SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३४५ -३४६] दीप अनुक्रम [ ४२२ -४२३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ ३४५-३४६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ३९५॥ ४ वन्धनप्रत्ययेनेति सामान्यं विभात्रखिग्धतत्वादयस्तु तनेदा इति । 'असंलेजं कालं ति अमेयोत्सर्पिण्यक्सर्पिणीरूपं 'जुनसुरे' त्यादि तत्र जीर्णसुरायाः स्त्वानी भवनलक्षणो बन्धः, जीर्णगुडस्य जीर्णसन्दुलानां च पिण्डीभवनलक्षणः ॥ से किं तं पयोनबंधे ?, पयोगबंधे तिविहे पण्माते, तंजहा-अगाइए वा अपज्जबसिए साइए वा अपजवसिर साइए का सपज्जबसिए, तत्थ णं जे से अणाइए अपजवसिए से णं अद्वण्हं जीवमापरसाणं ॥ तत्थवि णं तिहूं २ अणाइए अपजवस सेसाणं साइए तत्थ णं जे से सादीए अपज्जवसिए से णं सिद्धाणं तस्य णं जे से साइए सपजबसिए से णं हि पन्नले, तंजहा - आलावणबंधे अलियावणवधे सरीरबंधे सरीरप्पयोगबंधे ॥ से किं तं आलावणयंत्रे ?, आलावणयंत्रे जपणं तथभाराण वा कभाराज वा पत्त भाराण वा पलालमाराम वा बेल्लभाराम वा वेसल्यावागवरत्तरज्जुवलिसदन्भमादिएहिं आलावणबंधे समुपाजणं अंतमुहरू उकोसेणं संखेनं कालं, सेनं आलावणवधे । से किं तं अल्लियावणयंत्रे १, अलियावणयंत्रे चषि पश्नसे, तंजहा-लेसणाबंधे उचयबंधे समुच्चयबंधे साह्णणाबंधे से किं तं लेसणाबंधे ?, लेमसाबंधे जनं कुद्वाणं कोहिमाणं संभाणं फसायाणं कद्वाणं चम्माणं घडाणं पचाणं कदाणं छुहाचि सिलसिले लक्खमदुसित्थमाइएहिं लेसणएहिं बंधे समुप्याह जहणं अंतोमुहसं उक्कोसेणं संखेनं कालं, सेसं लेसणायचे, से किं तं उच्चयचे ?, उथपबंधे जनं तणरासीण वा कट्ठराखीण वा पसरासीण का तुसरासीण वा सुसरालीण वा गोमयरासीण या अवगररासीण वा उम्रन्तेणं बंधे समुष्पवद जहनेणं अंतोसुकुन्तं Education Internation प्रयोगबन्धः एवं तस्य भेदा: For Penal Use Only ~ 795~ ८ शतके उद्देशः ९ प्रयोगब घः सू२४७ ॥३९५||
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy