SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४] दीप अनुक्रम [८६] व्याख्या- पन्नायंति'त्ति केवलशब्दः सकलार्थस्तेन साकल्येनैव(द्वे)गती 'प्रज्ञायते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति 'अंत- १ शतके प्रज्ञप्तिः किरिय'त्ति निर्वाणं कप्पोववत्तिय'त्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्तिः सैव कल्पोपपत्तिका, इह च कल्पशब्दः अभयदेवी- सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति॥एकान्तपण्डितद्वितीयस्थानवतित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्र, या वृत्तिः१|| छातत्र च-बालपंडिए 'तिश्रावकः 'देसं उवरमईत्ति विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो देसं|| लपण्डित योरुत्पादः ॥२१॥ का स्थूलं प्राणातिपातादिकं प्रत्याख्याति' वर्जनीयतया प्रतिजानीते ॥ आयुर्वन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पश्च, तत्र पुरिसे णं भंते ! कच्छसि वा १ दहंसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसि वा ६] गहणंसि वा ७ गहणविदुग्गसि वा ८ पब्वयंसि वा९पब्वयविदग्गंसि वा १० वर्णसि वा ११ वणविदुग्गसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाएगंता एए मिएत्तिका अन्नयरस्स मियस्स वहाए कूड&ापासं उद्दाइ, ततो गं भंते ! से पुरिसे कतिकिरिए पपणते ?. गोयमा ! जापं च णं से पुरिसे कच्छसि वा १०|| (१२) जाव कूडपासं उद्दाइ तावं च णं से पुरिसे सिय तिकिसिय चउ० सिय पंच०, से केणद्वेणं सिय ति०॥8 ४ासिय च० सिय ५०, गोयमा! जे भविए उद्दवणयाए णो बंधणयाए णो मारणपाए तावं च णं से पुरिसे |काइयाए अहिंगरणियाए पाउसियाए तिहिं किरियाहिं पुढे, जे भविए उद्दघणयाएवि बंधणयाएवि णो मारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए पारियावणियाए चाहिं किरियाहिं|8 ॥ ९१ ॥ | पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिंगरणियाए MEnati onal In m arary.orm ~ 188~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy