________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [७२०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
*
प्रत सूत्रांक [७२०]]
Sसू ७२०
व्याख्या॥ पञ्चविंशतितमशते प्रथमः ॥२५॥१॥
२५ शतके प्रज्ञप्तिः
उद्देशः२ अभयदेवी
जीवानन्त्यं या वृत्तिः२
प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तं, द्वितीये तु द्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमा
दिसूत्रम्॥८५५॥
कतिविहा णं भंते ! दहा पन्नत्ता ?, गोयमा ! दुबिहा दवा पं० २०-जीवदवा य अजीवदया य, अजीवद-8 वाणं भंते ! कतिविहा प०१, गोयमा! दुविहा प०, तंजहा-रूविअजीवदवा य अरूविअजीवदवा य एवं एएणं अभिलावणं जहा अजीवपजवा जाव से तेणटेणं गोयमा ! एवं बुचड ते नो संखेजा नो असंखेजा। | अणंता । जीवदवा णं भंते ! किं संखेजा असंखेजा अर्णता ?, गोयमा! नो संखेजा नो असंखेजा अणंता, से केणद्वेणं भंते ! एवं बुच्चइ जीवदवा णं नो संखेजा नो असंखेजा अणंता ?, गोयमा ! असंखेजा नेरहया
जाव असंखेजा वाउकाइया वणस्सइकाइया अणंता असंखिज्जा बेंदिया एवं जाव वेमाणिया अणंता सिद्धार तसे तेणद्वेणं जाव अणंता (सूत्रं ७२०)॥ 'कइविहा ण' मित्यादि, 'जहा अजीवपज्जवत्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठिता-10
॥८५५॥ स्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवम्-'अरूविअजीवरा णं भंते ! कतिविहा पन्नत्ता, गोयमा। दसविहा प०,०-धम्मत्थिकाए' इत्यादि, तथा 'रूविअजीवरा णं भंते ! कतिविहा पत्नत्ता, गोयमा।
******
दीप अनुक्रम [८६६]
अत्र पञ्चविंशतितमे शतके प्रथम उद्देशकः परिसमाप्त: अथ पञ्चविंशतितमे शतके दवितीय-उद्देशक: आरभ्यते जीव-अजीव द्रव्यस्य भेदा: एवं तेषां संख्या-वर्णनं.
~ 1714~