SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] व्याख्यानीसापरिणया दोवीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगे वीससापरिणए ९ अहवा एगे पओगपरि- 14 शतके प्रज्ञप्तिःणए दो चीससापरिणया (एगे मीसापरिणए)१ अहवा एगेपयोगपरिणए दो मीसापरिणया एगे वीससापरिणएला उद्देशः१ अभयदेवी- है अहवा दो पयोगपरिणया एगे मीसापरिणए एगेधीससापरिणए ।जह पयोगपरिणया किंमणप्पयोगपरिणया एकादिद्रया वृत्ति all३॥ एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणंता य दबा भाणियबा (एकगसंजोगेण) | व्यपरिणा॥३३७॥ |दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उबजुंजिऊणं जत्थ जत्तिया संजोगा उद्रेतिमाखू ३१४ ते सबे भाणियन्वा, एए पुण जहा नवमसए पवेसणए भणिहामि तहा उबजुञ्जिऊण भाणियथा जाव असं| खेजा अर्णता एवं चेव, नवरं एकं पदं अम्भाहियं, जाव अहवा अर्णता परिमंडलसंठाणपरिणया जाव अर्णता आययसंठाणपरिणया ॥ (सूत्रं ३१४)॥ 'दो भंते !'इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मन:प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश,18 आरम्भसत्यमनःप्रयोगपरिणतादीनि च पटू पदानि, तेष्वेकत्वे पडू द्विकयोगे तु पश्चदश सर्वेऽप्येकविंशतिः ६, (एकत्वे १ ॥३३७॥ २-३-४-५-६ ॥ द्वित्वे १५। २ ९) सूत्रे च 'अहवा एगे आरंभसचमणप्पओगपरिणए'इत्यादिनेह द्विकयोगे प्रथम एव भङ्गको "दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्-एवं ४ एएणं गमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतन्यं समस्तं द्र SHARMA दीप अनुक्रम [३८७] % ~679~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy