SearchBrowseAboutContactDonate
Page Preview
Page 1928
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: RECE%B53र स्परतस्तुल्यविशेषाधिक न तु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति, तथा ये समायुपो विषमोपपन्नकास्ते तुल्यस्थितयः विषमोपपन्नत्वेन च योगवैषम्याद्विमात्र विशेषाधिकं कर्म कुर्वन्तीति २, तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिक कर्म कुर्वन्तीति ३, तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण विमात्र विशेषाधिकं कर्म कुर्वन्तीति ।। चतुर्विंशच्छते प्रथमः ॥३४॥१॥ अथ द्वितीयः, तत्र च काविहा णं भंते! अर्णतरोववनगा एगिदिया पन्नत्ता, गोयमा! पंचविहा अणंतरोवपन्नगा एगिदिया पन्नत्ता, तंजहा-पुढविकाइया दुयाभेदो जहा एगिदियसएसु जाव बायरवणस्सइकाइया य, कहिन्नं भंते! ४ अणंतरोववन्नगाणं वायरपुढविकाइयाणं ठाणा पन्नत्ता?, गोयमा! सहाणेणं अट्ठसु पुडवीसु, तं०-रयणप्प भाए जहा ठाणपदे जाव दीवेसु समुदेसु एत्थ णं अणंतरोववन्नगाणं वायरपुडविकाइयाणं ठाणा प०, उववा-2 एणं सबलोए समुग्धाएणं सबलोए सहाणेणं लोगस्स असंखेजइभागे, अणंतरोववन्नगसुहमपुढविकाइया एगविहा अविसेसमणाणत्ता सबलोए परियावन्ना पन्नत्ता समणाउसो', एवं एएणं कमेणं सच्चे एगिदिया भाणियबा, सट्ठाणाई सोर्सि जहा ठाणपदे तेसिं पज्जत्तगाणं वायराणं उबवायसमुग्घायसहाणाणि जहा तेर्सि चेव अपजत्तगाणं, बायराणं मुहमाणं सबेसि जहा पुढविकाइयाणं भणिया तहेव भाणियबा जाव वणस्सइकाइयत्ति । अणंतरोववन्नगामुहमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ प०१, गोयमा! अट्ट कम्मप्प %-4 4 --8 8-9 अत्र चतुस्त्रिंशत्-शतके प्रथम-उद्देशकः परिसमाप्त अथ चस्त्रिंशत्-शतके २-११ उद्देशका: आरब्धा: ~ 1927~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy