SearchBrowseAboutContactDonate
Page Preview
Page 1717
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [७२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रज्ञप्तिः | | प्रत सूत्रांक [७२२] दीप 'जीवदवाण भंते ! अजीवदवे' त्यादि, इह जीवद्रव्याणि परिभोजकानि सचेतनत्वेन प्राहकत्वात् इतराणि तु परि- २५ शतके भोग्यान्यचेतनतया प्राध्यत्वादिति ॥ द्रव्याधिकारादेवेदमाहअभयदेवी उद्देशः२ से नूणं भंते ! असंखेजे लोए अणंताई दवाई आगासे भइयचाई ?, हंता गोयमा ! असंखेज्जे लोए जाव अजीवभो. यावृत्तिः भवियबाई॥ लोगस्स गंभंते ! एगमि आगासपएसे कतिदिसिं पोग्गला चिजंति ?, गोयमा! निवाघाएणं ग्यताभन॥८५६॥ छद्दिर्सि वाघायं पडच्च सिय तिदिसि सिय चउदिसि सिय पंचदिसिं, लोगस्स णं भंते ! एगमि आगास-15 न्तपुद्गला वगाहासू |पएसे कतिदिसिं पोग्गला छिज्जति एवं चेब, एवं उवचिजंति एवं अचचिजंति (सूत्र ७२२)॥ 5७२१-७२२ I से नूण मित्यादि. 'असंखेजति असङ्ख्यातप्रदेशात्मके इत्यर्थः 'अर्णताई दबाईति जीवपरमाणवादीनि । 'आगासे भइयवाईति काकाऽस्य पाठः सप्तम्याश्च षष्ठयर्थत्वादाकाशस्य "भक्तव्यानि' भर्तव्यानि धारणीयानीत्यर्थः, पृच्छतोऽयमभिप्रायः कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽजन्तानां द्रव्याणामवस्थानं ', 'हंता' इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम् , आवेदयतश्चायमभिप्रायः-यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गलपरिपूर्णे प्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङ्ख्यातेऽपि लोके तेष्वेव २ प्रदेशेषु 13 द्रव्याणां तथाविधपरिणामवनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति ॥ असङ्ख्यातलोकेऽनन्तद्रव्याणाम-सू वस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिमद्भवतीत्यत आह-'लोगस्से'त्यादि । 'कतिदिसि पोग्गला ॥८५६॥ चिन्नति'त्ति कतिभ्यो दिग्भ्य आगत्यैकत्राकादाप्रदेशे'चीयन्ते लीयन्ते 'छिजंति ति व्यतिरिक्ता भवन्ति 'उवचिजति अनुक्रम [८६८] ~1716~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy