SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१६० ] दीप अनुक्रम [१८८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ १६० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञतिः अभयदेवी या वृत्तिः १ ॥ १८९॥ नो अमाई विकुब्वइ ॥ माईणं तस्स ठाणस्स अणालोइयपडिते कालं करेइ नत्थि तस्स भराहणा । अमाई i ata orien आलोइयपडिते काल करे after ate आराहणा । सेवं भंते! सेवं भंते ! सि ( सूत्रं १६० ) । तईयसए चत्थो उद्देसो समत्तो ३-४ ॥ 'बाहिरपति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वैभारं 'ति वैभाराभिधानं राजगृहक्रीडापर्वतं 'उल्लंघि| तर वेत्यादि तत्रोलङ्घनं सकृत् प्रलङ्घनं पुनः पुनरिति, 'णो इणट्टे समट्ठे'त्ति वैक्रियपुङ्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात्, बाह्यपुङ्गपर्यादाने तु सति पर्वतस्योलनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणः शरीरस्य सम्भवादिति, 'जावइयाई इत्यादि यावन्ति रूपाणि पशुपुरुषादिरूपाणि 'एवइयाईति एतावन्ति 'विउब्वित्त'सि वैक्रियाणि | कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्त्तुमिति सम्बन्धः, किं कृत्वेत्याह- 'अन्तः' मध्ये वैभारस्यैवानुप्र| विश्य ॥ 'मायी'ति मायावान् उपलक्षणत्वादस्य सकषायः प्रमत्त इतियावत्, अप्रमत्तो द्दिन वैक्रियं कुरुत इति, 'पणीयं' ति प्रणीतं गलत्स्नेहबिन्दुकं 'भोचा भोच्चा वामेति' वमनं करोति विरेचनां वा करोति वर्णवाद्यर्थ, यथा प्रणीतभोजनं | तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्य, 'बहलीभवन्ति घनीभवन्ति, प्रणीतसामयत्, 'पयणुए'ति अघनम् 'अहावायर'त्ति यथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन, | अन्यथा शरीरस्य दाढर्थ्यासम्भवात्, 'लूह'ति 'रूक्षम्' अप्रीणितं 'नो वामेइ'त्ति अकषायितया विक्रियायामन[ित]त्वात्, 'पासवणत्ताए' इह यावत्करणादिदं दृश्यम् -'खेलत्ताए सिंघाणत्ताए वंतसाए पित्तत्ताएं पूयत्ताएत्ति, रूक्षभोजिन उच्चा Education International For Park Use Only ~383~ ३ शतके उद्देशः ४ माय्यमा यिनोर्विकुबणेतरे सू १६० ॥१८९॥ For
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy