SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२५० ] दीप अनुक्रम [३१५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-], उद्देशक [८], मूलं [२५० ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ||२८१॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५, | 'जाइना मगोय निउत्ता' इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते! किं जाइनामगोयनिउत्ताउया' इत्यादिर्द्वादशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५ ॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपद्मा हे प्राधान्यख्यापनार्थ यथायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह लवणं भंते! मुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अनुभियजले ?, गोयमा ! लवणे णं समुद्दे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एन्तो आदतं जहा जीवाभिगमे जाव से तेण० गोयमा ! बाहिरया णं दीवसमुद्दा पुन्ना पुन्नप्पमाणा बोलहमाणा वोसहमाणा समभरघडत्ताएं चिति संठाणओ एमविहिविहाणा वित्थारओ अणेगविहिविहाणा दुगुणा दुगुणप्पमाणओ जाब अस्सि तिरियलोए असंखेज्जा दीवसमुद्दा सयंभुरमणपज्जवसाणा पत्रत्ता समणाउसो । दीवसमुद्दा णं भंते ! केवतिया नामघेोहिं पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा ख्वा सुभा गंधा सुभा रसा सुभा फासा | एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयवा सुभा नामा उद्धारो परिणामो सहजीवा णं । सेवं भंते! सेवं भंते (सू २५१ ) ।। ६-८ ।। छसयस्स अहमो 'लवणे ण' मित्यादि, 'उस्सिओदए'त्ति 'उच्छ्रितोदकः' ऊर्द्धवृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजन सहस्राणि Education International For Parts Use Only ~ 567~ ६ शतके उद्देशः ८ समुद्राणामु त्सृतोदका दिसू २५१ ॥२८१ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy