SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अहे जाव अस्थिणं भंते ! ईसिन्भारा पुढवीए अहे असुरकुमारा देवा परिवसंति !, जो इणद्वे समट्टे । से कहिँ खाइ णं भंते! असुरकुमारा देवा परिवसंति ?, गोषमा ! इमीसे रयणप्पभाए पुडवीए असीउत्तरजोयणसय सहस्सबाहल्लाए, एवं असुरकुमार देवव सब्वया जाव दिव्बाई भोगभोगाई भुंजमाणा विहरंति । अत्थि णं भंते ! असुरक्कुमाराणं देवाणं अहे गतिविसए ?, हंता अस्थि, केवलियं च णं पभू ! ते असुरकुमा| राणं देवाणं अहे गतिविसए पन्नत्ते ?, गोयमा ! जाव असत्तमाए पुढवीए तचं पुण पुढविं गया य गमिस्संति य। किं पत्तियनं भंते ! असुरकुमारा देवा तचं पुढविं गयाय गमिस्संति य ?, गोयमा ! पुष्ववेरियस्स वा | वेदणउदीरणयाए पुञ्चसंगइयस्स वा वेद्णजवसामणयाए, एवं खलु असुरकुमारा देवा तवं पुढचं गया य गमिस्संति य । अत्थि णं भंते । असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते !, हंता अस्थि, केवतियं व णं भंते! असुरकुमाराणं देवाणं तिरियं गइविसए पनते १, गोयमा ! जाव असंखेजा दीवसमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति च । किं पत्तियन्नं भंते ! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य?, गोयमा जे इमे अरिहंता भगवंता एएसिणं जम्मणमहेसु वा निक्खमणमद्देसु वा णाणुप्पयमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य । अस्थि णं भंते! असुरकुमाराणं देवाणं उहं गतिविसए?, हंता! अस्थि । केवतियं च णं भंते! असुरकुमाराणं देवाणं उहुं गतिविसए ?, गोयमा ! जावऽचुए कप्पे सोहम्मं पुण कष्पं गया य गमिस्संति य । किं पत्तियण्णं भंते! असुर Education International For Pass Use Only ~344~ org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy