SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१७१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७१] दीप अनुक्रम [२०६] व्याख्या- तरया चादिष्टमर्थपदं तया सह प्रवभाति-प्रन्थिबन्धं करोतीत्यर्थः, बाह्या वनाकारितवागच्छति अल्पतमगौरव विषय-| शतके प्रज्ञप्तिः । त्वात् , तस्याश्चार्थपदं वर्णयत्येव, तत्राद्यायां चतुर्विशतिर्देवानां सहस्राणि द्वितीयायामष्टाविंशतिः तृतीयायां द्वात्रिंश- उद्देशः १० अभयदेवी-दिति, तथा देवीशतानि क्रमेणाध्युष्टानि त्रीणि सार्दै च द्वे इति, तथा तदेवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे असुरपषदः साई चेति देवीनां तु सार्द्धमेकं तद? चेति, एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं, देवीमानं तु शतेन | सू१७१ ॥२०॥ शतेनाधिकमिति, आयुर्मानमपि तदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिस्रः पर्षदो भवन्ति, M|| नामतो देवादिप्रमाणतः स्थितिमानतश्च कचित्किश्चिद्भेदेन भेदवत्यस्ताश्च जीवाभिगमादयसेया इति ॥ तृतीयशते दशमः || ॥३-१ ॥ समाप्तं च तृतीयशतम् ॥३॥ श्रीपश्चमाङ्गस्य शतं तृतीय, व्याख्यातमाश्रित्य पुराणवृत्तिम् । शक्तोऽपि गन्तुं भजते हि यानं, पान्थः सुखार्थे किमु ट्र यो न शक्तः ॥१॥ **KXKXKXNXKXLAXXXXXXXXXXKNKKXX इति श्रीभगवतीसूत्रवृत्तौ श्रीमदभयदेवाचार्यांयायां समाप्तं तृतीयं शतकम् ॥२०॥ अत्र तृतीय-शतके दशम-उद्देशकः समाप्त: तत् समाप्ते तृतीयं शतकं अपि समाप्तं ~ 409~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy