SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-४], मूलं [१७२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७२] ४ शतके गाथा व्याख्या- घेव । दो सतिभागा वरुणे पलियमहावञ्चदेवाणं ॥ १॥ (सूत्रं १७२ ) चउत्थे सए पढमविइयतइयचउत्था प्रज्ञप्तिमा ४ उद्देसा समत्ता ॥४-४॥ का उद्देश ४ अभयदेवीया वृत्तिा & चत्तारीत्यादि व्यक्तार्था 'अञ्चणिय'त्ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ ४ ईशानलोक चतुर्थशते चत्वारः॥४-४॥ | पालानां ॥२०॥ विमानराज धान्यः रायहाणिसुबि चत्तारि उद्देसा भाणियव्वा जाव एवमाहिडीए जाव वरुणे महाराया ॥ (सूत्रं १७३)॥ चउत्थे सए पंचमछट्ठसत्तमट्ठमा उद्देसा समत्ता ॥४-८॥ १७३ __ 'रायहाणीसु चत्तारि उद्देसया भाणियवा' ते चैवम्-'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारो | सोमानामं रायहाणी पण्णता ?, गोयमा ! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्कानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्पेशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं चतन एकादशे कुण्डलवराभिधाने द्वीपे दीपसागरमज्ञस्यां श्रूयन्ते, उक्तं हि | तत्सबहिण्याम्-"कुंडलनगरस अभितरपासे होंति रायहाणीओ । सोलस उत्तरपासे सोलस पुणदक्खिणे पासे ॥१॥ ॥२०३॥ १ कुण्डलनगस्याभ्यन्तरपाई राजधान्यो भवन्ति । षोडश उत्तरपाई षोडश पुनर्दक्षिणे पावें ॥१॥ दीप अनुक्रम [२०७-२०९]] अत्र चतुर्थ-शतके १-४ उद्देशका: समाप्ता: अथ चर्तुथ-शतके ५-८ उद्देशका: आरभ्यते ~ 411~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy