SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४४७, ४४८] दीप अनुक्रम [ ५४०, ५४१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [४४७,४४८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ५७० ॥ ततो मनःपुग परिवर्त्तनिर्वर्त्तना कालोऽनन्तगुणः, कथम् १, यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाचेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकाय स्थितिवशान्मनसश्चिरण लाभान्मानसपुद्गलपरिवत्र्ती बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा प्र |हणात्ततोऽनन्तगुणो वाकूपुलपरिवर्त्तनिर्वर्त्तनाकाल इति, ततो वैक्रियपुङ्गलपरिवर्त निर्वर्त्तना कालोऽनन्तगुणो, वैक्रिय| शरीरस्यातिबहुकाललभ्यत्वादिति ॥ पुलपरिषर्त्तानामेवाल्पबहुत्वं दर्शयन्नाह - एएसि णं भंते! ओरालियपोग्गल परियद्वाणं जाव आणापाणुपोग्गल परियट्टाण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा वेउद्वियपो० वइपो० परि० अनंतगुणा मणपोग्गलप० अनंत० आणापाणुपोग्गल० अनंतगुणा ओरालियपो० अनंतगुणा तेयापो० अनंत० कम्मगपोग्गल० अनंतगुणा । सेवं भंते! सेवं भंतेत्ति भगवं जाव विहरह (सूत्रं ४४८ ) ।। १२-४ ॥ ''द, सर्व वैक्रियपुङ्गपरिवर्त्ता बहुतमकाल निर्वर्त्तनीयत्वात्तेषां ततोऽनन्तगुणा वागविषया अल्पतरकाल निर्वर्यत्वात् एवं पूर्वोक्तयुक्तया बहुबहुतराः क्रमेणान्येऽपि वाच्या इति ॥ द्वादशशते चतुर्थः ॥ १२-४ ॥ ॥ ग्रन्थाग्रम् ॥ १२००० ॥ अत्र द्वादशमे शतके चतुर्थ-उद्देशकः परिसमाप्तः For Pasta Use Only ~1145~ १२ शत ४ उद्देश परावतील्पबहुत्वं सू ४४८ ॥५७० ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy