Page #1
--------------------------------------------------------------------------
________________
॥ श्रीहैमशब्दानुशासनम् (बृहद्वृत्तिः) लघुन्याससहितम् ॥
॥ अहं ॥॥ प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् ॥ आचार्यहेमचन्द्रेण स्मृत्वा किश्चित्मकाश्यते ॥ १॥ अहं । अहमित्येतदक्ष अहं॥ प्रणम्य केवलालोकावलोकितनगागम् ॥ जिनेश श्रीसिदहेमचन्द्रशब्दानुशाराने ॥ 1 ॥ शारिवानिता पन्योदगचन्द्रोपदेशत ॥न्यासत. कतिचिनपढप्यारा गाभिधीयते ॥ २॥ इह नि शेपशेमुपीसगुन्मेपनिर्मितानेकविहजनमनश्चमत्कारकारिशासनिकरविरमापितविशवप्रज्ञपिमहर्षिकानेकरिः निप्रतिमप्रतिभामभारापहस्तितनिदशसूरि श्रीकुमारपालक्ष्मापालप्रतिबोधविधाननिगिलोणिमण्डलाभयप्रदानप्रभृतिसग्यातिक्रान्तप्रभावनानिर्माणस्मृतिगोचरसचरिष्णुकृतचिरतनपैरस्वाम्यादिप्रवरसूरि सुगृहीतनामधेय श्रीहेमनन्त्रसूरिनिरिमाडिमग्रस्त ममसामपि विगमनलोय तदनुकम्पापरीतचेता शब्दानुशासन कर्तुकाम प्रथम मालार्थमभिधेगादिप्रतिपादनाय चेष्टदेनतानमस्कारमाह-प्रणम्येति ॥ ननु प्रयोगोऽयं भाने कर्मणि या । उच्यते । भावे एव । सहि रुवं परमा मानमिति कर्म । उच्यते । सकर्मकाणामुत्पन्नस्त्याविर्भावविवक्षया ॥ अपाऊोति कर्मार्थ स्वभापान पुन, कृत' ॥1॥ ननत्यनेनापि सिध्यनि कि प्रकारेण । प्रकारो मानसिक गोतगति उपहासनमस्कार च निराकरोति । 'नमस्य तत्ससि प्रेम घण्टारसितसोदरम् । कमकशिमनि सारमारम्भगुडम्मरम् ।। 11-नादिवत् ॥ परमेति । परमात्मानमित्यदा कर्मणि कृत इति पष्ठी प्रामोति पर 'तन्नुदन्त'-इति निषेधः ॥-श्रेय इति 'प्रशस्यस्य श्र' इति श्रादेशविधानगलात् झियाशवत्वेनागुणागादपि प्रशस्यशदाढीयस् । 'नेकस्वरस्य ' इति निषेधात् 'अस्पस्वराडे इति नान्न्यस्वरादिलोप । 'अवर्णवर्णस्य' इत्यपि न प्रवर्तते । अन्त्यस्वरादेरनेकरूपरत्य' इत्यायोगेनैव सिद्दे पृभग्योगकरणमलापि याधनामिति ॥-शब्दानुशासनमिति । अा कथ पष्टीसमासस्तृतीमिति निषेधात् । सत्यम् । प्रत्यासत्तिन्यायेन यस्य कृत्प्रत्यवस्थापेक्षया पष्टी यदि तद्रपेक्षयेन तृतीया स्यात । अग तु प्रकाशते इत्यस्यापेक्षगा तृतीया अनुशासन इल्पपेक्षगा न पडीति न
॥-आचायति । आचर्यते मेव्यते चिनयार्थमिति ध्यण ।। आचारे साधु । 'तत्र साधी' य. २ । आचारान् सातीति, कनिए ३ । भाचारानानटे गिर बलम् --इत्यनेन 'चित्चनौ हो
चार चीति शिव्यापाटा'-इत्यनेन निपात्यते ४ । आचारान् गृहानि प्रायति चा 'कर्मणोऽ' पोढराद्रिस्यात् साधुः ॥ ॥ किमपि चिनोति किष् , किम सर्वविभवलन्तात् २. परम्, श्रेय
इति बाचिञ्चिदिति । असगडमव्यग या । मौलोऽर्थ- प्रतीत एन ॥ अथ पूर्वार्धमानृत्या व्यारयायते । परम् आत्मान व प्रणम्प प्रतीकृत्य सावधानीकृत्येति गोग । किनिशिष्ट दाननुशासयति अपशब्दानुशासनस्तम् । किविशिष्ट चात्मानम् , श्रेय शब्दाननुशास्ति श्रेय शब्दानुशासनस्तम् । उभयन 'रम्यादिभ्यः' इत्यनट् ॥ पूर्न ताबड़ौदोका अतिशया मानमित्यनेन स्वार्थसपत्ति पार्थसपत्युपायलक्षणश्न हो, श्रेय गब्दानुशासनमित्यनेन परासपत्ति परार्थसपायुपायलक्षणश्च वी लभ्येते । एव सर्वदर्शनानुगायित्वेनातिशया भावनीया ।
चतुस्तिशतिगयन्मग्राइकातिशयचतुष्टयमध्ये क केन पदेनोच्यते सूयते वा इत्यभिधीयते । परमात्मानमित्यनेन पूजातियः । अत एव 'मन्महत्परम'-इल्पनेन पूजाया सभास । द्वितीयपाडेन 'ऐयाश ३ एकशेपे धेयांस., ते च ते शब्दाच ताननुशास्तीति व्युत्पत्तवचनातिशय । बच गतिशयश्च न जानातिशयं चिनेति यगनातिशगेन शानातिशय आक्षिग्यते । शानातिशगश
शय विनेति तेनापायापगमातिगयाक्षेप । अपायभूता हि रागादयस्तेपामपगम स एवातिसरा इति ।-अहमिति । अहंति पूजामित्यदनावविस्तृपोदरादिन्यात्मानुनासिक
सिग भेट-वा
Page #2
--------------------------------------------------------------------------
________________
लघुन्या
श्रीहमश
स्थादादात् । १।१।२॥ स्यादित्यव्यय
: परमेश्वरस्य परमाष्ठना वाचक रसदप
परमप्रिनो वाचकं सिद्धचक्रस्यादिनीजं सकलागमोपनिषद्भूतमशेषविघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसंकल्पकल्पद्रमोपममाशास्त्राध्ययनाध्यापनावधि पणि- नाच 'अनेनात्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः' । वयमपि चैतच्छ खारम्भे प्रणिदध्महेऽयमेव हि तात्त्विको नमस्कार इति ॥ १ ॥ सिद्धिः
१२॥ स्यादित्यव्ययमनेकान्तद्योतकम् । ततः स्याद्वादोऽनेकान्तवादः निसानिसाधनेकधर्मशवलैकवस्त्वभ्युपगम इति यावत् । ततः सिद्धिनिति मान्तोऽप्यसित निपात ॥ गनु अहमिति अन्यय स्वरादो चादी च न दृष्टम् तत्कथमव्ययम् । सत्यम् । 'श्यन्त इति सख्यान निपाताना न विद्यते । प्रयोजनपशादेते निपात्यन्ते
॥ अहमिति वर्णसमुदायत्वात्कथमक्षरम् । सत्यम् । न क्षरति न चलति स्वस्मारस्वरूपादिति अक्षरम् । तस्य ध्येय परमब्रह्मेति यावत् ॥ व्याख्यान त्रिधा स्यात् । स्वरूपाH रात्पर्य चेति । अक्षरमिति स्वरूपाख्यानम् । परमेटिनो वाचकमित्यभिधा । सिद्धचक्रस्यादिवीजमिति तात्पर्यव्याख्यानमिति ॥ परमेछिन पत्र तत शेपचतुष्टयव्यवच्छेदायाह
स्येति । चतुरािशदतिशयरूपपरमैश्वर्यभाजो जिनस्येत्यर्थ ॥ ननु यद्यपि परमेष्ठीति सामान्य पद तथापि अहमिति भणनादहशेब लभ्यते कि परमेश्वरस्येति पदेन । सत्यम् । 'देवताना रूणा च नाम नोपपद विना ॥ उपारेय जायाया कथ चिनारमनम्तथा ॥ १ ॥ इति-सिद्धेति । सिद्धा विद्यासिद्धादयन्तेपा चक्रमिव चक तस्य पज बीजानि तेषु चेदमादिवीजम् ।।-सकलेति । सकला समस्ता ये आगमा लोकिका लोकोतराव नेपामुपनिषद्भूत रहस्यभूतम् ।। ननु अहमित्यस्याईद्वाचकत्वे सति कथ लौकिकागमानामुपनिषद्भूतमिदामिति । सत्यम् । सर्वपार्पदत्याच्छब्दानुशासनरय समनदर्शनानुयायी नमस्कारो वाच्य , अयं चाईमपि तथा । तथाहि-अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः ॥ हकारेण हर प्रोक्तस्तदन्ते परम पदम् । इति श्लोकेनाईशब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अहमिति पदमुपनिपभूतमित्यावेदित भवति ॥ तदन्त इति तुरीयपादस्यायमर्थ , तस्याई शब्दस्यान्त उपरितने भागे परम पद सिद्धिशिलारूप तदाकारत्वादनुनासिकरूपा कलापि परम पदमित्युक्तम् ॥-निघ्नमिति । नियमेन हन्यते ज्ञायते पारतत्र्येणेति 'स्थादिभ्य क' । बाहुलकानपुसकत्वम् ॥-दृप्टेति । दृष्ट राज्यादि । अदृष्ट स्वर्गादि ॥-आशाखेति । आइभिविधौ स च शास्रेण सह सयध्यते । अवधिशब्दस्तु मर्यादायाम् । स चाध्ययनाध्यापनाभ्याम् । ततोऽयमर्थ । शासमभिव्याप्य ये अध्ययनाध्यापने ते मर्यादीकृत्य प्रणिघेयमिदमित्यर्थः ॥ प्रणिधानं चतुर्धा पदस्थ पिण्उस्थ स्पस्थं रूपातीत चेति । पदस्थमर्ह शब्दस्थस्य, पिण्डस्थ शरीरस्थस्य, रूपस्थ प्रतिमारूपस्य, रूपातीत योगिगम्यमहतो ध्यानमिति । एवाये दे शाणारम्भे संभवतो नोत्तरे हे ॥ अनेनात्मन सर्वत सभेद इत्युक्त पदस्थम् । तदभिधेयेनेत्यादिना पिण्उस्थमिति ॥-वयमपीति । विशिष्टप्रणिधेयप्रणिधानादिगुणप्रकर्षादात्मन्युत्कर्षाधानात् गुणयहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद्वयमिति बहुपचनेन निर्देश ॥-तात्त्विक इति । तत्त्वमेव 'विनयादिभ्य इकण' 'तत्य प्रयोजनमस्येति वा' ॥ लोके प्रसिद्धसाधुत्वानां शब्दानामन्याख्यानार्थमिद शब्दानुशासनमारभ्यते । अन्वाख्यान च शब्दाना प्रकृत्यादिविभागेन सामान्यविशेषयता लक्षणेन व्युत्पादनम् । तच शब्दार्थसबन्धमन्तरेण न सभवति । शब्दार्थसबन्धसिद्धिश्च स्यावादाधीना इत्यत आह-सिद्धिः स्याद्वादात् ॥ दशधा सूत्रणि । सज्ञा १ परिभाषा २ (अ)धिकार ३ विधि ४ प्रतिषेध ५ नियम ६ विकल्प ७ समुच्चयाs 4 (अ)तिदेशाऽ ९ (अ)नुवाद १० रूपाणि । तत्र 'औदन्ता स्वरा ' इति । । 'प्रत्यय प्रकृत्यादे' इति ३ । 'धुटि' इति ३ । 'नाम्यन्तस्थाकवर्गात्-' इति ४ । 'न त मत्यय ' इति ५ । 'नाम सिदय्व्याने' इति ६ । ' सौ नवेतो' इति ७ । 'शसोऽता' इति ८ 'ईदितो या' इति ९ । तयो समूहवय बहुपु १० इत्यादीनि सूगाणि प्रत्येक ज्ञातव्यानि । एतेपा मध्ये इदमधिकारसूत्रमा शासपरि से ॥-स्यादित्यव्ययमिति । विभक्त्यन्ताभत्येन स्वरादित्याहाऽनेकान्त द्योतयति वाचकत्वनेत्यनेकान्तद्योतकम् ॥-अनेकान्तवाद इति । अमति गच्छति धर्मिणमिति 'दम्यमि'धर्म । न एकोऽनेकः । अनेकोऽन्तोऽस्यासावनेकान्त । तस्य यदन याथातध्येन प्रतिपादनम् तचाभ्युपगतस्यैव भवतीति ॥-नित्यानित्यादीति । आदिशब्दात्सदसदात्मकत्वसार -
Page #3
--------------------------------------------------------------------------
________________
प्पत्तिप्ति प्रकृतानां शब्दानां वेदितव्या । एकस्यैव हि इस्वदीर्घादिविधयोऽनेककारकसंनिपातः सामानाधिकरण्यं विशेषणविशेष्यभावादयश्च नोपपद्यन्ते । सर्वपार्षदखाच शब्दानुशासनस्य सकलदर्शनसमूहात्मकस्याद्वादसमाश्रयणमतिरमणीयम् । यदबोचाम स्तुतिषु-अन्योन्यपक्षप्रतिपक्षमावाद्यथा पर कबमिलाप्यानभिलाप्यत्वग्रहः ॥ 'नेवे' इति त्यचि, नित्यमभयायन्तापरिच्छिन्नसत्ताक वस्तु । तद्विपरीतमनित्यम् ॥ आदीयते गृह्यतेऽयोऽस्मादिति 'उपसर्गाद् दः कि.' इति को आदि । " धर्मिणो धर्मिरूपतामिति धर्मा वस्तुपर्यायाः । ते च सहभुवः सामान्यादयः क्रमभुवश्च नवपुराणादय पर्याया. । धर्ममन्तरेण धर्मिण' स्वरूपनाशात् ॥ शाम्यति विरुदैधमयुगपरपरिणतिमुपयाति 'शमेवं च' इत्यले शवलम् ॥ एल्यभेदं गच्छति भीणशलि'-इति के एकम् ॥ वसन्ति सामान्यविशेषरूपा धर्मा असिन्निति 'वसेर्णिद्वा' इति तुनि वस्तु । नित्यानित्यादिभिरनेकधः शवलं यदेकं वस्तु तस्याऽभ्युपगम. प्रमाणाविरुद्धोऽङ्गीकार ॥ तत एव शब्दानां सिद्धिर्भवति नान्यथेत्यत आह-पकस्यैवेति । तथाहि-यस्यैव वर्णस्य इस्वत्वं विधीयते तस्यैव दीर्घत्वादि । तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य इत्वादिविधेरसभवः । एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य हूस्वादिविधिरिति वर्णरूपसामान्यात्मना नित्यो, ह्रस्वादिधर्मात्मना त्वनित्य इति ॥ तथा द्रव्याणां स्वपराश्रयसमवेतक्रियानिवर्तक सामर्थ्य कारकम् । तच्च कर्नाद्यनेकप्रकारमेकस्याप्युपलभ्यते । यथा, पीयमानं मधु मदयति, वृक्षमारुह्य तत. फलान्यवचिनोति, विषयेभ्यो विभ्यदनात्मज्ञस्तेभ्य एवात्मानं प्रयच्छस्तैरेव बन्धमाप्नोति इत्यादि । तच कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याऽवस्थान्तराभिव्यक्तरूपोपालम्भाभावाटते इति साध्यसाधनरूपकारकव्यवहारविलोप ॥ अनित्यत्वेऽपि न घटते । तथाहि-स्वातन्त्र्यं कर्तृत्वम् । तच 'इदं फलमियं क्रिया करणमेतदेष क्रमोऽव्ययोऽयमनुषनर्ज फलमिद दशेय मम ॥ अयं सुहृदयं द्विषन्मकृतदेशकालाविमाविति प्रतिवितर्कयन्प्रयतते बुधो नेतरः' इत्येवमात्मकपरिदृष्टसामर्थ्य कारकप्रयोक्तृत्वलक्षणम् । तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य युज्यते कि पुनः कारकसंनिपात इति नित्यानित्यात्मकः स्याद्वादोङ्गीकर्तव्यः ॥ तथा तमन्तरेण सामानाधिकरण्यं विशेषणविशेष्यभावोऽपि नोपपद्यते तथाहि-भिन्नप्रवृत्तिनिमित्तयो शब्दयोरेकनाथें वृत्तिः सामानाधिकरण्यम् । तयोश्चात्यन्तभेदे घटपटयोरिव नैकत्र वृत्तिः । नाप्यत्यन्ताभेदे, भेदनिबन्धनत्वात्तस्य । नहि भवति नीलं नीलामिति ॥ कि च नीलशब्दादेव तदर्थप्रतिपत्तौ उत्पलशब्दानर्थक्यप्रसनः। तथैकं वस्तु सदेवेति निवस्यमाने विशेषणविशेष्यभावाभाव । विशेषणाविशेष्य कथचिदर्थान्तरभूतमवगन्तव्यम् । अस्तित्वं चेह विशेषणम् । तस्य विशेष्यं वस्तु । तदेव वा स्यादन्यदेव वा । न तावत्तदेव । नहि तदेव तस्य विशेषणं भवितुमर्हति । असति च विशेष्ये विशेषणत्वमपि न स्यात् । विशेष्य विशिष्यते येन तद्विशेषणामिति व्युत्पत्तेः । अथान्यत्तर्हि अन्यत्वाविशेषात्सर्व सर्वस्य विशेषर्ण स्यात् । समवायात् प्रतिनियतो विशेषणविशेष्यभाष इति चेत्, न । सोऽपिअविष्यग्भावलक्षण एवैष्टव्य । रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः । अतो नासावत्यन्त भेदेऽभेदे वा सभवतीति भेदाभेदलक्षण. स्याद्वादोऽकामैनाप्यभ्युपगन्तब्य इति ॥ आदिग्रहणारस्थान्यादेशनिमित्तनिमित्तिप्रकृतिविकारभावादिग्रह ॥ कि च, पान्दानुशासनमिदम् । शब्दं च प्रति विप्रतिपद्यन्ते नित्य इत्येके, अनिलय इत्यपरे, नित्यानित्य इति चान्ये । तत्र नित्यत्वानित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरह. स्यादिति आह-सर्वपार्षदत्वाच्चेति । खेन रूपेण व्यवस्थितं वस्तुतत्वं पृणाति पालयतीति 'प्र. सद्' इति सदि पर्पद् । तत्र साधुः 'पर्पदो प्रयणौ' इति णे पार्षद साधारणमित्यर्थः । अथवा, पार्षदः परिचारक उच्यते । स च पर्पत्साधारण इत्यर्थः । पार्षदत्वेन च साधारणत्वं लक्ष्यते । तेन सर्वेषां पार्षद सर्वसाधारणमित्यर्थः । दृश्यते तत्वमेकदेशेनैभिरिति, दर्शनानि नया । समन्तदर्शनानां य. समुदाय तत्साधारणस्थाद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः ॥-अतिरमणीयमिति । णिगन्तात् 'प्रवचनीयादयः' इत्यनीयः ॥ एतदेव स्वोक्तेन गुढयतिअन्योन्येत्यादि । साध्यधर्मवैशिष्ट्येन पच्यते व्यक्तीक्रियते हेत्वादिभिरिति 'मावावदि'-इति से पक्ष साध्यधर्मविशिष्टो धर्मी । शब्दोऽनित्य इत्यादि प्रतिकूल. पक्षः प्रतिपक्षः । अन्योन्यं पक्षप्रतिपक्षान्तेषां भाव, एकस्मिन्धर्मिणि परस्परविरुद्धधर्मोपन्यास इत्यर्थः । तत. ॥-यथेति दृष्टान्तोपन्यासे ।-परे भवच्छासनादन्ये ॥ सातिशयो मत्सरोऽसहनतास्त्येपामतिशायने मत्वर्षीये-मत्सरिणः ॥
Page #4
--------------------------------------------------------------------------
________________
श्रीहेमा०
॥२॥
प्रवादाः ॥ नयानशेपानविकोपमिच्छन्न पक्षपाती समयस्तथा ते ॥१॥ स्तुतिकारोऽप्याह 'नयास्तव स्यात्पदलाञ्छना इमे रसोपविदा इव लोहधातवः ॥ भवन्त्यभिसमेतफला यतस्ततो भवन्तमार्याः प्रणता हितैपिण' ॥१॥ इति । अथवा, वादाद्विविक्तवान्दप्रयोगात्सिद्धिः सम्यग्ज्ञानं तद्द्वारेण च निःश्रेयसं स्याद्भवेदिति शब्दानु
शासनामिदमारभ्यत इत्यभिधेयप्रयोजनपरतयापीदं व्याख्येयम् ॥ २॥ लोकात् ।१।१।३॥ उक्तातिरिक्तानां क्रियागुणद्रव्यजातिकाललिङ्गस्वाइसंख्यापरिमाणापत्यवीप्सालुगवर्णादीनां संज्ञानां परान्निसं नित्यादन्तरङ्गमन्तराच्चानवकाशं बलीय इसादीनां न्यायानां च लोकाद्वैयाकरणसमयविदः प्रामाणिकादेश्च शासमवृत्तये
लघु
cenenerce
प्रकणोयते प्रतिपायते स्वाभ्युपगतोऽयों वैरिति ध्यानाद् धन्' इति धजि--प्रवादाः प्रवचनानि ॥ यथा परस्परविरोधात्परे प्रवादा मत्सरिणो न तथा त्वत्समय इति । अत्र विशेषणद्वारेण हेतुमाह-पक्षपातीति । यतो रागनिमित्तवस्तुवीकाररूप पक्ष पातयति नाशयतीत्येवशीलो रागस्य जीवनाश नष्टत्वात् । अत्रैव हेतुमाह-नयानशेषानविशेषमिच्छन्निति । नयान् गमादीन् १ समस्तानविशेषमभेद यया भवस्येयमशीकुर्वन् । अय भाव । नयाना समत्वेन दर्शनाद्वागमयस्य पक्षस्य पातितत्वात्समयस्य मासराभाव., परेषा तु विपर्ययात् तत्सनाव इति ॥ सम्यगेति गच्छति
शब्दोऽयमनेनेति 'पुमानि' इति थे-समयः सवेत । यद्वा, सम्यगयन्ति गम्ति जीवादय पदार्था. स्वसिपे प्रतिष्ठा प्राप्नुवन्स्यसिजिति समय आगमः । मत्सरित्वस्य विधेयत्वानेव नज सबम्धार पक्षपातिशम्देन त्यसबन्धात् प्रक्रमभेदाभाव ॥ परोक्तेनापि यति-नया इत्यादि । नीयन्ते प्राप्यन्ते जीवादयोऽर्थी एकदेशविशिष्टा एभिरिति नया निरवधारणा अभिप्रायविशेषा । सावधारणस्य दुर्मययात् । समस्तापास्तु प्रमाणाधीनत्वात् । ते च गमावय सस तव स्यात्पदेन चिहिता अभिमेत फलन्ति, लिहावच् । अभिमेत फल येभ्य इति यहुमीहिया ॥--प्रणता इति । प्रणन्तुमारब्धवन्त. ॥-हितैषिण इति । विशेषणद्वारेण हेतु , हितैपित्यादित्यर्थ ॥ आरादूरान्तिकयो.। सम्पग्ज्ञानाचाममोक्षमार्गस्यारा समीप याता प्राप्ता, दूर वा पापक्रियाभ्यो याता इत्यार्याः॥ ननु अस्तु युक्तियुक्त स्याद्वावस्तधीनत्वाच्छन्दसिद्धे, तथापि अनभिहिताभिधेयप्रयोजनवारकथमिद प्रेक्षावत्प्रवृत्तिविषयमित्याशङ्कयाह अथवेति । विविक्तानामसाधुत्वविमुक्काना शब्दाना प्रयुक्त सम्यग्ज्ञानरूपा सिन्दिः । साधुशब्दाचानाभिधेया ॥ यमर्यमधिकृत्य प्रवर्तते तम्प्रयोजनमिति सम्यग्ज्ञानमनन्तर प्रयोजन तद्द्वारेण तु नि.श्रेयस परं परमिति । यत., 'द्वे ब्रह्मणी वेदितव्ये शब्दावल परं च यत् । शब्दप्रमाणि निष्णात परै महाधिगच्छति ॥॥' व्याकरणात्पदसिद्धि. पदसिद्धरर्थनिर्णयो भवति । अर्थातत्वज्ञानं तत्वज्ञानात्पर श्रेय.' ॥ ॥ इति ॥ सवन्धस्त्वमिधेयप्रयोजनयो साध्यसाधनभावः । शब्दानुशासनाभिधेययोस्तु अभिधानाभिधेयरूप । स च तयोरेवान्तर्भूतत्वात्गृथग्नोपदर्शित इति ॥ २॥-लोकात् ॥ लोक्यते तत्वनिश्चयाय, घन् । लोकते सम्यक्पदार्यानित्यचि या लोक ॥-उक्तेति । उकाभ्य स्वरादिसज्ञाभ्योऽतिरिक्ता अधिकारतासाम् ॥ साध्यरूपा पूर्वापरीभूतावयवा किया । विशेषण गुणः । 'सत्वे निविशतेऽपति-' इत्यादिलक्षणो। वा। विशेष्य द्रव्यम् ॥ 'आकृतिग्रहणा' इत्यादिरूपा जातिः ॥ त्रुमादिलक्षण कालः ॥ लिई पुखीनपुसकरूपम् ।। 'अविकारोऽदवम्' इत्यादि स्वाङ्गम् ॥ एकाद्यभिधानप्रत्ययहेतु संख्या ॥ सन मान परिमाणम् ॥ अपत्य प्रसिद्धम् ॥ नामाभिधायिना शब्दाना क्रियागुणदष्यैर्युगपत्नयोक्तुाप्नुमिच्छा वीप्सा॥ अदर्शन लक । अष्टादशभेदोऽकारादिसमुदायोऽवर्ण: । आदिशब्दादिवर्णा इति वैयाकरणा । कर्म उक्षेपणादि । इग्याश्रयो गुणः । गुणाश्रयो द्रव्यम् । अनुवृतिप्रत्ययहेतु सामान्य जाति: । परापरादिप्रत्ययहेतु काल: । अनुमान लिगम् । स्वागधारम स्वाइम् । अणुमहदादिप्रत्ययहेतु परिमाणमिति तार्षिका ॥-परान्नित्यमिति । तथाहि-वनानीत्यादी शिसोऽता'-इति दीर्घ वाधित्वा परत्वात् 'नपुसकस्य शि' इत्येवा
Page #5
--------------------------------------------------------------------------
________________
सिद्धिर्भवतीति वेदितव्यम् वर्णसमाम्नायस्य च, तत्र ॥३॥ औदन्ताः खराः।१।१।४॥ औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति । तकार अ आ इ ई उ ऊ ऋऋल ल ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपठितानां दीर्घपाठोपलक्षितानां प्लतानां संग्रहार्थ, तेन तेपामपि स्वरसंज्ञा कव.. 'इवर्णादेरस्वे स्वरे यवरलम्' (१ । २ । २१ ) इत्येवमादयः ॥ ४ ॥ एकदित्रिमात्रा हखदीर्घप्लुताः । १।१।५॥ मात्रा कालविशेषः । एकाद्वेन्यु ," मात्रा औदन्ता वर्णो यथासंख्यं इस्वदीर्घप्लुतसंज्ञा भवन्ति । एकमात्रो -हस्वः । अ इ उ ऋ ल । द्विमात्रो दीर्घः । आई ऊ ऋ लू ए ऐ ओ औ । त्रिमात्रः प्लतः ।" आ ३६३ऊ३ इत्यादि । ऐदौतौ चतुर्मात्रावपीसन्ये । औदन्ता इत्येव । प्रतक्ष्य । अवार्धमात्रिकयोर्व्यानयोः समुदायस्यैकमात्रत्वेऽपि हस्वसंज्ञाया अभावात्तोऽन्तो न भवति । वर्णानां च हस्वादिसंज्ञाविधानातितउच्छत्रमिसादावकारोकारलक्षणवर्णसमुदायस्य द्विमात्रत्वेऽपि दीर्घसंज्ञाया अभावाद्वित्वविकल्पो न भवति ।
नित्य बलीय । यथा, स्योन इस्यत्र परमपि गुण याधित्वा नित्यत्वादूट् ॥ तथा नित्यादन्तरङ्गम् । यथा, ज्ञाया ओदनो ज्ञौटनस्तमिच्छति पयन् । तत सनि, अकृतव्यूहत्वात् ज्ञा ओढनीय स ति इति स्थिते द्वित्व प्राप्नोति औत्व च । ततो नित्यत्वाद्वित्व प्राप्ते तदाधित्वाऽन्तरमत्वादोरवं भवति । जुझौदनीविषति इति । तथान्तरङ्गादनवकाशम् | यथा, गर्गस्यापत्यानि यन् । तेषा छात्रा'टोरीय ' । ततोऽन्तरङ्गत्वाद् 'यजिन ' इति यनो लुप् 'न प्राजितीये'-इति तन्निषेधश्च प्राप्नुत । परमनवकाशस्यात् 'न प्रागजितीये' इत्येव प्रवर्तते । ततो गार्गीया इति सिद्धम् ॥ तथा आदिशब्दात् पराढन्तरङ्गमपि । यथा, सिवे ‘प्याधापन्यनि'-इति नेऽपवाद वालोप बाधित्वा गुणाःपूर्व नित्यत्वादूटि च कृते परत्वाद्गुणे प्राप्तेऽन्तरगत्यात्त बाधित्वा यत्व भवति स्योन इति । एतासा क्रियादीना सज्ञाना न्यायाना च शाखप्रवृत्तये लोकात् सिद्धिवेदितव्या । न च लोक्मन्तरेण तज्ज्ञानोपायोऽस्ति । न च तज्ञान विना नियाथों धानु' 'गुणादसियां नवा' 'जातिकालसुखादेनेवा' 'खानादेरकृतमित'-इति 'सरयाना म्' परिमाणात्तद्धित'-इति 'उसोऽपत्ये 'वीप्सायाम् ' 'लुगस्यादेव्यपदे' 'अवर्णस्येवर्णादिना'-इति 'इवर्णादेररये स्वरे'-इस्गादिशाखप्रवृत्ति ॥ नीयते प्राप्यते सदेहदोलामधिरुवोऽर्थों निर्णयपद मेभिरिति 'न्यायावाय-'-इति यजि न्याया युक्त्यः ॥-औदन्ताः-॥ अत्रान्तशब्दोवयववाचीत्यवयवेन विग्रह । समुदाय समासार्थः। अवयवस्य चावश्यं समुदायरूपेऽन्यपदार्थेऽन्तर्भाव । अत एवात्र तगुणसविज्ञानोऽय बहुचीहि । यथा लम्बकर्ण इत्यादी । न स्वतद्गुणस विज्ञानो यथा चित्रगु इत्यादी । ज्ञापफ चात्र 'अष्ट और्जस्शसो ' 'आतो णव औ' 'उत औषिति व्यञ्जनेऽद्धे' इत्यादि । औकारस्य हि स्वरत्वाभावे 'अष्ट औ'-इत्यादिसूत्रेषु 'स्वरे वा' इत्यनेन यलोपो न स्यात् ॥-तकार इति । उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेत्युचारण स्वरूपपरिग्रह इति भाव । तपरत्वानिर्देशस्य औत् इत्युक्ते औकारस्वरूप प्रतीयते । तकाराभावे तु आवन्ता इति कृते कष्टा प्रतीतिर्भवेदिति भाव ॥ ननु लकार' कृपिस्थ एवं प्रयुज्यते न च तत्र स्वरसज्ञाया किमपि प्रयोजनम् । सरकारस्य तु सर्वथा प्रयोग एवं नास्तीति । नेयम् । कृप्त कुश्प्तशिखेत्यादी द्वित्वतादे स्वरकार्यस्य दर्शनात् । तथाहि'अदीर्घाद्विरामैक'-इत्यनेन द्वित्वम् 'दूरादामध्यस्य'-इत्यनेन सराश्च स्वराश्रित. प्रतिपादित । स्वरस्याधिकृतत्वात् असति स्वरत्वे तन्त्र स्यात् इति ।-प्रदेशा इति । प्रदिश्यन्ते सज्ञाप्रयोजनान्येषु इति 'व्यअनाद् घन्'इति धनि प्रदेशा., सज्ञाप्रयोजनस्थानानीत्यर्थ ॥ ४ ॥ एकहि ॥-एकमात्र इति । स्वरस्यान्त्यन्तापकृप्टो निमेपोन्मेपक्रियापरिच्छिन्न उचारणकालो मात्रा ।-अर्धमात्रिकयोरिति । मात्राया अर्धमर्धमात्रा सास्यनयो 'नीयादिभ्यस्तौ' इति इक ॥-वर्णसमुदायस्येति । औदन्ता इत्यनुवृपया वर्णा इति लाभात् तितउ इत्यन्न अउ इत्येवंरूपवर्णसमुदायस्य दीर्घत्वनिषे
Page #6
--------------------------------------------------------------------------
________________
संध्यक्षराणां तु एकमात्रिकत्वाभावादस्वसंज्ञा न भवति । हस्वादिप्रदेशा 'ऋलति हस्वो वा'(१।२।२) इत्यादयः ॥५॥ अनवर्णा नामी।१।१॥६॥ श्रीहेमश०
15 अवर्णरहिता औदन्ता वर्णा नामिसंज्ञा भवन्ति । इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ । वहुवचनं प्लतसंग्रहार्थम् । एवमुत्तरत्रापि । नामिप्रदेशा 'नामिनस्तयोः प.83
(२।३।८) इत्येवमादयः॥६॥ दन्ताः समानाः।१।१।७॥ टुकारावसाना वर्णाः समानसंज्ञा भवन्ति । अ आ इ ई उ ऊ ऋ ल ल । समानप्रदेशाः 'समानानां तेन दीर्घः' (१।२।१) इसादयः॥ ७॥ ए ऐ ओ औ संध्यक्षरम् । ११॥८॥ए ऐ ओ औ इसेते वर्णाः संध्यक्षरसंज्ञा भवन्ति । संध्यक्षरमदेशा 'ऐदौत्संध्यक्षः। (१२ । १२) इत्येवमादयः॥८॥ अं अः अनुस्वारविसगौ।१।११९॥ अकाराबुच्चारणार्थों । अंइति नासिक्यो वर्णः, अः इति कण्ठ्यः, तौ यथासंख्यमनुस्वारविसर्गसंज्ञो भवतः । अनुस्वारविसर्गप्रदेशा 'नोऽमशानोऽनुस्वारानुनासिकौच पूर्वस्याधुट्परे (१।३1८)' पदान्ते विसर्गस्तयोः(१।३।५३) इखादयः॥९॥ कादिव्यञ्जनम् । १।१।१०॥ कादिवों हकारपर्यन्तो व्यअनसंज्ञो भवति । क ख ग घ ङ, ध ॥-संध्यक्षराणांत्विति । अन्य कालापकायै सत्यक्षराणा दीर्घसज्ञापि न कृता । ततोऽत्र संज्ञादयेऽपि संदेह , यद्वा, अआ इत्यादी क्रमेण इस्वदीर्घसज्ञा दृष्टा, ए ऐ इत्यादावपि कि तपवेत्याराशयामिदमुक्त संध्यक्षराणा स्वित्यादि ।-अनवर्णा नामी ॥ अविचमानोऽवों येषु तेऽनवर्णा ॥ ननु सज्ञिसमानाधिकरणत्वेन सज्ञानिर्देशे सति 'औदन्ता स्वरा' इतिवन्नामिन इति बहुवचनेन निर्देशो युज्यते सरिक नामीत्येकवचन निर्देश । सत्यम् । वचनभेदेन सज्ञा कुर्वन्नेव बोधयति 'यत्र नामिन कार्य क्रियते तत्र कार्यायादि कार्या स्वरो न्यूगो भवति तत्रैव नामिसशाप्रवृतिनीन्यथा' तेन ग्लायति ग्लायतीत्यादी न गुण । अत एव तत्राह 'ऐकारोपदेशवलासामिस्वाभावाहुणाभाव ' इति । अत्रोत्तरयोग बहुवचन तृतसग्रहार्थम् । विशेषणविशेष्यनावस्तु वचनभेदेऽपि सा. मान्यविशेषभावेन । यथा पजादौ पुद, वेदा प्रमाणम् इति ।-लदन्ताः -॥ उदात्तानुदात्तखरितसानुनासिकनिरनुनासिकमेदादष्टादशधा भिन्ते अवर्णादय इति समान तुल्य मान परिमाण Sपरिच्छेदो चा येषां से समाना परस्परविलक्षणाकार विनाणा अपीति । तथा लुकारण समानसज्ञाया, कल्पन कृप, 'कुत्सपदादिभ्य किप्', क्लावा कृप तामकार्षीत् णिचि अन्त्यस्वरादिलोपे
समानलोपाद उपान्त्यखासमानलोपि'-इति हरवत्याभावे 'असमागलोपे'-इति सन्वद्भावाभावे च अचकलाक्त् इति भवति, लकार इति समानदीर्घत्व च फलम् ॥-एए-1 सधौ सति अक्षर सध्यक्षपम् । तथाहि-अवर्णस्येवर्णेन सह संधावेकार । एकारकाराभ्यामैकार । अवर्णस्योवर्णेनोकार । ओकारोकाराभ्यामौकार ॥-अंध:-॥ विसृज्यते विरम्यते घणि विसर्ग । कर्मप्रत्ययोपलक्षण चेदम् । तेन विसृष्टो विसर्जनीय इत्यपि सज्ञाहय इष्टव्यम् ॥-कादि-1 आदीयते गृह्यतेऽसादर्य इत्यादि । स च सामीप्यव्यवस्थाप्रकारावयवादिवृत्ति । यथा प्रामादो घोष इति सामीप्ये । ब्राह्मणादयो वर्णा | होत व्यवस्थायाम् । आठ्या देवदत्तादय इति प्रकारे । देवदत्तसशा इत्यर्थ । स्तम्भादयो गृहा इति अवयवे । स्तम्भाषयवा इत्यर्थः । नन सामीप्यार्थवृत्तिग्रहणे ककारख व्यञ्जनसज्ञा न खात् । उपलक्ष कायें अनुपयोगात् । यथा चित्रगुरानीयतामित्युक्त चित्रगयोपलक्षित पुमानेवानीयते न तु चित्रा गौरिति । व्यवस्थार्थोऽपि न घटते । वर्णसमाझायस्य व्यवस्थितावेन व्यभिचाराभावात् । सभवे व्यक्ति विशेषणमर्थवदिति हि न्याय । कादीनां परस्परमत्यन्तैवसरश्या प्रकाराथोऽपि न समीचीनतामति । अवयवार्थवृत्तिस्तु सगच्छते । ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादि । अत . ज्ञानो बहुव्रीहि । समुदायस्वावषवेषु समवेतत्वाव्यग्भूताचयवत्वेन च समुदायप्राधान्यादेकवचनम् । सज्ञिसमानाधिकरणेऽपि स्मृतय प्रमाणमितिवदाविष्टलिदत्वात् ग्यानमिति
cwermendmerceremonenerencescorerwecomekeee
aroo
SAG6
Page #7
--------------------------------------------------------------------------
________________
च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न प फ ब भ म, य र ल व श ष स ह । व्यजनप्रदेशा 'नाम सिदव्याने' (१।१ । २१) इत्यो अपश्चमान्तस्थो धुद।१।१।११॥ वर्गपश्चमान्तस्थावजितः कादिर्वर्णो धुसंज्ञो भवति । क ख ग घ च छ ज झ ट ठ ड ढ त थ द ध, 4 प स ह । धुपदेशा 'धुटो धुटि स्खे वा' (१।३।४८) इत्यादयः ॥ ११॥ पञ्चको वर्गः।१।१।१२॥ कादिषु वर्णेषु यो यः पञ्चसंख्यापा वर्णः स स वर्गसंज्ञो भवति । क ख ग घ ङ । च छ ज झ ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । वर्गप्रदेशाः 'कवणुकस्वरवति' (२।३।७७." इत्यादयः॥ १२ ॥ आद्यदितीयशषसा अघोषाः । १।१।१३॥ वर्गाणामाचद्वितीया वर्णाः शपसाश्चाघोपा भवन्ति । क ख, च छ, ट ठ, त थ, प फ, श प स । बहुवचनं सर्ववर्गाणामाद्यद्वितीयपरिग्रहार्थम् । अघोपपदेशा 'अघोपे प्रथमोऽशिटः (१।३।५०) इत्यादयः॥ १३ ॥ अन्यो घोपवान् ।१।१। १४ ॥ अघोषेभ्योऽन्यः कादिवर्णो घोषवत्संज्ञो भवति । ग घ ङ ज झ ज ड ढ ण द ध न ब भ म य र ल व ह । घोपवत्सदेशा 'घोषवति' (१।३ । २१) इत्यादयः ॥ १४॥ यरलवा अन्तस्थाः।१।१।१५॥ यरलव इसेते वर्णा अन्तस्थासंज्ञा भवन्ति। बहुवचनं सानुनासिकादिभेदपरिग्रहार्थम् । अन्तस्थामदेशा 'अञ्वर्गस्यान्तस्थातः' (१।३ । ३३ ) इसादयः ॥ १५ ॥ अं अः क पशषसाः शिट् । १।१।१६ ॥ अनुस्वारो विसर्गो वज्राकृतिर्गजकुम्भाकृतिश्च
VevaAVAVAL
प्रकटीक्रियतेऽयोऽनेनेति व्यञ्जन स्वराणामर्थप्रकाशने उपकारक यथा सूपादीन्योदनस्येति । कस्य आदि. कादिरिति व्यारयाने व्यवस्थावाच्यप्यादिशब्द । तेन स्वराणा न व्यक्षनसंज्ञा अनुस्वारविसर्गयोस्तु भवति । ततोऽनुस्वारस्य व्यञ्जनसंज्ञाया संस्कर्तेत्यत्रानुस्वाररूपम्यञ्जनात्परस्य सस्य 'धुटो धुटि स्वे वा' इत्यनेन लुक् सिद्ध । विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुखयते किपि णिलुकि सेश्व लुकि 'पदस्ख' इति विसर्गरूपसंयोगान्तस्थस्य खस्य लुक् सिद्ध, विसर्गस्य च कस्यादिरिति व्युत्पत्या 'अपञ्चमान्तस्थ'-इति धुत्वे च धुटस्तृतीय इति स्थान्यासने गत्वे सति सुदुगिति सिद्धम् ॥-पञ्चको-॥ सजातीयसमुदायो वर्ग । स च वर्ग कवर्गादिभेदेनाष्टधा वर्णसमानाये केवलिकादिशाखेषु प्रसिद्ध । तत्र च य पञ्चसस्यात्वेन व्यवस्थितस्तस्येह वर्गसज्ञेति अत आहकादिप्विति ॥-योय इति । सज्ञिना बहुत्वादगृहीतचीप्सोऽपि पञ्चशब्दो वीप्सा गमयति ॥ वृणोत्यात्मीयमेकत्वेन व्यवस्थापयक्ति 'गन्यमि' इति गे वर्ग । जात्यपेक्षमेकवचनम् ॥-आद्य-॥ अविद्यमानो घोषो येषा, यथाऽनुदरा कन्येति । बहुव्रीहिणा गतत्वान्न मतु. ॥ ननु लाघवार्थ समाहार एव युक्तो यतो मात्रालाघवमपि उत्सवाय मन्यन्ते वैयाकरणा इत्याह-बहुवचनमिति । अन्यथा शपससाहचर्यात् कखयो. केवलयोरेव ग्रह स्यात् । अव्यभिचारिणा व्यभिचारी यत्र नियम्यते तत्साहचर्यम् ।।-अन्यो-॥ घोपो ध्वनिर्विद्यते यस्य स तथा । अन्वर्थता च 'तुल्यस्थानास्य'-इत्पन्न दर्शयिष्यते । घोपवानिति जातिनिर्देश । अघोपापेक्षया चान्यत्वम् । तेन येषामतिशायी घोपस्तेऽन्यत्वज्ञात्यध्यासिता घोपयन्त इत्यर्थः ॥-यर-॥ लिगमशिष्य लोकाश्रयत्वात् इति वर्णविशेषणमपि अन्तस्थाशब्द. स्त्रीलिङ्गो बाहुलकात् शब्दशक्तिस्वाभाब्यात् बहुत्ववृत्तिा प्राय इति ॥-यरलव इतीति । अर्थववाभावे नामत्वाभावान्न स्यादि.॥-अं अ-॥ शिक्षुट्शब्दयोर्विषयनामत्वात्पुस्त्वम् ॥ ४ क १८ पयोदेशकाललिपिभेदेऽपि रूपाभेदादृष्टान्तमाह-वज्राकृतिरिति । वनस्येव आकृतिर्यस्य स तथा । गजकुम्भयोरिवाकृतियस्य सोऽपि तथा । ककारपकारी चानयो. परदेशस्थावुच्चार्यते । सर्वत्र परसबद्धावेवैती भवतो न स्वतत्रौ । नापि पूर्वसंबद्धावनुस्वारवदिति । रेफादेशत्वात्कखपफसनिधावेव तयो. प्रयोगादल्पविषयत्वम् । अत एव सत्यपि संज्ञि
Page #8
--------------------------------------------------------------------------
________________
श्रीहेमश० वर्णः शपसाश्च शिसंज्ञा भवन्ति । अकारककारपकारा उच्चारणार्थाः । बहुवचनं वर्णेष्वपठितयोरपि ४ क पयोर्वर्णत्वार्थम् । शिट्मदेशाः 'शिटः प्रथमद्वितीयस्य
(१।३।३५) इत्यादयः ॥ १६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः । १.१।२७॥ यत्र पुडलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कण्ठादि । यदाहु-'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिहामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ १॥ अस्यत्यनेन वर्णानित्यास्यम् ओष्ठात्मभूति प्राक् काकलकसंज्ञकाक
ण्ठमणेः। आस्ये प्रयत्र आस्यप्रयत्नः, आन्तरः संरम्भः । स चतुर्धा, स्पृष्टता १ ईपत्स्पृष्टता २ विवृतता ३ ईपद्विवृतता ४। तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यमS यनौ यस्य स वर्णसं प्रति स्वसंज्ञो भवति । करणं तु जिह्वामूलमध्याग्रोपाग्ररूपं स्थानास्यप्रयत्नतुल्यत्वे सति नातुल्यं भवतीति पृथग्रोक्तम् । तत्र स्थानम् अवर्णहविसर्गक
वर्गाः कण्ठ्याः । 'सर्वमुखस्थानमवर्ण हविसर्गातुरस्यौ कवर्गो जिह्वामूल' इत्यन्ये । इवर्णचवर्गयशास्तालव्याः। उवर्णपवर्गोपध्मानीया ओठयाः । ऋवर्णटवर्गरपा मूर्धन्याः । 'रेफो दन्तमूल' इसके । लुवर्णतवर्गलसा दन्याः । ए ऐ तालव्यौ । 'कण्ठतालव्यौ' इसन्ये । ओ औ ओष्टयौ । 'कण्ठोष्ठयौ' इत्यन्ये । वो दन्यौष्टयः ।
सक्कस्थानः' इत्यन्ये । जिह्वामूलीयो जियः। कण्ठ्यः' इसन्ये । नासिक्योऽनुस्वारः। 'कण्ठयनासिक्यः' इत्यन्ये । उनणनमाः स्वस्थाननासिकास्थानाः॥ अथास्यप्रयत्नः। स्पृष्टं करणं स्पर्शानाम् । स्पर्शा वाः । ईपत्स्पृष्टं करणमन्तस्थानाम् । ईपद्विवृतं करणमूष्मणाम् । विवृतं करणं स्वराणाम् । 'ऊष्मणां च ' इत्यन्ये । 8 ऊष्माणः शपसदाः । स्वरेषु एओ विवृततरी । ताभ्यामपि ऐ औ । ताभ्यामध्यवर्णः। 'अकारः संवृतः' इत्यन्ये । तत्र त्रयोऽकारा उदातानुदात्तस्वरिताः प्रत्येक
सामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडियेकवचनेन निर्देश कृत ॥ अथ कथमनवोर्णित्वम् , वर्णसमानाये पाठाभावात् । सत्यम् । रेफस्य वर्णवात्तयोच रेफादेशत्वाद्वर्णत्वसिद्धि । नच वर्णा
देशत्वेन लोपस्यापि वर्णत्वमाशङ्गनीयम् । तस्याभावरूपत्वात् । गचाभावो भावस्याश्रयो भवितुमर्हति, अतिप्रसगात् । अवमेवार्थो बहुवचनेन सुच्यते । अनुबादत्त्वेन तस्य साधकत्वाभावाSदित्याह-बहुवचनमिति ॥ ननु क पयोध्यञ्जनसज्ञापि पूर्वेपामस्ति सत्कथ तै सह न विरोध । उच्यते । रेफस्थानित्वेन प्यजनसज्ञापीति न विरोधः ॥-तुल्य-॥ तोल्यतेऽनया भिदा
चडि तुला । तुलया समितस्तुल्य । 'हृयपद्य -इत्यादिना य । प्रयत्न उत्साह ॥-नासिकौठौचेति । व्यस्तावेती, समासे तु 'प्राणितूर्व'-इति समाहार स्यात् ॥ कलयति ईपदास्थभावम् , जव, अल्पावर्षे कपि णके वा, कुईपकलक काकलक । 'अस्ये' इति कादेश । काकलक इति सज्ञा यस्य स तथा । ग्रीवायामुन्नतप्रदेश ॥-आन्तर इति । अन्तरा भव 'भवे' अण् । अन्तीतो या, भवे त्वर्थे दिगादित्वाद्य स्यात् ॥ स्पृश्यन्ते स्म स्पृष्टा वर्णी । तेषां भाव स्पृष्टता वर्णाना प्रवृत्तिनिमित्तम् । स्पृष्टताहेतुत्वात्प्रयत्नोऽपि स्पृष्टता । 'अनादिभ्य ' इसाप्रत्यये वा ।।
सज्ञाशब्दत्वात् खीत्वम् । प्रयत्नाना सज्ञा इमा यथाकथाचित् व्युत्पाद्यन्ते । एव सर्वत्र । एवमीपरस्पृष्टताऽपि । विवियन्ते स्म विवृता वर्णास्तेपां भाव ॥ ईपद्वित्रियन्ते स्मेत्यादि-कर १ वर्णोत्पत्तिकाले स्थानाना प्रयत्नाना च सहकारि कारणम् ॥-सवेति । सर्व मुख स्थानमस्य । मुखस्थितानि सर्वाथ्यपि स्थानानि अवर्णस्येत्यर्थं ॥-कण्ठतालव्याविति । कण्ठतालु
देहांशसमुदायादपि च ॥-स्वरेषु एओ विवृततराविति ॥ ननु विवृततरताविवृततमताऽतिविततमतास्पाणां प्रयवान्तराणा सहायात् सप्तधा प्रयत इति वक्तुमुचितं कर . सत्यम् । विवृतरतादीन्यपि विवृततया परिगृहोक्त चतुर्धा इति । विशेषस्य सामान्येऽन्तभावात् ॥-अकारः संवृत इत्यन्ये इति । सवृतताख्य पञ्चम प्रयतमन्ये मन्यन्त इला
'
Page #9
--------------------------------------------------------------------------
________________
caceerमर
सानुनासिकनिरनुनासिकभेदात् षट् । एवं दीर्घाताविति अष्टादश भेदा अवर्णस्य । ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः । एवमिवार विवृतकरणाः स्वाः । उवर्णा ओष्ठ्या विवृतकरणाः स्वाः । ऋवर्णा मूर्धन्या विवृतकरणाः स्वाः । लवर्णा दन्त्या विवृतकरणाः स्वाः। 'लुवर्णस्य दीर्घा ना॥ कवद्वादश' इत्यन्ये । संध्यक्षराणां हस्वा न सन्तीति तानि प्रयेकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततराः स्वाः। ऐकारास्तालव्या अतिविवृततराः से ५॥ ओकारा ओष्ठया विवृततराः स्वाः। औकारा ओष्ठया अतिविवृततराः स्वाः। वाः पञ्च पञ्च परस्परं स्वाः । यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्प.. स्वौ । रेफोष्मणां त्वतुल्यस्थानास्यप्रयत्नत्वात् स्वा न भवन्ति । आस्यग्रहणं ब्राह्यप्रयत्ननिवृत्त्यर्थम् । ते हि 'आसन्नः' (७।४ । १२० ) इसत्रैवोपयुज्यन्ते न स्वसंज्ञायाम् । के पुनस्ते ? विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पमाणमहापाणता उदात्तोऽनुदात्तः स्वरितश्चेत्येकादश । कथं पुनरेते आस्याद्वाह्याः स्पृष्टतादयस्तु
आन्तराः । उच्यते । वायुना कोठेऽभिहन्यमानेऽमीपां प्रादुर्भावात् । स्पृष्टतादीनां तु कण्ठादिस्थानाभिघाते भावात् । तथा चापिशलिः शिक्षामधीते-'नाभिप्रदेशात्प्र* यत्नप्रेरितः पाणो नाम वायुरुर्ध्वमाक्रामन्नुरप्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते । स विधार्यमाणः स्थानमभिहन्ति । तस्मात् स्थानाभिघाता
द्धनिरुत्पद्यते आकाशे, सा वर्णश्रुतिः, स वर्णस्यात्मलाभः । तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरणप्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता । यदेपस्पृशन्ति सेप-१६
स्पृष्टता । यदा सामीप्येन स्पृशन्ति सा संवृतता । दुरेण यदा स्पृशन्ति सा विवृतता । एपोऽन्तःप्रयत्नः । स इदानीं प्राणो नाम वायुरूप्रमाक्रामन्मूर्ति प्रतिहतो १ निवृत्तः कोष्ठमभिहन्ति । तत्र कोठेऽभिहन्यमाने कण्ठविलस्य विवृतत्वाद्विवारः । संवृतत्वात्संवारः। तत्र यदा कण्ठविलं विवृतं भवति तदा श्वासो जायते । संहते तु
नादः। तावनुमदानमाचक्षते । अन्ये तु ब्रुवते 'अनुमदानमनुस्वानो घण्टादिनिहादवदिति । तत्र यदा स्थानकरणाभिघातजे ध्वनौ नादोऽनुमदीयते तदा नादध्वशिक्षायामेके पठन्ति । तेनाकाराकारयो संवृतविवृतयोभिन्नप्रयवत्वात् स्वसज्ञा न प्रामोतीति विवृत एवात्र प्रतिज्ञायान्य इत्युक्तम् । तेहिं प्रयोगेऽपि सवृत एवासौ स्वरूपेणेत्यभ्युपगम्यते ॥-सानुनासिकेति । नासिकामनुगतो यो वर्णधर्मः स तथा ॥ सह तेन वर्तते यो वर्ण. स तथा ॥ निर्गतोऽनुनासिकाद्य स तथा ॥ स्वर सजातो येषां ते स्वरिताः । यथाकथंचित् व्युत्पत्तिः ॥अनुनासिक इति । अनुनासिको धर्मोऽस्यास्तीति अन्नादित्वाद । तद्धर्मरहितोऽननुनासिक इति ॥-रेफोष्मणां त्विति । अन्यवर्णापेक्षया तेषां स्वत्वाभायो रेफस्य तु रेफ स्वो भवत्येव । एवमूप्मणामपि स्वा न भवन्तीति ॥ ननु वर्णानां तुल्यास्यप्रयतत्वे क्थ श्रुतिभेद । उच्यते । कालपरिमाणकरणप्राणकृतगुणभेदात् श्रुतिभेदः । तथाहि-यावता कालेनाक्ष्ण उन्मेपो निमेपो वा भवति तावान्कालो मात्रा । मानाकालो वणों मात्रिक । द्विस्तावान् द्विमान्न । निस्तायाम् त्रिमात्रः । अर्धमानाकाल व्यञ्जनम् । तदिदं वर्णेषु चतुर्विध कालपरिमाण भेदकृद् भवति । करणं च श्रुतिभेदकरं भवति । तत्रागेवोक्तम् । प्राणकृताश्च गुणभेदा घोषाघोपादय इति ॥-निवृत्त्यर्थमिति । तेनारुक्क्षयोततीत्यन्न शकारचकारयोस्तुल्यस्थानवाट्यप्रयतत्वे सत्यपि 'बुटो धुटि '-इति शकारस्य चकारे लोपो न भवति ॥-121 ते ह्यासन्न इत्यत्रैवेति । 'आसन्नः' इत्यत्रापि महाप्राणस्यवावकाशः । अन्येषां च वेदे प्रयोजनम् ॥-उपयुज्यन्त इति । उपयुक्ता भवन्तीत्यर्थः ॥-शिक्षामिति । वर्णोत्पत्तिप्रतिपादकं शासम् ॥-कोष्ठे उदरे ॥-अन्यतमस्मिन्निति । मतान्तरेणाय साधु' । स्वमतेऽन्यतरग्रहणादन्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वनिषेधान्न सिध्यति ॥-अनुप्रदानमिति । अनुप्रदीयते वर्णान्त
Encodedeeo
Page #10
--------------------------------------------------------------------------
________________
श्रहमेश०
॥५॥
निसंसर्गाद्धोपो जायते । यदा तु श्वासोऽनुमदीयते तदा श्वासध्वनिसंसर्गादघोषो जायते । अल्पे वायावल्पप्राणता, महति महाप्राणता जायते । महाप्राणत्वादुष्मत्वम् । यदा सर्वाङ्गानुसारी मस्तीयो भवति तदा गात्रस्य निग्रहः कण्डविलस्य चाणुत्वं स्वरस्य च वायोस्तीयगतित्वाद्रौक्ष्यं भवति तमुदात्तमाचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य संसनं कण्ठविलस्य च महत्त्वं स्वरस्य च वायोर्मन्दगतित्वात्स्निग्धता भवति तमनुदाचमाचक्षते । उदातानुदाचस्वरसंनिपातात्वरित इत्येष कृत्यो वाः प्रयत्न इति ॥ अथवा, विवारादयो वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेनोत्पयन्ते स्पृष्टतादयस्तु स्थानास्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवेति वर्णनिष्पत्तिकाभावाभावाभ्यां विवारादीनां वाह्य स्पृष्टतादीनां चाभ्यन्तरत्वम् ॥ तत्र वर्गाणां प्रथमद्वितीयाः शपसविसर्गजिामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुमदाना अघोपाः । वर्गाणां तृतीयचतुर्थपञ्चमा अन्तस्था हकारानुस्वारौ च संवृतकण्ठा नादानुमदाना घोपवन्तः । वर्गाणां प्रथमतृतीयपञ्चमा अन्तस्थायाल्पमाणाः । इतरे सर्वे महाप्राणाः ॥ स्थानग्रहणं किम् । कचटतपानां तुल्यास्यप्रयत्नानामपि भिन्नस्थानानां माभूव । कि च स्यात् । वर्मा, तर्तुमित्यत्र 'घुटो घुटि स्वे वा' (१ । ३ । ४८) इति पकारस्य तकारे लोपः स्यात् । आस्यमयत्नग्रहणं किम् । चवर्गयशानां तुल्यस्थानानामपि भिन्नास्यप्रयत्नानां माभूव । कि च स्यात् । अरुक् श्रोततीत्यत्र 'घुटो टिस्वा ' (१ | ३ | ४८ ) इति शकारस्य चकारे लोपः स्यात् । स्वप्रदेशा 'इवर्णादेरस्व स्वरे यवरलम् ' ( १ । २ । २१ ) इसादयः ॥ १७ ॥ स्वौजसमौशस्याभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसांङयोस्सुपां त्रयीत्रयी प्रथमादिः । १ । १ । १७ ॥ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमाद्वितीयतृतीया चतुर्थीपञ्चमीपष्ठी सप्तमी संज्ञा भवति । इजराटढपा अनुवन्धाः 'सौ नयेतौ ' (१ । २ । ३८ ) इसादौ विशेषणार्थाः । बहुवचनं स्याद्यादेशानामपि प्रयमादिसंज्ञाप्रतिपत्त्यर्थम् । प्रथमादिमदेशा 'नाम्नः प्रथमैकद्विवहौ' ( २ । २ । ३१ ) इत्यादयः ॥ १८ ॥ स्त्यादिर्विभक्तिः । १ । १ । १९ ॥ स इत्युत्सृष्टानुबन्धस्य सेर्ग्रहणम् । ति इति उत्सृष्टानुबन्धस्य तिवः । आदिशब्दो व्यवस्थावाची । स्यादयस्तिवादयश्थ प्रत्ययाः सुप्स्यामहिपर्यन्ता विभक्तिसंज्ञा भवन्ति । विभक्तिप्रदेशा
रसजननार्थमेकत्र मील्यते । 'भुजिपत्यादिभ्य ॥ निग्रह इति । स्तब्धव कठिनत्वमिति यावत् ॥ अणुत्यम् । सूक्ष्मत्वम् ॥ ससनम् । यत्यमित्यर्थ ॥ वर्णनिष्पत्तिकालभावेति । अल्पस्वरत्वेन भावशब्दस्य पूर्वनिपात ॥ श्वासलक्षणमनुप्रदान येषां से तथा ॥ इतरे इति । इतरव पूर्ववाक्यापेक्ष न सर्वेपामित्यर्थ ॥ उदात्तादीना स्वरेष्वेव सभवान व्यञ्जनेषु इति व्यक्षनोत्पत्तो न कथ्यन्ते उदासादयो बालप्रयता ॥ स्योजस्। यी प्रयीति भवनक्रियाया वीप्सा ॥-विशेषणार्थ इति । विशेषो विशेषण व्यवच्छेद इति यावत् । तत्प्रयोजना इत्यर्थ प्रथम आदिस्य सज्ञासमूहस्य || बहुवचनमिति । तदादेशास्तद्वद्भवन्तीति न्यायात् साध्यसिद्धिर्भविष्यति कि बहुवचनेन । सत्यम् । न्याय विनापीत्य साधितम् । इय हि महती स रिभापा न्यायाच विना साध्यत इति ॥स्त्यादिः ॥ विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृकर्मदयोऽथा अनवेति विभजन वा । आदिभ्य इति ति. ॥ अनुबध्यते कार्या इत्यनुबन्ध इत् । उत्सृष्टस्त्योऽनुबन्धो येन यस्य वा स तथा तस्य ॥व्यवस्थाबाचीति । तेन ये यदनुवन्धा यावन्तो विभक्तिसज्ञाया पूर्वीचयवस्थापितान्त एव तदनु
SALA
Page #11
--------------------------------------------------------------------------
________________
॥ कन
• 'अधातुविभक्तिवाक्यमर्यवन्नाम' (१११।२७) इसादयः ॥ १९ ॥ तदन्तं पदम् । १।१।२०॥ स्यायन्तं सायन्तं च शब्दरूपं पदसंनं भवति । | खं, ददाति नः शास्त्रम् । अन्तग्रहणं पूर्वमुत्रे तदन्तप्रतिषेधार्थम् । पदप्रदेशाः 'पदस्य (२ । । । ८) इत्यादयः ॥ २०॥ नाम सिव्याने । २१११२ सिति प्रत्यये यकारवजितव्यञ्जनादौ च पर पूर्व नाम पदसंबं भवति । भवदीयः। ऊणायुः । अहंगुः । अहग्युः । शुभंयुः । शुभरः । व्यभने । पयोभ्याम् । पयस्स। राजता । दृक्त्वम् । राजकाम्यति । नामेति किम् । धातोर्माभूत् । वन्मि । यचा सिदयव्यअन इनि किम् । भवन्तौ । राजानौ । वजनं किम् । वाचमिच्छनि वाच्यति । अन्तर्वतिन्यैव विभक्त्या तदन्तस्य पदत्वे सिद्ध सिद्ग्रहणं नियमार्यम् । नेन प्रन्ययान्तरे न भाति । साश्रुतम् । भागवतम् ।। २१॥ नं क्ये ।१।१२॥ क्यइति उत्सृष्टानुबन्धानां क्यनक्यड्क्यङ्पां ग्रहणम् । नकारान्तं नाम क्ये प्रसय परे पदस भवनि । राजानमिन्दनि स्यन् । राजीयति । राजेवाचरति यद।। राजायते । अचर्म चर्म भवति क्यइप । चर्मायति । चर्मायते । पदत्यानलोपः। नमिनि किम् । साच्यति । य इति किम् । मामनि साधुः सामन्यः । एवं मन्यः । अथितिप्रतिषेधात्पूर्वणामाप्ते वचनम् ॥ २२ ॥ न स्तं मत्वर्थ ।।११।२३।। सकारान्तं नकागन्नं न नाम मत्यय प्रसये परे पदमं न भवति । यगती।
दिगंता
FEEE ITr
निय
मेना
Page #12
--------------------------------------------------------------------------
________________
श्रीठमश० मतोरपि मत्वर्थान्यभिचाराव मत्वर्थशब्देन ग्रहणम् । पेचुष्मान् । विदुष्मान् । यशस्वान् । तडित्त्वान् । मरुत्वान् । विद्युत्त्वान् । स्तमिति किम् । तक्षवान् । राजवान् । मत्वर्थ
इति किम् । पयोभ्याम् । अव्यञ्जन इति प्राप्त प्रतिषेधोऽयम् ॥ २३ ॥ मनुर्नभोऽगिरो वति ।१।१।२४॥ मनुस् नभस् अङ्गिरस् इसेतानि नामानि पति प्रसये परे पदसंज्ञानि न भवन्ति । गनुरिव मनुष्वत् । एवं नभस्वत्, अडिरस्वत् । पदत्वाभावाद्रुर्न भवति पत्वं तु भवति ॥ २४॥ वृत्त्यन्तोऽसपे।१।१।२५॥ परार्थाभिधानं वृत्तिः । तद्वॉश्च पदसमुदायः समासादिः । तस्या अन्तोऽवसानं पदसंज्ञो न भवति । 'असपे' सस्य पत्वे तु पदसंज्ञैव । परमदिवौ । वलिहौ । गोदुहौ। परमवाची । बहुदण्डिनौ । एष पदत्वाभावादुत्वढत्वयत्त्वकत्वलुगादीनि न भवन्ति । वृत्तिग्रहणं किम् । चैत्रस्य कर्म । अन्तग्रहणं किम् । राजवाक् । अत्र नलोपो भवति । वाक्त्वक्चुच इति त्रयाणां वृची न द्वयोः पृथग्वृत्तिरिति मध्यमस्य निषेधो न भवति ॥ अथ वाक्त्वचमित्यत्र समासान्ते सति वृत्त्यन्तत्वाभावात्पदलं पापोति । तथा च कत्वं स्यात् । उच्यते । समासात्समासान्तो विधीयत इति त्वचो वृत्त्यन्तत्वम् । असप इति किम् । सिञ्चतीति विच, सेक् । दन्नः सेक् प्रमुग उत्पन । न हि प्राणी प्राण्यन्तरस्य साक्षान्मुख भवतीति सामासाटश्यप्रतीति । समग्रेण चोट्रेण सह साद याभावादुष्शब्दोऽवयवे वर्तते । मुखेनैव च मुखसाय प्रसिद्धमिति सामध्यान्मुगमिय मुगमस्येत्ययोऽयतिष्ठते । एवमिरापि मनुशब्दस्यार्थेन सामानाधिकरण्यमनुपपद्यमानं मतुशब्द मत्वर्थवृत्ति गमयतीत्युक्तम् -मतोरपीति । मतुराब्दस्यापि मरवाज्यभिचारात मावभेन ग्राणमिति ॥-पेनुप्मानिति । 'स्थानीवावर्णविधी' इति न्यायेन अपदसशस्यादेशोऽप्यपदमित्युपादेशे ते सन्तत्वाभावेऽप्यपदत्वात् 'धुटस्तृतीय ' इति पस्य उत्व न भवति ॥--
त्यन्तो-॥ वर्तन गुशि क्ति । वर्तनन्यापारवतीत्यर्थ । वर्तन तु अवयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनम् यहा पर्तिपीष्ट परार्थमभिधेयात् इलयाशास्यमाना मृतिः । कर्तरि तिरू । ए गहा गर्तन्ते सायपरित्यागेन पदान्योति आधारे फी वृत्ति पदसमुदायादिरूपा । सा त्रेधा । समासवृत्ति सद्वितान्तगृत्ति २ नामधातुवृत्तिवेति । राजपुरुषः । श्रीपगव । पुत्रकाम्पतीत्यादि ।।
-पराधोभिधानमिति । अवयवार्थापेक्षया परोऽर्थ समुदायार्थ । यहा अवयवपदापेक्षया परोऽर्थ समुदाया । यद्वा अवयवपदापेक्षया समुदाय परमदिवलक्षण' परस्तस्वाधस्तस्याभिधानम् । 6. अनेकार्थत्वात्परार्थाभिधानेऽपि युत्तिशब्द ॥ अवसानमिति । अवसीयतेऽस्मिन् इस्पवसानम् ॥ लीद इति लिही, किम् । शुनो लिही बलिहौ । 'पप्व्ययत्नाच्छेपे' इति समास ति कर्तव्यम् , 18: न तु वान लीठ इति । यतस्तस्मिन् कृते 'गतिकारक' इति फिवन्तेन लिहइत्यनेन समासे सति लिहिल्यस्याविभक्त्यन्तस्येन पदव्यप्राप्तिरेव नास्तीति ।-लुगादीनीति-आदिशब्दात् उत्पे सत्य१४ सेप उत्व वत्ये सति 'गडदवादे'-इति दस्य धत्व कत्ये सति गरवम् तुगभावे स्वान्दणनो हे' इति द्वित्व च न भवति ॥-राजवागिति । अत्रान्तग्रहणात् पूर्वस्व पदत्वे सति नलोप ।
सथाऽवयवाधितपदत्वप्रतिषेधेऽपि समुदायविभक्त्याश्रित पदश्यमन्तीति कत्य बभूवेति ॥--याकत्वकरच इति । अत्र चाकशब्दापेक्षया स्वशब्दो वृत्त्यन्त इति परस्याशय -चालत्वचामति । अत्र समासान्ते कृते वृत्तिरकारान्ता भवति । न च तन्न त्वगिति वृश्यन्त । ततो वृत्त्यन्तोऽसपे' इति पदत्यातिपेधस्त्वचो न प्रामोति ॥ समाधत्ते-उच्यते इत्यादिना । अयमर्थ । समासारसमासान्तो विधीयमानस्तस्वान्तत्व व्याहन्ति न तु सवयवस्य वचस्तस्य समासावयवत्वात । नहि समदायावययोऽवयवस्यावययो भवति । यद्वेत्वं व्याख्या । समासशब्देन समासावयवाऽभिधीयते । तत समासावयवात् त्वच समासान्तो विधीयत इति भवत्पनत्यन्तत्व त्वचस्तथापि सित्येवेति नियमेन पदव निवयते इति भावः । अथवा । समासात्परः समासान्तो वि. तत स्यादे पूर्वस्त्वच एवं परो भवति इति अस्तु भवृश्यन्तत्व त्वच । तत्र च पदत्वप्राप्तिरेव नास्तीति कत्याभाव इति । समासशब्दस्तु लक्ष्यवशात् कचिवसमासावयव कचित्समास:
KC
पाकि समास
Page #13
--------------------------------------------------------------------------
________________
दधिसेक् । दधिसेचौ । ईषदूनः सेक्, बहुसेक् । बहुसेचौ । अत्र पदसंज्ञायां पदादित्वात्सकारस्य 'नाम्यन्तस्था-(२।३।१५) इसादिना अन्तर्वतिभ्या विभक्तेः स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । न च सि सेवेति नियमेन तन्निवर्तयितुं शक्यम् । 'प्रत्ययः प्रकृसादेः (७१४ ॥ कवयस्मात्समुदायात्प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवत्यैते नतु तदवयवस्येति ॥ २५॥ सविशेषणमाख्यातं वाक्यम् ।१।१।२६॥ साधन्ते१५॥ ख्यातम् । साक्षात्पारंपर्येण वा यान्याख्यातविशेषणानि तैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं वाक्यसंज्ञं भवति । धर्मों वो रक्ष धर्मो नो रक्षतु । साधु वो रक्षतु । साधु नो रक्षतु । उच्चैवों वदति । उच्चैनों वदति । भोवतुं त्वा याचते । भोक्तुं मा याचते । शालीनां ते ओदनं ददाति । शालीनां । मे ओदनं ददाति । अप्रयुज्यमानविशेषणम् , लुनीहि ३ पृथुकॉश्च खाद । पुनीहि ३ सक्तूंश्च पिव । अप्रयुज्यमानमाख्यातं, शीलं ते स्वम् । शीलं मे स्वम् । अर्थासकरणाद्वाख्यातादर्गतावप्रयोगः । लोकादेव वाक्यसिद्धौ साकाङ्क्षत्वेऽप्याख्यातभेदे वाक्यभेदार्थं वचनम् । आख्यातमित्यत्रैकत्वस्य विवक्षितत्वात् । तेन ओदनं पच तव भविष्यति मम भविष्यति पच तव भविष्यति मम भविष्यति ओदनं तव भविष्यति मम भविष्यतीसादौ श्रूयमाणे गम्यमाने वाख्यातान्तरे भिन्नवाक्यत्वाद्वनसादयो न भवन्ति । लौकिके हि वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यत्वाद्वस्त्रसादयः प्रसज्जेरनिति । कुरुकुरु नः कटमिसादौ तु कृते द्विवचनेऽर्थाभेदादेकमेवाख्यातमिसेकवाक्यत्वाद्वस्त्रसादयो भवन्ति । वाक्यप्रदेशाः ‘पदाधुग्विभवसैकवाक्ये वस्त्रसौ बहुत्वे' (२।१।२१) इसादयः ॥ २६॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७॥ अर्थोऽभिधेयः स्वार्थों द्रव्यं लिहू संख्या शक्तिरिति, घोसश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभक्यन्तवाक्यवर्जितं -दधिसेगिति ॥ सिञ्चतीति विच् । ततो दन. सेगित्येव कार्यम् । दधि सिञ्चतीति तु न । यत. 'सोपपदात् सिचो विज्नेष्यते' इति न्यासः ॥-सविशे-॥ आख्यायते स क्रियाप्रधानत्वेन साध्यार्थाभिधायितया वा इत्याण्यातम् । तच त्याद्यन्तमिति । क्रियोपलक्षण चैतत् । तेन देवदत्तेन शयितव्यमित्याद्यपि वागय भवति ।-साक्षादित्यादि । यक्रियाया साधनस्य वा तदतदात्मनोऽतद्पादव्यवधानेन व्यवच्छेदक क्वचित्तासाक्षाद्विशेषणम् । यत्तद्विशेषणस्य विशेषण तत्यारपर्येण । धर्म इत्यादौ यत्र क्रियापद कर्तरि तत्र की क्रियापदस्य समानाधिकरण विशेषणमन्यानि ब्यधिकरणानि । कर्मणि तु क्रियापदे कर्म समानाधिकरणम् । साधु वो रक्षत्वित्यादी साध्विति रक्षणादिक्रियाया. समानाधिकरणम् । रक्षत्वित्यादिक्रियापदस्य तु व्यधिकरणमिति । शालीना ते इति । अन्नादनस्य साक्षाद्विशेषणस्य विशेषणत्वाच्छालीनामिति पारपर्येण विशेपणम् ॥-शीलं ते खमिति । अन्नास्तीत्यादि क्रियापद न प्रयुज्यते पर तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम् ॥ ननु पाब्दप्रयोगोऽर्थप्रतिपत्त्युपायः, तस्य चाप्रयुज्यमानस्यापि विशेषणविशेष्यभावेऽतिप्रसद्ध. अप्रयुज्यमानत्वाविशेषात् सर्व सर्वस्य विशेषण विशेष्यं च स्यात् । किच, यद्यप्रयुज्यमानमपि शब्दरूप विशेष्य विशेषण वा गमयेत् तदाऽनर्थक सर्वन्न तत्प्रयोग इत्याह-अर्थात् इत्यादि ॥-लोकादेवेति । लोको हि साकारत्वे सति क्रियाभेदेऽप्येकवाक्यत्व प्रतिपद्यते इति
साकाक्षत्वेऽपि क्रियाभेदे वाक्यभेदार्थ वचनमिति भाव. ||-कुरु कुरु न इति । अन्न युगपद्वाक्ययप्रयोग इति एकवाक्यत्वाभावानसादेशस्य न प्राप्तिरिति पराभिप्रायः ॥-अधातु-॥ उPH च्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात्करणेऽपि व्यणि वाक्यम् । कर्मणि तु प्रतीतमेव ॥ अर्थो द्वेधा अभिधेयो द्योत्पश्च । तत्राभिधेय. स्वार्थादिभेदात्पञ्चधा । द्योत्यश्च समुच्चयादिरिति ॥ यहा चका
रादिना द्योत्यस्यापि समुच्चयादे. समासादिनाऽभिधीयमानत्वादभिधेयत्वमस्तीत्याह-द्योत्यश्चेत्यादि । अभिधेय इति शेप' । न केवल स्वार्थादिरभिधेयो द्योत्यश्च समुच्चयाविरभिधेय इति चार्थ ॥
PROPORNO
recorder
Page #14
--------------------------------------------------------------------------
________________
लघुन
Co0
श्रीमश० नामसंगं भवति । वृक्षः । क्षः। शुकः । कृष्णः । डित्यः । डवित्थः । स्वः। प्रातः । धवश्च । खदिरश्च । धातुविभक्तिवर्जनं किम् । अहन् । वृक्षान् । अयजन् । अत्र ॥ ७॥ नामत्वाभावे 'नाम्नो नोऽनदः । (२।१।९१) इति नलोपो न भवति । विभवसन्तवर्जनाचावादिमत्ययान्तानां नामसंज्ञा भवत्येव । आप्, अजा ।बहुराजा । ङी,
गौरी । कुमारी । डायनि, गाायणी । गौकक्ष्यायणी । ति, युवतिः । ऊ, ब्रह्मबन्धूः । करभोरूः । कृत् , कारकः। कर्ता । भिनत्तीति भिद् । एवं छित् । तद्धित,
औपगवः । आक्षिकः । वाक्यवर्जनं किम् । साधुर्धर्म ब्रूते । अर्थवत्समुदायस्य वाक्यस्य नामसंज्ञामतिपेधात् समासादेर्भवसेव । चित्रगुः। राजपुरुपः । ईपदपरिसमाप्तो गुडो बहुगुडो द्राक्षा । अर्थवदिति किम् । वनम् | धनम् । नान्तस्यावधेर्मा भूत् । नामत्वे हि स्यायुत्पत्तौ पदत्वान्नलोपः स्यात् । यदानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षा तदार्थवत्त्वाभावान्न भवति नामसंज्ञा । यथा गवित्ययमाहेति । यदा तु भेदविवक्षा तदानुकार्येणार्थेनार्थवत्त्वाद्भवसेव । पचतिमाह । चः समुच्चये ।
नेविंशः । परावेर्जेरियादि । नामपदेशा 'नाम सिदय्व्यअने'(१।१।२१) इत्यादयः ॥ २७॥ शिघुट् ।१।१।२८॥ जस्शसादेशः शिघुसज्ञो भवति । है पद्मानि तिष्ठन्ति । पमानि पश्य । घुट्मदेशा 'घुटि' (१।४ । ६८) इसादयः ॥ २८ ॥ पुंस्त्रियोः स्थमौजस् । १।१।२९॥ औरिति प्रथमाद्वितीयाद्वि
वचनयोरविशेषेण ग्रहणम् । सि अम् औ २ जस् इत्येते प्रत्ययाः पुंलिङ्गे स्त्रीलिले च घुसंज्ञा भवन्ति । राजा । राजानम् । राजानौ तिष्ठतः। राजानौ पश्य । राजानः।
२४ -समुच्चयादिरिति । आदिपदाहा विकल्पायो पुवोऽयधारणे इत्यादि योध्यम् । तथा घोतकानां विशेषणं नास्ति । यथा घटा भव्यमिति । तथा चादीनां स्वार्थोऽपि चोत्यतया न वाचकतये
त्येकोऽप्यभिधेयो नास्ति । स्वरादीना तु लिदासगये न रत ॥ ननु नित्या विभगत्यन्तद्वारेणेव नामत्व न भविष्यति कि धातुवर्जनेन । सत्यम् । तथापि हन्तस्यत्र धानुवर्जनाभाये विभक्त D: प्राकनस्य एन् इत्यस्य नामाचे 'नाम सिद्'-इति न्यानद्वारा परत्वे च नलोप स्यादिति धानुवर्जनमिति ॥ अथ नुक्षानित्या नकारविधानसामदेिव नलुग् न भविष्यति कि विभक्तिवर्जनेनेति ।
सत्यम् । कास्कान इत्यादी 'शसोऽता'-शति नपिधान चरितार्थम् इत्यत्र नलोप: स्यात् इति ॥ ननु साधुर्धर्म ग्रूते इत्या विभक्त्यन्तत्वादेव नामत्व न भविष्यति कि वाक्यवर्जनेन । सत्यम् । 'प्रत्यग शकृत्यादे' इति परिभापया सूधातोरेप विभक्त्यन्तत्यम् न तु समग्रवाफ्यस्य । ततो वाफ्यस्य नामत्वे साधुर्धर्ममूते इत्येवंरूपाद्वाफ्याद्विभक्तावनिष्टरूपमसा इति ।- समासादेभंवत्येवेति । अन्यथा व्यर्थवच्छन्दरूपस्य नामस्वे विधीयमानेऽर्थयरसमुदायरुपस्य वापयस्य प्रसा एव नास्ति कि वाक्यवर्जनेन । ततश्चैतदेव वाक्यपर्गन चोधयति समासादे सगुदायस्य भवत्येवेति ननु अधातुविभकीरयन पर्युदासानपणादर्थवत एव नामस्य भविष्यति नार्थोऽर्थपदित्यनेन । सत्यम् । अर्थवदिति सज्ञिनिर्देशार्थम् । पर्युदासाश्रयणे रि केन धर्मण सादृश्यमाश्रीयत इत्य स्यात् । ततश्चानर्थकानामपि धर्मान्तरेण सदात्ये नामसंज्ञामसङ्ग इत्यार-अर्थवदिति । अन्युत्पत्तिपक्षाश्रयणे धन इत्यादेरणास्येपार्थवाव नतु तवयवस्य पन् इत्यादेनीन्तस्येति तु धारपर्थेनार्थवत्तायामपि धातुद्वारेणेव वर्जनसिद्धिरिति ।। ननु गौरिति वक्तव्ये शक्तिवैकल्यानो इति केनचिदुकं तरसमीपवर्ती च तदुक्रमपरेण पृष्टः सानुकरोति तदा तदनुकरण न येत्या -यदेत्यादि ।-अनुकार्येणेति । वर्णावलीरूपेणेत्यर्थः ॥-पुंखियो:-॥ अलौकिकोऽयं निर्देश । अन्यथा पुमांच सी चेति कृतेऽयंत्वाराीशब्दस्य प्राग्निपार इति समासान्ते च सीपुंसयोरिति स्यात् । अनेन चैतज्ज्ञाप्यते कचिदलौकिको निर्देशो भवतीति ।-स्यमौजासति । अा व्यतिकमनिर्देश एपायौकारद्वयं सा'
Page #15
--------------------------------------------------------------------------
________________
खियां, सीमा । सीमानम् , सीमानौ तिष्ठतः पश्य वा । सीमानः । नि दीर्घ इति दीपः। पुंत्रियोरिति किम् । सामनी । वेमनी । घुदत्वाभावाई ९ पुनः पुमान स्त्री वा । लिङ्गम् । किं पुनस्तत् । अयमियमिदमिति यतस्तत्पुमान स्त्री नपुंसकम् इति लिङ्गम् । तच्चार्थधर्म इत्येके । शब्दधर्म इत्यन्ये । उभयथापि ॥ कब
॥अथ लिङ्गानुशासनम् ॥ पुंलिङ्गं कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तित् ॥ ननङौ घघनौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥ १॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ, केशान्धुगुच्छ
अमौ । तत. सिश्च अमौ च जस्चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रह । आवृत्या तु व्याख्याने औश्च जस् च औजस् । सिच अम् च औजसूचेति कृते जस्साहचर्यात्प्रथमाद्विवचनस्य प्रहः । एकशेषो वा क्रियते । औश्च और आवौ । ततः सिध अम् च आवौ च जस्च तत्तथेति, इत्याह-औरिति ॥ x x x x x ॥ ॥ अथ लिङ्गानुशासनावचूरिः--
ओं नमः सर्वज्ञाय ॥ ॥ लिङ्गानुशासनमन्तरेण शब्दानुशासनं नाविकलमिति सामान्यविशेपलक्षणाभ्यां लिगमनुशिप्यते ॥ नामेति वक्ष्यमाणमिह संबध्यते । कटणथपभमयरपसान्तं स्न्वन्तं च नाम पुलिङ्ग स्यात् । कादयोऽकारान्ता गृह्यन्ते पृथक् सन्तनिर्देशात् । द्विस्वरसन्तानां नपुंसकत्वस्य वक्ष्यमाणत्वेन एकत्रिस्वरादिसन्ता गृह्यन्ते । कान्तः, आनकः पटाहो दुन्दुभिश्च । इत्यादि । टान्त , कक्षापुट सारसंग्रहमन्थः । इत्यादि ॥ णान्तः, गुणः भुम्बेऽप्रधानादौ । इत्यादि ॥ थान्त., निशीथः अर्धरात्रः । शपथः समयः । इत्यादि ॥ पान्त', क्षुपो लतासमुदायः । इत्यादि । भान्त., दर्भो यहि । इत्यादि ॥ मान्तः, गोधूमो नागरहे स्यादित्यादि । यान्तः, भागधेयो दायादः । राजदेये तु पुत्रियोर्वक्ष्यते । शुभे तु तमामत्वादेव कीवत्वम् । तन्दुलीयः शाकविशेषः । इत्यादि । रान्तः, निदुर कन्दरी । इत्यादि । पान्त , गवाक्ष । 'गवाक्षी शक्रवारुण्यां गवाक्षो, जालके कपौ' । इत्यादि । सान्तः, कूर्पासः कन्चुके । हंसो विहङ्गभेदे। इत्यादि ॥ सन्तः, माश्चन्द्रमासयोः पुंसि । अनेहा. काल. । इत्यादि ॥ नन्त', माया पाषाणो गिरिश्च । इत्यादि । उकारान्त , तर्क. सूत्रवेष्टनमग्न्याधारभाण्डं च । मन्तुः अपराधः । इत्यादि ॥ अन्तान्तं नाम पुंलिङ्गम् । पर्यन्तोऽवसानम् । विष्टान्तः मरणम् । प्रत्यन्तस्य बाहुलकत्वानपुंसकत्वमेव ॥ इमन्प्रत्ययान्तम् अल्प्रत्ययान्तं च नाम पुलिङ्गम् ॥ इमन् , प्रथिमा । नदिमा । ढिमा । इत्यादि । नन्तत्वेनैव सिद्धे इमन्महणम् 'आत्वात् त्वादिः' इति नपुंसकवाधनार्थम् । यस्त्वौणादिकस्तस्याश्रयलिङ्गता । भरिमा पृथ्वी, वरिमा तपस्वी इत्यादि ॥ अल्, प्रभवः । 'प्रभवस्तु पराक्रमे । मोक्षेऽपवर्गः' इत्यादि ॥ तथा क्यन्त स्तिवन्तं (च) नाम पुलिङ्गम् ॥ किः, अयं वृत्तिः वृतुङ् धातुस्तदर्थश्च ॥ श्तिव्, अयं पचतिः डुपचीप् धातुस्तदर्थश्च ॥ रितसाहचर्यात् 'इकिश्तिब् स्वरूपार्थे ' इति ।। विहितस्यैव केम्रहणम् ॥ तथा नप्रत्ययान्तं नट्प्रत्ययान्तं (च) नाम पुंलिङ्गम् ॥ 'स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शनेऽपि च ॥ प्रश्नः पृच्छा । नइ, विश्नो गमनम् ।। तथा धप्रत्ययान्तं घञ्प्रत्ययान्तं च नाम पुलिङ्गम् । ष', करः । करो वर्पोपले रश्मी पाणी प्रत्यायशुण्डयोः॥ परिसरो मृत्यौ देवोपान्तप्रदेशयोः ॥ उरभ्छदः कवचं प्रच्छदश्चोत्तरपट । छदस्य तु नपुंसकता वक्ष्यते । इत्यादि । घान्तम् , पादः । पादो युग्धांहितुर्याशरश्मिप्रत्यन्तपर्वतादिषु ॥ आप्ठाव. नानम् ॥ भाव । 'भाव' सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ फ्रियालीलापदार्थेषु विभूतिबन्धज|न्तुषु' ॥ अनुबन्ध. प्रकृत्यादेरनुपयोगी ॥ दासंज्ञकाद्धातोर्य. कि. प्रत्ययो विहितस्तदन्तं नाम पुलिङ्गम् ॥ आदि प्राथम्यम् । च्याधि. रोग. । उपाधिर्धर्मचिन्ता कैतवं कुटुम्बच्यावृतो विशेषणं च । उपधिः कपटम् । उपनिधिः न्यास- । प्रतिनिधि प्रतिबिम्बम् । संधिः पुमान् सुरसादौ । परिधि. परिवेष । अवधिस्त्ववधानादी । प्रणिधिः प्रार्थनमवधानं चरश्च । समाधिः प्रति समाधान
Page #16
--------------------------------------------------------------------------
________________
. हाणाम् || नियोंसनाकरसकण्ठकुठारकोष्ठ, हैमारिवर्पविषबोलरथाशनीनाम् ॥२॥श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क, मन्थत्विषां जलधिशेवधिदेहभाजाम् ॥
नियमो मोन चित्तेकार्थ्य च । विधि. काल करपो ग्रमा विधिवाक्य विधान दैव प्रकारश्च । वारूधि पुच्छम् । शब्दधिः कर्णः । जलधि समुद्र । अन्तर्दियवधा । प्रधेस्तु नेमौ स्त्रीपुसव रोगविशेषे सीय, शिरोधेतु सीत्वम्, इषुधेस्तु सीपुसत्व वक्ष्यते । इत्यादि ॥ भावे खः, भावेऽर्थे व खो विहितस्तदन्त नाम पुलिङ्गम् । आशितस्य भवनम् आशितभवो वर्तते, तृप्तिरित्यर्थः ॥ भाव इति किम् । आशितो भवत्यनया आशिर्तभवा पञ्चपूली ॥ अकर्तरि च क. स्वात् । भावे कर्तृवर्जिते च कारके य क. प्रत्ययस्तदन्त नाम पुंलिङ्गम् ॥ आखूनामुत्थानमासूत्थ ॥ विहन्य
तेऽनेनासिन्या विश अन्तरायः । इत्यादि । अकर्तरि चेति किम् । जानातीति ज्ञा परिषद् ॥1॥ हस्तादीना नाम जलध्यादीना तु सभिदा सप्रभेदानामपि पुलिङ्ग भवति । हस्तनाम, पञ्चशाख । ४कर । शयः । अय राय्यायामपि यान्तस्वात्पुंसि । हस्तस्य तु पुनपुंसकत्वम् ॥ स्तननाम, स्तन । पयोधर । कुच । वक्षोज । इत्यादि ॥ ओष्ठनाम, ओठः । अधर. । दन्तच्छद । इत्यादि ।
नखनाम, करजः । करसह । मदनादुशः । इत्यादि । नसः पुतीय ॥ नखरस्तु विलिन ॥ दन्तनाम, दन्त । दशन । अव रुद्रटेन कीबेऽपि नियद 'दशनानि च कुन्दकलिका स्यु. इति तचिन्त्यम् । द्विज । रदः । रदन । इत्यादि। कपोलनाम, कपोल. । गण्ड । गठः । इत्यादि ॥ गुरफनाम, गुल्फः । गुट । प्रपदाः । आप्रपद । खुरकः । निस्तोद । पादशीर्ष । इत्यादि । हस्तिगुल्फस्तु प्रौह । घुटिकघुण्टिषुण्टगुल्फास्तु सीपुसलिना वक्ष्यन्ते ॥ केशनाम, केश. । शिरोज । शिरोरुह । चिकुर । बिहुर । कच, । अयं बाहुलकागणेऽपि पुसि । गुरोः पुत्रे तु देहिनामव्वासितम् । इभ्या तु योनिमश्चात्त्रीत्वम् । असः । वेलितान । इत्यादि । बुजिना । यद्वौदः । वृजिन कल्मषे क्लीव केशे ना कुटिले त्रिषु' । कुन्तलश्च । 'कुन्तला स्युर्जन| पदो हलो वाला कुन्तल' ।हले बाहुलकात्पुसि । पाल. पुनपुसको वक्ष्यते । तद्विशेषोऽपि केश. । कुरल. । अलक. ॥ अन्धु. कूपस्तनाम, अन्धुः । इहि । पहिः । इत्यादि । कूपस्तु स्वीपुसलिा. ॥ गुच्छनाम, गुच्छः । गुत्स. । गुलुन्छ । स्तयकस्त पुतीय ॥ दिननाम, घस. । सूर्याङ्क । दण्डयामः । दिनदिवसवासराणां पुनपुसकत्वम् । दिवादोस्तु नपुसकत्वम् ॥ स इति समासस्पाख्या पूर्वीचार्याणाम् । तमाम, बहुव्रीहिः । अव्ययीभावः । इन्द्रः । इत्यादि ॥ ऋतुनाम, हेमन्त । वसन्तशिपिरनिदाधा पुग्नपुसका । शरत्प्रावृड्वर्गाश्च स्त्रीलिङ्गाः । ऋतुस्तु उदन्तत्वा- 18 रघुसि । पतगह आचेलकाधारस्तमाम, प्रतिग्रहः । प्रतिमाह । इत्यादि । निर्यासनाम, वृक्षादीना रस । गुग्गुल' । श्रीपृष्टः । श्रीपेष्ट । सर्जरस. । उप. । उसृखल नपुसकम् । निर्यासस्तु पुन| पुसक । कुम्भकुन्दोलूपले तु बाहुलकानपुंसके । नाकनाम, स्वर्ग । स्व' अव्ययम् । नाकत्रिदिवी पुनपुसको । दिवं त्रिविष्टब क्लीये । घोदिवी खी॥ रसा. नारादयस्तक्षाम, जारहास्यकर
गरोदवीरभयानकशान्तवीभत्साहुता इति । वत्सलस्तु पुत्रादिस्नेहारमा रतिभेद एव । ऋगार पुतीय । गौठस्तु 'मारवीरौ बीभत्स रौदं हास्य भयानकम् ॥ करुणा चाद्भुत शान्त वात्सल्य च | रसा दश' इति ॥ कण्ठनाम, गलः । नाल ॥ कुठारनाम, परशु । पर्वा । खधिति । इत्यादि । कुठार. पुसी ॥ कोटनाम, कुशूल, । इत्यादि । हैमनाम, हैमो भेषजभेद. | किरातकसज्ञ ॥ अरिनाम, द्विषन् । प्रत्यर्थी । रिपु । इल्पादि । वर्षनाम, । वत्स' । सवत्सर । सवदित्ययमव्ययमपीति कश्चित् । वर्षहायनान्दास्तु पुशीयाः । शरत्समे नु सीलिङ्गे ॥ गर' । मासुतः । श्वेट । वत्सनाभः । इत्यादि । विषकालकूटगरलहालाहलकाकोला पुनपुसका । मधुरस्य बाहुलकात् क्लीयत्वम् ॥ बोल भीपधविशेषस्तनाम, गन्धरस. । प्राण स्थनाम, पताकी । स्वन्दनः । पुनपुंसकोऽयमिति गौवशेषः । रथ. पुसी ॥ अशनिनाम, पविः । इत्यादि । अशनि. पुखी । वज्रकुलिशौ पुक्लीयौ । भिदुर बाहुलकात् . भवेत' । कपर्दः ॥ लवनाम, | कोल । भेल' । उदुपस्तु पुतीय । आत्मनाम, जीव । पुत्रल । क्षेत्रज्ञ । प्रधाने व्याश्रयलिाता । पुरुषः । इत्यादि ॥ मुरजो
Page #17
--------------------------------------------------------------------------
________________
मानमाद्रिविषयाशुगशोणमास, धान्याध्वराग्निमरुतां सभिदां तु नाम ॥ ३ ॥ बोऽच्छदे हिर्वप्रे त्रीह्यन्योर्हायनवहिषौ ॥ मस्तुः सक्तौ स्फटिकेऽच्छो नयोः॥४॥ कोणेऽस्रश्चपके कोशस्तलस्तालचपेटयोः ॥ अनातोये घनो भूम्नि दारमाणामुवल्वजाः॥५॥ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः दसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ ६॥ वाकोत्तरा नक्तकरल्लकाङ्का, न्युखोत्तरासतरङ्गराः ॥ परागपूगौ सुगमस्तुलुङ कुडङ्गकालिङमतामङ्गाः ॥ ७॥ वेग भेदोऽपि । मुरज ॥ असिनाम, निस्विशः । खड्ग । ऋष्टेस्तु पुस्त्रीत्वम् ॥ कफ । श्लेष्मा । सेटस्तु पुक्कीवः । अभ्र मेघ । अभ्रस्तु पुक्लीब. ॥ पङ्को निषदर । पङ्कजम्बालौ पुक्कीयौ ॥ मन्थ। मन्थान ॥ विट कान्ति । अशु । अय स्वावपि । अभीषु । मूर्धन्योपान्त्योऽयम् । मयूस । अयं शोभाज्वालयोरपि बाहुलकात्पुसि ॥ रुचित्विटद्युतिदीधतय. स्त्रीलिङ्गा । रोचि शोचिपी तु द्विख| रसन्तत्वात् कीवे । गोमरीचिप्रभवस्तु पुसीलिदाः । रश्मिः । अय रजी सियाम् ॥ जलधिः । अर्णवः । समुद्र । महाकच्छः । पश्चिमाशापती तु देहिनामत्वात्पुसि । तत्प्रभेदनाम, क्षीरोद । लवणोद । इत्यादि ॥ शेवधिः । निधि । तत्प्रभेद । ‘महापद्मश्च पद्मश्च शहो मकरकच्छपौ ॥ मुकुन्दकुन्दनीलाश्च सर्वश्च निधयो नव' ।। पास विभबिन्दी नपुंसकत्वम् ॥ देही। जन्तु । जन्मी । जन्मशब्दोऽकारान्तोऽप्यन्ति । जन्तु पुनपुसकः । तत्प्रभेद । ब्राह्मण. । क्षत्रिय । वैश्य । शुद्र । इतादि ॥ देव । सुर । इत्यादि । तत्प्रभेद । इन्द्र । चन्द्र । इत्यादि ॥ माननाम, तूल । कुडव । प्रस्थ पुनपुसक । आढकस्तु त्रिलिक ॥ दुमनाम, अहिप । वनस्पति ॥ विपयनाम, विपय इन्द्रियग्रादो गन्धब्दस्पर्शादि । देशश्च । तुवररावकपायकोलाहलनीलाना 16 पुक्लीयत्वम् । रुपस्य तु नपुसकत्वम् ॥ आशुगनाम, पतत्रि । शरवाणकाण्डा पुनपुसका । इपुस्खिलिङ्गः ॥ धान्यनाम, नीहि । स्तम्बकरि । धान्यसीत्यशस्याना सयुक्तयान्तत्वेन नपुंसकत्वम् । मापाणू पुनपुसकौ । आढकीप्रियगू स्त्री । मसूर स्वीपुस । शणं नपुसकम् ॥ अध्वरनाम, अध्वर । मस । यज्ञ । वितानवाजपेयराजसूयाना यज्ञविशेषाणा पुंनपुसकत्वम् । यहि सन्नयोस्तु | नपुसकत्वम् ॥ अग्निनाम, भास्कर आशुशुक्षणिः । अयमण्यन्तोऽपि वाहुलकात्पुसि ॥ मल्साम, वात. । समानस्तु पुनपुसक ॥३॥ छद पर्ण पिच्छ च । ततोऽन्यस्मिन्वई. पुसि । यह. परिवार । तयोस्तु पुनपुसक. ॥ वने केदारेऽहि पुसि । सर्पे तु पुस्खी । हायनयर्हिपी बीहावग्नौ च पुसि । वर्परश्म्योश्च भेदे पुनपुसकौ । वहिपोऽग्निनामत्वादेव सिद्धे द्विस्वरसन्तकीबत्वबाधनार्थम् ॥ सक्तौ धानाविकारे मस्तु । अन्यत्र तु स्त्वन्तत्वात् क्लीयत्वम् ॥ स्फटिकेऽच्छ । अयमव्ययमाभिमुख्येऽप्यस्ति ॥ मणौ रखे इने सूर्य क्रमेण नील मित्रौ पुंसि। नीलान्तत्वान्महीनीलोऽपि । मित्रस्य देहिनामत्वादेव सिद्ध नियमार्थ, तेन सुहृदि सयुक्तरान्तत्वेन लीवत्वम् ॥ ४॥ कोणेऽत्र. पुसि । कोण अस । अन्यत्रेदमसं रुधिरम् । सयुक्तरान्तत्वानपुसकत्वम् । केशे तु तज्ञामत्वादेव पुस्त्वम् ॥ चपके कोश पुसि । कोशवपक । प्रत्याकारे शम्बायां च त्रिषु । भाण्डागारादौ तु पुनपुंसक. ॥ तालो वृक्षविशेषो वितस्तिश्च तयोश्चपेटे च तल. पुसि । तलान्तत्वात्प्रतलोऽपि चपेटे ॥ आतोद्यमुपलक्षण नृत्यस्य । आतोद्यान्मध्यमनृत्ताच्चान्यन घन. पुसि ॥ दारा कलनम् । माणा असयो जीवित च । असव प्राणा. । बलजा उपलाण्यस्तृणभेदः । एते पुलिझा., भूनि बहुत्व एव । क्वचिडेपामेकत्वमपि । असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम् । पुंस्त्व तु णान्तत्वादेव सिद्धम् ॥ ५॥ चन्द्रार्कनामभ्योऽय शब्दाच्च पर कान्तो यानार्थवाचिन. परो युगश्च पुंलिङ्ग । चन्द्रकान्त । सूर्यकान्तः । अयस्कान्त, लोहाकर्षणः । (यूपयुग्मयोरपि) यानयुग । शकटयुग ॥ यश्चासमाहारे इतरेतरयोगे द्वन्द्वोऽश्ववढयाविति स पुसि । अश्वश्च वढवा चेमावश्ववडवी । द्विवचनमतन्त्रम् । तेनेमेश्ववडवा । अश्ववडवान् पश्य । 'अश्ववढवपूर्वांपराधरोत्तरा' इति निर्देशागस्वत्वम् । असमाहार इति किम् । अश्ववडवम् । द्वन्द इति किम् । अग्धो वडपाऽस्याश्ववडवमुन्मुग्ध ? कुलम् । अश्ववडवा स्त्री । इन्हस्यापरवल्लिनत्यप्राप्ती वचनम् ॥ ६॥ अत. पर स्वरान्तक्रमेण शब्दा उदाह्रियन्ते । तत्र स्वरान्तेषु ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते ॥ वाकोत्तरपदा नक्तकादयश्व शब्दा पुलिदा ॥ अनुच्यत इति अनुवाकः ऋग्यजु समूहात्मक बचनम् । धजन्तत्वादेव सिद्धे नियमार्थ वचन 'भाव एव पुस्त्वमिति' तेन वह्न काष्ठमित्यादौ भावादन्यत्र धजन्तस्याश्रयलि
Page #18
--------------------------------------------------------------------------
________________
वपाल्वर्गीघार्घा मभसपुच्छपिच्छगच्छाः ॥वाजीजकलिमपुञ्जमुआ अवटा पट्टहठमकोष्ठकोष्ठाः ॥८॥ अङ्गुष्टगण्डौ लगुडमगण्डकरण्डकूष्माण्डगुडाः शिखण्डः ॥३. वरुण्डरुण्डौ च पिचण्डनाडीव्रणी गुणभ्रूणमलतकुन्तौ ॥९॥ पोतः पिष्टातः पृपतश्चोत्पातवातावर्थकपर्दी । बुद्धदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाघाः ॥१०॥
अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ ।। पूपापूपी सूपकलापो रेफर शोफः स्तम्बनितम्वौ ॥ ११॥ शम्बाम्बौ पाश्चजन्यतिष्यी पुष्यः सिचयनिकाय्यरात्रभवा । अथवा, अनुगतो पाकोऽनेन तदनुवाकः इति अन्पपदार्थत्वेऽपि पुरूवार्धम् । नकको गलनम् ॥ रतक, पदमकम्पल ॥ अर' समीपम् । नक्तकराडकयोयरानाभल्वेनास्यान्तिकनामावेन सीवरचे पाले वचनम् ॥ न्युशा पोदारा' । सम्पग्मनोशे स्वाधयलिन ॥ उत्तरासा कक्ष्यम् । तहाची अर्थप्राधान्याकम्बलोऽपि ॥ तर ऊर्मि । खो नर्तनभूगि ॥ परागो धूरगादि । पूग कमुकसपोऽपि । अगसीनोऽपीति कक्षित् ॥ सगो भिन्दिपालाय शराबिशपोऽप्राधान्यानिन्दि(द)पालोऽपि ॥ मस्तुलिदो मस्तिष्क । कुमो क्षगटनम् ॥ कालिदा कालिदिनी तरपाल च। चिर्भय्या नविनामलादेव सीपम् । पतिनाम वेन गीत्ये फलनामस्पेन कीयस्वे प्राप्ते गचनम् । तमा इन्कोश मनो धर्मों नो शिरथ ॥७॥ पेगो रयः किपाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च ।। समुह संपुट ॥ अपानो गान्तसिसलका ॥ वर्ग संघात ॥ ओप' समूहादि । अर्थो मूल्य पूजाविशेपन ॥ वेगवरोधार्घाणामीणादिकगान्तानां समुद्रस्य च सन्तस्य ग्रहणम् । धजन्तत्ये तु सिरमेय ॥ मगो राजासनम् । पुरा पचानाग । लामुले तु पुनपुसफः ॥ पिछ लालम् । गछोऽभिमतसण्यायसानम् ॥ वाग पिच्छम् ॥ ओजो विपमसण्या ॥ किलिक्ष कर ॥ मुझ शरेपीका ॥ अपटो राम् ॥ पट्ट पेपणपापाण. पीठं प । ललाटभूपायां यालकत्वार गीत्वे पटी ॥ हठ यलाकार पारिपर्णी च ॥ प्रकोए' कूर्पराध ॥ कोष्ठ कुक्षिगृाट्योरन्तरालम् आत्मीय
॥८॥ अनुछोलिविशेष ॥ अथ गन्ता दश ॥ गण्ड. पिटक । लगुणे लोहमय शगम् ॥ प्रगण्ड' कृर्षरांसयोर्मध्यम् ॥ फरपडो भाउविशेष ॥ कृष्माण्ड कर्कार भ्रूणा ।। गुणे गोलक Puशिराउखूला ॥ चरणोऽन्तरापेदो ॥ रण्ट कयन्ध । रुपान्तत्याद्वारण्ड सेकपारम् ॥ पिचण्ड उदरम् ॥ णान्तारायः ॥ नाडीवणो रोगचिशेप । मणस पुनपुंसकत्वेन तत्पुरुपेण परवहिनता| प्राप्ती वचनम् ॥ गुण पट । घृणो गर्मिणी सी शिशुभ । गुणस्याशुकनामत्वेन नपुंसकत्ये भ्रणस्य तु योनिमन्नामत्वेन सीवे प्राप्ते पाठ । अथ तान्ता. सप्त ॥ अलको यावक ॥ कुन्त. प्रासः । अर्थप्राधान्यात् शलपराचदीर्घायुधा अपि ॥९॥ पोत प्रवहण शिशुभ ॥ पिष्टात पटयासकः । गृपता विन्दव । प्रायेण बहुवचनान्तोऽयम् । मृगवाचिनस्तु देहिनामत्वादेव पुस्वम् । उत्पात उपसर्ग ॥ मात समूतः ॥ अथ धान्त' । 'अर्ष प्रकारे विषये चिसकारणवस्तुप । अभिधेयेऽपि शब्दानाम् ' । धननामत्वेन शीवत्वे प्राप्तेऽस्य पाठ ॥ अथ दान्ता पट् । कपर्दो हरजटावन्धः ।
घराटवाचिनस्तु राजामायादेव सिर पुस्त्यम् ॥ गुन्दुद जलादिसंस्थानविशेष' ॥ गदो व्याधि विष्णोरनुजश ॥ अगद औषधम् ॥ मकरम्य पुष्परस । अर्थप्राधान्यान्मरन्द इति ॥ जनपदो जग18 समूहो विषयः करदक्ष कुटुम्बी ॥ अगदजनपदयों पजनामपदान्तरवाश्या गपुसकावे प्राप्ते पाठ ।। अथ धान्ता ॥ गन्धो गन्धक आमोदे लेशे संबन्धगयो' ॥ स्कन्ध, 'प्रकारेऽशे नृपे सम्ध ।
काये ब्यूहसमायो॥ अगाध चिरलम् । बिलनामत्यादेव छीयाचे प्राप्लेऽस्य पाठ ॥ विर छन्द' ॥१०॥ अर्ध खण्डम् । मामा । अर्थ पटी । अर्ध नगरम् । समांशे तु सीवत्यस्य व ' माणतया विषमांशत्तिरिहार्धशब्द ॥ अथ नान्ता सप्त ॥ सुदर्शन विष्णुचक शरुपुर च । मेरजग्वा गीपुसलियः ॥ देवन गक्ष । 'काविहारविजिगीपासु नान्तत्वानपुसकत्वमेव ।। 3 'सख्यात'-इति 'सर्वाश'-इति च कृतसमासान्तोऽहनशब्द । सग्याताः । सर्वमह साह । पूर्वमह पूर्वाह । एवं सायाह । प्रारम्भो मध्य चाह पाह. मध्यारा ॥ पुणीब । परपशिलतापपादोभास्य पाठ. ॥ अभिजन. कुले यातायभिजनो जन्मभूम्यां कुलध्वजो ॥ जन लोक. ॥ परिघातन अयोबद्धो लगुराफेन विण्डीर । अर्थप्राधार - ॥ अथ पान्ताश्चत्वार. ४ ॥ पूपोऽपूपक्ष गुणभेद. सूप' मुहादिविकार सूपकारे देहिनामत्यादेव सितम् । अर्थप्राधान्यात्सूद इत्यपि । पूपादीनां नपुंसकत्ये प्राप्लेऽस्य पाठ
POORNOON
GODAVANIBoomsosorosc
-
Page #19
--------------------------------------------------------------------------
________________
वृत्राः ॥ मन्त्रामित्रौ कटमपुण्ड्राः कल्लोलोलौ च खल्लतल्लौ ॥ १२ ॥ कण्डोलपोटगलपुद्गल कालवालावेला गलो जगलहिङ्गुलगोलफालाः || स्या
पत्रपालवातुलतालजडुला भृमलो निचोलः ॥ १३ ॥ कामलकुद्दालावयवस्वाः स्रुवरौरवयावाः शिवदावौ ॥ माधवपणवादी नवहाव ध्रुवकोटीशांशाः स्पशवे ॥ कबकुशोडीशपुरोडाशवृष कुल्मासनिष्कुहाः || अहनिर्यूहकलहाः पक्षराशिवराश्यृषिः || १५ || दुन्दुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिर्घृणिः ॥ अग्निवह्निक्कै १५ ।।
कान्च्याम् भूषणतूणयो,' ॥ पिच्छनामत्वान्नपुसकत्वेऽस्य पाठ ॥ अथ फान्तौ । रेफोऽवद्यम् । वर्णविशेषे तु विपयनामत्वेनैव पुस्त्वम् || शोफ श्वयथुः ॥ अथ वान्ता. ४ ॥ स्तम्व आलान व्रीह्यो दीना प्रकाण्डविशेषश्च । तत्र चार्थप्राधान्याद् गुच्छोऽपि ॥ नितम्व 'खिया पश्चात्कटी सानौ नितम्ब कटरोधसो. ' ॥ ११ ॥ शस्त्र मुसलाप्रस्थो लोहमण्डलक. अशनौ तु तन्नामत्यादेव पुंस्त्वम् ॥ अम्ब, सरकादीनाम् ॥ अथ यान्ता ॥ पाञ्चजन्यो विष्णो शङ्ख पोटगलश्च ॥ तिष्य. पुण्यश्च कलियुगम् । नक्षत्रे बहुल नक्षत्रेत्यनेन मासविशेषे तु मासनामत्वादेव पुस्त्वम् ॥ सिचयो वस्त्रम् । अशुकनामत्वेन कीवत्ये प्राप्तेऽस्य पाठ ॥ निकाय्यो निवास ॥ अथ रान्ता ॥ रात्र इति कृतसमासान्त ' सख्यातैक' इति ऋक्साम' इति च रात्रिशब्द । पुण्या रात्रि पुण्यरात्र | वर्षांरात्र । दीर्घरात्र । चिररात्र । पूर्वरात्र । अपररात्र । अर्धरात्र | अहोरात्राविमौ । एकात्समाहारे च पुक्लीव । परवल्लिङ्गत्तापवादोऽस्य पाठ ॥ वृत्रोऽन्धकार रिपुश्च ॥ मन्त्र ऋगादिलक्षण. ॥ अमित्रो वैरी । अरिनामत्वादेव सिद्धे संयुक्तरान्तत्वात् क्लीवत्वबाधनार्थं वचनम् ॥ कदप्र. समूह ॥ ' पुण्ड्रो दैत्यविशेपेक्षुभेदयोरतिमुक्तके ' ॥ आर आरकूट ॥ द्रवनामत्यात् क्लीवत्वे प्राप्तेऽस्य • पाठः । अथ लान्ता २६ । कल्लोलस्तरङ्ग । अर्थप्राधान्यादुहोलोऽपि । उल्ल सूरण ॥ खल्ल कृतौ हस्तपादावमर्दनात्यरुजि च ॥ तलस्तडाग ॥ १२ ॥ कण्डोल पिटकारस्य भाजनम् ॥ पोटगल काश नडश्च । पुल परमाणु देव । कालो मृत्यु । बालोऽश्वकरिवालधि । तुटौ तु बाहुलकात् स्त्रियाम् || आवेलवर्वितताम्बूलम् ॥ गल सर्जरस ॥ अर्थप्राधान्यात् कलकल इत्यपि । | कण्ठे तु तन्नामत्वादेव पुंस्त्वम् ॥ दवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ. ॥ जगल पिष्टमयम् ॥ हिङ्गुलं दारदम् ॥ गोल सर्वतोवृत्त बालक्रीडनकाष्टे स्त्रीपत्राञ्जनादौ की । यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचक स आश्रयलिङ्ग ॥ फाल कुशी । देवल देवायतनम् ॥ बहुल कृष्णपक्ष ॥ तण्डुल धान्यसार विडग च ॥ पत्रपाल दीर्घा छुरी ॥ वातूल वातसमूह । वातासहे चोन्मत्ते चाश्रयलिङ्ग ॥ ताल गीतकालक्रियामानकरतलादौ । जडुलो देहे कृष्ण लक्ष्म ॥ भ्रमलो रोगविशेष ॥ निचोल निचुलकम् । उपसर्गस्यातत्वात् चोल वीणा कूर्पाको ॥ १३ ॥ कामलो 'मरौ रोगेऽवतसे ना कामलखिषु कामुके ' ॥ कुद्दाल खनित्रविशेष ॥ अथ वान्ता १२ ॥ अवयव अङ्गम् ॥ स्व आत्मा स्वभाव ज्ञातिश्च । अर्थं तु पुक्की । आत्मीये तु गुणवृत्तित्वादाश्रयलिङ्ग ॥ स्रुव स्रुग्भेद ॥ रौरवो नरकभेद ॥ याव अलक्तक | शिवो वेदादि ॥ दावोऽरण्यम् । वह्निविशेषे तु पुस्त्वं सिद्धमेव । अर्थप्राधान्यादव इत्यपि ' कानने वनवह्नौ च स्यादावो दववन्नरि' ॥ माधवो मधुमिश्र भासव । स्वार्थिके के माधवक । माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुस्त्वम् । खियामपीति कश्चित् । पणव पटह ॥ आदीनयो दोष परिक्लिष्ट दुरन्तश्च ॥ हाव भावसूचक ॥ ध्रुव आतौशिवे शङ्कौ इत्यादि ॥ अथ शान्ता ७ ॥ कोटीशी लोष्टभेदन | अर्थप्राधान्यात्कोटिशोऽपि ॥ अश भाग ॥ स्परा सपराय प्रणिधिश्च ॥ ' वंशो वर्गे कुले वेणी पृष्ठस्यावयवेऽपि च ॥ १४ ॥ कुश योम् द्वीपक्ष || उड्डीशो ग्रन्थविशेष । हरे तु देहिनामत्वात्पुरत्वम् ॥ ' पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ॥ रसे सोमलतायाश्च हुतशेषे च पुस्यपि ' ॥ अथ पान्त ॥ वृप गवादि । व्रतिनामासन वृषी ॥ अथ सान्त ॥ कुल्मास अर्धविनो मापादि । अन्ननामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ । मूर्धन्योपान्त्योऽप्ययम् ॥ अथ हान्ता ४ ॥ निष्कुह कोरम् | ये तु टान्तमाहुस्तन्मते टान्तत्वात्पुरत्वम् ॥ अह इति 'द्विगो ' इति 'अह्न ' इति च कृतसमासान्तो ऽहनूशब्द । द्वयोरनो समाहारो । यह । पञ्चाह । सप्ताह । द्विगुरन्नेति स्त्रीनपुसकत्वे परमाह उत्तराह इत्यादौ परवल्लिताप्राप्तौ वचनम् । सुदिनैकाभ्या क्लीवत्वम्, पुण्याहस्य तु पुनपुसकत्वम् ॥ निह
Page #20
--------------------------------------------------------------------------
________________
श्रीहेमशहिदीदिविग्रन्थिकुक्षितयोऽर्दनिर्ध्वनिः ॥१६॥ गिरिशिश्रुजायुको हाहाहूहूश्च ननहूगर्मुत् ॥ पादश्मानावात्मा पाप्मस्थेमौष्मयक्ष्माणः ॥१७॥ इति पुंलिई समाप्तम्।
स्त्रीलिई योनिमम्रीसेनावल्लितहिन्निशाम् ॥ बीचितन्द्राऽवटुग्रीवाजिहाशस्त्रीदयादिशाम् ॥१॥ शिशपाया नदीवीणाज्योत्स्नाचीरीतिथीधियाम् ॥ अङ्गलीकल8 शिकदिडपत्रीमुरानसाम् ॥ २॥ रास्ताशिलावचालालाशिम्बाकृष्णोणिकाश्रियाम् ॥ एक्कापण्यातसीधाय्यासरघारोचनाभुवाम् ॥ ३॥ हरिद्रामासिवोऽऽलूबला
शेखरे नागदन्ते निर्यासेऽपि ॥ कलह साकोशे भण्डने च ॥ अथ क्षान्त । पक्ष पिच्छम् । युदपिच्छनामत्वाकीवत्वे प्राप्ले वचनम् । प्रतिज्ञार्थादौ च पक्षस्य पान्तत्वादेव पुस्त्वम् ॥ अकारान्ता ॥ राशिमपादि पुजय ॥ घराशि स्थूलशाट ॥ नखनामस्वात् कीवत्वे प्राप्तेऽस्य पाठ ॥ झापिदविशिष्टादौ ॥१५॥ दुन्दुभिभैरी विशेपे । दैत्ये तु सिद्धमेव । अक्षे सीत्वम् ॥ वमतिान्ति
वृष्णि कुलविशेष मेषध ॥ पाणि हस्त ॥ अवि मूषककम्बल ॥ ज्ञाति स्वजन ॥ राति कलह ॥ काल अन्त्ययुगम् ॥ अञ्जलि पाणिपुट ॥ धृणिरभीशु ॥ अग्नि कृशानु ॥ वहि स एव ॥ कृमि कीट । अर्थप्राधान्चात् फिमिरपि ॥ भद्रि पाद ॥ अर्थप्राधान्यादधिरपि ॥ दीदिवि गोदनम् । अर्थप्राधान्यात् कुरुष ॥ ग्रन्थि रज्ज्वादिवेष्टनबन्ध ॥ कुक्षिर्जठरम् ॥ इतिश्चर्म चर्मप्रसेवकव ॥ अर्दनि अशि ॥ धनि प्रतीयमानोऽर्थ । वृष्णिपण्योन्तत्वात् अग्निवहयोश्च न्यन्तत्वात् गर्दनेरन्यन्तवात् कमर्म्यन्तस्वात् पाणिकुक्ष्याहीणा प्राण्यावाचीदन्तत्वात् त्रीत्वे दीदियेरानामवाबालेध युजामत्वाकीवत्वे प्राप्ते वचनम् ॥ १६॥ गिरि कन्दुक ॥ शिभु श्रोत्रम् ॥ जायुरौषधम् । कर्पू परापाति ॥ हाहाहूहूरित्यखण्ड नाम देवगायनवाचि । केचित् खण्डयन्ति । अन्यथत्वादलिताविति केचित् । गन्धौ च हाहा हूहूरिति तु लक्ष्यम् । एकदेशविकृतत्यानन्यत्वादर्थप्राधान्याहा निर्देशस्य तदपि सगृहीतम् । देहिनामत्वादेव पुस्त्वसिदौ विमतिज्ञापनार्थम् इहूरित्यस्य कृत इति खीत्ववाधनार्थम् ॥ नमुहूर्मापदलिन्यादियीजम् । अर्थप्राधान्यानशहुरित्यपि ॥ नान हयतीति व्युत्पत्तिप्राधान्ये त्वाश्रयलिझता ॥ अथ व्यञ्जनान्ता ८॥ गर्मुत् सुवर्णम् सरधा च । वनामत्वानपुसकत्वे प्राप्तेऽस्य पाठ ॥ पाद् चरण । अदन्तोऽप्ययम् । अश्मा पाषाण ॥ उपलक्षणत्वाद्वेमलोऽपि ॥ आत्मा शरीर स्वभावश्च ॥ पाप्मा पाप रोगद्य ।। स्पेमा स्थैर्यम् ॥ इमान्तत्वादेव सिद्ध द्विस्वर मनकर्तरि इति सीवत्ववाधनार्थमस्य पाठ ॥ अप्पा सताप समृविध ॥ यक्ष्मा क्षयरोग । तदन्तत्वाद्राजवक्ष्यापि । अमादीनामनन्तत्वेन कीवत्वे प्राप्ते वचनम् ।। एव शेपेयपि लिजेषु स्यरयानान्तक्रमो ज्ञेय ॥ १७ ॥ इति पुलिदस्तावरि ॥-नामेति स्मर्यते । योनिमदादीना नाम खोलिन भवति । पुरुषी । खी । रामा । वामा । हस्तिनी । वशा । वृपी । अश्वा । मकरी । मत्सी । मयूरी । इत्यादि । वनीनाम उपदेहिका इत्यादि । सेनानाम चमू । पृतना । चाहिनी । इत्यादि । बहिनाम । लता । प्रतानिनी । वहरी । इ. त्यादि । वल्ली । अजमोदाया तु अस्य बाहुलकात् सीत्वम् ॥ तदिशाम । शवा । चपला । चरा । इत्यादि । निशानाम । तुदी। तमी। निशब्दोऽप्यस्ति निशावाची ॥ वीचिनाम । वीचि ।। उत्कलिका । लहरी । भग्निः । इत्यादि । तरखोहोलकलोलाना । पुंस्त्वमुक्तम् ॥ तन्द्राशब्देनालस्पनिद्रे गृहोते ॥ अवटुनाम । घाटा । कृकाटिका । इत्यादि । अवटोस्तु सीपुसत्वम् ॥ ग्रीवा--- नाम । ग्रीवा । अयं तशिरावामपि ॥ जितानाम । रसज्ञेत्यादि । शस्त्रीनाम । राखी । भसिपुत्री । इत्यादि । दयानाम । दया । करुणा । इत्यादि । दिग्नाम । आशा । ककुप् । इल'
शिशपादिगणो नद्यादीना नाम च सीलिन भवति । शिशपादि । शिशपा । वीरुत् । पाटला । विठा । फल्गुका । स्नुकस्नुष्यो । निर्गुण्डी । शण्टी । जम्बू । श्रीपर्णी । भद्रपर्णी इत्यादिगणपाठ ॥ नदीनाम, नदी । धुनी । निकागा । इत्यादि । वीणानाम । घोपवती । तझेदोऽपि । विपक्षी इत्यादि ॥ ज्योत्स्नानाम । चन्द्रिका । कौमुदी । इत्यादि । विशेष ॥ तिथीति सचन्त पदम् ॥ प्रतिपदाथा द्वितीया तृतीया चतुर्थी इत्यादि यावत् पजदशी । सैव पूर्णचन्दा राका । पूर्णिमा । न्यूनचन्द्राऽनुमति । नाम । धिषणा । पण्डा । अङ्गुलीनाम । अमुली । करशाखा ॥ कलशी । गर्गरी ॥ दुर्धान्यविशेष ॥ हिनुपत्री गुल्मभेद । सुरा वारुणी । नसा नासिका ॥ २॥ रास्ना
200a
Page #21
--------------------------------------------------------------------------
________________
CONcer
काकृष्णलागिराम् ॥ इत्तु माण्यवाचि स्यादीकस्वरं कृतः॥४॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे ॥ द्विगुरबावन्तान्तो वाऽन्यस्तु सो लिन्मिन्यनिण्यणिरुयुक्ताः कचित्तिगल्पहस्वे कप् ॥ विंशत्याचा शतावन्द्वे सा चैक्ये द्वन्द्वमेययोः॥६॥नुगगीतिलताभिदि ध्रुवा विडनरि वारि घटीं । कवर
मन शिला ॥ वचा शतपर्विका ॥ गोलोमी । जीवा पढ्मन्था । उग्रगन्धा इत्यादि ॥ लाला सृणीका ॥ शिम्या बीजकोशी ॥ कृष्णा कृष्णजीरकं राजिका च । पिप्पल्या वल्लिनामत्वात् सिद्ध उष्णिका यवागू ॥ श्रीः । कक्ष्मी. । कमला । पद्मा । पभवासा । हरिप्रिया । क्षीरोदतनया । मा । रमा । इन्दिरा । इत्यादि ॥ सूका गन्धद्व्याविशेषः । तमाम । मरुन्माला । पिचना | सका । देवीलता । इत्यादि ॥ पण्यानाम । पपया । कटती । सुवर्णलता । ज्योतिष्का । इत्यादि ॥ अतसीनाम । कृष्णप्रिया । चण्डिका । महणा । क्षुमा । उमा। इत्यादि ॥ धाय्यानाम ।। सामिधेनी ऋक् । इत्यादि ॥ सरघानाम । क्षुदा । मधुमक्षिका । इत्यादि ॥ रोचनेति गोरोचना वशरोचना च गृसते । तत्राद्यानाम | 'वन्दनीया तु रोचना । भूतनी भूतनाशिनी ॥ वंशरोचना तु वाशी तु काक्षीरी तुका शुभा । इत्यादि । भूनाम । भू । भूमिः । पृथ्वी । मही । इत्यादि ॥ हरिद्रा । पीतिका || सांसिगन्धनव्यविशेपः ॥ दूर्वा हरिताली ॥ आलू. कर्करी, गलन्तिका च ॥ बलाका पुध्वजेऽपि स्त्रीत्वमेव । वलाका विसकण्टिका ॥ कृष्णला गुञ्जा ॥ गीर्वाक् ॥ प्राण्यावाचि इकारान्त नाम स्त्रीलिङ्गम् ॥ गोधिर्ललाटम् । कटिः । पालि. । इत्यादि । इदिति किम् । कर्ण । प्राण्यङ्गवाचीति किम् । नामि. क्षत्रियः । प्राण्यङ्गवाचिनस्तु सीपुसत्वम् । चक्रपिण्डिकायां तु खीत्वम् ॥ ईकारान्तमूकारान्तं चैकखरं स्त्रीलिङ्गम् ॥हीः । प्री.। श्री। भू. । स्नू । दः। जूः ॥ एकस्वरमिति किम् । स्वयभूर्वमा । नीः लूरित्यादौ तु गुणवृत्तित्वादाश्रयलिशता ॥ कृत्सबन्धिनौ यावीदूतौ तदन्त नाम स्त्रीलिङ्गम् । अनेकस्वरार्थ आरम्भः । लक्ष्मीः । पपी. । ययी। इत्यादि । यवागूः । कुकुः । कच्छुः । भजू । तनू । इत्यादि ॥४॥ पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः समाहारे सी ॥ पञ्चानां पूलानां समाहारः पञ्चपुली। पात्रादिवर्जित इति किम् । द्विपात्रम् । हिमासम् । त्रिभुवनम् । चतुयुगम् । द्विग्निचतुर्थ्य. परः पथ. । त्रिपुरम् । इत्यादि । अदन्तेति किम् । पञ्चसमिति। त्रिगुप्ति । पञ्चकुमारि। दराडमारि। अन्त्ययो' स्त्रीपुंसत्वमपीत्येके ॥ उत्तरपदेति किम् पञ्च गावः समाहताः पञ्चगवम् । एव दृशगवम् । सप्तभूमम् । अन्न द्विगुरदन्तो नोत्तरपदम् । समाहार इति किम् । पञ्चाम्नप्रियः ॥ अन अन्तमावन्त च यदुत्तरपद तदन्तो द्विगुर्वा स्त्री । पञ्चराजी । पञ्चराजम् । पञ्चमाली । पञ्चमालम् । निसंध्यं तु शीवम् । अमन्तं चावन्तं चोत्तरपदं न द्विगुरिति द्विरन्तग्रहणम् ॥ उफ्तस्त्रीखादन्यो द्विगुः समाहारे वर्तमानो नपुंसकम् । तेन पानाधुत्तरपदस्यानदन्तोत्तरपदस्य विकल्पितस्त्रीत्वस्य च पक्षे क्लीबरवम् ॥ ५ ॥ लिस्मस्ययान्तं मि-नि-अनि-अणिप्रत्ययान्तं स्त्रियामुक्ता. रुयुक्ताः क्ति- क्यप् श य. भः भर भनः किप् सः भनि इञ् णकश्च इत्येतदन्तं च नाम सीलिङ्गं स्यात् । लित् । गवां समूहो गोना । एवं रथकव्यातृण्याजनतादयोऽपि । शुक्लस्य भावः शुक्लता। देव एव देवता । इत्यादि | मिः, नेमिः कूपस्यान्ते यत्रं काष्ठं चक्रधारा च । वल्मिरिन्द्रः । दल्मिः शस्त्रम् । नि , वेनि. केशरचना ॥ भनिः, वर्तनिः मार्गः। अटनिर्धनुष्मान्तः ॥ णिः, वाणिः मूल्यम् । वेणि केशरचना प्रवाहश्च ॥ अणि , सरणिः पन्थाः । तरणि सक्रमो यवागूश्च । समुद्रादौ तु खीपुसत्वम् । क्ति., भूत्यादयः । क्यप् , आस्या आसनम् । भट्या, व्रज्या, ईर्या च गमगे । श, क्रिया । य., जागर्या । भ., यांसा । इच्छा | शुश्रूषा श्रवणेच्छा ॥ अह , भिदा । छिदा । पूजा ॥ अन., वन्दना स्तुति । चेतना संवित्तिः । याचेरपि बाहुलकादने याचना ।। एपां भावे क्लीयत्वम् । किप् , संपत् । समित् एधो रणश्च ॥ रुक् स्विट् गुच्च कान्ति ॥ अ, ब्यारयुक्षी व्यतिहारेण सेचनम् ॥ अनि., अजननिस्ते वृपल भूयात् ॥ इन् को रवं कारिमकार्षी. सवी कारिमकार्षम् ॥ णक , भवत शायिका पायितुं पर्याय इत्यर्थ ॥ कचिशक्ष्यानुसारेण तिगन्त नाम सीलिङ्गम् । तनुतात्तन्तिरिस्यादि ॥ अल्पे इस्खे चार्थे यः कप तदन्तं नाम स्त्रीलिङ्गम् । अल्प क्रय क्रयिका । इस्व. पुट. पुटिका । कचिदिति किम् । पुटक ॥ विशत्याचा सण्या सरयेये सख्याने वर्तमाना घ स्त्रीलिङ्गम् । इयं विशतिः घटा घटानां वा । एवं निशदादयोऽपि ॥
Page #22
--------------------------------------------------------------------------
________________
शल्यध्वनिवाघभित्सु तु वेडा दुन्दुभिरतविन्दुषु ॥ ७॥ गृणा शाखापुरेऽश्मन्तेऽन्तिका कीला रताइतौ ॥ रजौ रश्मिर्यवादिदोषादौ गा सुरागृहे ॥८॥ अहंपू॥ ११ ॥ ४ विकादिर्वमिधा अकृत्तिका बहौ ॥ वा तु जलौकाप्सरसः सिकतामुमनःसमाः ॥९॥ गायत्र्यादय इष्टका बृहतिका संवर्तिका सर्जिका,-दूपीके अपि पादुका डिरुकया
पर्यस्तिका मानिका ॥ नीका कञ्चलिकाऽऽलुका कलिकया राका पताकान्धिका, शुका पूपलिका त्रिका चविकयोल्का पञ्चिका पिण्डिका ॥ १०॥ ध्रुवका क्षिपका कनीनिका शम्बूका शिविका गवेधुका ॥ कणिका केका विपादिका महिका यूका मक्षिकाष्टका ॥ ११ ॥ कूचिका कूचिका टीका कोशिका केणिकोमिका ॥ जलौका | पष्टिसिलिङ्ग । शताचाना पुनपुसकत्वम् । नन्तसख्या स्वलिझा । द्वन्दे विशत्याद्या सख्या शतावर्वाक स्त्रीलिङ्गम् एकविंशतिर्यावन्नवनवति । द्वन्द्वैकत्वे इति क्लीवत्वबाधनार्थ वचनम् ॥ सा वि
शत्याथा सण्या द्वन्द्वे इतरेतरसमासे मेये सण्येये च वर्तमाना एकत्व एव प्रयोक्तव्या । इतरेतरार्थ वचनम् । एकविशतिघंटा घटाना वा । एकशतम् । द्विलक्षम् । द्विसहस्रम् । द्वन्द्वमेययोरिति किम् । द्वे विशती घटानाम् तिस्रो वा विंशत्यः । विशत्यादे. सख्यास्थानस्यैव द्विस्वयहुस्वविषक्षाया द्विवचनबहुवचने । साचेति प्रसिद्धसख्यापरामर्शादिह न स्यात् । एकश्चैत्राय विशतिमैंवायेति एकविशती आभ्या दीयतामिति द्विवचनमेव ॥६॥ सुगभेदे यज्ञभाण्डभेदे गीतिलताभिदो. शालिपर्णीमूर्वयोश्च धुवाशब्द. स्त्रीलिन । नरादन्यत्र विट् । वारीति शब्दरूप घट्यामिभवन्धनभुवां वा । शल्यभिदि वेणुशलाकाया, ध्वनिभिदि भटानां सिंहनादे, वाद्यभिदि च दन्तोष्ठवाये श्वेदा नी ॥ अक्षविन्दुपु पासकबिन्दुषु दुन्दुभि. सी ॥७॥ शाखापुर समीपस्थपुर तन गृह्मा, अश्मन्ते चुल्यामन्तिका, रताहता सुरतमहणने कीला स्त्री ॥ रजौ वाच्याया रश्मि स्त्री । इह यवादयो यवयवनेति सूत्रोक्ता. शब्दा दोषादयश्चार्था गृह्यन्ते । दुष्टो यवो यवानी । यवनानां लिपिर्यवनानी । उरु अरण्यमरण्यानी । महदिम हिमानी । दोषादाविति किम् । यव । यवनाः । धान्यविषयनामत्वात्पुस्त्वमेव । भरण्यहिमयोस्तु प्रतिपदपाठानपुसकत्वम् ॥ सुरागृहे वाच्ये !
गजा स्नी । खाना स्त्रीपुसलिङ्ग ॥ ८॥ अहंपूर्विकादयो मयूरच्यसकादिषु कृतनिपाता स्त्रीलिङ्गा । 'मह पूर्वोऽह पूर्व इत्यहपूर्विका स्त्रियाम् । आहोपुरुषिका दर्पाद्या स्यात्सभावनात्मनि ॥ अहमह-) Sमिका तु सा स्यात्परस्परमहकृति ' ॥ वर्षामघाऽप्रकृत्तिका स्त्रीबहुवचनान्ताश्च । जलौकादयोऽपि स्त्री० विकल्पेन बहुवचनान्ताश्च । कृत्तिकाऽर्थप्राधान्याबहुलापि ॥ समान्तत्वात्सुपमाऽपि का-15
लभेदे परमशोभाया च ॥ ९ ॥ पडक्षरी गायत्रीमादीकृत्य पद्विशत्यक्षरीमुकृष्टि यावत् छन्दोजातिनामानि स्त्री० । शर्करी मेखलानद्योरपि । अक्षरनियमात्मक छन्दः । गुरुलघुनियमात्मक वृत्तम् । इति बहुल वृत्तेत्यादिना न सिध्यति ॥ इष्टका मृतिकार । वृहतिका उत्तरासम । कप्रत्ययाभावे वृहती रिङ्गिणी । सवर्सिका पनादीना नवोद्भिन्न दलम् ॥ सर्जिका क्षारविशेष । अर्थप्राधान्यात्सर्शिकापि । सुवर्चिका । सुनी इत्यादि ॥ दूपीका नेग्नमलम् । अर्थप्राधान्यात् दूषिका इत्यादि ॥ पादुका उपानत् । अर्थप्राधान्यादुपानदादयोऽपि तत्पर्याया सर्वे । बिरुका कोष्ठिकाख्यो मृद्विकार । पर्यस्तिका परिकर । अर्थप्राधान्यादवसस्थिकापि ॥ मानिका द्रोणचतुष्टयम् ॥ नीका सारणि ॥ कन्चुलिका कन्चुक । भलका धान्यकम् ॥ कालिका कुड्मलम् । कलिकान्तावादुत्कालकापि हेलोत्कण्ठयो । राका कच्छ् ॥ पताका सौभाग्य ध्वजश्च । अर्थप्राधान्यात्पटाकावैजयन्तीजयन्त्योऽपि । अन्धिका कैतवम् ॥ एका हल्लेखा ॥ पूपलिकाऽपूप । काभावे पूपली । अर्थप्राध पोली । त्रिका कूपस्यान्ते इयत्र काष्ठम् ॥ चविका श्लेष्मनश्चव्याण्यो भेषज । अर्थप्राधान्यात् सुगन्धापि ॥ उल्का ज्वाला ॥ पच्चिका न्यास ॥ पिण्डिका चक्रनाभि ॥ १० ॥ ध्रुवका , शेष । उपलक्षणत्वात् धुवकापि ॥ क्षिपका शस्त्रविशेष ॥ कनीनिका नेप्रतारा ॥ शम्बूका शुक्ति ॥ शिबिका याप्ययानम् । गवेधुका तृणधान्यविशेष । अर्थप्राधान्यात् गवीधुका गोधूमचूर्णम् । अर्थप्राधान्यात् शुद्धसमितापि । केका मयूरध्वनि ॥ विपादिका पादस्फोट ॥ मिहिका हिमम् ॥ यूका क्षुद्रजीपविशेप । मक्षिकापि । भटका पितृदेवत्य कर्म । क्षीरविकृतिः ॥ फूचिका कपाटाङ्कट ॥ अर्थप्राधान्यात् कुशिकापि ॥ टीका वृत्ति ॥ कोशिका दीपभाजनम् ।। कोणका गुणलयनी । जर्मिका अगुलीयकम् । जलौका रक्ताकर्ष
Page #23
--------------------------------------------------------------------------
________________
प्राविका धूका कालिका दीधिकोष्टिका ॥ १२ ॥ श(शि)लाका वालुकेपीका विहडिकेपिके उखा ॥ परिखा विशिखा शाखा शिखा भडा सुरयास ॥ कवर १. चञ्चा कच्छा पिच्छा पिञ्जा गुजा खजा प्रजा ॥ झञ्झा घण्टा जटा घोण्टा पोटा भिस्सटया छटा ॥ १४ ॥ विष्ठा मजिष्टया काष्ठा पाठा शुण्डा गुडौ ५॥
वेडा वितण्डया दाढा राढा रीढाऽवलीढया ॥ १५॥ घृणोर्णा वर्वणा स्थूणा दक्षिणा लिखिता लता ॥ तृणता त्रिवृता त्रेता गीता सीता सिता चिता ॥ २६-२ मुक्ता वार्ता लूताऽनन्ता प्रस्ता मार्जिताऽमृता ॥ कन्था मर्यादा गदेक्षुगन्धा गोधा स्वधा सुधा ॥ १७ ॥ साता सूना धाना पम्पा झम्पा रम्पा प्रपा शिफा ॥ कम्बा भम्भा सभा हम्भा सीमा पामारुमे उमा ॥ १८॥ चिसा पद्या पर्या योग्या छाया माया पेया कक्ष्या ॥ दृष्या नस्या शम्या संख्या रथ्या कुल्या ज्या मजल्या ॥ १९ ॥ उपकार्या जलारा प्रतिसीरा परंपरा ॥ कण्डराऽसन्धरा होरा वागुरा शर्करा शिरा ॥ २० ॥ गुन्द्रा मुद्रा क्षुद्रा भद्रा भला छत्रा यात्रा मात्रा ॥ दंष्ट्रा फेला जलूकाऽपि ॥ प्राविका श्येन ॥ धूका पताका ॥ कालिका क्षारविशेष कीटश्च ॥ दीर्घिका परिवा ॥ उष्ट्रिका अलिअर । अर्थप्राधान्यान्नन्दापि ॥ १२ ॥ शलाका चित्रकूर्चिका ॥ वालुका सिकता ॥ वायुकान्तत्वाद्धिमवालुकापि कर्पूरे ॥ इषीका वीरणशलाकाविशेष ॥ विहझिका भारयष्टिः ॥ ईपिका गजाक्षिकूटम् ॥ उखा स्थाली । परिखा खेयविशेष ॥ विशिखा प्रतोली। शारा भुज ॥ शिसा चूढा ॥ भला तृणधान्यम् ॥ सुरक्षा गूढमार्ग. ॥ अर्थप्राथान्यात् । सधिलापि ॥ १३ ॥ जधानविशेष ॥ चचा तृणमयः पुरुषः । कच्छा कच्छोटिका | अर्थप्राधान्यात् कच्छाटिकापि ॥ पिच्छा काचिकम् ।। पिझा तूलम् ॥ गुजा पटह ॥ खजा मन्थ दर्विश्च । अर्थप्राधान्यात् खजाकापि ॥ प्रजा लोक ॥ शम्मा सशीकरो मेघवात ॥ घण्टा वाद्यविशेष । अर्थप्राधान्यात् किकिणीक्षुद्घण्टिके अपि ॥ जटा कचविकार ॥ घोण्टा पदरीफलम् ॥ पोटा शण्ड । अर्थप्राधान्यात् तृतीयाप्रकृतिरपि ॥ भिस्सटा दग्धिका ॥ छटा समूहविशेष ॥ १४ ॥ विष्टा पुरीपन् । मञ्जिष्टा रागद्रव्यविशेषोऽर्थप्राधान्यात् अरुणापि ॥ काष्टा मर्यादा ॥ पाठा औषधविशेष ॥ शुण्डा करिहस्त ॥ गुदा स्नुही । गुडिकापि च ॥ जडा शूकशिम्बी ॥ वेडा नौ ॥ वितण्डा वा| दभेद ॥ दावा दष्ट्रा ॥ राढा शोभा । रीठा अवहेला ॥ अवलीयापि ॥ १५॥ घृणा निन्दा ॥ ऊर्णा मेपरोम ॥ पर्वणा मक्षिका ॥ स्थूणा गृहादीनामुत्तम्भनकाष्ठम् ॥ दक्षिणा यशदानम् ॥ लिखिता लिपि ॥ तृणता चापम् ॥ त्रिवृता औषधि । अर्थप्राधान्यादरुणादयोऽपि तत्पर्याया' । त्रेता युगविशेष ॥ गीता शास्त्रविशेष ॥ सीता लागलपद्धति ॥ सिता शर्करा । अर्थप्राधान्यात्कठिन्यपि ॥ चिता मृतकदाहाय काठशय्या ॥ १६ ॥ मुक्ता मौक्तिकम् । वार्ता वृत्तिः ॥ लूता ऊर्णनाभ ॥ अनन्ता दूर्वा ॥ प्रसृता जड्या ।। मार्जिता शिखरिणी ।। अर्थप्राधान्यात मर्जिताशिखरिण्यावपि ॥ अमृता पच्या गुडूची च ॥ कन्था स्यूतजीर्णवमाप्रावरणम् ॥ मर्यादाऽवधि ॥ गदा प्रहरणविशेष ॥ इक्षुगन्धा कोकिलाक्षे गोक्षुरकाशझोष्ट्रीषु ॥ गोधा दोखाणं प्राणिविशेपश्च । पुध्वजोऽपि ॥ गोधान्तत्वात् तृणगोधा कृफलास ॥ स्वधा पितृदानाओं मन्त्रविशेष । सुधा पीयूष लेपन च ॥ १७ ॥ साना गोगलचर्म ॥ सूना घातस्थानम् ॥ धाना भ्रष्टययोऽरश्च ॥ पम्पा सरोवरविशेष | झम्पा उचादध पतनम् ॥ रम्पा चर्मकृदुपकरणम् । प्रपाऽम्युशाला । अकर्तरि क स्पादिति पुस्त्वे प्राप्तेऽस्य पाठ । शिफा तरुजटा। कन्वा कम्बि । भम्भा भेरी । सभा बृन्दम् सभासदश्च । एम्भा गोध्वनि । अर्थप्राधान्यादम्भापि । सीमा मर्यादा । पामा कण्डू' । अर्थप्राधान्याद्विचर्चिकापि । रुमा लवणाफर । उमा कीर्ति. ॥ १८ ॥ चिल्या चिता । पद्या मार्ग ।। पर्या क्रम । सहयोगे सपर्या पूजा । योग्याभ्यास । छाया शोभातम प्रतिविम्येषु पालनोरकोचयो पक्त्यर्कयोपिस्कान्त्यादिषु च । माया दम्भः । अर्थप्राधान्यात् शाम्बरी । पेया ऋत दुग्धादि । कक्ष्या काशी इम्यादमध्यभागश्च । बूण्या रज्जु' । नस्या वृषादीनां नासारज्जु । पाम्या युगकीलकः । सध्या चिन्तामर्यादादिषु । रध्या रथानां समूह प्रतोली पन्थाश्च । कुल्या सारणि । ज्या मूर्थी । मजल्या मल्लिकागन्ध्यगुरुश्च ॥ १९॥ उपकार्या नृपमन्दिरम् । अर्थप्राधान्यादुपकारिकापि । जलाही आईवस्त्रम् । इरा जलमग्न गीश्च । प्रतिसीरा जवनिका । परपरा परिपाटि सन्तानकश्च ।
Herecederedded
Page #24
--------------------------------------------------------------------------
________________
सीडेग ॥१२
- घुन्धार
वेला गेला गोला दोला शाला माला ॥ २१ ॥ मेखला सिमला लीला रसाला सर्वला बला ॥ कुहाला शकुला हेला शिला सुवर्चला कला ॥ २२ ॥ उपला १६. शारिया मूर्या लता खट्टा शिवा दशा ॥ कशा कुशेशा मञ्जूपा शेपा पेपया ससा ॥ २३ ॥ वलसा विस्रसा भिस्सा नासा वाहा गुहा स्वाहा ॥ कक्षाऽऽमिक्षा रिक्षा राक्षा भयावल्यायतिखोटिः ॥ २४ ॥ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालिपालि,-भल्लिः पलिर्भकुटिशकटी चर्चरिः शाटिभाटी ॥ खाटिवर्तित्रततिनगिशुण्ठीतिरीतिर्वितदि,-दक्निीविच्छबिलिपिढिदिजात्याजिराजि ॥ २५ ॥ रुचिः सचिसाची खनिः खानिखारी खलिः कीलितूली कमिळपिघूली ॥ कृषिः स्थालिहिण्डी
रुपया महागायुः । अराधराऽजिनम् । होरा लाम् । चागुरा गुगन्धिनी । पार्फरा उपला । शिरा धमनी ॥२०॥ गुन्या मुस्ताविशेष । अर्थप्राधान्यान्महिलापि । गुमा प्राण्यालिसनिवेशः। | पुमा बेश्या गटी कण्टकारिका प । भदा विष्टि । भगा लोदधमनी । उपा मधुरिका कुस्तुगरशिलन्धयोध । गागा प्रयाणी देवोत्सवो वृत्तिा । मात्रा परिछप मानमरप च । वंहा दावा । | गर्थमाधान्यापक्षणपि । फेला भोजनोजितम् । अर्थप्राधान्यापिण्डोलि फेलिया । चेला काले बुधमहसियाँ सीमि पानि च । अफारमरलेपादयेला पुगपूर्ण । मेला मसि । गोला पालशीयनकाष्टम् । योला प्रेट्रय । शाला गृहम् । अर्थप्राधान्यात् किमीत्यपि । माला पति । स्वार्षिक के मालिका पुष्पमात्यम् सरिखेद पक्षी अधेयक च ॥ २१ ॥ मेखला काशीशैलनिकम्मराजयधे । सिमला मत्स्यचूर्णम् । लीला केलि । रसाला मार्जिता जिला प । सर्वला याणभेर । बला औषधिविशेष । अर्थप्राधान्याद्विनयापि । थलान्तरपाटतिबलामहाबले अपि । कुदाला कारला । अर्थप्राधान्याचण्डकोलाहला पिछला पनकारा च । शब्दूला 'कोनिशा । हेलावहेला । शिला पत् स्तम्भाधारभूत दारु च । गण्डूपया तु टयां शिली । सुपर्चला शाहविशेष । कला शिपादि ॥ २२ ॥ उपलाऽश्मरूपा मृत् शर्करा प । अंग पोपलक्षणत्वात् माधवी मधुन सर्करा ॥ अथ यान्ता पत्र ॥ शारिया औषधविशेष शालिविशेष । मूर्वी ज्यादतस्तृणविशेष । अर्थप्राधान्यान्मोरटासये अपि । कटभरापि च ॥ लटा कुसुम्भ अमरध ॥ सटा शयनम् ॥ शिवा कोट्री ॥ दशावस्था चतिश्च ।। कशाऽवताउनं धर्मदप । अर्थप्राधान्याससलापि ॥ कुशा यला १॥ ऊशी आयसी चेत् ।। ईशा हलदण्डः ॥ मनुषा पेटा । अर्थप्राधान्यात् पेटीपेटे अपि ॥ोपा देवनिर्मास्यम् ॥ गूपा स्वर्णविलयनभाण्डम् ॥ ईपा इलायययय ॥ ससा मागु' ॥२३॥ गटासा यायु । विरासा जरा ॥ भिस्सा ओदनः ॥ नासा स्तम्भादीनागुपरि दार ॥ वारा पाहु ॥ गुहा गिरिविवरम् ॥ पाहाभिार्या ॥ कक्षा उमाहणिका स्पर्धा पद कटाटिका च ॥ आशिक्षा
तक्षीरक्षिप्तवधि ॥ रिक्षा यूफाउम् । लाये लिक्षा ॥ राक्षा जा । लाये लाक्षा ॥ अर्थप्राधान्यात् बरपणिनी रजनी पलकपा च ॥ अथ दन्ता ॥ भनिविच्छिति ॥ आगलि पदति ॥1 भायतिस्तरकाल प्रभाव दैर्ण च ॥ गोटिगत्स्यभेदे पन्या च ॥ २५ ॥ पेपिर्मासपिपदी सनपिधान च॥ वासिस्तक्षोपकरणम् । अर्थप्राधान्यातक्षण्यपि ॥ वसतिरम ॥ विपणि पण्यमापण। पण्यपीधी च ॥ अस्या च पुस्पीति कक्षित् ॥ नाभिकादिनाभि ॥ नालि कालमान कन्दल च ॥ लवाभावे गारिनालम् शिरा च ॥ शिरायां चायप्राधान्याललनापि ॥ मालिरनर्थ सेतुध ॥ OR पालि कर्णलतागम् भसिरसामान्ता ॥ पाल्यन्तस्यादपास्यपि ॥ भलिणभेद ॥ पशि कुटी स्वगामश्च ॥ अकुटिर्धभत । उपलक्षणत्वात् भृकुटि भुकटी अपि ॥ पाकदि शकटम् ॥ चरि हर्षफ्रीज ॥ शादि प्रावरणविशेष ॥ भाटि' सुरतमूल्यम् ॥ खाटि किण । परिदीपस्तदया च ॥ व्रतविधिस्तार ॥ चमिान्ति ॥ शुण्ठिनागरम् । ईतिरुपद्रव ॥ अर्थप्राधान्यात् गान पि ॥ ' अतिवृष्टिरनाष्टिपका शलभा शुका ॥ भत्यासनाच राजानो पदेता ईतय स्मृता 'रीतिरारकूटम् ॥ अर्थप्राधान्यादरीरी अपि । वितदिदिका ॥ दर्षिदरिहत ॥ नाविमल कपि कान्ति' शोभा । लिपिलिपि ॥ अर्थप्राधान्याहिपिरपि । शतिरोषधाविशेष ॥ निगणितन्यवहारविशेष । जातिर्मालती ॥ आजि समाम । पुंस्यपीति कश्चित् । राणि पदति ।' केदार ॥ २५ ॥ रुचि कान्तिः ॥ सूपि सेवनी ॥ साथि तिर्यग् ॥ बनिराकर ॥ खानि स एव ॥ सारिमांगवियोप ॥ यानि पिण्याकादिः ।। कीलि. कीलिका ॥ जूलि '
Page #25
--------------------------------------------------------------------------
________________
त्रुटिदिनान्दी किकिः कुक्कुटिः काकलिः शुक्तिपती ॥ २६ ॥ किखिस्ताडिकम्बी युतिः शारिरातिस्तटिः कोटिविष्टी वटिष्टिवीथी॥ दरि भेरी शरारिस्तुरिः पिण्डिमाढी मुपण्डिः ॥ २७॥ राटिराटिरटविः परिपाटिः फालिगालिजनिकाकनिकानि ॥ चारिहानिवलभि अधिकम्पी चुल्लिचोकम् ॥ कव-... शाणी ॥ २८ ॥ सनिः सानिमेनी मरिारिरथ्योषधी विधिल्लिरिः पारिरभ्रिः॥ शिरोधिः कविः कीर्तिगन्त्रीकवयः कुमार्याढकी स्वेदनी हादिनीली ॥२९॥१५॥ इमरी कर्तरीस्थग्यपट्यः करीयेंकपद्यक्षवत्यः प्रतोली ॥ कृपाणीकदल्यौ पलालीहसन्यौ वृसी गृध्रसी घर्घरी कपरी च ॥ ३०॥ काण्डी खल्ली मदी धटी गोणी खण्डर ल्येपणी गुणी ॥ तिलपर्णी केवली खटी नधीरसवत्यौ च पातली ॥ ३१॥ बाली गन्धोली काकली गोष्ठयजाजीन्द्राणी मत्स्यण्डी दामनी शिअिनी च ॥ शनी
कमि लमः ॥ वापि कूप ॥धूलि पाशुः ॥ कृपिः कर्षणम् ॥ उपलक्षण चेद किप्रत्ययान्तानाम् । तेन छिदिभिदिविष्यादयोऽपि सिद्धाः ॥ स्थालिरखा ॥ हिण्डि रात्रौ रक्षाचारः ॥ त्रुटि सशयेऽल्पेऽपि ।। वेदियशोपकरणी भूः ॥ नान्दि पूर्वरङ्गाजम् ॥ ककि. पक्षविशेप.॥ कुकुटि कुहनी ॥ काकलिध्वनिविशेष ॥ शुक्ति. कपालशकले। पक्तिर्दशसंख्या ॥२६॥ किसि. कालस्य गोनविशेप. ॥ ताडिराभरणविशेषः ॥ कम्बिदवि. ॥ युति कान्ति. ॥ शारिरक्षोपकरणम् ॥ आति शरारिः ॥ तटि. नद्यादौ जलास्फोटनस्थानम् ॥ कोटिरग्रम् ॥ विष्टिभद्रा ॥ वटिगुलिका | गृष्टिमानविशेष ॥ वीथि. पड्क्त्यादिषु ॥ दरिः कन्दरा ॥ वल्लरिमायौं एकार्थे । पुखि. सहति. ॥ भेरि. वाद्यम् ॥ शरारिरादिः ॥ तुरिस्तन्तुवायोपकरणम् ॥ पिण्डिनिष्पादितनेहपिण्डः ॥ मादि. पत्रवसा ॥ मुपण्तिरायुधविशेष. ॥ २७ ॥ राटिः कलहः ॥ आदि. शरारि ॥ अटविः अरण्यम् ॥ परिपाटि. क्रम ॥ फालिदलम् ॥ गालिरवद्योजावनम् ॥ जनिर्जन्म ॥ काकिनिर्मापचतुर्भाग. ॥ कानि सकोच.॥ चारि. पशुभ
क्ष्यम् । हानिरर्थनाशः ॥ वलभि. पटलाधारो वशपक्षर ॥ इदन्तत्वात् डयां वलभी ॥ अर्थप्राधान्यात् गोपानसी ॥ प्रधि रोगविशेष. ॥ कम्पि कम्पनम् ॥ चुचिरद्धानम् ॥ चुण्टि क्षुदयापी । S तरिः नीः ॥ अर्थप्राधान्यात् द्रोण्यपि ॥ अहतिदानम् ॥ शाणिः शाण. ॥ २८ ॥ सनियांचा । सानिर्वसभेदः ॥ मेनि सकल्प ॥ मरिमारिश मरकम् ॥ अधि. कोटिः ॥ ओपधिरोपधम् ॥
विधि रोगविशेष. ॥ झहरिवोद्यविशेप ॥ अर्थप्राधान्यात् कलरिरपि ॥ पारिस्तैलाद्याधार. ॥ अनि खनिन्नम् ॥ शिरोधि. कन्धरा ॥ कवि खलीनम् ॥ कीर्तिर्यश ॥ अथेदन्ता ॥ गन्त्री शकटिका ॥ कयरी वेणि. ॥ कुमारी रामतरुणी ॥ आठकी धान्यभेद ॥ अर्थप्राधान्यात् तुबर्यपि ॥ स्वेदिनी कण्डू. ॥ हादिनी वज्रम् ॥ ईली एकधारोऽसि ॥ २९ ।। हरणी स्वर्णप्रतिमा । अश्मरी मूत्रकृच्छ्रम् ॥ कर्तिनी त'. ॥ स्थगी ताम्बूलकरङ्गः ॥ अपटी काण्डपट ॥ करीरी करिदन्तमूलम् ॥ एकपदी मार्ग ॥ अर्थप्राधान्यात्पदविरपि ॥ अक्षवती यूतम् ॥ प्रतोली विशिखा ॥ कृपाणि कर्तरि ॥ अर्थप्राधान्यात्कर्तर्यपि ॥ कदली पताका ॥ पलाली क्षोद. ॥ हसनी अङ्गारशकटी ॥ अर्थप्राधान्यात् हसन्त्यपि ॥ वृसी मतिनामासनम् मूर्धन्योपान्त्यो दन्त्योपान्तश्च ॥ गृध्रसी उत्सधी
वातरक् ॥ धर्धरी किकिणी ॥ कर्परी तुस्थाञ्जनम् ॥ अर्थप्राधान्याइर्विकापि ॥ ३० ॥ काण्डी वेदविषयो ग्रन्थ ॥ खल्ली हस्तपादावमर्दनाख्यो रोग. । मदी कृषिवस्तुविशेषः ॥ धटी वखखण्डम् ॥ 2 गोणी धान्यभाजनविशेष. ॥ अर्थप्राधान्यात् कण्ठालापि ॥ खण्डोली सरसी तैलमानं च ॥ एपणी वैद्यशलाका ॥ अर्थप्राधान्यात् नाराच्यपि ॥ तुणी वर्णजलौका ॥ तिलपर्णी रक्तचन्दनम् ॥ पर्यPiन्तत्वेन मापपर्णीत्यायपि ॥ केवली ज्योति शासम् ॥ खटी सटिनी ॥ अर्थप्राधान्यात् कप्कटी कठिन्यामपि ॥ नधी वधी ॥ रसवती महानसम् ॥ पातली वागुरा ॥ ३१ ॥ बाली कर्णभूपणम् ॥
कप्रत्यये वालिका सिकता ॥ गन्धोली क्षुद्रजन्तु. ॥ काकली ध्वनिविशेष ॥ गोष्ठी सभा सलापश्च ॥ अजाजी जीरक ॥ इन्द्राणी करणविशेष. सिन्दुवारश्च ॥ मत्स्यण्डी शर्कराभेद. ॥ अर्थप्राधान्यात् मारस्यण्डी मीनाण्डी च ॥ दामनी पशुरन्छ । शिञ्जिनी ज्या ।। शृङ्गी स्वर्णविशेप॥ कस्तूरी मृगमद ॥ अर्थप्राधान्याद्योजनगन्धापि ॥ देहली गेहद्वाराग्रस्थली ॥ मौर्वी ज्या ॥ अति
सvere
Page #26
--------------------------------------------------------------------------
________________
भीमश०
Aasad
कस्तूरी देहली मौय॑तिभ्यासन्दीरेय्यः शष्कुली द्रुपy ॥ ३२ ॥ कर्णान्दुकन्छु तनू रज्जुचक्षुलायुर्जुहः सीमधुरौ स्फिर्गवाक् ॥ द्वाघोंदिवौ मुक्त्वगृचः शरद्वाश्छदिर्दरपामपदृशो नौः ॥ ३३॥ ॥ इति स्त्रीलिजाः ॥ नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् ॥ वेधआदीन चिना सन्तं द्विस्वरं मन्नकर्तरि ॥१॥ धनरत्ननभोऽनहुपीकतमोपुराणाऊणशुल्कशुभाम्बुरुहाम् ॥ अघगूथजलांशुकदारुमनोविलपिच्छधनुर्दलतालहृदाम् ॥ २ ॥ हलदुःखसुखागुरुहिगुरुचत्वचभेपजतुत्यकुसुम्भदृशाम् ॥ भी प्राण्याला ॥ आसन्दी पेगासनम् ॥ झरेगी पागसम् ॥ शकुली अनद. ॥ अयोदन्ता ॥ पशु कुठभेद ॥ पर्यु पारिथ ॥ ३२ ॥ कर्णान्दुररिक्षाप्तिका ॥ फच्छु' पामा ॥ तनु काय ॥ रज्जुर्गुण. ॥ अर्थप्राधान्यावरणापि ॥ पातुः पक्षिगुसायम् ॥ यागु-शिरा ॥ शह गुम्भेदः ॥ सीमा मर्यादा ॥ भू शकटाशम् ॥ स्फिग् क्षुतम् ॥ गर्वाक् अवान्तरम् ॥ द्वार द्वारम् ॥ घोदिपितो स्वीकाशगापिनो गोकारानापन्तौ ॥ शुग होगभार ॥ वा पार्ग कल ॥ वल्कले पार्थप्राधान्यात् उजिरपि ॥ पग गाग यादि. ॥ एते गयोऽपि चन्ता ॥ शरत् पातुविशेष गर्पा ॥ पा. पारि ॥ चित् शीयपमपि ॥ छर्दिन्ति ॥ चरण ग्लेनिशेषः ॥ पामा करलू ॥ परपापाणः ॥ एग् लोचनम् ॥ नौसारी ॥ ३३ ॥ इति सीलि समाप्तम् ॥ नान्त लान्तं स्वन्त तान्तं शामा सयुका ये रगास्तदन्त प नपुसकलिङ्ग सात् ॥ नान्तमणिग चमेगादि ॥ लान्त, चवालं समाए । पलं पाफलम् ॥ सवन्तं गस्तु राय पदार्थ ॥ मस्तु दधिनिसन्द ॥ तान्त शीतमनुष्णम्, अनुवमा मिलादि । सान्त भितं शकलम्, निगि हेरिणादि ॥ तस्य सगुफस्य गृधगुपन्यासात्पूर्वेऽसंयुक्ता गृणन्ते ॥ सयुफरान्तम् अग्न पुर. अधिक च ॥ गो नाम कुर क्षेग पशु सक्षमो भातुः । इत्यादि । संयुफरशब्दान्तम् श्मधु कूर्चम् इत्यादि । सयुक्तयान्त शरण लक्ष्य वेणं च । साशाय्य हव्यमित्यादि ॥ वेधसूप्रभृतीन वर्जवित्या सकारान्त दिस्वर गपुसकम् ॥ इस रक्ष निशाचर' ॥ उप प्रभात संध्यागो तु पुसी ॥ तप कृयाचरणम् ॥ माघे पुनपुसकम् ॥ रजो रेणु । पुंसीति गौउ ॥ जोपान्त्योऽयम् ॥ यादो जलचर ॥ रोचि शोचिष वीसी ॥ वेध आदीनिति निम् । गेधा पुगो विष्णुपिविध ॥ सहा हेमन्त ॥ नभा मेघावि. ॥ शोका गाश्रग ॥ गोफस्य तु कान्तत्वात्पुस्त्यम् । पूर्वापवादो योग । तेनाम्भ सोतो गाद इणादीनां गणादिनामणेऽपि सीयत्वमेव ।। गुणवतरणाचगलिशता परस्यात् ॥ हिस्सरमिति अनुवर्तते, अकसरि विहितो यो मन्तदन्त नाम नपुसकम् ॥ धाम तेज । वर्म प्रमाण पारीर ॥ तम यूपानम् । परम गार्गः ॥ करीरीति किम् ॥ वदाीति यामा ॥ करोगीति नामा ॥ १॥ धनादीनां नाम गपुसकम् ॥ धनगाम, नविण या इत्यादि ॥ रन माणिकमिलयादि ॥ नमो पिगदिशादि । जग सिपय भक्तम् ॥ एपीकम् इन्मुिगम् अक्षम् ॥ तमोऽवतमसम् इत्यादि । दिगम्वरस्य तु बालकार पुस्गम् । घुसृणम् कुम्फुम । पुंसीति वाचस्पति ॥ कश्मीरणम् एत्याधि ॥ अक्षणम् प्राङ्गणम् अशिरम् । इत्यादि । शुल्कम् आरगालम् तुपोदकमित्यादि । शुभम् गा श्रेषसम् करगाणमित्यादि ॥ शम्भावपि निश्शेयसशब्दो वाहुलकार नपुसफः ॥ अमारहम् गन्जम् कुशेशगम् एखादि ॥ अम्गुरुवाचिनां नलिनाम्गुजपाकमलनालीकाना पुगपुसफरयम् ॥ अघम् पापम् । गृथम् गशुचिः ॥ जलम् सलिलम् कीलालम् क्षीरम् । दधिसारयाणयोस्तु पुनपुसकरुपम् ॥ गोउ धनरसस्यापि ॥ परणस्य तदापिनो वाहुलकार पुरवम् ॥ अशुफम् राम् ॥ दार काठम् ॥ कायान्तापात्पूसिकाएमपि ॥ सरलो देवदारु दुमौ ॥ एवस्तु घणन्तरवेन समिधरतु न्युफ्तयार सीपम् ॥ मगो मागसमित्यादि । यिलम् राग इलादि । पिजाम् पतपम् परम् । तनूराहगरवस्तु पुनपुसफा ॥ धनु कार्मुकम् । पिनाककोदण्डगाण्डी पुनपुसकरवम् ॥ दणम् फिसलगम् ॥ तालु काकुवम् ॥ तव उपयम् । यक्ष. पुनपुसकम् ॥ २ ॥ हलग लालम् ॥ दु राम् कष्टम् ।। सुखवार्म ॥ सुसादीनां गुणवृत्तेस्वाश्चय। सुखा ॥ अगुरु लोहम् ॥ हिशु सहसपोधि ॥ रचम् जीवरम् ॥ त्वचम् गन्धागविशेषः ॥ तुस्थम् चक्षुग्गो व्यविशेषः ॥ भेषणम् शमनम् ॥ गोपधस्तु पुनपुसक. ॥ कुसुम रणतम् ॥ कुसुभस्तु पुगपुसकः ॥ अक्षि, ईक्षणम् । एग रतिः सीलिये ॥ मरिचम् पेरहणम् ॥ अस्थि कीकसम् ॥ शिलाभ शिलागा. सार निस्पन्द शैलेयसज्ञम् ।
।
Page #27
--------------------------------------------------------------------------
________________
मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कल सिध्मयुधाम् ॥ ३ ॥ सौवीरस्थानकद्वारक्लामधौतेय कास्सृजाम् । लवणव्यञ्जनफलमसूनद्रवतां सकम् ॥ कवसद्मा ङ्गयोश्छत्रशीर्षयोः पुण्डरीकके ॥ मधु द्रवे ध्रुवं शश्वतर्कयोः खपुरं घंटे ॥ ५ ॥ अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु || असं द्वन्द्वं स्थले धन्वारिष्टेः ॥१५॥ ॥ ६ ॥ धर्मे दानादिके तुल्यभागेऽर्धे ब्राह्मणं श्रुतौ ॥ न्याय्ये सारं पद्ममिभविन्दौ काममनुमतौ ॥ ७ ॥ खलं भुवि तथा लक्षं वेध्येऽहः सुदिनैकतः ॥ भूमोगएकार्थे पथः संख्याव्ययोत्तरः ॥ ८ ॥ द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणे ॥ कृखाः क्तानाः खल जिन भावे आ त्वात् त्वादिः समूहः ॥ ९ ॥ गायत्र्या दक्षिणपार्श्वे कृष्णमासांश. ॥ नलदं तृणविशेष | अन्तिकम् समीपम् अभ्यर्णम् अभ्याशम् ॥ दन्त्योपान्त्ये तु बाहुलकात्पुरत्वम् || सिम किलासम् ॥ युत् युद्धम् । युधस्तु खीत्वम् । सयतो नपुसकत्वम् ॥ ३ ॥ सौवीरादीना लवणादीनां तु सभेदमपि क्लीबम् ॥ वाच्यस्य सभेदत्वान्नामापि सभेदम् । सौवीरम् सौवीराञ्जनम् ॥ स्थानक योधानामालीढादिसस्थानविशेष | द्वारमुपायेऽपि बाहुलकात् क्लीवम् ॥ लोममुदर्यो जलाधारो हृदयस्य दक्षिणे यकृत कोमं च वामे लीहा पुष्पसाचेति वैया ॥ धौतेयक प्रन्थिपर्णम् ॥ तद्वाची जीवदस्तु बाहुलकारपुसि ॥ असृग् रुधिरम् ॥ लवणम् तद्भेदा, अक्षीयमा निवन्ध विडादयः ॥ व्यञ्जनभेदा. दधिदुग्धाज्यतक्रादयः ॥ गोरसस्य सान्तत्वायुस्त्वम् ॥ फलभेदा नालिकेरादयः ॥ प्रसूनभेदाश्रम्पकादय ॥ अग्निसपर्के ये द्रवन्ति बिलीयन्ते ते द्रवन्तस्तेषां भेदा लोहादय ॥ स्वर्णवाचिनस्तु चाम्पेयस्य आरकूटवाचिनो मदनस्य तु बाहुलकात् पुस्वम् ॥ इह पृथग्ग्रहणात् जलसंपर्काचे द्रवन्ति न तेषां परिग्रह ॥ तेन न मृदोऽपि परिग्रह ॥ ४ ॥ सननि अ च पुर क्लीम् ॥ नगरे तु त्रिलिङ्ग ॥ पुण्डरीक क च क्रमेण छत्रे श च ॥ द्रयति वस्तुनि मधु क्लीयम् ॥ मधु मकरन्द ॥ शश्वन्नित्ये तर्फे कहे च ध्रुवम् ॥ अन्यत्र तु यथाप्राप्तम् ॥ खपुरं घटे वाच्ये शीवम् ॥ अयूपादिष्वर्थेषु यथासंख्य युगदिष्टकदुशब्दा. क्लीवा ॥ युगं युग्मम् कृतादि ॥ यूपे तु पुनपुंसकम् ॥ गोगोयुगम् इत्यादौ तु गोयुगप्रत्ययान्तादेव सिद्धम् ॥ दिष्टम् दैवम् ॥ काले तु पुसि ॥ कटु अकार्यम् दूषणं च ॥ समासादन्यत्र द्वन्द्वकीयम् ॥ द्वहं युग्मम् ॥ अर्थप्राधान्याद्दन्द्रमपि ॥ धन्वन् शब्द स्थले क्लीय ॥ मरौ तु पुनपुसक ॥ द्रुम च पक्षिण च वर्जयित्वाऽरिष्टम् क्लीम् ॥ अरिष्टम् सूतिकागृहम् मरणम् अशुभम् ॥ ६ ॥ दानादिके पुण्यस्योपाये धर्म. क्लीय ॥ तानि धर्माणि प्रथमान्यासन् ॥ पुण्ये तु मान्तत्वात्पुंस्त्वम् ॥ स्वभावे तु नपुस । समेऽशे बायेर्धशब्दः ॥ अर्ध पिप्पल्या. अर्धपिप्पली || अतुल्ये भागे तु पुस्त्वम् || केचिदाश्रयलिङ्गतामाहु ॥ श्रुतौ वेदविषये बाह्मण नपुंसकम् ॥ न्यायादनपेतं न्याय्यम् तस्मिन् वाच्ये सारशब्द ॥ बलादौ तु पुंस्यम् || इभविन्दौ वाच्ये पद्म नपुंसकम् ॥ अन्यत्र तु यथाप्राप्तम् ॥ अनुज्ञायां काम कीयम् । अयमव्ययमप्यस्ति ॥ ७ ॥ भुवि वाच्यायां क्कीब खलम् ॥ पिण्याके दुर्जने च पुनपुंसकः ॥ स्थाने तु त्रिलिङ्ग ॥ वेध्ये वाच्ये लक्षम् । व्याजे तु पुनपुसक. ॥ संख्यायां तु पुत्री ॥ शोभनवाचिसुदिनशब्दादेकशब्दाच्च परो अह इति कृतसमासान्तो ऽहन् शब्द क्लीय. ॥ भूम इति कृतसमासान्तो भूमिशब्द सख्याया अन्येभ्यः पर. एकार्थे कर्मधारये वर्तमान कीब. ॥ पाण्डुर्भूमि' पाण्डुभूमम् ॥ एवमुदग्भूमम् । कृष्णभूमम् ॥ असंख्यात इति किम् । द्वयोर्भूभ्यो समाहारो द्विभूमम् अन्यस्तु सर्वो नपुसक. ' इति नपुसकत्वम् ॥ ननु चेत्संख्यापूर्वस्यापि क्लीवत्वम् तर्हि निषेधोऽनर्थक. ॥ नैवम् ॥ द्वयोर्भूम्यो. कीत इति कृतसमासान्तादिकणि तस्य लुपि यत्वम् आश्रयलिङ्गता चेप्यते । एतच विशिष्ट व्यावृत्ते. फलम् । संख्यावाचिनोऽव्ययाच पर. कृतसमासान्तोऽय पथिन्शब्द पथशब्दो वा छोबे। द्वयो. पन्था. द्विपथम् ॥ व्यवयवो वायम् ||८|| द्वन्द्वैकत्व सुखदुखम् । अव्ययीभावः दण्डादण्डि । तूष्णीगङ्ग देश ॥ पञ्चनदम् । पारेगङ्गमित्यादि ॥ क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तद्वाचि नपुंसकम् ॥ साधु पचति । प्राग्रमणीयम् दिग् देश. कालो वा ॥ एवमुदग् प्रत्यगित्यादि ॥ भावे ये विहिता कृत्या. कानाः खल जिन् तदन्त नाम क्लीबम् ॥ चैत्रेण कार्य पाक्यं कर्तव्यं करणीयं देयं ब्रह्मभूयं ब्रह्मत्वमित्यादि ॥ काना इति प्रलेपात् आनानानटो गृह्यन्ते । के चैत्रेण कृतम् ॥ आनेति कानानशौर्यहणम् ॥ पेचानम् पच्यमानं चैत्रेण ॥ अनद् निर्वाणम् । अन ईपत्स्थानं मैत्रेण ॥ खल दुराव्यंभवं मैत्रेण । जिन् सम
1
Page #28
--------------------------------------------------------------------------
________________
हिमेश
लघुन्या
सार्थेऽव्यक्तमथानकर्मधारयः ॥ तत्पुरुषो वहूनां चेच्छाया शालां विना सभा ॥ १०॥ राजवजितराजार्थराक्षसादेः पराऽपि च ॥ आदावुपक्रमोपजे कन्योशीनर- नामनि ॥ ११ ॥ सेनाशालासुराच्छायानिशा वोर्णा शशात्परा ॥ भाद्गणो गृहतः स्थूणा संख्यादन्ता शतादिका ॥ १२॥ मौक्तिक माक्षिकं सौप्तिकं क्लीतकं, नाणकं
तापाय. सारापिणम् ॥ ' भाये स्वतल्' इति त्वप्रत्ययादारभ्य माणस्त्वमिति स्यमभिव्याप्य ये प्रत्यया स्य-य-एयण-गण-गण-अकरा-ईग-स्वरूपास्तदन्त नाम कीबम् ॥प, तदात्यम् तत्काल । य, सण्यम् मेगी । वणिज्य तु सीसीयम् । एयण, कापेयम् कपे. फीगदिकम् ॥ अग् द्वैपम् दीपिनो जाति कर्म च ॥ अणू चापलम् ॥ अकम् आचार्यकम् आचार्यता ॥ईय होनीयम् ॥ त्व, महात्यम् ॥ समूहे जाता ये प्रत्यया अणू-अकञ्-ण्य-एकण-य-ईय-वण्-अञ्-एयज्-रूपास्तदन्त नाम कीयम् ॥ गण भैक्षम् ॥ अफ औपगवकम् ॥ण्य, कैदार्यम् ॥ इकण कायचिकम् ॥ य, मामण्यम् ॥ ईग, अशीयम् ॥ एवण, पार्शम् ॥ अम्, शीयम् ॥ एयण, पौरुपेयम् । इत्यादि ॥ ९ ॥ गायत्र्यादीनि छन्दोनामानि स्वाथै योऽणू तदन्तानि सीयानि ॥ गाय- 13
येय गागाम् ॥ एवमानुष्टुभादीन्यपि ॥ अव्यक्तम् अव्यक्तलिङ्गवाचि सीबम् ॥ कि तस्या गर्भ जातम् ॥ यत्तयोत्पयते तदानय ॥ इद च शिष्टप्रयुक्तेष्वेव द्रष्टव्यम् ॥ अधिकारोऽयम् गृहत' | स्थूणा इति यावत् । यदित जमनुकमिप्यामस्तन नसमास कर्मधारय च वर्गयित्या योऽन्यस्तत्पुरुप स नपुसक भवतीति अधिकृतं वेदितव्यम् ॥ छायान्तस्तत्पुरुषः लीय. ॥ सा यदि येपा। | यहना समुदिताना सभवति ॥ शलभाना छाया शलभच्छायम् ॥ शरच्छायम् ॥ बहनामिति किम् ।। कुयस च्छाया कुबच्छाया ॥ सेनाशालेत्यादिना विकल्पे प्राप्ते वचन नित्यार्थम् ॥ शाला
मुफ्त्याऽन्यवाथै य सभाशयस्तदन्तस्तत्पुरुष कीय. ॥ सीसभ दासीसम मनुष्यसमें तत्समूह इस्वयं ॥ अनञ् कर्मधारय इत्येव ॥ असभा । परमसभा ॥ परमसभाया उपारपदत्यविज्ञानादिह न स्थात् ॥ राणां परमसभा सीपरमसभा ॥ एवमुत्तरगापि ॥ १० ॥ राजा ईश्वरादयस्तेभ्यो राजवर्जितेभ्यो राक्षसादय पिशाचादयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तसत्पुरुप श्रीव ॥ शालार्थ आरम्भ ॥ इनसभम् ईश्वरसभम् नृपसभम् ॥ पिशाचसभम् । रक्षःसभम् । तद्वन्द तत्सघो वेत्यर्थ ॥ नृपतिसभामगमदिति बाहुलकात् ॥ राजवजितेति किम् ॥ राजसभा । समूहार्थस्य भवत्येव पूर्वण राजसभम् ॥ राजार्थराक्षसादेरिति किम् । नरसभा ॥ आदौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते उपक्रमोपशेत्येतदन्तस्तत्पुरुष कीय. ॥ श्रेयासस्योपफम श्रेयासोपफम दानम् । श्रेयासेन श्रेयसे प्रथम प्रवर्तितमित्यर्थ ॥ आदिदेवस्योपज्ञा आदिदेवोपश धर्मव्यवस्था ॥ आदिदेवेन प्रथम ज्ञात्या प्रवर्तितेत्यर्थ ॥ उपक्रम्यते इत्युपक्रम । उपज्ञायते इत्युपशा ॥ कर्मणि घपावित्यनुयोगेन सामानाधिकरण्यम् ॥ उशीनरा नाम देशस्तन चेफस्यचित्सशायां वर्तमान कन्थान्तस्तत्पुरुष झीय ॥ सौशमीना कन्या सौशमिकन्थम् , आहरकन्थ नाम उशीनरेपु ग्राम ॥ उशीनरेति किम् । दक्षिणकन्या नाम ग्रामसंज्ञा किन्तु उशीनरेषु न ॥10॥ सेनापन्तस्तत्पुरुपो चा जीव । कपिसेनम् । कपिसेना । हस्तिशालम् । हस्तिशाला ॥ यवसुरम् यवसुरा ॥ छपउछायम् छपच्छाया ॥ चौरनिशम् चौरनिशा ॥ अनन् कर्मधारय इति किम् । असेना । परमसेना ॥ शशात्परो य ऊर्णाशब्दस्तदन्तस्तत्पुरुप लीय ॥ शशोणम् । अन्यत्र तु न । छागोर्णा ॥ | भात्परो यो गणस्तदन्तस्तत्पुरुष फीब । भगणम् । अन्यन न । गोगण ॥ गृहात्परा या स्थूणा तदन्तस्तत्पुरुप कीय. ॥ गृहस्थूणम् गृहधारणम् । अन्यत्र तु न । शालास्थूणा ॥ अकारान 1. शतप्रभृतिसख्या छीया ॥ अन्न खर्य निखर्व महासरोणमित्यादि । शतसासायुतायुतानां पुनपुसकत्वम् । लक्षा तु पुसीत्वम् ॥१२॥ अथ कान्ता १७ ॥ मौक्तिक मुक्ता ॥ माक्षिकं यस्मात्तामा
स धातुविशेष ॥ सौतिक रात्रीघाटी ॥ क्लीतक मधुकम् ॥ नाणक रूपकादि ॥ नाटक दशरूपकभेद ॥ सेटक फलकम् ॥ तोटकं दशरू कभेद, वृत्तं च ॥ आनिक नित्यक्रिया रूपक काव्यालंकारविशेष ॥ उपलक्षणत्यायमक दीपक च ॥ जापक दर्वी सुगन्धिद्रव्यविशेषश्च ॥ अर्थप्राधान्यात् कालापकमपि ॥ दा च पुलिशोऽप्ययमित्येके ॥ जालकम् -
Page #29
--------------------------------------------------------------------------
________________
६ नाटकं खेटकं तोटकम् ॥ आह्निकं रूपकं जापर्क जालक, वेणुकं गैरकं कारकं वास्लुकम् ॥ १३ ॥ रुचकं धान्याकनिःशलाकालीकालिकशरकोपसूर्यकाल्कम् ॥ कव
ककिबुकतोकतिन्तिडीकै डूकं छत्राकत्रिकोल्मुकानि ॥ १४ ॥ मावीककदम्बके बुकं चिबुकं कुतुकमनूकचित्रके ॥ कुहुकं मधुपर्कशीर्पके शालूकं कुलकं प्रकीर्णकम् ॥१५॥ हल्लीसकपुष्पके खलिङ स्फिगमॉ प्रगचोचवीजपिञ्जम् ॥ रिष्टं फाण्ट ललाटमिष्टव्युष्टं करोटकृपीटचीनपिष्टम् ॥१६॥ शृङ्गाटमारटपिटान्यथ पृष्ठगोष्ठभाण्डाण्डतुण्डशरणग्रहणेरणानि ॥ पिडाणतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकार्मणानि ॥ १७ ॥ पर्याणर्णघाणपारायणानि श्रीपर्णोणे धोरणक्षणभूतम् ॥ प्रादेशान्ताश्मन्तशीतं निशान्तं वृत्तं तस्तं वार्तवाहित्यमुक्थम् ॥ १८॥ अच्छोदगोदकुसिदानि कुसीदतुन्दवृन्दास्पदं दपदनिन्नसशिल्पतल्पम् ॥ कूपत्रिविष्टपपरीपवदन्तरीपरूपं च गजयोत्रम् ॥ गैरिक धातुविशेष ॥ कारक कादि ॥ गुणवृत्तित्वाश्यलिङ्ग ॥ वास्तुक शाकविशेष ॥ १३ ॥ रुचक चन्दनपेपणी शिला ॥ धान्याकम् अल्लुका ॥ अर्थप्राधान्यात् धानेयकम् धान्यकम् धानीयकम् अपि । नि शलाक रह ॥ अर्थप्राधान्याजनान्तिकमपि ॥ अलीकं ललाटम् अलिक च ॥ शल्क खण्डम् ॥ उपसूर्यक परिवेप ॥ अत्कश्च रोग. ॥ कवक भूकन्दविशेष ।। किबुक जलोपन्नद्रव्याविशेष ॥ तोकमपत्यम् ॥ तितिडीक चुक्रम् ॥ एडूक्म् अन्तयस्तास्थि कुड्यम् ॥ छत्राक भूकन्दविशेष ॥ त्रिकम् पृष्ठाधोभाग ॥ उपमुकम् अलातम् ॥ ११ ॥ मावीक मृवीकासव ॥ अर्थप्राधान्यात् मावीकमपि हारहूर च ॥ सुरानामत्वेन स्त्रीत्वे प्राप्ते वचनम् ॥ कदम्बक समूह ॥ काभावे कदम्बम् ॥ बुक तृणविशेप ॥ चियुकमधरस्याध. ॥ कुतुक कुतूहलम् ॥ अनूकमन्वयः ॥ चिनक पुण्दम् ।। कुहुकमाश्चर्यम् ॥ मधुपके दधिमध्वादि देवादीनामर्घ ॥ शीर्षकम् शिरमाणम् ॥ शालूकमुपलादिकन्द. ॥ कुलक वृत्तसमूहः ॥ प्रकीर्णक चामरम् ॥ १५॥ हल्लीसक स्त्रीणा नृत्तभेद ॥ पुष्पक नेत्ररोग ॥ ख सवेदनम् ॥ लिङ्ग हेतुथिहन च ॥ अर्थप्राधान्याच्चिनमपि ॥ स्फिग स्फिग् ॥ अङ्ग प्रतीक समीप च ॥ अशान्तत्वावरान चक्राश च ॥ प्रगम् प्रभातम् ॥ चोचमुपभुक्तफलावशेषल्यादि । बीजम् हेतु आधान च ॥ पिक्षम् बलम् ॥ रिष्ट क्षेमम् ॥ फाण्टमनायासम् ॥ ललाट भालम् ॥ इष्ट ऋतुकर्म ॥ व्युष्ट प्रभातम् ।। करोट मस्तकम् कास्यभाजन च ॥ कृपीटमुदरम् ॥ चीनपृष्टम् सिन्दूरम् ॥ १६ ॥ शृङ्गाट जलोद्भवकन्द चतुप्पथ च ॥ मोरटमिक्षुमूलम् ॥ पिट छर्दि ॥ टान्ताना तु पुस्त्वे प्राप्तेऽस्य पाठ ॥ अथ ठान्ती ॥ पृष्ठम् प्राण्यङ्गम् ॥ गोष्ट गोकुलम् । गोष्टप्रत्ययान्तमपि ॥ गोगोष्टम् । अश्वगोएम् ॥ 'पशुभ्य स्थाने गोष्ठ' इति गोष्ठ । भाण्ड भाजनं गेह च ॥ अण्ड तृपण ॥ तुण्ड मुण्डम् ॥ अर्थप्राधान्यात् द्विजालयमपि ॥ शरण गृह वाण च ॥ ग्रहणमाढर ॥ इरिणमूपरम् ॥ अर्थप्राधान्यादूरमपि ॥ पिडाण काचभाजनम् गेह च ॥ तीक्ष्ण विषादि । लवण लावण्यम् ॥ द्रविण पराक्रम । अर्थप्राधान्यात् घुममपि ॥ पुराण पञ्चलक्षणम् ॥ त्राण वायमानाख्यो विधिविशेष ॥ शण धान्यविशेष ॥ हिरणम् 'विराटहेमरेत सु हिरण स्याद्धिरण्यवत् ॥ कारण हेतु. । कार्मण सवननमपि ॥ १७ ॥ पर्याण पल्ययनम् ॥ ऋणमुत्तमर्णदेयम् ॥ घ्राण घाणा ॥ पारायण शास्त्राविशेष ॥ श्रीपर्णमग्निमन्थ ।। उष्ण शीतविरोध ॥ धोरण वाहनम् ॥ क्षण विकलता ॥ भूत प्राणी ॥ प्रादेशान्त प्रमाणविशेषावस्थानम् । अश्मन्त चुलि ॥ शीतम् मरतुविशेष उष्णविरोधश्च ॥ निशान्तं गृहम् अवरोधश्च ॥ अन्तान्तत्वात्पुरवे प्राप्तेऽस्य पाठ ॥ वृन्त प्रसववन्धनम् ॥ वृन्तान्तत्वात्तालवृन्तमपि ॥ तूस्त केशजटा, जरहस्रम् । खण्डे तु सिद्धमेव । वार्तमारोग्य नि सार च ॥ अथ थान्तौ ॥ याहित्य गजकुम्भयोरध. ॥ उक्य साम ॥ १८ ॥ अथ दान्ता ११॥ अच्छोद देवसर ॥ उपलक्षणत्वाम्मानसमपि ॥ गोद मस्तकस्नेह ॥ कुसिद ऋणम् ॥ कुसीद विज्ञानम् ॥ तुन्दमुदरम् ॥ वृन्दम् समूह ॥ आस्पदं प्रतिष्ठा कृत्यम् च ॥ द कलन त्राण च ॥ पद त्राण स्थानम् ।। पादे पुस्यपि पदान्तत्वात् गोष्पदप्रपदादयोऽपि ॥ निम्न गम्भीरम् ॥ शिल्प विज्ञानम् ॥ तल्प रणमण्डप अट्ट' दाराश्च ॥ शयनीये तु पुक्लीय ॥ कूप ध्रुवोर्मध्यरोम ॥ कूपमिति भावि ॥ त्रिविष्टप स्वर्ग । त्रिपिष्टपमपि ॥ परीप परिगता आपो यन्त्र । अन्तरीप मध्येजलप्रदेश ॥ रूप चक्षुपिय. सौन्दर्य च ।। पुष्प स्त्रीरजोनेत्ररोगश्रीविमानप्रसूनेषु ॥ निकुरम्ब समूह ॥ कुटुम्ब
kena
Page #30
--------------------------------------------------------------------------
________________
लघुन्यार
श्रीमा
पुष्पनिकुरम्बकुटुम्बशुल्बम् ॥ १९ ॥ प्रसभतलभशुष्माव्यात्मधामर्मसूक्ष्म किलिमतलिमतोक्म युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि वयभयकलत्रदापरक्षेत्रसत्रम् ॥२०॥ अवेरमजिराभ्रपुष्करं तीरमुत्तरमगारनागरे ।। स्फारमक्षरकुकुन्दरोदरमान्तराणि शिविरं कलेवरम् ॥२१॥ सिन्दुरमण्डूरकुटीरचामर
राणि दुराररवैरचत्वरम् ॥ औशीरपातालमुलूखलातवे सत्वं च सान्त्वं दिवकिण्वयौतवम् ॥ २२ ॥ विश्वं वृशपलिशमर्पिशकिल्विपानुतर्षिषं मिपमृचीपमूजीपशीपें। पीयूपसाध्वसमहानससाध्यसानि कासीसमत्सतरसं यवसं विसं च ॥२३ ॥ मन्दाक्षवीक्षमथ सक्थि शयातु यातु स्वादाशु तुम्बरु कशेरु शलालु चालु ॥ संयत्ककुन्महदपुण्यारादि ॥ शुल्य रज ॥ १९ ॥ अथ भान्ती ॥ प्रसभ बलात्कार ॥ तलभ करिकराघात ॥ भान्तश्चेन पुस्त्वे मालेऽस्य वचनम् ॥ अथ मान्ता दश १०॥ शुप्ममोज ॥ आत्मानमधिष्ठितमध्यात्मम् योगशाराम् ।। बाहुलकात् तःपुरुषादपि समासान्त ॥अव्ययीभावस्य तु 'इन्द्वकत्व'-इति नपुसकत्वम् ॥ घाम गेह तेजत्र ॥ नन्तस्य तु मजन्तत्वादेव सिद्धस् ॥ ईमवणम् ॥ सूक्ष्ममणी ।। किलिम देवदार तलिम कुटिमम् तत्प चन्द्रहास वितान चतोक्म कर्णमल ॥ युग्म युगम् ॥ तिग्म तीक्ष्णम् ॥ अर्थप्राधान्यात् तीक्ष्ण सर तीयमपि ॥ अथ वान्ता ८॥ निसन्यमुपविणवम् सन्यानयसमाहार || 'अजाबन्तान्तो वा'-इति पक्षे सीवे माक्षेऽस्य पाठ || किसलय पहव ॥ शयनीय शय्या ॥ साय दिनावसानम् ॥ खेय परिखा ॥ इन्द्रियम् रेत॥ हुवय मानम् ॥ पाग्यमपि ॥ भय प्रतिभवम् हुन्जकप्रसूनेऽपि ॥ शुप्मादीना मान्तत्वात् किसलयादीना यान्तत्वात् पुस्खे प्राप्ते पाठ ॥ अथ रान्ता २१ ॥ कलत्र भार्या । द्वापर युगविशेप ।। | क्षेत्र केदार । क्षेत्रकलपयोयोनिमज्ञामत्वेन सीत्वमाप्तौ वचनम् ॥ सत्र गृहम् आच्छादनम् सदादानम् बन दम्भ साधन यज्ञश ॥२०॥ शृद्धवेरमाकम् ॥ आजिर प्राङ्गणे वाते विपये दुईरे तनी ॥ अन्न मेध नाका ।। स्वार्थिक के अनक गिरिजामलम् ।। अर्थप्राधान्यात् शैलाभादयोऽपि ॥ पुष्कर परजन्योमपय करिकराग्रेषु ॥ तीर तटम् ॥ चाची तु तीरो बाहुलकात् पुसि ॥ उत्तर प्रतिवचनम् ॥ अगार गृहम् ॥ नागर मुखक शुण्ठी च ॥ स्फार विपुलम् । गुणवृत्तेस्वाभयलिता ॥ अक्षर वर्ण मोक्ष परब्रह्म च ॥ कुकुन्दर जघनकूप ॥ अर्थप्राधान्यात् ककुन्दरस्वावुके अपि ॥ उदर जठरव्याधियुद्धानि ॥ जठरे गिलियोऽयमिति बुद्धिसागर ॥ प्रान्तर विपिने दूरशुन्यवत्मनि कोटरे च। शिविर सैन्यम् तनिवेशश्च ॥ कलेवर शरीरम् ॥ २१ ॥ सिदूर धा| तुबिशेप ॥ अर्थप्राधान्यान् मसिवाईनम् गन्धोरम् नागसभवमित्यपि ॥ मण्डर लोहमलम् ॥ कटीरम् कटी। चामरम् प्रकीर्णकम् ॥ पुस्पपीति कबित् ॥ कर क्रौर्यम् ॥ दूर विप्रकृष्टम् ।। अन
योगुणगृत्स्याश्रयालिशय ॥ अरर कपाटम् रण | रम् विरोध ॥ चत्वर चतुष्पथम् ।। औशीर शयनासने चामर यष्टिश्च ॥ जय लान्ती । पाताल वडवानल । उलूखल गुग्गुल । निर्यासनामस्यात्पुरुचे प्रासे पाठ ॥ आर्तव पुष्प सीरजा ॥ सस्य व्यवसाये स्वभावे विलम्बिते चित्ते गुणे उव्यात्मभावयो ॥ चस्यानुक्तसमुच्चयार्थत्वात् तत्व स्वरूपे बाबभेदे परमात्मनि च ॥ पूर्व मुन्त गन्धतृण च ॥ साम्य साम दाक्षिण्य च ॥ द्विव दिवस स्वर्गव ।। किण्य सुराजिम् ॥ यौतय मानविशेष ॥ २२ ॥ विक्ष जगत् ।। वृश भावेर लशुन मूलक च ॥ पलिश यन पित्या मुगादि व्यापायते । अर्पिशम् आईमासम् ॥ बालवत्साया दुग्घ च ॥ अथ पान्ता ८॥ किल्थिप रोग अपराध विष च ॥ अनुतपं मवम् ।। अपिंपम् आईमासम् ॥ मिष व्याज ॥ चीपम् भाजीप च पिष्ठपचनभाजनम् ॥ शीर्ष शिर ॥ शीपोन्तत्वात् कपिशीर्षमपि ॥ पीयूपममृतम् प्रत्ययप्रसवगब्यादिक्षीरविकारध ॥ अथ सान्ता ८॥ साध्वस भयम् ॥ महानस पाकस्थानम् ॥ साहस दुष्परकर्म वैवात्यमाविमश्यकारिता दमश्च ॥ कासीस धातुविशेष ॥ अर्थमाधान्यात् धातुकासीसम् धातुशेखरमपि ॥ मत्स सधिस्थानम् ॥ तरस मासम् ॥ अर्थप्राधान्यात् उत्तम शुष्कमासम् ॥ यवसमचादिघास ॥ विस पाकन्द ॥ २३ ॥ मन्दाक्ष लज्जा का च ॥ वीक्ष विसय वश्य च ।। सपिय ऊरु ॥ 'इत्तु प्राण्या'-इति सीत्वप्रासो वचनम् ॥ अथोड़न्ता ॥रावातु अजगर ॥ यातु राक्षस ॥ स्वादु पय ॥ आशु शीपम् ॥ तुबह औषधिविशेष ॥ उकारान्तत्वात्पुरत्वे प्राप्ते वचनम् ॥ कसेर कन्दविशेष पृष्ठास्थि च ॥ अर्थप्राधान्यात् गादेयमपि ॥ रामानु
॥१६
Page #31
--------------------------------------------------------------------------
________________
Accesseenetween
PreeMIMotoroceaeeeeeeeeeeeeeeeee
t
हानि पृपत्पुरीतत्पर्वाणि रोम च भसच्च जगल्ललाम ॥ २४॥॥ इति नपुंसकलिङ्गं समाप्तम् ॥ पुंस्त्रीलिङ चतुर्दशके शङ्कनिरये च दुर्गतिः॥ दोर्मूले कक्ष आकरे गो भूरुहि वाणपिष्पलौ ॥१॥ नाभिः पाण्यङके प्रधिर्नेमौ कचन वलिगृहे कुटः॥ श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः॥२॥भकनीनिकयोस्तारो भेऽश्लेपहस्तश्रवणाः ॥ कणः स्फुलिङे लेशे च बराटो रज्जुशस्त्रयोः ॥३॥ कुम्भः कलशे तरणिः समुद्रार्कीशुष्टिषु ॥ भागधेयो राजदेये मेरुजम्बां सुदर्शनः॥४॥ करेणुर्गजहस्तिन्योरल्पाख्यापसतद्धितः ॥ लाजवस्त्रदशौ भूम्नीहायाः प्रत्ययभेदतः॥५॥ शुण्डिकचर्ममसेवको सल्लकमल्लकवृश्चिका अपि ॥ शल्यकघुटिको पिपीलिगन्धव्यम् ॥ आलु कन्दविशेष. ॥ अथ व्यञ्जनान्ता ११॥ सयत् सग्राम ॥ ककुत् वृपस्कन्धः ॥ महत् राज्यं युद्धितत्व च ॥ अय पुस्यपि । महान् प्रकृति । अहर्दिनम् ॥ पृपत् बिन्दु ॥ पुरीतत् अन्नम् ॥ पर्व दर्शप्रतिपदो. संधिः । प्रन्धिप्रस्तावयोरपि ॥ पर्व क्लीवमाहवे च विषुवत्प्रभृतिप्वपि ॥ रोम तनूरुहम् ॥ रोमणी इति द्विवचनम् ॥ मनन्तत्येनैव सिद्धे कथं वचनम् ॥ पुस्यपि कश्चित् ॥ भसदास्य जघनमामाश्रयस्थानम् । दकारान्तोऽयम् ॥ जगत् विश्वम् ॥ ललाम ध्वजादौ रम्ये च ॥ ललामस्य तु पुन्नपुसकत्वम् ॥ इति नपुंसकलिङ्गम्॥ चतुर्दशके स्थाने वर्तमान. शङ्कशब्द. स्त्रीपुंसलिए ॥ अयमिय वा शब्द ॥ 'एक दश शत तस्मात्सहस्रमयुत तत. पर लक्षम् ॥ प्रयुत कोटिमथाव॒दमब्जं खर्च निखर्व च ॥१॥ तस्मान्महासरोज शङ्कसरितां पति ततस्त्वन्त्यम् ॥ मध्य परार्धमाहुर्यथोत्तरं वशगुण तज्ज्ञा ॥२॥' निरये वाच्ये दुर्गतिशब्द. स्त्रीपुसलिङ्ग-।। अयमिय वा दुर्गति. ॥ भुजमूलेऽभिधेये कक्षशब्द. खीपुसलिङ्गः ॥ कक्ष. कक्षा दोर्मूलम् ॥ आकरे वाच्ये गा णीपुसलिङ्ग । गाः गमा आकर ॥ भाण्डागारे तु पुनपुसकत्वमसुरालये तु स्त्रीत्व प्रतिपदपाठेनोक्तम् ॥ भूरुहि वृक्षे वाच्ये वाणपिप्पलशब्दी खीपुसकी। वाण बाणा झिण्टी। पिप्पल. पिप्पली अशरथ ॥ वखच्छेदनोपकरणे प्रतिपदपाठापुनपुंसकत्वम् ॥ जले तु तन्नामत्वानपुसकत्वम् ॥ १ ॥ प्राप्यने वाच्ये नाभिशब्द. स्त्रीपुंसलिा. ॥ अय नाभिरिय नाभि प्राण्यङ्गविशे प. ॥ नेमी चक्रधाराया वाच्याया प्रधिः ॥ अयमिय वा अधि ॥ कचनार्थविशेपे बलिशब्द सीपुंसलिङ्ग । यययोरक्येन निर्देश । अयमिय था बलि उपहार त्वम् माससकोचश्च जठरावयवश्च ॥ गृहे वाच्ये कुटशब्दः ॥ कुटः कुटी ॥ घटे हलाहे च पुक्कीव ॥ श्रोणावौपधिविशेषे च कट पुस्त्रीलिङ्ग ॥ कट कटी श्रोणि , कटः कटा औषधि ॥ मोहे अज्ञानविशेपे च भ्रम पुसी ॥ भ्रम श्रमी अज्ञानविशेपे सदेहे अमणे च ॥ वृन्दे सक्रवादीना गोले च वाच्ये पिण्ड पुत्री ॥ पिण्ड पिण्डी वृन्द गोलकश्च ॥ २ ॥ भे नक्षत्रे कनीनिकाया तारकायां च तारशब्दः स्त्रीपुसलिन ॥ तारस्तारा नक्षत्रम् कनीनिका च ॥ भे नक्षत्रविशेपे अलेपहस्तश्नवणा स्त्रीपुसलिङ्गा. ॥ अश्लेप अश्लेपा, हस्तो हस्ता, श्रवण श्रवणा नक्षत्राणि ॥ स्फुलिङ्गे लेशे च वाच्ये कण. स्त्रीपुसलिङ्ग ॥ | कण कणा स्फुलिको लेशश्च ॥ वराट वराटा रज्जुशस्त्रविशेपौ ॥ अन्यत्र तु कपर्दे श्वेतनामस्यात् पुस्त्वमेव ॥३॥ कलशे वाध्ये कुम्भ पुस्खी । कुम्भ. कुम्भी कलश ॥ अन्यन्न तु यथाप्राप्तम् ॥ गुग्गुलौ बाहुलकानपुसकत्वम् ॥ अयमिय वा तरणि समुद्र अर्क: अशु पतितगोरूपोत्थापनी यष्टिश्च ॥ अन्यत्र तु 'लिन्मिन्यनिण्यणिरुयुक्ता'-इति स्त्रीत्वमेव ॥ भागधेयो भागधेयी राजदेय कर ॥ मेरुजम्वा सुदर्शनशब्द. स्त्रीपुसलिङ्ग । सुदर्शन सुदर्शना मेरुजम्बू ॥ अन्यत्र तु विष्णुचक्रे शक्रपुरे च प्रतिपदपाठात्पुस्त्वमेव ॥ ४ ॥ गजे हस्तिन्या च वाच्ये करेणु स्त्रीपुसलिङ्ग ॥ अयमिय वा करेणु गज हस्तिनी च ॥ अलेमरस्याख्या पुस्त्री ॥ अयमलि. । इयमलि । एवमली अलिनी, भृग भृङ्गी इत्यादि । देहिनामत्वात्पुस्त्वे प्राप्ते योनिमन्नामत्वाभावाच्च स्त्रीपुसार्थ वचनम् ॥ अपत्येऽर्थे जातस्तद्धितस्तदन्त नाम पुत्रीलिङ्गम् ॥ अयमापगय. इयमौपगवी ॥ एव बैद बैदी गार्ग्य गार्गी इत्यायपि ॥ आश्रयलिङ्गत्वमपीति कश्चित् ॥ औपगव ना औपगवी खी) औपगव कुलमित्यादि । लाजशब्द. वखसबन्धिदशावाची च दशशब्द स्त्रीपुसौ तौ च बहुत्व एव प्रयोक्तव्यौ ॥ अघज्प्रत्ययभेदेनेहाद्या शब्दा स्त्रीपुंसलिगाः ॥ ईह ईहा वान्छा उद्यमश्चेष्टा च ।। ऊह. अहा तर्क । स्पर्ध. स्पर्धा सघर्ष ॥ इत्यादि ॥ ५॥ अथ कान्ता. १२ ॥ शुण्डिक शुण्डिका सुरापण. ॥ चर्मप्रसेवक चर्मप्रसेवका इति. ॥ सलक सल्छकी गजप्रियतरु निर्यासवि
ecorateerotiredited
Page #32
--------------------------------------------------------------------------
________________
श्री मश० ॥ १६ ॥
कथुलुक डुडुक्कतुरुष्कतिन्दुकाः ॥ ६ ॥ शृङ्गोऽथ लखभुजशाटसटाः सृपाटः कीटः किटस्फटघटा वरटः किलाटः || चोटचपेटफटगुण्डगुडाः सशाणाः स्युर्वारिपर्णफलगर्तरथाजमोदाः ॥ ७ ॥ विधकूपकलम्ब जिसवर्धाः सहचरमुद्गरनालिकेरहाराः ॥ बहुकरकसरौ कुठारशारौ बलरशफरमसूरकीलरालाः ॥ ८ ॥ पटोल: कम्बलो भल्लो दंशो गण्डूपवेतसौ । लालसो रभसो वर्तिवितस्तिटयखुटिः ||९|| ऊर्मीशम्यौ रत्न्यरत्नी अवीचिर्तव्यण्याणिश्रेणयः श्रोण्यरण्यौ ।। पाष्णशल्यौ शाल्मलिर्यष्टिमुष्टी योनीमुन्यौ शेपस्यरण ॥ महक मल्लिका दीपवर्त्यांधार ॥ वृश्चिक वृश्चिकी सविप कीट ॥ शल्यक शल्यकी यावित् ॥ घुटिक घुटिका गुल्फ ॥ अर्थप्राधान्यात् घुण्टिक घुण्टिका, घुट घुटी, गुल्फ गुफा इत्यादि ॥ पिपीलक पिपीलिका वल्मीककृमि । चुलुक चुलुका आस्यपूरणं वारि ॥ हुडक हुदकातोयम् ॥ तुरुक तुरुका सिहक ॥ तिन्दुक तिन्दुकी वृक्षविशेष ॥ ६ ॥ शुद्ध गुद्धा कन्दल ॥ अथ चान्त ॥ लज लया उपचार ॥ भुज भुजा बाहु ॥ शाट शादी परिधानम् ॥ सट सटा सिस्कन्धकेशा ।। सुपाट. पाटी परिमाणविशेष ॥ किट किटी क्शादिपुतलिका ॥ स्फट स्फटा फण ॥ घट घटी कलश ॥ वरद चरा क्षुद्रजन्तुविशेष ॥ किलाट किलाटी क्षीरविकार ॥ किलाटिकेत्यमरटीका || चोट चोटी शाटिका | चपेट चपेटा विस्तृताशफरी गुलिपाणितलम् ॥ फट फटा फण ॥ झुण्ड झुण्डा सुरा | गुड गुडा हस्तिसग्राह ॥ साण शाणा निकष ॥ वारिपर्ण वारिपर्णी फलानामशाकम् ॥ फणफणा फटा ॥ गर्त गतां श्वभ्रम् ॥ रथ रथी स्यन्दन ॥ अजमोद अजमोदा अकुशा ॥ ७ ॥ विध विधा प्रकार ॥ कूप कूपी अन्धु ॥ कलम्य कलम्बी शाकविशेष | जित्य जित्या हलि ॥ अथ रान्ता १२ ॥ वर्ध व चर्मरन् ॥ सहचर सहचरी लता समूहविशेषश्च ॥ मुहर मुद्ररी लोप्टादिभेदनोपकरणम् || नालिकेर नालिकेरी तरुविशेष ॥ फले तु तन्त्रामत्वात् व्यम् ॥ हार हारा मुकादाम ॥ बहुकर बहुकरी समार्जनी ॥ कृसर कसरी तिलोदन ॥ कुठार कुठारी पर्शु ॥ शार शारी आयानवीन वराचेति हर्ष ॥ यहर वल्लरी मञ्जरी । अर्थप्राधान्यान्मक्षर मञ्जरीत्यपि ॥ शफर मत्स्यविशेष | मसूर मसूरी मापविशेष अर्थप्राधान्यान्मसुरोऽपि ॥ कील कला कफण्यादि ॥ राल राला सर्जरस ॥ ८ ॥ पटोल पटोला औषधिविशेष ॥ कम्बल कम्बली उणीवखम् गोगलचर्म च ।। मह भही शखभेद ॥ अथ शान्त ॥ दश दशी क्षुद्रजन्तुविशेष | गण्डूप गण्डूपा करजलादिमुखपूरणम् ॥ अथ सान्ता ॥ वेतस वेतसी बानीर तृष्णातिरेकौत्सुक्यवाचनासु ॥ अन्यत्र तु आश्रयलिङ्ग ॥ रभस रभसा पौर्वापर्याविचार ॥ रभसो हर्षवेगयो । माघे तु सियाम् ' क्रमते नभो रभसबैव ' ॥ अथेदन्ता ३४ ॥ अत्र वर्तिरिय कुटिरिय कुटि स्वल्पवास ॥ अय त्रुटिरिय त्रुटि अवस्था क्षणद्वयम् चेत्यरुण ॥ ९ ॥ अयमूर्मिरियमूर्ति बी[वर्तिर्वस्त्र दशा ।। जय वितस्तिरिय वितरित बितताङ्गुष्ठकनिष्ठ कर || च्यादि ॥ जयमिय वा शमिस्तरुविशेष | अयमिय वा रत्न बद्धमुष्टि कर ॥ अयमिय वारनि सकनिष्ठ कर ॥ अयमिय वाडवीचि नरकभेद | अमिय वा लवित्रम् ॥ अयमिय
॥ लालस लालसा
"
अणि अक्षाकीलिका अनि सीमा च ॥ अयमिय वाणि सैव ॥ अयमिय वा श्रेणि पङ्क्ति । अयमिय वा श्रोणि कटि ॥ अयमियमरणि अग्निनिर्मन्थनकाष्टम् । अयमिव वा पाणि गुल्फयोरध' पादावयव ।। सैन्यपृष्ठे तु बाहुलकारपुसि ।। अयमिय वा शलि कौटिल्यम् ॥ अयमिय या शाल्मलिवृक्षविशेष ॥ एकदेशविकृतस्यानन्यात्वात्वाल्मलि ॥ अयमिय वा यष्टि आलम्ब - नदण्ड ।। अयमिय वा मुष्टि सापीडिताङ्गुलि कर ॥ अयमिय वा योनित्पत्तिस्थान श्रोणिश्र ॥ यहौड ' द्वयोयोनिर्भगाकारे ' ॥ अयमिय वा मुनिस्तपस्वी ॥ अयमिय वा स्वातिर्नक्षत्रम् ॥ अयमिय वा गव्यूति कोशद्वयम् । अयमिय वा बस्तिर्मूत्राधार ||१०|| जयमिय वा मेथि पशुबन्धनार्थ सलमध्ये स्थूणा | अयमिय मेधि सेव ॥ अयमिय मसि कञ्चलम् । अयमिय मपिस्तदेव || अयमियमिपुधिस्तूणीर ॥ अयमियसृष्टि खड्ग ॥ व्यञ्जनादिरपि । अयमिय पाटलिस्तरुविशेष ॥ अयभिय जाटलि स एव ॥ अयभियमहि सर्प | अयमिय प्रक्षि किरण | अयमिय तिथि प्रतिपदादि' ।। अयमियमशनिर्वज्रम् विदुञ्च ॥ अयमिय मणि रत्नादि || अयमिय सृणिरङ्कुश ॥ जयमिय मौलि चूडा मुकुट केशाश्च ॥ अयमिय कलि परिहास ॥ अवमिय हलि महाह
लघु
॥
Page #33
--------------------------------------------------------------------------
________________
स्वातिगव्यतिवस्त्यः॥१०॥ मेथिर्मेधिमशी मपीपुधी ऋष्टिः पाटलिजाटली अहिः॥प्रश्निस्तिथ्यशनी मणिः सृणिमौलिः केलिहलीमरीचयः॥११॥ हन्वाखु कर्कन्धः सिन्धमृत्युमन्वावद्वारुः ॥ ऊरुः कन्दुः काकुः किष्फुर्वाहुर्गवेधू रा गौर्भाः ॥१२॥ इति स्त्रीपुंसलिङ्गम् ॥ पुनपुंसकलिङ्गोऽब्जः शङ्ख पोऽजसंख्ययोः ॥ कंसोऽपुंसि कुशो वहिर्वालो हीवेरकेशयोः॥१॥ द्वापरः संशये छदे पिष्पलो विष्टरस्तरौ ॥ अब्दो वर्षे दरखासे कुकूलस्तुपपावके ॥२॥ परीवादपर्ययोर्जन्यतल्पौ तपोधर्मवत्सानि माघोष्णहत्सु ॥ वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिखरायो रणे संपरायः॥३॥ सैन्धवो लवणे भूतः प्रेते तमो विधुतुदे ॥ स्वदायौ कस्वरे कृच्छू व्रते शुक्रोऽग्नि-5
लम् ॥ अयमियं मरीचि. कर ॥ ११ ॥ अयमिय हनु कपोलयोरधोवर्ती मुखावयव. ॥ अयमियमाखु मूपिक ॥ अयमियं कर्कन्धु बदरी ॥ अयमियं सिन्धु सरिदर्णवश्च ॥ अयमिय मृत्यु प्राणवियोग ॥ अयमिय मनु प्रजापति ॥ अयमियमवटु काटिका ॥ अयमियमेवारु चिर्भट ॥ उपलक्षणत्वादीर्वारुरपि ॥ स्वार्थिके तु के प्रकृतिलिङ्गबाधया एर्वारुकमपि ॥ अयमियमूर सक्थि। अयमिय कन्दु स्वेदनिका ॥ अयमियं काकु, ध्वनिर्विकार ॥ अयमियं - किफ हस्ते वितस्तौ च प्रकोष्ठे वा नपुंसकम् ' ॥ अयमिय बाहु हस्त ॥ अयमियं गवेधु तृणधान्यविशेष ॥ अय
मिय रा द्रव्यम् ॥ अयमियं गौ ॥ अयमिय भा कान्ति प्रभावश्च ॥ अन्यत्र प्रभायामपि भा शब्द सन्त पुलिङ्ग एव चेत्याह ॥ १२ ॥ इति स्त्रीपुंसलिङ्गावचरिः ॥ शर्के १५वाच्येऽब्जशब्द पुनपुंसकलिङ्ग ॥ अब्ज अब्ज शख ॥ यदुक्तम् 'अब्जो धन्वन्तरी चन्द्ने शंखे सीलीबमम्बुजे' ॥ अब्जे सख्याविशेपे च पद्म पुनपुंसकम् ॥ पम पद्ममब्ज संख्याविशेषश्च ॥
पद्मकादायपीत्यन्ये ॥ अपुसि नरादन्यत्रार्थे फसशब्द पुनपुंसक ॥ कस कंसं मानविशेप. पानपान कास्य च ॥ कुशशब्द पुनपुंसको पहिचद्वाच्यः । कुश कुशम् दर्भ ॥ रामसुते तु देहिनामत्वाद्योक्त्रद्वीपान्तरयोस्तु प्रतिपदपाठात पुसि ॥ अपरोऽप्यर्थ ॥ वर्हि शब्द पुनपुंसक कुशो दर्भश्चेद्वाच्यो भवति ॥ अयमिद वा बर्हि कुश ॥हीबेरे केशे च वाच्ये वालशब्द । वाल वाल हीबेर केशश्च ॥ करिवालधि प्रतिपदपाठात्पुंसि ॥१॥ सशये सदेहे वाच्ये द्वापरशब्द पुनपुंसक । द्वापर द्वापरं संशयः ॥ अन्यत्र तु यथाप्राप्तम् । द्वापर युगविशेष प्रतिपदपाठात् नपुंसक ॥ छिद्यतेऽनेनेति रछेदो वखोपकरणम् ॥ तस्मिन् वाच्ये पिप्पल पुनपुसक -॥ पिप्पल पिप्पलं वनच्छेदोपकरणम् ॥ तरोरन्यत्रार्थे विष्टर पुनपुंसक ॥ विष्टर विष्टरम् आसनं बर्हिष्टिश्च ॥ अब्द अब्द वर्षम् ॥ दरो दरं भयम् ॥ कन्दरे तु त्रिलिङ्ग. ॥ ईपदर्थे त्वव्ययम् देश्यपदं वा ॥ यथा 'दरदलितहरिद्रापिजराण्याकानि ' ॥ तुपपावके तुपाशी वाच्ये कुकूल. पुनपुसक ॥ कुकूल कुकूल तुपपावकः ॥ अन्यत्र तु लान्तत्वान्नपुसकम् ॥ कुकूलं शकुमान् गर्तः ॥२॥ जन्यशब्द परीवादे कोलीने वाच्ये तल्पश्च पल्यके पुन्नपुंसक. ॥ जन्य जन्य परीवाद ॥ 'जन्यः खाजनवादेऽपि' इत्यमर ॥ तल्प तत्प. पर्यंङ्क ॥ तप शब्दो माघमासे, धर्मशब्द उष्णे शीतविरोधिनि, वत्स हृदि पुनपुसक. ॥ अय तपा इद तपः माघ ॥ धर्म धर्ममुष्ण ॥ वत्स वसं हृत् ॥ बटशब्दस्तुल्यताया गोलके भक्ष्यविशेपे च याच्ये पुनपुंसक ॥ वट- वटम् तुल्यता गोलक भक्ष्यविशेष ॥ न्यग्रोधे रजौ च त्रिलिङ्ग ॥ भक्ष्ये स्वार्थिके केऽपि वटक. वटकम् ॥ न्यग्रोधफले फलनामत्वान्नपुसकम् ॥ वर्णशब्द , सितादी स्वरादी च वाच्ये पुनपुसक ॥ वर्ण वर्ण सितकृष्णादि रूपम् स्वराद्यक्षर. च ॥ अन्यत्र तु णान्तत्वात्पुस्पेव ॥ विलेपनेऽप्येके ॥ रणे युद्धे वाच्ये सपराय. पुनपुसक ॥ सपराय संपराय रणम् ॥३॥ लवणे वाच्ये सैन्धव पुनपुंसकः ॥ सैन्धव सैन्धव लवणम् ॥ प्रेते वाच्ये भूत पुनपुंसक. ॥ भूत. भूत प्रेत ॥ अन्यत्र तु पृथिव्यादौ प्राणिनि च लीय ॥ विधुतुदे राही वाच्ये तम शब्द. पुनपुंसकलिङ्ग ॥ अय तमा इदं तमो राहुः ॥ स्वदायशब्दौ कस्वरे धने वाच्ये पुनपुंसकौ । स्व स्वं कस्वरम् ॥ अन्यत्र स्व आत्मा स्वभावो ज्ञातिश्च ॥ प्रतिपदपाठात् पुस्त्वमेव ॥ दाय द्वाय धनम् ॥ छशब्दो व्रते वाच्ये पुनपुसक ॥ कृच्छू कृच्छू सान्तपनादि व्रतम् ॥ अग्नी ज्येष्टमासे च शुक शब्द. नपुंसक ॥ शुक्र शुक्रमग्नि
Avoiwooooo
Page #34
--------------------------------------------------------------------------
________________
श्रीमासयोः ॥ ४॥ कर्पूरस्वर्णयोश्चन्द्र उडारक्ष छदे दलः ॥ धर्मः स्वभावे रुचको भूषाभिन्मातुलिङ्गयोः ॥ ५॥ पाताले वाडवो वर्धः सीस आमलकः फले ॥ पिटजगल-138
सत्वानि पिटकामांसजन्तुषु ॥६॥ मधुपिण्डौ सुरातन्वोनाम शेवालमध्ययोः ॥ एकादात्रः समाहारे तथा मृतककूलको ॥ ७॥ वैनीतकभ्रमरको मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीको ॥ किंजल्ककल्कमणिकस्तवका वितङ्कवचेस्कचूचुकतडाकताकतङ्काः ॥८॥ वालकः फलकमालकालका मूलकस्तिलकपकपातकाः ॥ कोरकः करककन्दुकान्दुकानीकनिष्कचपका विशेषकः ॥९॥ शाटककण्टकटङ्कविटका मञ्चकमेचकनाकापनाकाः ॥ पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः
ज्येठमासश्च ॥॥ कर्पूरे स्वर्णे च वाच्ये चन्द्रशब्द घुनघुसक ॥ चन्द्र चन्द्र कर्पूरम् स्वर्ण च ॥ उडौ नक्षत्रे वाच्ये नक्षशब्द पुनपुसफ ॥ ऋक्ष ऋक्ष भम् ॥ उदे पणे वाच्ये दलशब्द पुनपुसक ॥ दल. दल द ॥ स्वभावे स्वरूपे वाच्ये धर्मशब्द पुनपुसक ॥ धर्म धर्म स्वभाव ॥ अन्यत्र तु पुण्योपाये सीवव्यमुक्तम् ॥ अन्यत्र तु पुंलिङ्ग एव ॥ भूपाभिदि अवेयके मातुलिने च बीजपूरे वाच्ये रुचक नपुसक ॥ रुचक रुचक अवेयक बीजपूर च । सौवर्चले चन्दनपेपण्या शिलाया च सीब ॥ ५॥ पाताले वाच्ये वाडवशब्द पुनपुंसक ॥ वाढव वाडव पातालम् ॥ क सीसे सीसके पाये ॥ फले वाच्ये आमलक नपुसक ॥ आमलक आमलकम् फलम् ॥ पिटकाल्ये भाजनविशेपे मासे जन्ती च यथासण्य पिटजालसत्वा पुनपुसका ॥ पिट IE पिटम् पिटका । अन्यत्र छदी आकर्षफले च प्रतिपदपाठानपुसकत्वम् ॥ जगल जालम् मासम् । जगलो निर्जले देशे निलिश पिशितेऽसियाम् ॥ सत्व सत्व जन्तु । जन्तुविशेषोऽपि जन्तु । तेन पिशाचादावपि पुनपुसकत्वम् ॥ उपलक्षणत्याद्गुणप्राणयोरपि । अन्यत्र तु गीय ॥६॥ सुराया मृबीकामये तनौ च वाच्याया मधुपिण्डशब्दी पुनपुसकी ॥ अव मधु इद मधु सुरा । अय ERY पिण्ड इद पिण्ड तनु ॥ शेवालमध्ययोनाम पुनपुंसकम् ॥ शेवाल शेवालम् । शेवल शेवलमित्यादि । मध्य मध्य मध्यम मध्यमम् अवलन अवलमम् विलम विलमम् इत्यादि ॥ रात्र । इति कृतसमासान्तो राशिशब्दो गृयते स एकशब्दात्पर पुनपुसक ॥ असमाहारार्थ वचनम् ॥ एका चासो रात्रिश्च एकरात्र एकरात्रम् ॥ समाहारे द्विगुसमाहारो द्वसमाहारथ गृह्यते तस्मिन् । वर्तमानो यो रात्रशब्द स पुनपुंसक || रात्री समाते द्विराव द्विरात्रम् ॥ एव त्रिरात्र त्रिरावमित्यादि ॥ द्वहसमाहारे, अहश्च रात्रिश्च अहोरात्र. अहोरात्रम् ॥ समाहार इति किम् । पूर्वो रानेरश पूर्वरान ॥ अथ कान्ता १९ ॥ सूतक सूतक पारद ॥ फूलक कूलकम् स्तुप ॥ ॥ वैनीतक वैनीतकम् परपरावास याप्ययानादि ॥ प्रभरक अमरक ललाटस्थोडलक || मरक मरकम् बहुमाणिमरणम् ॥ वलीक वलीक नीत्रम् ॥ वल्मीक वल्मीक पिपीरि कादिकृतो मृसंचय ॥ वल्क चल्कम् तरुत्वक् ।। पुलक पुलक रोमाज । फरक फरकं खेटक ॥ रलयारेक्येन फलकमपि ॥ व्यलोक. व्यलोकमप्रियमकार्यच ॥ किल्क किल्क केसरम् ॥ कल्क कल्क कषाय तिलादे. खलच ॥ मणिक मणिकमलिअर ॥ स्तवक स्तवक गुच्छक ॥ वितक वितङ्कम् | | आरोग्यम् ॥ वरक वरकमवस्कर ॥ चूचक चूचक कचापम् ॥ तपाक तडार्क सर । तटाक तटाक तदेव ॥ अर्थप्राधान्यात्ततागोऽपि ॥ तह तहम् आता ॥ 6 ॥ बालक २ परि-22 | हार्यमालयिक च ।। फलक फलकं खेटकम् ॥ तदन्तत्वात् शालिफलकोऽपि अष्टापद ॥ मालक मालक आमान्तराटवी ॥ अलक अलक चूर्णकुन्तल ॥ मूलक मूलक शाकविशेष ॥ तिलक ति-20 लक पुण्ड ॥ पढ़ पा कर्दम पाप च ॥ पातक पातक पापम् ॥ कोरक कोरकम् कुड्मलम् ।। अर्थप्राधान्यात् क्षारकोऽपि ॥ करक करक कमण्डलु करतश्च ॥ कन्दुक कन्दुक गिरि ॥ अन्दुक अन्दुकं गजपाद बन्धनम् ॥ अनीक अनीक युद्ध सेना च ॥ निष्क निष्क हेम्ग अष्टोत्तर शत पल कप हे उरोभूपर्ण दीनारश्च ॥ चपक चपक मद्यपानभाजनम् ।। विशेषक विशेषक तिलक ॥९॥ शाटक शाटकं वसविशेष ॥ कण्टक कण्टक रोमाञ्च वृक्षभेदी च ।। दक्ष पापाणादिच्छेदोपकरण गिरिशन च ॥ विटङ्क चिट, कपोतपालीसज्ञ पक्षिविनामार्य बहिनिगत दारु,
Page #35
--------------------------------------------------------------------------
________________
COMovie
॥ १०॥ चण्डातकश्चरकरोचककञ्चुकानि मस्तिष्कयावककरण्डकतण्डकानि ॥ आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझझेरकहंसकशंखपुंखाः ॥ ११॥ नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः ॥ ककचकवचकूर्चार्धर्चपुच्छोञ्छकच्छा व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥ १२ ॥ ध्वजमलयजकूटाः। कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्वटः कुक्कुटाहौ, कुटयकुटविटानि व्यङ्कटः कोहकुष्टौ ॥ १३ ॥ कमठो वारुण्डखण्डपण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः ॥ कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ दृढवारवाणवाणाः ॥ १४ ॥ कर्पापणः श्रवणपक्कणकङ्कणानि द्रोणापराह्मचरणानि तृणं सुवर्णम् ॥ वक्रदाीधार तत्र हि कपोतपङ्क्तिकीर्यते । मञ्चक २ पल्यङ्क | मेचक २ वर्णविशेष ॥ नाक २ स्वर्ग आकाश च ॥ पिनाक २ रुद्रधनु ॥ पुस्तक २ लिखितपत्रसञ्चय ॥ णकप्रत्ययान्तोऽयम् । तेन पुस्तात् स्वार्थिककेन न सिध्यति ॥ मस्तक २ गिर ॥ उणादौ तु कान्तोऽयम् तप्रत्ययान्ताद्वा स्वार्थिक क । मुस्तक २ मुस्ता ॥ शाक २ मूलकादि ॥ वर्णक २ विलेपनम् ॥ | मोदक २ लड़क ॥ मूपिक २ आबु ॥ मुक २ वृपण ॥ १० ॥ चण्डातक १ अधोरुकवयम् ॥ चरक २ शस्त्रविशेष ॥ रोचक २क्षुत् ॥ कन्चुक २ सन्नाहादि ॥ मस्तिष्क २ मस्तकस्नेह ॥ यावक २ अलक्तक ॥ करण्डक. २ पुष्पाद्याधार ॥ तण्डक. २ शाल्यादिसार ॥ आतङ्क २ इष्टवियोगतापरकशक्षादिषु ॥ घनन्तत्वात्पुसि ॥ शुक २ धान्यादे शृङ्गः ॥ सरक २ मद्यभाजनम् ॥ मद्यपाने तु त्रिलिङ्गः ॥ कटक २ सैन्य सानु वलयोऽद्रिशृङ्ग च ॥ शुल्क २ मार्गादी राजदेय सीविवाहपरिग्राह्य धान्य च ॥ पिण्याक २ तिलादिखल । झसरक २ कलियुगन् । हसक २ नपुरम् ॥ शख. २ कम्बु वलय प्राण्यङ्गम् ॥ पुस २ शरपृष्ठम् ॥११॥ नखमुखे प्रसिद्ध ॥ अधिकाङ्गः २ सारसन यद् हृदि बध्यते युधि ॥ सयुगः २ सग्राम ॥ पद्मराग २ शोणमणिः॥ भग २ उपस्थ ॥ युगो २ यूप ॥ टङ्गः २ खनित्रम् ॥ उद्योग २ पराक्रम ॥ शृङ्ग २ शिखरम् ॥ निदाध. २ ग्रीष्म ॥ कच. २ करपत्रम् ॥ कवच २ वर्म ॥ फूर्च. २ भ्रम- 12 ध्यम् दीर्घश्मनु कैतव च ॥ परचोऽर्धमर्धचं. २॥ 'परलिङ्गो द्वद्वोऽयी' इत्यस्यापवाद ॥ पुच्छ २ लाडूलम् ॥ उम्छ २ जीविकाविशेपः ।। कप्छो २ बहुजलो देश. ॥ प्रज. २ पन्थाः ॥ उटज २ तापसपर्णकुटी । निकुञ्ज. २ गह्वरम् ॥ कुञ्ज. २ गहर गजकुम्भाधो दन्तिदन्त हनुश्च ॥ भूर्ज २ च तरुविशेषत्वक् ।। अम्बुज. २ कमलम् ॥ चकारोऽनुक्तसमुच्चये। तेन चान्तेषु अध्य) २ नमस्या ॥१२॥ ध्यज २ पताकादि ॥ मलयज. २ श्रीखण्डम् ॥ कूट २ मायादि ॥ कालकूट २ विषम् ॥ आरकूटो २ रीति ॥ कवट २ उच्छिष्ठम् । कपटः २ दम्भ ॥ खेट २ फलकम् कफश्च ।। कर्पट. २ वास ॥ पिष्ट २ अपूप ॥ लोष्ट २ मृच्छकलम् ॥ नट २ नर्तकविशेष. ॥ निकट २ समीपम् ॥ किरीटः २ मुकुटम् ॥ कर्बट २ पर्वतावृतग्रामविशेप ॥ कुक्कुट. २ तानचूडः ॥ अब २ क्षौमम् गेहभेदश्च ॥ कुटो २ घट हलाङ्गविशेषश्च ॥ यकुट. २ वार्ताकीकुसुमम् ॥ विट. २ खिल- गोविशेषश्च ॥ व्यगट. २ शिक्यभेद ॥ कोट्ट २ दुर्ग. ॥ अथ ठान्ती ॥ कुष्ठर | त्वग्दोष गन्धद्रव्यविशेषश्च ॥ १३ ॥ कमठ. २ असुरविशेप भाजनं च ॥ कूमै तु देहिनामत्वात् पुस्त्वमेव ॥ वारुण्ड २ दर्णमल गणिस्थराजश्च ॥ खण्ड २ शकलमिथुविकारच ॥ गुणवृत्तेस्त्वाश्रयलिङ्गता ॥ खण्ड खण्डी खण्डमिति ॥ पण्ड २ वृक्षादिसमूह ॥ निगढ २ पादबन्धनम् ॥ आक्रीड. २ उद्यानविशेषः ॥ नड २ नड्वलजस्तृणविशेप. ॥ प्रकाण्ड २ स्तम्बः शस्तं तरोश्च मूलशाखान्तरम् ॥ काण्ड २ शर. समयश्च प्रकरण समूह जल वालं कुत्सितम् बृपस्कन्धः लता च ॥ कोढण्लु २ चापम् ॥ तरण्ड २ उडुप' ॥ मण्ड, २ दबद्वन्याणामुपरिस्थो भाग. भक्तादिनिर्यास एरण्ड मस्तु च ॥ मुण्डम् २ शिर ॥ दण्ड २ यष्टि मन्था सैन्य दमन च ॥ अण्ड' २ पक्ष्यादिप्रसव ॥ अथ दान्तः ॥ दृढ २ स्थूल बलवांश्च ॥ वारवाणं २ चर्म ॥ बाण. २ शर. पुप्पविशेपश्च ॥ १४ ॥ कर्षापण. २ मानविशेष पणपोउपकं च ॥ प्रज्ञाद्यणि कापणोऽपि ॥ श्रवण २ कर्ण ॥ पकण' २ शबरालय ॥ कङ्कण. २ हस्तरक्षासूत्रम् ॥ द्रोण २| परिमाणविशेष ॥ अपराह २ दिवसापरभागश्च ॥ चरण २ गोत्रादि ॥ तृण. २ उपलादि. ॥ सुवर्ण २ स्वर्ण, २ हेमम् ।। प्रण. २ ऊर. ॥ पण. २ मुक. ॥ भूपणः २ अलकार ॥ अर्थ
encetreencetreeeeeeeeeeeeeeeeeeeeeeeeeeeee
Page #36
--------------------------------------------------------------------------
________________
श्रीप
॥ १८ ॥
स्वर्णवणी पण भूपणदूषणानि भाणस्तथा किणरणप्रवणानि चूर्णः ॥ १५ ॥ तोरणपूर्तनिकेतनिवाताः पारतमन्तयुतप्रयुतानि ॥ क्ष्वेडितमक्षतदैवतट्टचैरावतलोहितहस्तशतानि ॥ १६ ॥ व्रतोपवीतौ पलितो वसन्तध्वान्तायुतयूतघृतानि पुस्तः ॥ शुद्धान्तस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथग्यौ ॥ १७ ॥ प्रस्थं तीर्थ प्रोथमलिन्दः ककुदः कुकुटाष्टापदकुन्दाः ॥ गुददोहदकुमुदच्छदकन्दार्बुदसौ धमथोत्सेधकवन्धौ ॥ १८ ॥ श्राद्धायुधान्धौपधगन्धमादनप्रस्फोटना लग्नविधानचन्दनाः । वितानराजादनशिश्रवदनापीनोदपानासनम्॥ १९ ॥ नावमानः समाददानमा निविधानाननसा भन
॥
प्राधान्यात्मनोऽपि ॥ दूषण २ उपालम्भ || भाग २ प्रबन्धभेद् किr २ वग्ग्रन्थि ॥ रण २ सपराय ॥ प्रवण २ चतुष्पथम् ॥ चूर्ण २ क्षोद ॥ १५ ॥ तोरण २ वन्दनमाला द्विरिनिर्यूह ॥ पूर्त २ खानादि कर्म । निकेत २ आवास निवास २ गृह दुर्भेद धर्म च ॥ वातरहिते प्रदेशे व्यायता | पारत २ रसेन्द्र | अर्थप्राधान्यात्पारदमपि ॥ अन्त २ प्रान्त समीप स्वरूप च ॥ उपलक्षणत्वात्मान्त प्रान्तमपि । युतम् २ अपानम् प्रयुत २ दश लक्षाणि ॥ क्ष्वेडित २ सिंहनादविशेष ॥ अक्षता अक्षतम् मनस्तण्डुला | पुसि बहुवम् ॥ दैवत २ देवता ॥ वृत्तम् २ शील निस्त च ॥ मेरावत २ सुरेन्द्रदन्ती ॥ लोहित २ सोणितम् ॥ गुणवृत्तिस्त्वाश्रयति ॥ हस्त २ कर | रात २ पञ्च विशतय ॥ १६ ॥ २शाखितो नियम ॥ उपवीत २ कण्ठसूत्रम् ॥ पलित २ पक्केश केशपाके कर्दमे च तान्तवानपुसकत्वम् । वसन्त २ सुरभि देवपुत्रविशेषश्च ॥ ध्वान्त २ तम ॥ अयुत २ दशसहस्राणि ॥ रात २ दुरोदरम् ॥ वृतम् २ आग्यम् । पुस्त २ लेख्यपत्रसंघात लेपादिकर्म च ॥ शुद्धान्त २ अन्त पुरम् ॥ स्त २ पकमासविशेष ॥ रजतो २ रूप्य श्वेत च ॥ मुहूर्त २ घटिकाद्वयम् ॥ द्वयोर्युगयो समाहारो द्वियूथ २ ॥ यूथ २ सजातीयपश्वादिसघात ॥ वरुय २ रथगुप्ति ॥ गूथ २ विष्ठा ॥ १७ ॥ प्रस्थ २ मानम् ॥ तन्मित वस्तुमान्न च ॥ शीयं २ पुण्यस्थान जलावतारथ ॥ प्रोय २ अश्वादेर्घोणान्तरम् ॥ अलिन्द २ गृहद्वारस्था स्थली ॥ ककुद २ कुकुदन श्रेष्ठ वृपस्कन्ध राजचिह च ॥ अष्टापद २ सुवर्ण यूतफलक च ॥ अर्थप्राधान्यात् शारिफलकमपि । गिरौ शलभे कपी चाद्विदेहिनामत्यात् पुखी ॥ कुन्द २ पुष्पविशेष निधिभेदमुरभिदोस्त पुस्त्वमुक्तमेव ॥ चक्रश्रमी च बाहुलकात्पुसि ॥ गुदम् २ अपानम् ॥ दोहद २ श्रद्वादी || हृदयस्य तु बाहुलकानपुसकत्वम् ॥ कुमुद २ कैरवम् । छद २ दल पिच्छ च ॥ कन्द २ पयोधर सस्यसूल च ॥ अर्बुदो २ दश कोटय ॥ कोटिरित्यन्ये ॥ स्थानविशेष अक्षिरोगविशेषध ॥ पर्वतविशेषे तु पुरुवमेव ॥ अथ धान्ता ॥ सीध २ राजगृहम् ॥ उत्सेध २ उन्नति । कबन्ध २ शिरोरहित काय ॥ १८ ॥ श्राद्ध २ पितृकर्म ॥ यस्तु त्यान्त स आश्रय ॥ आयुध २ प्रहरणम् ॥ अन्ध २ तम ॥ औषधो २ भेषजम् ॥ गन्धमादन २ पर्वताविशेष ॥ प्रस्फोटन २ शूर्यम् ॥ उग्न २ मेपादि ॥ पिधान २ सवरणम् ॥ अपे प्यादेशाभावेऽविधानमपि ॥ चन्दन २ मलयजतरु || चन्दनान्तत्वादरिचन्दनो देवदारु चन्दनविशेषथ || वितान २ विस्तार उल्लोच शून्य यज्ञथ ॥ राजादन २ पिपाल क्षीरिका च ॥ शिक्ष २ मेण्दू ॥ यौवन २ द्वितीय वय ॥ आपीनम् २ ऊध ॥ उदपान २ कूप ॥ असन २ वृक्षविशेष ॥ पनिर्देशादासनमुपवेशनम् ॥ केतन २ ध्वज ॥ अशन २ ओदन ॥ ११९ ॥ नलिन २ पमम् । पुलिन २ सैकतम् ॥ मौनो २ वाग्यम ॥ वर्धमान २ शराव ॥ समान २ तुल्य शरीरस्थो वायुविशेषश्च ॥ ओदन २ कूरम् ॥ दिनो २ दिवस ॥ शत मानान्यस्य शतमान २ भूभागविशेष रूप्यमान च ॥ हायन २ वर्ष रश्मि ॥ स्थानम् २ आश्रय ॥ मान २ दर्प ॥ धनो २ द्रव्यम् ॥ निधन २ विनाश कुल च ॥ विमानं २ व्योमयानादि ॥ तान २ व्यधनम् ॥ स्तेन २ चौर चौर्य च ॥ वस्त्र २ अवस्य ॥ धनवखयोस्तु क्लीवत्वम् ॥ भवन २ गेहम् ॥ भुवन २ जगत् ॥ यान. २ वाहनम् ॥ उद्यान २ क्रीडास्थानम् ॥
लघुन
Page #37
--------------------------------------------------------------------------
________________
है बनयानोद्यानवातायनानि ॥ २०॥ अभिधानद्वीपिनौ निपानं शयनं लशुनरसोनगृजनानि ॥ खलिनखलीनानुमानदीपाः कुणपः कुतपावापचापसूर्पाः ॥ २१ ॥ स्तूपो
डपौ विटपगण्डपशष्पवाप्पद्वीपानि विष्टपनिपौ शफडिम्बविम्वाः ॥ जम्भः कुसुम्भककुभौ कलभो निभामसंक्रामसंक्रमललामहिमानि हेमम् ॥ २२ ॥ उद्यमकामोद्यामाश्रमकुटिमकुसुमसंगमा गुल्मः ॥ क्षेमक्षामौ कम्बलिवाह्यो मैरेयतूयौं च ॥ २३ ॥ पूयाऽजन्यममयसमया राजम्यो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कपायः॥ शल्यं कुल्याव्ययकवियवद्गोमयं पारिहार्यः पारावारातिखरशिखरमन्नवस्रोपवखाः ॥ २४ ॥ अलिअरः कूवरकूरवेरनीहारहिञ्जीरराहसमेहाः॥ संसारसीरौ तुवरश्च सूत्रगारपद्रान्तरकर्णपूराः ॥ २५ ॥ नेत्रं वक्त्रपवित्रपत्रसमरौशीरान्धकारा वरः केदारमवरौ कुलीरशिशिराबाडम्बरो गदरः ॥ श्रीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुपारः शर
पातायन २ गवाक्ष ॥ २० ॥ अभिधान २ सज्ञा शवश्च ॥ द्वीपिन २ व्याघ्र ॥ निपानम् २ आहाव ॥ शगन २ शय्या ॥ लशुनरसोनगृजना २ महाकन्दा ॥ खलिग २ रालीनं २ च | १९| कवियम् ॥ अनुमानो २ हेतु ॥ अर्चनदन्तोऽयम् ॥ भाये तु लीवत्यमेव ॥ दीप. २ प्रदीप ।। कुणप २ शवम् ॥ कुतप २ छागरोमतकाल. दर्भ' अपराहकालश्च ।। आवापो २ वलय. ॥ १ चाप २ धनु ॥ शूर्प २ धान्यादिपवन भाण्डम् ॥ २१ ॥ स्तूपो २ मृदादिस्ट. ।। उडुप २ प्लब. ॥ चन्दे तु पुस्त्वम् ॥ विटप २ तरो स्कन्धादूर्व शासा ॥ मण्डपो २ जनाश्रय ॥श-४
प्प २ बालतृण प्रोक्तम् ॥ बाप्प २ नेत्रवारि जम्मा च ॥ द्वीप २ मध्येजल देश. ॥ विष्टप २ जगत् ॥ निप २ घट ॥ शफ २ सुर' ॥ विम्य' २ उदरान्तोऽवयव ॥ विम्ब २ प्रतिबिन 17 मण्डल च ॥ जम्भो २ जम्बीर ॥ कुसुम्भ २ कमण्डलु महारजत च ॥ ककुभ २ वीणाप्रसेव. ॥ कलभ २ फरिपोत. ॥ निभो २ ब्याज ॥ अर्म २ चक्षरोग. ॥ सकाम सफमा २ जलतरणविशेष ॥ ललाम २ शृङ्गं पुच्छम् हयमुखेऽन्यवर्ण पुण्डू केतुश्च ॥ हिम २ तुपार. ॥ हेमम् २ स्वर्गः ॥ २२ ॥ उग्रम २ उत्साह ॥ काम २ अभिलाप ॥ उद्याम २ 'उद्यमोपरमौ' इति निपातनावृद्धिनिषेधेऽपि अत एव निपातनादात्वमपि ॥ आश्रम २ मुनिस्थानम् ब्रह्मचर्यादिया ॥ कुटिम २ सस्कृतभूमिविशेषः ॥ कुसुम २ पुप्पे खोरजस्यपि च ॥ नेग्गरोगे तु बाहुलकारकीयत्वमेव ।। सहम. २ संगम ॥ गुल्म २ विटप प्रकाण्ड च ॥ क्षेम २ कुशलम् लब्धरक्षण च ॥ क्षौमम् २ अट्टालक अभ्यन्तरे प्राकारधारणार्थ शोमास्यश्च ॥ कम्बलिवाह्य २ गन्त्री ॥ मेरेय २ सीधु ॥ तूर्य २ वाघम् ॥ २३ ॥ पूर्व २ कितासम् ॥ अजन्य २ उत्पात. ॥ प्रमय. २ मरणम् ॥ समय २ काल' । अन्यत्र पुसि ॥ राजसूयः २ ऋतु ॥ हिरण्य २/ स्वर्णम् ॥ अरण्य' २ अटवी ॥ सख्य २ आहव ॥ मलय. २ गिरिविशेष. ॥ वलय २ कटकन् ॥ वाजपेय. २ क्रतुभेद ॥ कपायो २ रसभेदेमरोगे च ॥ शल्यं २ बेहगत शसादि । कुल्य २ अस्थि ॥ अव्ययं २ स्वरादि ॥ कविय. २ खलिनम् ॥ गोमय. २ गोशकृत् ।। पारिहार्य २ वलयम् ।। अथ रान्ता २७ ॥ पार २ परतीरम् समाप्तिश्च ।। अवारम् २ अर्याक्तीरम् ॥ अतिखर २ औषधविशेप ॥ शिखर २ शैलवृक्षाय पुलक पकदाडिमनीजाभमाणिक्य च ॥ क्षत्रम् २ क्षत्रियः ॥ वसं २ वास ॥ उपयखम् २ उपवास ॥ यत्तूपयस्ता प्राप्तोऽस्पेति कृत्याणि औपवस्त्रमुपवासः तत्सयुक्तरान्तत्वानपुसकम् ॥ २४ ॥ अलिञ्जर २ मणिक ॥ कूयर २ युगधर ॥ कूर. २ ओदनम् ॥ बेरो २ देह ॥ नीहार. २ हिमम् ॥ हिीरः २ अन्दुक ॥ सहस्र २ दश शतानि ॥ मेण्ट्र २ शफ. ॥ ससार. २ जगत् ॥ सीर २ हलम् ॥ तुबर २ कपाय ॥ सूत्र २ तन्तु सूत्रणा च ॥ ऋद्वारो २ रसविशेष ॥ पद्द २ ग्रामस्थानविशेप. ॥ अन्तर २ | मध्य छिदं विनार्थ अवधि अवकाश' विशेपश्च ।। कर्णपूर. २ अवतस. नीलोत्पल च ॥ २५ ॥ नेत्रो २ नयनम् परिधानविशेपश्च ।। वो २ मुखम् ।। पवित्र २ पावनम् । गुणवृत्तेस्त्यानयलि-| इता ॥ पन २ पर्ण वाहन च ॥ समर २ रणम् ॥ उशीर २ वीरणीमूलम् ॥ अन्धकार २ तमः ॥ अर्थप्राधान्यानीलपङ्कदिनकेसरावपि ॥ वर २ श्रेष्ठ देवतादेव । मनागिष्टे त्यव्ययम् ॥
C0
Page #38
--------------------------------------------------------------------------
________________
Bा
थीहेमश०.१: भ्राष्ट्रोपहरराष्ट्तकजठरार्द्राः कुञ्जरः पजरः ॥ २६ ॥ कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि ॥ कासारकेसरकरीरशरीरजीरमजीरशेखरयुगंधरवनव-18 ॥१९॥ पाः ॥२७॥आलवालपलभालपलालाः पल्खलः खलचपालविशालाः ॥ शूलमूलमुकुलास्तलतेलो तूलकुमलतमालकपालाः॥२८॥ कवलपवालवलशम्बलोत्पलोपल
शीलशैलशकलागुलाञ्चलाः ॥ कमलं मलं मुशलशालकुण्डलाः कललं नलं निगलनीलमङ्गलाः ॥ २९ ॥ काकोलहलाहलौ हलं कोलाहलकडालवल्कलाः ॥ सौवर्चलधुमले फलं हालाहलजम्बालखण्डलाः ॥३०॥ लागूलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः ॥ उल्वः पारशवः पार्षापूर्वत्रिदिवताण्डवाः ॥ ३१ ॥ निष्ठेवः प्रग्रीवः अन्ये तु जीवम् । केदार २ वा ॥ प्रबरो २ गोत्राषिशेप हिम च ॥ कुलीर २ कर्कटक ॥ शिशिर २ स्तुविशेष ॥ आवम्बर २ करिगर्जितम् पटह उदतवेपादिश्च ॥ गहर २ विल निकुञ्ज दम्भव क्षीर २ दुग्धम् ॥ जले तु नपुसकत्वम् ॥ कोटर १ छिवम् निष्कुहन ॥ चक २ आयुधम् रवाशम् सघात राष्ट्र कटक च ॥ वल्पस्वयो कपि चक्रिका दुरुयोग पुगायतश्च ॥ चुकम् २ अम्लो रस अम्लध्यक्षन च ॥ विमिर २ तम ॥ अहार २ अनिदग्धकाठशकलम् ॥ तुपार २ हिमम् ॥ शर २ वाण दधिसारश्च ।। भ्राहम् २ अम्बरीष । उपह२२ उपसर रह समीप च ॥ राष्ट्र' २ जनपद उपदवा ॥ तकम् २ उदाधित् ॥ जठरम् २ उदरम् ॥ आई २ शववरम् ॥ कुअर २ गज ॥ पारम् २ बीतसम् ॥ २६ ॥ कर्पूरम् २ धनसार । नपुरो २ गऔर ॥ कुटीर २ इवा कुटी । विहार २ भिक्षुस्थानम् यतिचर्या च ॥ वार २ परिपाटि अवसर समूहब । कान्तारो ३ महारण्यम् ॥ तोमर २ शसविशेष ॥ दुरोदरम् २ पण ॥ वासरन् २ दिनम् ॥ कासार २ पल्बलन् । केसर २किल्क सटा च ॥ करीर २ वशाथङ्कर घटव ।।शरीर ३ काय ॥जीरम् २ अजाजीक । जीरकोऽपि च॥ ममीर २ नपुरम् ॥ शेखरम् २ शिरोभूषणम् ॥ युगधरम् २ कूवरम् ॥ यत्रम् २ अशनि रत्न च ॥ वमम् २ क्षेत्र रोधन ॥ २७ ॥ आलवालम् २ आवालम् ॥ पलम् २ मास मानविशेपत्र। भाल २ ललाटम् ॥ पलारा २ धान्यादेशुष्कनालम् ।। पल्वल २ कासार ॥ खल २ पिण्याक दुर्जनश्च ॥ दुर्जने आश्रयलिङ्गोऽप्ययमित्येके ।। चपाल २ यज्ञपात्रम् ॥ विशाल २ विस्तीर्णता । गुणवृचेस्त्वाश्रयलिशाता ॥ शूलम् २ आयुधम् ॥ मूलम् २ आदि प्रतिष्ठा च॥ मुकुलम् २ कमल ॥ तलम् २ अध स्वभावश्च ॥ पृष्ठे तु सातत्यानपुसक ॥ तैलम् २ तिलादिस्नेह ॥ तूलम् २ पिच ॥ कमलो २ मुकुल ॥ तमालो २ वृक्षविशेष ॥ कपालम् २ शिरोऽस्थि । घटादिशकले बजे भिक्षाभाजने व स्वीडीव ॥ २८ ॥ कवल २ भक्ष्यपिण्ड । प्रवालम् २ नवकिशलय विहुमत्र ॥ बल २ प्राण ॥ अर्थप्राधान्यात् सहोऽपि ॥ सैन्यस्थौल्वरूपेषु नु कीब ॥ रावलम् २ पायेयम् ।। उत्पल २ सरोजम् अर्थप्राधान्यात् कुवलयमपि ॥ उपल २ पापाण ॥ शील २ सहुत्त स्वभावश्च ।। शैलम् २ गड कल २ खण्डम् ॥ अबुल २ अगुलीयमानम् ॥ अवलम् २ वबैकदेश ॥ कमल २ पनम् ।। जले तुलीव ।। अर्थप्राधान्यानालीकमपि ॥ मल २ किम् पाप च ॥ किट्टे चार्थनाधान्यात् किट्ट किट्टम् ॥ मुसल २ोदनोपकरणम् ।। अर्थप्राधान्यात् अयोऽन ॥ शालम् २ वृक्षविशेष ॥ कुण्डल २ कर्णाभरणम् ॥ कललम् २ शुकशोणितयोरीपद्धन परिणाम ॥ नलम् २ अन्त शुपिरस्तृणविशेष ॥ नल् गन्धे इत्यस्येदं रूपमिति कृतलवानडादस्य भेद ।निनल्यते वध्यतेऽनेनेति निगल पादबन्धनम् ॥ अयमपि धातुभेदे कृतलवान सिध्यति ।। नील २ वर्णविशेष ॥ महल २ प्रशस्तम् ॥ २९ ॥ काकोलो २ विपभेद । हलाहल २ स एव ।। हल २ सीर । कोलाहल २ कलकल ॥ ककाल २ शरीराखि ॥ वल्कल २ वृक्षादीना त्वक् ॥ सौवर्चलम् २ रुचकम् ॥ धूमल २ तूर्य । फल २ प्रयोजन पुष्पादिभव च ॥ हालाहलो २ विपभेद । एकदेशविकृतस्यानन्वत्वेन झालहलमपि ॥ जम्वाल' २ कर्दम । खण्डल २ खण्डम् ॥३०॥ लागल २ पुछम् ।।गरल २ विषम् ॥ इन्द्रनील २ रनभेद ॥ गाण्डीव २ धनु पार्थधनुन ॥ गाण्डिवर तदेव ॥ उल्ब २ कललम् ॥ पारशव ३शसम् ॥ पार्थ २ कक्षाघ शरीरदेश ॥ अपूर्व २ धर्माधमी ॥ त्रिदिव २ स्वर्ग ताण्डवम् २उत नृत्यम् ॥ ३ ॥ निष्ठेव २:
m
Recenesearner
Page #39
--------------------------------------------------------------------------
________________
Vocerce
शरावरावौ भावलीवशवानि ॥ देवः पूर्वः पल्लवनल्यौ पाशं कुलिशं कर्कशकोशौ ॥ ३२॥ आकाशकाशकणिशाङ्कुशशेपवेपोष्णीपाम्वरीपविपरोहिपमाषमेपाः ॥ - त्यूपयूपमथ कोपकरीपकर्पवामिपा रसवुसेकसचिक्कसाश्च ॥३३॥ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ ॥ निर्यासमासौ चमसांसकांसस्नेहानि वहाँ गृहगेहलोहाः ॥ ३४ ॥ पुण्याहदेहौ पटहस्तनूहो लक्षाररिस्थाणुकमण्डलूनि च ॥ चाटुश्चटुर्जन्तुकशिप्वणुस्तथा जीवातुकुस्तुम्बुरु जानु सानु च ॥ ३५ ॥ | कम्बुः सक्तुर्वगुरुर्खास्तु पलाण्डुहिङ्गुः शिगुर्दोस्तितउः सीध्वथ भूम ॥ वेम प्रेम ब्रह्म गरुल्लोम विहायः कर्माष्ठीवत्पमधनुर्नाममहिम्नी ॥ ३६ ॥ इति निष्ठेवनम् ॥ अन्न यज्ञोपकरणवाचिन पात्रीचशब्द कचित्पठन्ति स त्वाश्रयलिङ्ग ॥ प्रग्रीवो २ वातायनम् ॥ शरावो २ वर्धमानम् ॥ राव २ ध्वनिविशेष ॥ भाव २ स्वभावादिः ॥ लीव. २ तृतीयाप्रकृति ॥ अर्थप्राधान्यात् नपुंसकमपि ॥ शवो २ मृतशरीरम् ॥ देवो २ विधि ॥ पूर्व २ प्रथमता || गुणवृत्तिस्त्वाश्रयलिङ्ग | पल्लव २ किशलयम् ॥ पल्लवान्तत्वात् सपल्लयो २ वास ॥ नल्यो २ हस्तचतु शती ॥ अथ शान्ता ८ ॥ पाशो २ बन्धनम् ॥ कुलिशो २ वज्रम् ॥ कर्कशो २ ऽमृदुत्वम् ॥ गुणवृत्तस्त्वाभयलिङ्गता । कोशो २ भाण्डागार कुड्मल शपथश्च ॥ भाण्डागारेऽर्थप्राधान्यात् गोऽपि तालव्योपान्त्य ॥ समानार्थ मूर्धन्योपान्त्य कोपशब्दो वक्ष्यते ॥ ३२ ॥ आकाशो २ नम ॥ काग २ तृणविशेष ॥ कणिश २ वान्यशीर्षकम् ॥ अडश २ सृणि ॥ अथ पान्ता १५ ॥ शेप २ उपयुक्तेतरत् ॥ वेप २ आकल्प ॥ तालव्योपान्योऽप्ययम् ॥ उष्णपि २ किरीटम् शिरोवेष्टन च ॥ अम्बरीप २ श्राष्ट्र ॥ विप २ गरलम् ॥ रोहिष २४ रक्ततृणम् ॥ माप २ धान्यविशेप ॥ मेप २ मेण्ठम् ॥ प्रत्यूप २ प्रभातम् ॥ यूप २ मुगादिरसविशेप ॥ कोष २ कुड्मलम् ॥ करीप २ शुफगोमयं तदग्निश्च ॥ कर्प. २ पलचतुर्थाश ॥ वर्ष २ सवत्सर वृष्टि खण्ड भरतक्षेत्रादि च ॥ आमिपम् २ उत्कोच मास भाग्यवस्तु च ॥ रसं २ मधुरादि शृगारादि विप वीर्य रागश्च ॥ वुसम् २ कडार ॥ इक्स २ वस्तुविशेष ॥ चिक्कसं २ यवान्नविशेष ॥ चकारात् पायस २ परमान २ च ॥ ३३ ॥ कर्पास २ तूलकारणम् ॥ आसो २ धनु ॥ दिवसं २ दिनम् ॥ अवतस २ शेखर ॥ अवस्य वादेशे वतसोऽपि ॥१) अर्थप्राधान्यादुत्तसो २ ऽपि ॥ वीतस २ पञ्जर ॥ मास २ जङ्गलम् ॥ पनसो २ वृक्षविशेष ॥ उपवास अहोरात्रनिरशनता ॥ निर्यासो २ वृक्षादेनिस्यन्द ॥ मास २ पक्षद्वयम् ॥ चमसम् २ यज्ञपात्रम् ॥ मसूरादिपिष्टे तु बाहुलकात्तीत्वम् । चमसी ॥ अस २ स्कन्ध ॥ कांसो २ भाण्डविशेप ॥ सह २ सौहृद तैलं च ॥ बह २ कलाप वर्ण च ॥ गृहाणि २ दारा वेश्म च ॥ गेह २ सदनम् ॥ लोह २ अय अगुरु च ॥ ३४ ॥ पुण्याह २ पुण्यदिनम् ॥ देह २ काय ॥ पटह २ आनक ॥ तनूरुह २ गरलोनी ॥ लक्ष २ व्याज ॥ वेध्ये कीब ॥ सख्यायां तु स्त्रीलीब ॥ अररि २ कपाटम् ॥ अथोदन्ता ॥ स्थाणु २ शङ्ख ॥ शिवे तु देहिनामत्वात्पुरत्वम् ॥ कमण्डलु २ करक ॥ चाटु २ प्रियवाक्यम् ॥ चटु २ तदेव ॥ जन्तु २ प्राणी ॥ कशिपु २ भोजनाच्छादने ॥ अणु २ परमाणु सूक्ष्मपरिमाणविशेप इत्यर्थ ॥ जीवातु २ जीवनौषधम् ॥ कुस्तुम्बुरु २ धान्यविशेप ॥ जानु २ अष्ठीवान् ॥ सानु २ गिरितटम् ॥ ३५ ॥ कम्बु २ शंख ॥ वलये शम्बूके गजे कचूरे च पुसि ॥ सक्तु २ यवादिविकृति ॥ केचिदेन बहुवचनान्त पठन्ति ॥ दारु २ काष्ठम् ॥ दार्वन्तत्वादेव महादावादयोऽपि पुक्तीवा ॥ सर्वेऽप्येते | एकार्थी ॥ अगुरु २ गन्धद्रव्यविशेष ॥ वास्तु २ गृहभूमि ॥ पलाण्डु २ कन्दविशेष ॥ हिड्गु २ रामठम् ॥ शिग्नु २ शोभाञ्जनम् ॥ अथोदन्तप्रक्रम एव छन्दोऽनुसधानात् सन्त ॥ दो २ बाहु ॥ तितउ २ शूर्पम् ॥ सीधु २ मैरेयम् ॥ अथ व्यञ्जनान्ता १३ ॥ भूमा २ बहुत्वम् ॥ वेमा २ तन्तुयायशलाका ॥ प्रेमा २ स्नेह नर्म च ॥ ब्रह्म २ तप वेद ज्ञानम् आमा प्रजापति ॥ गरुत् २ स्वर्ण पिच्छ च ॥ लोम २ तनूरुहम् ॥ विहाया. २ शकुनिर्नभश्च ॥ कर्म २ क्रिया व्याप्य च ॥ अष्टीवान् २ जानु' ॥ पदम २ अक्षिरोम तुलं च ॥ धनु २ चापम् ॥ नाम २ सज्ञा ॥ महिमा २ महत्त्वम् ॥ ३६ ॥ इति पुनपुंसकलिई समाप्तम् ॥ शुक्तौ गन्धदन्यविशेपे नखशब्द सीलीवलिङ्ग ॥ नखी । नखम् ॥ विश्वमधुकनाम्नी औपधवाचिनी
Page #40
--------------------------------------------------------------------------
________________
गाईमश०
पुंनपुंसकलिङ्गाः ॥ सीलीवयोनखं शुक्तौ विश्व मधुकमौषधे ॥ माने लक्षं मधौ कल्यं कोडोऽढे तिन्दुकं फले ॥ १॥ तरलं यवाग्वां पुप्पे पाटलं पटलं चये ॥ वस- लघुन्या ॥२०॥ न्ततिलकं वृचे कपालं भिक्षभाजने ॥२॥ अर्धपूर्वपदो नावप्ठ्यणक-नटौ कचित् ॥ चोरायमनोज्ञायक कथानककशेरुके ॥३॥ वंशिकवक्रौष्टिककन्यकुब्जपीगनि
नक्तमवाहित्यम् ॥ रशनं रसनाच्छोटनशुम्वं तुम्बं महोदयं कांस्यम् ॥ ४ ॥ मृगव्यचव्ये च वणिज्यवीर्यनाराीरगावापरमन्दिराणि ॥ तमिस्रशस्ने नगरं मसूरत्वक्षीरकादगोटी ॥ विणा वि गुणी ॥ मधुका मधुक मधुपष्टि ॥ माने संख्याया लक्ष सीसीगम् ॥ लक्षा लक्ष साहराशतम् ॥ मधी मये चाच्ये करयशब्द शीशीच ॥ करया कस्यम् ॥ अ. उरसि पाध्ये गोउशन्द गोटी गोगा । कोउम् ॥ फलपिशेगे विखुका सीलीयम् ॥ सिन्दुकी । तिन्दुकम् ॥1॥ गनाग्या पायावा तरलम् । तरला । तरलम् ॥ हारे तन्मणमणो चाभरणनामत्यासुरुवम् ॥ पुग्पपिशेपे याणे पाटलम् ॥ पाटली पाटलम् ॥ चगे समूटे याणे पटलम् । पटली पटलम् । पिटकतिलकपरिच्छेदेषु लान्तत्या जपुसकत्यम् ॥ गुणविशेपे वसन्ततिलकम् ॥ वसन्ततिलका । वसन्ततिलकम् ॥ भिक्षुभाजने पारये कपाल सीझीयम् ॥ कपाली । कपालम् ॥ २ ॥ अर्धशब्दपूर्वपदोऽसमासान्तो नौशब्द सीसीय ॥ अर्धनावी । अर्धनायम् ॥ व्यणप्रत्ययान्त कर्तृवजिरो कारके विहितो गोऽनमायमापन्त च पचिपक्ष्यानुसारेण सीजीयम् ॥ व्यण , उचितस्य भाग कर्म या औचिती । ओचित्यम् ॥ एव याशाकामी गाथाकाम्पम् ॥ वैदग्धी चैदग्भ्यम् ॥ मेसी मेगाम् ॥ आपूर्वी। मानुगुनम् ॥ इत्यादि । कचिढ़चनात् कचिरगीत्वमेव ॥ गोलमेव पोली । कचिल्लीयत्वमेव । शेल्यम् ॥ एवं दादर्वम् । जाज्वम् । माह्मण्यम् । मैलोक्यम् ।
सेन्गम् ॥ इत्यादि । अर्नगट् ॥ आस्थानी आस्थानम् राजसमा ॥ राजधानी राजधानम् स्कन्धापार ॥ चालिनी चालनम् तितर ॥ एव करणी करणम् ॥ प्रमाणी प्रमाणम् ॥ इत्यादि । हाचिगीपमेव ॥ गुणलगनी दूष्पम् ॥ अमणी राश कीग ॥ पराधिनी कातिका ॥ चेपे तु जीयत्वमेव ॥ गवादनी गया घासस्थागम् इणादि ॥ चिरापुसकत्यमेव ॥ प्रधीयतेऽस्मिजिति प्रभा- 11
नम् ॥ ' प्रकृतो प मामाने प्रज्ञाया परमात्मनि ॥ नपुराक प्रधान स्यात् एकत्वे तूतमे सदा ॥ साध्यतेऽनेनेति साधन प्रमाण तुरगादिसमूहम ॥ लक्षण लक्ष्म चिानं नाम च ॥ उपपर्तन
देश ॥ सान स्थिति साश्य च ॥ गुकानं करणा च स्थाने इत्यन्गयम् ॥ केतन २ गृहम् ॥ केतौ तु पुनपुसकम् ॥ प्रमाण २ सम्ग प्रयका ॥ कारण २ मर्यादा मानं च ॥ उपसर्जन २ | गोणमित्यादय ॥ चिर आमयलिङ्गभाग ॥ राजगोजन पासि ॥ राजभोजनी नाक्षा ॥ राजभोजनमत्रम् इत्यादिका ॥ मनोज्ञाणन्तर्गणयजितेभ्यश्चोरादिभ्यो योऽकप्रत्ययस्तदन्तं नाम सीनपुसजम् ॥ चोरिका । चौरकम् ॥ धोर्तिका । धोर्तकम् ॥ गौवनिका । योवनकम् इत्यादि ॥ अमनौशादीति किम् । मानोशकम् प्रेयरूपकम् इत्यादी आ त्वाचादि'-इत्यनेन जीवत्वमेव ॥ चोर । भूत । उपन् । ग्रामपुग । ग्रामपण्ड । ग्रामभाषउ । ग्रामकुमार । ग्रामकुल । ग्रामकुलाल । अमुग्यपुत्र । जगण्यकुल । भारपुन । शारपुन । मनोज्ञ । प्रियरूप । अभिरूप । बहुल । भेधाविन् । कल्याण । आय । सुरुमार । छान्दस । छान । श्रोति । विधदेव । प्रामिक । कुलपुत्र । सारपुन । गृब । अवश्य ॥ इति चौरादि ॥ अथ कान्ताश्चत्वार ॥ कथानिका कथानकम् ) आगानम् ॥ कोरका कशेरक पृष्ठास्थि ॥ ३ ॥ वशिका । वशिकम् अगुरु ॥ वकोटिका । चकोष्ठिक स्मितम् ॥ अय जान्त. ॥ कन्यकुब्जा कन्यकुब्या महोदयाख्यो देश ॥ अथ ठान्त ॥ पठिी पीठमासनम् ॥ नका नती ॥ नकमिति मन्तमव्ययमपि ॥ अवहित्या अहित्यमाकारगोपनम् ॥ रशन रशना काजी ॥ रसना रसन जिहा ॥ अच्छोटना आण्ठोटन मुगया ॥ | शुम्मा गुम्ब र ॥ तुम्पी गुम्प पछिविशेष ॥ महोदया महोदय कन्यकुब्जाण्यो देश ॥ कास्थी । कास्य सौराष्ट्रिका ॥ अर्थप्राधान्यात् सोराष्ट्रिका सौराष्ट्रिकमपि ॥ ४ ॥ गुगव्या मृगव्या पापा ॥ चन्या चव्य नागपतिमूलम् । यचाया तु गीत्वमेव ॥ वणिज्या । वणिज्य वणिर्म ॥ वीर्या वीर्यम् अतिशयशक्ति ॥ अथ रान्ता दश ॥ नासीरा नासीरमग्रगानम् ॥ गाया गान गजरा पूर्वजड्यादिमाग ॥ अपरा अपर गजसा पाचायजा ॥ मन्दिरा मन्दिर गृहम् ॥ समुद्र तु पुंस्त्वमेव ॥ नगरे तु जीयम् ॥ तमिस तम । तमिता निविउ तम ॥ सामान्यविशे-22
Page #41
--------------------------------------------------------------------------
________________
म्बरकाहलानि ॥५॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिशं च छर्दि च ॥ अलाबु जम्बूडुरुपः सरः सदो रोदोऽर्चिपी दाम गुणे त्वयद तयट ॥६॥ इति श्रीक्रीवलिङ्गाः॥ स्वतखिलिङ्गः सरकोऽनुतर्फे शललः शले ॥ करकोऽब्दोपले कोशः शिम्बाखद्गपिधानयोः॥१॥ जीवः प्राणेषु केदारे बलजः पवने खलः ॥ बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥२॥ भल्लातक आमलको हरीतकविभीतको ॥ तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥३॥ पटः पुटो वटो वाटः कपाटशकटौ
271
पयोरभेदविवक्षया ऐफाय॑म् ॥ कोपे तु कीवम् ॥ कृष्णपक्षनिशायां तु खी ॥ शखी शसमायुधविशेष ॥ नगरी नगर पुरी ॥ मसूरी मसूरं चर्मासनम् ॥ त्यक्षीरी त्वक्षीरं यशलोचना ॥ काटमारी कादम्बर मद्यविशेष ॥ सामान्यविशेषयोरभेदविवक्षायामित्य निर्देश ॥ यदाह- कादवरं मद्यभेदे दधिसारे सीबुनि स्त्रियाम् ' ॥ अथ लान्ता अष्ट ॥ काहला काहल शुपिरो वाद्यभेद ॥ ५॥ स्थाली स्थाल भाजनविशेष | कढली कदलम् शाकादेवनालम् ॥ स्थली अकृत्रिमाचेत् कृत्रिमा तु स्थला । स्थलम् उन्नतो भूभाग ॥ जाली जालम् आनाय समूह गवाक्षश्च ॥ पित्तला पित्तलमारकूटम् ॥ गोला गोल ‘पन्नाभने कुनया च गोदावर्या च मण्डले ॥ ससीमणिकयोगौला गोल लक्ष्यानुसारत ' ॥ १॥ युगली युगल युगम् ॥ अथ शान्त ॥ वडिशा बडिशं मत्स्यबन्धनम् ॥ बडिशीत्यपि कचित् ॥ अथेदन्त ॥ इय छदि इद छर्दि वान्ति ॥ इयमलावू इदमलाबु तुम्नीलता ॥ इय जम्बू इद जम्बु जम्बूवृक्षफलम् ॥ अनयो क्लीवत्वे इस्वता ॥ उडु उनु नक्षत्रम् ॥ उपा उप सन्ध्या ॥ प्रभाते पुनपुसकम् ॥ सर सरसी तडाग ॥ सद सदा सभा ॥ रोदसी द्यावापृथिव्यौ ॥ आर्चि २ अग्निशिखा रश्मिना । दाम २ यन्धनम् ॥ गुणवाचि स अयट्तयडन्त नाम सीनपुसकम् ॥ हुयी हुयम् । यी त्रयम् । चतुष्टयी चतुष्टयम् । गुणिनि त्याश्रयलिदतव ॥ हुये पदार्था द्वयी गति । दर्य वस्तु ॥ अयाणि जगन्ति ॥ चतुष्टये कपाया ॥
चतुष्टयी शब्दाना प्रवृत्ति इत्यादि ॥ ६ ॥ इति स्त्रीक्लीयलिङ्गम् ॥ स्वतो नतु विशेष्यवशात् । अनुतर्षे मद्यपाने वाच्ये सरकशब्दसिलिङ्ग ॥ रारक । सरका। सरकम् ॥ स्वतसिलिट इत्यधिकार ॥गले श्वाविद्रोमणि वाच्ये शललशब्दसिलिन ॥ गलल । शलली । शललम् ॥ अब्दोपले मेधपापाणे वाच्ये करकगब्दचिलिङ्ग ॥ शिम्बाया वीजकोशे खगपिधाने प्रत्याफारे च कोशशब्दस्खिलिङ्ग ॥ प्राणेषु असुपु बाच्येयु जीव स्वतखिलिङ्ग ॥१॥ जीव । जीवा । जीवन प्राणा ॥ केदारे वाच्ये बलजस्खिलिङ्ग ॥ पवने धान्यषवनस्थाने खलशब्दखिलिए ॥ वृत्त मात्रादिरछन्द ॥ वृत्तादीनामभिधा नामानि बहल लक्ष्यानुरोधेन त्रिलिङ्गानि ।। वृत्ताभिधा श्लोक पुट पणव इत्यादि पुसि ॥ प्रमाणी समानी कलिका गाथा आर्या इत्यादि
मियाम् ॥ पत्र वितानमित्यादि क्लीवे ॥ दण्डक पुनपुरमक ।। वसततिलक सीकीबे उक्तम् ॥ नक्षन्नाभिधा तिप्य पुनर्वसू इत्यादि पुसि । अधिनी इल्वला चित्रा इत्यादि खियाम् ॥ भ9) IS नक्षत्रम् इत्यादि नपुलाम् ॥ मृगशिर पुनपुसक ॥ कस्य चित्पुरत्याभिवा द्रग द्वाज निगम इत्यादि पुंसि ॥ पू अमरावती अलकेत्यादि खियाम् ॥ अधिष्ठान पत्तनं दुर्गम् इत्यादि कीवम् ॥
आदिशब्दो ग्रामदेशोपलक्षणम् ॥ तेन वरणा ग्राम गोदौ ग्राम इत्यादि पुसि ॥ शाकिनी ग्राम । काञ्ची माडिश्च देश इत्यादि खियाम् ॥ क्रोड ग्राम कुरुक्षेत्रं च देश इत्यादि कीये ॥
आभरणाभिधा । तुलाकोटि ताडक इत्यादि पुसि ॥ वालपाझ्या पारितथ्याशब्दो केशाभरणे, मेखला सप्तकी इत्यादि स्त्रियाम् ॥ केयूराङ्गदे मुकुटम् अङ्गुलीयकम् इत्यादि क्लीचे ॥ आवाप्यादय १८ पुनपुसका ॥ हार पुनपुसक ॥ रशन सीक्लीवम् ॥ २॥ भल्लातकी आमलकी हरीतकी विभीतक्यादयो तृक्षभेदा । तारका भम् । आठकी मानविशेष. । पिटका भाजनविशेष फोटश्च । स्फु71 लिया अग्निकणा । विना औपधिविशेष । अभिज्ञे त्वाश्रयालिन । तटी रोध ॥ ३ ॥ पटी वनविशेष | पुटी पत्रभाजनम् । भूर्जाद्यवयवे तु टान्तत्वात् पुस्त्वमेव ॥ वटी न्यग्रोधतर रज्जुश्च ।।
वाटी वृत्ति । वयविकारे वरण्डेङ्गे च वाहुलकारपुनपुसक ॥ वर्मनि पुस्त्वमेव ॥ इक्टीवास्तुनोस्तु खियाम् ॥ कपाटी अररि । जपादित्याहवे कयाटी ॥ शकटी अन । कटी वीरणादिकृत ।।
Page #42
--------------------------------------------------------------------------
________________
कटः॥ पेटो मठः कुण्डनीविषाणास्तूणकढ़तौ ॥४॥ मुस्तकुगेगुदम्भदाडिमाः पिठरपतिसरपात्रकन्दराः ॥ नखरो वल्लूरो दरः पुर छन्त्रकुवलमृणालमण्डलाः १ ॥५॥ नालप्रणालपटलार्गलगलकन्दलाः ।। पूलावहेलो कलशकटाही पष्टिरेण्विपु ॥ ६॥ इति स्वतस्त्रिलिङ्गाः ॥ परलिङ्गो द्वंद्वोऽशी २ऽर्थो वाच्यवदपत्यमिति
पेटी सघात परिक्टश्च ॥ स्पा के पेटिका ॥ गठी आवयविशेष । कुण्डी भाजनभेद ॥ नीशा कुलाय ॥ विषाणी विषाणा वा गवादिशाम दन्तिदन्तश्च ॥ तूणी तूणा या इषुधि । ककती केशमार्जनम् ॥ १॥ मुस्ता फन्दविशेष । म्या वर्णकम्बल ।शुदी तुक्षविशेष ॥ जम्मा जम्भणम् ॥ दाडिमा उधिलिनतर तरफल तरकणा॥ पिठरी स्थाली । मुस्त मन्थानदण्डयोस्तु गीरम् ॥ प्रतिसरा मारयम् सेनाया पवाजागव ॥ पापी भाजनम् ॥ योग्ये यज्ञभाण्डे नावानुकतरि च जीर ॥ कन्दरी कन्दरा च दरी। अकुरो तु पुसिनखरी नखरा वा नस ॥ वन्दरा सौकर शुफ या मासम् ॥ ऊपरे नक्षने बाएने चीनम् ॥ दरी शत्रम् । पुरी नगरी ॥ छनी आतपत्रम् ॥ कुवली गक्षविशेष तत्फल च॥ मृणाली विसम् ॥ मण्डली देश सम्
हा विम्य चतुरसता च ॥ ५॥ नाली नाला वा पगादिवृन्तम् ।। जलनिर्गमे तु बाहुलकारपुंसि लत्याभावे, नाड । प्रणाली जलपहति । पटली गृहोपरिभाग अक्षिरोगन । 'अर्गला त्रिपु १ कलोले दो चान्त कपाटयो । कुल शला हलमयोमयी रन्तु ।। कन्दली उपराग समूह नवाइकुर दुमभेदच ॥ पूली पूला वा वस्तुणसचय ॥ अवहेलाऽवज्ञा ।। कलशी जला
साधारविशेष ।। दन्त्योपान्योयमपि ॥ कटाही भाग्यविशेष । पष्टि सल्याविशेष रेणु लि ॥ इपुर्वाण ॥६॥ इति स्वतखिलिहावरि ॥ इन्द्र समासे इन्द्रस्यैव यत्परमुत्तरपद तसमानातिको भवति ॥ स च समाहारादन्यो भिवालिङ्गवर्तिपदो वचन प्रयोजयति ॥ समाहारस्तु नपुसक उक्त ॥ समानलिशवर्तिपदोऽपि सिद्धलित एव । इमी मयूरीकुक्कुटी । इमे कुक्कुटमयूगौ । रत्यादि ।। अशितत्पुरुषसमास परलिगो भवति ।। अर्ध पिपत्या अर्धपिप्पली ।। अय 'समेऽशेऽधं नवा' इति समास ॥ अधों जरत्या' अर्धजरतीयम् ॥ 'जरत्यादिभि' इति समास ॥ द्वितीय भिक्षावा द्वितीयाभिक्षा 'हिनि'-इति समास । पूर्वाहपूर्वराबादीनाम् ' अह'-इति 'रात्र'-इति च पुंस्वम् ॥ देवतुर्थ्योऽर्थशब्दो यत्र प्रस्तावात् तत्पुरुषसमासे स वाच्यस्य यति समानालको भवति ॥ वालणायाय ब्राह्मणार्थ सूप. ॥ एव वालणार्या पेया ॥ ब्राह्मणार्थ पय ॥ध्दति किम् । धान्येनार्थ धान्यार्थ ॥ पुस्त्यापवादो योग ॥ अपल्यमिति अपत्यादय शब्दा नियता नियते अजहइर्तिनी व्यस्ते समस्ते वा लिङ्गवचने येषा ते तथा ।। अपत्य दुहिता पुनश्च ॥ इति शब्दत्यावर्थत्त्वादेव तोक रक्ष सारथि सादी निपादी अतिथि सी पुमान् कुल वा ॥ स्याहाद प्रमाणम्, अनेकान्तात्मक वस्तु सविदा गोचर, दण्ड उपसर्जन, विसा गुण , गौ प्रकाण्ड, कुमारी तल्लज , अश्वो मतलिका ॥ स्वार्थिककमायान्तास्तु कचिद्वाच्यलिहा अपि भवन्ति ।। वीरौ रक्ष प्रकाण्डकी । कुमारी तडजका इत्यादि । बाहुलकारकचिदाभयलिशा अपि ॥ प्रमाणी जामणी ।। गुणो विशेषण तस्मात्प्रवृत्तिनिमित्ताद्विशेष्ये युत्तिर्यस्य स गुणवति शब्द तस्याश्रमाद्विशेष्यवशालिशवचने स्वाताम् ॥ परत्वात् सकलशाखापवाद ॥ अस्यारोपेति-आरोपोऽर्थान्तरे निवेशनम् , अखियामारोपोऽख्यारोप तस्याभावे सति ।। गुणवृत्तिव गुणद्गकियोपाधिभेदानेधा । गुणोपाधि शुरु पट शुक्ला शाटी शुरु वसम् । मूखों ना मूर्खा सी मूर्ख कुलम् इत्यादि ॥ द्रव्योपाधि दण्डी ना दण्डिनी सी दाण्डि कुलम् इत्यादि । कियोपाधि , पाचको ना पाचिका सी पाचक कुलम् इत्यादि । सर्चादि केवलस्तदन्तश्च गुणवृत्ति । एव सख्यापि । सर्व सूप सर्वा यवागू सर्वमनम् ॥ एव स सा तत् ॥ अन्य अन्या अन्यत् ॥ द्वाभ्यामन्य बन्य सन्या अन्यत् । एक पट । एका पटी । एक वस्त्रम् ॥ एव दोहे । नय तिस ग्रीणि ॥ बहुमोहिरदिग्वृत्तिगुणवृत्ति ॥ चित्रा गावोऽस्य चित्रगुर्ना चित्रगु खी। चियगु फुलम् इत्पादि । दिग्याची तु दिशामत्वात्वीलिङ्ग । दक्षिणस्था पूर्वस्पाक्ष यदन्तराल दिक सा दक्षिणपूर्या दिग् ।। एवं दक्षिणपधिमा । पूर्वपदप्रधानस्तत्पुरुपरतद्धिताद्विगुश्च गुणवृति ॥ अतिफान्त खट्वामतिसट्य अतिखट्वा अतिखट्यम् ॥ एवमवाट. कोकिलया अवकोकिल ३ । परिग्लानोऽध्ययनाय पर्वध्वयन ३ । अल जीविकायै अलजीविक ३ ॥ निष्कान्त कीशाम्ख्या |
Page #43
--------------------------------------------------------------------------
________________
नियताः ॥ अहयारोपाभावे गुणवत्तेराश्रयाद्वचन लिङ्गे ॥ १ ॥ प्रकृतेलिंगवचने बाधन्ते स्वार्थिकाः कचित् ॥ प्रकृतिर्हरीतक्यादिर्न लिड्गमतिवर्तते ॥ २ ॥ वचनं तु खलतिकादिद्वर्यात्यति पूर्वपदभूता || स्त्रीपुंनपुंसकानां सहवचने स्यात् परं लिङ्गम् ॥ ३ ॥ नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः ॥ पदं वाक्यमव्ययं त्यसंख्यं च ॥ ४ ॥ निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् || आचार्यहेमचन्द्रः समदृभदनुशासनानि लिड्गानाम् ॥ ५ ॥ ॥ इति लिङ्गानुशासनं संपूर्णम् ॥
स्वरादयोऽव्ययम् । १ । १ । ३० ॥ स्वरादयः शब्दा अव्ययसंज्ञा भवन्ति । स्त्रः सुखयति । एहि जाये स्वा रोहाव । स्वः संजानीते । स्वः स्पृहयति । स्वरागच्छति । छायेव या स्वर्जलधैर्जलेषु । स्वर्वसति । अन्तर्यामि । अन्तर्वसति ॥ अत्युच्चैसौ, अत्युच्चैस इत्यत्रोच्चैरतिक्रान्तो यस्तदभिधायकस्य पूर्वपदार्थ - निष्कौशान्वि ३ । प्राप्तो जीविका प्राप्तजीविक १ इत्यादय ॥ शतात्परे पर शता ३ ॥ एवं पर सहसा ३ परोक्षा ३ उत्तरपदप्रधानस्य तु यथास्य लिनम् ॥ तद्वितार्थद्विगु ॥ पञ्चसु कपालेषु सस्कृत पञ्चकपाल । पञ्चकपाला । पञ्चक्रपालम् ॥ रक्ताद्यर्थेऽणाद्यन्ताश्र गुणवृत्तय । हरिद्रया रक्त हारिन हारिी हारितम् । एव सर्वतद्वितेषु यथायोगमपवादवर्जमुद्राहार्यम् ॥ आरोपाभावे इति किम् । चञ्चैव चञ्चा पुरुष । अत्र समतया आरोप । एवमन्येग्वप्यारोपेपूदाहार्यम् ॥ अखीति किम् । धवनाम्नो योगात्तद्वार्यायामध्यारोपे आश्रगलितैव ॥ प्रस्य भार्या स एवेयमित्यनेदोपचारेण प्रष्टी ॥ एव भवान्यादयोऽपि ॥ १ ॥ स्वार्थे प्रकृत्यर्थे भवन्ति इति स्वार्थिका । ते च कचिलक्ष्यानुसारेण प्रकृतेलिन वचन यावन्ते । वाचिते च लिने बहुल लिनव्यवस्था ॥ सदिष्टा वाक् याचिकम् ॥ विनय एव वैनयिकम् ॥ उपाय एवं औपयिकम् ॥ योग्ये व्याश्रयति ॥ वृत्तिरेव वार्तिकम् ॥ ह्रस्वा गुण्डा रामी वा गुण्डार शमीर ॥ कचिदनुवर्तते ॥ राज्ञो धू राजपुरा ॥ मृदेव मृत्तिका मृत्सा मृत्ता ॥ कचिह्निकल्प ॥ ईपत्रपरिसमासो गुझे बहुगुडो बहुगुडा वा द्राक्षा ॥ प्रकृतिलिप्रतिपत्तिव्युदासार्थं वचनम् ॥ हरीतस्यादिका प्रकृति प्रत्ययार्थे वर्तमानापि प्रकृत्यर्थलि नातिक्रामति ॥ हरीतस्या विकारोऽवयवो वा हरीतकी हरीतक्यौ हरीतस्य फलानि । एव पिप्पल्यादयोऽपि ॥ महिकाया विकारोऽवयवो वा पुप्प | महिका || एव मारती यूथिका मागधी नवमालिकादयोऽपि ॥ २ ॥ सलतिकादिदा प्रकृतिर्वचनमेव नातिक्रामति । लिन तु अतिक्रामति ॥ तुरेवायें । सलतिको नाम पर्वतस्तस्याद्दूरभवानि खरति यनानि ॥ बहुविषया प्रकृति पञ्चालादिका पूर्वपदभूता सती स्वगत वचनमतिक्रामति । अस्यारोपाभावे इत्यस्यापवादः ॥ पञ्चालाश्य निवास मथुरा च पञ्चालमथुरे ॥ - स्त्रीपुंनपुंकानामिति । पुनपुसकलिङ्गाना सहवचने पर पुलिस नपुसकलिङ्ग वा भवति ॥ स्त्रीपुसयो सहवचने पुलिन भवति । सा च स च तौ ॥ स च शाटी च तौ । खीनपुसकयोर्न पुसकम् । सा च वा च ते। पुनपुसकयोर्नपुंसकम् । स च तच ते स्त्रीपुनपुसकाना नघुमकम् । सा च स च तथ तानि ॥ ३ ॥ नन्ता सख्या उत्यन्त युष्मदस्मदी च अलिसा शब्द ॥ पञ्च कति यति या यि ॥ अन्न डीने भवति ॥ युष्मभ्यम् अस्मभ्यम् अत्राप् न भवति ॥ विभवत्यन्त पद, सविशेषणमारयात वास्यम्, स्वराद्यव्यय च अलिनानि असत्यानि च ॥ काण्डे । कुलम् | | पचते । काण्डीभूत कुलम् । एषु 'क्लीचे' इति ह्रस्वो न भवति ॥ तदहुलम् ॥ तत्पूर्वोक्त लिगलक्षण बहुल द्रष्टव्यम् ॥ तेन पि पि पि तु शम्यापिने तु बालकम् ॥ रामके नालिकाया तु पिता गोरोचनामयो १ इत्येवमादि लिन शिष्टप्रयोगानुसारेण बेदितव्यम् ॥ तदुक्तम् - वाग्विषयस्य तु महत संक्षेपत एव निविधिरक ॥ यज्ञोकमत्र सद्भिस्तलोकत एव विज्ञेयम् ॥ १ ॥ श्री ॥ इति लिङ्गानुशासनावचूरिः समाप्ता ॥ - स्वरा - ॥ - अत्युच्चैसाविति । ननु पूर्वपदमप्यत्राव्ययम्, ततस्तत्सबन्धित्वात्लुप् प्राप्नोतीति । सत्यम् । अतिक्रान्तेऽर्थे
Page #44
--------------------------------------------------------------------------
________________
लघुन्यास
श्रीहेमश०९ प्रधानस्य समासस्य संवन्धी स्यादिनोंचैः शब्दस्य, तेन 'अव्ययस्य' (३ । २ । ७) इति लुप् न भवति । परमोचैः, परमनीचैरित्यत्र तु उत्तरपदार्थ- ॥२२॥
गधानत्वात्समासस्याव्ययसंवन्ध्येच स्यादिरिति भवत्येव । अन्वर्थसंज्ञा चेयमव्ययमिति, लिगकारकविभक्तिनानात्वेऽपि न नानारूपतां प्रतिपद्यत इति । यदुक्तम्सदृशं त्रिपु लिङ्गेषु सर्वासु च विभक्तिः ॥ वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ १ ॥ अन्वर्थाश्रयणे च खरायव्ययमव्ययं भवतीति खरादेविशेपणत्वेन तदन्तविज्ञानात्परमोथैः परमनीचरित्यादावष्यव्ययसंज्ञा भवति । स्वर् अन्तर् सनुतर पुनर् प्रातर् ५ सायम् नक्तम् अस्तम् दिवा दोपा १० ह्यस् श्वस् । कम् शम् योस् १५ मयर विहायसा रोदसी ओम् भूस् २० भुवम् स्वस्ति समया निकपा अन्तरा २५ पुरा बाहिर अवस् अधस् असांप्रतम् ३० अद्धा ऋतं | सत्यम् इद्धा मुधा ३५ मृपा वृथा मिथ्या मिथो मिथु ४० मिथस् मिथुस् मिथुनम् अनिशम् मुहुस् ४५ अभीक्षणम् मक्षु झटिति उच्चैस् नीचैम् ५० शनैस् अवश्यम् सामि साचि विष्वक् ५५ अन्वक् ताजक् द्राक् साक् धक् ६० पृथक् धिक् हिरुक् ज्योक् मनाङ ६५ ईपत् ज्योपम् जोपम् तूप्णीम् काम् ७० निकामम्' प्रकामम्
Cassette
लिसण्यागोगादतिशब्द सत्वे वर्तते इति नाव्ययम् । 'अतिरतिकमे च' इत्यत्र वाहुलकाराचिरसमासाभावेऽति स्तुत्येत्यादी क्रियासबदस्यातिशब्दस्य द्योतकत्वमेवेति ॥-परमनीचरित्यत्र वित्या-3 दि। अग तु शब्दो विशेषणार्थ पूर्वस्माहिशेप द्योतयति । तेन कि सिद्ध यत्रानुपसर्जन स्वराशन्तो भवति तत्रावयव समुदायचोभयमप्यव्यय भवत्येव । समासस्योत्तरपदार्थप्रधानत्वात् ॥ ननु भवत्येवम् तथापि सज्ञाविधी तदन्तप्रतिषेधस्य ज्ञापितत्वात् 'प्रणयता नारना न तदन्तविधि । इति प्रतिषेधाच कथ परमोचरित्यादौ तदन्तस्याव्ययसत्याह-अन्वर्थाश्रयणे चेत्यादि । न व्योति न नानात्व गच्छति सत्वधर्मान गृहाति इत्यन्वर्थसिद्धि । अयमों यदन्वर्थसज्ञाकरणात् हितीयमव्ययमित्युपस्थापित तद्विशेष्यत्वेन विज्ञायते तत्व स्वरादीति विशेषणत्वेन । ततश्च 'विशेपणमन्त ' इति न्यायात् वदन्तविज्ञानम् । केवलस्य तु व्यपदेशिवनावात् परमोच्चरित्यादायप्यव्ययसज्ञा विज्ञायते इत्यर्थ । यत् अव्ययम् अक्षय शब्दरूप किविशिष्ट स्वरादि स्वरायन्त तव्ययसश भवतीति च सूनार्थ समजनि॥ (अथाव्ययार्थी ॥ सर् दिवि । अन्तर मध्ये । सनुतर् अधोभागे । पुनर् भूयोऽर्थे । प्रावर प्रभाते ॥५॥ साय सध्यायाम् । नक्क रात्री । अस्तम् । शैलविशेषादर्शनयो । दिवा दिनम् । दोपा रानि ॥१०॥ यस् अतीतदिनम् । वस् भविष्यदिनम् । कम् मस्तके । श सुरो । योस् विषयसुखम् ॥ १५ ॥ मयस् सुसम् । विहायसा गगनम् । रोदसी पायाभूमी । ओम् अङ्गीकारे । भूस् भूमि ॥२०॥ गुवस् गगने । स्वस्ति श्रेयसि । समया, निकपा द्वयमपि सामीप्ये । अन्तरा मध्ये ॥ २५ ॥ पुरा पूर्वार्थे । पहिस् कालवाची । अवस् , अधस् अधोभागे । असाप्रतम् अयुक्तम् ॥ ३०॥ अद्धा निाये कालवाची च । ऋतम् , सत्यम् प्राकारये । इन्दा, मुधा वैफल्ये ॥ ३५ ॥ गुपा, वृथा, मिष्या अनुते । मियो रह सहाथयो । मिथु, ॥१०॥ मिथस् , मिथुस् , मिथुनम् प्रीतिबन्धे । अनिशम् अनवरतम् । मुहस् ॥ ४५ ॥ आनीप्यम् पौन पुन्यम् । मक्षु शीघम् । झटिति सत्वरे सत्वे । उचैस् उये । नीचेस् नीचे ॥ ५० ॥ शनैस् मन्दे । अवश्यम् निश्चये । सामि अधै । साचि यत्वे । विष्वक् सामस्त्ये ॥ ५५ ॥ अन्यक् आनुकूत्ये पश्चादथै वा । ताजक्, द्राक्, खाक् शीधे । धक् सत्ये ॥ ६०॥ पृथक् मिन्ने । धिक् निन्दायाम् । हिर, ज्योत वियोगहिसावर्जनेषु । मनाक् कालापरवे ॥ ६५ ।। ईपत् अल्पे । ज्योषम् , जोपम्, लूणीन् मौने । कामम्, 1000
Page #45
--------------------------------------------------------------------------
________________
अरम् वरम् परम् ७५ आरात् तिरम् मनस् नमस् भूयस् ८० मायस् प्रबाहु प्रबाहुक् प्रवाहुकम आये ८५ हलम् आयेहलम् स्वयम् अलम् कु ९० बलवत् अतीय सुष्टु दुष्टु ऋते ९५ सपदि साक्षात् सन् प्रशान् सनात् १०० सनत् सना नाना विना क्षमा १०५ शु सहसा युगपत् उपांशु पुरतस् ११० पुरस् पुरस्तात शश्वत् कुवित् आविस् प्रादुस् ११६ इति स्वरादयः ॥ बहुवचनमाकृतिगणार्थम् । तेनान्येपामाप चादिषूपाचानामनुपात्तानां च स्वरादिसधर्मणामव्ययसंज्ञा भवति । स्वरादयो हि स्वार्थस्य वाचका न तु चादिवयोतका इति । अव्ययप्रदेशा 'अव्ययस्य' (३।२।७) इत्यादयः ॥ ३०॥ चादयोऽसत्वे । १।१ । ३१ ॥ सीदतोऽस्मिँल्लिङ्गसङ्ख्ये इति सर्व लिङ्गसङ्ख्यावद्रव्यम् । इदंतदित्यादिसर्वनामच्यपदेश्यं, विशेष्यमिति यावत् । ततोऽन्यत्र वर्तमानाश्चादयः शब्दा अव्ययसंज्ञा भवन्ति । निपाता इत्यपि पूर्वेपाम् । वृक्षश्च प्लक्षश्च । असखे इति किम् । यत्रैपां सखरूपेऽनुकार्यादावर्थे वृत्तिस्तत्र माभूत् । चः समुच्चये । इव उपमायाम् । एवोऽवधारणे । च अह ह वा एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित् नेव चेत् नचेत् चण कञ्चित् यत्र नह नहि हन्त माकिस् नकिस् मा माङ निकामम् , प्रकामम् अतिशये । अरम् शीघम् । वरम् मनागिष्टे । परम् केवले ॥ ७५ ॥ आरात् दूरान्तिकयो । तिरस् व्यवधाने । मनस् नियमे । नमस् गतौ । भूयस् प्राचुयें ॥८॥ प्रायस् बाहुल्ये । प्रबाहु जार्थे । प्रबाहुक् समकाले । प्रबाहुकम् प्रीतियन्धे । आर्य प्रीतिसवोधने ॥ ८५ ॥ हलम् प्रतिपेधविषादयो । आर्यहलम् विशिष्टशीले । स्वयम् आत्मनि । अलम् अतिशये । कु कुत्सायाम् ॥ ९० ॥ बलवत् प्राकाश्ये। अतीव अतिशये । सुष्टु शोभनरवे । दुष्टु अशोभनत्वे । अते विनार्थे ॥ १५ ॥ सपदि झटिति । साक्षात् प्रत्यक्षे। सन् , प्रशान् चिरतने ।
सनात् हिसायाम् ॥ १०० ॥ सनत् , सना कल्पने । नाना अनेकत्वे । विना अभावे । क्षमा सहने ॥ १०५ ॥ शु पूजायाम् । सहसा, युगपत् एककाले । उपाशु एकान्ते । पुरतस्, S॥ ११ ॥ पुरस् , पुरस्तात् अगाथै । शश्वत् निरन्तरे । कुवित् योगप्रशस्तिभावेपु । आविस्, प्रादुर द्वौ प्राकाश्ये ॥ ११६॥) ॥ इति स्वराय इति । इतिशब्द एवप्रकारार्थ ।
एवप्रकारा स्वरादयो गृह्यन्ते न त्वेतावन्त इत्यर्थः । यत -' इयन्त इति सख्यान निपाताना न विद्यते ॥ प्रयोजनक्शादेते निपात्यन्ते पदे पदे' ॥१॥-आकृतिगणार्थमिति । आक्रियतेऽनयेति आकृतिवर्णकाप्रकार । तसा गणस्तदर्थमिति ॥ अव्ययीभावस्य चाव्ययत्व नाझीकर्तव्यम् । तदीकारेण हि उच्चकै चकैरित्यादिवत् उपानि प्रत्यग्नीत्यत्रापि ' अव्ययस्य को द्च' - इति अक् प्रसज्येत । तथा उपकुम्भमन्यमित्यादौ दोषामन्यमहरित्यादिवत् मागमप्रतिषेध स्यात् ॥ अथाव्ययीभावस्य तृप्तार्थपूरणाव्यय-इति पष्ठीसमासप्रतिपेयोऽव्ययसज्ञाफलमिति चेत्। न । तत्र समासकाण्डे बहुलाधिकारादेव सेत्स्यतीति । कि च, अव्ययीभाव इति महती सज्ञां यच कृतवान् आचार्यस्तज्ज्ञापयति कचिदव्ययत्वमपीति । तेन चैत्यस्योपकुम्भमित्यत्र न समास ॥चाद-॥-अनुकार्यादाविति । आदिशब्दादायुजैसावित्यत्र वाचकस्यातिशब्दस्य चिनोतीति च इत्येवनियाप्रधानस्य च पशब्दस्य नाव्ययसक्षेति ॥ xxx (च अन्याचयसमाहारेतरेतरयोग-1:23 समुच्चये । अह निर्देशविनियोगकिलार्थेषु । ह अवधारणे पादपूरणे च । वा विकल्पोपमयो । एव अवधारणपृथक्त्वपरिमाणेषु । एवम् उपमानोपदेशप्रश्नावधारणप्रतिज्ञानेपु । नूनम् तऽर्थनिश्चये च ॥ शश्वदिति स्वरादावपि पठित ॥ सूपत् , कूपत् द्वावपि प्रश्नवितर्कप्रशसासु ॥ कुविदिति स्वरादायप्यधीत ॥ नेत् , चेत् द्वावपि प्रतिपेधविचारसमुचयेषु । नचेत् निषेधे । चण चेदर्थे । कचित् इष्टमधे । यत्र कालेऽधिकरणे । नह प्रत्यारम्भविपादप्रतिविधिपु । नहि अभावे । हन्त प्रीतिविपादसंप्रदानेषु । माकिस् , नकिस् द्वायपि निषेधे वर्जने च । मा, माइ , न, नम् एते सर्वेऽपि
Page #46
--------------------------------------------------------------------------
________________
श्रीहेमा०
ननञ् वाव त्याव न्वाव बावत् सावत् न्यावर खै तुबै न्वै नुवै रैवै श्रौपद् वौषट् वपद् वट वाट् वेद पाट प्याट् फट् हुंफट् छवट् अध आत् स्वधा स्वाहा अलम् चन हि | लघुन्या अश ओम् अथो नो नोहि भोस् भगोस् अघोस् अंघो हहो हो अहो आहो उताहो हा ही हे है हये अयि अये अररे अगरे अरे अवे ननु शुकम् सुकम नुकम् हिकम् नहिकम् ऊम् हुम् कुम् उञ् मुञ् कम् हम् किम् हिम् अद् कद् यद् तद् इद् चिद् किद् स्विद् उत बत इव तु नु यच्च कञ्चन किमुत किल किंकिल किंस्वित् उदस्वित् आहोस्वित् अहह नहवै नव नवा अन्यत् अन्यत्र शव् शपू अथकिम् विषु पट् पशु खलु यदिनाम यदुत प्रत्युत यदा जातु यदि यथाकथाच यथा तथा पुद् अथ पुरा यावत् तावत् दिष्टया मर्या आम नाम म इतिह सह अमा समम् सत्रा साकम् सार्धम् ईम् सीम् कीम् आम् आस् इति अव अड अट बाह्या अनुपक् खोस् अ आ इ ई उ ऊ ल ल ए ऐ ओ औ म परा अप सम् अनु अब निस् दुस् । एतौ रान्तावपि । आङ् नि वि प्रति परि उप अधि अपि सु उद् अति अभि इति
निषेधे । याव सबोधने । स्वाय, न्याय, वावत् , स्वायत् , न्यायत् एते सर्वेऽपि अनुमानप्रतिज्ञापसमाप्तिपु । त्वै, तुबै, न्च, जुबै चत्वारोऽप्येते वितकें पादपूरणे च । रै दाने । वै स्फुटार्थे । श्रीपद, चौपद् , यपट् देवहविदर्दानादौ । वट , बार्, चेट अयोऽपि वियोगवावयपादपूरणयो । पाट , प्याट् द्वावप्येती सबोधने । फट् , हुफट् , छवट योऽप्येते भर्सनसबोधने । अध अधोऽथें। आत् कोपपीउगो । स्वधा पितृबली । स्वाहा हविर्दाने । अलमिति स्वरादौ निरूपितम् । चन अप्यर्थे पदे पूरणे च । हि हेताववधारणे च । अथ मझलानन्तरारम्भप्रश्नकान्येषु । ओमिति स्वरादी पठितम् । अथो अन्यादेशादौ । नो निषेधे । नोहि निषेधे । भोस् , भगोस् , अघोस् , अयो, हहो, हो, अहो, आहो, उताहो नवाप्येते सयुद्धौ । हा विपादे । ही विस्मये । हे, है, हये, आथि, अये, अररे, अश, रे, अरे अवे गुतेऽनुशयसबोधनयो । ननु विरोधोक्ती अनव्ययादौ वा । शुकम् , सुकम् , नुकम् , हिकम् , नहिकम् पञ्चैते प्रत्याख्याने । ऊम् प्रक्षे । हुम् भर्सने । एग प्रो। उ आस्ति सत्वे रुपोक्तौ च । सुग् पूर्ववत् । कमिति स्वरादी ज्ञातव्यम् । हम् रोपानुकम्पादी । किम् प्रो चित च । हिम् सश्रमभर्त्सनयो । अद् विस्मये । कद् कु-12 त्सायाम् । यद् , तद् हेत्यर्थयाश्योपन्यासयो । इद् अपूर्वेऽर्थे ईपदर्थे च । चिद् प्रभावधारणयो । किद् भर्त्सनपादपूरणयो । स्विद् विमर्शप्रश्नयो । उत विकल्पे । बत खेदानुकम्पासतोपविस्मयामन्नणेषु । इव उपमायाम् । तु विशेषणपादपूरणयो । नु वितकें पादपूरणे च । यच वाक्यान्तरोपक्रमे । कयन कञ्चिदर्थे । किमुत विकल्पे । किश सप्रश्नवार्तयो । किकिल किलार्थे । किस्वित् , उदस्यिद् , आहोस्वित् एते प्रश्नवितर्कविकल्पेषु । अहह अद्भुतखेदयो । नहवै नव द्वावपि प्रत्याख्याने । नया विभाषायाम् । अन्यत् अन्यार्थ । अन्यच अन्याधिकरणकाले । शव् ,
शप् द्वावपि प्रतिग्रहे । अथकिम् अङ्गीकारे । विषु नानात्वे । पट् पशु श्यर्थे । खलु निषेधवाक्यालझारजिज्ञासानुनयेषु । यदिनाम पक्षान्तरे । यदुत पराशयप्रकाशानादौ । प्रत्युत उक्तवैपरीत्ये । ३. यदा देशायधिकरणे । जातु अवधारणपादपूरणयो । यदि पक्षान्तरे । यथाकथाच अनादरेणेत्यर्थे । यथा योग्यतायीप्सार्थानतिवृत्तिसादृश्येषु । तथा साम्ये । पुदिति कुत्सायाम् । य हिसाप्राति-18
लोन्ययो । पुरा असत्यभूते काले पूर्व पठितस्तु स्वरादिवत्सत्यभूते काले इति थियेक । यावत् मर्यादावधारणपरिमाणेषु । तावत् अर्थ प्राग्वत् । दिष्टया प्रीतिसेवनयो सभाजनप्रातिलोम्ययोर्वा । 16 मर्या सीमवन्धे । आम पीछायाम् । नाम प्राकाश्यसभाव्यकोधोपगमकुत्सनेषु । स्म अतीते पादपूरणे च । इतिह पुरावतौ । सह तुल्ययोगविद्यमानयो । अमा सहार्थे समीपे च । समम् सम-16
। ततोऽर्थे । सन्मा, साकम् , सार्धम् अयोऽपि सहाथै । ईम् , कीम् , सीम् निर्देशनिवेदनवाक्यपादपूरणेषु । आम् प्रतिवचनावधारणयो । आस् स्मृतिखेदयो कोपे च । इति एवमर्थे, आद्यर्थे, 2. हेत्यर्ष, प्रकाराय, शब्दप्रादुर्भावे, अन्धसमाप्तौ पदार्थविपर्यासादौ च । अच, अढ, अट अयोऽपि भत्र्सने । बाधा निष्पत्तौ । अनुपक् अनुमाने । खोस् कुत्सायाम् । अ, आ, इ. ई, उ, ऊ,
Page #47
--------------------------------------------------------------------------
________________
चादयः॥ बहुवचनमाकृतिगणार्थम् ॥ ३१ ॥ अधणतखाद्या शसः । १।१।३२॥ धण्वजितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमव्ययसंझं 15 भवति । देवा अजुनतोऽभवन् । अत्र पष्ठयन्तात् 'व्याश्रये तमः' (७।२।८१)। ततः । अत्र पित्तस् । तत्र । इह । क । कदा । एतहि । अधुना । उदानीम् । सद्यः। परेद्यवि । पूर्वेयुः । उभयेयुः । परुत् । परारि । ऐपमः । कहि । यथा । कथम् । पञ्चधा । एकथा । ऐकथ्यम् । द्वैधम् । द्वेधा । पञ्चकृत्वः। द्विः। सकृत् । बहुधा । माक् । दक्षिणतः । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन । द्वितीया करोति क्षेत्रम् । शुक्लीकरोति । अग्निसात संपद्यते । देवत्रा करोति । बहुशः । अधणिति किम् । पथि द्वैधानि । संशयत्रैधानि । आ शस इति किम् पचतिरूपम् ॥ ३१॥ विभक्तिथमन्ततसाद्याभाः।१।। १॥३३॥ हिमवत्यन्तप्रतिरूपकास्थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाश्च शब्दा अव्ययसंज्ञा भवन्ति । अहंयुः । शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः। यथा । तथा । कथमिति । अहं शुभं १ कृतं पर्याप्तं २ येन तेन चिरेण अन्तरेण ३ ते मे चिराय अबाय ४ चिरात् अकस्मात् ५ चिरस्य अन्योन्यस्य गम ६ एकपड़े अग्रे प्रगे माह्ने हेतौ रात्रौ वेलायां मात्रायाम् ७ । एते प्रथमादिविभवत्यन्तप्रतिरूपकाः । 'अस्ति नास्ति असि अस्मि विद्यते भवति एहि ब्रूहि मन्ये शड्क्ये अस्तु । भवतु पूर्यते स्यात् आस आह वर्तते नवर्तते याति नयाति पश्य पश्यत आदह आठ आतङ्ग' इति तिवादिविभवत्यन्तप्रतिरूपकाः ॥३३॥ वत्तस्याम् । १।१। ३४ ॥ बत्तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञो भवति । बत्तसिसाहचर्यादामिति तद्धितस्य 'कित्यायेऽव्यय-' (७।३।८) इत्यादिना विहितस्यामो ग्रहणम् । मुनेरह मुनिववृत्तम् । 'तस्याहे क्रियायां वत्' (७ । १।५१) इति वत् । क्षत्रिया इव भत्रियवधु-यन्ते । 'स्यादेरिवे' (७।१ । ५२) इति वत् । पीलुमूलेनैक- ६. दिक् पीलुमूलतो विद्योतते विद्युत् । तसिः' (६।३।२११) इति तसिः । उरसैकदिक् उरस्तः। 'यश्चोरसः' (६।३१२१२) इति तसिः । आम् । उच्चस्तभा , , ल, ए, ऐ, ओ, औ एते चतुर्दशापि पूरणमर्सनामन्त्रणनिषेधेषु ।)-अधण्तस्वाद्या शसः ॥ तस्वादय प्रत्ययास्ते च प्रकृत्यविनाभाविन इति तै प्रकृतिरनुमीयते । तस्याचैते विशेपणत्यनाश्रीयन्ते । ततो विशेषणमन्त ' इति तदन्तविज्ञान भवतीत्याह-तदन्तमिति ॥ कि च प्रत्ययस्यैवाय्ययत्वे अर्जुनत इत्यादी प्रत्ययमानातव्ययावर्थयायेन नामत्ये स्यायुत्पत्ती ' प्रत्यय प्रकृत्यादे ' इति वचनात् प्रत्ययमानस्यैव प्रकृति येन तदन्ताचे पूर्वस्य च 'नाम सिद'-इति पदत्वे 'सपूर्यास्प्रथमान्ताहा' इति विकल्पप्रसन । तस्मात्तदन्त समुदाय पुवाव्ययम् । न प्रत्ययमात्रमिति ॥-अर्जुनत इति ॥ अत्र सप्सम्यक् यमस्य लुप् ॥-विभक्तिथमन्त-॥-आदवेति ॥ अन्न ' तक कृच्छ्रजीयने' इत्यस्य स्थाने दकुरिति पठन्ति ॥-वत्तस्याम् ।। आमिति पष्टीयहुवचनस्य तद्वितस्य परोक्षास्थाननिष्पत्रस्य चाविशेषेण ग्रयाणामपि ग्रहण प्राप्नोति, द्वयोरेव चेप्यतेऽतोऽतिब्याप्त्युपहतत्वावर क्षणमेतत् इत्याह-वत्तसीति । तद्धितस्येत्युपलक्षणम् ततो धातो| रनेक्स्वरा--' इत्यादिना विहितस्याप्यामो प्रणम् । तेन पाचया चक्रुपेत्यादी टालोपे पदत्वादनुस्वारसिद्धि ॥ न चोपलक्षणात्पष्टी बहुवचनस्यापित्रहण कि न स्यादिति वाच्यम् ॥ यतो य | आम् आमेव भवति स एव गृह्यते अय तु नाम् साम् वा भवतीति ॥ यदा वत्तसी अविभपती तत्साहचर्यादामोऽपि अविभक्तरेव ग्रहण ततो दरिद्राचयाद्भिरित्यन्न सुस्थाननिष्पन्नस्य पचतितरामित्या किल्यायोऽव्यय-इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोयत्तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयते । अस्मिश्च ग्यारगाने 'क्त्यिायेऽव्यय -इत्यनेन
Serece
Page #48
--------------------------------------------------------------------------
________________
श्री मश
॥ २४ ॥
लघुन्य
राम् | उच्चैस्तमाम् || ३४ ॥ क्त्वातुमम् । १ । १ । ३५ ॥ क्त्वा तुम् अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंज्ञं भवति | कृत्वा । हृत्वा । प्रकृत्य । प्रहृत्य । तुम्, कर्तुम् । हर्तुम् । अमिति णमुख्णमारुत्सृष्टानुबन्धयोर्ग्रहणं न द्वितीयैकवचनस्य क्त्वातुम्साहचर्यात् । यावज्जीवमदाद | स्वादुंकारं भुङ्क्ते ॥ ३५ ॥ गतिः । १ । १ । | ३६ || गतिसंज्ञाः शब्दा अव्ययसंज्ञा भवन्ति । अदःकृत्य । अत्राव्ययत्वे ' अतः कृकमि कंस कुम्भकुशाकर्णी पात्रेऽनव्ययस्य ( २ । ३ । ५ ) इति सकारो न | भवति ॥ ३६ ॥ अप्रयोगीत् । १ । १ । ३७ ॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स एयपगच्छतीति इत्संज्ञो |भवति । अप्रयोगित्वानुवादेनेत्संज्ञाविधानाच्चास्य प्रयोगाभाव सिद्ध । उपदेशस्तु धातुनाममत्ययविकारागमेषु कार्यार्थः । घातौ, एधि, एधते । शीङ्, शेते । इङित्त्वादात्मनेपदम् । यमी, यजते यजति । चिट, चिनुते चिनोति । कण्डूग्, कण्डूयते कण्डूयति । ईगित्त्वात् फलवत्यात्मनेपदम् । टुटु, दवथुः । द्वित्वादथुः । नाम्न्नि, चित्र आश्वयें । चित्रीयते । माड् मा भवान्कार्षीत् । अत्र माझ्यद्यतनी प्रत्ययो भवति । विकारे, व्याख्यातासे व्याख्यातासि । आगमे, पपिय । इत्मदेशा 'इङित कर्तरि ' ( ३ । ३ । २२ ) इत्यादयः ॥ ३७ ॥ अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८ ॥ पञ्चम्यर्थाद्विधीयमानः शब्दः प्रत्ययसंज्ञो भवति । अनन्तो न चेदन्तशब्दोच्चारणेन विहितो भवति । 'नाम्नः प्रथमैकद्विवहौ ' ( २ । २ । ३१ ) वृक्षः । वृक्षौ । वृक्षाः । 'स्त्रियां नृतोऽस्वस्रादेङीः ' (२।४।१) राज्ञी | कर्त्री । |' आत् ' (२ । ४ । १८ ) खड्डा | 'गुपौधूपविच्छिप णिपने राय ' ( ३।४।१) गोपायति । धूपायति । 'ऋवर्णव्यञ्जनाद्यण' ( ५ । १ । १७ ) कार्यम् ।
इत्यन्तेन इदमेव सूत्र संपूर्ण गृह्यते, आदिशब्देन तु धातोरनेकस्वर - इति विहितस्य वसुकानस्थानस्येति । तथा द्वरिदाचक्रवद्भिरित्यग्रामन्तस्याव्ययत्वेऽपि कुत्सिताद्यर्थे 'अव्ययस्य को दु च ' इति अक् न भवति, अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासभवात् इति ॥ - उच्चैस्तरामिति ॥ कचित्स्वार्थे इति प्रकृष्टे वायें तरप् ॥ क्त्वातुमम् ॥ क्त्वेति ककारोऽसदेहार्थं ॥ अन्यथा त्या इति निर्देशे सदेह स्यात् किमय क्वाप्रत्ययस्य निर्देश किया विदित गोत्व यकाभिस्ता विदितगोत्वा इति त्वप्रत्ययस्यायन्तस्येति ॥ - न द्वितीयैकवचनस्येति ॥ द्वितीयैकवचनान्तस्याव्ययस्ये 'अव्ययस्य कोऽद् च' इति अक् स्यात् ॥ तथा देवस्य दर्शन कुर्वित्यादौ तुन्नुदन्त इत्यनेन पष्ठी न स्यात् ॥ नन्वेव ह्यस्तन्यद्यतन्यमन्तस्यान्ययत्व कथ निषिध्यते । सत्यम् । द्वितीय च तदेकवचन चेति विग्रहे तस्यापि संग्रह । द्वितीयापेक्षया द्वितीय चैकवचन वस्तन्यद्यसम्योरमिति ॥ - अप्रयोगीत् ॥ प्रयोग शब्दस्योच्चारण सोऽस्यास्तीति प्रयोगी न प्रयोग अप्रयोगी इति सज्ञिनिर्देश, इदिति च सज्ञेति ॥ - लौकिक इति ॥ लोकस्य ज्ञाते 'लोक्सर्वलोकाते' इसीक्ण् ॥ अनन्तः ॥ न विद्यतेऽम्सशब्दो वाचकोऽभिधायको यस्य स तथा ॥ पञ्चमीति प्र त्योऽभिधीयते । स च प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते तया चार्थ इत्याह- पञ्चम्यर्थादित्यादि ॥ - शब्द इति ॥ स च शब्दो वर्णस्तत्समुदायो वा भवति शब्यत इति कृत्वा शब्दशब्देनोच्यत इति ॥ ननु नागमस्य प्रत्ययत्वे को दोष इति । सत्यम् । अनन्ददित्यादी नागमेन धातो खण्डितत्वात् नन्दधातो प्राक् अद् धातो - इत्यडागमो न स्यात् ॥ अथ अरुणदित्यादी श्रप्रत्ययवत् ' सम्मध्यपतितस्तद्ग्रहणेन गृद्यते इति भविष्यति । तर्हि अस्य न्यायस्यानित्यत्वज्ञापनार्थमन्तग्रहणम् ॥ तेन यका सका इत्यादी इत्यप्रतिषेध सार्थक । कस्य प्रकृत्यवयवत्ये स्वित्यप्राप्तिप्रसन एव न स्यात् ॥ तथाऽन्तग्रहणाभावे लाङ्ककायनिरित्यत्र 'चर्मियर्मि इत्यायनिजि कागमे तस्य प्रत्ययत्वे यादीदूत के इत्यनेन स्व स्यात् इति ॥ तथान्तग्रहणाभावे
॥ २४
Page #49
--------------------------------------------------------------------------
________________
पाक्यम् | अनन्त इति किम् । अन्तशब्दोचारणेन विहितस्यागमस्य माभूत् । यथा 'उदितः स्वरान्नोऽन्तः' (४ । ४ । ९२) इत्यादि । प्रत्ययपदेशाः 'प्रत्यये च' (१।३।२) इत्यादयः ॥ ३८ ॥ इत्यतु संख्यावत् ।।१।३९ ॥ डतिप्रत्ययान्तमतप्रत्ययान्तं च नाम संख्याबद्भवति । एकद्यादिका लोकप्रसिद्धा संख्या, तत्कार्य भजत इत्यर्थः । कतिभिः क्रीतः कतिकः। 'संख्याडतेश्चाशत्तिष्टेः कः' (६।४। १३०) इति कः । कतिभिः प्रकारैः कतिधा । संख्याया धा' (७।२।१०४) इति धा । कति वारा अस्य कतिकृत्वः । 'वारे कृत्यस्' (७।२।१०९) इति कृत्वम् । एवं यतिकः । यतिधा । यतिकत्वः । ततिकः । ततिधा । ततिकृत्वः । अतु, यावत्कः । यावद्धा । यावत्कृत्वः । तावत्कः । तावद्धा । तावत्कृत्वः । कियकः। कियद्धा। कियत्कृत्वः ॥ ३९ ॥ वहगणं भेदे । १।१।४०॥ बहु गण इत्येतौ शब्दो भेदे वर्तमानौ संख्यावद्भवतः । भेदो नानात्वमेकत्वप्रतियोगि। बहकः। बहुधा । बहुकृत्वः । गणक । गणधा । गणकृत्वः । भेद इति किम् । वैपुल्ये संघे च संख्याकार्य माभूत् । बहुगणौ न नियतावधिभेदाभिधायकाविति संख्याप्र
सिद्धेरभावाद्वचनम् । अत एव भूर्यादिनिवृत्तिः ॥ ४०॥ कसमासेऽध्यर्धः।१।१।४१॥ अध्यर्धशब्दः कमत्यये समासे च विधातव्ये संख्यावद्भवति । * अध्यर्दैन क्रीतम् अध्यर्धकम् । 'संख्याडतेश्वाशत्तिष्टेः कः' (६।४ । १३० ) इति कः । अध्यर्थेन शूर्पण क्रीतम् अध्यर्धशूर्पम् । अत्र संख्यापूर्वत्वेन द्विगुत्वे * क्रीतार्थस्येकणः ' अनाम्न्यद्विः प्लुप् ' (६ । ४ । १४१ ) इति लुप् । कसमास इति किम् । धादिप्रत्ययविधौ न भवति ॥ ४१ ॥ अर्धपूर्वपदः पूरणः ॥
१॥ ४२ ॥ समासावयवभूते पदे पूर्वपदमुत्तरपदं चेति प्रसिद्धि । अर्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः कमत्यये समासे च विधातव्ये संख्यावद्भवति । अर्धपञ्चम्याद्विधायमानत्वेनागमस्यापि प्रत्ययत्वे 'प्रत्ययाप्रत्यययो प्रत्ययस्यैव' इति न्यायात प्रेग्वनमित्यादावेव 'वोत्तरपदान्त' इत्यनेन णत्व स्यात् नतु मद्रबाहुणा कुलेमेत्यादी 'अनामस्वरे' इति षष्ठयन्ताद्विधीयमानस्य प्रत्ययत्वाभावादिति ॥ अपर च, 'ऋतृपमृप' इत्यत्र श्रथुइ शैथिल्ये इत्यस्य प्रत्ययाप्रत्यययोरिति न्यायेन नागमस्य प्रत्ययत्वे सत्यस्यैव ग्रहण स्यात् न तु श्रथर मोचनप्रतिहर्षयोरित्यस्य ॥ तस्मादन्तग्रहणमवश्य विधेयमिति ॥ उभयथापि पञ्चम्या सभवन्त्या ‘पर ' इति परिभाषया प्रत्ययो नियन्त्र्यते प्रकृते पर एवेति ॥ तहि स्वरात्पूर्वो नोऽन्त इत्यपि कथ न लभ्यते इति चेत् । सत्यम् । 'नो व्यञ्जनस्य'-इत्यत्रानुदित इति भगनात् ॥ अन्यथोपान्त्यत्वाभावात्प्राप्तिरेव लोपस्य नास्तीति ।-डत्यतु-॥ वत्करणाभावे 'कृत्रिमाकृत्रिमयो '-इति न्यायात् एकड्यादीनामकृत्रिमाणा न स्यात् इति ॥-बहु-॥-वैपुल्ये-इति ॥ यथा रजोगणः रज सघात इत्यर्थ ॥ अथ बहुगणशब्दयोर्मेदवचनत्वात् सख्यात्वमस्त्येष यतो भेद परिगणन सख्येति, ततश्चकन्यादीनामिव पहुगणशब्दयोरपि लोकादेव सख्यात्यसिद्री किमनेनातिदेशवचनेन । अतिदेशो हि अन्यत्र प्रमिदस्यान्यत्र प्रसिद्धिप्रापणार्थ इत्याइ-बहुगणावित्यादि ॥ लोके टेकव्यादीना
Page #50
--------------------------------------------------------------------------
________________
भीमश०
॥२४॥
'गरुम् । अपिलमर्गम् ॥४२॥ ॥इत्याचार्यश्रीहेमचन्द्रविरचितागां मिदहेमचन्द्राभिधानसोपशशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः॥१॥ हरिरिव वलिबन्धकरत्रिशक्तियुक्तः पिनाकपाणिरिव ॥ कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥१॥
द्वितीयः पादः समानानां तेन दीर्घः । १।२।१॥ समानसंज्ञकानां वर्णाना तेन परेण समानेन सहितानां दी? भवति । 'आसन्नः ' (७।४ । १२०) दण्डानम् । तवायुः । खदान । सागता । दधीदम् । दधीहते । नदीन्द्रः । नदीहते । मधूदकम् । मधूहनम् । वधूदरम् । वधूढा । पितृपभः । मातृकारः । क्लूकारः । समानानामिति किम् । वागत्र । तेनेति किम् । दधि शोतम् । बहवननं च्यात्यर्थम् । तेनोचरसूत्रेण लगातोरपि चालति इस्वो भवति । क्ल पभः । होतृ लकारः । अन्यथा 'गदुस्तयोः' (१।२।५) इति परत्वादुरेख स्यात् ॥ १॥ ऋलति हस्वो वा।।।२।२॥ समानानामृकारे लकारे च पर इखो वा भवति । वालगश्यः, बालश्यः । खवनश्यः, खदर्यः । महापिः, महर्षिः। धूलिजन्तुः, धूल्य॒तुः । नदिनच्छति, नवृच्छति । तनुऋजुता, तन्टजुता । वनरणम् । बटणम् । कर्वपमः, कर्तपभः । बाललकार:, वालस्कारः । कन्यलकारः, कन्यत्कारः । इत्यादि । इस्वकरणसामदेिव कार्यान्तरं न भवति अत एव हास्यापि -हस्वः क्रियत । समानानाभित्येन । दक्षायच्छति । ब्लुतोति किम् । दण्डानम् । कन्याया ऋकारः कन्यारः। तकार उच्चारणार्थः। कचिनु हस्तत्वाभावपक्षे प्रकृतिभावमपाच्छति । तन्मते लहानापः, नदीनदश्य इत्याद्यपि भवति । पार्छतीत्यादौ तु परत्वादारेव भवति । 'हस्सोऽपदे वा' (१।२।
निगतार्षिभदाभिभागितो रागाप्रसिचि, अनयोग न तोति सरापाप्रतिवरभाग इति ॥ ॥ इति प्रथम: पाद: सपूर्णः॥॥ ॥ ॥ ॥ ॥ समानाना-॥ जपान्तरागन्तरिभाषरावन्ने पष्ठी ॥-तेनेति ॥ प्रतीगानिर्देश स्थापित्तप्रतिपयर्थ ॥ तेनस्तान रोग क्रियता जितेनेति एम राति 'इगणीदरसो स्पो'-रत्यपारमाण न त स्यात् इति फलम , उत्पते । 'दगर्ग नार्गगशास्तारलगा' इति गायादधि शीतमिल्यप दोर्मा सातम्माभूदित्येगमम् ॥ गनु रोनेति राहा तोगेति योदोर्णता प्राप्नोति यथा गुण रात रात इति । निगम् । गानाक्षीण राढोपन विदिता एक एग दीर्म इति शातन्गम् ॥ दण्यामित्यप यन्तत्याशदरग पदयाभाग दाशब्दाकाररय 'लगस्य - इति कर लग 7 भगतीति नेत् । यते । राणे पावय साधारण भगतीति गागार, आरे इति साधारण न्यागम् अप एरा गणहारो भगतीति ॥ आप तु पाक्यागस्थागा पदेगीति ॥ तः ‘गतिकाग'-इति गायात् प्रागणमित्यादी निभायुदाते प्रागा रामारी कर न भरतीति । रायम् । अपदे इयत्तरपदमपि गवत, उत्तर न तद पद गीत फते ' ते लुगा' इति उत्तरशमलोपादित ॥-महलति-॥ अग तकारमन्तरण काराव सप्तमोगवने तत्वे न लारूपस्य निकृतलाव किमय सफार उत वकार दीत सदेह स्वात् ॥-लत- मति दीपोत्तरेण सिबत्वात
Page #51
--------------------------------------------------------------------------
________________
२२) इत्येव सिद्धाववर्णार्थ पदार्थं च वचनम् ॥ २॥ लत ऋल ऋलभ्यां वा ।१।२॥३॥ लतः स्थाने ऋता लुता च परेण सहितस्य यथासंख्यम् ऋलू इत्यादेशौ वा भवतः । ऋ इति स्वरसमुदायो वा स्वरव्यजनसमुदायो वा वर्णान्तरं वा। तदपोपत्स्पृष्टकरणं द्विरेफतुरीयमध्यर्धस्वरमात्रमित्येके । संवृततरं सकलरेफर्कारमर्धमात्रस्वरभक्तिकमित्यन्ये । द्विरेफश्रुतिकमध्यर्धस्वरमात्रमित्यपरे । एवम् ल इत्यपि । ऋता, ककारः । पक्षे पूर्वेण -हस्व उत्तरेण ऋकारश्च । क्लृऋकारः । कृकारः । लुना, क्लृकारः । पक्षे दीर्घत्वं -हस्वत्वं च । क्लूकारः । क्ल लकारः । लुवर्णस्य स्थानित्वमिच्छन्त्येके ॥३॥ ऋतो वा तौ च । १।२।४ ॥ ऋकारस्य स्थाने ऋता लुता च परेण सहितस्य यथासंख्यम् ऋलू इत्यादेशौ वा भवतः । तौ च-ऋकारलकारी ऋता लता च सह ऋकारस्य वा भवतः । ऋता, पितृषभः । पितृपभः । पितृऋषभः । लता, होलकारः । पक्षे होतृकारः । होत लकारः। तौ च, पितृपभः । होल्लकारः। पक्षे यथामाप्तम् । अत्रापि प्रवर्णस्य स्थानित्वमिच्छन्त्येके ॥४॥ ऋस्तयोः।।२।५॥ तयाः-पूर्वस्थानिनालंकारऋकारयोः स्थाने यथासंख्यमृता लुता च परेण सहितयोकारो द्विपात्र आदेशो भवति । कृषभः । होतृकारः ॥ ५॥ अवर्णस्येवोदिनैदोदरलू ।१।२।६॥ अवर्णस्य स्थाने इवोवर्णऋवर्णलरणः परैः सहितस्य यथासंख्यमेत् ओत् अर् अल इत्येते आदेशा भवन्ति । देवेन्द्रः । तवेहा । मालेयम् । सेक्षते । नवोदकम् । नवोढा । गङ्गोदकम् । सोढा | वृक्ष इन्द्रं त इन्द्रमित्यादौ च डी जस इकारे चैकपदाश्रयत्वेनान्तरङ्गमेत्वमेव भवति न तु परपदाश्रितं वहिरङ्गमिकारस्य दीर्घत्वम् । परमर्षिः । तवर्कारः। सर्कारेण । तवल्कारः । सल्कारेण । त्रिमात्रादेरपि स्थानिनः स्थाने दिमात्रावेदोतौ भवतः सूत्रे तयोरेव विवक्षितत्वात् । अवर्णस्येति किम् । दधीदम् । मधूदकम् । पितृषभ । क्लृकारः । इवादिनेति किम् । दण्डाग्रम् ॥ ६॥ ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार्॥१॥२७॥ प्रादीनामवर्णस्य ऋणशब्दे परे परेण ऋकारेण सहितस्यारित्ययमादेशो भवति । अरोऽपवादः। प्रगतमणं प्रार्णम् । दशानामृणं दशाणम् । दश ऋणान्यस्य द| विधानमनर्थकमिति सविशेषमादेशमाह-ऋ इति स्वरसमुदायो वेति ॥ वर्णान्तरत्वे मतभेदानाह-तदपीति ॥-द्विरेफतुरीयमिति ॥ रैफस्य तुरीयौ रेफतुरीयौ एकस्य रेफस्य चतुर्भागीकृतस्य द्वौ चतुर्थभागावित्वर्थ ॥ द्वौ रेफतुरीयावस्मिन्निति ॥ अधिकमध यस्या सा अध्यारुढाऽर्धेन वा अध्यर्धा स्वरस्य मात्रा स्वरमात्रा अध्यर्धा स्वरमात्रा ऽस्मिनिति अध्यर्धस्वरमात्रम् पादोन मात्राद्वयमित्यर्थ ॥-सकलरेफारमिति ॥ सकल परिपूर्णो रेफ ऋकारचात्र तत्तथा ॥ अर्ध मात्रा यस्या सा अर्धमात्रा, स्वरस्य भक्तिर्भाग स्वरभक्ति । अर्धमात्रा स्वरभक्तिर्यस्य तत्तथा ॥ ऋतो--होल,कार इति ॥ होतुर्नकार इति पष्ठीसमास । होत्सवधी होत्रा लिखित उच्चारितो वा लकार इत्यर्थ ॥-ऋस्तयो. ॥ अथ ऋकारनकाग्यो सजातीयत्वस्य पूर्व प्रतिपादितत्वात् 'समानाना तेन'-इत्यनेनैव द्विमात्र ऋकार सेत्स्यति किमनेन । नच वाच्य क्तऋषभ इति अत्र लकारस्य स्थानित्वात् दीर्घत्वे प्रत्यासन्नत्वात् लकार स्यादित्यादि यतो द्वयो स्थानित्वमुक्त तत्र ऋकारमेव स्थानिनमाश्रित्य दीर्घे क्रियमाणे प्रत्यासत्त्या अकार एव भविष्यति । सत्य स्यादेवम् यदि कारस्यैव स्थानित किचिनियामक स्यात् । यावता द्वयो पष्ठीततीयानिर्दिष्ट्यो स्थानित्वमिति पूर्व पर पा लकाररूप स्थानिनमाश्रित्य दी क्रियमाणे लकारोऽपि स्यात् । अकार एव चेष्यते इत्येतदर्थमस्यारम्भ इति ॥ ऋणे-॥-दश ऋणानि अस्येति ॥ वर्णानुपूर्वीविज्ञानार्थ
Page #52
--------------------------------------------------------------------------
________________
लघुन्य
श्रीहैमश० शार्णः क्षत्रियः । दश ऋणानि जलदुर्गाण्यस्यां दशार्णा नदी । ऋणस्यावयवतया संवन्धि ऋणमृणाणम् । वसनानामृणं वसनाणम् । एवं कम्बलार्णम् । वत्सराI णम् । वत्सतराणम् । समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च -इस्वोऽपि भवति प्रऋणम् दशऋणमित्यादि । वत्सरशब्दस्यारं नेच्छन्त्येके॥७॥
ऋते तुतीयासमासे । १।२।८॥ ऋतशब्दे परे यदवर्ण तस्य स्थाने परेण ऋकारेण सहितस्यारित्ययमादेशो भवति, तौ चेनिमित्त निमित्तिनावेकत्र तृतीयासमासे भवतः। शीतेन ऋतः शीतातः । दुःखेन ऋतो दुःखातः । हस्वोऽपि भवति। शीतऋत।दु खऋतः।ऋत इति किम् । मुखेतः। दुःखेतः। तृतीयाग्रहणं किम्। परमतः । समास इति किम् । सुखेनतः। दुःखेनन । ऋतेन कृत ऋतकृतः, परमश्वासौ ऋतकृतश्च परमर्तकृत इत्यत्र तु निमित्तनिमित्तिनौ नैकत्र तृतीयासमास इति न भवति । अवर्णस्येत्येव । पितृतः । कथं 'क्षुधातः सन् शालोन् कवलयति मांस्पाकवलितान् ' क्षुध्शब्दस्य हि व्यञ्जनान्तत्वात् क्षुदृत इति प्राप्नोति । नैवम् । आपूर्व
ऋते तृतीयान्तस्यासमस्तस्यायं प्रयोगः । आ ऋत इति उत्तरेणार् । आर्तः । तत: क्षुधेत्यनेन संवन्धः । यस्य तु व्यञ्जनान्तादप्याप् तन्मते क्षुधया ऋत at इति सगस्तमयोग एवायम् ॥ ८ ॥ ऋत्यारुपसर्गस्य ।।२।९॥ उपसर्गस्य संवन्धिनोऽवर्णस्य स्थाने ऋकारादौ धातौ परे परेण ऋकारेण सहितस्यारादेशो I भवति । सर्वापवादः । पार्छति । परार्छति । प्राध्नर्नोति । परार्नोति । ऋतीति किम् । उपेतः । उपसर्गस्येति किम् । इहर्च्छति । इहमच्छति । येन धातुना * युक्ताः पादयस्तं प्रति गत्युपसर्गसंज्ञाः, तेनेह न भवति । प्रगता ऋच्छका अस्मात्मछको देशः । एवं प्रर्षभं पश्यं वनम् । आरिति वर्तमाने पुनराम्रहणमारेव है
यथा स्यादित्येवमर्थम् । तेनेहोत्तरयोश्च इस्वत्वं वाध्यते ॥९॥ नानि वा ।।१२।१०॥ उपसर्गस्य संवन्धिनोऽवर्णस्य स्थाने ऋकारादौ 'नाम्नि'
व्युत्पत्तिमात्रमैतत् यावता सज्ञाशब्दोऽयम् ॥ यद्यपि परत्वात्सर्वबार प्राप्नोति तथाप्यर एव बाधक आरादेशी न इस्वस्यत्याह-समानानामितीति ॥ ऋते-॥-क्षुधात इति ॥ अत्र तृतीयान्तस्य क्षुधशब्दस्य 'ओमाडि ' इति आलोपे 'असिद्ध बहिरङ्गमन्तरहे' इति न्यायान्न धस्य दत्तम् ॥ ऋत्या- उपसत्य धातुमर्थविशेष सजतीति लिहायचि न्यादित्वाद्गत्वे उपसर्ग ॥-सर्वापवाद का इति ॥ पूर्वसूत्रविहित आरादेश 'अवर्णस्य-इत्यर एव वाधको न हस्वस्य अब त्वरो हस्वस्य च सर्वस्व प्राप्नुवतो वाधक इत्यर्थ ॥-प्राईतीति ॥ अच्छेरतॆा 'श्रौति -इति ऋच्छादेशे - ॥-येन धातुनेति ॥ यद्येव प्रणस मुखमित्यादी प्रशब्दस्योपसर्गत्वाभावे 'उपसर्गात् ' इत्यनेन नसादेशो न प्राप्नोति । उच्यते । यत्रोपसर्गव न सभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सभवत्युपसर्गत्वे इति ॥ नन्वेव प्रगता ऋच्छका यस्मात् स प्रर्छक इत्यादी प्रादित्वेन प्रशब्दस्योपसर्गत्वादार प्राप्नोति । नैवम् । प्रशब्दोऽत्र गतार्थमन्तर्भाव्य प्रवर्तमानो गकप्रत्ययस्यार्थ कर्तार विशिनष्टि न ऋच्छेर्धातोरर्थमित्येतबावसपन्धाभावात् एन प्रति अनुपसर्गत्वमस्योच्यते इति ॥ नाम्नि वा ॥ नामीत्पनेन अकारादिर्धातु सामानाधिकरण्येन विशेषयितु न शक्यते इत्यवयवद्वारेण ऋकागदिसमुदायो
Page #53
--------------------------------------------------------------------------
________________
नामावयवे धातौ परे परेण ऋकारेण सहितस्यारादेशो वा भवति । प्रार्षभीयति । केचित्तु पक्षे हस्वत्वमपि मन्यन्ते । प्रऋषभीयति । उपसर्गस्येत्येव । इहर्षभीयति । ऋतीत्येव । उपोष्ट्रीयति । ऋकारमिच्छति उपर्कारयति ॥ १० ॥ लत्यात्वा । १ । २ । ११ ॥ उपसर्गस्य संवन्धिनोऽवर्णस्य कृति ऌकारादौ नामाard anal परे परेण लकारेण सहितस्याल वा भवति । अलोऽपवादः । उपाल्कारयति । उपकारयति । अत्रापि पक्षे हस्वत्वमिच्छन्त्येके । उपलकारीयति । उपसर्गस्येत्येव । इहल्कारयति । लृतीति किम् । लृकार मिच्छति उपकारयति ॥ ११ ॥ ऐदौत्संध्यक्षरैः । १ । २ । १२ ॥ अवर्णस्य स्थाने संध्यक्षरैः परैः सहितस्यैत् औत् इत्यादेशावासन्नौ भवतः । एवं चैकारैकाराभ्यां सहितस्यैकारः, ओकारौकाराभ्यां सहितस्य चौकारः । तवैषा । खद्वैषा । तवै
1
| सैन्द्री । तवदनः । खद्दौदनः । तवैौपगवः । खद्दौपगवः । अवर्णस्येत्येव । दध्येतत् । दध्यैच्छत् । मध्वोदनः । साध्वौषधम् । संध्यक्षरैरित्यैत्वनिर्देशादुपसस्येति निवृत्तम् ॥ १२ ॥ ऊटा । १ । २ । १३ ॥ अवर्णस्य परेणोटा सहितस्य स्थाने औकारादेशो भवति आसन्नः । धौतः । धौतवान् । लावयति पावयति इति किपि णिलोपे ‘अनुनासिके च छ्छः शूद्' ( ४ । १ । १०८ ) इत्यूटि, लौ: पौ: । ओकारापवादो योगः ॥ १३ ॥ प्रस्यैवैष्योढोढ्यूहे स्वरेण | १ | २ | १४ || प्रशब्दसंबन्धिनोऽवर्णस्य एप एण्य ऊढ ऊढि ऊह इत्येतेषु परेषु परेण स्वरेण सहितस्य स्थाने ऐदौतावादेशौ भवत आसन्नौ । मैषः । प्रैष्यः । प्रौढः । प्रौढिः । मौहः । ऊहे नेच्छन्त्येके । प्रस्येति किम् । अपोदः । उपोढः । एपादिष्विति किम् । प्रेतः । प्रोतः । कथं प्रेपः प्रेष्यः । ईषे ईष्ये च भविष्यति । यदापि आ ईष्य एष्य इति तदापि 'ओमाङि ' ( १ । २ । १८ ) इसवर्णलोपे प्रेष्य इत्येव भवति । ' अस्मिन्प्राप्ते यो विधिरारभ्यते स तस्य वाधको भवति' इति न्यायात् 'उपसर्गस्यानिषेधेदोति' ( १ । २ । १९ ) इत्यस्यैवायं वाधको न ओमाङीत्यस्य । अथेह कस्मान्न भवति ते प्रेष्यते प्रोढवानिति । अर्थवद्ग्रहणेऽनर्थकस्याग्रहणात् । कथं तर्हि ऊढिशब्दस्य ण्यन्तस्य सार्थकस्य प्रयोगे प्रोढयतीति । ऊढशब्देन सार्थकेन स्याद्यन्तेन साहचर्याण्ण्यन्ते औवाभावात् । प्रौढादिशब्दात्तु णौ मौढयतीत्यादि भवत्येव ॥ १४ ॥ स्वैरस्वैर्यक्षौहिण्याम् । १ । २ । १५ ॥ धातुर्नाम्नीत्यनेन विशेष्यत इत्याह- नामावयवे – इति ॥ ऐदौत् ॥ नन्वत्र त्रिमात्रचतुर्मात्रयोरादेशिनो स्थाने कथ द्विमात्रावेवादेशौ भवत । यावता 'स्थान्यासन्न' इति न्यायात्रिमात्री चतुर्मात्री चप्राप्तुत इति ॥ सत्यम् ॥ सध्यक्षरेरिति बहुवचन द्विमात्रादेश प्रतिपत्त्यर्थम् । अन्यथैकवचनेन निर्दिशेत् । एतदर्थं च सत् उपसर्गनिवृत्तिमपि करोति इत्याह-संध्यक्षरैरिति ॥ - ऊदा ॥ ऐदीदिति समुदायानुवृत्तावपि 'आसन्न ' इति न्यायादौदेव भवतीत्याह - औकारादेश इति ॥ - लो: । पौ इति ॥ अकारस्याप्युदाहरणमिदमेव ॥ लूपूभ्यामजन्ताभ्यामलन्ताभ्या वा लवमाचष्टे पत्रमाच 'णिज् बहुलम् इति णिचि किवादि पूर्ववत् ॥ प्रस्यै ॥ अवर्णस्य कार्यिणोऽनुवृत्तेस्तस्य च प्रशब्देन सामानाधिकरण्यायोगात् अवयवावयविसबन्धे षष्ठीत्याह - प्रशब्द संबन्धिनो ऽ वर्णस्येति ॥ यदा आ ईष्य इति क्रियते तदापि 'ओमाडि ' इत्यस्य विषयेऽपि ' उपसर्गस्यानिणे ' इत्यस्य प्राप्तिरेव ' उभयो स्थाने ' इति न्यायेन आई इत्येतयोरुभयो स्थाने निष्पन्नस्य एतो यदा आडा व्यपदेशस्तदा ‘ओमाडि ' इत्यस्य अन्यथा ' उपसर्गस्य - इत्यस्येत्यत आह- यस्मिन् प्राप्ते इति ॥ प्राप्त एवेत्यवधारण व्याख्यानात् ॥ - स्वैर || यथा सममात्रौषधनिप्पन्नश्णपि
I
****
Page #54
--------------------------------------------------------------------------
________________
श्रीहेमश०
स्वैर स्वैरिन् अक्षौहिणीत्येतेषु अवर्णस्य परेण स्वरेण सहितस्य ऐत् औत् इत्येतावादेशौ भवतः । स्वस्येरः स्वैर । घन् । स्व ईरोऽत्रेति स्वैरमास्यताम् । स्वय
लघुन्या मीरति इर्ते वा स्वैरः । नाम्युपान्त्यलक्षणः कः । स्वयमीरितुं शीलमस्येति स्वैरी । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्वैरिणी। अक्षाणामूहोऽस्यामस्तीति अक्षौहिणी । स्वैरशब्दान्मत्वर्थीयेनैव इना सिद्धे पृथक् स्वैरिन्ग्रहणं ताच्छीलिकादिणिन्नन्तेऽपीरिन्शब्दे ऐत्वार्थम् ॥१५॥ अनियोगे लुगवे । १।२। ॥ १६ ॥ नियोगो नियमोऽवधारणम् , तदभावोऽनियोगोऽनवलुप्तिः । तद्विषये एवशब्दे परेऽवर्णस्य लुग्लोपोऽदर्शनं भवति । इहेब तिष्ठ। अयेव गच्छ । स्वेच्छावृत्तिरत्र गम्यते नावधारणम् । नियोगे तु इहैव तिष्ठ, मागाः । ये त्वनियोगेऽव्यापारणे इच्छन्ति तन्मते शास्त्रलोकप्रतीतप्रयोगविरोधः । तथा हि'अमैवाव्ययेन' [२।२।२० पा०] 'धातोस्तन्निमित्तस्यैव' [६।१।८० पा०] 'तपस्तपःकर्मकस्यैव' [३।१।८८1 पा०] 'लङः शाकटा| यनस्यैव' [ ३ । ४ । १११ पा०] । येनैव हेतुना वाक्यं भवति तेनैव वृत्तिरपि प्रामोति । यथैव तर्हि । इहैव स्यादिति । 'यदैव पूर्वं जनने शरीरम्' । - दृशैव कोपारुणया रिपोरुरः ॥ अद्यैवावा रणमुपगतौ तातमम्बाश्च नत्वा । तरसैव कोऽपि भुवनैकपुरुषस्तपस्यतोति । कथं शकानामन्धुः शकन्धुः । अटतीत्यटा, कुलात् कुलस्य वाऽटा कुलटा । पततोति पतः, पतोऽञ्जलेः पतञ्जलिः । सीन्नोऽन्तः सीमन्तः केशविन्यास एव । प्रार्थनायाऽध्ययनं प्रध्ययनम् । हलस्य ईपा हलीपा । एवं लागलीपा । मनस् ईषा मनीपा । हलीशा । लागलीशेत्यादि पृषोदरादित्वाद्भविष्यति । कथं तुबै स्वै नुवै न्वै । निपातान्तरमेतत् ॥ १६ ॥ वौष्ठौतौ समासे । १।२ । १७ ॥ ओष्ठशब्दे ओतुशब्दे च परेऽवर्णस्य लुग्वा स्यात् , तो चेन्निमित्त
सम इत्यवयवधर्मेण समुदायस्य व्यपदेश एवमिहापि स्वेरावयवयोगात समुदायोऽपि त्र्यात्मक स्वैर , स्वैर्यवयवयोगात् स्वैरी, अक्षौहिण्यवयवयोगादक्षौहिणी ॥ तत स्वैरथासौ स्वैरी च स चासावक्षौहिणी 2
चेति कर्मधारय । यथा 'मर्यादाभिविधौ च य ' इत्यत्र समुदायोऽवयवशब्देन मर्यादावयवत्वान्मर्यादा, अभिविध्यवयवत्वादभिविधिरिति व्यपदिश्यते ततो विशेषणसमासो भवति । समुदाये च स्वैरस्वैX क्षौहिणीरूपे कार्यासभवादवयव एवं स्वैर इत्यादि कार्यभागिति ॥ सौत्रो वा निर्देश । तेनेतरेतरयोगे बहुवचन समाहारे च इस्वत च न भवति ॥ एवमन्यत्रापि ॥ तथात्र सूत्रे विषयसप्तमी । तेन | * स्वैरादिपु निष्पत्स्यमानेषु योऽकार इत्यर्थ ॥ स्वेन आत्मना ईर स्वैर ॥ 'कारक कृता' इति समास । ईर इति सामान्येन घनन्तस्य कान्तस्य च परिग्रह इत्युभयत्रापि कार्यम् । स्वैरशब्दस्य ध- |
अन्तस्यापि अनादिदर्शनान्मत्वर्थीयेनाप्रत्ययेन कत्रभिधान भवति ॥-स्वयमीरतीति ॥ युजादित्वात्याक्षिकणिजन्ततया प्रयोगोऽयम् ॥-ऐत्वार्थमिति ॥ अन्यथा णिनि स्वेरीति अनिष्टरुपमापयेत ॥अनियोगे-॥ अवधारणमवश्यभाव इत्यर्थ ॥-इहेवेति ॥ वाक्यालकारे एक्शब्द ॥-अमैवेति ॥ एतेषु सर्वेषु स्वरूपाख्यानमेवास्ति न तु व्यापारणमिति । यद्यव्ययेन सह समासस्तदा अमाऽमन्तेनैवेत्यर्थ , निमूलकाप कपतीत्यादाविति ॥--वृत्तिरपीति ॥ मुमूर्षइत्येवरूपा सन्प्रत्ययस्य वा वृत्ति प्रवृत्तिरित्यर्थ ॥ सीम्नोऽन्त एकदेश ॥-प्रध्ययनमिति ॥ प्रशब्दस्य डेप्रत्ययान्तस्य हितादित्वात् समासः ॥-वै इति ॥ तुशब्दस्योकारलौपे से इति रूप मन्यते पर., ततः केन सूत्रेणोवर्णलोप इति परस्याशयः ॥-वौष्ठौ--॥ अत्र सौत्रत्वात्समाहारोऽन्यथा 'प्राणिदुर्य-इति 'स्वैः' इति व्या
Page #55
--------------------------------------------------------------------------
________________
****
निमित्तिनावेकत्र समासे भवतः । विवोष्ठी । विवौष्ठी । विम्बष्ठा । विवौष्ठा | स्थूलोतुः । स्थूलौतुः । समास इति किम् । हे राजपु
पश्य । हे छात्रस्वरं शृणु । अवर्णस्येत्येव । शुच्योष्ठी ॥ १७ ॥ *ओमाङि । १ । २ । १८ ॥ अवर्णस्य ओमि आङादेशे च परे लुग्भवति । आङ दोर्घत्वेनैव सिद्धे लुग्विधानमनर्थकं स्यादिति आङिति आङादेशो गृह्यते । अयोङ्कारः । सोमित्यवोचत् । आङि, *आ ऊढा ओढा ओढा अद्योढा । सा ऊढा सोढा । आ ऋश्यात् अश्यत् । अद्य अर्थात् अद्यर्थ्यात् । खट्टा अर्थात् खर्थ्यात् । आ इहि एहि । उप एहि उपेहि । परा एहि परेहि । एवमुपेतः। ओमाङीति किम् | तवौदनः । अवर्णस्येत्येव । आॠनोः अतः। *दध्यतः ॥ १८ ॥ उपसर्गस्यानिणेधेदोति । १ । २ । ॥ १९ ॥ उपसर्गसंवन्धिनोऽवर्णस्येणेधतिवर्जिते एकारादावोकारादौ च धातौ परे लुग्भवति । मेलयति । परेलयति । परोखति । उपसर्गस्येति किम् । प्रगता एलका अस्मात्मैलको देश' । अनिणेधिति किम् । उपैति । परैति । उपैधते । परैधते । एदोतीति किम् । उपायते । प्लायते || १९|| * वा नाम्नि |१।२।२० ॥ नामवयव एकारादावोकारादौ च धातौ परे उपसर्गसंबन्धिनोऽवर्णस्य लुग्वा भवति । उपेकीयति । उपैकीयति । प्रोषधीयति । प्रौषधीयति ॥ २० ॥ * वर्णादेरस्वे खरे यवरलम् । १ । २ । २१ ॥ इवर्णोवर्णवर्णलवर्णानामस्व स्वरे परे यथासंख्यं य्व् र् ल् इत्येते आदेशा भवन्ति । दध्यत्र । नद्येषा । मध्वत्र । वध्वासनम् । *पित्रर्थः । क्रादयः । लनुबन्धः । लाकृतिः । इवर्णादेरिति किम् । पचति । अस्व इति किम् । दधदम् । स्वर इति किम् । मधु पिवति । *केचित्त्रिवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियत्र । तिरियङ् । मधुवत्र । भूवादयः । तन्मतसंग्रहार्थमिवर्णादेरिति पञ्चमी व्याख्येया ॥ २१ ॥
1
वृत्त्या निषेध स्यात् ॥ यद्वा, पुटापुटिकेतिवत् ओष्ठावयवयोगात् समुदायोऽप्योष्ठ इति प्रक्रियया कर्मधारयः ॥ - तौ चेन्निमित्तेति ॥ तेन आ ईषत् ओष्ठोऽनेनैवाडो लोपे ओष्ठ, परम ओष्ठो यासा ता परमौष्ठा इत्यत्र लुग् न भवति ॥ विम्व्या फल – बिम्बम् ॥ ' हेमादिभ्योऽञ् ' ॥ - ओमाङि ॥ आ ऊढा ओढेति ॥ ' गतिकन्यः - इति समास ॥ ऋशे सौत्रात गत्यर्थात् स्तुत्यर्थाद्वा 'ऋशि जनि ' – इति किति ये ऋश्य – खटुर्यात् ॥ निक्षेपणीयेत्यादिक्रिया योज्या ॥ तथा-दध्यतौरिति । भक्षणीय वर्जनीय देति योग ॥ -उपस॥ इण् च एच इणेत्, न इणेत् अनिणेत् । अनिणेच तत् एच अनिषेधेत् । अनिषेधेच ओघेत्यादिविग्रह ॥ न विद्येते इणेधी यत्र सोऽनिणेधू स चासावेच ततो द्वन्द्व इति वा ॥ वा नानि ॥ - उपेकीयतीति ॥ अत्र पस्य 'घुटस्तृतीय इति रत् न । 'असिन्छ पहिरङ्गम्' इति न्यायात् ॥ न च वाच्य 'स्वरस्य परे ' - इत्यस्य 'न सधि - इत्यादिना बाधितत्वात् प्राप्नोतीति । यतस्तत्र परिभाषापि 'असिद्ध पहिरङ्गम् - इत्यनेन न्यायेनावाधि । तत्र सूत्रे सधावपि सिदे द्विग्रहणात् ॥ इवर्णा ॥ " केचिदिति ॥ देवनन्यादय || अस्त्रे स्वरे इति असमस्त निर्देश स्वरसबन्धनिवृत्त्यर्थ ॥ तेन ' एदैतोऽयाय्' इत्यादी स्वरस्यैवानुवृत्तिर्न स्वस्व इत्यस्य । तेन रायैन्द्रीत्यादी स्वेऽपि भवति ॥ पित्रर्थ इति ॥ पित्रे अयमिति अस्वपदेन विग्रह ' तदर्थार्थेन ' इति । अर्थशब्देनैव चतुर्थ्यां अभिहितत्वात् वाक्याभावेऽर्थशब्देन नित्यसमा
Page #56
--------------------------------------------------------------------------
________________
श्री मश
॥ २८ ॥
谢
हस्वोऽपदे वा । १ । २ । २२ ।। इवर्णादीनामस्त्रे स्वरे परे ह्रस्वो वा भवति । अपदे-न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे भवतः । नदि एषा । नयेपा । दधि अत्र । दध्यत्र । मधुअत्र । मध्वत्र अति एति । अत्येति । अनु एति । अन्येति । हस्वस्यापि ह्रस्वः पर्जन्यवलक्षणमवृत्ते । हस्वविधानसामर्थ्याच कार्यान्तरं न भवति । कचित्तु पक्षे प्रकृतिभावमपीच्छति । कुमारी अत्र । अपदे इति किम् । नद्यौ । बध्वौ । नद्युदकम् । यध्वासनम् । नयर्थः । गौर्याराधः । अन्तर्वर्तिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम् । एवमनुव्यचलत् । अथवा, अनुप्राविशदित्यादिवदखण्डमव्ययं विभक्त्यन्तत्वा चैकपदत्वम् । अत एवैतद्योगे 'सपूर्वास्मथमान्ताद्वा' ( २ | १ | ३२ ) इति विकल्पेन वस्नसादयो भवन्ति । अयो अनुष्यचलद्रो देवदत्तः । अथो अनुव्यचलयुष्माकं देवदत्तः । अयो अनुप्राविशद्वो जिनदत्तः । अयो अनुमाविशद्युष्माकं जिनदत्त इत्यादि । इवर्णादेरित्येव । मुनयाचर । साधवाचर । स्वर इसेव । नदी वहति । अस्त्र इत्येव । दीदम् ॥ २२ ॥ एदैतोऽयाय् । १ । २ । २३ ॥ एकारैकारयोः स्थाने स्वरे परे यथासंख्यम् अय् आय् इत्येतावादेशौ भवतः । नयनम् । नायकः । अस्व इति इवर्णादिसबद्धं तन्निवृत्तौ निवृत्तम् । तेन स्वंऽपि भवति । वृक्षयेव । रायैन्द्री । स्वर इत्येव । जले पद्मम् । धृतिः || २३ || ओदौतोऽवान् | १ | २ | २४ ॥ ओकारौकारयोः स्थाने स्वरे परे यथासंख्यमव् आव् इत्येतावादेशौ भवतः । लवनम् । लावकः । पढवोतुः । गावौ । स्वर इत्येव । गोशृङ्गम् । नौकाष्ठम् ॥ २४ ॥ *व्यक्ये | १ | २ | २५ || ओकारौकारयोः स्थाने क्यवर्जिते यकारादौ प्रत्यये परे यथासंख्यमत्र आव् इत्येतावादेशौ भवतः । गव्यति । मन्यते । नाव्यति । नाव्यते । लव्यम् । पव्यम् । अवश्यलाच्यम् । अवश्यपाव्यम् । *गव्यम् । नाव्यम् । योति किम् । गोभ्याम् । नौभ्याम् | अक्य इति
C
स ॥ स्वो - ॥ अति एतीति ॥ स्त्रोऽपि सधिकार्यमिति नित्या धातूपसर्गयो इति प्रवर्तत एवेति ॥ हस्वस्यापीति ॥ अयमर्थ व्यक्ति पदार्थ तत्र च प्रतिव्यक्ति लक्षणेन प्रवर्तितव्यम् अप्रवृत्तो थार्धक्य तस्य स्थात इति पर्जन्यवत् फलाभावेऽपि तेन प्रवर्तितव्यम् पर्जन्यो हि यावदून पूर्णच सर्वमभिवर्षति ॥ वध्वाविति ॥ ननु उकारस्य आकारस्य व ओष्ठत्वात अस्वस्वाद इति व्यावृत्तेति ॥ सत्यम ॥ मतान्तरेण ओंकार कण्डोम इति उकार प्रति अरूप इति न किति ॥ एवं नये इत्यत्राप्यस्यस्वरत्वमभ्यूहान् । नद्युदकम इत्यादी पष्ठीसमास सत्यप्यन्ततिविभक्त्यपेक्षया परमपीति युगपत् सव इति सत्राशे नम प्रसज्यस्याभवण तंत्र व विधे सामर्थ्यप्राततया गणत्वात् प्रतिषेधस्य चविधीयमानतया प्राधान्यात् तदाश्रितमेन कार्य भवतीति भाइ ॥ एवमिति । 'नाम नाम्नायें इति समास सतीरखर्व ॥ ततोऽनुव्यचलत् इस्थत समासात् सेलुगू 'दीर्घडवाय नेन ॥ अथवेति ॥ स्वरादेराकृतिगणत्वात् विभवत्यन्तामत्वाद्वा अन्ययत्यमित्यर्थ ॥ अध्ययत्वा स्याद्युत्पत्ति अर्थ स एवेति ॥ एदैतो- राय ऐन्द्रीति पीसमास ॥ वृत् त्याने ते स्वन रूपेगात्मान येति आदिभ्य इति वा पति । तत पठीसमास ॥ यस्ये गव्यमिति ॥ गोशब्दस्य युगादो पाठो हितदा तदन्तार्थं । तेन यमतिगव्यमित्यादावपि
वर्ण
लघुन्यास
॥ २८ ॥
Page #57
--------------------------------------------------------------------------
________________
| किम् । उपोयते। औयत । लौयमानिः । क्यवर्जनाद्यकारादिः प्रत्ययो गृह्यते तेनेह न भवति । गोयूतिः। नौयानम् । कथं गव्यूतिः कोशद्वयम् । कोशयो
जनादिवदव्युत्पन्नः संज्ञाशब्दोऽयम् । गवा यूतिर्गम्यूतिरिति व्युत्पत्तिपक्षे तु पृपोदरादित्वाद्भविष्यति । *शरव्यमिति तु शरसमानार्थात् शरुशब्दादुवर्णान्तलक्षणे ये, शरान व्ययतीति वा डे भविष्यतीति ॥ २५ ।। *ऋतो रस्तद्धिते ॥१॥२॥२६॥ त ऋकारस्य यकारादौ तद्धिते परे रादेशो भवति । पितरि साधु पित्र्यम् ।भ्राव्यम् । तद्धिते इति किम् । कार्यम् ॥ २६ ॥ भएदोतः पदान्तेऽस्य लक। १।२।२७ ॥ एदोद्भ्यां पदान्ते वर्तमानाभ्या परस्याकारस्य लुग्भवति । तेऽत्र । पटोऽत्र । यजन्तेऽत्र । एदोत इति किम् । दध्यत्र । पदान्त इति किम् । नयनम् । लवनम् । अस्येति किम् । तयिह । पटविह ॥ २७ ॥ भगोनाम्न्यवोऽक्षे॥॥२॥२८॥ गोरोकारस्य पदान्ते वर्तमानस्याक्षशब्द परे *नान्नि संज्ञायां गम्यमानायामव इत्ययमादेशो भवति । गोरक्षीव, अप्राण्यङ्गत्वात्समासान्तेऽति गवाक्षो वातायनः। नान्नीति किम् । गवामक्षाणि गोऽक्षाणि । गो अक्षाणि । कश्चित्त्वसंज्ञायां गवाक्षाणीत्यपीच्छति ॥२८॥ *स्वरेवानक्षे।१।२।२९॥ गोरोकारस्य पदान्ते वर्तमानस्य स्वरे परेऽव इत्ययमादेशो वा भवति, अनक्षे-*स चेत्स्वरोऽक्षशब्दस्थो न भवति । गवायम् । गवाजिनम् । गवोधः। गवौदनः। गवेश्वरः । पक्षे यथाप्राप्तम् । गोऽग्रम् । गोऽजिनम् । गोअग्रम् । गोअजिनम् । गqष्ट्रः। गवोदनः। गवीश्वरः । स्वर इति किम् । गोकुलम् । अनक्ष इति किम् । गोऽक्षम् । गोअक्षम् । पदान्त इत्येव । गवि । *ओत इत्येव । चित्रग्वर्थः । गोरित्येव । द्योऽयम् । हे चित्रगवुदकमित्यत्र तु लाक्षणिकत्वाद्गोशब्दस्य न भवति ॥२९॥ *इन्द्रे । ११२।३० ॥ गोरोकारस्य पदान्ते वर्तमानस्येन्द्रस्थे स्वरे परेऽव इत्ययमादेशो भवति । गवेन्द्रः । गवेन्द्रयज्ञः।
युगादेर्य ' सिद्ध ॥ शरशब्दाद्यप्रत्यये ओकाराभावान्यादेशाभावे कथ शरब्यमित्याशइक्याह-शरव्यमितीति ॥-ऋतो-॥ ननु कार्यमित्यत्र परत्वात् ध्यणित्यत्र णोपदेशाद्वा वृद्धिरेव भविष्यति कि तद्धितग्रहणेन । सत्यम् । अत्र तदितग्रहण विना जागृयात् इवात् इत्यनयो रत स्यात् ॥ ननु परिसर्चेत्यत्रापि प्राप्नोति । न । तमान्यदपि वक्तु शक्यम् क्यपोऽधिकारे यग्रहण गुणार्थमिति ॥पदोत:-॥ यद्यपि पदान्त इति व्यधिकरण विशेषणमकारस्येदोतच सभवति, तथाप्येदोतोरेव कर्तव्यम् ॥ ‘गो म्यवोऽझे' इत्यत्राकारलोपपाधनार्थमवादेशविधानात् । अकारस्य पदान्त इति विशेषणे गवाक्ष इत्यत्रापदान्तत्वादकारस्य लोपप्राप्तिरेव नास्ति कुतस्तदपवादोऽवादेश सभवति । किच 'एदोत '-इत्यत्रेव सूत्रेऽस्येत्यस्मिन्नेव सूत्राशेऽकारस्य नामसिदिति पदवे 'एदोत पदान्ते' इत्यनेन लोपप्रातिर्नान्यत्रेति एदोतोरेव पदान्त इति विशेषणमिति ॥--गोनाम्न्य-||-नास्ति संज्ञायामिति । 'कृत्रिमाकृत्रिमयो कृत्रिमे कार्यसंप्रत्यय' इति न्यायेन नात्र पारिभाषिकस्य नाम्नो ग्रहण गोऽक्षयो मत्वाव्यभिचारात, किंतु निरुट लौकिकमेवेत्याह-नास्नि सशायामिति ॥ सा च समुदायेनैव गम्यते नावयवैरित्याह-गम्यमानायामिति ॥-स्वरे वा॥ न अक्षोऽनक्ष इति प्रसज्यवृत्तिर्नञ् । पर्युदासे हि विधे प्राधान्यात् प्रतिषेधस्य तु सामर्थ्यप्रापितत्वात् गोऽक्षसघात इत्यादी अनक्षविधिरेव स्यात् न त्वक्षाश्रित प्रतिषेध । प्रसज्ये तु प्रतिपेधस्य प्रधानत्वात् अक्षादिसमुदायस्थेऽप्यक्षशब्देऽक्षाश्रित प्रतिषेध सिव्यतीत्याह-स चेत् स्वर इत्यादि ।-प्रोत इत्येवेति ॥ चित्रा गावो यस्य स चित्रगु । पुवद्भावो हस्वत्व च ॥ ततश्चित्रगवेऽय चित्रग्वधं इति । अत्र ओत इत्यनुवृत्तिमन्तरेण हत्यत्वे कृते 'एकदेशविकृतमनन्यवत्' इति एकदेशविकृतोऽप्यय गोशब्द एवेत्यत्रापि स्यादित्यर्थ ॥-इन्द्रे॥ स्वर इत्यस्या
Page #58
--------------------------------------------------------------------------
________________
लघुन्यास
॥२९॥
श्रीदेममा० as नित्यार्थ वचनम् ॥ ३० ॥ वाऽत्यसंधिः।।२।३१॥ गोरोकारस्य पदान्ते वर्तमानस्यात्यकारे खरे परेऽसंधिः प्रकृतिभावो चा भवति । गो अग्रम् । गो अ
जिनम् । पक्षे यथाप्राप्तम् । गोऽग्रम् । गवाग्रम् । गोऽजिनम् । गवाजिनम् । अतीति किम् । गवेङ्गितम् । गवाननम् । गोरित्येव । योऽग्रम् । ओत इत्येव। चित्रग्व2 ग्रम् । हे चित्रगोऽयमित्यत्र तु लाक्षणिकत्वान्न भवति । पदान्त इत्येव । गौरिवाचरति, गवति ॥ ३१ ॥ प्लतोऽनितौ ।।।२।३२॥ इतिशब्दवजिते स्वरे
परे प्लुतोऽ“संधिर्भवति । संधिकार्यभाग न भवतीत्यर्थः । *देवदत्त ३ अत्र वसि । जिनदत्त ३ इदमानय । मुश्लोक ३ आगच्छ । सुमङ्गल ३ इदमानय । अनिताविति किम् । सुश्लोकेति । सुमङ्गलेति । केचित्तु इतिशब्दे विकल्पमिच्छन्ति । सुश्लोक ३ इति, सुश्लोकेति । सुमगल ३ इति, सुमङ्गलेति ॥ ३२ ॥ इ३वा ।१।२।३३ ॥ इ३ इति प्लुतः खरे परे वाऽसन्धिर्भवति । इतावप्राप्तेऽन्यत्र च प्राप्त उभयत्र विकल्पोऽयम् । लुनीहि ३ इति, लुनीहीति । चिनुहि ३ इदम् ,
चिनुहीदम् । कथं वशा ३ इयम् वशेयम् । छान्दसावेतौ ॥३३॥ ईदेत् द्विवचनम् । १।२।३४॥ ईत् ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परेऽसंधिभर्वेति। IAS पुणी अत्र। मुनी इह । साधू एतौ। अम् इति । कुण्डे अत्र । माले इति । पचते इति । पचेथे इति । पचावहे आवाम् । ईददेदिति किम् । वृक्षावत्र । द्विवचनमिति किम् ।
कुमार्यत्र। एपो प्लुतानामितावपि संधिर्न भवति । अग्नी ३ इति । वायू इति । स्वर इत्येव । तव ई कामौ तवे । प्रत्यासत्तेः खर निमित्तककार्यप्रतिषेधादिह भवत्येव । तब ई * तवे आसाते । केचितु 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इति प्रयोगदर्शनात् मणो इव मणीवेत्यादावसन्धिप्रतिषेधं वर्णयन्ति । तदयुक्तम् । श्वाशब्देनोपमायेन सिद्धत्वात् । 'मणी इवोदिन्नमनोहरत्विषो' इत्यादावसंधिदर्शनाच । अन्ये तु यथादर्शनं संधिमसंधि वेच्छन्ति । मणीव । दंपतीव । रोदसीव । मणी इव
**OKEKKERENEREKHEMEERNET
E5धिकरणमिन्ने इति ततस्तदादाविति वक्तव्यम्, गवेन्द्रयज्ञ इत्याद्यर्थ केवले च व्यपदेशिवद्भावाद्भवति ॥-प्लुतो-॥ अतीति नानुवर्तते, इतिशब्दवर्जनवैययात् इत्याहइतिशब्देत्यादि ॥-अस. 5 धिरिति ॥ न विद्यते सधिर्यस्य इति यहुनीहिणा व्याख्येयम् । एवमुत्तरत्र ॥ देवदत्त३ अत्र न्वसीति ॥ देवदत्तशब्दादामन्त्र्याविद्वितस्य से 'अदेत स्थमौटुंग' इति लुकि 'दूरादामन्त्र्यस्य'
इति प्लुत ॥ आगच्छ भो देवदत्तेति कस्यचिद्वाक्यस्यान्ते इदमामन्त्र्यपद द्रष्टव्यम् वाक्यान्ते प्लुतस्य विधानात् इति ॥-३३ वा ॥ षशा ३ इयमित्यत्र प्लुतोऽपि छान्दसत्वाद्भवति ॥ इदूदेत् ॥ AS अग्नी ३ इतीत्यादो 'दूरादामन्त्र्यस्य'-इति प्लुत ॥ तवे इति ॥ ननु यथा स्वरे परे सधिकार्यनिषेधस्तथा पूर्वदेशस्थितेऽपि कि नेति । सत्यम् । 'सप्तम्या निर्दिष्टे पूर्वस्य' इति न्यायात् स्वरापेक्षया का पूर्वदेशव्यवस्थितस्पेव ईदादे सधिनिषेधो न तु पूर्वस्थिते सरे । यद्येव यत्र परत्र स्वरो भवति तवे आसाते इति तत्र पूर्वेणापि सह सधिप्रतिषेध प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि ॥ अयमों
यस्मिन् सति यद्भवति तत्तस्य निमित्तामिति परलराश्रितत्वात् इति प्रथम यत्वस्य तदनु अयादेशस्य च निषेध । ते एव च परस्य स्वरस्य प्रत्यासने, एत्व तु पर स्वरमन्तरेणापि भवतीति न तत् स्वIK रनिमित्तम् न तत्प्रत्यासन्न चेति प्रत्यासत्तिन्यायात्तनिमित्तकस्यैव कार्यस्य निषेधो नातन्निमित्तकस्येति ।।वाशब्देनेत्यादि । भाष्यकारवार्तिककारयोग्समतत्वाचेति ॥ दपती इत्यत्र राजदन्तादित्वात्
KHEREXXEXEYEEKX**
Page #59
--------------------------------------------------------------------------
________________
॥३४॥ *अदोमुमी। १। २॥ ३५ ॥ अदसंबन्धिनौ मुमी इत्येतावसंधी भवतः स्वरे परे । अमुमुईचा । अमी आसते । अमी अश्वाः। अदसिति किम् । *अम्यत्र ॥३५॥ *चादिःस्वरोऽनाङ।१।२॥३६॥ *आवजितश्चादिरव्ययसंज्ञका स्वरः स्वरे परेऽसंधिर्भवति । अ अपेहि । *आ एवं किल मन्यसे । *आ एवं नु तत् । विस्मये, इ इन्द्रं पश्य । ई ईदृशः संसारः। उ उत्तिष्ठ । ऊ *ऊपरे बोजं वपसि । ए इतो भव । ओ ओश्राक्य । चादिरिति किम् । अ विष्णो आगच्छ, आगच्छ । कथं तितउः परिपवनम् । तनेर्ड उरिति डउविधानवलादसंधिर्भविष्यति । उत्तरत्रान्तग्रहणादिह केवलो गृह्यते तेनेह न भवति । चेति । इतीह । नन्विति । वेति । स्वर इत्येव । जानु उ जानू । स्वर इति प्रयासत्तेस्तन्निमित्तकसंधिप्रतिषेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जानु उ अस्य रुजति, जानू अस्य रुजति । केचित्तु चाद्यचादिस्थानस्याचादिरूपत्वात्स्वरनिमित्तकमपि संधिमिच्छन्ति । जानु उ अस्य रुजति, जान्वस्य रुजति । अनाङिति किम् । आ ईपदुष्णमोष्णम् । आ इहि एहि । *आ उदकान्तात् , ओदकान्तात्मियं प्रोथमनुव्रजेत् । *आ आर्येभ्यः, आर्येभ्यो यशो गतं गौतमस्य । 'ईपदर्थे क्रियायोगे *मर्यादाभिविधौ च यः ॥ एतमातं ङिन्तं विद्याद्वाक्यस्मरणयोरङित् ' ॥ १ ॥ ३६ ॥ *ओदन्तः।१।२।३७ ॥ ओकारान्तश्चादिः स्वरे परेऽसंधिर्भवति । अहो अत्र । उताहो इदम् । आहो एतत् । अथो अस्मै । हहो आगच्छ । अघो एहि । नो इन्द्रियम् । चादिरित्येव । गवीश्वरः। अगौ!ः समपद्यत, *गोऽभवत् ।
जायाया दम्भाष ॥ योश्च पृथिवी च पृषोदरादित्वात् रोदसि इदन्त आदेशस्ततो द्विवचनम् ॥ अदो-॥ अदसो मुमी इति विग्रह ॥ ननु अमुष्य मुमी इति विग्रह प्राप्नोति कथमदस इति। सत्यम् । अविवक्षितार्थस्य प्रायोगिकस्यादस्शब्दस्यात्र प्रयोग , तत्र तु सार्थको गृह्यते इति अदस्शब्दसवन्धिकार्याभावेऽनस इति भवति । ह्रस्वत्वाभावे तु स्वैगदिसूत्रवत् सर्व द्रष्टव्यम् सीत्रत्वाद्वा समाहारेऽपि न हस्व ॥-अम्यति ॥ अम् गतावित्यती भाषे घनि अम सोऽस्यास्तीति इन् ॥-चादि-॥ अनादित्यत्र पर्युदासाश्रयणेन सदृशग्रहणात् चादिना स्वरस्य विशेषणात् तदन्तत्वासभवात सामानाधिकरण्यलाभात् केवलप ग्रहणमित्याह-आडवर्जितश्चादिरव्ययसशक स्वर इति । वृत्तौ तु द्वितीयमुत्तरम् ॥-आ एवं किल मन्यसे इति ॥ अत्राकारी वाक्यालकारे । पूर्ववाक्यार्थविपर्ययद्योतको वा ॥ उच्यते पीच्यते बीजादि वस्त्वनेनेति व्यजनानि उप, सोऽस्मिन्नस्ति 'मध्वादिभ्यो र' इति रे ऊपर ॥ शृणोतोणगि अलि श्राव । ओ श्राव ओश्रावस्त करोति णिचि पूर्वपदी 2 ओश्रावयेति क्रियापदमखण्डम् ॥-आ उदकान्तादिति ॥ अनाडू मर्यादायाम् तेन प्रियप्रोधानुनजनस्यौदकमर्यादाभाव आडा द्योत्यते ॥-आ आर्येभ्य इति । अत्राभिविधी तेन यशोगति प्रति आर्याणामभिविधित्व द्योत्यते ॥-मर्यादाभिविधी चेति ॥ अवधिमता सपदोऽवधिरभिविधिरभिव्याप्ति- अवधिमपि यो व्याप्नोतीत्यर्थ । अवधिमताऽसयनी योऽवधि स मर्यादा त परित्यज्य
यो वर्तते इत्यर्थ ॥-वाक्यस्मरणयोरिति ॥ वाक्यशब्देन वाक्यार्थ उच्यते, चादीना द्योतकत्वात् अर्थस्यैव च द्योत्यत्वात् न तु शब्दस्येति ॥-"आ एवं किल मन्यसे । पूर्वप्रक्रान्तवाक्यार्थ2 स्थान्यथात्वद्योतनायायमत्राकार ॥ अन्ये तु वाक्यशब्देन वाक्यमेवाहु । तत आ एवं किल मन्यसे, नैव पूर्वममस्था सप्रति मन्यसे इति वाक्यसूचनायाकार प्रयुज्यते ॥ तथा स्मृते सूचक आकार
प्रयुज्यते तत स्मृत्यों निर्दिश्यते-आ एवं नु तदिति" ॥-ओदन्त ॥-समपद्यतेति वृत्तावर्थकथन न तु ग्वेरारम्भकमिद वाक्यम् । भ्वस्तियोगे एव चर्विधानात् ॥-गोऽभवदिति
Page #60
--------------------------------------------------------------------------
________________
श्रीइमश०
मियोऽत्र । मियोशब्दः स्वरादिर्नतु चादिः। तिरोऽभवत्, नमोऽकरोत् , अदोऽभवदित्यादिषु लाक्षणिकत्वाच न भवति । अहो इत्यादयोऽखण्डाश्चादय इति
लघुन्यास पृथग्योगः ॥ ३७॥ सौ नवेतो। १।२।३८ ॥ सिनिमित्तो य ओदन्तः स इतौ परेऽसंधिर्वा भवति । पटो इति । पटविति । साधो इति । साधविति । साविति किम् । अहो इति । गवित्ययमाह । गौरिति वक्तव्येऽशक्त्या गो इत्युक्तमनुक्रियते । स्याद्वादाश्रयणाचानुकार्यानुकारणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्तिर्न भवति । इताविति किम् । पटोत्र ॥ ३८ ॥ ऊँ चोत्र ।।२।३९ ॥ उशब्दशादिरितिशब्दे परे वाऽसंधिर्भवति । असंधिपक्षे च उन ऊँ इत्येवंरूपो दीर्घोऽनुनासिको वा भवति । तथा च सति त्रैरूप्यं सिद्धं भवति । उइति १ ॐ इति २ विति३ । इतावित्येव । उ उत्तिष्ठ । जित्करणं स्वरूपपरिग्रहार्थम् । *तेन विकृतस्य न भवति । अहउ अहो, अहो इति । एवमुताहो इति ॥ अथ ऊँ इत्येव चादिपु पठ्यता किमादेशेन । नैवम् । तस्यानितावपि प्रयोगः प्रसज्येत तनिषेधार्थमादेशवचनम् ॥ ३९॥ * अवर्गात्स्वरे वोऽसन् । १।२।४० ॥ जकाररहितेभ्यो वर्गभ्यः पर उज् स्वरे परे वकारो वा भवति, स *चासन्अभूतवत् । वास्ते । कुछडु आस्ते । किम्वापनम् । किमुआवपनम् । किम्बुष्णम् । किमु उष्णम् । किम्बिति । किमु इति । किम इति । किविति । किविति । जानु उ जानू । जान्वस्य रुजति । जानू अस्य रुजति। तवस्य मतम् । तदु अस्य मतम् । वर्गादिति किम् । स्वरु उपैति । अन्तरु उपैति । अजिति किम् । घजु सि
॥ अत्र 'अधण्तसु'-इति 'गति' इति वाऽन्ययावे तेलुपि 'एदोत गदान्तेऽस्त्र'-इति अलोप ॥ इत्याद्यपीति । तिरम् नमस् अस् इत्याद्यपि स्वरादिर्न तु चादिरित्यर्थ ॥-अहो इत्यादय इति ॥ अह उ अहो इति, उत अह उ उताहो इति, आह उ आहो इत्यादावर्याभदात् चादिसमुदायशापि चादित्वात् पूर्वगेर सिदत्वात् अनर्थकमिदमिति परस्याशय । नैवम् । एफनिपातत्वाचादिषु तथैव पाठात् पूर्वेण न प्राप्नोतीति पृथग्योगारम्भ इत्याइ--अहो इत्यादय इति ॥-सौन-1 आमन्त्र्यविहित सिरत्र ग्राह्य । अन्येन स्वरस्य व्यवधानात् ओकारस्यासभवाच प्राप्तेरभावात् प्रतिषेधोऽनर्थक ॥ येत्युक्तेऽपि विकल्पे सिने नवेत्यधिकारार्थ कृतम् । तेन सर्वन यत्र नवेति तत्राधिकारी यत्र तु वेति तत्र नाधिकार इति ॥ ॐ चोञ् ॥ तेन विकृतस्येति ॥ विकृतस्मानितो विकृती सत्या |
स्वरूपहानेरित्यर्थ ॥ अयमभिप्राग. द्वाविमाबुकारी एको निरनुपन्धोऽपर सानुयन्ध इति तत्र यो निरनुवन्धस्तस्य अहो इत्यचौकारोदश इष्यते नापरस्य । अतोऽहो इत्यत्राजित एव कृतादेशत्वात् इद 251 गून न प्रवर्तते इत्यर्थ ॥ गत एव जान्यस्य रुजतीत्यत्र उत्तररात्रेण पर सिबम् ॥ उत्रा सह जानोरुकारस्य दीर्घाभूतत्वात् । अथ वा, अत्र सूने उकारप्रक्षेपात् उ उ उन् इत्युकारेण उत्रो SD
विशेषणात् उफाररूपमा उनो प्रहणात् अहो इत्यादी 7 भगति, उत्तरच तु जात्याश्रयणात् दीर्घाभूतस्यापि जान्यस्य रूजतीत्यादी वत्व भवति ॥ -अञ्वर्गात्-॥ नञ्तत्पुरुषगर्भकर्मधारयात् पञ्चमी। अनासनित्युक्ते यदि वकाररूपादेशस्य स्वरूपेणाभावो विधीयते तदादेशविधानमनर्भक स्यात् । अथ उपस्व स्थानिनो निवृत्यर्थ तदिति चेत् । सत्यम् । एष सति उत्र एव निवृत्ति कुर्यात् । तस्मादसमिति मुख्यार्थयाधाया गुणकल्पनाश्रीयते इत्याह-असन्नभूतवदिति । असिवयदकृतयदित्यर्थ ॥ ततय स्थान्याश्रय कार्य सिद भवति । ननु असन्निति विनापि प्रथममेव द्वित्वे ।
हडास्ते इति सेत्स्यति तल्किमनेगात्र दशितेन । सत्यम् । अम परत्वात् 'हस्वान्णनो द्वे' इत्यनेन जायमान द्वित्य याधिःया नित्यत्वादनन वकार । तस्य चासत्त्वाद्वितम् ॥-किविति । किवितीति । अत्र 'इवर्णादे - इति पत्वे कृते 'तो मुमो व्याने'-दति अनुस्वारानुनासिको ॥ तखस्य मतम् इति । यन 'ततो ऽस्या.' इत्यस्य प्राप्तिस्तत्र ' अदीर्घात्
॥३०
Page #61
--------------------------------------------------------------------------
________________
एति । स्वर इति किम् । किमु गच्छति । असत्वाद्वित्वमनुस्वारानुनासिकाभावश्च ॥ ४० ॥ *अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः । १ । २ । ४१ ॥ अवर्णस्येवर्णस्योवर्णस्य चान्ते विरामे वर्तमानस्यानुनासिक आदेशो वा भवति, अनीदादेः-न चेदयमीद्देद्विवचनम् (१।२।३४) इत्यादिमूत्रमंबन्धी भवति । पदान्ताधिकारेऽन्तग्रहण विगममतिपत्त्यर्थम् । स च विरामे भवन्पदस्यान्ते भवति, केवलमुपसर्गस्य समासान्तवर्तिनश्च न भवति । साम। साम । खडॉ। खड़ा । दधेि । दधि । कुमारी । कुमारी । मधु । मधु । वृक्षेण । वृक्षेण । नाम अत्र । नाम अत्र । दधि अत्र । दधि अत्र । मधु अत्र । मधु अत्र । वृक्षेण अत्र । वृक्षेण अत्र । विरामत्वाच संधिर्न भवति । अइउवर्णस्येति किम् । कत् । इत् । अन्त इति किम् । दधि करोति । मधु करोति । *वृक्षः । अनीदादेरिति किम् । अग्नी । वायू । अमू । अमी । किमु । चादिसूत्रे चाटेः स्वरस्य के बलस्याङ्वजितस्य च ग्रहणादिह भवत्येव । अॅ इति विष्णोः संबोधनम् । प्लक्षश्च न्यग्रोधके । पाटलिपुत्रादॉ ॥४१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां मिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥२॥ पूर्वभवदारगोपो,-हरणस्मरणादिव ज्वलितमन्युः ॥ श्रीमूलराजपुरुषो,-नमोऽवधोदुर्मदाभीरान् ॥ १॥
तृतीयः पादः *तृतीयस्य पञ्चमे । १ । ३ । १ ॥ वेति पदान्त इति अनुनासिक इति चानुवर्तते । *वर्गतृतीयस्य पदान्ते वर्तमानस्य वर्गपञ्चप परे वानुनामिको भवति । स्थान्यासन्नः। वाङ् ङवते । बाग उरते । वा अकारः । वाग् अकारः । वाङ् णकारीयति । वाग् णकारीयति । वाङ् नयति । वाग् नयति । वाङ् मधुरा । बाग मधुरा । एवं पण् नयाः। पड् नयाः। *तन्नयनम् । तद्नयनम् । *ककुम्मण्डलम् । ककुमण्डलम् । तृतीयस्यति किम् । स्वनंयति । हल्यात्रम् । पदान्त
इति प्राप्तमपि द्वित्व न प्रवर्तते नित्यत्वादिकारणेभ्य ॥-असत्वाद्वित्वमिति । 'अदीर्घात्' इति ततोऽस्या ' इति च द्वित्वादौ कर्तव्ये सन्नेय, यतोऽसन्नित्यत्रापि वा योजनीय । वकागदेशोऽपि वाऽसन् भवतीत्यर्थ । ततः पक्षेऽसत्त्वविधानात् कार्यविशेष प्रति सत्त्वमेव । तेन तद्वस्य मुख (मतम् ) जान्व्यस्य रुजति इत्याद्यपि सिद्धम् ॥-अइउ-||-वृक्ष इति । कादिय॑जनमिति सो कस्यादिरिति तत्पुरुषसमासे विसर्गस्यापि प्यजनले 'नाम सित् -' इति वृक्षाकारस्य पदत्वात् अन्त इति व्यावृत्तेर्न बगविकलतेति ॥ ॥ इति द्वितीयपाद: संपूर्णः ॥ ततीय-॥ वतीयस्येत्यसरार्थम् । अन्यथा वर्ग,स्येति क्रियेत । तेन प्राहरूतीति सिद्धम् ॥-बेतीति | 'सी नवेती' इत्यतो नवेति, 'एदोत'- इत्यत पदान्ते इति, 'अइउवर्ण-इत्यतोऽनुनासिक इत्यधिकारत्रय पारान्तरगतमप्यनुवर्ततेऽपेक्षातोऽधिकार इति न्यायात् ॥ प्रथमद्वितीयवतीयादित्व वर्गस्यैव धर्म इति वर्गस्यैव तृतीय पञ्चमश्चेत्याह-वर्गतृतीयस्येति ॥-स्थान्यासन्न इति । यदुर्गसत्कस्वतीयस्तर्गसल्क एवानुनासिक इत्यर्थ ॥-तन्नयनमिति । अत्र तृतीयस्य दस्यासत्त्वे तत्स्थानस्य नस्याप्यसत्त्वात् नलोपो न भवति ।-ककुम्मण्डलमिति । अत्र 'तो मुम
Page #62
--------------------------------------------------------------------------
________________
श्रोहैपश०
इत्येव । विद्यः । पञ्चम इति किम् । वागत्र । पड़ गच्छन्ति । केचित्त व्यजनस्य स्थानेऽनुनासिके परे वाऽनुनामिकमिच्छन्ति । तस्य तु 'हस्वान्ङणना द्वे' (१।३ । २७) इति द्वित्वं च नेच्छन्ति । तन्मते, वा इति । वा इति । वलिणू इति । वलिहूँ इति । त। इति । तद्रू इति । हलमात्रम् | पहलेमात्रम् ।। ननु पण्नया इत्यादी 'अदीघोद्विरामैकव्यञ्जने' (११३ । ३२) इत्यनेन तृतीयस्य द्वित्वे कृतेऽन्तस्याननासिके च तृतीयस्यापि श्रुतिः पामोति । नवम् । अनुनासिके कृते पवाद् द्वित्वस्य भावात् । तेन पण्णनय :, पडूनया इत्यादि सिद्धम् ॥ १ ॥ प्रत्यये च । १।३।२॥ पदान्ते वर्तमानस्य तृतीयस्य स्थान पञ्चमादौ प्रत्यये परेऽनुनासिको भवति । नित्यार्थ वचनम् । वाडमयम् । गुडलिण्मान् । पण्णाम् । पदान्त इत्येव । यज्ञः। सद्म। *चकार उत्तरत्र विकल्पानुत्त्यथः ॥ २॥ ततो हश्चतुर्थः । ।३।३॥ पदान्ते वर्तमानात्ततस्तृतीयात्परस्य हकारस्य स्थाने प्रत्यासत्या पूर्वसवर्गश्चतुर्थो वा भवति । वाग्धीनः। वारहीनः । * अज्झली । अज्हलौ । पड्ढलानि । पहलानि । तद्धितम् । तहितम् । ककुम्भासः । ककुहासः। तत इति किम् । प्राङ हसति । भवान् हरति ॥३॥ *प्रथमाइधुटि शश्छः । १।३।४॥ पदानने वर्तमानात्पथमात्परस्य शकारस्य स्थानेऽधुटि परे छकारादेशो वा भवति । वाक्यूरः। वारशूरः। वाक्छ्लक्ष्णः । वाक्श्लक्ष्णः। तच्छेतम् । तच्श्वेतम् । उच्छथः । उच्छमनुः । तचूचीलति । तच्छ्मीलति । पदयामाः। पदश्यामाः। त्रिष्टुप्छूतम् । त्रिष्टुपश्रुतम् । प्रथमादिति
ESI इत्यनेन नानुसार, 'अञ्चत्-इत्यतोऽसदधिकारस्य प्रयोजनवशादिष्टत्वात् लाक्षणिकत्वात् असिद बहिरमित्यसिदत्याद्वेति ॥-केचित्विति | विश्रान्तविद्याधरादय ॥ मात्रमवधारणे, हल् च तत्
मात्र च, हल् मावास्येति वा-हलमात्र मिति ॥-हलमात्रमिति । अत्र लकारस्य सानुनासिको लकार इति ॥ ननु पणनया इत्यत्र परत्वात् वतीयस्यानुनासिक याधित्वा 'अदीर्घात्'-इत्यनेन द्वित्वे ते पनया इति प्रामोतीत्याह-अनुनासिके कृते पश्चादाद्वित्वस्य भावादिति । 'अदीर्घात -इत्पनेन पूर्व द्वित्व न प्रवर्त ते, तत्रान्वित्यधिकारात् । कृते त्वनुनासिक प्रवतते इत्य
॥-प्रत्यये-||-वाङ्मयमिति । वाचा विकारोऽयययो वा । एकस्वरान्मयट् । वाच आगत 'Tोतभ्य' इति मयट् वा ॥-गुडलिण्मानिति । अत्र 'मावर्ण'- इति पत्ये कर्तव्ये हस्य इत्वमसिद द्रष्टव्यम् इति ॥-चकार इति । अयमर्थ । अत्र चकार पूर्वयोगस्यैयास्य योगस्य शेषता प्रतिपादयन् आत्मनि त्यस्य सबन्धाभाव वानवृत्तेधोत्तरत्राच्यवधान सूचयतीति ।-ततो ह-॥
ननु हस्य कण्ठयत्वात्तदासनेन हस्य घेनैव भाव्यम् न झन्धभेरित्यत पूर्वचतुर्थ इति कर्तव्यम इति । नैवम् । चतर्थ इति गुरुकरणात् पूर्वप्रत्यासत्तिलभ्यते अन्यथा ततो हो घ इत्येव कुर्यात् इक्याहES प्रत्यासत्या पूर्वसवर्ग इति ॥-अलझलाविति । अत्र सज्ञाशब्दत्वात्कत्वाभाव । यतोऽर्थप्रत्यायनाय शब्दप्रयोग । अच् इति हि स्वरप्रत्यायनमिष्टम् । कवे तु कृते अक् इत्युक्ते समानप्रतीति
स्यादिति । अत एव च 'सिजद्यतन्याम' इत्यादी विवक्षितार्थप्रतीत्यभावात् सिचधकारस्य काम न कृतमिति । अन्यथौणादिकस्य सिकप्रत्ययस्यायतन्या सत्या प्रतीति स्यादिति ॥-प्रथमा- ॥ वार छर इत्यादिप्रयोगेषु सर्वेषु वृतीयस्य प्रथमे कृते तादृक्षात्प्रथमात् शफारस्यानेन । प्रवर्तते, ततस्वतीयाधिकारेणेव सिध्यति । न च परत्वात् 'अघोपे प्रथमोऽशिट' इति प्रागेव प्रथमो भविष्यति ततस्ततीयाभावाल्लथ शस्य छादेशो भविष्यति इति वाच्यम् । यतस्तत्रान्वित्यधिकारात् न प्रागेव प्रथमत्वमिति । सत्यम् । वतीयाद्विधीयमाने छे उतीयस्य प्रथमत्व पद्यात् न प्राप्नोति विधानसामर्थ्यात्, यथा
॥३१॥
Page #63
--------------------------------------------------------------------------
________________
KKXKXEKX
किम् । पाशूरः। भवान् शोभनः। अधुटीति किम् । वाक्थ्योवति ॥ ४ ॥ *रः कखपफयोः कपो । १।३।५॥ पदान्ते वर्तमानस्य रेफस्य कखे पफे च परे यथासंख्यम क पौ-जिह्वामूलीयोपध्मानीयावादेशौ वा भवतः । ककारपकाराकारा उच्चारणार्थाः। क ५ करोति । क ५ खनति । क २८ पचति । क८ फलति । अन्त ५ करोति । अन्त २८ फलति । पक्षे 'रः पदान्ते विसर्गस्तयोः' (५। ३ । ५३ ) इत्यनेन विसर्गः । कः करोति । कः खनति । कः पचति । का फलति । अन्तः करोति । अन्त: फलति । विसर्गापवादोऽयम् । एवमुत्तरावपि ॥५॥ उषसे शषसंवा । १।३।६ ॥ पदान्ते वर्तमानस्य रेफस्य शपसेषु परेष यथासंख्यं शपस इत्येते आदेशा वा भवन्ति । कशते । कः शेते । कप्पण्डः । कः षण्डः । करसाधः । कः साधुः । अन्तशेते । अन्तः शेते । मातष्यण्डे । मातः षण्डे । पयस्तु । पयः ॥ कथं गीर्प, धूर्प । अरो रेफस्य मुपि रेफो वक्ष्यते । कः ३शकार इत्यादिषु त्वघोपे शिट्परे विसर्जनीयस्य विधानाद्रेफ एव नास्तीति न भवति । एवं पूर्वोत्तरयोरपि योगयोद्रष्टव्यम् । वासः सौमम् । अद्भिः सातम् । असे सरुः । नवाधिकारे वाग्रहणमुत्तरत्र विकल्पनित्यर्थम् ॥ ६ ॥ *चटते सद्वितीये । १।३।७॥ पदान्ते वर्तमानस्य रेफस्य चटतेषु सद्वितीयेषु परेपु क्यथा संख्यं शपस इत्येते आदेशा भवन्ति । चछयोःशः। कश्वरति । कश्छादति । अन्तश्चरति । अन्त छादयति । टठयोः पः। कष्टीकते । कष्ठकारेण । पुनष्टीकते । पुनष्ठकारेण । तथयोः सः। कस्तरति । कस्थुइति ।
'ड्न. स. सोऽश्च.' इत्यत्र सूत्रे डकारात्परे से कृते टत्व न भवति षड्रसीदन्तीत्यत्र । फिंच प्राड्क छेते, सुगण्ट् छेते इत्यादी तीवाभावात् छत्व न स्यात् इति विध्यर्थमिति ॥ शोभत इत्येवशील
शोभन । 'इडितो व्यजन'-दत्यन ॥ अधुटीति पर्युतासात् स्वरान्तस्थानुनासिकपरस्य शल्य छो भवतीति तेन वारुश इत्यत्र छो न भवति । वाक्छूर इत्यादौ 'उनार्थपूर्वाधै ' इति समास ॥का र कख-॥ ननु निरनुपन्धग्रहणे न सानुग्न्यस्येति न्यायात् क करोतीत्यादी सानुसन्धस्य रेफत्वादेशो न प्राप्नोति । सत्यम् । अरो. सुषि'-इत्यत्र रुपर्जनात् रोरप्यादेश । तदि र पदान्ते'- इति 2 सूत्रात् निरनुसन्धे रेफेऽनुवर्तमान स्वयमेव सिद्ध सत् ज्ञापयति 'निरनुसन्धग्रहणे सामान्यग्रहणम्' इत्यपि न्यायोऽस्तीति ।-शपसे-॥ ननु शपसे सो वेत्यैव सकार एव विधीयताम् । तस्य
च सस्य शपौ' इति कृते करशेते कवाड इत्यादौ शकारपकारी सेत्स्यत । एवमुत्तरत्रापि कश्चरति कष्टीकते भवॉधरति भवॉटीकते इत्या शपो सेत्स्यत इत्युत्तरार्थमिति न वक्तव्यम् । तथा 3 करशेते इत्यादी 'धुटस्वतीय' इति अस्मिन् कर्तव्ये रुत्वस्य, अन्तश्शेते इत्यादी त्वसिद्ध हिममिति न्यायेन शत्वस्यासिबवे तृतीयत्वमपि न प्रवत्यति तत्कि शपयो पृथग्विधानेनेति । सत्यम् । 2 असिद्ध पहिरनमन्तरहे इति न्यायस्यानित्यत्वापनार्थम् । तेन यपत्यादी स्वरनिमित्तमुवादि सिद्धम् । किच, शपसग्रहण व्यक्त्यर्थम् । तेनैतेषु कृतेप्येतद्विलक्षण कार्यान्तर न भवति । ततश्चान्त
शेते मातष्पण्ड इत्यादी 'धुटस्तृतीय' इति जवडलादिक न भवति । करशेते इत्यादी तु हतीयाभावो रो परेऽतत्वादपि सिध्यतीति न्यास । कथ तहि सपिप्पु इत्यादी पत्वमिति । सत्यम् । शपसविलक्षण तृतीयत्वादिक न भवति शपसरूप तु भवत्येवेति दिक् ॥-चटते-॥ नन्वत्रासदेहार्य चछटठतथे इत्येव किन क्रियते सद्वितीयग्रहणमपनीयेति । सत्यम् । निमित्तपहुवे यथासस्य न स्यात् अत आह-यथासण्यमिति ॥ न च सद्वितीयग्रहणे सत्यपि चकाराकान्त छकारौ यत्र, एवं टकाराकान्त ठ, तकाराकान्तस्थकारश्च यत्र भवेत् तत्रैव कार्य प्राप्तोतीत्याशनीयम् । 'उ
Page #64
--------------------------------------------------------------------------
________________
नया
॥ ३२ ॥
अन्तस्तरति । अन्तस्युडति ॥ ७ ॥ *नोऽमशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट्परे । १ । ३८ ॥ पदान्ते वर्तमानस्य प्रशान्वर्जितशब्दसंवन्धिनो नकारस्य स्थाने चढतेषु मद्वितीयेष्वधपरेषु परेषु यथासंख्यं शषम इत्येते आदेशा भवन्ति । अनुस्वारानुनासिकौ च पूर्वस्य- अनुस्वार आगपोऽनुनासिकचादेशः पूर्वस्य क्रमेण भवत इत्यर्थः । भवश्वति । भवांवरति । भवादयति । भवांश्छादयति । भवाँष्टीकते । भवांष्टीकते । भवकारेण । भवद्वकारेण । भवस्तरति । भागस्तरति । भवति । भवस्थइति । अमशान इति किम् । प्रशाञ् चरति । प्रशाष्टीकते । प्रशान्तरति । अधुवर इति किम् । भवान्रुकः । पदान्त इत्येव । भवन्तः । विरामे प्रतिषेधस्य वक्ष्यमाणत्वादिह न भवति । भवान् चरति । भवान् टीकते । भवान् तरति ॥ ८ ॥ *मोऽशिव्यघोषे ऽख्यागिरः | १ ॥ ३ ॥ ९ ॥ पुमिति पुम्सोः कृतसंयोगान्नलोपस्यानुकरणम् । अधुपरेऽघांपे शिख्यावर्जिते परे पुरस्येतस्य रोऽन्तादेशो भवति अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा | +कामा । पुंस्कोकिलः । पुंस्काकिल । पुंस्खानप् । ऍस्थानम् । पुंश्चली थी। पुंछम् । पुंस्त्रम् । पुंष्टिभिः पुष्टिभि । पुंस्पुत्रः । पुंस्त्रः । पुंस्फलम् । पुंस्फलम् । अशिटीति किम् । *शरः । अघोष इति किम् । पुंदासः । पुंगव । अधुपरे इत्येव । *ः क्षारः। अख्यागीति किम् । पुंख्यातः । पुंख्यातिः ॥ ९ ॥ नृनः पेषु वा । १ । ३ । १० ॥ नृनिति शसन्तस्य नृशब्दस्यानुकरणम् । नृनः पकारे परे रोऽन्तादेशो वा भवति, अनुस्वारानुनासिकौ च पूर्वस्य । नं ८ पाहि । नृपाहि । नृ ८ पाहि । नृः पाहि । नृन्पाहि । तूं प्रीणीहि नृ ” मीणीहि । नृः प्रीणीहि नृः प्रीणीहि । नृन्मीणीहि । पेष्विति किम् । नृन् योजयति । बहुवचनस्य व्यर्थत्वादधुदपर इति निवृत्तम् ॥ १० *द्विः कानः कानि । सः । १ । ३ । ११ । कानिति
*
1
॥
लघुन्यास०
दधर साप्यात् 'चरेष्ट' 'श्रीयादिभ्यस्तो' इत्यादिज्ञापकात् केवलेयेव भवतीति ॥-नोऽप्र॥ अधुदपर इति । अधु परो यस्मादिति कार्यम् । न तु घुट् परोऽस्मादिति कृत्वा नमा योग कार्य यत प्रसज्यशया वर्णामविऽपि स्यात् भवान् व इत्यत्रेति ॥ ननु परग्रहण किमर्थम् यावताऽयुटीत्युक्तेऽपि अधुटि परतो यचटत तस्मिन्नस्य शादयो वा शक्यन्ते एवेति । नेत्रम् | चटते परतो योऽधु तस्मिन् नकारस्यैते भवन्तीति कस्मान विज्ञायते । ततथ भवानाचरति, भवानाच्छादयति इत्यादावेव स्वात् न तु भवतीत्यादी । परब्रहणे तु वतिपदार्थापेक्षयाऽन्तरङ्गमवि तत्पुरुषात् परायणात् पूर्वोक्तदोषाभाव इति ॥ अनुस्वारापेक्षयावयवावयविभावेऽनुनासिकापेक्षा स्थान्यादेशमात्रे पूर्वस्येति षष्ठी ॥ पुमो ॥ अत्र रमपनीय स इति कृते विधानसाम स्वाभीत्यादि न सिध्यतीति स इति न कृतम् ॥ स्त्रमिति । पुमात कामयते 'शीलिकामि इति ण यद्वा कमेणडन्तात्कामना काम 'युवर्णकम वृका । स कामोsस्था आणि 'पुस ' इति स ॥ पुमास चलयति 'कर्मणोऽण् ॥ शीर्यते परपक्षोऽनेन 'पुनानि शर ॥ क्षुर इति सुरत विरवनने 'नाभ्युपास्य'-- इति क ॥-क्षार इति ज्वलदत्वा ॥ अत्र ब्याग एवं वर्जनात् स्यात् प्ररुचने इत्यस्मिन् पुण्यात पुण्यात इति भवत्येव ॥ नून व्याप्त्यर्थत्वादिनि । अधुपरे घुट्परे च पकारमात्रे निमितेऽस्य सूत्रस्य प्रवृत्तिर्व्यातिस्तदस्वादित्यर्य । तेन नृप्तादनादिसिद्धम् ॥ द्विः का ॥ अनुकार्यानुकरणयोभेदस्य विवक्षितत्वात् शसन्तानुकरणादपि पठो तथा सप्तम्यपि ॥
.
XXXXXXX
॥ ३२
Page #65
--------------------------------------------------------------------------
________________
LOCKX*
किमः शसन्तस्यानुकरणम् । द्विरुक्तस्य कानः कानि परे सकारान्तादेशो भवति, अनुस्वारानुनासिकौ च पूर्वस्य । काँस्कान् । कांस्कान् । द्विरिति किम् । कान् कान् पश्यति । अत्रैकः किं मन्यस्तु क्षेपे । कानीति किम् । कस्कान् पश्यति । *रस्याधिकारेणैव सिद्धे सविधान रुत्वबाधनार्थम् ॥ ११ ॥ *स्तटि समः | १ | ३ | १२ || समित्येतस्य स्लटि परे सकारोऽन्तादेशो भवति, अनुस्वारानुनामिकौ च पूर्वस्य । संस्स्कर्ता । संस्कर्ता । संस्कर्तुम् । संस्स्कर्तुम् । स्सटीति किम् । संकृतिः । *संचस्कारेत्यत्र तु व्यवधानान्न भवति । सम इति किम् । उपस्कर्ता ॥ १२ ॥ *लुक् । १ । ३ । १३ ॥ समित्येतस्य सटि परे लुगन्तादेशो भवति । पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तम् । सस्कर्ता । सस्कर्तुम् । केचिचत्राप्यनुनासिकमिच्छन्ति । संस्कर्ता । सॅस्कर्तुम् ॥ १३ ॥ *तौ मुमो व्यञ्जने स्वौ । १ । ३१४ || मोगमस्य पदान्ते वर्तमानस्य च मकारस्य व्यञ्जने परे तस्यैव स्वौ *तात्रनुखारानुनासिकौ वर्णों पर्यायेण भवतः । मग्रहणेनैव सिद्धे मुग्रहणमपदान्तार्थम् । स्वेत्यनुनासिकस्य विशेषणं, नानुस्वारस्यासंभवात् । चंक्रम्यते । चङ्क्रम्यते । चंचूर्यते । चञ्चूर्यते ।
द्विरिति कान्सत्कभवनक्रियापेक्षया क्रियाविशेषणमिदम् ॥ अधात्र सकारे कृते 'सो रु' इति रुत्व कथ न भवतीत्याह - रस्येत्यादि । अयमर्यो यदि सस्य रुत्व स्यात् तदा रेफाधिकारेणैव सिद्धम् सविधानेन । प्रक्रियागौरव च परिहत भवति ॥ अथात्रानुस्वारस्य व्यञ्जनत्वात् 'पदस्य' इति सयोगान्तलोप कथ न भवति । नैवम् । तत्र मुख्यव्यञ्जनसयोगस्यैवाश्रितत्वात् । अस्य तु सामर्थ्यप्रापितत्वेनामुख्यव्यञ्जनत्वात् ॥ स्सदि ॥ सम इति प्रादिपठितस्यैव समो ग्रहणम् नतु पम् ष्टम् वैक्लव्ये इत्यस्य विजन्तस्य 'सस्स्कृते भक्ष्ये' इत्यादिज्ञापकात् ॥ अनुस्वारस्य व्यञ्जनत्वात् 'धुटो घुटि स्वे वा' इति पक्षे सकारलोपे द्विसकारमेकसकार च सस्कर्ता सस्स्कतेति रुपद्वय द्रष्टव्यम् । सकृतिरित्यत्र गर्गादिपाठात्सद् न ॥ सचस्कारेति । न चात्र सम् एक इति स्थिते प्रत्ययोत्पत्ते प्रागेवादेशप्रसङ्ग इति वाच्यम् । यतोऽत्र परत्वान्नित्यत्वादातुमात्राश्रयेणान्तरगत्वाच्च प्रथममेत्र प्रत्ययस्ततस्तदाश्रित कार्य द्वित्वम् तेन च सटो व्यवधानमिति । ननु 'अघोषे शिट ' इति लुप्तस्य सस्य ‘स्थानीव' – इति स्थानित्वे सति कय न भवति, न च वाच्यमवर्णविधी स्थानित्वमिति, स्सटीति वर्णसमुदायाश्रयणेनावर्णविधित्वात् । न । स्सडिति सकारादि सद् स्तद् इति कृते वर्णविधित्वात् ॥ ननु 'निमित्ताभावे ' - इति न्यायेन द्वित्वेन समो व्यवधानात् कृग सदभाव प्राप्नोति । नैवम् । स्वाङ्गमव्यवधायकमिति न्यायात् द्वित्वरूपस्य स्वागस्य कृग प्रति व्यवधायकत्वायोगादिति ॥ - लुक् ॥ ननु पृथग्योग किमर्थं पूर्वसूत्र एव लुगुच्यताम् । न च वाच्य लुकपक्षेऽपि अनुस्वारानुनासिको स्याता सकारप्रतिबद्धत्त्वात्तयोस्तन्निवृत्तौ न प्रवृत्ति । नैवम् । अनुस्वारानुनासिको कार्यप्रतिद्धावेव विज्ञायेते लुचोऽपि कार्यतया तत्प्रतिवद्धतया लुकपक्षेऽपि स्याताम् इत्याह - पृथग्योगादिति ॥ - तौ मु- ॥ ननु तोग्रहण किमर्थम् स्वाविति विशेषणस्य विशेष्यसापेक्षत्वात् समानाधिकरण अधिकारानुविद्धौ अनुस्वारानुनासिकाचेवानुवर्त्यत । सत्यम् । तौग्रहणमवधारणार्थम् । अन्यवाऽनन्तरोक्ता लुगनुवर्तेत पूर्वस्येति च । ततश्च मुमलुग्भवति पूर्वस्य चानुस्वार, चक्रम्यते इत्यादौ निमितभूतवर्णापेक्षया पूर्वस्याकारादे स्थानेऽनुनासिकचेति सूत्रार्थेऽनिष्ट रूप चक्रम्यत इत्यायापयेत । तौग्रहणात् तु तावेवेति नियमितावनुस्वारानुनासिकावनुवर्तेत । तच्छब्दस्य पूर्ववस्तुपर्शित्वेऽपि सकारलुको स्वत्वासभवात, अनुनासिकस्य च सभवात् तस्यैव परामर्श द्विवचनोपादानात् तत्प्रतिवद्वस्यानुस्वारस्य चेत्याह - ताविति ॥ मन ॥ मनयवला परे यस्मादिति बहुमीहिर्न तु तत्पुरुष
XXXX
Page #66
--------------------------------------------------------------------------
________________
लघन्यास
श्रीदेमश.al दरम्यते । दन्द्रम्पते । वंभष्यते । वम्भण्यते । यंयम्यते ययम्पते । बंवम्यते । वयम्यते । म । वहलिहो गौः । वहलॅलिदो गौः । खं करोपि । वङ् करोपि । ॥३३॥
सं चरसि । स्वधरति । त्वं टीकसे । त्वण्टीकसे । त्वं तरसि । त्वन्तरसि । नकारस्प लाक्षणिकवादा 'मोऽमशाना'-(११३८) इखादिना सकारो न भवति । त्वं पचसि । सम्पचसि । संयतः। सयतः । अहंयुः । अहगुः । त्वं लोकः। त्वलोकः । संवत्सरः । सर्ववत्सरः। कंवः। कचः। किंतराम् । किन्तराम् । पदान्ते इलेव । गम्यते । रम्यते । व्यञ्जन इति किम् । किमत्र । साविति किम् । रम्यते । शम्यते । त्वं रमसे । वं पाण्डः । वं पण्डः । त्वं साधुः । त्वं इससि ॥ १४॥ मनयवलपरे हे । १।३।१५॥ मनयवलपरे हकारे परे पदान्ने वर्तमानस्य मकारस्य स्थानेऽनुस्वारानुनासिकौ सौ पर्यायेण भवत । किं मलयति । किम् झलयति । किं हुते । किन् हुते । कि यः। कि खः। किं हलयति । कि हलयति । कि हादते । किले सादते । मादिपर इति किम् । कि हसति । ह इति किम् । किचलति ॥ १५॥ सम्राट् ।।३।१६ ॥ 'समो मकारस्य राजतौ किवन्ते परेऽनुस्वाराभावो निपात्यते । सम्राट भरतः। सम्रामौ । सम्राजः। साम्राज्यम् ॥१६।। णोः कटावन्तौ शिटि नवा । १।३।१७॥ पदान्ने वर्तमानयोर्डकारणकारयो शिदि परे यथासंख्य क्टू
SSSSSCHOCOMSEKSEECHOCKEHENSISCRISHICKERREREIGNERSIERe
GENEMIERENEVEMENDMEMENEREMEMEMBREVEME
परमहणात् । वयेम गनयनले इति कस्मानोवम् सप्तम्बोष दि परशब्दार्थ प्रतिपादयिष्यति मकारादो परे यो हकारस्तस्मिचिति । 'नेयम् । विपर्ययोऽपि विधायत हुकारपरे मकारादाविति । ततध कि महपति, कि नव्यति, यादि, कि पहसि, फिलिप्यते इत्यत्र ल्याए । अकारादिना व्यवधामाश भविष्यवाति चेत् । न । 'यन नाव्यषधान तेन व्यवहितेऽपि स्यात्' इति न्यायात एकेन वर्णेन ग्वधानमात्रीयते । अब प्रथमपो कि यलपतीत्यादी सूप चरितार्थमिति फिमिति प्यपधानमाश्रीयते इति चेत् । न । येन प्रतिपादन दफारपरे मकारादायित्येष गूजार्थ स्वीकृतस्त प्रति पक्षान्तरस्थासभवाद विपरीतप्रतीनि. स्यादिति तनिराशाय परमहण कर्तव्यमेवति । तथापि न कर्तव्यम् । विपर्ययमतोली हि अस्य वेषध्ये स्थाती मुम इत्यनेनेव रूपयस्य सिदत्वात् । सत्यम् । तहि नियमाधमतद स्यावता महारादा हपर एवं स्यात् नान्यत्र । तनाव मनपस दरवार पूरणापि न स्यादित परमहणम्। तथा कारस्य को नास्तीति व्यवड़ितमझारापेक्षया स्पोऽनुनासिकी भवन् मकाराविरूप एप भवतीति । मस्य पदान्ते वर्तमानसोति व्याप्त्यर्थम् । याताऽपदानोऽपि मागमे पूर्वमत्रोपात्तात सकारस्य सानुनातिकाजी क्रियमाणे जन्मयते जम्मत्पते जगत्पते बहायते इल्यायपि भवति, यथा चञ्चलादि ।।-सम्राट । रेफल्य स्वयाभारानुनासिकमातिरेय नास्तीत्याह-अनुस्वाराभाय इति । एकपचनस्यातम्यारयादवचनादापि भवनि ।।-ब्णो-॥ नन्नता न्तमदन किमर्थम् दणी कटारित्वेषीच्यताम् । नेपम् । एष कृते शो पापनापन फटयोरादेशव यातनिरासायान्तमहणम् । तहि ग कटमिति समादार कथा दूण इति पञ्चम्यन्तमादेशत्वनिरासाय व्याख्यायाम् । म । अग्ताहणाभाषे कस्य प्रत्यारे नष्कात्तिनदिमा सति विभक्तेलृपि न कारस्थ निवृति स्वार निमित्तवातस्य तथाच प्राइहोते इति न स्यात् । प्राइजेते इत्यत्र पूर्वपदभक्तपेन पदासत्वात् 'प्रथमादभुटि छ ' इति शकारस्य मयम भवति । अन्तमहणे सति प्राइल साये इत्यत्र कारस्य पदान्तत्वात् 'नाम्यन्तस्था' इत्यनेन पदमा विधीयमान पत्य | म मपति । अन्यथा पराविलेन ककारेण सकारस्य पदादित्वविधाताव पव स्यादिति । तथा साधासु इत्यत्र 'नाम सिदय्'-दीत टकारस्य पूर्वपदभक्तारखेन पदातरी 'पदान्ताद टपति- इति
HOCKKRISEXYXEX
Page #67
--------------------------------------------------------------------------
________________
इत्येतावन्तौ भवतः । प्रारक्शेते । पाकछेते । प्राशेते । पाइपण्डे । पापण्डे । पाक साये । पाङ्साये । सुगण्ट शेते । मुगण्टछेते । सुगणशेते । चण्टपण्डे । “यणपण्डे । वण्टमाये। वण साये। क्रुक्षु । कुङ्पु । मुगणट्सु । मुगण्मु । णोरिति किम् । भवान् शेते। *महान पण्डे । शिटीति किम् । पाकरोषि । मगण्णटति । पदान्ते इत्येव । बंभपि ॥ १७ ॥ *डः सः सोऽश्वः । १।३॥ १८॥ पदान्ते वर्तमानाडकारान्नकाराच्च परस्य सकारस्य स्थाने त्स इत्यय तकारादिः सकारादेशो वा भवति, अश्वः-संयोगावयवश्चेत् शकारो न भवति । *पड्त्सीदन्ति । *डकारनिर्देशादृत्वं न भवति । केचित्तु टत्वमपीच्छन्ति । पट्त्सीदन्ति । भवान्त्साधुः। पक्षे, पट्मीदन्ति । भवान् साधः। स इति किम् । षड् भवन्ति । महान् षण्डः । अश्व इति किम् । पश्योतन्ति । भगञ् श्योतति । श्यतेः सोपदेशत्वाच्छकारस्य सकारोपदिष्टं कार्य विज्ञायते, तेन मधु श्योततीति किम् , मधुश्युतमाचष्ट इति णावन्त्यस्वरादिलोपे, पुनः किपि, णिलोपे, मो, तल्लकि च, यलोपे, 'संयोगस्यादौ स्कोलक्' (२।१।८८) इति शलोपे, चस्य कवे मधुगिति सिद्धम् ॥ १८ ॥ *नः शिञ्च । । ।३ । १९॥ पदान्ते वर्तमानम्य नकारस्य स्थाने शिशकारे परेञ्च् इत्ययमादेशो वा भवति, अश्वः-संयोगावयवश्वेच्छकारो न भवति । भवाञ्चलूर । भवाञ्च्शुरः । पक्षे भवाब् शरः। एवं कुर्वञ्च्छेते । कुर्वञ्चशेते । कुर्वञ् शेते । आदेशवलात्कत्वं न भवति । शीति किम् | भवान् करोति । अश्व इत्येव । भवाञ्थ्योतति । राजा शेते इत्यत्र तु परत्वान्नलोपः ॥ १९ ॥ *अतोऽति रोसः।।। ३ । २० । वेति निवृत्तम् । अतोऽकारात्परस्य पदान्ते वर्तमानस्य रोः स्थाने अति अकारे परे
प्रतिषेधात् 'सस्य शो' इति सकारस्य पत्व न भवति । परावयवत्वे त्वपदान्तत्वात् प्रतिषेधाभावात् स्यादेवेति । अन्यच कटयो प्रत्ययत्वानामत्वे यावक इत्यादिवत् हेत्वर्धयोगे तृतीयादयो विभतय स्यु । वण् शब्द इत्यतो विचि वण, किपि तु दीर्घत्वे वाण । तथा सुगण् इत्यत्राकारणिगोर्लोपस्य 'अहन् पञ्चमस्य-इति स्थानित्वाभावात् कथ न दीर्घ इति चेत् । सत्यम् । तत्र इन्वर्जनस्योपदेशावस्थाया पञ्चमान्तग्रहणार्थत्वेन व्याख्यास्गमानत्वात् ॥-महान पण्डे इति । अत्र 'पि तवर्गस्य ' इति निषेधात् 'तवर्गस्य ।
घनश्च ड्नम् । * ततोऽस्वराडसि. । विग्रहस्तु उच्चारणार्थ स्वरेण क्रियते । यथा घृतादिकमानयेत्युक्ते द्रवदव्यत्वात् केवलस्य दुरानयनत्वात् भाजने आनीयते ॥
--टवर्गात् -' इति ॐा निषेधात् 'तवर्गस्य-इति न टत्वम् ॥ षडितिप्रयोगस्थो डकार सूत्रे अनुकृतस्तत एव 'अघोपे प्रथमोऽशिट ' इति टत्व न भवति इत्याह
साधुरिति । अथात्र नकारस्य 'नोऽप्रशान -' इत्यनुस्वारानुनासिकपूर्व सकार कस्मान्न भवति । उच्यते । अधुट्पर इति वचनात् । अत्र हि धुट्परस्तकार
त्रि 'सस्य शपी' इत्यत्रानु इत्यधिकारे वर्तमाने श्ववर्जनाभावे दन्त्यसकारस्य सः स्यात् इति । ननु ताहे उपदेशावस्थायामेव (मपि) तालव्य पठनी। कि दन्त्यपठनेनेति । सत्यम् । वन्य पठनेव ज्ञापयति । दन्त्यापदिष्ट कार्य तालव्यस्यापि भवति पर दन्त्यस्थाननिष्पन्नस्य न सर्वस्य तेन भवान् शेते इत्यादी त्सो न भवति । ननु मधुगित्यत्र 'स्वरस्य परे'- इति सूत्रेण णिलोपरूपस्य स्वगदेशस्य स्था निवल्यात् शलोपो न प्राप्नोति । न च वाच्य 'न सधि'-इत्युपतिष्ठते इति । अनुकीति वचनात । यथा सुपूर्वात् कुस्मयते सुकूरित्यत्र । न । अस्कुकीत्यत्र ननिर्देशेन ‘नमा निर्दिष्टमनित्यम् । इति न्यायात् स्थानित्वाभाव इति ॥-न शि ञ्च ॥-कत्वं न भवतीति अत्रोपलक्षणव्याख्यानात् 'पदस्य ' इत्यपि न भवति ॥-अतो-॥-बोते निवृत्तमिति । कार्या निमित्त कार्यम
Page #68
--------------------------------------------------------------------------
________________
IS धन्यास भीमश महारादेशो भवति । कोऽ। कोऽर्थः । अत इति किम् । अगिरण । देवा अत्र । सुश्रोतश्यत्र बसि । अतीति किम् । क इह । सर्वज्ञ आस्ते । पय अवदत्त । ॥३४॥ रोरिवि निम्। पुनरव ॥ २० ॥ घोपवति ।।३।२१।। अतः परस्य पदान्ते वर्तमानस्य रोः स्थाने बोपपति परे उकारो भवनि । को गच्छति ।
भों जगति । अहोभ्याम् । घोपवतीति किम् । कः करोति । अत इत्येव । मुनिर्गच्छति । सुश्रोत ३ देहि । रोरित्येव । स्पयोति । पुनर्वक्ति । उत्तरेण लुकि प्राप्तेऽपवादोऽयम् ॥ २१ ॥ *अवर्णभोभगोऽघोलंगसंधिः।१।३।२२ ॥ अवर्णोदोभगोऽयोभ्यश्च परस्य पदान्तस्थस्य रोय?शाति परे ग्भवति, स पामधिः-संधेनिमित्तं न भवति । श्रमणा गच्छन्ति । धार्मिका जयन्ति । अकारात्तु परस्य रोः पूर्वेणापवादत्वादुत्वमेन । भो गच्छसि । भगो हसास । अघो यासि । भोभगोअघो इत्येते आमन्नणार्या सकारान्ता अव्ययाः॥ केचिनु अभवद्भगवदघवता संयोधने सौ परतो बशब्दस्योत्वे तकारस्य च रुत्व कृत्वा एतानि रूपाणीच्छन्ति, तेपा द्विवचनबहुवचनयोः सियां च न सिध्यति । भो ब्राह्मणौ । भो ब्राह्मणाः। भो वामणि | भगो ब्राह्मणी । भगो ब्राह्मणाः। भगो त्राणि | अगो बामणौ । अघो प्रात्मणाः । अघो ब्रामणि । घोपवतीत्येव । कुमाराः क्रीडन्ति ।। *असधिरित्यु सरार्थम् ॥ २२ ॥ *व्योः । १।३ । २३ ॥ अपर्णास्परयोः पदान्ते वर्तमानयोयोर्वकारयकारयो?पवति परे लुग्भवति स चामधिः । वृक्ष वृनति किम् । वृक्षधमाचष्टे इति णावन्त्यस्वरादिलोपे वृक्षायतीति निचि सिद्ध वृक्ष । वृक्ष गति । एन माला हसति । अव्य गच्छति । घोषवतीत्येव । वृक्षम् करोति । अव्यय् करोति । अवोदित्येव । तरुलू दलपति शिम । गुहागण पनिमित्तोपादान निःशमातिकम निधि कारातिकम सूचयति । शिनियति । तथाऽतोऽतौति निर्देशान, सनिपातलक्षणत्यायो नोपतिष्ठत । तगा ‘पाणी, '-दति गहा प्राप्नोति । परम् ' अन्तरबारपियो -इति न्यायाग भपति सत्यम । ना तरायन तयाम् इत्या सदस्य ग्रहण 'कस्मात विज्ञायते किमित्युदित एपेति । सत्यम् । अतोऽतिरियत एर शापकान् । एतलानापाचरय गं पीत्तानानवृतिस्ता च भीमगोडधाभ्य परस्य पदान्तस्वरय सरनास्यासमवात् सानुसन्धार ग्रहण भरतीति ।। सुश्रोत ३ यत्रयसीति । अत इति तपर्गनशन सरपणात् प्लुते सति न भवति । पत्यान्तरमवाचकारात्यूमर प्लुत ॥-अवर्ण- ॥ ननु सधिपताया सत्यामनधिोगति प्रतिषेधो युक्त, लातु अभारूप पालसभिरूप मग भातीति विध्यते स चासधिरित्यत आह-सरित्यादि । अत्र सधिशब्देन सर्धाि गमित्तस्योपचारादभिधाम ||-चिलिात । इनामिकालापरप्रभृतयः ॥भगवदघयतामिति । भगन्ने संयन्त चन साँपण स्वाप्यन्तं पदार्या अनेनेति 'गोचरसचर'-इति च भगम् । तदरवारतौति मतो भगवदिति रूपम् । अषण पापकरणोऽॉल मतो अवगत् । आस्तिस्यान्यन गासत्तस्याभिमुशीरण सपोधनमामन्त्रणमित्यर्थ ॥-असपिरित्युत्तरार्थमिति । ननु ता 'सारे दाइत्वेन असन्धिग्रहण क्रियताम् । माम् । लुरुसनियोगशिष्ठलापावादनौगादास्त । तेग बनाने प्राधिकारण लक शिसधि । ततभागागातीत्यादा सधिप्रतिपंधी न भरति । चित्र कते सदेव स्थान सारे निमित्तेऽसधिर्वा भातीति । ततो इण्ट अपमित्यनिएकप स्यादिति । तथा अधिरित्यस्य सनियोगशिष्य या लुर्गानतिरात्र तश्तरदोऽधिरित्यगि निर्तत इति ॥-व्यो- गृक्षरित्र किषि सत्यद स्वादिति विचि सिद्धमित्युक्तम् । [च 'हाय'-इति णिलुक स्थानित्वम् । 'T सधि'-इ गुरूवानात् । तहि 'यो'-इति कब ना लह, न । सत्यम् । तदा स्यानित्या । अन्ययगतीति विच किए वा । पिचि तायव 7 बर। समस्या -ति णिज सानिधान । जिपि गति णित्र स्थानियत्त्व न भाति न सधि'-इति निपवास । तथापि न यग लाइसास इत्यनेन व्यजनद्वारा सिदे कानिति रान
Page #69
--------------------------------------------------------------------------
________________
गच्छति । पदान्त इत्येव । भव्यम् । जय्यम् । *कश्चिनु स्वरजयोग्नादिस्थयोयकारवकारयोघोपवत्यषणोंदन्यतोऽपि लोपमिच्छति । अध्यारूढ उम-ईशम . अध्युः। स चासाविन्दुश्च, अध्विन्दुः। साधोरी:-श्री , साध्वी । तस्या उदयः, साध्युदय इत्यादि ॥२३॥ *स्वरे वा।।३।२४ ।। अवर्णभोयगोऽयोभ्य परयोः पदान्ते वर्तमानयोर्वकारयकारयोः स्वरे परे लुग्वा भवति स चासंधिः। पट इह । पटविह । अवर्णादीपस्पृष्टतरस्य विकल्पेन विवास्यमानत्वात्रैरूप्यम् । पटविह। वृक्ष अत्र । वृक्षवत्र । वृक्षवत्र । वृक्षा इह । वृक्षाविह । वृक्षाविह । त आहुः । तयाहुः । तयाँहुः । तस्मा इदम् । तस्मायिदम् । तस्मायिदम् । क आस्ते । कयास्ते । कयॉस्ते। देवा आहुः । देवायाहुः । देवायाँहुः । भो अत्र । भोप्रभृतिभ्य उत्तरेणेपत्स्पृष्टतरस्य नित्यं विधानावरूप्यम् । भोपॅत्र । भगो अत्र । भगोयेंत्र । अघो अत्र। अघोयत्र । उज्यपि दैरूप्यमेव । पट उ । पटवें । इत्यादि । पदान्त इत्येव । लवनम् । नयनम् । अवोदिभ्य इत्येव । मध्वत्र । दध्यत्र । स्वर इति किम् । वृक्षव् करोति ॥ २४ ॥ *अस्पष्टाववर्णात्त्वनजि वा । १ । ३ ॥ २५ ॥ अवर्णभोभगोऽधोभ्यः परयोः पदान्ते वर्तमानयोर्वकारयकारयोः स्थानेऽस्पष्टावीपत्स्पृमृतरी प्रत्यासत्तेर्वकारयकारावेवादेशौ स्वरे परे भवतः, अवर्णात्तु परयोयोरुज्वजिते स्वरे परेऽस्पष्टौ वा भवतः । पटवू । वृक्ष । असावें । कयें । देवायें । भोयत्र । भोयु । भगोयत्र । भगोयें । अघोयँत्र । अघोचें । अपर्णात्त्वनुनि वा । पटविह । पदविह । असाविन्दुः । असाविन्दुः । तयिह । तयिह । तस्मायिदम् । तस्मायिदम् । कयिह । कयिह । देवायाहुः । देवायाहुः । अनुजीति किम् । उनि अस्पष्टावेव यथा स्याताम् । तथा चोदाहृतम् । केचित्तु रुस्थानस्य यकारस्थोत्रि परे लोपमेवेच्छन्ति । क उ आगतः। भो उ एहि । भगो उ एहि । अघो उ याहि ॥ *अपरे तु भोभगोऽयोभ्यः स्वरे नित्यं लोपमेवेच्छन्ति । भो अत्र । भगो अत्र ॥२५॥ *रोर्यः। १।३।२६ ॥ * अवर्णभोभगोऽयोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने स्वरे परे यकार आदेशो भवति । कयास्ते । देवायासते। भोयत्र । भगोयत्र । अघोयत्र । रोरिति किम् । पुनरिह । अवर्णादिभ्य इत्येव । मुनिरत्र । स्वर इत्येव । कः करोति । भोः करोपि ॥२६॥ *स्वान्डनोहे ।।३।२७ ॥ ह्रस्वात्परेषा पदान्त वर्तमानानां इत्येषां वर्णानां स्थाने स्वरे परे द्वे रूपे भवतः । क्रुडास्ते । सुगाण्णह । पचन्नास्ते । *कर्वन्नास्ते, कृपन्नास्ते इत्यत्र तु *वहिरजस्य द्वित्वस्यासिद्धत्वाण्णत्वं न भवति । इस्वादिति किम् । प्राङगस्ते । वाणास्ते । भवानास्ते । *राज निह । विपि कचित् व्यञ्जनकार्यमनित्यमिति ज्ञापनार्थम् । तता यलुग न भवतीति । यद्वा लुगिति सज्ञा सज्ञापर्वको विधिरनित्य इति । ननु वृक्ष कगेतीत्या पदान्तत्व नास्ति णिलोपस्य स्थानित्त्वात्
ततो यहविकलत्व घ्यायुत्तरिति । नवम् । 'न सधि'-इत्यनेन सधिविधी स्थानित्वाभाव इति ॥-कश्चित्यिति । विश्रान्तविद्याधर ॥-स्वरे-॥ कयास्ते तयाग्त्यिादिषु स्यादिविधी गेरसत्त्वात * असिद्ध पहिरमिति न्यायाच 'अत आ त्यादी'-इति न दीर्घ ॥-अस्पष्टा-॥ स्पशेणिजन्तात् ते णो दान्त'-इति निपातनात् स्पष्ट ॥- अपरे विति | काशिकाकागदय ॥* रोर्यः । अत्रानन्तराप्यवर्णादित्येव नानुनर्तते । भोप्रभृतिभ्यो यकारस्यास्पष्टयकारविधानात् इति व्यवहितोऽपि अवर्णादिसमुदायोऽनुवर्तते इत्याह-अवर्णभो इत्यादि । ननु तरोग्यन तर्वयन चाव
नमित्यत्रैव 'रोय' इति प्राप्नोति उकारतद्भावात् । नवम । एवं कृते भो प्रभृतिभ्यो यकारासभवात् 'स्वरे वा' इत्यादीनि सूत्राणि निरर्थकानि स्यु, ॥-हस्वा-॥-कुर्वन्नास्ते इत्यादि । नन्यत्र द्विवे कृते पूर्वस्य नख्यानन्त्यत्वात् णत्व प्राप्नोति इत्याह-वहिरङ्गरसेति । उभयपदापेक्षतेनेति । वणतीति कि 'अहन् पश्चमस्य' इति दीर्घसे-वाण ॥-राजनिहेति । परत्वात्
Page #70
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ३५ ॥
न इति किम् । त्वमत्र । स्वर इत्येव । मत्यङ् शेते । गच्छन् भुङ्क्ते । पदान्त इत्येव । वृत्रहणौ । दण्डिनौ ॥ उणादयः (५ । २ । ९३ ) इत्यादौ स्वरूपमि - देशात्, १४५९) इत्यादीति ॥ २०॥ अनामा दीपा छः १३ नो दीर्घात्पदान्ते वर्तमानात्परस्य छकारस्य द्वे रूपे वा भवतः । कन्याच्छत्रम् । कन्याछत्रम् । कुटीच्छाया । कुटीछाया । जम्बूच्छाया । जम्बूछाया । मुनेच्छाया । *मुने छाया । रैच्छाया । रैछाया। गोच्छाया । गोछाया। नौच्छाया। नौछाया । अनाङ्माङ इति किम्। आच्छाया । *आच्छिनत्ति । *आ च्छायायाः । माच्छिदत् । 'स्वरेभ्यः' (१| ३ | ३० ) इति नित्यमेव । ङित्करणादेषु विकल्प एव आ च्छायां मन्यमे आ छायां मन्यमे। आच्छाया मा भूत् । आ छाया मा भूत् । *वाक्यस्मरणयोरयमाकारः । मा च्छिन्धि मा छिन्धि । माच्छन्दः । *प्रमाछन्दः । पुत्रो मान्छिनत्ति । पत्रो मा छिनत्ति । आङ्साहचर्येणान्ययस्य माझे ग्रहणादिहापि विकल्प एव । प्रमिमीत इति प्रमाः, विच् । प्रमान् छात्रः । प्रमाछात्रः । दीर्घादिति किम् । श्वेतच्छत्रम् । वाक्छत्रम् । पदान्त इत्येव । द्वीच्छति ॥ २८ ॥ * प्लुताद्वा । १ । ३ । २९ ॥ पदान्ते वर्तमानादीर्घस्थानात्प्लुतात्परस्य उकारस्य द्वे रूपे वा भवतः । आगच्छ भो इन्द्रभूते ३च्छमानय । आगच्छ भो इन्द्रभूते ३ छत्रमानय। दीर्घादित्येव । *आगच्छ भो देवदत्त ३ छत्रमान ॥ २९ ॥ *स्वरेभ्यः | १| ३ | ३० ॥ बहुवचनं व्याप्यर्थम् । तेन *पदान्त इति निवृत्तम् । स्वरात्परस्य छकारस्य पदान्तेऽपदान्ते च द्वे रूपे भवतः । इच्छति । गच्छति । होच्छति । म्लेच्छति । चच्छायते । चोच्छुप्यते । वृक्षच्छाया । प्रथम पद्भुत'। 'नामन्त्र्ये' इति लोपाभान ॥ प्रत्यङ्शेते इति । अप माभूदने द्विरा अदीर्घाद्विराम - इत्यनेन भविष्यति तत् किमर्थमेतावृत्तये स्वर इत्युच्यते । यद्यनेन स्यात् नित्य स्यात् तेन तु विकल्पेनेति तदर्थ स्वर इत्युच्यते ॥ वृत्रहणाचिति । अन सज्ञाया पूर्वपदस्थादिति असझाया तु 'काक' इति णत्वम् ॥ अनाड ॥ पदान्ते इति दीर्घस्य विशेषणम्न छ स्वासम्भवात् । पदान्ते हि तस्य रिहारेण भाव्यम् शब्दप्राट् इति । आमार्जनादेव दीर्घादिति पदे लये किमर्थ दीर्घादित्यूचे सत्यम् आमाडारव्ययो तत्पर्युदासादन्यस्मादप्यव्ययादीर्घादित्यपि प्रथम स्यादिति ॥ मुने छायेति मुनि छायेति स्थिते 'स्वरेभ्य इति द्विन प्राप्नोति 'आमन्त्र्ये ' इति सि । तत्रान्तरत्वात् नित्यस्याचामन्त्रये इति पूर्व सि ततो 'हस्वस्य गुण' इति सिमा सह गुणे अने विकल्पे छस्य द्वित्यमिति । 'सरेभ्य इति नित्य द्विये प्राप्ते विकल्पार्थोऽयमारम्भ इति ॥ आगे प्रित ईषदर्थादिषु चतुर्थेषु वर्तमानस्य प्रतिषेध मास्तु प्रतिषेधवचनस्य इति क्रमेणोदाहरति- आछायेति ईषदर्थे ॥-आच्छिनत्तीति क्रियायोगे । छदिरण हठात् अहने वियते स चाड़ा विशिष्यते ॥ भा छायाया इति । अत्रामर्यादाया छाया परिहृत्वेत्यर्थ । अभिनिधी तु छायामभिव्याप्येत्यर्थं ॥ वाक्यस्मरणयोरिति वाक्य पूर्ववाक्यार्थविपरीतकरणरूप, स्मरण विस्तृतार्थपरिज्ञानम् ॥ प्रमाछन्द इति । प्रमीयत इति 'उपसर्गादात.' इत्य प्रमा चासी हृदय प्रमाछन्द ॥ प्लुता ॥ दीर्घादिवृत्तावपि द्विमानत्रिमानयोविरोधात् सामानाधिकरण्यासभोsपि मया लोशन्तीत्यादिवत् स्थानोपचारात् तद्व्यपदेशाद्विशेषणविशेष्यभाव । दीर्घोऽस्यास्ति स्थानिनेाश्रादित्यादति वा दीर्घशब्देन प्लुतोऽभिधीयते इत्याह- दीर्घस्थानादिति । नतु किमर्थमिदम् यतो दीर्घत्वमाश्रित्य 'अनाद्माड' - इत्यनेनेव द्विस्य वा भविष्यति । सत्यम् । इदमेव ज्ञापक दीर्घापदिष्ट न प्लुतस्येति कार्य व न यथा ॥ आगच्छ भो देवदत्त ३ । प्लुतात् प्रथम लुक् 'अदेत इत्यनेन । अन्यथा प्रथम कुर्यात् यदि पधादपि स्यात् ॥ - स्वरेभ्यः ॥ पदान्त इति निवृत्तामति 'गच्छति पथिदूते इत्यन गच्छतीति निर्देशाच ॥ हृदि ॥ अच्यते इति भीणुशलीति के चज गमिति फलम् । अर्च्यत इति घञि न्यङ्कादिशत्
1
J
1
T
लघुन्यास
97993980
॥ ३५ ॥
Page #71
--------------------------------------------------------------------------
________________
स्वरेभ्य इति किम् । वाञ्छत्रम् ॥३०॥ *हदिर्हस्वरस्यानु नवा । १।३।३ ॥ स्वरेभ्यः परौ यौ रेफहकारौ ताभ्यां परस्याईस्वरस्य रेफहकारस्वरवजितस्य वर्णस्य स्थाने द्वे रूपे वा भवतः, अनु-यदन्यत्कार्य प्रामोति तस्मिन् कृते पश्चादित्यर्थः । अर्कः। अर्कः । मूर्खः । मूर्खः । स्वर्गः । स्वर्गः। अद्यः। अर्थः। ॐ अर्चा । अर्चा । ब्रह्मा । ब्रह्मा । जिहमः । जिह्मः । बाह्ययम् । बाह्यम् । जिन्ना । निहा । अर्हखास्येति किम् । *पद्महतः । अहः । करः । स्वरेभ्य इत्येव । * अभ्यते। हुते। अन्विति किम् । पोष्णुनाव। अत्र द्विवचने कृते यथा स्यात् ॥३१॥ *अदोर्घाद्विरामैकव्यञ्जने । १ ॥३॥३२॥ *अदीर्घात्स्वरात्परस्य हैसरवजितस्य वर्णस्य स्थाने विरामैकव्यञ्जने विरामेऽनयुक्तव्यञ्जने च परेऽनु दे रूपे वा भवतः । त्वक् । त्वक् । त्वम् । त्वम् । षट् । षट् । पड्ड् । पडू । तत्त् । तत् । तत् । तद् । एकव्यञ्जने । दद्ध्यत्र । दध्यत्र । पत्थ्यदनम् । पथ्यदनम् । मद्ध्वत्र । मध्वत्र । पित्रर्थः । पित्रर्थः । त्वङ्मधुरा । त्वङ्मधुरा । त्वङ् करोषि । खङ्करोषि । *सय्यतः । सय्यतः । उर ५५ कः । उरकः । उपः । उर २८पः । उराकः । उरकः । श्गो ३त्रात । गो३त्रात । नौ ३त्रात । नौ ३त्रात । अन्वित्यधिकारात्कत्वगत्वादिषु कृतेषु पश्चाद् द्वित्वम् । अदीर्घादिति किम् । वाक् । भवान् । सूत्रम् । पात्रम् । नेत्रम् । हौत्रम् । विरामैकव्यञ्जन इति किम् । इन्द्रः। चन्द्रः । कृत्स्नम् । मृत्स्ना। उष्ट्रः । दधि। मधु ॥ *संयुक्तव्यजनेऽपीच्छन्त्येके । पञ्तम् । पतम् । अर्हस्वरस्येत्येव । चर्या । दह्यम् । तितउ। अत एवादेशवलासं
कत्ये अनेन वा द्वित्वम् । औणादिकेऽः प्रथममेव कस्य द्विरूपत्वान्नानने द्वित्वम् ॥ यहिर्जातम् ' यहिषष्ठीकण्च' ज्य । यदा तु बहिर्भव तदा 'गम्भीरपश्च' इति ज्य ॥-पनहद इति । हा
दते इत्यच् पृषोदरादित्वात् हस्व । नन्वत्र द्विते कृतेऽपि ‘रो रे लग्'-इत्यनेन रलोषे सति न किचिद्विनत्यति । सत्यम् । यद्यत्र वर्जन न स्यात् तदोत्तरसूत्रेऽपि वर्जनाभावेऽर्ह इत्यत्रौत्तरेण * द्विते रोरे लुकि आई इति अनिष्ट रूप स्यादिति ॥ ननु कर इत्यत्र द्विते कृतेऽपि 'लगस्य-इत्यादिनास्य लुक भविष्यति किं स्वरवर्जनेन । सत्यम् | चारु दारु वारीत्यादी चारु दारू वारीत्या- *
धनिष्ट भवेदिति स्वरवर्जनम् ॥-प्रोणुनावेति । अत्रान्वित्यत्याभावे सत्यन्तरङ्गत्वात् द्वित्वे कृते पश्चात् परोक्षानिमित्तत्वेन बहिरङ्ग द्विर्वचन स्यात् । ततश्च प्रोणुनावेत्यनिष्टरुपापत्ति । ननु द्वित्व कृतमपि निमित्ताभावे-इति निवर्त्यति किमनुग्रहणेन । सत्यम् । अनुग्रहणादेवाय न्यायोऽनित्य इति । यद्वा नाय सार्वत्रिको न्याय कुम्भकारस्य विनाशे घटस्य दर्शनात् ॥-अदीयात् ॥ अदीर्घारिति पर्युदासात् अनुवृत्तस्य स्वरस्य विशेषणामत्याह-अदीर्घात् स्वरादिति । अथ सयोगान्तलोपो माभूत् त्वा इत्यत्र प्रथमककारस्य 'सयोगस्यादी'-इति लुकस्मान भवति । न च वाच्यमय द्विखादेशोऽनर्थक इति, अन्यत्र द्वित्वश्रुतेश्वरितार्थत्वात् इति । सत्यम् । अईस्वरम्येति होपादानात् व्यक्ति पदार्थ आश्रीयते । तत्र च ककारविषयस्य द्वित्वस्यानर्थक्य मा भूदिति न भवति । ननु ‘लि लौ' इति सूत्रे द्विवचनेनेद ज्ञापितम् यथा सानुनासिकस्यापि निरनुनासिक एवादेश इति तत् कथ सानुनासिको यकार सय्यत इत्यत्रेति । सत्यम् । स एव सानुनासिको यकारी द्विरूपो भवति न स्वयं भिन्न आदेश क्रियत इति सानुनासिक एव भवतीति । एकयापि चार्धकलया द्वावपि वकारौ सानुनासिको ज्ञायते सानुनासिकयकारस्यैव द्वित्वापन्नत्वादिति एकैव कलोदाहरणे ॥-गोत्रात । गाव एन प्रासरिनिति 'तिक्कृती नाम्नि' इति त ॥--इच्छन्त्येके इति । इन्द्रगोमिचन्द्रप्रभृतय । त्रियते इति वर्या । 'वोपसर्य-इति व । अत्र द्विवे कृते रलोये च वार्येति स्यात् । डउ
Page #72
--------------------------------------------------------------------------
________________
शोदेश ॥३२॥
EXSKSKSKIKEKOKHEKKER
गोगान्तलोपोन भाति । अयमत्यादिक तु दिवास्यावाचनादात्येध ॥३२॥ *अजवर्गस्यान्तस्थातः।११३१३३॥ अन्तस्थातः परस्य जकारवर्जितस्य वर्गस्य लियन्यास रथानेऽन देणे वा भातः । उला । उसका । नलम्मीकः । वल्मीकः । क्षत् करोति । वृक्षम् करोति । वर्गस्येति किम् । सव्यम् । अमिति किम् । हल्जकागे। अन्तस्थात इति किम् । भवान्मपुरः ॥ ३३ ॥ ततोऽस्याः ।१।३ । ३४ ।। ततोऽयगोत् परस्या अन्तस्थायाः स्थाने द्वे रूपे वा भवतः। दरपत्र । दध्यन । मध्यान । मनन । तत इति किम् । बाल्यम् । अस्या र ति किम् । वाम् जयति ॥ ३४ ॥ शिटः प्रथमद्वितीयस्य ।।१३।३५॥ शिटः परयोः प्रथमद्वितीययोः स्थाने दे रूपे वा भातः । त्व करोपि । सकरोपि । संक्खनराि सं खनसि । कः क्खनति । कः खनति । कः प्पचति । कः प्पचति । कक्खनति । कारखनति। फलति । क८ प्फलति । कवति । कचरति । करछादयति । कादयति । कष्टोकते । कष्टोफते । कष्ठकारः । कष्टकारः। स्त्थालो । स्थाली। स्प्फीता। स्फोना। शिट इति किम् । भवान् करोति । प्रथमद्वितीयस्येति किम् । आस्यम् ।। अनुनासिकादप्यादेशरूपात केचिदिच्छन्ति । त्वज्च्छानः । लज् छानः । इत्यादि ॥ ३५ ॥ ततः शिटः। । ।३।३६ ॥ ततः प्रथम द्वितीयाभ्या परस्य शिटः स्थाने दे रूपे वा भवतः। तच्श्शते । तचशेते । पप्पण्डे । पट्पण्डे । तत्स्साधुः । तत्साधुः । वत्स्सः । वत्सः। कपीरम् । क्षोरम् । अप्सरा । अप्सराः । तत इति किम् । भवान् साधुः। शिद इति किम् । मथनाति । ख्याति ॥ २६ ॥ न रात्स्वरे ।।३।३७॥ रात्परस्य शिटः स्थाने स्वरे परे दे रूपे न भवतः । दर्शनम् । विमर्शः। कर्पति। वति । स्वस्पा रदं वास्र्यम् । कु. सराया इदं कार्सरम् । रादिति किम् । तन्शेते । पदष्पण्डे । वत्स्सः। स्वर इति इति किम् । *कश्श्यते । वष्यते । शिट इत्येव । अर्कः। वर्चः। 'हादहस्वरस्य' -१।३।३१) इति विकल्पे पाले प्रतिपेधः ॥ ३७॥ पुत्रस्यादिन्पुत्रादिन्याक्रोशे । १॥३॥ ३८ ॥ आदिन्शब्दे पुत्रादिन्शब्दे च परे पुत्रशब्दसंबन्धि
॥३६॥
GKEKOKSkOOKEKOREKOKOREKHEREXEXECXS
विधानस्य पुति विसर्गान्तरण गरितालासपुर के तितउ इत्पन मिरामस्तरयो कारस्य द्विा स्यात् ॥ प्रथमत्वादिकमिति । पर यदनमित्यादिपु ॥-अज-1-अन्तस्थात इति । भनाशादियातम् ।-ततो- योगादो 'असिव परिम्' इति नगायात् अन्तार द्विरो कर्तव्ये पहिरमो याद्यादेशोऽसित फरमान भाति । न चास्यासिबसे गूमामिदमनकामति नागम् । ध्यानमिज्यादापनादेशको गादौ तस्य सावकाशत्वात् इति । उगते । 'न सभिडीयकि'-इत्यन द्वित्वला सधिषिधिरपेन स्थानिवद्धानप्रतिपेये सिदे विग्रहणमसिद्ध पहिरनमन्तर इति न्यायसहा पाधना
म् इति हितमुपायते । तामेलान रस नदिलम् स्वरस्येगाधिकाराः । लस्य तु दिले काम्पतीत्यादि प्रष्टव्यम् ॥-शिट:-॥ पल स्थाने इयत' कर्तरि ‘गा उपल'-दति णे जो | "जातेरवान्त-ति या-स्थाली । स्सालयतीति भव' स्वालि ॥ अस्यत इति यणि 'शिक्यास्य-दति ना-आस्यम् ॥-केचिदिशी । शाकटायनादय ॥-स्वच्छात्र इति ।
रामसाइल स्थिते तो मुम-इत्यनुनासिको नकार । तत छस्य द्वितो 'अघो प्रथम'-इति तस्य च ॥-तत-॥ ता-या तत । तपादस्यानन्तरपूविस्तुपरामशिकल्पेन प्रथमद्वितीययोरनु इति ॥ 'शिपायस्य-इति पकारस्य फकारे कुते द्वितीयादपि सस्य दिले अफ्सरा इलपि दृशम् । नरा. सुन्ति सीदन्ति अस्यामिति गृषोदरादित्याव-वृसी।-कश्यत इति णि
Page #73
--------------------------------------------------------------------------
________________
नस्तकारस्याक्रोशविषये द्वे रूपे न भवतः । 'अदीर्घाद्विरामैकव्यञ्जने' (१।३।३२) इति विकल्पे प्राप्त प्रतिषेधः । पुत्रादिनी खमसि पापे । पुत्रपुत्रादिनी भव । आदिन्पुत्रादिनीति किम् । पुत्रहती । पुत्रहती। पुत्रजग्धी । पुत्रजग्धी। अनाच्छादजात्यादेवा' (२।४। ४७) इति वा की। आक्रोश इति किम् । अपुत्रादिनी शिशुमारी । पुत्रादिनीति वा । पुत्रपुत्रादिनी नागी । पुत्रपुत्रादिनोति वा ॥ ३८ ॥ *नां धडवर्गेऽन्त्योऽपदान्ते । १॥३॥ ३९॥ अन्विति वर्तते । अपदान्ते वर्तमानानां मकारनकाराणा धुसंज्ञके वर्गे परे प्रत्यासत्तेनिमित्तवर्गस्यैवान्योऽनु भवति । म गन्ता । गन्तुम् । शङ्किता । शङ्कितुम् । अञ्चिता। अश्चितम् । कुण्ठिता।कुण्ठितुम् । नन्दिता । नन्दितुम् । कम्पिता। कम्पितुम् । नामिति बहुवचनं वर्णान्तरवाधनार्थम् । तेन कुर्वन्ति, कृपन्ति, विसम्भ., संरम्भः, इत्यत्र नकारस्य णत्वं बाधित्वा अनेन वर्गान्त्य एव भवति । क्रान्त्वा, भ्रान्त्वा, इसत्रापि नकारे कृते णत्ववाधनार्थ पुनर्नकारः । धुडिति किम् । आइन्महे । प्रहन्मः । धुड्वर्ग इति किम् । गम्यते । हन्यते । अपदान्त इति किम् । भवान् करोति । अन्वित्यधिकारात् व्यता, व्यक्तमित्यत्राओर्गत्वे कत्वे च कृते पश्चात्कवर्गान्त्यः । अन्यथा चवर्गान्त्यः स्यात् ॥ ३९ ॥ *शिडहेऽनस्वारः । ११३ ॥ ४०॥ अपदान्ते वर्तमानानाम्नां स्थाने शिटि हकारे च परे अनुस्वार आदेशोऽनु भवति । म् , पुंसि ।गं. स्यते । , दंशः। सुदंशि कुलानि । वपूंषि । धषि । यशांसि । पयांसि । गुडलिंहि । स्वनवाहि कुलानि । नामिति वहुवचनावृहणमित्यत्र णत्वं दंश इत्यादी अत्वं च बाधित्वाऽनेनानुस्वार एव भवति । एवं सीपि । सुर्देशि । शिट इति किम् । गम्यते । हन्यते । अपदान्त इत्येव । भवान्साधुः । श्रेयान्हेतुः । अन्वित्येव । पिण्डि। शिण्डि। अत्र पिशिषोहौं तस्य धित्वे षस्य डत्वे च शिडभावान्कारस्यानुस्वारो न भवति ॥४०॥ *रो रेलग्दीर्घश्चादिदतः। १।३।४१॥ अपदान्ते
RE गन्तस्य । एष वर्ण्यत इत्यपि । तीवत् पुसोऽपि पुत्रादनाक्रोशे तत्रापि प्रतिषेधो भवत्येव । पुत्रादी भवेति । अभीक्ष्ण पुत्रानत्सौति 'मताभीक्ष्ण्ये ' इति णिन् ॥-पुत्रादिनी शिशुमारीति। * अध्यारोपेण हि निन्दाक्रोश । तत्त्वाख्याने तु तदसभव इति प्रतिषेधाभावात् 'अदीर्घात् '-इति द्वित्व भवत्येव ॥-नागीति । 'जातेस्यान्त'-इति डी ॥-नां धुट-॥ यद्यत्र वर्गप्रहण न स्यात्
तदा गन्तेत्यत्र थकार. स्यात् । तस्यापि तकारापेक्षयाऽन्त्यत्वात् इत्यव्यवस्थानिरासाय वर्गग्रहणमिति ॥-निमित्तवर्गस्यैवेति । मकारनकारापेक्षयाऽन्यस्य वर्णस्यान्त्यस्याभावात् इति ॥-बहुवचनमिकति । अवमर्थ । वर्णग्रहणे जातिग्रहणमिति जातिनिर्देश प्राप्ते पहुवचन व्यक्तिनिर्देशार्थम् तेन यावान् मकारो नकारचापदान्तस्तत्र सर्वत्र व्यक्त्यपेक्षया यर्य मा भूदिति प्रवर्तमानोऽन्त्य कार्यान्तरपाधासाये प्रभवति ॥-गम्यते । हन्यते इत्यत्र मनोनिमित्तयकारस्यान्त्यो र स्यात् ॥-शिड़हे-॥ ननु पिण्डिा इत्यादी वस्यालुक' स्थानिवत्त्वादकारेण पस्प व्यवधानात अनुस्वारो न प्रामीति किमन्वित्या
अयणेन । नैवम् । 'न सधि'-इति सधिविधौ स्थानित्वनिषेधात् ॥ ननु हस्य शिट्सज्ञा कृत्वा शिट्यनुस्वार इत्येवोच्यताम् । सल्पम् । यदि हस्य शिट्सशा कृत्वा इह हप्रहण न क्रियते तदा ओजडदित्यत्र 'अघोषे शिटः' इति इलोपेऽनिष्ट रूप स्यादिति ॥-रो रे-॥ नन्वपदान्त इत्याधिकारात् अजर्घा अपास्पा- अचोकू अचाखा अचाका अपापा इत्यादिवेव प्राप्नोति न तु स्वाराज्यमित्यादाविति । नैवम् । अदिद्युत इति इग्रहणादपदान्त इति नानुवर्तते । यत इकारात्परस्य रेफस्य रेफेऽपदान्ते सभवो नास्तीत । भिन्नस्थानिनिमित्तभणनादा । किं पुनरिद सानुपन्धस्य कार्यिणो रेफस्य ग्रहण
Page #74
--------------------------------------------------------------------------
________________
लघुन्यास
श्रीहेमश० इति नानुवर्तते । रेफस्य रेफे परे लग्भवति, अकारेकारोकाराणां चानन्तराणां दीपों भवति । पुना रमते । प्राता रौति । अग्री रथेन । नीरक्तम् । दूरक्तम् । पटू ॥ ३७॥ राजा । उचै रौति । अन्वित्येव । अहोरूपम् । अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्दीर्घाभावः सिद्धः ॥४१॥ ढस्तडढे । १३१४२॥ तन्निमित्तो दस्तड्दः । ढ
के कारस्य तड्डे परेऽनु लुम्भवति । अकारेकारोकाराणां च दीर्घो भवति । महतेः क्ती, मादिः । लीढम् । मीठम् । गूढम् । तड्ढ इति किम् । मधुलिड्डौकते । नायं लु
प्यमानढकारनिमिचो दः । एवं *चकृड्ढवे, ललुबिहवे इत्यादावपि ढकारस्य द्वित्वे सति ढकारयोनिमिचनिमित्तिभावो नास्तीति लुग्न भवति । अदिदुत इत्येव । *आवृद्धम् । आवृद्धम् । अन्वित्येव । *लेढा । मोढा । अत्र गुणे कृते पश्चात् ढलोपः। अन्यथा हि पूर्वमेव ढलोपे दोघे च लीढा मूढेत्यनिष्ट रूप स्यात् ॥४२॥ सहिवरोच्चावर्णस्य । १।३। ४३ ॥ सहिवहि इत्येतयोढस्य तड्ढे परेऽनु लुग्भवति, अवर्णस्य चौकारो भवति । सोढा। वोढा । उदवोढाम् । अवर्णस्येति किम् । ॐ ऊदः ॥ ४३ ॥ उदः स्थास्तम्भः सः ।।३॥ ४४ ॥ उदः परयोः स्थास्तम्भ इत्येतयोः सकारस्य लुग भवति । उत्थाता । उत्थातुम् । उत्तम्भिता । उत्त-* म्भितुम् । उद इति किम् । संस्थाता । संस्तम्भिता । स्थास्तम्भ इति किम् । उत्स्नोता । उत्स्कन्नः । स इति किम् । उत्तिष्ठति । उदस्थात् । उदस्तम्भत् । उत्तिस्तम्भिपति । प्रत्यासत्तेः स्थास्तम्भाविशेषणस्यैवोदो ग्रहणादिह न भवति । ऊर्ध्व स्थानमस्योत्स्थानः।। कथमुत्स्कन्दतीति उत्कन्दको रोग इति पृषोदरादित्वाद्भविष्यति
* *HOCISIGNOMETERAREECENTERaratirodkoottiteededokter
॥३७॥
निरनुपन्धरण वा । तत्रायपक्ष अशी गनेस्यादि सिध्यति न तु पुना रमते इत्यादि । द्वितीयपक्षे पुना रमते इत्यादि सिध्यात न स्वनो रथेनेत्यादि । न चोभयपारग्रहे फि चिनियामकमस्ति । उच्यते । अत्र "रोरे'-दले कनयलेन सूत्र उभयोचारणादेकन सानुपन्धस्यापरन्त्र निरनुपन्धस्य न निर्देशान निरनुसन्धमहणे सामान्य ग्रहणामात न्यायाच सामान्येन ग्रहण भवतीत्याह-रेफस्यति ।-अनन्तराणामिति । ननु सामान्यनिर्देशाइनन्तराणामेवेति कुतो लभ्यते इति चेदुच्यते । रे इत्युपतषसप्तमीनिदेशाव लुगिध दोघोऽपि रेफोपनिष्ठस्येव भरतीति ।-दस्तहढे ||-अन्विति । इद सूत्र पदान्ते 'धुटस्वतीय ' इत्यस्य पाधकम् अपदानो तु बलीयस्तृतीयचों' इत्यस्य चैति ततोऽन्वित्यधिकार एतयो सूत्रपोर्विषय मुक्या ज्ञातव्य । अत एव मधुलिड्डौकते इत्यत्र पूर्व तृतीयत्वाभावे सति न व्याविकलतेति ।-चकइड्वे इति । अब निम्यिन्तात् '-इति धस्य दलो 'अदीर्घात् '-हाते तस्य द्वित्वे 'तृतीयस्तृतीय'-हाते प्रत्य ॥-आतृढम् । आवृद्धमिति । तृहो तृहोत हिसायाम, गृहोत उद्यमने इति धातू 'वेटोऽपत ' इतीनिषेध ॥-लेढा इति । नन्वत्र परत्वाद्गुणो भविष्यति किमन्वित्यधिकारेण । सत्यम् । दलोपस्याल्पाश्रितत्वेनान्तरणत्वात् प्रथम दलोपो दीर्घत्व च प्राप्नोति ॥ ननु दस्यासलात् सर्वमप्यसत् । ततो गुणा भविष्यति । सलाम् । तथापि असिब पहिरशमन्तरते इति दते सति दीर्घत्व स्यात् । 'वाणी विधि'-दति न्यायनान्तरन इत्वम् । ततस्त-25 स्मिन् विधेये गुणोऽसि दो यतो गुणोडवाणी विधिरिति । कार्यासत्वपक्ष इदमुक्तम् । शाखासत्त्वपक्षे तु गुणं कृते दत्य भवति ।-उद-॥ ननु उदस्थादित्यत्र सकारलाप कस्मान भवति । न च वाच्यमागमेन व्यवधानम् । यतोऽदिनोजा व्यवधायक न भनांत । सयम् । आरल्या उद इति पद स्वास्तम्भ सकारस्य च सपन्धनीयम् उदस्थात् उदस्तम्भत इलामपो सिद्ध्यर्थम् । उपस्थादित्यवाडागमा-X सूर्यमन्वित्यधिकारात न भांत । अडागमे च सति पञ्चम्या निदिष्टे परस्पतवानन्तरस्येषन व्यवहितस्येति न भवति ।-उत्स्थान इत्यत्र स्थानस्य विशेषणम् उत् न तु तिष्ठतारेति ॥ तद्
Page #75
--------------------------------------------------------------------------
________________
* ॥४४॥ तदः सेः स्वरे *पादार्था । १।३।४५ ॥ तदः परस्य सेः स्वरे परे लुग्भवति, सा चेत्पादार्थी-पादपूरणी भवति । सैष दाशरथी रामः सैप राजा
युधिष्ठिरः ॥ सौषधीरनुरुध्यते । पादार्थेति किम् । ' स एष भरतो राजा'॥ ४५ ॥ *एतदश्च व्यञ्जनेऽनग्नसमासे ।।३।४६॥ एतदस्तदश्च परस्य सेय॑ञ्जने परे लग्भवति, अकि *नसमासे च सति न नवति । एष ददाति । स ददाति । परमैप करोति । परमस ददाति । एतदश्चेति किम् । को दाता । यो
धन्यः । सेरित्येव । एतौ गच्छतः। तौ तिष्ठतः । * अनुबन्धग्रहणादिह न जवति । एतेषु चरति । तेषु याति । अननसमास इति किम् । एषकः करोति । सको याति । 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति साकोऽपि प्राप्तिरिति प्रतिषेधः । अनेषो गच्छति । असो याति । व्यञ्जन इति किम् । एषोऽत्र । सोऽत्र ॥ ४६॥ व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा।१।३।४७॥ व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वणे परे लुग्वा जवति । ऋञ्चो उडौ कल्डौ । -
न्डौ । अदितेरयमादित्यः । *स देवता अस्य आदित्यः स्थालीपाकः। आदित्य्य इति वा । व्यञ्जनादिति किम् । अन्नम् । भिन्नम् । सरूप इति किम । वर्ण्यते । पित्र्यम् ॥ *केचित्तु पञ्चमान्तस्थायाः पञ्चमान्तस्थामात्रे लोपमिच्छन्ति न तु सरूप एव । तन्मते वभ्यते, वश्यते, मभ्यते, मश्यते, इत्यादावपि जवति ॥ *अपरे तु अभ्रवभ्रमभ्राणां त्रयाणां धातूना धुटि रेफलोपं नित्यमिच्छन्ति । अभ्रतेः 'तिकृतौ नाम्नि' (५।११७१) इति तिकि, अब्धिः । वभ्रमभ्रोर्यङ्लुपि, वावब्धिः। मामब्धिः । *सिद्धान्ते तु, अठितः । वावाश्रितः । मामश्रितः ॥ ४७ ॥ *धुटो धटि खेवा ।।३।४८॥ व्यञ्जनात्परस्य धुटो धुटि खे परे लुग्वा जवति । अत्तम्।
KI तद इत्यनेन तदादेशस्य सस्य ग्रहणम् । अन्यथा व्यजनात्सलोप सिद्ध एव । अनुकरणत्वात्तद इत्यत्र त्यदाद्यत्वाभाव । शब्दार्थानुकरणे हि प्रकृतिवदनुकरणमिति न्याय प्रवर्तते । शब्दानुकरणे तु नेति । का कथामिदमिति चेत् । तद से स्वरे' इति सूत्रसूत्रणात् ॥ पादाय इय पादोऽर्थों यस्यामिति वा-पादार्था । ननु सोऽह तथापि तस्यस्मिन् प्रयोगे 'तद से स्वरे पादार्था' इत्यनेन प्रतिष्णाते
न निमित्तस्वरे परत्रावतिष्ठमाने सति सेलुकथ न भवति । उच्यते । तद से स्वरे'-इति सूत्र 'रोर्य' इति सामान्यस्वरनिमित्तसूत्रविषये 'सो रु.' इत्यस्य वाधक न पुन स्वरविशेषनिमित्तस्य 'अतोऽति रोरु' इत्यस्य विषये । कुत , सर्वत्रापि विशेषेण सामान्य वाध्यते न सामान्येन विशेष इति न्यायात् ॥ एतद-॥ प्रकृते पर श्रूयमाणश्चकार प्रकृत्यन्तरसद्वितीयता गमयन् पूर्वसूत्रवतप्रकृत्यैव सद्वितीयता गमयति ॥ नत्र समासौ नसमासस्ततो द्वद्वगर्भो नञ्तत्पुरुष ॥ नसमासे च सति न भवतीति । अनेन नत्र क्रियासबन्ध दर्शयन् अनग्नसमास इति प्रसज्यप्रतिषधोऽयमिति दर्शयति । पर्युदाते हि सति 'नयुक्त तत्सदृशे' इति न्यायेन नञ्तमासादन्यत्रापि समास एव वर्तमानाभ्यामेतत्तच्छब्दाभ्या सिलोष स्यात् इति । अनग्नसमासे इति प्रतिषेधात् परमेष
करोतीत्यादी तदन्तादपि सेर्लुक || धन लब्धा 'धनगणालधार' इति ये-धन्य' ||-अनुबन्धयहणादिति । अयमर्थ । व्यजन इति विषयसप्तम्यामपि सेरिति इडनुबन्धग्रहणात् अन्यानुवन्धसमुदायas स्य लोपाभाव एतेषु चरतीत्यादौ । अधात्र परत्वादेत्वे पत्वे च कृते सकारस्याभावाल्लोपो न भविष्यति । सत्यम् । विशेषविहितत्वादेवपत्वाभ्या पूर्वमेव लोप स्यादिति । किच एतत्स्कुभ्नातीत्यादावपि
स्यात् ॥-व्यञ्ज- ॥ समाहारेऽपि सौत्रत्वाद्दस्वाभाव ॥-आदित्यो देवतास्येत्यादित्य इति । अत्राकारलौपे लुक सधिविधित्वात् स्थानिवद्भावप्रतिषेधेऽनेन पक्षे यलुक् ॥-केचित्त्विति। चान्द्रप्रभृतयः ॥-अपरे त्विति । शाकटायनादय ॥--सिद्धान्त इति । शुद्धपक्षे स्वमत इत्यर्थः । स्व इति कृते शाई इत्यादिष्वपि स्यात् ॥-धुटो-॥-प्रमिति । प्रपूर्वाददातेरारम्भेऽर्थे |
Page #76
--------------------------------------------------------------------------
________________
श्रोहमा प्रतम् । अवत्तम् । अवन्तम् । अत्र त्रयस्तकारा मध्यमस्य वा लोपः । *शिण्डि । शिण्ड्ढि । पिण्डि । पिण्ड्ढि । भिन्यः। भिन्त्थः । धुट इति किम् । शागर्म । लघुन्या ॥ ३८ ॥ *भाम् । धुटीति किम् । सक्थ्ना । सक्थ्ने । ख इति किम् । तर्ता । दर्ता । व्यञ्जनादित्येव । बोद्धा । योद्धा ॥४८॥ तृतीयस्ततीयचतुर्थ ।।।३।४९॥
घटा स्थाने तृतीये चतुर्थे च परे स्थानिप्रयासन्नस्तृतीयो भवति । मजति । भृज्जति । दग्धा । दोग्धुम् । पिण्ड्ढि । शिण्ड्ढेि । योद्धा । योद्धम् । लब्धा । लब्धुम् । तृतीयचतुर्थे इति किम् । लिख्यते । धुट इत्येव । वल्भते । पदान्ते 'धुटस्तृतीयः' (२।१।७६ ) इति अपदान्तार्थं वचनम् ॥ ४९ ॥ *अघोषे प्रथमोऽशिटः
३।५०॥ शिवर्जितस्य धुटः स्थानेऽघोषे परे प्रथमो भवति । वाक्पूता । देवच्छन्नम् । पर कुर्वन्ति । दृषत्कल्पः। ककुप्सु । भत्ता । लप्स्यते । अघोपे इति | किम् । भज्यते । भिद्यते । घुट इत्येव । भवान् खनति । कण्ठः । कन्या । अशिट इति किम् । श्योतति। कष्टीकते। पयस्सु ॥५०॥ *विरामे वा।१।३।५१॥ * विरामे वर्तमानस्याशिटो धुटः स्थाने प्रथमो वा भवति । वाक् । वाम् । षट् । षद् । तत् । तद् । ककुप् । ककुन् । विराम इति किम् । वागत्र । धुट इत्येव । कुङ् ।
सुगण् । भवान् । त्वम् ॥ ५१ ॥ *न संधिः ।१।३।५२ ॥ उक्तो वक्ष्यमाणश्च विरामे संधिर्न भवति । दधि अत्र । ते आहुः। तत् लुनाति । भवान् लुना-
ति । कुर्वन् शेते । वृक्षस्य छाया । ब्राह्मणस्य छन्त्रम् । भवान् छादयति । नून पाहि । कुण्डम् हसति । वृक्ष याति । कुर्वन् आस्ते । विरामादन्यत्र तु 2 *संहितायां संधिरेव । सा च-संहितैकपदे नित्या नित्या धातूपसर्गयो' ॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥५२॥ *रः पदान्ते
विसर्गस्तयोः ।१।३। ५३ ॥ पदान्ते वर्तमानस्य रेफस्य स्थाने विसर्ग आदेशो भवति, तयोविरामेऽघोषे च । वृक्षः। प्लक्षः । प्रातः । पुनः ।
अग्निः अत्र । पदः इह । अघोषे, कः करोति । कः खति । पुनः पचति । पुनः फलति । कः शेते । कः षण्डे । कः साधु । कश्वरति, कष्टीकते, कस्तरतीत्यादिषु ॐके 'प्रादागस्त'-इति तादेश । अवदीयते स्म त । 'निविस्वन्धवात्' इति त्त ॥-शिण्डि । पिण्ढीति । शिपिषो परम्या हो 'रुधा स्वरात्'- इति अप्रत्यये 'श्रास्त्यो ग्' इति अलोपे क धट-इति हेधिभावे ' तृतीयस्तृतीय-इति ततीयत्वे तबगस्येति दत्वे 'ना घट्-इति णत्वेऽनेन पक्षे उलोप चेति ॥-भाईमिति । भृगो 'भृवृभ्या नोऽन्तश्च' इति किति गे नागमे च 2 * भृङ्ग तस्येदमित्यणि ॥-तृतीय-॥ लिख्यते इत्यत्र खस्य ग वल्भते इत्यत्र दस्य ल आसन्न प्राप्नोति ॥-अघोपे-ननु पयस्सु इत्यत्र 'शषसे शपस वा' इति विधानादपि न प्राप्नोति किमशिट * इति पचनेन । सत्यम् । श्योततीत्याद्यर्थम् । तथाऽशिट इत्यभावे वृक्ष पुरुष इत्यादी कस्पादि कादिरिति व्याख्यया विसर्गस्याप्यपश्चमान्तस्थेति धुत्वे अवर्णहविसर्गकषर्या कण्ठपा इति कत्व स्यात् । ॐ श्योततीत्यादिप्रयोगत्रये यथासख्य चटता स्युरिति । अस्थि (स्ति) आस्ते इत्यादिषु च तकार स्यात् ॥-विरामे ॥ वैषयिकमिदमधिकरणम् ॥-क्रु इत्यादि । चवर्गजो प्रकार 'पदरुजविशस्पृ.
शो घम्' इत्यादी दृश्य । कुड् इत्यादिचतुष्टये कटनपा स्यु । धन इत्यत्र च स्यादिति ॥-न सधि ॥-सहितायामिति । सधीयते वर्णा अस्यामिनि शीरीभू' इति किति ते सहिता वर्णाना परस्पर सनिकर्ष ॥-एकपद इति । विषयसप्तमी । ते भवन्तीत्यादौ एकपदे नित्य सहिता ॥-धातूपसर्गयोरिति । धातूपसर्गयो प्रेलयतीत्यादौ नित्यसमुदितत्वात् समासस्यापि निरन्तरानेकपदात्मकत्वात् पदधातूपसर्गसमासाना नियमेनकप्रयत्नोचार्य्यत्वाच विरामाभावाग्नित्य सहितेति । वाक्ये तु सर्वत्रैकप्रयत्नाचार्यत्वस्यानियमात विरामाभावे न सहितेति ॥-र पदान्ते-॥ विसर्ग. शब्दपुरीवात
Page #77
--------------------------------------------------------------------------
________________
त शादय एवापवादत्वाद्भवन्ति । पदान्त इति किम् । ईते । अर्क। सूर्पः । सर्पः ॥ कथं नृपतेरपत्यं नार्पत्यः, नृकुट्यां भवो नार्कटः, तर्कारः, पार्छतीत्यादि । 'असिद्धं बहिरङ्गमन्तरङ्गे' इति वृध्यरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गों न भवति । एवंक ८ पावपि । अन्वित्यधिकारात् गीः, धूः, सजू घु, आशीषु | इत्यादिषु दीर्घत्वे कृते पश्चाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृते इरुरोरभावादी! न स्यात् ॥ ५३॥ *ख्यागि।१।३।५४॥ पदान्ते वर्तमानस्य रेफस्य Re ख्यागि परे विसर्ग एव भवति । कः ख्यातः । नमः ख्यात्रे । पूर्वेणैव सिद्ध नियमार्थमिदम् । तेन जिवामूलीयो न भवति ॥ । ५४॥ *शिव्यघोषात् ।।
३॥५५॥ * अघोषात्परे शिटि परतः पदान्ते वर्तमानस्य रेफस्य विसर्ग एव भवति । परुषः सरुकः । सर्पिः साति। सर्पिः सातम् । वासः क्षौमम् । अद्भिः । सातम् । इदमपि नियमार्थम् । तेन सत्वषत्वाकपा न भवन्ति ॥ ५५ ॥ व्यत्यये लुग्वा ।१।३। ५६॥ शिटः परोऽघोष इति व्यत्ययः । तस्मिन् है सति पदान्ते वर्तमानस्य रेफस्य लुग्वा भवति । चक्षु रच्योतति । पक्षे, चक्षुश्श्योतति । चक्षुः श्चोतति । क ष्ठोवति । कष्टीवति । काष्ठीवति । चेत स्खलति । चेतस्स्खलति । चेतः स्खलति । चक्षु स्पन्दते । चक्षुस्स्पन्दते । चक्षुः स्पन्दते । पुन स्पन्दते । पुनस्स्पन्दते । पुनः स्पन्दते ॥५६॥ *अरोः सुपिरः।१।३।५॥ स्वजितस्य रेफस्य स्थाने सुपि परे रेफ एव भवति कार्यान्तरवाधनार्थः । गीर्षु । धर्षु । वायुं । द्वाएं । *विसर्गषकारौ न भवतः। अरोरिति किम् । पयःसु । पयस्सु । अहासु । अहस्सु । सुपीति किम् । गीः। धूः। र इत्येव । महत्सु ।। ५७ ॥ *वाहर्पत्यादयः।।३।५८॥ अहर्पत्यादयः शब्दा यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा निपात्यन्ते । अहर्पतिः । अहःपतिः। अहम्पति । *गीपतिः। गी:पति । गीपति । धूपतिः। धूपतिः। धूपतिः। एषु पक्षे विसर्गाभावो निपात्यते । हे *मचेता राजन् । हे प्रचेतो राजन् । अत्र पक्षे उत्वाभावो निपान्यते । बहुवचनमाकृतिगणार्थम् ।। ५८ ॥ शिट्याद्यस्य द्वितीयो वा।।३। ५९ ॥ आ- Mas बिन्दुद्वय रूटे । तयोरित्यत्रकाऽपि सप्तम्यर्थवशात् द्विधा भिद्यते । एका वैषयिकेऽधिकरणेऽपरा त्वौपश्लेषिक इति ॥--असिद्धमिति । प्रत्ययाश्रितत्वेन पहुस्थान्याश्रितत्वेन च पहिराता । वर्णमात्राश्रित
लेन त्वन्तरणता । पदादेश पदवदिति च वृद्धवादी कृते रेफस्य पदान्तत्वम् इति ॥-ख्यागि। ख्याग्येव विसर्गनियमात् ख्याक प्रथने इत्यस्मिन् जिनामूलीयोऽपि ॥-शिरथ-॥ अघोषात्परस्य 52 पदान्त रेफस्यासभवात् अघोषादिति शिटीत्यस्य विशेषणमित्याह-अघोषात्परे शिटीति ॥-अरो-॥-विसर्गति । अन्तरगत्वात् शपसे इति सत प्राप्नोति अत सकार इत्युक्तम् । ननु पय सु *इत्यादिषु 'सो रु' इति कृते अन्तस्थाद्वारेण रेफात्पर पकारः कथ न भवति । सत्यम् । नित्यत्वात् 'र. पदान्ते'-इत्यादयो भवन्ति । रुवर्जनात् लाक्षणिकन्यायो निरनुबन्धन्यायश्चानित्यस्तेन र ॐाकखकफयो'-इत्यादौ लाक्षणिस्यापि भवति ॥--वाह--॥ निपातनात्पदान्ताधिकारो निवर्तते तेनोत्तरसूचे न याति । तथा च रुषीरमित्यादि सिबम् ॥-गीतिरिति । अत्र क्षीरस्वामिना भ्रातुष्पु-30
त्रादित्वात् पत्वामध्यते ॥--प्रचेता राजनिति । सबोधने विशेषज्ञापनाय सबोधनादन्यत्राप्युदाहार्यम् । तच समासे एवं अन्यत्र तु अभ्वादेरिति दीर्घत्वे विशेषाभावः । यदुत्पलः । कर्मधारयात्समासाSन्ते प्रचेताराज प्रचेतोराज । शकटोऽप्याह-प्रचेतसो राजा प्रचेताराज । प्रचेतोराज । प्रचेता राजा अस्येति प्रचेताराजा प्रचेतोराजेति । आकृतिगणार्थवादहुवचनस्य पारि चरति कचिदिति हे वा
चो हस । उपसि बुध्यते 'नाम्युपान्त्य'-इति के उपर्बुधः । अनयोः शत्वमुत्व च न भवति । व्यवस्थितवाशब्दाय न विकल्प. ॥-शिटघाद्य-॥ अत्रायत्व प्रतिवर्गपञ्चक प्रथमाक्षरापेक्षम् तद
Page #78
--------------------------------------------------------------------------
________________
लघुन्यासः
॥३९॥
श्रीहेमश० घस्य प्रथमस्य स्थाने शिटि परे द्वितीयो वा भवति । रुपीरम् । क्षीरम् । तदशोभनम् । तच्शोभनम् । सम्राट्सु । सम्राट्सु । भवथ्सु । भवत्सु । असु । अप्सु ।*
अफ्सराः । अप्सराः । आद्यस्येति किम् । भवान् साधुः । शिटीति किम् । वाक् करोति । सत्यम् ॥ ५९ ॥ *तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौ।।। ३६०॥ तवर्गस्य स्थाने शकारचवर्गाभ्यां पकारटवर्गाभ्यां च योगे यथासंख्यं चवर्गटवर्गाबादेशौ भवतः स्थान्यासन्नौ । समुदायद्वयापेक्षया यथासंख्यार्थं तृतीयाद्विवचनम् । योगग्रहण स्थानित्वाशङ्कानिरासार्थ पूर्वापरभावानियमार्थ च । शकारेण योगे, तच्शेते।
तच्योतति। भवाशेते। चवर्गेण, तच्चरति । *तच्छादयति। तज्जयति । *तज्झापयति । तञ्चकारेण । अत्र दकारस्य जकारे 'तृतीयस्य पञ्चमे' (१।३ । १) इति जकारः। प्रशाञ् चरति । प्रशाञ् छिनत्ति। भवान् जयति।
भवाञ् झापयति । भवाञ् अकारेण । पूर्वेण चवर्गेण, याच्या। यज्ञः। राज्ञः॥ *पूर्वेण शकारेण *परेण च षकारेण प्रतिषेधो वक्ष्यते । पूर्वेण तु षकारेण, पेष्टा । पेष्टुम् । ISHI पूष्णः, वृष्णः, कृष्णा, दोष्णा' इत्यादि णत्वेनापि सिध्यति । टवर्गेण, तट्टीकते । तटूठकारेण । तड्डानम् । तड्ढौकते । तण्णकारेण । अड् । अट्ठति । अदि । अ
दृते । भवाण्डीनः । भवाण्डौकते । भवाण्णकारेण । पूर्वेण टवर्गेण, ईट्टे । तवर्गस्य चवर्गे कृते 'चजः कगम्' (२।९।८६) इति न भवति. 'असिद्धं बहिरङ्गमन्तरङ्गे, इति । तत्र च प्रययाधिकारान्मज्जतीसादावपि न भवति । एवमुत्तरत्रापि *शकारस्य षत्वमपि न भवति ॥ ६० ॥ सस्य शषौ ।।।३। ६१॥ सकारस्य स्याने श्ववर्गष्टवर्गाभ्यां योगे यथासंख्य शकारपकारावादेशौ भवतः । चवर्गेण, श्योतति । वृश्चति । मजति । लज्जते । भृजति । सज्जति । षकारेण, *
| पेक्ष च द्वितीयत्वामिति । तेन कचटतपाना खछठयफा शिटि भवन्ति । क्रमेणोदाहरणानि ॥ तवर्ग-||---स्थानित्वाशद्वेत्यादि । अयमर्थ , योगग्रहण विना सहार्यतृतीयायाम् 'अवर्णस्येवर्णादिना'
| इत्यादिवत् अवर्गादेरपि स्थानित्वाशहा । परदिग्योगपञ्चम्या तु 'पञ्चम्या निर्दिष्टे परस्य' इति न्यायात्परस्यैव तवर्गस्य स्वात न पूर्वस्यति योगग्रहणम् । ननु तवर्गस्य कायित्वात्तेन च विशिष्टवर्णसमुदायES स्वाभिधानात् तच शेते इत्यादिपु एकैकस्य तवर्गशब्दाप्रतीती कथ कायित्वमिति । सत्यम् । समुदायैकदेशस्यापि तदात्मकत्वात् प्रामो दग्ध इतिवत् समुदायशब्देनाभिधानात् दस्यापि तवर्गत्वे सति इका
ररूपतवर्गस्यानेन जकार । यद्वा यथा ग्राम वसतीत्यादी प्रामायेकदेशादेरपि प्रामादिशब्दाभिधानम् । न हि देवदत्तादिरेवमभिधीयमानो ग्राम गृह वा व्याप्य वसति किंतु तदेकदेशे । तत्र स एक्कदेशी प्रामो गृह चोच्यते तद्वदनापीत्यदोष ॥-तच्छादयतीति । छदण् सवरणे इत्यस्य छदण् अपवारणे इत्यस्य वा युजादे स्वार्थणिजन्तस्य रुपम् ॥ तज्झापयतीति प्रयोक्तृव्यापारे णिग् । 'हन्त्याच' इति णिजन्तस्य वा रूपम् ॥-राश इति । शसि इसौ उसि च रूपम् । एव मजा इत्यपि ॥-पूर्वेण शकारेणेति । 'न शात् ' इत्यनेन निषेधो वक्ष्यते ॥-परेण षकारेणेति । 'पि तवर्गस्व' इत्यनेन । अन्वित्यधिकारात् अपिडिपतीत्यत्र द्वित्वे कृते पश्चात् टवर्गः । अन्यथा अदिहिपतीत्यनिष्ट रूप स्यात् । एवमाटिपते इत्याद्यपि । एवमुत्तरसूत्रेऽपि ॥-'चज' कगम्' इति न भ वतीति । तच शेते तचरतीत्यादी उभयाभितत्वाचव बहिरङ्ग पदमात्राश्रितत्वात् कत्वमन्तरणम् इति ॥-शकारस्य पत्वमपीति । वचतीत्यादी 'शस्य शषो' इति कृतस्य शकारस्य 'यजसज'इत्यनेन धुदाश्रित घत्व प्रत्ययाभावान्न भवति इत्यर्थ ॥-सस्य-॥ ननु वृश्चतीत्यादौ दन्त्यापदिष्ट कार्य तालव्येऽपि भवतीति भणनात् 'नाम्यन्तस्था'-इति घत्व कथ न भवतीति । उच्यते । पा.
Page #79
--------------------------------------------------------------------------
________________
सर्पिष्षु । धनुष्षु । दोष्षु । अत्र सो रुत्व, तस्य सत्वं, सुपः घत्वं ततोऽनेन पूर्वसस्य पत्वम् । टवर्गेण, पापदिप | वंभपि ॥ ६१ ॥ * न शात् । १ । ३ । ६२ ॥ शकारात्परस्य तवर्गस्य स्थाने यदुक्तं तन्न भवति । किमुक्तम् । चवर्ग: । अश्नाति । अश्नुते । विश्व' | प्रश्नः ||३२|| * पदान्ताट्टवर्गादनामनगरीनवतेः । १ । ३ ॥ ६३ ॥ पदस्यान्ते वर्तमानाट्टवर्गात्परस्य नाम्नगरीनवतिसंवन्धिवर्जितस्य तर्वगस्य सकारस्य च यदुक्तं तन्न भवति । किमुक्तम् । टवर्गषकारौ । षट्तयम् । मधुतिरति । मधुलिट् घुडति । मधुलि दुनोति । मधुलि धुनोति । पण्नयाः । मधुलिट् सीदति । मधुलि साये । मधुलिट् स्यात् । मधुलिट्सु । टवर्गादिति किम् । चतुष्टयम् । सर्पिष्ट्वम् । पदान्तादिति किम् । ईट्टे । अनामनगरीनवतेरिति किम् । षण्णाम् । घण्णगरी । षण्णवतिः। *नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव | नाम || ६३ ॥ षि तवर्गस्य । १ । ३ ॥ ६४ ॥ पदान्ते वर्तमानस्य तवर्गस्य स्थाने षकारे परे यदुक्तं तन्न भवति । किमुक्तम् । टवर्गः । तीर्थकृत् पोडशः शान्तिः । भवान् पण्डः । पीति किम् । तट्टीकते । तत्रर्गस्येति किम् । सर्विष्णु ॥ ६४ ॥ *लि लौ । १ । ३ । ६५ ॥ पदान्ते वर्तमानस्य तवर्गस्य स्थाने लकारे परे स्थान्यासन्नावनुनासिकाननुनासिकौ लकारौ भवतः । तल्लुनाति । भवाऍ लुनाति । 'आसन्नः' ( ७ । ४ । १२० ) इत्येव सिद्धे द्विवचनमन्यत्राऽनुनासिकस्यापि स्थानेऽननुनासिकार्थम् । तेन 'वाष्टन आः स्यादौ ' (१ । ४ । ५२ ) इत्यादावननुनासिक* एव भवति ॥ ६५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ ३ ॥
चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः ॥ परकीर्तित्रवन्तीनां न प्रवेशमदत्त यः ॥ १ ॥
चतुर्थः पादः
* अत आः स्यादौ जस्भ्यांये । १ । ४ ॥ १ ॥ स्यादौ जसि भ्यामि यकारे च परेऽतोऽकारस्याकारो भवति । *वृक्षाः । पृक्षाः । *आभ्याम् ।
ठकाले यो दन्त्यसकारस्तस्य कृतत्वाभावात् इति । सर्पिष्षु इत्यादिषु पदान्तत्वात् नाम्यन्तस्थेत्यादिना पत्व न भवति प्रकृते सस्य ॥ न शात् ॥ तवर्गस्येति । असभवात् सस्येति न व्याख्यातम् ॥ पदान्तात् ॥ तवर्गस्येति । उत्तरत्र तवर्गस्येति भणनात् तवर्गस्य सस्य चेति लभ्यतेऽत्र ॥ -- नामित्यामादेशस्येति । अनुप्रत्ययान्तस्य धनन्तस्य च नमतेरवयव एक अपरथामादेश । अत्र व आमादेशो नाम तस्यैवार्थवत्त्वात्प्रत्ययाप्रत्यययो प्रत्ययस्यैवेति न्यायाद्वा ग्रहणमित्याह - पड्नाम नामशब्दो नकारान्तोऽकारान्तो वाव्यय इति ॥ - लि लौ ॥ -- अनुनासिक एव भव तीति । विपरीत नियमस्तु निरनुनासिकस्य सानुनासिक इति 'हृदयस्य हृळास' इत्यत्र हृल्लासेति करणान्न भवति । प्रायिक चैतज् ज्ञापकम् । तेन 'समानाना तेन दीर्घ इत्यादी आसन्न एव भवतीति ॥ इति प्रथमस्याध्यायस्य तृतीय पाद ॥ अत आ स्यादाविति ॥ अत्र प्रत्ययाप्रत्यययोरिति सिद्धे स्यादिग्रहण 'णघमसत्वरे' - इत्यादी प्रयोजनार्थम् । तेन राजभ्यामित्यादौ नलोपस्य
Page #80
--------------------------------------------------------------------------
________________
लघुन्यास
as श्रमणाभ्याम् । श्रमणाय । संयताय । अत इति किम् । मुनय' । मुनिभ्याम् । स्यादाविति किम् । वाणान् जस्यतीति किए । वाणजः । अग्नये । वृक्षयोः॥१॥
*भिस ऐस । १।४।२॥ अकारात्परस्य स्यादेर्भिसः स्थाने ऐस् इत्ययमादेशो भवति । श्रमणैः । संयतैः। अतिज । एसादेशेनैव सिद्ध ऐसकरणं 'सनि
पातलक्षण'-न्यायस्यानित्यत्वज्ञापनार्थम् । तेनातिजरसैरिसपि सिद्धम् । अन्ये त्वतिजरेरित्येवेच्छन्ति । अत इत्येव । मुनिभिः । शालाभिः । दृपतिः । स्याटेरिPAS त्येव । चैत्रभिस्सा । ओदनं भिस्सा ॥ २ ॥ इदमदसोऽक्येव ।१।४।३॥ इदम् अदम् इत्येतयोरक्येव सत्यकारात्परस्य भिस ऐस् भवति । इमकैः ।। । अमुकैः । अक्येवेति किम् । एभिः । अमीभिः । पूर्वेणैव सिद्ध नियमार्थमिदम् । एवकारस्त्विष्टावधारणार्थः ॥ ३ ॥ एबहुस्नोसि।१।४।४॥ बहबर्थविपये सकारादौ भकारादाबोसि च स्यादौ परेऽकारस्यैकारादेशो भवति । एषु । एषाम् । अमीषाम् । सर्वेषाम् । एभिः । एभ्यः । वृक्षेभ्यः । श्रमणयो । संयतयोः । वहिवति किम् । वृक्षस्य । क्षाभ्याम् । स्भोसीति किम् । सर्वे । अत इत्येव । साधुषु । साधुभ्यः । खवासु । खद्गभ्यः । अग्न्योः । दृपदोः ॥ ४॥ *टाङसो
रिनस्यौ । १।४।५॥ अकारात्परयोष्टाङसोः स्यायो स्थाने यथासख्यमिन स्य इसेतावादेशौ भवतः । वृक्षेण । अतिजरेण । वृक्षस्य । अतिजरस्य । अत asी इत्येव । अतिजरसा । अतिजरसः। अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृते अकारान्तत्वाभावः ।। *अन्ये तु मागेवेनादेशं 'संनिपातलक्षण'-न्यायस्पानि
स्यादिविधो विधेयेऽसिबत्वादाकारो न भवतीति । न चात्र स्यादिग्रहणाभावे त्रिचतुर -' इत्यादिविहितस्य स्यादेप्रहण भविष्यति । यतस्तत्र तस्य ग्रहणेऽपि न किमपि फलम् । अन्यच स्यादिग्रहणे - Ke चिशब्दात डपा प्रत्ययत्वात् 'डित्यदिति । इत्येत्व प्राप्त निषिध्यते । किचात्र स्वादिग्रहणाभारे वन्य इत्यत्रापि 'अवर्णेवर्णस्य' इत्येतत् याधित्वाकार स्यात् । यद्वा इत्य चालना प्रल्पयाप्रत्यवयोरिति शिन्यायेन सिदे स्यादिग्रहण गपमसत् इति सूत्रेऽसदिति कार्यार्थम् । तेन राजभ्यामिति सिदम् । इद च न वक्तव्य यत् वने साधुस्तत्र साधी ये प्रत्यये आकार प्रामोतीति स्यादिग्रहण, यतो ज-2
स्भ्यासाहचर्यात् षकारोऽपि स्यादेरेव लप्स्यते कि स्यादिग्रहणेन । सत्यम् । तहि अधिकारार्थम् तेन शुची तीत्यादौ डीप्रत्यये 'डित्वदिति' इत्येकारो न भवतीति ॥ -वक्षा इति । अत्र जति अप-1*
वादत्वात् समानदीर्घत्ववाधकस्य 'लुगस्यादेत्यपदे ' इत्यस्य पाधकोऽयमाकार ॥-आभ्यामिति । इदशब्दस्य अतते 'कचित् ' इति डे अप्रकृतेर्वा सिद्धम् ॥-श्रमणाभ्यामिति । स्यादे पूर्वमे-13 52 कपदत्वाभावात् का 'रघुवर्ण'-इति गत्व श्रमणप्रकृते । उच्यते । भापिनि भूतवत् इति न्यायाद्भवति ॥-श्रमणायेति । अकारसनिपातेन विधीयमानो यकारस्तविघाताय कथ प्रभवतीति न वाच्यMakम् । यग्रहणपर्थ्यप्रसधात ॥-भिस ऐस् ॥-एसादेशेनैवेति । एसादेशे कृते 'लुगस्य-इति तु न वाच्यम् । विधानसामर्थ्यात् । अन्यथा यदि देवेरित्यभीष्ट स्यात्तदा इसिति कुर्यात् ||-अRS तिजरसैरिति । एकदेशविकृतस्यानन्यत्वात् कृतहलोऽपि जराशब्द एवेति ॥ भिस्सटेति । प्सार इत्यस्याभिपूर्वस्याभिप्सायते इति 'उपसर्गादात ' इति अडि पृषोदरादित्वादभेरकारलोपे पफारस्य स
कारे आपि लक्ष्यानुरोधात् विकल्पेन टागमे भिस्सा भिस्सटा ॥- इदमदसो-॥-इटावधारणार्थ इति । तेन प्रत्ययनियमो न भवति । तदभावे च तकै विश्वकैरित्यादि सिदम् ॥-टाङसो-॥-अन्ये विति । यदि हि अतिजरसिनेत्येतत् सूत्रकारस्य नाभिमत स्यात् तदा टा इत्येतस्य नकारादेशमेव कुर्यात् । तत्रापि होत्वे कृते वृक्षेणेत्यादि सिध्यत्येव । कथमेत्यमिति चेत् एदहु-1X
Page #81
--------------------------------------------------------------------------
________________
त्यस्खाश्रयणात्पश्चाज्जरसादेश चेच्छन्तोऽतिजरसिनेसपि मन्यन्ते ॥ ५ ॥ *डेडस्योर्यातौ । १।४।६॥ अकारात्परयो.डसि इत्येतयोर्यथासंख्यं य आत् इसेअतावादेशौ भवतः । वृक्षाय । वृक्षात् । अतिजराय । अतिजरात् । अत इत्येव । अतिजरसे अतिजरसः ॥ केचित्तु प्रागेवादादेशे जरसादेशमिच्छन्तोऽतिजरसादित्य
पि मन्यन्ते ॥६॥ *सर्वादेः स्मस्मातौ ।१।४।७॥ सर्वादेरकारान्तस्य संबन्धिनोर्डेडस्योर्यथासंख्यं स्मै स्मादित्येतावादेशौ भवतः। सर्वस्मै । परमसर्वस्मै । | सर्वस्मात् । परमसर्वस्मात् । असर्वस्मै । असर्वस्मात् । किसर्वस्मै । किंसर्वस्मात् ॥ एवं विश्वस्मै । विश्वस्मात् । उभशब्दस्य द्विवचन *स्वार्थिकप्रत्ययविषयलात्स्मैप्रभृ- Mars * तयो न भवन्ति । गणपाठस्तु हेलप्रयोगे सर्वविभक्यर्थः । उभौ हेतू १ । उभौ हेतू २। उभाभ्यां हेतुभ्याम् ३। उभाभ्या हेतुभ्याम् ४ । उभाभ्या हेतुभ्याम् ५। * उभयोर्हेत्वोः ६ । उभयोहेत्वो' ७ इति । उभयस्मै । उभयस्मात् । अन्यस्मै । अन्यस्मात् । अन्यतरस्मै। अन्यतरस्मात् । डतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं डतममत्यया- हा
न्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम् । अन्यतमाय । अन्यतमं वस्त्रम् । अन्यतमे ॥ एके वाहुः- 'नायं डतरप्रत्ययान्तोऽन्यतरशब्दः, किंतु अव्युत्पन्नस्तरोत्तरपदस्तरवन्तो वा' तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादिखम । अन्यतमस्मिन् । इतरस्मै । इतरस्मात् । डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकलात्मकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्य च । कतरस्मै । कतमस्मै । यतरस्मै। यतमस्मै । ततरस्मै । ततमस्मै । एकतरस्मै । एकतमस्मै । इह न भवति । सर्वतमाय । सर्वतमात् । त्वशब्दोऽन्यार्थः । त्वस्मै । त्वस्मात् । त्वच्छब्दः समुच्चयपर्यायः । तस्य स्मायादयो न संभवन्तीति हेत्वर्थयोगे सर्वविभक्तित्वमझत्ययश्च प्रयोजनम् । त्वतं हेतुम् । त्वता हेतुना वसति । अज्ञातात्वतस्त्वकतः। नेमशब्दोऽर्धार्थः । नेमस्मै। नेमस्मात् । समसिमौ सयौँ । समस्मै । समस्मात् । सिमस्मै । सिमस्मात् । सर्वार्थत्वाभावे न भवति । समाय देशाय । समादेशाद्धावति । *स्वाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये
भौसीत्यत्र टावचनप्रक्षेपात् । अत्र जयादित्य । यथा तु भाष्य तथा नैतलक्ष्यते ॥-डेडस्यो-॥ नन्वत्र अत् इत्येवं क्रियताम् कि दीर्घकरणेन । नचव कृते 'लुगस्या'-इति प्राप्स्यतीति तदा * हि त् इत्येव कुर्यात् । सत्यम् । मतान्तरेऽतिजरसादित्यपि मन्यते तत्सिद्ध्यर्थ दीर्घकरणम् । दीर्घकरणाच स्वमतेऽपि समतमिति योध्यम्॥ सर्वादे-1-परमसर्वस्मायिति। स्याद्याक्षितस्य नाम्न सर्वाॐ दिविशेषणात् विशेषणेन च तदन्तविधेर्भावात् न सर्वादिरिति इन्दुनिषेधादा प्रहणवता नाना न तदन्तविधिरित्यस्यानुपस्थानात् तदन्त परमसर्वस्मायित्युदाहृतम् । केवलस्य व्यपदेशिवद्भावात् तदन्तत्व
दृश्यम् ॥-विश्वस्मायिति । सर्वशब्दसाहचर्याद्विश्वशब्दस्यापि समस्तार्थस्यैव ग्रहण न तु जगदर्थस्य ॥-स्वार्थिकप्रत्ययेति । इत्यवदतोऽयमाशय । स्वार्थिकप्रत्ययोऽपि गणपाठफलमिति । सिमो* वाद्यर्थोऽपि ॥-अधराणीति । शब्दरुपापेक्षया नपुसकनिर्देशो नार्धापेक्षया । तेन सीपुनपुसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वम् इति ॥-स्वाभिधेयेति । पूर्वादीना शब्दानां स्वाभियो दिगुदेशकालस्व
भावोऽय । तमपेक्षते य स स्वाभिधेयापेक्ष । चोऽवधारणे । दिगादीना बर्थाना पूर्वादिशब्दाभिधेयाना यत् पूर्वादित्व तत् नियमेन क चिवधिमपेक्ष्य सपद्यते न त्ववधिनिरपेक्षम् । तथा हि-पूर्वस्व | देशस्य यत्पूर्वत्व तत्पर देशमवधिमपेक्ष्य भवति । परस्यापि यत्परत्व तत् पूर्वदेशमपेक्ष्य भवति । तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्य केनचिदवधिना भाव्यम् । तत्र तस्येवावधेर्य पूर्वादिशब्दाभिधेयापे
Page #82
--------------------------------------------------------------------------
________________
श्रीहैमश० गम्यमाने पूर्वपरावरदक्षिणोत्तरापराधराणि । पूर्वस्मै । पूर्वस्मात् । परस्मै । परस्मात् । अवरस्मै । अवरस्मात । दक्षिणस्मै । दक्षिणस्मात् । उत्तरस्मै । लघुन्यास ॥४१॥
उत्तरस्मात् । अपरस्मै । अपरस्मात् । अधरस्मै । अधरस्मात् ॥ व्यवस्थाया अन्यत्र न भवति । दक्षिणाय गाथकाय देहि । प्रवीणायेत्यर्थः । *दक्षिणायै द्विजाः
स्पृहयन्ति ॥ आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः। आत्मात्मीययोः, यत्स्वस्मै रोचते तत्स्वस्मै ददाति । यदात्मने रोचते तदात्मीयाय ददातीत्यर्थः । ज्ञातिधनas योस्तु न भवति । स्वाय दात स्वाय स्पृहयति । ज्ञातये दातुं धनाय स्पृहयतीत्यर्थः । वहिावेन बायेन वा योगे उपसंख्याने उपसंवीयमाने चार्थे वर्तमानो
न्तरशब्दो, न चेद् वहियोगेऽपि *पुरि वर्तते । अन्तरस्मै गृहाय । नगरवाडाय चाण्डालादिगृहायेत्यर्थः । चण्डालादिगृहयुक्ताय वा नगराभ्यन्तरगृहायेत्यर्थः । AS अन्तरस्मै पटाय । पटचतुष्टये तृतीयाय चतुर्थाय वेत्यर्थः । प्रयमद्वितीययोहियोगेणैव सिझखात् । पुरि तु न भवति । अन्तरायै पुरे क्रुध्यति ।
चण्डालादिपु इयर्थः । वहियोंगोपसंव्यानादेरन्यत्र तु न भवति । अयमनयोमियोरन्तरात्तापस आयातः । मध्यादित्यर्थः । त्यस्मै । तस्मै । यस्मै । अमुष्मै । IN अस्मै । एतस्मै । एकस्मै । हियुष्मद्भवत्वस्मदा स्मायादयो न संभवन्तीति *सर्वविभक्त्यादयः प्रयोजनम् । (द्वौ हेतु )२। द्वाभ्यां हेतुभ्याम् ३ । योखोः२। अज्ञाते
दे, दके खियो कुले वा। द्वको पुरुपौ। युवाभ्यां हेतुभ्याम् ३ । युवयोहखोः २। युवकाभ्याम् । युष्पादृशः। भवद्भ्यां हेतुभ्याम् ३ । भवतोखोः २। भवकान् । भवा- 132 दृशः। स च भवांश्च भवन्तौ । अत्र त्यदादित्वात्परत्वाच्च भवच्छेपः । भवान् पुत्रोऽस्येति भवत्पुत्रः । अत्र सर्वादित्वात्पूर्वनिपातः । नवतोऽपत्यं जावतायनिः । अत्र त्यदादित्वादायनिन् । नवत्याः पुत्रो जवत्पुत्रः । अत्र सर्वादित्वात्पुंबद्भावः । जवन्तमञ्चतीति किपि, नवद्यङ् । अत्र 'सर्वादिविष्वग्देवाड्डद्रिः क्व्यश्चौ'
(३।२।१२२) इति उद्यागमः । उकारो नागमार्थो उन्यों दीर्घार्थश्च । नवती। जवान् । आवाभ्यां हेतुभ्याम् ३ । आवयोहत्वोः २ । आवकाभ्याम् । अRS] क्षोऽयधिभाव एकान्तिक स नियमो व्यवस्थापरपर्याय । तस्मिन् गम्यमाने पूर्वादीना शब्दाना स्वाभिधेय एव वर्तमानाना सर्वादिकार्यम्, न तु वाच्य । यो हि पूर्वादिशब्दाभिधेयादादन्यस्यावधिभूतस्य
नियम स कय पूर्वादिशब्दवाच्यो भविष्यति इति । अतस्तस्मिन्नान्तरीयफतया गम्यमाने पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिल क्षणे वर्तमानानि पूर्वादीनि सर्वादीनि भवन्ति इत्युदाहरति-पूर्वस्मै इत्यादि ॥-दक्षिणायै इति । यज्ञकर्मकृता वेतनदान दक्षिणा । बहिर्भावेनेति । धर्मे पहिष्ट्वे धमिणि च पहिर्भव यहि शब्द । अन्त रातीति 'आतो डोऽहावा-इति ॥-पुरि वर्तते इति । पुरि इति शब्दप्रधानो निर्देश । यदा अन्तरशब्दस्य पुस्य जनान्तो वाच्यो भवति तदा सर्वादित्वस्य निषध । यदा अकारान्त ई
कारान्तो वा पुर पुरी दहादयश्च वाच्या भवन्ति तदा सर्वादित्वमस्त्येव ॥-ठाभ्पामिति । 'सर्वाद सर्वा ' इत्यत्र मतद्वयाभिप्रायेण प्रथमाद्वितीयावर्जनात् तृतीया प्रारभ्यात्रोदाहरणानि दर्शितानि । Kखमते द्वी हेतू इत्यादि भवत्येव ॥-सविभक्त्यादय इति । आदिशब्दायथायोगनेकशेषपूर्वनिपातप्वभावरि आत् आयनिञ् मयट् अफ प्रयोजनानि ज्ञायन्ते इति । अत्र सर्वमादीयते गृहातेऽभि2S) धेयत्वेन येनेत्यन्वर्याश्रयणात् सर्वेषा यानि नामानि तानि सर्वादीनि । सशोपतर्जने च विशेषऽवतिष्टते । तथाहि यदा सर्वशन समात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनिमित्तपरित्यागारस्वरूपमात्रीप
Page #83
--------------------------------------------------------------------------
________________
स्मादृश: । कस्मै । कस्मात् । सर्वेऽपि चामी संज्ञायां सर्वादयो न जवन्ति । तेनेह न जवति । सर्वो नाम कश्चित् । सर्वाय । सूर्वात् । उत्तराय कुरवे स्पृहयति । इत्येव । भवते । भवतः । सर्वादेरिति षष्ठीनिर्देशेन तत्सवन्धिविज्ञानादिह न भवति । प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय । सर्वानतिक्रान्तायातिसर्वाय । द्वावन्यावस्य तस्मै व्यन्याय । त्र्यन्याय । प्रियपूर्वाय ॥ सर्व, विश्व, उभ, *उज्जयद्, अन्य, अन्यतर, इतर, *डतर, डतम, *त्व, *त्वत्, नेम, समसिमौ सवार्थी, पूर्वपरावरदक्षिणोतरापराधराणि व्यवस्थायाम्, स्वमज्ञातिधनाख्यायाम् । अन्तरं वहियोगोपसंख्यानयोरपुरि, सद, तद्, यद्, अदम् इदम्, एतद्, एक, द्वि. युष्मद्, जवतु, अस्पद्, किम्, इत्यसंज्ञायां सर्वादिः । उभयडिति टकारो ङन्यर्थः । उज्जयी दृष्टिः ॥ ७ ॥ ङेः स्मिन् । १ । ४ । ८ || सर्वादेरकारान्तस्य संबन्धिनः सप्तम्येकवचनस्य ङे: स्थाने स्मिन्नित्ययमादेशो भवति । सर्वस्मिन् । विश्वस्मिन् । अत इत्येव । भवति । सर्वादेरित्येव । सर्वो नाम कश्चित् । सर्वे । समे देशे धावति । तत्सं| वन्धिविज्ञानादिह न भवति । प्रियसवें | अतिविश्वे ॥ ८ ॥ जस इः | १४ | ९ || सर्वादेरकारान्तस्य संवन्धिनो जसः स्थाने इकार आदेशो भवति । एकवर्णोऽपि ' प्रत्ययस्य ' ( ७ । ४ । १०८) इति सर्वस्य भवति । सर्वे । विश्वे । उभये । ते । अत इत्येव । भवन्तः । सर्वाः । तत्संबन्धिविज्ञानादिह न भवति । प्रियसर्वाः पुमांसः । सर्वाणि कुलानि इत्यत्र तु परत्वान्नपुंसके शिरेव ॥ ९ ॥ *नेमा प्रथमचरमतयायाल्पकतिपयस्य वा । १ । ४ । १० ॥ नेमादीनि नामानि । '*तयायौ प्रत्ययौ । तेषामकारान्वानां संबन्धिनो जसः स्थाने इव भवति । नेमस्य प्राप्ते इतरेषामप्राप्ते विभाषा । नेमे । नेमाः । अर्धे । अर्धाः । प्रथमे । प्रथमाः । चरमे । चरमाः । द्वितये । द्वितयाः । त्रितये । त्रितयाः । द्वये । द्वयाः । त्रये । त्रयाः । उभयशब्दस्य त्वयट्प्रत्यय रहित स्याखण्डस्य सर्वादौ पाठात्पूर्वेण नित्यमेवेत्वं भवति । उभये । अल्पे | अल्पाः । कतिपये । कतिपयाः । परमनमे । परमनेमाः । इत्यादि । तत्संवन्धिविज्ञानादिह न भवति । प्रियनेमाः । अतिनेमाः । स्वार्थिकमत्ययान्ताग्रह्णादिह न नवति । अर्धकाः । सर्वादेरित्येव । नेमा नाम केचित् । *व्यवस्थितविभाषाविज्ञानादर्द्धादीनामपि संज्ञायां न जवति । *अर्धा नाम केचित् । अत | इत्येव । नेमाः स्त्रियः ॥ १० ॥ द्वन्द्वे वा । १ । ४ । ११ ॥ द्वन्द्वे समासे वर्तमानस्याकारान्तस्य सर्वादेः संबन्धिनो जसः स्थाने इव भवति । पूर्वोत्तरे । पूर्वोत्त| कारी प्रवर्तत इति विशेष एवावतिष्ठते । उपसर्जनमपि जहत्स्वार्थमजहद्वाऽतिक्रान्तार्थविशेषणतामापत्रम् अतिसर्वायेत्यादावतिक्रान्तार्थवृत्ति भवति । एव बहुव्रीहावपि प्रियसत्रय व्यन्यायेत्यादावन्य पदार्थसक्रमाद्विशेषार्थवृत्ति । वाक्ये त्वसनिष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानमिति स्यात्सर्वादित्वम् । उभत पूरणेऽतो 'नाम्युपान्त्य ' - इति के उभ । तत्पूर्वाद्याते आतो डोकावाम' इति दे निपातनात् दित्त्वे उभयद् ॥ - उतरेति । प्रत्ययानुकरणम् ॥-त्व ॥ जित्वरिषु सभ्रमेऽत ' क्वचित्' इति है ॥ त्वत् । अस्यैव धातो 'शश्वत्वेहत्साक्षादादय इति निपातनात् ॥ - नेमार्धप्रथमेति ॥ तयेति । तयि रक्षणे च अयि गतावित्याभ्यामचि तयायी शब्दावपि स्त । पर व्याख्यानात तयायौ प्रत्ययौ । तयोथ केवलयोरसभवात् तदन्तस्य कार्य दर्शयति- द्वितये इत्यादि ॥ व्युत्पत्तिपक्षेऽपि तयद्साहचर्यात् अवस्य तद्वितस्य ग्रहणम् न तु 'गयहृदय ' -- इत्यीणादिकस्य ॥ - व्यवस्थितविभाषेति । व्यवस्थित मर्यादानतिक्रान्त प्रयोगजात विशेषेण भाषते इति ॥ -- अर्धा नाम केचिदिति । नामेत्यदन्तमव्ययम् । नामनाम्ना सशया नाम प्रसिद्वार्थी वा । केचित् वर्तन्ते किं नाम अर्धा नाम तदा की ॥ द्वन्द्वे वा ॥ कतरे च दशनाथेति कृते द्वद्वस्योभय
Page #84
--------------------------------------------------------------------------
________________
श्रीमशः । कतरकतमे । कनरकतमाः। दन्तकतमे । दन्तकतमाः। परमकतरकतमे। परमकतरकतमाः। तत्संबन्धिविज्ञानादिह न भवति । प्रियकतरकतमाः । वस्त्रान्तरवस
लघन्यास ॥ नान्तराः । उत्तरेण निषेधे प्राप्ते प्रतिप्रसवार्थो योगः ॥ ११ ॥ *न सर्वादिः । १॥ ४॥ १२ ॥ द्वन्द्व समासे सर्वादिः सर्वादिर्न भवति । सर्व *सर्वादिकार्य न ज
वतीत्यर्थः । पूर्वापराय । पूर्वापरात् । पूर्वापरे । कतरकतमानाम् । दक्षिणोत्तरपूर्वाणाम् । अत्र 'सर्वोदयोऽस्यादी' (३।२।६२ ) इति पंचायो भनत्यवान २) भूतपूर्वस्यापि सर्वादग्रहणात् । *कतरकतमकाः । अत्र सर्वादित्वनिषेधादक्षत्ययाभावे कप्पत्यये सति स्वार्थिकमत्ययान्ताग्रहणाद् 'द्वन्दे वा' (१।४।११) इति र SRI जस इन जाति ॥ १२ ॥ तृतीयान्तात्पूर्वावरं योगे ।।।४ । १३ ॥ पूर्व अवर इत्येतो सर्वोदी तृतीयान्तात्पदात्परौ योगे संबन्धे सति सर्वाटी न भवतः ।
मासेन पूर्वाय । मासपूर्वाय । संवत्सरेणावराय । संवत्सरावराय। मासेनाऽवराः। मासवराः। तृतीयान्तादिति किम् । ग्रामात्पूर्वस्मै । पर्वस्मै मासेन । अवर - क्षेण । पूर्वावरमिति किम् । मासपरस्मै । योगे इति किम् । यास्यति चैत्रो मासेन पूर्वस्मै दीयतां कम्बलः ॥ १३ ॥ *तीयं ङित्कार्ये वा। ।। ४ । १४ ॥ तीयप्रत्ययान्तं शब्दरूपं ङिता डेङसिडसडीना कार्य कर्तव्ये वा सर्वादि भवति । द्वितोयस्मै । द्वितीयाय । द्वितीयस्यै । द्वितीयायै । द्वितीयस्मात् । द्वितीयात । द्विती
यस्या द्वितीयाया आगतः । द्वितीयस्याः द्वितीयायाः स्वम् । द्वितीयस्मिन् । द्वितीये । द्वितीयस्याम् । द्वितीयायाम् । एवं तृतीयस्मै । तृतीयाय इत्यादि । जित्कायें | * इति किम् । नत्रैव सर्वादित्वं यथा स्यात् नान्यत्र तेनाक् न भवति । तथा च कप्पत्यये सति स्वार्थिकात्ययान्ताग्रहणात्स्मैप्रभृतयो न भवन्ति । द्वितीयकाय । तु. IAS पदप्राधान्येऽपि कतरदशना इत्यत्र 'द्वढे वा' इति न विकल्प । सर्वादरित्यानन्तर्यषष्ठीविज्ञानात् । यद्वा सर्वादेरित्यावृत्त्या पश्चमी व्याख्येया । 'पञ्चम्या निर्दिष्टे परस्य' इति न्यायात च स्यादेर्व्यवहित
त्यान भवति ॥ वस्त्रान्तरवसनान्तरा इति । वसमन्तर येषा ते पस्तान्तरा । सर्वादित्वादन्तरशब्दस्य पूर्वनिपाते प्राप्त राजदन्तादित्वातस्य पूर्व निपात । एवं बसनान्तरा । ततो वघान्तराच
वसनान्तराश्चेति कृते समानार्थत्वादेकशेष प्राप्नोति । नैवम् । अत्र वसनशब्दो गृहपर्याय इति न समानार्थत्वम्। बढ्दा एकोऽन्तरशब्दो व्यवधानार्थी अन्यस्तु विशेषार्थी । ननु चान्तरशब्दो बहुप्रीही वर्तते | as न दे इति कथमद प्रत्युदाहरणम् । न । तइयवरको बहुमीहिद इति सोऽपि इन्द्र इति प्रत्युदाहियते ॥-न सवादिः॥-सादिकार्यमिति । सर्वादिकार्य कर्मतामापेदान न प्रामोतीत्यर्थ प्राप्तावपि परRE स्मैपदमते ॥-कतरकतमकाः । स्वार्थिकप्रत्ययान्ताग्रहण इतरडतमग्रहणेन ज्ञापितम् । तौ च प्रकृतेरन्ते समागच्छतस्ततोऽन्योऽपि स्वार्थिक प्रत्ययो योऽन्ते समभ्यति तदन्तस्यैवाग्रहणम् । तेन अक्
प्रत्यये सति एतत्प्रकरणविहित कार्य भवत्येव । ततस्सर्वकै इति सिन्धम् ॥-तृतीयान्तात् ॥ अश्ववडवेति पूर्वशब्दस्यापरेण स्वेन समाहृतिर्भणिध्यते इति सूत्रत्वात् समाहार । कर्मधारयो वा | ES पूर्वावयवयोगादिति ॥-योगे सबन्धे इति । योग एकार्थीभावो व्यपेक्षा चोभय गृपते ॥-मासपूर्वायेति । ' उनार्थ-दति समास । लुसाया अपि तृतीयाया ' स्थानीय'-इति स्थानित्वेन -1 Pातीयान्तत्वम् । 'लुप्यन्वृतेनत ' इति परिभाषया पूर्वस्य यत् कार्य प्राप्त लुपि निमित्तभूताया तदेव निषिध्यते । अत 'स्थानीवावर्णविधी ' इति स्थानिय ततस्वतीयान्तत्व सिबम् । ननु यास्यति चैत्रो
मासेनेत्या योगग्रहण पिनापि 'समर्थ पदविधि ' इति न्यायेन भविष्यति निषेध कि योगग्रहणेन । उच्यते । योगप्रहणादन्यदपि सिबम् । अपरै सामान्येन तृतीयान्तेन योगे प्रतिषेध कृत न तृतीयान्तात् तेषा मते पूर्वाय मासेनेत्यपि भवति तन्मतसग्रहार्थ तु पूर्व दिग्योगेऽपि पञ्चमी व्याख्येया ।-तीयं डि-1-द्वितीयिकाय इति । 'स्वज्ञाजभसा'-इति आप इ । यत्र तु इत्व नहर
*orekREEMEDIEVEMEREKEEEEEEEEEEEERENEDRENEVERENEE**
Page #85
--------------------------------------------------------------------------
________________
तीयकाय । *द्वितीयिकायै । तृतीयिकायै इत्यादि । अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न भवति । पटुजातीयाय । मुखतो भवो मुखतीय' । गहादिपाठादीयः। मुखतीयाय । एवं पार्श्वतीयाय ॥ १४ ॥ *अवर्णस्यामः साम् । ३।४। १५॥ अवर्णान्तस्य सर्वादेः संवन्धिनः षष्ठीबहुवचनस्यामः स्थाने सामित्ययमादेशो भवति । सर्वेषाम् । विश्वेषाम् । 'संनिपातलक्षण'-न्यायस्यानित्यत्वादेत्वम् । सर्वासाम् । विश्वासाम् । परमसर्वेपाम् । परमसर्वासाम् । सर्गदेरित्येव । ट्यानाम् । द्वितयानाम् ॥ कथं 'व्यथा येषामपि मेदिनीभृताम् ' इति । अपपाठ एषः । तत्संवन्धिविज्ञानादिह न भवति । पियसर्वाणाम् । अवर्णस्येति किम् । भवता| म् । भवतीनाम् ॥ १५॥ नवभ्यः पूर्वेभ्य इस्मातस्मिन् वा । १ । ४ । १६ ॥ पूर्वादिभ्यो नवभ्यो यथास्थानं ये इ. स्मात् स्मिन् आदेशा उक्तास्ते वार न भवन्ति । पूर्वे । पूर्वाः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । परे । पराः । परस्मात् । परात् । परस्मिन् । परे । नवभ्य इति किम् । त्ये । त्यस्मात् । त्यस्मिन् ।।
पूर्वेभ्य इति किम् । सर्वे । सर्वस्मात् । सर्वस्मिन् । पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर इति पूर्वादयो नव ॥ १६ ॥ *आपो डितां यै यास यास याम् । १।४।१७ ॥ आवन्तसंवन्धिनां स्यादेङिता डेन्डसिङस्बीनां स्थाने यथासंख्यं ये यास् यास् याम् इत्येते आदेशा भवन्ति । खट्वायै ।
खट्वायाः। खट्वायाः । खट्वायाम् । बहुराजायै । वहुराजायाः। बहुराजायाः। बहुराजायाम्। *कारीषगन्ध्यायै। कारीपगन्ध्यायाः। कारीपगन्ध्यायाः।कारीषहै। गन्ध्यायाम् । आप इति पकारः किम् । कीलालपे । तत्संवन्धिविज्ञानादिह न भवति । बहुखट्वाय पुरुषाय । इह तु भवति, बहुखवायै विष्टराय इत्यादि ॥१०॥ SAI *सर्वादेर्डपूर्वाः । १।४। १८ ॥ सर्वादेरावन्तस्य संवन्धिनां हितां येयास्यास्यामस्ते डस्फूषो भवन्ति । सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् । परमसर्व
स्यै । परमसर्वस्याः । परमसर्वस्याः । परमसर्वस्याम् । *अस्यै । अस्याः । अस्याः। अस्याम्। अत्र *परत्वात्पूर्वमदादेशे पश्चाइ डस्। तीयस्य विकल्पेन ङित्कार्ये स-| दिल्यात दितीयस्यै । द्वितीयायै । सर्वादेरिति किम् । सर्वा नाम काचित् । सर्वायै । तत्संवन्धिविज्ञानादिह न भवति । *पियसर्वायै । अतिसर्वाय । दक्षिणस्याश्च श्यते तत्र ‘डयादीद्तः के' इति हस्वत्वम् ॥-अवर्णस्या-परस्पराद्याम सामादेशे तत्रैव सामादेश एवोच्येत । न ह्यामादेश कृत्वा सामवचने किचित्प्रयोजनमस्ति । प्रक्रियागौरव च परिहत भवति । परोक्षादेशस्तु आम् धातोर्विधीयमान सर्वादेर्न सभवति । 'कर्तु क्विम्-इति किप्प्रत्ययान्तताया सभवेऽपि स्यादरित्यधिकारान्निरस्यते इत्याह-षष्ठीति ॥ समूठदुच्छृङ्खलशशनिस्वन स्वन प्रयाते
परहस्य शाणि ॥ सत्वानि निन्ये नितरा महान्त्यपि व्यथा येषामपि मदिनीभृताम् ' माघोक्तम् ||-आपो ङिताम्-||-आवन्तेति । पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽपि उत्तरसूत्रे सर्वादिग्रहणात ES इइ सामान्यमवगम्यते ॥-कारीषगन्ध्याय इति । ननु अणि अणन्तत्वात् 'अणनेये' इति इनि तु 'नुजति ' इति की प्रायोति । नैवम् । अत्र ध्यादेश समजनि । 'अणभेयेकण-इति सूत्रे RS तु स्वरूपस्याणी प्रहण न प्यादेशरूपस्य । एतत् व्याख्यानतो लभ्यते । इनस्तु इकारान्तस्य डीवक्त ॥-साडेस-||-अस्यै इति । इदशब्दस्य 'आ देर ' इत्यते 'लगस्य-इत्यकारलोपे
'आत् ' इत्यापि ' आपो दिताम्-इति यायायादेशे 'अनफ्' इत्यदादेशे अनेन डस्पूर्वत्वे 'दित्यन्त्य'-इत्यकारलोपे । अथात्र यायायादेशे कृते सर्वादिलेन तत्पृष्ठभाषित्वात् दसि कृते व्यञ्जनादित्ता| भावारकपमदादेश इत्याद-परत्वादिति ॥-प्रियसर्याय इति । सर्वशब्दस्य प्राग्निपाते प्राप्ते 'प्रिय' इत्यनेन प्रियस्य प्राग्निपात ॥-अथ बानीह्यादेरिति । परेण बहुनीयादेरिति प्रागभिदधे
Page #86
--------------------------------------------------------------------------
________________
श्रीदेमश पूर्वस्याश्च दिशौर्यदन्तरालं सा दक्षिणपूर्वा दिक् । दक्षिणपूर्वायै । दक्षिणपूर्वायाः । दक्षिणपूर्वायाः। दक्षिणपूर्वायाम् । एषु बहुबीद्यादेरन्यपदार्थादिप्रधानत्वात्सर्वादि- लघुन्यास० ॥४३॥ वाभावः । यद्येवं, कथ दक्षिणपूर्वस्यै, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् इति । दक्षिणा चासौ पूर्वा चेति कर्मधारये भविष्यति । *अथ च बहुबी
as शादेः सर्वादित्वाभावे कथ त्वकपितृका, मकत्पितकदकिपुत्रः, ककिसब्रह्मचारी इत्यादावमययः । उच्यते । अन्तरङ्गत्वात्पूर्वमेवाक् भविष्यति । * अन्ये तु ब
हुबोहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति । तन्मते कप्पत्यय एव । त्वत्कपितृको मत्कपितृकः ॥ १८ ॥ *टौस्येत् । १॥ ४॥ १९ ॥ आवन्तस्य संवन्धिनोष्टीसोः
परयोरेकारोऽन्तादेशो भवति । खदया । खट्वयोः । बहुराजया । बहुराजयोः । कारीपगन्ध्यया । कारीपगन्ध्ययोः । आप इत्येव । कीलालपा ब्राह्मणेन । तAS संबन्धिविज्ञानादिह न भवति । बहुखट्वेन पुरुषेण । इह तु भवति । ईपदपरिसमाप्तया खवया बहुखट्वया विष्टरेण ॥ १९ ॥ *औता। १।४।२०॥ * आ-a
वन्तस्य संवन्धिना औता प्रथमाद्वितीयाद्विवचनेनौकारेण सहावन्तस्यैवैकारोऽन्तादेशो भवति । माले तिष्ठतः । माले पश्य । एवं बहुराजे २ नगयौं। कारीपगन्ध्ये As कन्ये । आप इत्येव । कीलालपौ पुरुषो । तत्संबन्धिविज्ञानादिह न भवति । *बहुखट्वौ पुरुषौ । इह तु भवति । ईपदपरिसमाप्ते खट्वे बहुखट्वे मञ्चकौ ॥ २० ॥
इदतोऽस्त्रेरीदत् । १।५।२१॥ निशब्दवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यमीत् ऊत् इत्येतावन्तादेशौ भवतः । मुनी तिष्ठतः । मुनी पश्य । साधू तिष्ठतः । साधू पश्५ । इदुत इति किम् । वृक्षौ। नद्यौ । वध्वौ। औता इत्येव । मुनिः। साधुः ॥ सख्यौ, पत्यौ इत्यत्र तु *विधानसामान्न भवति। अस्त्रेरिति किम् । अतिस्त्रियौ पुरुषौ । कथं शसीमतिक्रान्तौ अतिशस्त्री पुरुषो । ' अर्थवद्ग्रहणे नानर्थकस्य' इति प्रतिषेधाभावात् । इदमेव चाखिग्रहणं ज्ञापकम् ‘परेणापी यदेशेनेदुत्कार्य न वाध्यते' इति । तेनातिखयः, *सहस्त्रियस्तिष्ठन्ति । अतिखये । अतिः । अतिस्रोणाम् । अतिस्रो निधेहीत्यादि सिद्धम् ॥ २१ ॥जस्येदोत * ।१।४।२२॥ इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेत् ओत् इत्येतावन्तादेशौ भवतः । मुनयः । साधवः । बुद्धयः । धेनवः । अतिस्त्रयः। जसोति किम् |
मुनिः। साधुः ॥ २२ ॥ ङित्यदिति । ११ ।। २३ ॥ अदिति किति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतावन्तादेशौ भवतः । मुनये । साधये । PF अतित्रये । मुनेः । साधोः । अतिखेः, आगतं खं वा । बुद्धये । धेनवे । बुद्धेः । धेनोः आगतं खं पा । रितीति किम् । मुनि । साधुः। अदितोति किम् । as तदेव अनूदितम् । अत आदे फल न निरीक्ष्यम् । या पितास्य, अहक पितास्य, दो पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति ॥-अन्ये स्विति । उत्पलादय ॥-टौस्येत् ॥ एदिति तकारोऽसदे
हाथोंऽन्यथाऽन्तरेण तकारमेरित्युच्यमाने फिमैकार आदेशो भवत्याही स्वित् इकारस्य टोसो परयो पूर्वे आदेशा इति सदेह स्यात् ॥-औता ॥ आपन्तस्येत्येतापि षष्ठी द्विधार्थवशाद्भिद्यते सबन्धन : | स्थानितया चेत्याह-आवन्तस्य सबन्धिना औता सह आचन्तस्यैव स्थाने इति । वहखट्वौ । एकदेशेति स्थानीवैति वा आपन्तत्वम् ॥-तो-॥ विवर्जनात् तत्सबन्धीति न सब| ध्यते । षष्ठयान्त्यस्येति निर्दिश्यमानति वा इदुतो स्थानिनो ॥-विधानाति । अन्यथाईकारमेवारदध्यात् ॥-सहस्रय । सहात्तुल्ययोगे कनिषेध ॥-डित्यदिति ॥-धेनवे । धीयते पयोऽस्या ॥४३॥
SEE
Page #87
--------------------------------------------------------------------------
________________
बुध्यै । धेन्वै । बुध्याः। धेन्वाः आगतं खं वा । वुध्याम् । धेन्वाम् । स्यादाविसेव । शुची । पदवी ॥२३॥ टः पुंसि ना । १ । ४ । २४ ॥ इदुदन्तात्परस्य पुंसि पुंविषयस्य टस्तृतीयैकवचनस्य स्थाने ना इत्ययमादेशो भवति । मुनिना । साधुना । अतित्रिणा । अमुना । अत्र 'पागिनात् ' (२ । १ । ४८ ) इति वचनात्पूमुत्वं पश्चान्नाभावः । पुंसि इति किम् । बुभ्याम् । धेन्वाम् ॥ कथममुना कुलेन । ' अनामस्वरे नोऽन्तः' (१।४। ६४) इति भविष्यति ॥ २४ ॥ *ङिडौं ।१। ४।२५॥ इदुदन्तात्परो ङिः सप्तम्येकवचनं डौर्भवति । अभेदनिर्देशश्चतुषंकवचनशङ्कानिरासार्थः । डकारोऽन्त्यस्वरादिलोपार्थः । मुनौ । साधौ । बुद्धौ । धेनौ। अतिखौ। विंशतौ। अदिदित्येव । *वध्याम् । धेन्वाम् ॥२५॥ *केवलसखिपतेरौ ।१ । ४।२६॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरोभवति । सख्यो । पत्यौ । पताविति *कश्चित् । इत इत्येव । सखायमिच्छति क्यनि दीर्घत्वे, सखीयतीति किपि, यलोपे, सखीः । *सख्यि। एवं पत्यि । केवलग्रहणं किम् । प्रियसखौ । नरपतौ। पूजितः सखा, सुसखा । तस्मिन् सुसखौ । एवमतिसखौ। ईपदूनः सखा बहुसखा । वहुसखौ। एवं बहुपतौ। एप पूर्वेण डौरव ॥ *अन्ये तु बहुप्रत्ययपूर्वादपि
पतिशब्दादौकारमेवेच्छन्नि। तन्मते, वहुपत्यौ ।। २६ ॥ *न ना डिवेत् । । । ४।२७ ॥ केवलसखिपतेः परस्य दावचनस्य नादेशो ङिति परे एकारश्च य उक्तः Asसन भवति । सख्या । पत्या । सख्ये । पत्ये । सख्युः । पत्युः आगतं खं वा । *सख्यौ । पत्यौ। डिदिति विशेषणं किम् । जस्येद्भवत्येव । पतयः । केवलादित्येव ।
प्रियसखिना । सुसखिना । बहुसखिना । साधुपतिना । बहुपतिना। प्रियसखये । नरपतये । प्रियसखे। नरपतेः आगतं खं वा ॥ बहुप्रत्ययपूर्वादपि पतिशब्दात्मPas| इति अपादाने 'धे शित्' इति नु । कर्मणि तु क्य स्यात् । नपुसके त्वसभवित्वान्न दर्शितम् । तत्र हि 'अनामस्वरे' इति नान्तेन भाव्यम् ॥-बुद्ध्यै इत्यादि। नन्विकारोकारमात्रापेक्षत्वेनान्तर इत्वात् पूर्वमेव एदोतौ स्याताम् न दायाद्यादेशा तेषा तीत्वविशिष्टेकारोकारापेक्षत्वेन पहिरनत्वात, कृतबोरप्यदौतोरिकारोकाराभावात् वर्णविधित्वाच्च स्थानित्त्वाभावात् देवासाद्यादेशाभावात् प्रतिषेधो न यु
त । न च तदन्तादादेशविधानात् अवर्णविधित्वात् स्थानित्त्वम् । अप्रधानेऽपि वर्णविधिप्रतिषेधात् । एवं तर्हि अनवकाशत्वात् पूर्व दैप्रभृतय आदेशा' प्रवर्तन्ते पश्चाददितीति प्रतिषेध । तथापि इदुसIas| निपातेन जायमानत्वात् दैदासाद्यादेशेनैव एदोद्वाधो भविष्यति इत्यदितीति प्रतिषेधो व्यर्थ । यद्येव यत्नमपि न प्राप्नोति । तस्माददितीति प्रतिषेधो वर्णविधावय न्यायो नोपतिष्ठते इति ज्ञापनार्थ । तेन हा देदासादिपु कृतेषु एदोतो न भवत । यत्व तु भवति ॥-ङिडौं ॥-बुद्ध्यामिति । ननु दामकरणसामर्थ्यादेव डोर्न स्यात् कि व्यावृत्तावदितीति दर्शनेन । न । डित्यदितीत्येत्वनिषेधकत्वेन तस्य च
रितार्थत्वात्डौ स्यात् इति व्यावृत्ति सफला । यथा 'इश्व स्थाद ' इत्यत्र सिच्लोपविधायकत्वेन -हस्वकरणस्य चरितार्थवे गुणयाधक कितकरणम् । किच यथासख्यार्थ 'सिया डिताम्' इत्यत्र* | दाम्ग्रहण कार्यम् । अन्यथा इद सूत्रमन्यथा उत्तर चान्यथा कार्य स्यात् तथा च गरीयसी रचना स्थात् इति ॥-केवलसखि-॥-कश्चिदिति । दुर्गसिहश्रुतपालादि ॥-सख्यि इति । अत्र 'स्थानीवावर्णविधी' इति न्यायात् किपः स्थानित्वे सति 'वो प्वय-इति यलोप कस्मान भवति । असिद्ध यहिराहमिति न्यायात् अन्तरङ्गे कियाश्रिते कार्ये यत्वमसिद्ध द्रष्टव्यम् ॥-अन्ये विति। शाकटायनादय ॥-न ना- ॥ सखिपतेर्नाडिदेता सह न यथासख्यम्, 'खितिखीती'-इति सूत्रे खिग्रहणात, सख्युरितो निर्देशाद्वा ॥-सख्याविति । अत्रादेशे कृते 'डित्यदिति' इति प्राप्नोति
Page #88
--------------------------------------------------------------------------
________________
तिषेधं केचिदिच्छन्ति । बहुपत्या । बहुपत्ये । बहुपत्युः आगतं स्वं वा ।। अन्ये तु सख्यन्तादपि प्रतिषेधं पूर्वेण रोखं चेच्छन्ति । बहवः सखायो यस्य तेन बहुस- लघुन्यास०
ख्या । एवं बहुसख्ये । बहुसख्युरागतं खं वा । बहुसख्यौ निधेहि ॥ २७ ॥ स्त्रिया डितां वा दैदासदासदाम् । १ । ४ । २८ ॥ त्रियाः स्त्रीलिङ्गादिदुद- Mas |न्ताच्छन्दात्परेषां+ तत्संवन्धिनामन्यसवन्धिना वा स्यादेर्डितां अॅडसिङसूडीनां स्थाने यथासंख्यं दैदास दाम दाम् इत्येते आदेशा वा भवन्ति । दकारो 'डित्यदिति' ASI(१।४।२३ ॥ इति विशेषणार्थः । वुध्यै । बुद्धये । बुध्याः । बुद्धेः आगतं खं वा । बुध्धाम् । युद्धौ । धेन्वै । धेनवे । धेन्वाः, धेनोः २ । धेन्वाम् । धेनौ ।
एवं मुष्टचै । मुष्टये । इष्वै । इपवे । शुच्य । शुचये । पदै । पटवे । पत्यै । पत्ये । जीवपत्यै । जीवपतये स्त्रियै । कन्या पतिर्यस्य यस्या वा कन्यापत्यै । कन्यापतये
एवं मियबुध्यै । मियबुद्धये । प्रियधेन्वै । प्रियधेनवे । प्रियाशन्यै । मियाशनये । अतिशकटचै । अतिशकटये । स्त्रियै पुरुषाय वा । एषु समासार्थस्य पुरुषत्वेऽपि पत्यादिशब्दानां स्त्रीत्वमस्ति ॥ *अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति । तन्मते मियबुद्धये, मियधेनवे पुरुषायेत्येव भवति ॥ *अन्यस्तु पुरुषस्यैव समासार्थत्वे
सति इच्छति न स्त्रियाः। तन्मते अतिशकटय, मियधेन्वै पुरुपाय इत्यत्रैव भवति, न त्वतिशकटये, प्रियधेनवे स्त्रियै इत्यत्र । खिया इति किम्। *मुनये, साधवे। इदुत IAS इत्येव । गवे । नावे ॥ २८ ॥ *स्त्रीदतः । १ । ४ । २९॥ नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच शब्दात्परेपां तत्सवन्धिनामन्यसंबन्धिनां वा स्यादर्डितां स्थाने | यथासंख्यं दै दाम् दास् दाम् इत्येते आदेशा भवन्ति । नये । नद्याः । नद्याः । नद्याम् । लक्ष्म्यै । लक्ष्म्याः । लक्ष्म्याः । लक्ष्म्याम् । कुरोरपत्यं स्त्री 'दुनादि'(६।१।११८) इत्यादिना ज्यः, तस्य 'कुरोर्वा' (६ । १ । १२२ ) इति लुपि, 'उतोऽप्राणिनश्च'--(२।४।७३ ) इत्यादिनोडि, कुरूः। कुवै । कुर्वाः।
कुर्वाः । कुर्वाम् । वध्वै । वध्वाः । वध्वाः। वध्वाम् । एवं ब्रह्मवन्ध्यै । ब्रह्मवन्धवाः । ब्रह्मवन्ध्वाम् । वर्षावै । वर्षाभवाः । अतिलक्ष्म्यै, अतितन्त्र्य, अतिवध्यै स्त्रिय REL पुरुषाय वा । कुमारीमिच्छतीति क्यनन्तात् कुमारीवाचरतीति किवन्तादा कर्तरि किप् , कुमारी तस्मै कुमायें ब्राह्मणाय ब्राह्मण्य वा । खरकुटीच खरकुटी तस्मै ख
रकुटथै ब्राह्मणाय ब्राह्मण्यै वा । खिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यखीविषयार्थम् । तेनेह न भवति । ग्रामण्ये खलप्वे स्त्रियै। ईदूत इति किम् । मात्रे ।
HEREREkdeteleletekeleteketNEEkkEDEOKHEIODSEEEEEXERCIEND
IaS| न तु पूर्वम् । यतस्तदाधक रिढों ततोऽपि केवलसखीति ओत्यम् । ततस्तदादेशेति न्यायात् स्यादित्वे सति एत्व प्राप्त निपिञ्चम् ॥-स्त्रिया ङितां- ॥ पत्युर्न इति निर्देशात् सखिपती नानुव
का तते । सिया इति विशेषणस्य विशेष्यसापेक्षत्वात् सखिपतिभ्या परेपा डिता सिनिरोोतीय उरित्वेषमादिभिाशेपावधिभिरापातसात् दिकरणस तु प्रयोजनवत्त्वात् सामान्यमिदुदन्तमाधेित गम्यते इत्याह 12--इदुदन्ताच्छब्दादिति ॥-कन्यापत्ये इत्यादी नपुसके तु परत्वानागमे कन्यापतिन कुलस्य 'चान्यत '-इति कन्यापत्या कन्यापते ॥ अन्ये त्विति । चन्देन्दुगोभिप्रभृतय ॥-अन्यस्त्विति ।
क्षीरस्वामी ॥-मुनय इति । अत्र पुस्तोत्वेऽपि पुस्त्वमैच विवक्षितम् ॥-स्त्रीदूतः ॥-त्रिय इति । प्रामण्यादिशब्दो हि क्रियाशब्दत्वात् चिलिकत्वात् नित्यतीविषयो न भवतीति चियामपि धर्त
Page #89
--------------------------------------------------------------------------
________________
दुहित्रे । बुद्धये । धेनवे । *आमलक्याः फलाय आमलकाय, अतिकुरवे, अतिकुमारये, इत्यत्रेदूत इति वर्णविधित्वेन स्थानिवद्भावाभावादीकारोकारान्तता नास्तीति REL न भवति । ङितामित्येव । नद्यः । वध्वः ॥२९॥ *वेयवोऽस्त्रियाः।१।४।३०॥ इयुवोः संबन्धिनौ यो खीदतौ तदन्ताच्छब्दात्परेषां तत्संवन्धिनामन्य| संवन्धिनां वा स्यादेङितां स्थाने यथासंख्यं दै दास् दास् दाम् इत्येते आदेशा वा भवन्ति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा । श्रियै । श्रिये । श्रियाः । श्रियः । श्रियाः। श्रियः। श्रियाम् । श्रियि । भ्रुबै । भुवे । भ्रुवाः। भ्रवः। भ्रुवाः । भ्रवः। भ्रुवाम् । भ्रुवि । श्रियमतिक्रान्ताय, अतिश्रियै । अतिथिये । ब्राह्मणाय ब्राह्मण्यै वा । एवमतिभ्रुवै अतिभ्रुवे । पृथुः श्रीर्यस्य तस्मै पृथुश्रियै पृथुश्रिये पुरुषाय स्त्रियै वा । एवं पृथुभ्रुवै पृथुभ्रवे ॥ केचितु समासार्थस्य स्त्रीत्व एवेच्छान्त न पुंस्त्वे । तन्मते अतिश्रियै, अतिश्रिये स्त्रियै इत्यत्र भवति । इह न जवति ॥ अतिश्रिये, अतिभुवे पुरुषाय । पूर्वेण *नित्यमपि न भवति ॥ कश्चित्तु पूर्वमतविपर्ययमेवेच्छति । अतिश्रियै अतिश्रिये पुरुषाय । इह न भवति । अतिश्रिये स्रियै । इयुव इति किम् । *आध्यै । प्रध्यै । वर्षावै । पुनर्वे । पूर्वेण नित्यमेव । खोदूत इत्येव | यवक्रिये कटमुवे स्त्रियै । अस्त्रिया इति निर्देशात्परादपि इयुव्यत्वादिकार्यात्मागेव स्त्रोदाश्रितं कार्यं भवति । तेन स्त्रिय, स्त्रीणाम् , भ्रूणाम् , आध्यै इत्यादि सिद्धम् ॥३०॥ *आमो नाम वा। १।४।३१॥ इयुवोः संवन्धिनौ यौ स्त्रीदूतौ तदन्ताच्छब्दात्परस्य तत्संबन्धिनोऽन्यसंबन्धिनो वा आमः *पष्ठीबहुवचनस्य नामित्ययमादेशो वा भवति, अखियाः-स्रोशब्दं वर्जयित्वा। श्रीणाम् । श्रियाम् । भ्रूणाम् । भुवाम् । अतिश्रीणाम् । अतिश्रियाम् । पृथुश्रीणाम् । पृथुश्रियाम् । अतिभ्रूगाम् । अतिभुवाम् । पृथभूणाम् । पृथुभ्रुवाम् । स्रोणां पुरुषाणां वा । शोभना धीरेषां सुधीनाम् । सुधियाम् । अस्त्रिया इत्येव । स्रोणाम् । परमस्त्रीणाम् । उत्तरेण नित्यमेव । नपुंसकेऽपि हस्वत्वेन भाव्यमित्युत्तरेण नित्यमेव । अतिश्रीणाम् । अतिभ्रूणां कुलानामिति ॥३१॥ *स्वापश्च । १।४।३२॥ इस्वान्तादावन्तात्वीदन्ताच्च शब्दात्परस्यामः स्थाने नाम् इययमादेशो भवति । इस्व, श्रमणानाम् । संयतानाम् । वनानाम् । धनानाम् । मुनीनाम् । साधूनाम् । वुद्धोनाम् । धेनूनाम् । पितृणाम। मातृणाम् । आप्, खट्वानाम् । वहुराजानाम् । स्त्रोदूतः । नदीनाम् । वधूनाम् । खीणाम् । लक्ष्मीणाम् । खीशब्दवर्जितयोरियुवादेशसंबन्धिनोः खोदूतोः पूर्वेण विकल्प, एव । श्रीणाम् । श्रियाम् । भ्रूणाम् । भ्रुवाम् । इस्वापश्चेति किम् । सोमपाम् । सेनान्याम् ।। ३२ ॥ *संख्यानां म । १।४। ३३ ॥ रेफपकारन| मानादादेशाभाव ॥-आमलक्या इति । आमलकात् उणादिप्रत्ययान्तात् इयाम् आमलकी वृक्षवाची ध्वनि । यद्वा आमलकस्य फलस्य विकारो वृक्ष दुसज्ञकस्य मयटो यदा याहुलकाल्लुप् गौरादित्वात् | की तदापि आमलकीशब्दस्तरुवाची ॥-वर्णविधित्वेनेति । ईकारोकारौ वर्णों तदाश्रिता दायादय ॥-वेयुवो ॥-नित्यमपीति । कोऽयंस्तन्मते स्त्रीदूत इत्यत्रापि समासार्थस्य त्रीत्व एव भवति ॥ -आध्यै । आध्यावति प्रध्यायति आदधाति प्रदधाति इत्येवशीलाया बुद्धेर्वाचकौ वर्षाभूवत् नित्यत्रीलिङ्गौ आधीप्रधीशब्दौ । क्रियाशब्दत्वेन सर्वलिात्तात् ग्रामण्यादिशब्दवन्नित्यत्रीविषयौ नैति चिन्त्यमेतदित्येकै ॥-आमो नाम् वा॥--षष्ठीवचनस्येति । अत्र डिस्थानिकस्य सानुवन्धत्वादपरस्य चासभवात् स्याद्यधिकाराच्च षष्ठीबहुवचनस्यैवामी ग्रहणम ॥-इस्वा-॥-पूर्वेण विकल्प एवेति । इयुष्स्थानित्वेन विशेषविहितत्वात् इति शेष ॥-संख्यानां-॥ रच प् च न च तेषाम् र्णाम् । तवर्गस्येति णत्वम् । रघुवर्णेति तु न एकपदत्वाभावात् । वोत्तरपदान्तेत्यपि न यत पकारो न
Page #90
--------------------------------------------------------------------------
________________
11
বন
शाभाति । अकार उच्चारणार्थः । मुनेत्यर्थः ॥ ३६ ॥ खितिखीतीय उरलेन वर्तले सखः । सर्ख सखायं वेच्छामास्युः । लून पून चेच्छतः ।
पनि किपि, पतीः । सख्युः । पत्युः । तथा सुखाम इति किम् । यत्र यत्वादेशस्तत्र यथा स्यात् ।। पखाः ॥ ३६॥
कारान्ताना संख्यावाचिनां शब्दाना सबन्धिन आमः स्थाने नाम् इत्ययमादेशो भवति । चतुर्णाम् । पण्णाम् । पञ्चानाम् । सप्तानाम् । परमचतम । परमपण्णा
लघुन्यास म् । परमपञ्चानाम् । तत्सबन्धविज्ञानादिह न भवति । प्रियचतुराम् । मियपपाम् । मियपञ्चजम् । संख्यानामिति किम् । गिराम् । विमपाम् । यतिनाम । कर्णामिति II किम् । भत्रिशताम् । पञ्चाशवाम् । बहुवचन व्याप्त्यर्थम् । तेन भूतपूर्वनान्ताया अपि । * अष्टानाम् । परमाष्टानाम् ॥३शा नेत्रयः।।।।३४॥ * आमः सब
न्धिनखिशब्दस्य त्रयादेशो भवति । त्रयाणाम् । परमत्रयाणाम् । आम्संबन्धिविज्ञानादिह न भवति । अतित्रीणाम् । भियत्रीणाम् । अतसंवन्धिनोऽपि भवतीत्येके । | अतित्रयाणाम् । भियत्रयाणाम् । खिया तु परत्वात्तिसभावो भवति । तिमृणाम् ॥ ३४ ॥ *एदोड्या उसिडसो रः।।४।३५ ॥ एदोया परयोसिङसोः स्थाने रेफो भाति । अकार उच्चारणार्थः । मुनेः । मुनेः । साधोः । साधोः । गोः । गोः। द्योः। द्योः । परमश्चासाविश्च परमेः । परमेः । नयतीति विच् । नः । नेः। एवं लोः । लोः । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ ३६ ॥ खितिखीतीय उर । १। ४ । ३६ ॥ खितिखीतीसंवन्धिन इवर्णस्थानाधकारात्परयोईसि
ङसोः स्थाने उर आदेशो भवति । खि, सख्युः। सख्युः । ति, पत्युः। पत्युः। खीती । सह खेन वर्तते सखः । सखं सखायं वेच्छति इति क्यनि किपि, सखीः।। as पततीति पतः । पतं पति वेच्छतीति क्यनि किपि, पतीः । सख्युः । पत्युः । तथा मुखमिच्छति, सातमिच्छति, क्यनि, सुख्युः। *सात्युः। लुन पून चेच्छतः, शलन्युः । पून्यः । 'तादेशोऽपि' (२।११६१) इति नत्वस्यासत्त्वाचीरूपत्वम् । य इति किम् । यत्र यत्वादेशस्तत्र यथा स्यात् । इह माभूत । अतिसखेः
अतिपतेः । खितिखीतीति किम् । मुख्यमपसं चाचष्टे णिच् , विच् । *मुख्यः, अपत्यः आगतं स्व वा । अदिति इत्येव । सख्याः । पखाः ॥३६॥ | पूर्वपदा फितु मध्यपदस्थ । तर्हि रेफ पूर्वपदस्थोऽस्ति तदपेक्षया गत्व भवतु । न । पदेऽन्तरे निषेधात् । ननु मिति शब्दनिर्देश सख्या कलादि । तत शब्दार्गयो सामानाधिकरण न सगाते । सताम् । उपचारात सख्या शब्दा सख्याशब्देनाभिधीयन्ते । यता, सख्यायते आभिरिति उपसादात इति करणाधारे परमप्यनट बाधिला पालपचनादडि आपि च सख्याशब्देनै कादय शब्दा एप्रोच्यन्ते इति ॥-विशतामिति । ना च त्रिशदादय शब्दा सख्येयेष्वपि वर्तमाना "विशत्याथा शतात् द्वद्वे' इति वचनात् एकले एक वर्तन्ते इत्यत्रकवचनान्ता एवं भवितुमर्हन्ति कथ | पहुचनन् । सत्यम् । एकशेषात् विशय त्रिशय त्रिंश च विगत ॥-अष्टानामिति । अथाष्टशब्दादामि परत्वात् वाष्टन इत्याकारे नान्तरसाभावात् का नामभावोऽन आह-भूतपूर्वेति ।-नय ।-12 | आमः सबन्धिनः इति । सपन्धस्योभयनिष्ठरनाम सपन्धिा इत्यपि युक्तम् । आम सपन्धित्व च ।रर्थद्वारकम् । यस्मादाम सपन्धी प्रेरर्थस्तत स आम इत्युच्यते । आम सबन्धीति कार्यकार-132 गभाथे पठौ । त्रिशब्द कारणमाम् च कार्यम् । यतसिशब्दबहुखे आम् ॥-पदोभ्याम-॥ अत्र तकार सरूपाहणार्थ, । तेन लाक्षणिस्योरप्पैदोतो. परिग्रहः ।।-परमेरिति । आतो नन्दवरुण-152 स्थेति शापात् पूरीपूर्वोत्तरपदयो कार्यम् तत सधिकाम् अत परमेरिति प्राप्नोति । नेवम् । शापफशापिता विधयो यनित्या इति ॥-खिति-पणूगी, सनोति दत्ते परस्पर भोजनादिकामेति सखा, | सने कखि । पाति अपायादिति 'पाते' इति इति ॥-सात्युरिति । सायते स्म दीयते स्म पुण्येरिति सातम् । साति सौत्र सुसे, सातति वा । मुख्य इति । अत्र विचि कृते खो प्विति का यस्य लग्न । यत स्वरस्य परे इति णिलोप, स्थानी । न च न सधीत्यस्थावकाश. 1 नवा निर्दिष्टत्यानित्यत्वात् । भवतु वावकाशस्तदेदमुत्तरम् । व्यो. प्वयिति सूत्रे लुरु इति सज्ञा सशापूर्वको
26/॥४५॥
Page #91
--------------------------------------------------------------------------
________________
तो डुर् ॥१॥४॥३७॥ ऋकारात्परयोईसिङमोः स्थाने हुर् इत्ययमादेशो भवति । पितुः। पितुः। मातुः। मातुः। ङसिङस इत्येव । पितॄन् । ऋत इति किम्। ग्रः॥३७॥
तृस्वसुनप्तृनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् १ ॥ ४ ॥ ३८ ॥ तृत॒न्पत्ययान्तस्य स्वस्रादिशब्दानां च संवन्धिन ऋकारस्य स्थाने तत्संवन्धिन्य* न्यसंवन्धिनि वा धुटि परे आर् इत्ययमादेशो भवति । कर्तारम् । कर्तारौ२ । कर्तारः कटस्य । वदितारम् । वदितारौ । बदितारौ । वदितारः, जनापवादान् । स्व* सारम् । स्वसारौ । स्वसारौ । स्वसारः । नप्तारम् । नप्तारौ । नप्तारी नप्तारः । नेष्टारम् । नेप्टारौ । नेप्टारौ । नेष्टारः । त्वष्टारम् । त्वष्टारौं । त्वष्टारौ । त्वष्टारः ।
क्षत्तारम् । क्षत्तारौ । क्षत्तारौ । क्षत्तारः । होतारम् । होतारौ । होतारौ । होतारः। पोतारम् । पोतारौ। पोतारौ। पोतारः। प्रशास्तारम् । प्रशास्तारौ। प्रशास्तारौ।
प्रशास्तारः। *अतिकर्तारम् । अतिकर्तारौ । अतिकर्तारौ । अतिकर्तारः । घुटीति किम् । कर्तृ कुलं पश्य । सौ तु परत्वात् डागुणौ । कर्ना । हे कर्तः। तृशब्दस्यार्थवितो ग्रहणेन प्रत्ययग्रहणान्नवादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न भवतीति तेषां पृथगुपादानम् । इदमेव च ज्ञापकम् 'अर्थवद्हणे नानथर्कस्य । * ग्रहणं नवतीति । व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम् । तेनान्येषामौणादिकानां न भवति । पितरौ। भ्रातरौ । मातरौ । जामातरौ॥ *केचि
तु प्रस्तोत्रुन्नेत्रुद्गातृप्रतिहतृप्रतिस्थातृशब्दानामौणादिकानामप्यारं मन्यते । प्रस्तोतारम् । प्रस्तोतारौ । प्रस्तोतारौ । प्रस्तोतारः। इत्यादि ।। ३८ ॥ *अयै च । १ ४। ३९ ॥ ऋकारस्य स्थाने *डौ घुटि च परेऽर् इत्ययमादेशो भवति । पितरि । पितरम् । पितरौ २ । पितरः। मातरि । मातरम् । मातरौ २ । मातरः । डौ चेति किम् । पित्रा । मात्रा । *कर्तृणि कुले, कर्तृणि कुलानीत्यत्र तु परत्वात्पूर्व न एव । तस्मिंस्तु सति व्यवधानान्न नवति । ऋत इत्येव । ग्रि ॥ ३९ ॥ *मातुर्मातः पुत्रेऽहें सिनामन्त्र्ये । ११४॥४०॥ मातृशब्दस्यामन्व्ये पुत्रे वर्तमानस्य *सामर्थ्याद्वहुव्रीही समासे सिना सह मात इत्यकारान्त आदेशो भवति, विधिरनित्य । यद्वा, काविति सूत्रकरणात् किविचौर्यजनकार्यमनित्यम् । न च वाच्य कथ विच्यपि व्यजनकार्यानित्यता । यतोऽप्रयोगिनामुपलक्षण क्विप् ॥-तो डर । ऋकारोपदिष्ट लकारस्थापि तेन ऋफिडादिलत्वम् । कुल् लकार । यदाह उपाध्याय आप्लु इत्येतस्मात् पष्ठयामापुल् इत्येव भवति ॥ तृस्वस- ॥ सूत्रत्वादनाम् स्वरे इति न । सूत्रे ऋकारोपादानादा। कथमिति चेत् प्रशास्तृणा ऋ प्रशास्तु तस्य ॥-अतिकतारमिति । अत्र तत्पुरुषो न बहुव्रीहि कच्प्रसगात् तेन च व्यवधानेन प्राप्वभावात् । नन्वत्र सूत्रे शी निमित्ते कि न दर्शितम् । स्वराच्छाविति नागमेनत व्यवधानान प्राप्नोतीति चेन्न । नागम प्रकृतेरेवाश इति । सत्यम् । अवयवेनावयवस्य ऋलक्षणस्य व्यवधान भवतीति न दर्शितम् । सुष्टु अस्यति क्षिपति भ्रातुरमाइल्यमिति स्वसा सोरसे , नमति पूर्वजेभ्य इति नहा नमे पच, नयति प्राप्नोति वेदशाखाम् इति नेष्टा निय पादि प्रत्यय । विपी दीप्तौ । त्वेपते दीप्तो भवति स्वनिर्माणनैपुणेनेति त्वष्टा । क्षद् खदने इति सौत्र । क्षत्ता । 'त्वष्टक्षत्तदुहित्रादय' इत्यनेन निपात । जुहोति बीह्यादिकान् , पुनाति आत्मान वेदपाठेन 'हुपूगानीप्रस्तु' इत्यादिना होता पोता । प्रशास्ति दिशति शस्त्राणि इति प्रशास्ता। 'शासिशसिनी' इत्यादिना त प्रत्यय । जायत इति जा पुत्री ‘कचित् ' प्रत्यय । जा मिनोति जाया मिगस्तप्रत्यय । 'मिग्मीग '--इत्याकार ॥-केचित्त्विति । भोजप्रभृतय ॥-अौं च॥-डी घुटि चेति।* अन निमित्तात्पर श्रूयमाणथकारो निमित्तान्तरसव्यपेक्ष , प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति ।-कर्तृणि कुले इति । पितरि वारिणीत्वादावुभयो सावकाशत्वेन परत्वान्नागमे रुकारान्तत्वा-2 भावान्न भरतीति ॥-मातुर्मात - ॥ ननु कथ मातशब्दस्य पुत्रार्थे वृत्ति नासी पुत्रार्थे वर्तमान क्वचिदृष्ट इत्याह-सामर्थ्यादिति । अयमर्थ , केवलो न वर्तते बहुप्रीझे तु स्वार्थोपसर्जनत
ikkYXXXEKXYYYYYAZAVLCascoverswwwwwww
Page #92
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ४६ ॥
अर्हे-मातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम् । *कचोऽपवादः । गार्गी माता यस्य तस्यामन्त्रणं हे गार्गीमात । एवं हे वात्सीमात । अत्र पुत्रः संभावितोत्कर्षया श्लाघया मात्रा तत्पुनव्यपदेशयोग्यतया प्रशस्यते ॥ मातुरिति किम् । हे गार्ग्यपितृक । पुत्र इति किम् । हे मातः । हे गार्गीमातृके बरसे। अई इति किम्। अरे गार्गी| मातृक । आमन्त्र्य इति किम् । गार्गीमातृकः । सिनेति किम् । हे गार्गीमादकौ ॥ ४० ॥ ह्रस्वस्य गुणः | १ | ४ ४१ ॥ आमन्त्र्येऽर्थे वर्तमानस्य सान्तस्य सिना सह थुतत्वाद्धस्वस्यैव गुणो भवति । 'आसन्नः ' । हे पितः । हे मातः । हे कर्तः । डे स्वसः । हे मुने । हे साधो हे बुद्धे । हे घेनो । सिनेत्येव । हे कर्तृ कुल । हे वारि । हे त्रपु । अत्र परत्वात्पूर्व सेर्लुपि सेरन्जावान्न भवति । 'नामिनो लुग्बा' (१ । ४ । ६१ ) इति लुकि तु स्थानिवद्भावाद्भवत्येव । हे कर्तः कुल । हे वारे । हे पो । आमन्त्र्य इत्येव । पिता । मुनिः । साधुः । ह्रस्वस्येति किम् । हे श्रीः । हे भ्रूः ॥ हे नदि, हे वधु, इत्यत्र तु *स्वविधानसामर्थ्यात्सेरनावाच न भवति ॥ ४१ ॥ एदापः । १ । ४ । ४२ ॥ आमन्त्र्ये ऽर्थे वर्तमानस्यावन्तस्य सिना सह एकारान्तादेशो भवति । हे खट्वे । हे बहुराजे | हे बहुखवे विष्टर | आ आप इत्याकारमश्लेषादिह न भवति । हे मियखट्व | आप इति किम् । हे कीलालपाः । आमन्त्र्य इत्येव । खट्वा ॥ ४२ ॥ *नित्यदिद्विस्वराम्वार्थस्य ह्रस्वः । १ । ४ । ४३ ॥ नित्यं दिव दासदासदाम्लक्षण आदेशो येभ्यस्तेषां द्विस्वराम्वार्थानां चावन्तानामामन्त्रयेऽर्थे वर्तमानानां सिना सह ह्रस्वान्तादेशो भवति । नित्यदित्, हे त्रि । हे गोरि । हे शार्ङ्गरव । हे अभि । हे लक्ष्मि | हे तन्त्रि | हे ब्रह्मबन्धु । हे करभोरु | हे श्रु । हे वधु | हे कर्कन्धु । हे अलाबु । हे वर्षाभु | हे पुनर्भु । हे अतिलक्ष्मि । द्विस्वरास्वार्थ, हे अम्ब । *हे अक । हे अत । हे अल । हे अम्ब । हे परमाम् । हे मियाम् । नित्यदिदिति किम् । *हे वातमः । *हे हुः । *हे ग्रामणीः । हे खलपूर्वष्टि । नित्यग्रहणादिह न भवति । हे श्रोः । हे होः । हे भूः ॥ कथं हे सुभ्र हे भोरु । खोपर्यायत्वादुङ कृते नविध्ययाऽर्थान्तर प्रतिपादयत् ॥ कचोऽपवाद इति । अनन्तरानन्तरिभाषे षष्ठी व्याख्येया । तेन कथा व्यवधाने न स्यात् । सभावित are rear aatशात् तत्पुन्न इति व्यपदेश कथन तस्य योग - अरे गार्गीमातृकेति । अज्ञात पिपिच निन्यया मात्रा विगुण पुत्रो निन्यते इति ॥ ह्रस्वस्य ॥ अधिकृतस्य नाम्नो विशेषणात् विशेषणेन च तदन्तविधिना दाह-हस्वान्तस्यति ॥ - श्रुतत्वादिति । श्रुतो स्वस्वान्तत्य यतुमितम् 'श्रुतानुमितयो श्रोतो विधिर्बलीयानिति न्याय ॥ - हस्यावधानते । 'उभयो स्थाने य' इति न्यायेन यदा यदा तु व्यपदेशस्तदा तेरभावान भनति ॥ पदाव आवासाता चेति आकारप्रलेपादे प्रियसत्यन 'गोधान्ते इति हरवले सिव्यपदेशस्तदा सिर्हस्यास्ति अतो विधानसामर्थ्यात् एकदेशनिकृतेति न्यायात् प्राप्तोऽपि एकारादेशो न भवति ॥ - नित्यदित् ॥ गृणाति रुपिस्तस्यापत्य शनी । यद्वा शृणोतीति 'शिशुमेरुनमेय इति निपातनाद्रो अन्तस्य दिशे शरु । यदा तु अनेनैव शृजरुरिति निपात्यते तदाणि या च शरवी अथवा शान रथो यथा गोरादिया या शास्वी ॥ हे अम्बेति । अत्रु अम्पतेऽच् अम्या ॥ हे अक्केति । । अस्य मित्राच्छमति निपातनाले अल्ला ॥ हे हह । जहाते आफ कुटिलाया गतो इत्यस्य निष्कतुरुष्केत्यादिनिपातनात् कप्रत्यये ॥ अतते पुतपितेति निपातनादत्ता ॥ अली भूषणादो पृषोदरादिशादूप्रत्यये द्विर्वचनादो ॥ - हे वातप्रमी । यात प्रमिमी वातात् प्रम वि. ईप्रत्यय ॥ हे ग्रामणी । नायमीकारान्तो नित्यदिद किंतु पुलिऽपि ॥ हे सुभु इति । केि
लघुन्य
॥४
Page #93
--------------------------------------------------------------------------
________________
9
ति । अम्बार्थानां द्विस्वरविशेषणं किम् । हे अम्बाडे । हे अम्बाले । हे अम्बिके । आप इत्येव । हे मातः ॥ ४३ ॥ * अदेतः स्थमोर्लुक् । १ । ४ । ४४ ॥ अकारान्तादेकारान्ताच्चामन्त्र्येऽर्थे वर्तमानात्परस्य सेस्तदादेशस्यामश्च लुग्भवति । हे श्रमण | हे संयत । अम्, हे वन । हे धन | हे उपकुम्भ || हे अति । परमश्चासाविश्व, हे परमे । हे से। अदेत इति किम् । हे गौ । हे नौः । हे परमौः । *स्यादेशत्वेनैवामोऽपि लुचि सिद्धायां पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम् । तेन हे कतरदित्यादौ लुग्न भवति ॥ ४४ ॥ * दीर्घड्या व्यञ्जनात्तेः । १ । ४ । ४५ ॥ दोर्घाभ्यां यान्भ्यां व्यञ्जनाच्च परस्य सेर्लुग् भवति । ङी, गौरी । कुमारी । बहूव्यः श्रेयस्यो यस्य स बहुश्रेयसी चैत्रः । एवं बहुप्रेयसी । खरकुटीव खरकुटी ब्राह्मणः । कुमारीवाचरति किप् लुक् किप् कुमारी ब्राह्मणः । आप्, खट्वा । बहुराजा । व्यञ्जन, राजा । तक्षा । हे राजन् । एभ्य इति किम् । वृक्षः । उयावग्रहणं किम् । लक्ष्मीः । तन्त्रीः । ग्रामणीः । कीलालपाः । दीर्घग्रहणं किम् । निष्काशाम्बिः । अतिखट्वः । नपुंसकेषु परत्वात् ' अनतो लुप् ' (१ । ४ । ५९ ) इति लुवेव । तेन यत्कुलं तत्कुलमिति सिद्धम् । 'पदस्य ' ( २ । २ । ८९) इति सिद्धे व्यञ्जनग्रहणं राजेत्यादौ सिलोपार्थम् । अन्यथा सावपि पदत्वात् 'पदस्य ' इति च परेऽसत्त्वात्पूर्वं नलोपे सेर्लुप्, उखास्रदित्यादौ संयोगस्यादौ स्कोलुकि *दत्तं च न स्यात् ॥ ४५ ॥ *समानादमोऽतः । १ । ४ । ४६ ॥ समानात्परस्यामोऽकारस्य लुग्भवति । वृक्षम् । खदवाम् । मुनिम्। साधुम्। बुद्धिम्। धेनुम्। नदीम् । वधूम् । पितरमित्यादिषु विशेषविधानात्मथममेवार् । समानादिति किम् । रायम् । नावम् । अम इति किम् । नद्यः । स्यादेरिति किम् । *अचिभवम् ॥४६॥ *दीर्घो नाम्यतिसृचतसृपः । १ । ४ । ४७ ॥ तिसृचतसृपकाररेफान्तवर्जितशब्दसंवन्धिनः पूर्वस्य समानस्यामादेशे नामि परे दीर्घो भवति । श्रमणानाम् । मुनीनाम् । साधूनाम् । बुद्धीनाम् । धेनूनाम् । वारीणाम् । त्रपूणाम् । पितॄणाम् । मातॄणाम् । कर्तॄणाम् । अतिसृचतसृप् इति किम् । तिसृणाम् । चतसृणाम् । पण्णाम् । चतुर्णाम् । *अप् इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घो ज्ञाप्यते । पञ्चानाम् । सप्तानाम् । नामीति किम् । चर्मणाम् । स्यादावित्येव दधिनाम । निपातनात् भ्राम्यतेर्ध्रु । शोभन श्रु भ्रमण यस्या । सुधुशब्दात् भीरध्वनैश्च जातित्वाद् । परस्य विकल्पेन दित्त्वात हे सुश्रू हे भीरो प्राप्तमित्यभिप्राय । अम्बामडतीति लिहादित्वादच् । अम्बा लातीति 'आत डोकावाम' इति प्रत्यय । अम्बते णकचौक आप् । अस्यायत्तदिति इकार ॥ - अदेत - ॥ आमन्त्र्य इति वर्तते । तत्र च स्यादेश एवम् सभवतीत्याह - स्यादेशेति ॥ हे | कतरदिति । नतु अमुग्रहणस्य अन्यदपि फल कस्मान्न भवति । यथा कुम्भस्य समीपानि उपकुम्भमित्यत्र लुगर्थम् । नैवम् । सिसाहचर्यादेकवचनस्यामो ग्रहण न पहुवचनस्थानस्य ॥ - दीर्घ- ॥ कुमारी ब्राह्मण इत्यत्र नैषा विवादीना डीस्योर्व्यवधायकत्व स्थानित्वम् । यत स्थान्याश्रये वृद्ध्यादिके कार्ये कर्तव्ये स्थानित्वम् न तु व्यवधायकत्वे । न हि व्यवधायकत्व कार्य नाम अपि तु वृद्ध्यादीनि कार्याणि इति । एवमच्यौवमित्यादिषु सिचो लोपस्य ढत्वे कर्तव्ये न स्थानिस्वम् ॥ दत्व चेति । सौ परे लुक पूर्व दत्व प्राप्नोतीति न वाच्यम् । परे लुकि 'ससूक्ष्वस् ' - इति सूत्रस्यासिद्धत्वात् ॥ 1-समाना ॥ अचिनवमिति । न च वाच्य परत्वान्नित्यत्वाच्च गुणेन भाव्यमिति प्राप्तौ सत्या हि परत्व नित्यत्व च चिन्त्यते इति ॥ - दीर्घो नाम्य ॥ - आमादेश इति । स्याद्यधिकारादामादेश एव गृह्यतेऽत इदमुक्तम् ॥ अपू इति । ननु षकारेफाभ्या व्यवधानादेव न भविष्यति दीर्घ कि पूवर्जनेन इत्याह- नकारेणेति । अन्यव्यञ्जनेन तु असभव इति ॥ शसोडता ॥ समानस्येनि ।
Page #94
--------------------------------------------------------------------------
________________
EX
E
EEE**
श्रीहमश० चर्मनाम । अनर्थकत्वाद्वा ॥ ४७ ॥ नुर्वा । १।४।४८॥ नृशब्दसंबन्धिनः समानस्य नामि परे दी? वा भवति । नृणाम् । नृणाम् । अतिनृणाम् । लघुन्यास ॥४७॥
अतिनृणाम् ॥ ४८ ॥ शसोऽता सश्च नः पुंसि । १।४।१९ ॥ शसः संवन्धिनोऽकारेण सह समानस्य प्रधानस्थान्यासन्नो दीर्घो भवति, तत्संनियोगे च पुंलिङ्गविपये शसः सकारस्य नकारो भवति । श्रमणान् । मुनीन् । साधून् । वातप्रमीन् । हुहुन् । पितॄन् । पुंलिङ्गाभावे तु दीर्घत्वमेव ।
शालाः । बुद्धीः । नदीः । धेनूः । वधूः । मातृः । चञ्चाः, खरकुटीः, यष्टी, पुरुषान्पश्येत्यत्र चश्चादयः शब्दाः पुरुषे वर्तमाना अपि त्रीलिङ्गलं नोज्झन्तीति शनकारों न भवति । यदा तु शब्दस्य पुंलिङ्गत्वं तदा वस्तुनः स्त्रीले नपुंसकत्वे वा नकारो भवसेव । दारान् भृकुसान् स्त्रीः पश्य । पण्डान् पण्डकान् a पश्य । दीर्घसंनियोगविज्ञानादिह नो न भवति । एतान् गाः पश्य । समानस्येयेव । रायः, नावः पश्य । वनानि पश्येत्यत्र परत्वाच्छिरेव ॥ ४९ ॥
संख्यासायवेरहस्याहन डी वा ।।४।५०॥ संख्यावाचिभ्यः सायशब्दाद्विशब्दाश्च परस्याहस्य शब्दस्य छौ परेऽहन्नित्ययमादेशो वा भवति । द्वयोरका होéव इति विगृह्य भवे' (६ । ३ । १२३ ) इत्यविषये सर्वांश'-(७।३।११८ ) इत्यादिनाऽट् अहादेशश्च । ततो 'द्विगोरनपत्ये'-(६।१ । २४) 2
इत्यादिनाऽणो लुपि यहूनस्तस्मिन् यहिन । यहनि । यहने । एवं व्यहिन । व्यहनि । व्यहने । यावदहिन । यावदहनि । यावदड्ने । तावदनि । तावदहनि ।
तावदड्ने । सायमहः सायाहस्तस्मिन् सायाहिन । सायाहनि । सायाइने । अत एव सत्रनिर्देशात्सायंशब्दस्य मकारलोपः । सायेत्यकारान्तो वा । विगतमहो | व्यनस्तस्मिन्व्यहिन । व्यहनि । व्यहने । संख्यासायवेरिति किम् । मध्याहिन । अनस्येति किम् । योरोः समाहारो यहस्तस्मिन् *व्यहे । अविति किम् ।
ध्यनः॥ ५० ॥ *निय आम् । १।४।५१॥ नियः परस्य २ स्थाने आम् इत्ययमादेशो भवति । नियाम् । ग्रामण्याम् ।। ५१ ॥ *वाष्टन आःस्यादौ के *।१।४। ५२ ॥ अष्टन्शब्दस्य तत्संवन्धिन्यन्यसंवन्धिनि वा स्यादौ परे आकारोऽन्तादेशो वा भवति । अष्टाभिः । अष्टभिः । अष्टाभ्यः । अष्टभ्यः । अष्टासु । *
अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्यम् तथापि प्रधानानुयायिनो व्यवहारा भवन्तीति प्रधानस्थान्यासन एवं दीर्घो भवति । प्रधानत्व च षष्ठीनिर्दिष्ठस्य समानस्यैवेति प्रधानस्थान्यासन इति | वचनात् मुनीनित्यादी प्रसोऽकारस्थावर्णहविसति आसनवेऽप्याकारो न भवति ॥-वातप्रमीनिति । वात प्रमिमते वातात् प्रम फित् ईप्रत्यय । देवनन्दिना मृगेऽपि त्रीलिङ्ग उक्त ॥संख्यासाय-॥-अग्विषये इति । द्वयोरदोर्भव 'सख्या समाहारे च ' इति तदितविषये द्विगुसमासेऽविषयेऽटि अादेश । शाकटायनस्तु 'वर्षाकालेभ्य ' इति इकविषयेऽट्प्रत्ययमिच्छति । स्वमते तु न बाद इत्यस्याकालपाचित्वात् । यावददि इत्यादिपु दुसाकेषु दोरीयविषयेऽटि तत ईय , नस्य च 'द्विगोरनपत्ये' इति लुरु ॥-यहे इति । द्विगोरना इत्यत्र अहन्प्रहणात् शापकात् डा' सोश-दति परमप्पट पाधित्वा 'द्विगोरनद' इत्यत् ॥ ततोऽधाभाव ॥-निय-॥-ननु ग्रामण्यामित्यत्र नी साक्षापास्ति फितु गी इल्यामो न प्राप्ति । सत्यम् । स्यादिविधा णत्वमतिदम् ॥ अस्याम का आमा नाम्या' इति नामादेशो न भवति । तत्र नित्यसोदूतोरधिकृतत्वात् । नयेफदेशविकृतेति लीयेऽपि प्राप्तिरस्ति । न । नियई मी इतीकारप्रश्लेषात् निनि प्रामणिनि कुल इत्या भवति । भाजन
तु भूतपूर्वन्यायेन नपुसकेऽपि नियामित्युक्तम् ॥ वाटन-॥ पूर्वसूत्रात् देरजुत्तिर्माभूदिति स्यादिग्रहणम् । अप 'अष्ट ओर्जमशसो ' इत्यत्राष्ट इति शापकात् डेरनुगृत्तिन भविष्यति । सत्यम् ।
******
*****************
४७
Page #95
--------------------------------------------------------------------------
________________
अष्टसु । प्रियाष्टाः । मियाष्टा । मियाष्टौ प्रियाष्टानौ । प्रियाष्टाः । प्रियाष्टानः । प्रियाष्टाम् । प्रियाष्टानम् । मियाष्टौ । प्रियाष्टानौ । प्रियाष्टः । प्रियानः । मियाष्टाभिः । मियाष्टभिः । हे मियाष्टाः । हे मियाष्टन् । अन्य संबन्धिनोर्जस्शसोर्नेच्छन्त्येके । मियाष्टानस्तिष्ठन्ति मियाष्ट्रनः पश्येत्येव भवति । स्यादाविति किम् । अष्टकः संघः । अष्टृता । अष्टत्वम् । अष्टपुष्पी । केचित्तु सकारभकारादावेव स्यादाविच्छन्ति ॥ १२ ॥ अष्ट और्जसासोः । १।४ । ५३ ॥ अष्ट इति कृतात्वस्याष्टन्शब्दस्य निर्देशः। अष्टाशब्दसंवन्धिनोर्जस्शसोः स्थाने औकारादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । परमाष्ठौ । अनष्टौ । कृतात्वस्य निर्देशादिह न भवति । अष्ट तिष्ठन्ति । अष्ट पश्य । परमाष्ट । अनष्ट । तत्संवन्धिविज्ञानादिह न भवति । प्रियाष्टास्तिष्ठन्ति । मियाष्टः पश्य । अतत्संबन्धिनोरपीच्छन्त्येके । प्रियाष्टौ तिष्ठन्ति । मियाष्टौ पश्य । केचित्तु अष्टावाचक्षत इति णिचि किपि अष्टौ तिष्ठन्ति अष्टौ पश्येतीच्छन्ति । तदप्यष्ट इति तन्त्रेण संगृहीतम् ॥५३॥ डतिष्णः संख्याया लुप् । १ । ४ । ५४ ॥ इतिषकारनकारान्तायाः संख्यायाः संवन्धिनोर्जस्शसोलुप् भवति । कति तिष्ठन्ति । कति पश्य । यति तिष्ठन्ति । यति पश्य । तितिष्ठन्ति । तति पश्य । षट् तिष्ठन्ति । षट् पश्य । पञ्च तिष्ठन्ति । पञ्च पश्य । एवं सप्त, नव, दश । परमषट् । परमपञ्च । डतिष्ण हति किम् । त्रयः । चलारः । तावन्तः । शतानि सहस्राणीत्यत्र * संनिपातलक्षणत्वान्नान्तस्य न भवति । संख्याया इति किम् । विमुषः । राजानः । तत्संवन्धिविज्ञानादिह न भवति । प्रियकतयस्तिष्ठन्ति । प्रियकतीन् पश्य । प्रियषषः । प्रियषषः । प्रियपञ्चानः । प्रियपञ्चनः ॥ केचित्तु इसन्तात्कतिशब्दादेवेच्छन्ति ॥ ५४ ॥ नपुंसकस्य शि | । १ । ४ । ५१ ॥ नपुंसकस्य संबन्धिनोर्जस्ासोः स्थाने शिर्भवति । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । एवं दधीनि । मधूनि । कर्तृणि । पयांसि । यशासि । स्याद्यधिकारादिह न भवति । कुण्डशो ददाति । नपुंसकस्येति किम् । वृक्षाः । वृक्षान् । तत्संवन्धिविज्ञानादिह न भवति । प्रियकुण्डाः । प्रियकुण्डान् । इह तु भवति । परमकुण्डानि । शकारः 'शौ वा' ( ४ । २९१ ) इत्यादौ विशेषणार्थः ॥ ५५ ॥ *औरी | १ | ४ ॥ ५६ ॥ नपुंसकस्य संवन्धी औकार ईकारो भवति । कुण्डे तिष्ठतः । कुण्डे पश्य । एवं दधिनी । मधुनो । कर्तृणी । पयसी । तत्संवन्धिविज्ञानादिह न भवति । मियकुण्डौ पुरुषौ । इह तु भवति । परमकुण्डे ॥ ५६ ॥ | *अतः स्थमोऽम् | १ । ४ । १७ ॥ अकारान्तस्य नपुंसकलिङ्गस्य संवन्धिनोः स्यमोरमिययमादेशो भवति । कुण्डं तिष्ठति । कुण्डं पश्य । कीलालपम् । अतद्वि मतान्तरसग्रहार्थम् ॥ - इतिष्ण - ॥संनिपातलक्षणत्वादिति । सनिपतति कार्यमस्मिन् सनिपातो निमित्त शिलक्षणम् स लक्षण चित्र यस्य नस्य ॥ केचित्विति । वामनादय । तन्मते इद न सिद्धति । 'यति ते नाग शीर्षाणि तति ते नाग वेदना न सन्ति नाग शीर्षाणि न सन्ति नाग वेदना ॥ नपुंसक - ॥ खी च पुमाच सोपुसी लिया पुस' इति समासान्त न सीसी नखादित्वात् नञोऽदभाव । पृषोदरादित्वात् तीपुसशब्दस्य पुसक आदेश ॥ औरी ॥ कार्यकार्यिणोरभेदनिर्देश सर्वीदेशार्थ । अन्यथा पष्ठयान्त्यस्य ' इति न्यायात् विनिष्ठावर्णस्योकारस्य स्यात् । यत अओ इति प्रकृती 'ऐदोत्सन्ध्यक्षरे ' इत्यनेन ओकारो निष्पादित ॥ अत स्य ॥ नन्वत्राद्द्महण किमर्थम् । न च वाच्यमद्ग्रहणाभावे दधीत्यत्राप्यमादेश स्यात् यतोऽनतो लुपिति सूत्र बाधक वियते इति । ननु अनत इत्यत्र पर्युदास प्रसज्यो वा नञ् गृल्यते इति संदेह । न च वाच्य पर्युदासे हि नामिनो लुप् इति सूत्र कुर्यात् तस्मात् प्रसज्य एवेति । कुत काष्ठा पर प्रकमध्यायक
।
XXXXX
Page #96
--------------------------------------------------------------------------
________________
श्रीहैमश० तिखई कुलम् । हे कुण्ड । अत्रामादेशे अत्ति 'अदेतः स्यमोलक ' (१।४।४४ ) इत्यमो लुक् । नपुंसकस्येत्येव । वृक्षः । अत इति किम् । दधि तिष्ठति । दधि लघुन्यास
पश्य । तत्संबन्धिविज्ञानादिह न भवति । प्रियकुण्डः पुरुषः । अमोऽकारोच्चारणं जरसादेशार्थम् । तेनातिजरसं कुलं तितीति सिद्धम् ॥ ५७ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः।१।४।५८॥ नपुंसकानामन्यादीनां सर्वाधन्तवर्तिनां पञ्चपरिमाणाना संवन्धिनोः स्यमोः स्थाने द इत्ययमादेशो भवति, एकतरशब्द वर्जयित्वा । अकार उच्चारणार्थः । अन्यत्तिष्ठति । अन्यत्पश्य । एवमन्यतरत् । इतरत् । कतरत् तिष्ठति । कतरत्पश्य । एवं यतरत् । ततरत् । कतमत्तिष्ठति । कतमत्पश्य । एवं यतमत् । ततमत् । एकतमत् । हे अन्यत् । हे अन्यत्तरत् । हे इतरत् । हे कतरत् । हे कतमत् । हे एकतमत् । अनेकतरस्येति किम् । एकतरं तिष्ठति ।
एकतरं पश्य । पञ्चत इति किम् । नेम तिष्ठति । नेमं पश्य । नपुंसकस्येत्येव । अन्यः पुरुषः । अन्या स्त्री। अन्यादिसंवन्धिनोः स्वमोग्रहणादिह न भवति । प्रि* यान्यम् अत्यन्यं कुलम् । इह तु भवति । परमान्यत् तिष्ठति । परमान्यत्पश्य । अनन्यत् ॥ ५८ ॥ *अनतो लप।।४। ५९ ॥ अनकारान्तस्य नपुस
कस्य संबन्धिनोः स्यमोलुब् भवति । दधि तिष्ठति पश्य वा। एवं दधि, मधु, कर्तृ, पयः, उदश्चित् । अनत इति किम् । कुण्डं तिष्ठति पश्य वा । *लुकमकृत्वा लुप्करणं स्यमोः स्थानिवद्भावेन यत्कार्य तस्य प्रतिषेधार्थम् । यत् । तत् । अत्र त्यदायत्वं न भवति ॥ ५२ “जरसो वा।१।४।६०॥ जरसन्तस्य नपुंसकस्य संवन्धिनोः स्यमोल वा भवति । अतिजरः, अतिजरसं कुलं तिष्ठति पश्य वा ॥ *अन्ये तु द्वितीयैकवचनस्यैवामो योऽमादेशस्तस्यैव लुविकल्पमिच्छन्ति न स्यादेशस्य । तन्मते अतिजरसं कुलं तिष्ठतीत्येव भवति ॥ केचिज्जरसः स्यमोर्लोपं नेच्छन्ति । तन्मते अतिजरसं तिष्ठति पश्य वेत्येव भवति ॥ ६॥ *नामिनो लग्वा ।१।।६३॥नाम्यन्तस्य नपुंसकस्य संवन्धिनो स्यमोलुंग्वा भवति । हे वारे । हे पो । हे कर्तः कुल। पियतिस कुल तिष्ठति पश्ये | वा । अमो लुक *नेच्छन्त्येके | तन्मते पियत्रि कुलं पश्येत्येव भवति । नामिन इति किम् । यद् । तद् । प्रियचतुष्कुलम् ॥ चतुःशब्दस्यापि *लुविकल्पमिच्छन्त्य
न्ये । प्रियचतम कुलम् । मियचतुष्कुलम् । लुपैव सिद्ध लुम्वचनं स्थानिवद्भावार्थम् ॥ ६१ ॥ श्वान्यतः पुमांष्टादौ स्वरे । १।४।६२ ॥ यो नाम्यन्तः इत्यत्र क्रियाविशेषणत्वेन आकारादप्यमो लुग् दृश्यते । अतोऽनत इति कर्तव्यमेव । अत सदेहस्तदवस्थ एव । अतोऽनुग्रहणेन झाप्यते प्रसज्य एव रायते । तथा च पय इत्यादी लुप सिवा नवमादेश | अत इति नपुसकस्य विशेषणम् अतस्तदन्तप्रतिपत्तिर्भवतीत्याह--अकारान्तस्यति । अमग्रहणमुत्तरार्थ तेनान्यत् पश्यति सिबम् ।।-पञ्चतो-॥ पश्च सख्या परिमाणमस्य ‘पञ्चद्दशती वर्ग वा' इति इत् प्रत्यय ।-अनतो-॥ ननु अनत इति किमर्थम् । न च वाच्य कुण्डमित्यत्रापि स्यात् । 'अत स्थमोऽम्' इति बाधकात् । अत्रोच्यते । अनत इत्यस्याभावे पश्चतोऽन्यादे'| इत्यतोऽन्यादेरित्यागच्छेत् । न च वाच्यम् अन्यावभीष्टी हि एकमेव योग कुर्यात् । पूर्वमेकतरवर्जितस्यान्वादेग्रहणम्, इह तु एकतरस्यापोति पृथग्योगस्य साफल्यात् । हे कर्त. इत्यादौ परत्वात् प्रथम सेलोपे का प्रत्ययलोपलक्षणन्यायेन इस्वस्येति गुण कस्मान भवति इत्याह-लुकमकृत्वेति ॥-जरसो-11-अन्ये विति । उत्पलादय-नामिनो-॥-प्रियतिस् कुलमिति । अदुशनसित्यत्र घुट सेर्महणादत्र शीपत्वेन घुइत्वाभावे से. स्थानित्त्वेऽपि न डा. ॥-नेच्छन्त्येके । देवनन्यादयः ॥-इच्छेन्त्यन्ये । उत्पलादयः ।।-वान्यत.- -पुंचद्वति । परार्थे प्रयुज्यमान. शन्दो बतिमन्तरे
Hin४८.
एन । अवान्यतः पुमाटाकला ॥ चतुःशब्दमा वियतिर काम
Page #97
--------------------------------------------------------------------------
Page #98
--------------------------------------------------------------------------
________________
श्रीहैमशा० वारिणा । वारिणे । वारिणः २ । वारिणोः २ । वारिणि । त्रपुणी २ । त्रपुणा । त्रपुणे । त्रपुणः २ । त्रपुणोः २ । त्रपणि । कर्तृगी कुले २ । कर्तृणा। कर्तृणे । लघुन्यास० ॥४९॥ कर्तृणः २ । कर्तृणोः२ । कणि । प्रियगुरुणे । अप्रियतिसृणः२। अत्र परत्वात्तिस्रादेशे सति नोऽन्तः । अनामिति किम् । बारीणाम् । त्रपूणाम्
| नागमाभावे नामि सति 'दीर्घो नाम्यतिसृ'-(१।४। १४७ ) इत्यादिना दोघेः सिद्धः। खरे इति किम् । हे वारे। हे पो । स्यादावित्येव । *तौम्बुरवं चूर्णम् । *नामिन इत्येव । काण्डे । कुण्डे । नपुंसकस्येत्येव । मुनी । साधू । तत्संबन्धिविज्ञानादिह न भवति । पियवारये घुसे । प्रियमधोः पुंसः ॥ ६४ ॥ *स्वराच्छौ।१।४।६५ ॥ जस्शसादेशे शौ परे स्वरान्तान्नपुंसकात्परो नोऽन्तो भवति । कुण्डानि । वनानि । प्रियवृक्षाणि कुलानि । बारीणि । पूणि। * कर्तृणि । स्वरादिति किम् । चत्वारि । अहानि । विमलदिवि । सुगणि । *अत इत्येव सिद्धे स्वरग्रहणम् उत्तरार्थम् ॥६५॥ *धुटां प्राक।१।४।६६॥2
स्वरात्परा या धुड्जातिस्तदन्तस्य नपुसकस्य धुड्भ्य एव पाक् शौ परे नोऽन्तो भवति । पयांसि तिष्ठन्ति । पयांसि पश्य । उदश्विन्ति । सीपि । धषि । अति* जरासि कुलानि । धुटामिति बहुवचनं जातिपरिग्रहार्थम् । तेन काष्ठतति गोरति कुलानीति सिद्धम् । स्वरादित्येव । *गोमन्ति कुलानि । शावित्येव । उदश्चिता *॥ ६६ ॥ लों वा।१।४।६७॥ रेफलकाराभ्यां परा या धुजातिस्तदन्तस्य नपुंसकस्य धुटः प्राग नोऽन्तो वा भवति शौ परे । बजि । बहुर्जि ।
सर्जि । सूजि । मुवङ्गि । सुवलिग । ले इति किम् । काष्ठतसि । पूर्वेण नित्यमेव । धुटामित्येव । सुफुल्लि वनानि । शावित्येव । वहूर्ना कुलेन ॥ ६७ ॥ *धुटि । १।४।६८॥ *अधिकारोऽयम् । निमित्तविशेषोपादानमन्तरेणापादपरिसमाप्तेयत्कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ॥ ६८॥ अचः । १।४।६९॥as निमित्ताभावे इति तिस्रादेशी निवतेत । तथा प्रत्ययाप्रत्यययोरिति न्यायेनास्य नकारस्य प्रत्ययस्यापि सभवे बनानीत्यादावेव दीर्घ स्यात् न तु राजानमित्यादी प्रियतिसूण इति । यदि पूर्व 35 नागम स्यात् तदानी कि विनश्येत् यत स्वागमव्यवधायकमिति कृत्वा कृतेऽपि नागमे तिस्रादेशो भविष्यति । तत् कय परत्वादित्युक्तम् । अत्रोच्यते । यस्माच्छब्दानागम समानीत तस्य यदि किमपि प्राप्नोति तदानीमय न्याय उपतिष्ठते । अत्र तु प्रियत्रिन् इत्यस्य न किमपि प्राप्नोति । अपि नाई अवयवस्य तिसादेश, ततश्चावयवस्यावयवेन व्यवधानम् न तु अवयवेनावयविन । यथा देवदत्तस्य * श्मश्रु न दृष्ट हस्तेन व्यवहितत्वात् । नहि कोऽधीत्य वदति यदुत देवदत्तो न दृष्ट इस्तेन व्यवहितत्वात् ॥-तौम्बुरव चूर्णम् ॥ तुम्बुरुण विकार 'प्राग्यौषधि'-इत्यादिना अग् । तस्य लुम् । तस्य विकार विकारे पुनरण । तुम्बुरुणो वृक्षस्य विकारपूर्णम् एकस्मिन्नणि वा। 'अस्वयभुवोऽन्' इति परत्वाद्भविष्यतीति न वाच्यम् । पुसीलियोरेव सावकाशो नपुसके तु विशेषविधानादिद प्राप्नोति 2
-नामिन इत्येवेति । क्लीचे नाम्यन्तस्य सत्त्वे स्यादौ विज्ञानात कुलयोरित्यत्वे कृते न नागम । द्वयोरित्यत्रापि आदेशादागम इति न्यायेन नागम प्राप्नोति । न । परत्वादन्तरगत्वाच 'आवर'* इत्यत्वम् पश्चात् एत्वे कृते सकृदिति न्याय ।-स्वरान्छौ ।-अत इत्येवेति । ननु इवादे 'अनामस्वरे नोऽन्तः' इति शी नागम सिद्ध एव, आकारान्तस्य तु अन्त्यस्य नपुसके हस्वविधानात् 31 स्थितिरव नास्तीति अत इत्येव युज्यते कि स्वरग्रहणेन अत आह-उत्तरार्थमिति ॥-धुटाम्- ॥ प्रागित्यनेन सह सपन्धाभावात धुटामित्यत्र 'प्रभृत्यन्यार्थ'-दति न पञ्चमी ॥ोमन्ति । 2 *'ऋदुदित ' इत्यनेन परत्वात नागमेऽनेन नोऽन्तो न भवति ॥-घुटि ॥-अधिकारोऽयमिति । नपुसकस्य घुटि परतो नोऽन्तो भवति इति विधिरेव कस्मान्न भवति । उच्यते । नपुसकस्य
Page #99
--------------------------------------------------------------------------
________________
अञ्चतेर्धातो डन्तस्य तत्संबन्धिन्यन्यसंवन्धिनि वा घुटि परे धुटः प्राग्नोऽन्तो भवति । माइः । अतिपाइः । पाचौ । पाश्चः। पाश्चम् । माञ्चि कुलानि । घटीत्येव । प्राचः पश्य ॥ ६९ ॥ ऋददितः।१।४।७० ॥ ऋदित उदितच धुडन्तस्य तत्संबन्धिन्यन्यसंवन्धिनि वा घुटि परे धुटः प्राक् स्वरात्परो नोऽन्तो भवति । कुर्वन् । अधीयन् । महान् । सुदन बालः। उदितः, चक्रिवान् । विद्वान् । गोमान् । श्रेयान् । घुटीत्येव । गोमता। पृथग्योगो भ्वादिव्युदासार्थः । सम्राट् ॥७॥ युजोऽसमासे।। ४ । ७१॥ यजूंपी योगे इत्यस्यासमासे धुडन्तस्य धुटः पाक घुटि परे नोऽन्तो भवति । युङ् । युञ्जौ । युञ्जः। युजम् । युधि कुलानि । इपदपरिसमाप्तो यु बहुयुत् । बहुयुजौ । बहुयुजः। +असमास इति किम् । अश्वयुक् । अश्वयुजी । अश्वयुजः। ऋदिनिर्देशः किम् । यजिंच समाधावित्यस्य
माभूत् । युजमापन्ना मुनयः । समाधि प्राप्ता इत्यर्थः। पुटीत्येव । युजः पश्य । युजी कुले ॥ ७१ ॥ *अनडुहः सौ। १।४। ७२ ॥ अनशब्दस्य धुडदन्तस्य तत्संवन्धिन्यन्यसंवन्धिनि वा सौ परे धुटः प्राक् नोऽन्तो भवति । अनवान् । प्रियानहान् । हे अनछन् । हे पियानछन् । साविति किम् । अनड्वाही ॥७२॥
मन्स ।।।४।७३॥ पुंसु इत्येतस्पोदितस्तत्संबन्धिन्यन्यसंवन्धिनि वा घुटि परे पुमन्स् इत्ययमादेशो भवति । पुमान् । पुमांसौ । पुमांसः । ई पुमासम् । ईपदूनः पुमान् बहुपुमान् । प्रियपुमान् । भियपुमांसि कुलानि । हे पुमन् । घुटीत्येव । पुंसः पश्य । बहुपुंसी कुले । पुंसोरुदित्वात् प्रियपुंसितरा, प्रिय* पुंस्तरा, प्रियपुंसीतरेत्यादौ *डीहस्वपुंवद्विकल्पश्च भवति ॥ ७३ ॥ *ओत औः।१।४।७४॥ ओकारस्य ओत एव विहिते घुटि परे औकार आदेशो
भवति । गौः । गावौ । गावः। यौः। द्यावौ । द्यावः । लुनातीति विच लौः। शोभनो गौः सुगौः । एवमतिगौः। प्रियद्यावौ । अतिद्यावौ । हे गौः । हे द्यौः। किंगौः। अगौः। ओत इति किम् । चित्रा गौर्यस्य चित्रगुः । चित्रगू । विहितविशेषणादिह न भवति । हे चित्रगवः। घटीत्येव । गया । यथा ॥ ७४॥ शिमन्तरेणान्यत्व घुट्वाभावात् । तत्र च स्वराच्छावित्वादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारोऽयमिति ॥-ऋदु-॥-पृथग्योगो भ्वादिव्युदासार्थ इति । अयमभिप्रायः । उदित. खरामोऽन्त ' इत्यत्र धात्वधिकारात् भ्वादेरुदित 'उदित. स्वरानोऽन्त ' इत्यनेनैव सिदत्वात् अत्र उदित पृथगारम्भादुदितोऽभ्वादरेष तत्साहचर्यादितोऽपि अभ्वादरेवति नियमात् सपाट् इत्यादौ न भवति ॥-यजो--असमासे इति । स्वाद्याक्षितस्य नासा युज इति विशेषणात्तच च तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति असमासग्रहणमिदमेव शापयत्या प्रकरणे तदन्तविधिरस्तीति ।अनडु-॥ सत्यपि नामग्रहणे इति न्याये अनडहीत्यत्र धुडन्तत्वाभावान भवतीति । ननु अनडानित्यत्र 'सस्तस्कस्स'-इत्यादिना दकार का न भवति । सल्यम् । प्राप्नोति पर विधानसामान भवति ॥-पुसो:-॥--पुसोरुदित्त्वादिति । ननु पातेईम्सुरिति उदनुपन्ध कुतोऽस्ति तेनापि प्रियपुसीतरेत्यादि रूपत्रय सेत्स्यति किमत्रोदनुपन्धेन । उच्यते । यदा अब्यु*पत्त्याश्रयण तदात्र सूत्रे कृतस्योफारस्य फलम् । व्यत्पत्तौ तु फलमीणादिकस्य । यथा भवतुशब्दो भातेर्डवतुरिति व्युत्पादितोऽपि सर्वादो उदनुपन्ध पठितोऽव्युत्पत्तिपक्षार्थम् ॥-प्रियपुमानिति ।
पहुवे वाक्यम् एकत्वे तु 'पुमनहुनौ'-इति कच् स्यात् ॥-डीहस्वपुवद्विकल्पति। डीनित्य हस्वपुवत्त्वयोक्ष विकल्प ॥-ओत औः।-चित्रगुरिति । अन परत्वात् पूर्व हरूपो कृते पश्चात् | घुटि ओकाराभावात् ओत इति वचनादीकारो न भवति । वर्णविधित्याच स्थानिषद्भावो नास्ति । अथ हे चित्रगो इत्यत्र ओकारस्य विद्यमानत्वात् उभयो स्थानिनोः स्थाने इति न्यायेन सळपदेशे सति
Page #100
--------------------------------------------------------------------------
________________
श्राम
॥५०॥
आ अमशसोऽता । १।४। ७५ ॥ ओकारस्याम्शसोरकारेण सह आकारो भवति । गाम् । सुगाम् । गाः। सुगाः पश्य । धाम् । अतिधाम् । या । सुद्याः पश्य । स्यादावित्येव । अचिनवम् ॥ ७५ ॥ *पथिन्मथिनृभुक्षः सौ। १ ॥ ४ ॥७६॥ पथिन् मथिन् ऋभक्षिन इत्येतेषां नकारान्तानामन्तस्य सौ परे आकारो भवति । पन्थाः । हे पन्या । मन्था । हे मन्याः। ऋभुक्षाः। हे ऋभुक्षाः। अमन्या सुमन्थाः। *बहुभुक्षा । साविति किम् । पन्थानौ ॥ कथ हे मुपथिन् | हे सुपथि कुल, हे सुमथिन् हे सुमथि कुल । अत्र नित्यत्वानपुंसकलक्षणायाः सेलुपि सेरभावान भवति । नकारान्तनिर्देशादिह न भवति । पन्थानमिच्छति क्यनि नलोपे किपि च *पथीः । एवं मथी। ऋभुक्षी ॥७६॥ *एः ।१।४। ७७ ॥ पथ्यादीनां नकारान्तानामिकारस्य श्युटि परे आकारो भवति । पन्या । पन्थानौ । पन्थानः। पन्थानम् । पन्थानौ । मन्थाः । मन्थानौ । मन्यानः । मन्यानम् । मन्धानौ । ऋभुक्षाः। ऋभुक्षाणौ । ऋभुक्षाणः । ऋभुक्षाणम् । ऋक्षाणी । सुपधानि वनानि । 'पूजास्वतः माक् टात् ' (७।३ । ७२ ) इति समासान्तप्रतिषेधः । वहुमन्यानि कुलानि । अनुभुक्षाणि बलानि । मुपन्थानौ । परममन्थानौ ।
प्रामोति कस्मान भवति उच्यते । यदा उकारव्यपदेशस्तदा सेरभावात् यदा तु सेर्व्यपदेशस्तदा लाक्षणिकत्वान्न भवति ॥-आ अम्-॥ नन्वत्र अतेति किमर्थ यत एतदिनापि गा इत्यादिप्रयोगजात समानानामिति दीधै सिध्यतीति । उच्यते । अतेति पद विना पुलिो 'शसोऽता'-इति सीलिो 'लुगात ' - इति प्रवतेयाताम् ततध गान् ग इत्यायनिष्ट स्यात् । स्थिते तु 'शसोऽता'-इत्यनेनेव
दीर्घस्य सनियोगे नकारोऽभाणि ॥-अचिनवमिति । अत्र आदी 'समानादमोत' इत्यमोकारस्यापि लुन भवति तत्रापि स्यावधिकारात् ॥-पथिन्-॥ अत्र घुटोति सबन्धात साविति विनिर्देशन 1*सुप् न गृह्यते ।-पन्धा इति । अत्र तानुनासिकस्याप्यादेशो भवन् ‘लिलो' इत्यत्र द्विवचनेनैव ज्ञापित्वत्वात् निरनुनासिक एव भवति ॥ --पथोरिति । पन्धानमिच्छाने क्यान नलोप , स च दीर्घ चीति 15 परे कार्येऽसन भवति । यत 'रास्त ' इत्यत प्रागेव यत्सूत्र तदेवासद्भवति, इद तु 'रात्स ' इत्यत परम् इति नासत् । तत पयायनीति किपि अलोपे यलोपे पेद रूपम् । नन्वनेनात्वरुपे स्यादिनिधी IS विधातव्ये नलोपस्यासिदत्वानान्तत्वमस्ति । न च वाच्यम् 'अत' इत्यनुरु 'स्वरस्य परे'-इति स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति, यत, प्रत्यासत्तेनिमित्तो लुरु विधिरपि यदि तनिमित्तो * भवतीति व्याख्यानात् । अत्र तु अस्य लुरु क्विपि आरव तु सो प्रत्यये प्रामोतीति कृत्वात नान्तत्वमस्येवेति प्रामोत्यासम् । सत्यम् । नान्ते तव्यावृत्तिवलादेव न भवति । अन्यथा यत्रकुत्रापि नलोपस्तत्र सर्व
वाप्यमीषा प यादीना सनीनामनेनावलक्षणे स्यादिविधौ कर्तव्ये 'जपमतत्पर-इति न्यायेन नलोपस्यासि दवे नान्तत्वसद्भावादनेनाव भवेदेवति अत्र सूत्रं नान्नांनदेशोऽनर्धक स्यात् । तस्माद्यत्र साक्षात्राशान्तत्वगमीषा भवति तत्रेद प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्व समीचीनम् । ताहे दीर्घडपामेति सूत्रेण सलुरु कस्मात्र भवति यतोऽयमापे स्यादिविधि स्यादिविधो च नलागेऽसन् भवतीति । सत्यम् । दोघ
पापित्यत्र सावधारण व्याख्येयम् । व्यजनान्तादेव यदि तिर्भवतीति । विहितविशेषगाद्वा । यत्र एभ्य पर सिविदितो भापति तत्र लुगु भगते अब तीकारान्तादेडतो न व्यजनान्तादिति । तार्ह या सा इत्येवमादिषु सेलुक् न प्राप्नोति । सत्यम् । यौतेषा मध्यदिकस्माद्विहितो भवति कार्यान्तरेषु च कृतेमेतेषामेव मध्येन्यतमस्मात्परी भवति तत्राप भवति । तेनानया प्रयोगयाय जनान्तात् परो विहित कार्यान्तरेषु |BE
च सत्सु विद्यते आयन्तादिति से ह भवत्येव । य स इत्यनयोस्तु व्याजनान्ताद्विाहतोऽस्ति परम् आदर इत्यादिकांवपु कनेषु सत्सु पश्चादमीषा मध्यादेकस्मादपि परो नास्तीति न सेर्तुम् ॥-बहुऋभुक्षा इति । lak 'फूलति हस्वोवा' इति हस्थ । स्त्रीत्वाभावादिन. कच् न भवति ॥ हे सुपथिन् , हे सुपथीति। 'लाय वा' इत्यनेन वा नस्य लोप ।-एपथ्यादीनामेकारस्यासभवात् एरिति इकारात पष्ठीत्याह-इकारस्येति ।
॥५०॥
Page #101
--------------------------------------------------------------------------
________________
• नकारान्तनिर्देशादरेभावाचेह न भवति। पन्थानमिच्छति क्यन् किए । पथ्यौ । पथ्यः। पथ्यम् । घुटीत्येव । सुपी बने । पथिभ्याम् । सुमथी कुले । मथिभ्याम्
॥ ७७ ॥ यो न्थ् । १ । ४ । ७८ ॥ पथिन् मथिन् इत्येतयोर्नकारान्तयोस्थकारस्य स्थाने घुटि परे न्थ् इत्ययमादेशो भवति। तथैवोदाहृतम् । घुटीत्येव । सुपa थी । वहुपथी कुले । पथः पश्य ॥ ७८ ॥ *इन् ङोस्वरे लुक् । १ । ४ । ७९ । पथ्यादीनां नकारान्तानां ङीमत्यये* अघुट्स्वरादौ च स्यादौ परे इन् अवयवो * लुक् भवति । *सुपथी स्त्री कुले वा । पथः । पथा। पथे । पथः । पयोः२। पथाम् । पथि । एवं समयो स्त्री कुले वा । मयः। मथा। अनुभुक्षी सेना कुले वा ।
ऋभक्षः । ऋभुक्षा । अभेदनिर्देशः सर्वादेशार्थः ॥ ७९ ॥ *वोशनसो नश्चामन्त्र्ये सौ।१।४।८०॥ आमन्येऽर्थे वर्तमानस्योशनस्शब्दस्य सौ परे नकारो |* र लुक्चान्तादेशौ वा भवतः । हे उशनन् । हे उशनः । आमन्त्र्य इति किम् । उशना । साविति किम् । हे उशनसौ ॥ ८० ॥ *उतोऽनडच्चतुरो वः ।१।१८१॥ AL अनडुङ् चतुर् इसेत्तयोरामध्येऽर्थे वर्तमानयोरुकारस्य सौ परे व इति सस्परवकारादेशो भवति । हे अनइन् । हे प्रियानड्वन् । हे अतिचत्तः। हे मियचत्तः । आ
मन्त्र्य इत्येव । अनवान् । प्रियचत्वाः । सावित्येव । हे अनहाही । हे प्रियचत्वारः ॥८१॥ *वाः शेष।१।४। ८२॥ आमन्ठ्यार्थविहितात्सेरन्यो घुट R इह शेषः, तस्मिन्परेऽनडुचतुरित्येतयोरुकारस्य वा इसाकारान्तो वकार आदेशो भवति। अनहान् । अनड्डाहौ। अनड्डाहः। अनड्डाहम् । अनहाहौ । प्रियानवांहि
कुलानि । प्रियचत्वाः । मियचत्वारौ । प्रियचत्वारः । प्रियचत्वारम् । मियचत्वारौं । चत्वारि । चत्वारः । शेष इति किम् । हे प्रियानइन् । हे प्रियचत्तः । घुटीत्येव । अनदुहः पश्य । प्रियानडुही कुले । प्रियचतुरो कुले । इह शेषे घुटि वादेशविधानात्पूर्वत्रामध्ये साविति संवध्यते ॥८२॥ .
१।४। ॥८३ ॥ सखिशब्दस्यकारान्तस्य तत्संवन्धिन्यन्यसंबन्धिनि वा शिवजिते शेषे घुटि परे ऐकारान्तादेशो भवति । सखायौ । सखायः । सखायम् । सखायौ । हे
थोन्थ् । अनेकवर्णत्वात्सर्वस्य प्राप्तौ थ इति स्थानिविशेषार्थमभुक्षिनिवृत्त्यर्थ च ॥-इन् ङी-॥-अधुदस्वरादाविति । डीसाहचर्यात अघुटीति विशेषण ज्ञेयम् । तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यम् । स्याद्यधिकाराश्रयणात् डीग्रहणस्य वैयर्यप्रसद्गाच । निमित्तविशेषानुपादाने घुटीत्यधिकारस्य निर्णीतत्वात्स्वर इति निमित्तविशेषोगदानात् घुटि च पथ्यादीनामिनो विशेषविधिविषयत्वादघुट्स्वरे इत्यवसीयते ॥
सुपथी स्त्री कुले वेति। व्युत्पात्तपक्षे सुधादित्वात, उणादीनामव्युत्पन्नानि नामानीति पक्षाश्रयणात् इन्नन्तत्वाभावादिनः कच् न भवति। समासान्तविधरनित्यत्वात् 'ऋक्षर'-इत्यपि न । नान्तत्वात् 'खिया नत। a इति डी ॥-बोशनसो-॥ यदा सर्वविधिभ्यो लोप इति न्याय आश्रीयते तदा से स्थानिवद्भावेन कार्यम् ॥-उतोऽनडु-॥ उतरत्र शेषग्रहणादामन्त्र्यसिरेवानुवर्तते न तु विशेषनिमित्तानुपादानात घुटीति ॥ सत्यपि |
नामग्रहणे लिङ्गविशिष्टस्येति हे अनडुहीत्यत्र गौरादिनिपातनाद्वत्वाभाव । एवमुत्तरत्रापि ॥ चतु शब्दस्वार्थप्राधान्येन एकामन्त्रणासभवे समाते उपसर्जनीभूत एवोदाहियते ॥-वाः शेपे ।-इह शेष इति । अत्र * सूत्रे शेषस्य घुट आघ्रातत्वात् एतत्सूत्रमुक्त प्राक्तनसूत्रविषय इति भाव ॥-सख्युरि-॥ ननु प्रक्रियालाघवार्थ सख्युरितोऽशावाय् इति क्रियताम् किमैत्करणेन । न । अनेकवर्णेति सकलस्यापि स्यात् । न च
Page #102
--------------------------------------------------------------------------
________________
शोऽनेहसच सामा । अनेहा । सखा ।
अ
स्येत्येव । हे कतर
श्रीडैमशः सखायौ । हे सखायः। सुसखायौ । प्रियसखायः। अशाविति किम् । * अतिसखीनि प्रियसखीनि कुलानि तिष्ठन्ति । पश्य वा । इत इति किम् । इमे सख्यौ । स॥१॥ खीयतीति क्यनि किषि, सख्यौ । सख्यः । घुटीत्येव । सखीन् । सख्या । शेष इत्येव । हे सखे । इदमेवेद्ग्रहणं ज्ञापयति 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्'
As] 'एकदेशविकृतमनन्यवद्' इति च ॥ ८३ ॥ *ऋदशनस्पुरुदंशोऽनेहसश्च सेर्डा । १ । ४ । ८४ ॥ ऋकारान्तादुशनस्पुरुदंशसनेहस् इत्येतेभ्यः सख्युरितश्च ।
परस्य शेपस्य सेः स्थाने डा इसयमादेशो भवति । पिता । अतिपिता । कर्ता । उशना । पुरुदंशा । अनेहा । सखा । अत्युशना । प्रियपुरुदंशा । अत्यनेहा । किAS सखा । सुसखा । प्रियसखा । सख्युरित इत्येव । इय सखी । सखीयतेः किम् । सखी । सेरिति किम् । उशनसौ । सखायौ । शेषस्येत्येव । हे कतः । हे उशनन् । र Jast हे उशन । हे उशनः । हे पुरुदंशः। *हे अनेहः । हे सखे ॥८४ ॥ *नि दीर्घः। । । ४ । ८५।। शेषे घुटि परे यो नकारस्तस्मिन्परे पूर्वस्य स्वरस्य दोषों भवति ।
राजा । राजानौ । राजानः। राजानम् । राजानौ । सीमा । सीमानौ । सीमानः । सीमानम् । सीमानौ । सामानि । दामानि । लोमानि । वनानि । धनानि। PS दधीनि । मधूनि । कर्तृणि । हर्तृणि । नोति किम् । दृषद् । दृषदौ । दृषदः । 'स्वरस्य इस्वदीर्घप्लुता' इति *सुग्नयतेः किए । उक् स्रुम् , झुग्नौ, मुग्नः इत्यत्र as कारस्य दीर्घो न भवति । घुटीत्येव । चर्मणा । वारिणी । मधुनी । शेष इत्येव । हे राजन् । हे सीमन् ॥ ८५ ॥ *न्स्म हतोः । १।४।८६ ॥ सन्तस्य 3
महच्छब्दस्य च संबन्धिनः खरस्य शेषे घुटि परे दी| भवति । श्रेयान् । श्रेयांसौ । श्रेयांसः। श्रेयासम् । श्रेयांसौ । परमश्रेयान् । अतिश्रेयान् । प्रियश्रेयान् । श्रेयासि । यशांसि । *सपीपि । धनूंषि । प्रिय'मासि कुलानि । महान् । महान्तौ । महान्तः। महान्तम् । महान्तौ । परममहान् । अतिमहान् । प्रियमहान् । महान्नि । निर्दिश्यमानानामिति इत एवायिति वाच्यम् । यतो विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेन इकारस्य विशेषणत्वेन च निर्देिश्यमानत्वाभावात् ॥-अशाविति । अथ शौ सति आदेशादागम इति न्यायात KI ऐसात् प्रथममेव नागमेन भाव्यम् ततस्तेन व्यवधानादेकारो न भविष्यतीति । न च द्वयोरप्यन्यत्र सावकाशत्वादिकार स्यादिति वाच्यम् । कृतेऽप्यकारे लोय इति हस्वत्वे ततो नागमे दीर्घत्वे च न 25 RS कथिद्दोष । नैवम् । असिन यहिरणामिति घुनिमित्तस्यैकारस्य पहिरनत्वात् हस्वत्वे कर्तव्येऽसिबत्वात् । ननु भवत्वेव तथापि कृताकृतप्रसहित्वेन नित्यत्वात् पूर्व नागम इति घुव्यवधायको भविष्यति ।
नवम् । कृतेऽपि नागमे प्रकृतिभक्तत्वेनाव्यवधायकत्वात् ऐकारोऽपि नित्य इति द्वयोनित्ययो परत्पादकार एव स्यादिति शिप्रतिषेधः ॥-अतिसखीनि । पूजित सखा येषु कुलेषु । यद्वा सखिशब्दो las नपुसकोऽपि लक्ष्येषु दृश्यते ॥-दुशनस्-कारान्तस्याडौंचेत्यरि, त्रयाणा 'दीर्घडधा-इति सिलोपे अभ्वादेरिति दीर्घत्वे सोरुरिति रुत्वे च, सखिशब्दस्य तु ऐत्वे प्राप्ते आरम्भ ॥12 अनेह इत्यत्र 'न सधि ' इति सधिनिषेध ॥-नि दीर्घः ॥-राजेति ॥ स्यादिविधी कर्तव्ये नलोपस्यासत्वात् प्रथम लुरु न ॥-सग्नयते किबिति । सूचो हन्ति अचित्ते टफ । 25 12 अधिकरणे तु स्थादिभ्व क 'गमहन्-इत्यलुक् ॥ हनी दोन ॥ दीर्घविधित्वात् णे स्थानियद्भावो न भवति सौ ' नाम्रो मोऽनह' इति नलोप । तत 'पदस्य' इति घलोप ॥-सूमहतो
॥ अत्र औणादिको 'दुहिवृहि'-इत्यनेन कटप्रत्ययान्ती व्युत्पत्रोऽव्युत्पन्नो वा महच्छन्दो ग्राह्य । यस्तु शत्रन्तस्तस्य महन्नित्येन, न त्यनेन दीर्घ । लक्षणप्रतिपदोक्तयोरिति न्यायात् । यत शतप्रत्यES यान्त महदिति रूप लाक्षणिक कटप्रत्ययान्त तु प्रतिपदोक्तम् । एतच्च वत्सकपभावूचतु. ॥-सपीपीति । अत्र 'स्महतो ' इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये 'गषमसत परे'-इत्यनेन |
FEEKEEKEEREKREYEEKXXIEEEEEEEEEEEEEE
Page #103
--------------------------------------------------------------------------
________________
*महत्साहचर्याच्छुद्धधातोः किवन्तस्य न भवति । सुहिमौ । सुहिंसः। सुकंसौ । मुकंस नामधातोस्तु भवत्येव । श्रेयस्यति किपि, श्रेयान् । महान् । घटीत्येव । श्रेयस., महतः पश्य | *महती कुले । शेष इत्येव । हे श्रेयन् । हे महन् ॥ ८६ ॥ *इन्हन्पूषार्यम्णः शिस्योः । १ । ४ । ८७॥ इनन्तस्य हनादीनां च संवन्धिनः | स्वरस्य शौ शेषे सौ च परे दो? भवति । दण्डोनि । सग्वीणि । वाग्ग्मीनि कुलानि । दण्डो । स्रग्बो । वाग्मी । भ्रूणहानि । बहुत्रहाणि । भ्रूणहा । वृत्रहा। *बहुपूषाणि । पूषा । स्वयमाणि । अर्यमा ॥ 'नि दीर्घः' (१ । ४।८५) इति सिद्धे नियमार्थं वचनम् । एषां शिस्योरेव यथा स्यात् नान्यत्र । दण्डिनौ । दण्डिनः। * दण्डिनम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । पूषणौ । पूषणः । पूषणम् । अर्यमणौ । अर्यमणः । अर्यमणम् । शेप इत्येव । हे दण्डिन् । हे वृत्रहन् । हे पूषन् । हे अ-ke यमन् । ' अर्थवद्ग्रहणे नानर्थकस्य ' इति प्लीहानौ प्लीहान प्लीहानमित्यत्र नियमो न भवति । वाग्मिनौ वाग्मिन इत्यादौ तु ' अनिनम्मनग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' इति न्यायाद्भवति ॥ ८७ ॥ अपः । ।। ४।८८ ॥ अपः स्वरस्य शेपे धुटि परे दोर्यो भवति । आपः। शोभना आपो यत्र खाए । स्वापौ। स्वापः। बहपा इत्यत्र समासान्तेन व्यवधानान्न भवति । घुटीत्येव । अपः पश्य । शेष इत्येव । हे स्वप् ।। ८८ ॥ निवा।।४।८९ ॥
अप स्वरस्य नागमे सति घुटि परे वा दो? भवति । स्वामि । स्वम्पि । अत्याम्पि । अत्याम्पि । समासान्तविधेरनित्यखात् वदाम्पि बदम्पि ॥ ८९॥ 5 *अभ्वादेरत्वसः सौ । १ । ४ । ९० ॥ अखन्तस्यासन्तस्य च भ्वादिवर्जितस्य संवन्धिनः स्वरस्य शेषे सौ परे दीर्घो भवति । अतु,*भवान् । कृतवान् । गोमान् । *
यवमान् । एतावान् । अस् , अप्सराः । अङ्गिराः। चन्द्रमाः । स्थूलशिराः । सुमनाः । अभ्वादेरिति किम् । पिण्डं असते पिण्डग्र । चर्म वस्ते चर्मवः। 'अर्थवद्ग्रहणे नानर्थकस्य' इत्येव सिद्धे वादेरिति वचनम 'अनिनस्मनग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्नि' इति न्यायज्ञापनार्थम् । तेनानापि भवति । खरणाः। खरणाः। अधातोरित्यक्त्वाभ्वादेरिति करणं भादीनामेव वजनार्थम् । तेनेह भवति । गोमन्तमिच्छति क्यन् विप् । गोमान् । एवं स्थलशिराः । शेष |
पत्वमसत् ॥-महत्साहचर्यादिति । महदिति शुद्रो धातु क्विवन्तो न सभवति तत्साहचर्यादन्यस्यापि शुद्धधातो कियन्तस्य न भवति । नामधातुस्तु महदपि क्विवन्त सभवति । अतोऽन्यस्यापि नामKधातो क्वियन्तस्य भवति । महच्छन्दस्तावन्नामत्व न व्यभिचरति तत्सनियोगनिर्दिष्टस्य सन्तस्यापि नामत्वाव्यभिचारिण एव ग्रहणम् ॥-महती कुले इति । श्रेयस पश्य । श्रेयसी कुले इति तु न
दश्यते । सन्तत्वाभावेन ब्याविकलत्वात् ॥-इनहन्-॥-भ्रणहानीति । हनिति हन्ते' क्विान्तस्येद ग्रहणम् । न च हन्ते केवलम्य क्विप् दृश्यते इति तदन्तमुदाहरति ॥-बहपषाणीति ।।25। हा पार्यम्णोः स्वप्रधानाया वृत्ती शेरसभवात् ती समासे उपसर्जनभूताबुदाहरति ॥ एषां शिस्योरेवेति । एपामेव शिस्योगिति विपरीतनियमस्तु न भवति । 'वक्ष्यज्याय' इत्यत्र युवेति, 'पगणि कान'2
-इत्यत्र तु पराणीति निर्देशात् ॥-वृत्रहणाविति । सज्ञाया 'पूर्वपदस्था'-इत्यनेन, असज्ञाया तु 'कवर्गकस्त्वग्वति' इति णत्वम् ॥ - तदन्तविधिमिति । ननु 'अनिनस्मन् ' इत्यत्रातोरनिर्देशात् अनर्यकेन तदन्तविधेग्प्रयोगात् अर्थवद्हणन्यायात कियानित्यत्रय दीर्घ प्राणोति न गोमानित्यादी । सत्यम् । अतुरनर्थकोऽपि तदन्तविधि प्रयोजयति । मत्वादीनामुकारानुबन्धकरणात् । अन्यथा तेषामपि शत्यत् अकाग्मेवानुनन्ध कुर्यात् ॥-अभ्वादे-॥-भवानिति । नोन्ते सत्यपि 'आगमोऽनुपघातेन' इति न्यायात् भवत्येव दीर्घ ॥ ऋशस्तुन'-॥-तृजादेश इति । आदेश इत्युक्ते सकल
Page #104
--------------------------------------------------------------------------
________________
श्रीहेमश० इसेव । हे भवन् । हे सुमनः । अतु इति उदित्करणादृदितो न भवति । पचन् । जरन् ॥ ९० ॥ *ऋशस्तुनस्तच पुंसि । १ । ४ । ९१ ॥ क्रुश परो यस्तुन् *
लघुन्या ॥५२॥
तस्य शेषे घुटि परे स्तृजादेशो भवति पुंसि *पुंलिङ्गविषये । क्रोष्टा । क्रोटारौ । क्रोप्टारः। कोष्टारम् । क्रोप्टारौ । अतिक्रोष्टा । प्रियकोष्टा । बहुव्रीहौ 'असिद्धं बहिरङ्गमन्तरङ्गे' इति ऋदिल्लक्षणः कच् न भवति । पुंसीत्येव । कृशक्रोष्टूनि वनानि । घुटीत्येव । क्रोष्टून् । शेष इत्येव । हे क्रोष्टो । * क्रोष्टो कोषदृ' इत्यकला तृज्व
चनं स्वस्रादिसूत्रेणारर्थम् ॥ ९१ ॥ *टादौ स्वरे वा ।। ४ । ९२ ॥ टादौ स्वरादौ परे कुशः परस्य तुनस्तृजादेशो वा भवति पुंसि । क्रोष्ट्रा । क्रोष्टुना । 15 कोप्ट्रे । क्रोष्टये । क्रोष्टुः । क्रोष्टोः । क्रोष्ट्रोः । क्रोष्ट्वोः । क्रोष्टरि । क्रोष्टौ । क्रोष्टनामित्यत्र तु नित्यत्वात्पूर्व नामादेशे स्वराभावान्न भवति । दादाविति किम् ।
क्रोष्टून् । क्रोष्ट्रनित्यपीति कश्चित् । स्वर इति किम् । क्रोष्टुभ्याम् । क्रोष्टुभिः। पुंसीत्येव । कृशक्रोष्टुने वनाय । यद्यपि तृप्रत्ययान्तो *मृगवाची स्यात् , *तथापि प्रयोगनियमो *दुर्विज्ञान इत्यादेशवचनम् ॥ ९२ ॥ स्त्रियाम् । १ । ४ । ९३ ॥ घुटीति न संवध्यते । क्रुशस्तुनस्तृच्ऍसि स्त्रियां चेत्येकयोगाकरणात् । स्त्रियां वर्तमानस्य क्रुश. परश्य तुनस्तृजादेशो भवति प्रनिनिमित्त एव । क्रोष्ट्री । अत्र मागेव तृजादेवो ऋदन्तत्वान्डीः। क्रोष्ट्रयौ । क्रोष्ट्रय । क्रोष्ट्रीम् । क्रोष्ट्रया ।
| स्थापि तुनस्तृजादशो भवति । तथा चोक्तम् - एकस्यावयवस्य यो भाति स प्रोक्तो निफारो बुधैरादेशस्त्वसभूरिव प्रकटित सर्वोपमर्दात्मक ॥-पुंलिझविषये इति । समासेऽपि यदि पुलिङ्गविषय
एव । तेन प्रिय क्रोष्टा यस्या यस्य वा कुलस्येत्यत्र न भवत्येव आदेश । अत एव घ्यावृत्तिः फ्लोपविषये दर्शिता ॥-कोप्टोरिति । क्रोष्टो क्रोष्ट्र घुसि इति दृश्यम् ॥-टादौ ॥-नित्यत्वादिति । KI कृताकृतप्रसनिन्यायेनेति । क्रोष्ट्रनित्यपि कथित् तन्मतसग्रहार्थ टाया आदिष्टादिरिति न्याख्यान कर्तव्यम् ॥-मृगवाचीति । मगशदस्यारण्यपशुपाचित्वेऽपि शृगाल एवार्थेऽत्र वृत्तिश्या ॥-दुविज्ञान |
का इति ॥ ननु या सदन्तेन प्रयोजन तदा चि यदा तु उदन्तेन तदा तुनि साध्यसिद्धिर्भविष्यति फितुजादेशविधानेन । सत्यम् । शेषे घटि पुसि च नित्य टाटो खो वा इत्येतस्माद्विषयादन्यत्रापि 2 तिच् प्रत्यय स्यात् । स्थिते तु यत्र तुनस्तुजादेशस्तव मृगवाचित्वम् । तृचि प्रत्यये तु क्रियाशब्दत्वमिति नियमसिति । तथापि प्रयोगनियम इति । अब परी बृत कोष्ठा कोष्ट्रे कोट क्रोष्ट Xोष्टी क्रोष्टो इत्याद्यर्थ तच् आनघते । न च वक्तव्यम् तृप्रत्ययान्तस्य सजिवन प्रतीयते भीरुग्मणीत्यादिवत् प्रतीयते एव । कोष्टुना क्रोष्टये इत्यर्थ तु विधायिष्यते एवं अता निरर्थक सूत्रमिदम् ।
न । यद्यपि तृप्रत्ययान्तस्यापि मृगवाचित्वमुन्मजाति तथापि प्रयोगनियमो दुर्घट सूत्र विना न ज्ञायते कस्मिन् विषये तुन् कस्मिन् विषये तृन् यदा व्यजनादापापे तृच् स्यात् तथा चानिष्टानि रूपाणि स्यु क्रोष्ट्र-याम् क्रोष्ट्रभि क्रोष्ट्रष्विति । इष्टानि तु तुमन्तान्येर व्यानादो । कृते सूत्रे मृगे वाच्ये टादो स्वर एर त पूर्वेश घुयेव तृ । अन्यत्र तुनेत्र । क्रियाशब्दस्य तु सर्वत्रास्त्येव तृच् ॥| तथापीति । तुनन्तो मृगवाच्येव तृच्प्रत्ययान्तस्तु कस्मिन् विषये मृगपाचीति न ज्ञायते । तुनस्स्वानप्रवृत्तेन तु तृचा ज्ञाप्यते यत्र घुटि टादो स्वरादी च तृच् तत्रैव मृगवाचित्वम् । तेन मृगे वाच्ये |
क्रोष्ट्रभ्यामित्यादि न भवतीति नियमसिदि ॥-स्रियाम् ॥ सिया चेति एकयोगेऽपि निया चेत्यसमस्तनिर्देशस्येद फलम यत् तियामित्युत्तरसूत्रे याति । अन्यथा पुस्तियोरित्येव कुर्यात॥-निनिमित्त
| एवेति । ननु निमित्तत्वाश्रयणे अकारान्तत्वाभावात मोष्टुशब्दस्य का दो स्यात् । सत्यम । गोगदा पाठात् टी स्पादेवेति डीसिद्धि पर निमित्तव्याख्याया लिगा डगामिति सत्र कुर्यात् ॥ इति प्रथमlad त्याध्यायस्य चतुर्थ पाद ॥ ॥ ॥
॥ इति प्रथमाध्याय समाप्त ॥
Page #105
--------------------------------------------------------------------------
________________
क्रोष्ट्रीभ्याम् । हे क्रोष्टि । पञ्चभिः क्रोट्रीभिः क्रोतेरिति विगृह्य 'मूल्यै' क्रीते' (६।४।१५०) इतीकण् । तस्य 'अनाम्न्यदिः प्लुप्' (६।४।१४१ ) इति * लपि, उन्धादेगौणस्य --(२।४।९४) इत्यादिना डीनिवृती, पञ्चक्रोष्टभी रथैः। अत्र निनिमित्तखादादेशस्य डीनिवृत्तावपि निवृत्तिन भवति । अत एवं रच 'क्यङ्मानिपित्तद्धिते' (३।२।५०) इति पुंबद्भावो न भवति । पुंवद्भावेनापि हि आदेश एवं निवर्तनीय । स च निमित्तत्वाश्रयणेन डीनिवृत्तावपि
निवर्तते एव ॥ ९३ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य चतुर्थ. पादः ॥१४॥
सोत्कण्ठमङ्गलगतैः कचकर्षणैश्च वाजचुम्बननखक्षतकर्मभिश्च ॥ श्रीमूलराजहतभूपतिभिर्विलेसुः संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ॥ १ ॥
॥ समाप्तोऽयं वृहद्वृत्ती प्रथमोऽध्यायः ॥
Page #106
--------------------------------------------------------------------------
Page #107
--------------------------------------------------------------------------
________________
॥द्वितीयोऽध्यायः॥
त्रिचतुरस्तिसूचतम स्यादौ । २।१।१॥ स्त्रियामित्यनुवर्तते । त्रि चतुर इत्येतयोः स्त्रीलिङ्गे वर्तमानयोस्तत्संवन्धिन्यन्यसंवन्धिनि वा स्यादौ विभक्तौ तिस चतस इत्येतावादेशौ यथासंख्यं भवतः । तिस्रस्तिष्ठन्ति । तिसः पश्य । चतस्रस्तिष्ठन्ति । चतस्रः पश्य । तिसृभिः । चतसृभिः । तिसभ्यः । चतसभ्यः ।। विसृणाम् । चतसृणाम् । तिसः । चतरपु । प्रियास्तिस्रोऽस्येति प्रियतिसा पुरुषः। प्रियतिखौ। प्रियतिसः । एवं प्रियचतसा। प्रियचतस्रौ । प्रियचतसः । प्रियास्तिस्रोऽस्य कुलस्य पियतिस कुलम् । प्रियतिसृणी । पियतिसृणि | एवं प्रियचतसृणी । प्रियचतसृणि । एषु विभक्त्याश्रयत्वेन बहिरङ्गलक्षणस्य तिसूचतस्रादेशस्यासिद्धत्वात्समासान्तः कज् न भवति । परत्वाच तिस्रादेशे कृते पश्चान्नागमः । स्यादाविति किम् । प्रियत्रिकः । पियचतुष्कः । निसृणां प्रियत्रिप्रियः । चतुप्पियः। प्रियनि । कुलम् । प्रियचतुप्कुलम् ॥ कथं तर्हि प्रियतिस कुलम् । 'नामिनो लुग्वा' (१।४।६१) इति लुकि सति स्थानिवद्भावाद्भविष्यात । यथा हे त्रपो॥ स्त्रियामित्येव । वयः। चत्वारः। त्रीणि। चत्वारि। प्रियास्त्रयः त्रीणि वा यस्याः सा प्रियत्रिः। पियत्री। मियत्रयः। एवं पियचत्वाः। मियचत्वारौ। प्रियचत्वारः । अत्र त्रिचतुरावस्त्रियां समास एव तु सियामित्यादेशौ न भवतः । कथं तिसका नाम ग्रामः । संज्ञाशब्दोऽयम् ॥ १॥तो र खरेऽनि ।२।१।२॥ तिसृचतसृसंवन्धिन ऋका
त्रिचतुरः ॥-स्त्रियामित्यनुवर्तते इति । पूर्वसूत्रादिति शेष । तच्च श्रुतत्वात् त्रिचतुर इत्यस्यैव विशेषणम् ॥-तिन इत्यादी विधानसामर्थ्यान पत्वम् ॥-परत्वादिति । ननु | कृताकृतप्रसद्भित्येन नित्यत्वात् आदेशादागम इति च न्यायात् पूर्व नागम एव प्रामोति । नेवम् । शब्दान्तरप्राध्या नागमोऽप्यनित्य । यहा, परत्वादिति कोऽर्थ प्रकृष्टत्वादित्यर्थ । प्रकृष्टत्व च | आगमात्सर्यादेश इति न्यायात् । किच । ऋतो र स्वरेऽनीत्यन्नानीति बचनमनर्थक स्यात् । स्वरादी पूर्व नकारे तिखाबादेशाभावात् रत्वमसन एव नारतीति अनीति वचनात् पूर्व नागमादेरित 12 खाद्यादेश इति ॥-प्रियतिस कुलमिति । 'नामिनो लुग्या' इत्यत्र चतुर्शब्दरयापि लुम्विकल्पमिच्छन्त्येके । तन्मते प्रियचतस कुल प्रियचनुवी कुलमिति ॥-प्रियत्रिरित्यादि । खालिङ्गविवक्षायामपि समासात् डीप्रत्यये प्रियव्येव । शेपाद्वेति कचि प्रियत्रिकैवमादेशो न भवति । प्रथम डीप्रत्यये पश्चात् बहुव्रीहिसमासे परतित्यदित ' इति कवेव । यदा तु केवलात् निशब्दात् डोत्तदा तु एफदेशविकृतत्वेनादेशो भवति ॥-कथं तिसका नामेति । त्रिशब्दात् सज्ञाया के आपि बहुवचने च स्यादेर्व्यवधानात् कथ तिसृभाव इति प्रष्टु सशय । समाधते-(स्त्रीलिङ्गो बहुवचनविषयः) संज्ञाशब्दोऽयमिति । तस्यन्ति परवलान्यासु 'निष्कनुरुष्क-' इति निपात्यते ॥-ऋतो र-॥ अनीति नकार प्रत्यरूप आगमरूपो वा ॥-समानदीर्घत्वेति । श
Page #108
--------------------------------------------------------------------------
________________
द्वितीये
श्रीरंगश रस्ग स्थाने तसंवन्धिन्यन्यसंवन्धिनि वा खरादौ स्यादौ परतो रादेशो भवति, अनि नकारविपयादन्यत्र । समानदीर्घत्वाईरामपनाद । तिशः चेतसस्तिष्ठन्ति प-
श्य वा । पियतिसी । प्रियनतसौ । प्रिगतिसम् । प्रियचतसम् । प्रियतिसः प्रियचवसः आगतं स्वं वा । पियतिसि प्रियचतखि निधेहि । स्वर इति किम् । तिसाभ। चतराभिः । अनीति किम् । प्रिगतिराणी । प्रियनतसणी । भिगतिमणि । प्रियचतसृणि । तिराणाम् । चतसृणाम् । ऋत इति तिराचतसोः प्रतिपत्त्यर्थम् । इतरना हि *तदपनादशिनतुरोरेवागगादेशो विज्ञायेत ॥ । अन्ये तूपसर्जनयोस्तिराचतसशब्दयोनै घुटि चानि स्वरादौ रत्वनिकल्पमिच्छन्ति । तन्मते पिगतिसि पियतिसरि । मियचतसि प्रियनतसरि । पियतिौ । पियतिरारी । मिगनतसौ प्रियचतसरौ । मियतिस्रः पियतिसरः । भियचतसः मियचतसरः । प्रियतिसम् । मियतिरारम् । प्रियचतसम् । गिगनतरारम् । प्रधानस्य तु नित्यमेव रत्वम् । विसः। परमतिसः । चतसः परमनतसः ॥ अपरे त्वनि खरे सर्वत्र विकल्पं जम्शोस्तु नित्यं मन्यन्ते । तन्मते पियतिखो पियतिसरौ। भियनतसौ पियचतसरौ। पियतिसः प्रियतिसुः पियनतस्रः प्रियचतमु. आगतं स्वं वाइत्यादि । जस्शसोस्तु, शिखः। चतस । परमतिसः। परमचतसः पियतिस. प्रियचतसः तिष्ठन्ति पश्य वेति नित्यमेव रत्वम्॥२॥ जराया जरस वा।२।११३॥जरोशब्दस्य स्वसंवन्धिन्यन्गरांवन्धिनि वा खरादा स्यादा परता | जरस इत्ययमादेशो वा भवति । जरसौ। जरसः। जरसम् । जरसौ। जरसः । जरसा। जरसे। जरराः । जरसः। जरसोः। जरसाम् ।जरसि। जरसो. । पक्षे, जरे । जराः। जराम् । गरे । जराः। जरया। जरायै। जरायाः जरयोः राजराणाम् । जरागाम् । एकदेशनिकृतस्यानन्यत्वात् अतिजरसौ। अतिजरौ । अतिजरसः। अतिजरामअतिजरसम् । अतिजरम् । अतिजरसः। अतिजरान् । अतिजरसा । अतिजरेण । अतिजररीः । अतिजरे। अतिजरसे । अतिजराय । अतिजरसः । अतिजरात् । अतिजरसः । अतिजररय । अविजरसोः अतिजरयोः २। आतिजरसाम् । अतिजराणाम् । अतिजरसि । अतिजरे । नपुंसके स्यमोरम्भावे, अतिजरसम् अतिजरम् । 'जरसो वा' ।(१।४६०) इति लुापि, अतिजरः । अतिजरसी, अतिजरे तिपतः पश्य वा शौ परत्वाज्जरसादेशस्ततो नागमः । अतिजरांसि अतिजराणि तिष्ठन्ति पश्य वा ।
सोनेशि दी नेति पस्तो गरिति प्राप्तानाम् ॥-तदपवाद इति । व्यागादो स्गादो पूर्वयोग सापकाश सारादो तु अगमेव स्यात् ॥- अन्ये तु रति । शाकटागनादय ॥-अपर तु इति । निधान्तविणाधरादा ॥-जराया ज-- ॥ जरसा कुण्ठानि इत्या गो. सावकाशयान परवाजरसादेश पुरोत्याह-शी परत्वादिति । ननु पूर्वमपि नागमे कुते सनागमस्यादेशे पुन उन्तलक्षण गागमे च रूपा सिनवार कि परत्यचिन्तगेशि । उच्यते । गदि पूर्व नागम' रगाव स च पूर्पणक प्रकृतिमेवानन्ययतिवण्यात अपययस्य तु जरशब्दरग विभक्ती जरसादेशो विधीयमानो न प्राप्नोति । अगका पूर्व नागमस्या 'आगमोऽनुपघाती' इति अनेन गायेन जरसादेशे कृते सकारात्परस्य नागमस्य श्रवणं स्यात् यथा अतिजरस्न् इति तस्मात् परस्त्याजारसादेश एति ॥
Page #109
--------------------------------------------------------------------------
________________
ravwcchemes
खियांत विभक्तेरापा व्यवधानान्न भवति । स्वर इत्येव । जरा । जराभ्याम् । जराभिः । स्यादावित्येव । जरायम् । जारः । जारेयः॥ ३॥ अपोऽद्रे । २।१४॥ अप इत्येतस्य स्वसंवन्धिन्यन्यसंवन्धिान वा भकारादौ स्यादौ परतोऽद् इत्ययमादेशो भवति । अद्भिः। अद्भय । स्वद्भ्याम् । अत्यद्याम् । भ इति किम् । आपस्तिप्रन्ति । अपः पश्य । अपाम् । अप्सु । स्यादावित्येव । अभक्षः ॥४॥ आ रायो व्यञ्जने । २।१।५॥ स्वसंवन्धिन्यन्यसंवन्धिनि वा व्यञ्जनादौ स्यादौ परे
शब्दस्याकारोऽन्तादेशो भवति । राः । हे रा । अतिराः । राभ्याम् । राभिः । राभ्यः । रासु । एकदेशविकृतस्यानन्यत्वात् अतिराभ्यां कुलाभ्याम् । अतिराम कुलेषु। व्यञ्जन इति किम् । रायौ । रायः । स्यादावित्येव । रैमूत्रम् । रैभयम् । स्भीत्येव सिद्धे व्यञ्जनग्रहणमुँत्तरार्थम् ॥ ५॥ युष्मदस्मदोः।२।११६॥ युप्मदस्मदित्येतयोः शब्दयो' स्वसंवन्धिनि अन्यसंवन्धिनि वा व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशो भवति । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् । युप्मान् । अस्मान् । अतियुप्मान् । अत्यस्मान् । युवाभ्याम् । आवाभ्याम् । अतियुवाभ्याम् । अत्यावाभ्याम् । युष्माभिः। अस्माभिः। अतियुप्माभिः । अत्यस्माभि । युप्मासु । अस्मासु । अतियुप्मासु । अत्यस्मासु । युप्मयतेरस्मयतेश्च क्विप् । युष्म् , अस्म् । अनयोरेंमौभ्यांसु परत्वात्त्वमाद्यादेशे कृते पश्चा
meetnermencree
eena
स्त्रियां त्विति । अतिजरयेत्यन्न हि अतिजरशब्दात् प्रवृत्तेनाप्प्रत्ययेन जराशब्दो व्यवधीयते ॥-जारः । जारेयः ॥ जराया अयम् । तस्येदम् ' इत्यण् । जराया अपत्यम् । द्विस्वरादनद्या' इति एयण ॥-अपोऽद् भे-॥-स्वभ्याम् । शोभना अतिशयिता वा आपो अयोरिति विग्रहे — पूजास्वते प्राक्टात् ' इति समासान्तप्रतिपेधे भ्यामि सत्यपि तदन्तग्रहणे निर्दिश्यमानस्यादेशा भवन्ति' नृत्यप पुवादेश ॥-अभक्ष इति । 'शीलिकामि--' इति ण ॥-आ रायो-॥ आकारस्यैकवर्णत्वात् 'पठ्या अन्त्यस्य' इति रैशब्दान्तस्यैव भवति ॥-स्मीत्येव सिद्ध इति । आमि तु रायमतिक्रान्तानि यानि तेषां 'क्लीवे' इत्यनेन ह्रस्वत्वे सति ' सनिपातलक्षण '-न्यायात् इकाररूप हूस्वमाश्रित्य समुत्पन्नो नाम् तद्विघाताय नोत्सहते । तर्हि 'दीर्घो नामि'-इत्यपि न प्राप्नोति । सत्यम् । तदानित्यत्वादस्य न्यायस्य भवस्येव दीर्घ । यतो न्याया हि स्थविरयटिन्यायेन प्रवर्तन्ते ॥-उत्तरार्थमिति । ययेव तत्रैव क्रियता किमत्रानेन सदेहास्पदेन । नैवम् । • केचिन्सनिपातन्यायमनित्यमाश्रित्य अतिराणामित्याकारमपीच्छन्ति तन्मतसग्रहार्थ व्यञ्जनग्रहणमिहार्थमपि तेन स्वमतेऽपि समतम् ॥-युष्मदरमदोः ॥ अत्राविवक्षितार्थयोर्युप्मदस्मदोरेतावनुकरणे इति त्यदाद्विकार्यमेकशेष 'टाइयोसि-' इत्यनेन युष्मदस्मदादिकार्थ च यत्वादि न प्रवर्तते ॥-अतित्वामिति । नामाधिकारात्तदन्तप्रतिपत्ती तदन्तमुदाहरति ॥-युष्मयतेरिति । युवा यु'मान्वेति विधेयम् न तु त्वामिति, णिचि सति त्वमौ स्याताम् ॥-अमौभ्यास्विति । अयमर्थ । द्वयोरन्यन्त्र सावकाशत्वात् शब्दान्तरमाया चानित्यत्वात्परत्वात्पूर्व त्वमाद्यादेश इति । प्रथममात्वे तु
Poete
bdence
Page #110
--------------------------------------------------------------------------
________________
श्रीहैमश० ॥ २॥
दात्वम् । त्वाम् । माम् । युवाम् । आवाम् । युवाभ्याम् । आवाभ्याम् । व्यञ्जन इत्येव । युप्मभ्यम् । अस्मभ्यम् ॥ ६ ॥ टाङयोसि यः । २।१।७॥ युष्मदस्मदित्येतयोः स्वसंवन्धिषु अन्यसंवन्धिषु वा टाङिओस् इत्येतेषु स्यादिपु परेषु यकारोऽन्तादेशो भवति । त्वया । मया । अतित्वया । अतिमया । अतियुवया । अ- | त्यावया । अतियुष्मया । अत्यस्मया । त्वयि । मयि । अतित्वाय । अतिमाये । प्रेययुवयि । प्रियावयि । प्रिययुप्मयि । प्रियासमाय । युवयो । आवयोः । अतियुवयोः । अत्यावयो । अतित्वयोः। अतिमयोः अतियुष्मयो । अत्यस्मयो । टाङचोसीति किम् । यत् । मत् । लुगपवादौ योगौ ॥७॥ शेषे लुक।२।१॥ ८॥ यस्मिन् प्रत्यये आत्वयकारौ विहितौ ततोऽन्य. शेपस्तस्मिन् स्यादौ परे युष्मदस्मदोरन्तस्य लुग्भवति । युष्मभ्यम् । अस्मभ्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । त्वद् । मद् । अतित्वद् । अतिमद् । युष्मद् । अस्मद् । अतियुष्मद् । अत्यस्मद् । युष्माकम् । अस्माकम् । अतियुष्माकम् । अत्यस्माकम् । अलिङ्गे युष्मदस्मदी इति अन्तलोपे खियामाप् || न भवति । शेप इति किम् । त्वयि । माये ॥ ८ ॥मोर्वा । २।१।९॥ युष्मदस्यदिखेतयोर्मकारान्तयोः स्वसंवन्धिनि अन्यसंवन्धिनि वा शेपे स्यादौ परे मकार
सति मन्तत्वाभावात् त्वमादयो न स्यु । णिज्वाक्यावस्थायि यबहुवचन तत् किवृती गौण बभूव इति स्वमौ भवत ॥-व्यञ्जन इत्येवेति । ननु व्यञ्जनग्रहण विनापि युष्मभ्यमित्यादय प्रयोगा अनेनात्वे कृते 'लुगातोऽनाप ' इत्याकारलोपे सिध्यन्ति । कि व्यञ्जनाधिकारेण । सत्यम् । सूत्रस्य व्यक्त्वा प्रवर्तनात् आत्वे कृते लुबादिक न प्रवर्तत इति व्यअनग्रहणम् । तथा व्यञ्जनाभाये युमाक युपाकमित्यादी अनेन सूत्रेण आकार गुव स्यात् । न तु 'मोर्या ' इति मकारलोप ॥-युप्मभ्यमिति । ननु लुगस्येत्यालोपे मोर्चा कथन । उच्यते । स्वरस्य स्थानिवत्वात् । तर्हि युप्मूशब्दाद्यसो ऽभ्यमादेशे लुक् न प्रामोति। नैवम् । प्रत्यासत्या यस्मिन् प्रत्यये लुग् भवति । तस्मितेच प्रत्यये पूर्वस्य यदि कार्य भवति तदा स्थानित्वमन तु प्रत्ययान्तरे लुक् अत स्थानित्वाभाव । मोति सूत्रस्थानवकाशवाहा स्थानित्वाभाव ॥-टाड्यो-|| ओध ओष औसी 'स्थादायसण्येय ' इत्येकशेष । तत टाच डि ओसी चेति कार्य तेन पष्ठीसप्तम्योरपि ग्रह । अन्यथा डिना साहचर्यात् | सप्तम्या एवं ओसो ग्रहण स्यात् । गन्वत्र ओस्ग्रहणाभावेऽपि 'शेपे लुग्' इति दलोपे एगहुस्भोसीत्यनेन एत्वे एदैतोऽयायित्ययादेशे च अतियुवयोरित्यादि सिध्यतीति । सत्यम् । णिचि अन्त्य| स्वरादिलोपे युवाचादेशे 'शेपे लुग्' इत्यकारलोपे अकारस्याभावात् युग्योरित्यादौ यत्व न सिध्यतीति ओसग्रहणम् ॥-शेपे-॥ शेपग्रहणाभावे टाइयोसीत्यधिकार आगछेत् । न च वाच्य टाडयोसीत्यधिकारो यद्यभिप्रेत स्यात्तदा टाड योसि यलुकावित्येकमेव कुर्यात् । यतो लुगिति उत्तरार्थ पृथकरण कर्तव्यमेव । अन्यथा टाड योसि यलुकावित्यधिकारोऽग्रेतनेऽपि सूत्रे गछेत् इत्याशङ्कायां
शेषग्रहणम् ॥-स्त्रियामाप्त भवतीति । केवलयोयुष्मदस्मदोर्नन्ता सख्येति लक्षणेनालिझल्वभणनात् । अथ बहुबीही तत्पुरुपे घाऽन्यपदार्थादिप्रधानत्वेन युष्मदस्मदन्तस्य स्त्रीत्वे आप कथ न भवति । है। उच्यते । सनिपातलक्षणन्यायात् दलोपोऽभ्यम सनिधानव्यवधाने न निमित्तम् । तहि युप्मभ्यामित्यादिपु केवलप्वप्यत एवं न्यायादाप न भविष्यति । कि लिजानुशासने तयोर्वजनेन । सत्यम् । न्याया-13 | ना स्थविरयष्टिन्यायेन प्रवृत्तेविश्वास कर्तुमशक्य ॥-मोर्वा । ननु युवामाचष्टे इति बाक्ये णिचि विपि स्यादौ युवादेश कथ न भवति । सत्यम् । यदा युप्मदसदी हिरवे तदा स्वादिर्न यदा
CRoe
Page #111
--------------------------------------------------------------------------
________________
never
स्य लुग्वा भवति । युवां युष्मान् वा आवामस्मान् वाऽऽचष्टे, णिचि किपि तल्लुकि च युष्म् अहम् इति मान्तत्वम् । युष्मभ्यम् । अस्मभ्यम् । युषभ्यम् । असभ्यम् । युष्मद् । युषद् । अस्मद् । असद् । युष्माकम् । युषाकम् । अस्माकम् । असाकम् । शेष इत्येव । युपान् । असान् । युपाभिः । असाभिः । युपासु । असासु । एषु पूर्वेण मकारस्यात्वम् । टाडयोसि नित्यत्वात्त्वमादिकार्येभ्यः प्रथममेव पूर्वेण मकारस्य यत्वे, युप्या । अस्या । युष्य । अस्थि । युध्योः । अस्यो । अयः शब्दान्तरमाप्त्या यत्वमप्यनियमिसाश्रीयते तदा परत्वात्पूर्वं त्वमाद्यादेशे अकारस्य यत्वे ख्या । म्या व्यि । म्यि । गुन्योः । आव्योः । अथ ' सकृद्रते स्पद्धे यद्वार्थितं तद्भाधितमेव इत्याश्रीयते तदा यत्वाभावे, त्वेन । मेन । युवयोः । आवयोः । त्रे | मे । अत्रासर्वादिसंवन्धित्वात् ङे: स्मिन्नादेशो न भवति । अथ 'किव प्रकृतिवाह' इति सर्वादिसंवन्धित्यम् तदा भवसेव+ स्मिन्नादेशः ॥ सिजङस्मयये तु परत्वात् त्वमहमादय एवादेशा भवन्ति । त्वम् । अहम् | यूयम् । वयम् । तुभ्यम् । मह्यम् । तत्र । | मम । एके तु मन्तयोर्युष्मदस्मदोरादेशानेच्छन्ति ॥ ९ ॥ मन्तस्य युवावौ द्वयोः | २||१०॥ द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मन्तस्य मकारावसानस्यात्रयस्य तत्संवन्धिनि अन्यसंबन्धिनि वा स्यादौ परे यथासंख्यं युव आव इत्येतावादेशौ भवतः । युनाम् । आवाम् । युवाभ्याम् । आवाभ्याम् । गुवयोः । आवयोः । | अतिक्रान्तौ युवाम् आवां वा अतियुवाम् । अयावाम् । अतिक्रान्तं युवाम् आवां वा अतियुवाम् असावा पश्य । अतिक्रान्तौ युवामावां वा अतियुवाम् असावां पश्य || एवम् अतियुवान् । अत्यावान् अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् । अतियुवाभिः । अत्यावाभिः । अतियुवाभ्याम् । अत्यावाभ्याम् । अतियुवत् । अखावत् । अतियुवाभ्याम् । असावाभ्याम् । आगतम् । अतियुवत् । अत्यावत् । अतियुवयोः । अत्यानयोः सम् । अतियुवाकम् । असावाकम् । अतियुवयि । अत्यावयि । अतियुवयोः । । अत्यावयोः । अतियुवासु | अत्यावासु ॥ सिजङेङस् इत्येतेषु पुनः परत्वात्त्वमहमादयः । मन्तस्येति किम् । मकारावधेर्यथा स्यात् न तु सर्वस्य । तेन युवकाभ्यामावकाभ्यामित्यत्राकश्रुतिः, युवयोरावयोरित्यत्र तु दकारस्य यत्वं सिद्धम् | अन्यथा गुन्योराव्योरित्यनिष्टं स्यात् । द्वयोरिति किम् । युष्मान् । अस्मान् । युप्पाभिः। अस्माभिः । युष्मभ्यम् । अस्मभ्यम् । युष्मत् । अस्मत् । युष्माकम् । अस्माकम् । युष्मासु । अस्मासु । द्वयोरपि युष्मदस्मद्विशेषणं | तु स्यादिस्तदा न द्वित्वे इति न युवादेश ॥ - शब्दान्तरेति । प्राक् मकारस्य पश्चात् अकारस्य यप्राप्ति । अथवा पूर्व युष्मिति प्रकृते पचाच्चेति प्रकृते ॥ - अत्रासर्वादिसंबन्धित्वादिति । युष्मद स्मढी त्वमहवाचके सर्वादिगणमध्ये दृश्येते । अत्र तु त्वा मा वक्ति यस्तद्वाचके इति न सर्वादिनी ॥ अथ क्विवर्थमिति । विवन्तयोर्युष्मदस्मदोयोंऽर्थस्तमर्थ किप्सहिता युष्मदस्मद्रूपा प्रकृतिरेवाह । न हि प्रकृति बिना किप् भवति ॥ - स्मिन्नादेश इति । तेन त्वस्मिन् मस्मिन् सन्निपातन्यायस्याऽनित्यत्वे स्वास्मिन् मास्मिन्नित्यपि ॥ - सिजसिति । एतेन प्रक्रियागौरव निरस्त भवति । अन्यथाऽनेन मकारलोपेऽपि सिप्रत्ययादिना सह त्वमहमायादेशे सर्वेऽपि प्रयोगा सिध्यन्ति ॥ - मन्तस्य ॥ हिस्वेति वृत्य | द्वयोरित्यनेन द्रव्यप्रधानत्वात् सामान्यवाचिनापि युष्मदस्मदर्थं एव द्वित्वविशिष्टो निर्दिश्यतेऽर्थान्तरे तयोर्वृत्त्यभावात् । स्यादिविशेषणत्ये तु गुणाभिधायित्वात् स्यादेर्गुणप्रधानतया द्वित्वे इति भावप्रत्ययान्तेन निर्दिश्येत । यथा द्वित्वे वान्नाविति ॥ युवावादेशयो सस्वरले णिगि किपि तलोपे च युव्योराज्योरित्यादिषु फल दृश्यम् । एवमुत्तरसूत्रे लिय स्यि ॥ परत्वात् त्वमहमादय इति । यदि परत्वेन त्वमहमादय करिष्यन्ते तर्हि परादन्तरङ्ग बलीय इति
1
Page #112
--------------------------------------------------------------------------
________________
किम् । युष्मानस्मानतिक्रान्ती, अतियुष्माम् । अल्पस्माम् । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्पयोः । अत्यस्मयोः । अत्र समास एव द्वित्वविशिष्टेऽर्थे च-15 द्वितीय तते, न युष्मदस्मदी इति युवावादेशौ न भवतः । स्यादाविसेव । युवयोः पुत्रः युष्मत्पुत्रः। आवयोः पुत्रः अस्मत्पुत्रः ।युवयोरिदम् युष्मदीयम् । आवयोरिदम् अस्मदीयम् ॥ १० ॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् । २ । १ । ११ । एकत्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारान्तस्याक्यवस्य स्वसंवन्धिन्यन्यसवन्धिान वा स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोर्यथासख्यं त्व म इत्येताबादेशौ भवतः । त्वाम् । माम् । त्वया । मया । त्वद् । मद् । त्वयि । मयि । आतक्रान्तौ वामतित्वाम्। | अतिमाम् तिष्ठतः । अतिकान्तं त्वा मां वा अतित्वाम् । अतिमां पश्य । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वा- 1 भिः । अतिमाभिः । अतित्याभ्याम् । अतिमाभ्या देहि । अतित्वभ्यम् । अतिमभ्यम् । अतित्वत् । अतिमत् । अतिताभ्याम् । अतिमाभ्याम् आगतम् । अतित्वद ।। अतिमद् । अतित्वयोः । अतिमयोः स्वम् । अतित्याकम् । अतिमाकम् । अतित्वयि । अतिमाय । आतित्वयोः । अतिमयोः । अतित्वामु । अतिमासु । सिजस्डेन्ङस्सु । पुनः परत्वावमहमादयो भवन्ति । प्रययोत्तरपदयोः खल्यपि। तवायं त्वदीयः। मदीयः । लन्मयम् । मन्मयम् । त्वामिच्छति त्वद्यति। मद्यति । त्वमिवाचरति त्वद्यते । मद्यते । त्वया कृतं त्वत्कृतम् । मत्कृतम् । त्वत्पुत्रः। मत्पुत्रः । त्वद्धितम् । मद्धितम् । त्वत्मधानः। मत्मधानः । त्वामाचष्टे त्वदयति मदयतीत्यत्र निखत्वादन्त्यस्वरादिलोपात्यागेव त्वमादेशौ । कश्चित्तु पूर्वमन्यवरादिलोपे त्वमादेशे अकारस्य वृद्धौ पागमे त्वापयति मापयति, किपि तु त्वाम् माप् इत्याह । एकस्मिन्निति किम् । युष्माकम् । एकत्वेन युप्मदस्मदोविशेषणदिह न भवति । अतिक्रान्तं युष्मान् अतियुष्माम् । असस्माम् । अतियुष्मया । अत्यस्मया । अतियुष्मद् । असस्मद् । अतियुष्मयि। अवस्मयि । प्रसयोत्तरपदे चेति किम् । त्वय्यधि अधियुष्मद् । अध्यस्मद् । अन्तरङ्गत्वात्स्यादिद्वारेणैव त्वमादेशे सिद्धे प्रयायुत्तरपदग्रहणं 'बहिरङ्गाऽपि लुप् अन्त
न्यायात् युवावादय गवादेशा प्राप्स्यन्ति न त्वमहमादय । सत्यम् । परत्याद्विशेषविहितत्वेन प्रकृष्टत्यादित्यर्थ ॥ त्वमौ-|-त्वदयतीति । अत्र नित्यत्वदिऽन्त्यस्वरादिलोपात् प्रागेव त्वमादेशो पश्चादपि |
अन्त्यरवरादिलोपो न लोपात् स्वरादेश इति न्यायात् लुगस्येत्येव प्रवर्तते । तस्मिन्नापि कृते न भवति । नैकस्वरस्य' इति निषेधात् । 'मिति' इत्यनेन वृद्धिरपि न अधातुत्वात् ॥-कश्चि|त्त्विति उत्पल । शब्दान्तरमहत्या इयोरप्यनित्यत्वादन्यत्र सावकाशत्वात्परत्वादन्त्यस्वरादिलोप इत्यर्थ ॥-अकारस्य वद्धाविति । अतो णितीत्यनेन सूत्रेण । ननु प्रत्ययोत्तरपद्ग्रहण किमर्थ स्यादा- 18 वित्येव सिद्धत्वात् । न च परत्वात् 'ऐकाय इति स्यादेर्लुपि प्रत्ययलोप इति न्यायस्य 'लुप्यवृझेनत् ' इति प्रतिषेधात् स्यादेरभाव इति वाच्यम् । यत ऐकायें लुबुच्यने । ऐकार्य च प्रकृतिप्रत्ययो पूर्वोत्तरपदे चाश्रित्य भवतीति तस्य बहिरड्नत्वात्तदाश्रया लुबपि बहिरगा । विभक्तिमानमाश्रित्य विधानात् त्वमादेशयोरन्तरगत्यम् । ततोऽसिद्ध बहिरङ्गमन्तरङ्ग इति न्यायान्नित्यादप्यन्तरङ्गस्प बलीयस्त्यात् त्वमादेशयो कर्त्तव्ययो लुपोऽसिद्धत्वात्ताभ्यामेव पूर्व प्रवर्तितव्य ततो लुबिति न किचिदनिष्टमित्याह-अन्तरइत्यादिति । ननु यदा स्यादिग्रहणमेव क्रियते न प्रत्ययोत्तरपदग्रहण तदा त्वदीय त्वत्पुत्र इत्यादी प्रागेव परत्वान उसा सह तवममादेशी प्रामुत , तत्कथमन्तरङ्गत्वात्स्यादिद्वारेणैव सिध्यतीति । सत्यम् । यौ त्वमौ भवतस्तावल्पाश्रितौ यत प्रकृतिमेवाश्रयत यौ तु मौ तौ प्रकृते
३
Page #113
--------------------------------------------------------------------------
________________
रद्धान विधीन वाधते' इति न्यायज्ञापनार्थम् । तेन यद् तद् इसादावन्तरङ्गमपि त्यदायत्वादि न भवति ॥ एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेऽर्थे वर्तमानयोस्त्वमा
देशाविच्छन्ति । तन्मते, अधित्वत् । अधिमत् ।। मन्तस्येसेव । त्वकं पिताऽस्य त्वपितृकः । अत्राक्सहितस्य माभूत् । प्रत्ययग्रहणेनैव सिद्ध स्यादावित्युत्तरार्थमनु१ वर्तते ॥ ११॥ त्वमहं सिना पाक् चाकः ।२।१।१२॥ युप्मदस्मदोः स्वसंवन्धिनाऽन्यसंवन्धिना या सिना सह यथासंख्यं त्वम् अहम् इत्येतावादेशी
भवतः, तौ चाक्प्रत्ययप्रसङ्गेऽकः प्रागेव भवतः । बम् । अहम् । अतिक्रान्तस्त्वाम् अतित्वम् । असहम् । अतिक्रान्तो युवाम् अतित्वम् । असहम् । अतिक्रान्तो युष्मान् अतित्वम् । असहम् । प्रियस्त्वं पियौ युवां मिया यूयं वा यस्य स प्रियत्वम् । प्रियाम् । एषु परत्वावमौ युवावी च बाधित्वा त्वमहमावेव भवतः । सिनेति किम् । युष्माभिः। अस्माभिः। सिलुपि च 'लुप्यम्बल्लेनत्' (७।। ११२) इति निषेधान्न भवति । त्वं पुत्रोऽस्य त्वत्पुत्रः। मत्पुत्रः । एवमुत्तरेष्वपि । प्राक् चाक इति किम् । लकमहकमिसत्राकः श्रुतिर्यथा स्यात्। अन्यथा पूर्वमकि सति 'तन्मध्यपतितस्तद्हणेन गृह्यते इति न्यायात् साकोरप्यादेशः स्यात्। केचित्तु त्वां मां चाचष्टे इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेच त्वाहादेशविधानात्सौ त्वाम् माम् इति, धातोरेव वृद्धिरिति मते त्वं मम् इत्येव च भवतीति मन्यन्ते ।तेहि प्रकृतिमात्रस्यादेशान् डेजस्सीनाममादेशं उसस्त्वकारं चेच्छन्ति ॥१२॥ यूयं वयं जसा।२।१।१३ ॥युप्मदस्मदोः स्वसंवन्धिनाऽन्यसंवन्धिना वा जसा सह यथासंख्यं यूयं वयमिसेताचादेशौ भवतः, माक् चाकः।
यूयम् । वयम् । परमयूयम् । परमवयम् । प्रियस्त्वं पियौ युवां मिया यूयं च येपां ते प्रिययूयम् । प्रियवयम् । अतिक्रान्तास्त्वां युवा युप्मान्या अतियूयम् । अतिवयम् । 2. जसेति किम् । यूयं पुत्रा अस्य युष्मत्पुत्रः । अस्मत्पुत्रः । माक् चाक इत्येव । यूयकम् । वयकम् ॥ १३ ॥ तुभ्यं मह्यं ड्या ।२।१।१४॥ युप्मदस्मदोः
स्वसंवन्धिनान्यसंवन्धिना वा उपत्ययेन सह यथासंख्यं तुभ्यम् मह्यम् इत्येतावादेशौ भवतः, माक् चाकः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । प्रियस्त्वं पियौ । १. युवां प्रिया यूयं वा यस्य तस्मै प्रियतुभ्यम् । प्रियमाम् । अतिक्रान्तस्त्वां युवां युष्मान् वा तस्मै अतितुभ्यम् । अतिमह्यम् । अन्येति किम् । तुभ्यं हितं त्वद्धितम् ।
प्रत्ययस्य च स्थाने भवत इति बहाश्रितावित्यन्तरङ्गत्वात् स्वमौ प्रामुत इति स्यादिद्वारेणैव सिध्यतीति । तवममादेशे तु कर्त्तव्ये एकस्थानित्वेनान्तरङ्गत्यात् परत्वाच इसो लुबेवेति ॥-एके त्विति । चन्द्रादय ॥ त्वमई-1-सिनेति किमिति । ननु साविति कृते ' दीर्घड याय्-' इति से कि च सर्वे प्रयोगा निप्पद्यन्ते इति । न । युष्मदस्सदोरित्यान्य स्यात् । आदेशविधानसामर्थ्यान भविष्यतीति चेत् । सत्यम् । तदा आत्वाभावेऽस्यापि से शेषत्व स्यात्तथा च 'मोर्वा' इति वा लोप स्यात् पक्षे च चरितार्थता सूत्रस्य स्यादिति ॥-वकम् अहकमिति । 'युप्मदस्मदोऽसोभादि-16 इति अक॥-पूर्वमकीति । निरपेक्षवेनान्तरदत्वात् ॥-केचित्त्विति । पाणिनीयादयः।-त्वमादेशे वृद्धाविति । वादयतीति वाक्ये कृते किम् ॥-त्वमहादेशविधानादिति । त्वमहादेशी न | भवत इति शेष । धातोरेव वृद्धिरिति मते तु त्वद यतीति वाक्यम् । ननु तन्मते त्वम् , अहं, यूय, वयामत्यादयः कथ सिध्यन्तीत्याह-ते हीति ॥-प्रकृतिमात्रत्येति । विभक्तिरहितस्येत्यर्थ ॥आदेशानिति । तुभ्यमदी डयि, यूयवयौ जसि, त्याही साविति तुभ्यादीन् आदेशान् डेजस्सीना डेप्रथमयोमित्यमादेश इसस्तु युष्मदस्मच्या टसोऽश् इत्यकार चेडन्तीत्यर्थ । स्वमते न त्वमहामित्येव भवति ॥-यूयं वयं-॥ प्रियसव प्रियी युवामिति वाक्यम् । एकावविश्वयोर्युप्मदरमदोवर्तमानस्यात् 'त्वमौ प्रत्ययोत्तरपदे च-' इति ' मन्तस्य युवायौ-' इति च त्वमाधादेश नऽन्यत्र
Page #114
--------------------------------------------------------------------------
________________
1-18 मदितम् । माक् चाक इसेव । तुभ्यकम् । मत्यकम् ॥ १४ ॥ तव मम डसा ।२।१।१५॥ युष्मदस्मदोः स्वसंवन्धिनाऽन्यसंवन्धिना वा उस्मत्ययेन सह 20 गथासंख्यं तब मम इत्येतावादेशी भवतः प्राक् चाकः । तव । मम । प्रियस्त्वं पियौ युवां मिया यूयं वा यस्य तस्य प्रियतव । प्रियमम । अतिक्रान्तस्त्वां युवा
युप्मान् वा तस्य अतितन । अतिमम | उसेति किम् । तव प्रियस्त्वत्मियः । मत्मियः । प्राक् चाक इत्येव । तवक । ममक ॥ १५ ॥ अमौ मः।२।१॥१६॥ युष्मदस्मद्भ्यां परयोस्तत्मबन्धिनोरन्यसंवन्धिनोर्वा अम् औ इत्येतयोर्म इसयमादेशो भवति । अकार उचारणार्थः । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् ।
आगाम् । अतियुवाम् । असावाम् तिष्ठतः पश्य वा ॥ १६ ॥ शसो नः ।२।१।१७॥ युष्मदस्मद्भ्यां परस्य तत्संवन्धिनोऽन्यसंवन्धिनो वा शसः स्थाने न इत्ययमादेशो भवति । अकार उच्चारणार्थः । युष्मान् । अस्मान् । प्रिययुष्मान् । प्रियास्मान् । प्रियस्त्वं येषां तान् प्रियवान् । पियमान् । प्रियौ युवां येषां तान् | प्रिययुवान् । प्रियावान् ॥ १७ ॥ अभ्यम् भ्यसः ।२।१।१८ ॥ युष्मदस्मद्भ्यां परस्य स्वसंवन्धिनोऽन्यसंवन्धिनो वा भ्पसश्चतुर्थीबहुवचनस्य स्थानेऽभ्यमादेशो भवति । युप्मभ्यम् । अस्मभ्यम् दीयते । प्रिययुष्मभ्यम् । मियास्मभ्यम् । वामतिक्रान्तेभ्यः, अतित्वभ्यम् । अतिमभ्यम् । युवामतिक्रान्तेभ्यः, अतियुवभ्यम् । अत्यावभ्यम् । अकारादिकरणमात्ववाधनार्थम् ॥ १८॥ डसेश्चाद् ।२।१।१९ ॥ युष्मदस्मद्भ्यां परस्य स्वसंवन्धिनोऽन्यसंवन्धिनो वा उसेश्चकारात् तत्सहचरितस्य भ्पसः स्थानेऽद् इययमादेशो भवति । त्वद् । मद् । त्वां युवां युष्मान्वाऽतिक्रान्तात् अतित्वद् । अतिमद् । अतियुवद् । असावद् । अतियुष्मद् । अयस्मद् । भ्यम् , युष्मद् । अस्मद् । त्वा युवां युष्मान्वाऽतिक्रान्तेभ्यः, अतित्वद् । अतिमद् । अतियुवद् । अत्यावद् । अतियुष्मद् । असस्मद् । पञ्चमीभ्यसो ग्रहणाचतुर्थीभ्यसो न भवति । युष्पभ्यम् । अस्मभ्यम् ॥ १९ ॥ आम आकम् । २।१॥ २०॥ युष्मदस्मदित्येताभ्यां परस्य तत्संबन्धिनोऽन्यसंवन्धिनो वाऽऽमः स्थाने आकमित्यासायकाशान् बाधित्वा यूय ययमित्या सावकाशौ यूयययमादेशी परत्यादुभयप्राप्ती सत्या तावेव भवत । यूयकमित्यादौ कुत्सिताउथें 'युप्मदस्मदोऽसोभादि-इत्यक् । एवमुत्तरत्रापि ॥-तवमम -॥ कथ तपता ममता तयायित ममायितम् । सत्यम् । स्यायन्तप्रतिरूपकाण्यगयान्येतानीति शब्दान्तरत्यारिसन्नम् ॥-अमौ-॥ और जीश्च आवो 'स्यादावसख्यये, इत्यकशेप. । ततोऽम् च आवी घ अमो तस्स अमी । लुसपष्ट कियचनान्त पदम् । एकशेषाभावे तु अमा साहचर्यात् द्वितीयासत्कस्यैव ग्रहण स्यात् । ननु अम्ग्रहण किमर्थ यावता त्वामिति निष्पाचम् । नय युष्मदोऽमि निमिते त्यादेशे पोपे लुग' इति दस्य लुकि समानादमोऽत ' इत्यमोऽस्य लुकि 'युष्मदस्मदो ' इत्यन्तस्यात्वे च सिद्धम् । नैवम् । अन्तरोऽन्तस्यात्वे कार्य बहिरसोऽमोऽकारस्य लुगसिद्ध इति। - शसोन' । ननु युप्मानित्यादी इय प्राप्नोति । शेषे-' इत्यन्तलोपोऽनेन नकारश्च तत्र कृताकृतप्रसमित्वेन नकारस्य नित्यत्वाल्लोपस्य च कृते नकारे शेषत्वाभावादप्रसमित्वेनानित्यत्वात्पूर्व नकार
एर भवतीति । योग किमनेन 'शसोता-' इत्यनेनैव सिद्धत्वात् । नैवम् । अलिने युष्मदस्मदी इति पुस्त्वाभावाचकारो न सिध्यतीति वचनम् । बहुवीधादावभ्युपगमे वा लिङ्गस्य सीनपुसका TO प्रिययुष्मान् ग्रामणी , प्रिययुष्मान् कुलानीत्यादि ।-अभ्यं-॥ कार्यिण प्रथम निर्देश प्राप्ते कार्यस्य प्रथममुपादान प्रत्यासत्तिसूचनार्थम् । पाठापेक्षया च चतुर्येव प्रत्यासनेति तस्या एवादेश ।
यहा । इसेवात् ' इत्या चकारो भ्यसोऽनुकर्षणार्थ । स च इसिसाहचर्यात्पश्चमीसबन्ध्येव गृह्यते इति पारिशेप्यादिह' चतुर्थीभ्यसो ग्रहणमित्याह-चतुर्थीबहुवचनस्येति ॥-डसे-॥ चकारेण भ्यसोऽनुकपणेऽपि भ्यसो उसेशेकवचनान्तनिर्देशन द्विवचनान्तनिर्दिष्टाभ्यां युष्मदस्मद्भ्या सह वैषम्पायथासख्याऽभाव इति ॥-आम-॥ आम. कमिति कृते 'युष्मदस्मदो' इत्यारये कृते युप्माकमि
Page #115
--------------------------------------------------------------------------
________________
देशो भवति । युष्माकम् । अस्माकम् । प्रिययुष्माकम् । प्रियास्माकम् । खां युवां युष्मान्वा अतिक्रान्तानाम्, अतित्वाकम् । अतिमाकम् । अतियुवाकम् । अत्यावाकम् । अतियुष्माकम् । असस्माकम् । आकमित्याकारो ण्यन्तार्थम् । युष्मानाचक्षाणानां णौ, विपि, युष्माकम् । अस्माकम् ॥ केचित्तु तत्संबन्धिन एवाम आकमादेशमिच्छन्ति । तथाम्प्रत्यये दकारस्य यत्वमपीच्छन्ति । तन्मते प्रिया यूयं येषां तेषां प्रिययुष्मयाम् । प्रियास्मयाम् । एवमतियुष्मयाम् । अस्याम् ॥ २० ॥ पदाधुविभक्त्यैकवाक्ये वसौ बहुत्वे । २ । १ । २१ ॥ द्वितीया चतुर्थी पष्ठी च युग्विभक्तिः । तथा वहुत्वविपयया सह पदात्परयोर्युष्मदस्मदोर्यथासंख्यं वस्त्रम् इत्येतावादेशौ वा भवतः, तचेत्पदं युष्मदस्मदी चैकवाक्ये भवतः । अन्वादेशे नित्यं विधास्यमानत्वादिह विकल्पो लभ्यते । एवमुत्तरसूत्रत्रयेऽपि धर्मो वो रक्षतु । धर्मो नो रक्षतु । धर्मो युष्मान् रक्षतु । धर्मोऽस्मान्रक्षतु । तपो वो दीयते । तपो नो दीयते । तपो युष्मभ्यं दीयते । तपोऽस्मभ्यं दीयते । शीलं वः स्वम् । शीलं नः स्वम् । शीलं युष्माकं स्वम् । शीलमस्माकं स्वम् । पदादिति किम् । युष्मान् धर्मो रक्षतु । अस्मान् धर्मो रक्षतु । युग्विभक्त्येति किम् । ज्ञाने यूयं तिष्ठत । शीले वयं स्थास्यामः । ज्ञाने युष्माभिः स्थितम् । शीलेऽस्माभिः स्थितम् । ज्ञानं युष्मदागतम् । शीलमस्मदागतम् । ज्ञानं युष्मासु तिष्ठति । शीलमस्मास्वायतते । ग्रामे युष्मत्पुत्रः । नगरेऽस्त्पुत्रः । इति युष्मदुपाध्यायो ब्रूते । इत्यस्मदाचार्यो ऽनुशास्ति। एकवाक्य इति किम् । एकस्मिन्पदे निमित्तनिमित्तिनोर्भावे माभूत् । अतियुष्मान्पश्यति । अत्यस्मान्पश्यति । वाक्यान्तरे च माभूत ओदनं पचत युष्माकं भविष्यति । पटं वयत अस्माकं भविष्यति । नतु च वाक्यान्तरस्यात्परयोर्युष्मदस्मदोः सामर्थ्याभावादेव वस्त्रसादयो न भ | विध्यन्ति किमेकवाक्यग्रहणेन । नैवं शक्यम् । युक्तयुक्तादपि पदादसमर्थत्वान्न प्राप्नुवन्ति । इति स्म नः पिता कथयति । इति वः श्रेयसी ब्रवीमि इति मे माताऽवोचत्। शालीनां त ओदनं दारयामि । अत्र हि युष्मदस्मदी पित्रादिभिर्युक्ते न पित्रादियुक्तैरितिस्मादिभिरिति वस्तसादयो न स्युः । अतः पारंपर्येणापि युक्तादेकवाक्यस्थात्पदात्परयोर्युष्मदस्मदोर्बासादयो भवत्वित्येक वाक्यग्रहणमर्थवत् । बहुत्व इति किम् । धर्मों युवां रक्षतु । धर्मस्त्वां रक्षतु । स्याद्यधिकारे विभक्तिग्रहणं यूकुस्यादिवचननिवृत्त्यर्थम् । तेन ज्ञाने युवां त्यादिव्यति किमाकार करणेनेत्याह - आकमित्यादि ॥ केचित्विति । पाणिनिसूत्रानुसारिण । ते हि साम आकमिति पठन्त कृतसामादेशस्याम आकममिच्छन्ति । स चावर्णस्याम इति तत्सर्बाधिन एवेति ॥ - पदाद - ॥ पद्यते गम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् । विभक्तया सह सामानाधिकरण्यार्थं युनक्तीति युद्द कर्त्तरि क्विप् । यद्वा योजन युद्द सममविपम सस्यास्थानम् । युग्ममिति यत्सख्यायते । तेन परिछिन्न वस्त्रमपि युगित्युच्यते । तत समसस्या द्वितीयाचतुर्थीपष्टीरूपा विभक्तयो युग्शब्देनोच्यन्त इति ॥ - धम्मों वो रक्षत्विति । अत्र पदादेश पदवदिति वम् इत्यस्य पत्ये 'सो रु' इति सत्व बभूव । तथा 'शसो न 'शेषे लुग्' इत्यादीनि बाधित्वा नित्यत्वात् निरवकाशत्वाश्च वस्तसावेव भव॑त इति ॥ - एकवाक्य इति । एक च तत् वाक्य चेति ' पूर्वकालेक' - इत्यनेन समासे एकस्य पूर्वनिपात । ततो विशेषणस्य व्यवच्छेदकत्वात् सर्व वाक्य सावधारण भवतीति न्यायाच्च एकस्मिन् वाक्य एव भवतीति न तु पदे। अतियुष्मान् पश्यतीत्यादी तु यथैकस्मिन् वाक्ये तथा एकविभक्त्यपेक्षया एकस्मिन् पदेऽपि युष्मदस्मदी स्त इति । तथा एकस्मिन्नेव वाक्य इत्यवधारणात् यदि पद युष्मदस्मदी चैकस्मिन्नेव वाक्ये भवतो न तु वाक्यान्तरे तदाखी भवत ॥ - सामर्थ्याभावादेवेति । परस्परव्यपेक्षालक्षणसबन्धाभावादेवेत्यर्थ ॥ किमेकवाक्यग्रहणेनेति । कि सविशेषणेन वाक्यग्रहणेन वाक्यग्रहणमेव पदव्यवच्छेदाय क युक्त किमेकग्रहणेनेत्यर्थं ॥ - युक्तयुक्तादिति । युक्तेन युष्मदस्मत्सबद्धेन पित्रादिना यद् युक्तमितिस्मेत्यादि तस्मादित्यर्थ ॥ - इतिस्मेत्यादि । अत्रेतिस्मेत्यादि पद साक्षात् युष्मदादिक नापेक्षते कि
पित्रादिकमिति एकवाक्यग्रहणात सामर्थ्याभावेऽपि एकवाक्ये पदात्परस्य युष्मदादेरादेश सिद्ध । तथा युग्बहुत्वे इत्यप्युक्ते द्वितीयाचतुर्थी षष्ठीबहुवचनानि लब्धानि । विभक्तिग्रहण तूत्तरार्थमिह
Page #116
--------------------------------------------------------------------------
________________
ओहेयश
॥५॥
तिष्ठतः, शीले आवां तिष्ठाव इयत्रोत्तरेण वामनावादेशौ न भवतः ॥ २१ ॥ द्वित्वे वाम्नौ । २।१।२२ ॥ पदात्परयोर्युष्मदस्मदोद्वित्तविषयया युगविभक्या द्विती सह यथासंख्यं वाम्नाविसतावादेशौ वा भवतः, तश्चेत्पदं युष्मदस्मदी चैकवाक्ये भवतः । धर्मों वां रक्षतु | धर्मो नौ रक्षतु । धर्मो युवां रक्षतु । धर्म आवां रक्षतु । शीलं वां दीयते । शीलं नौ दीयते । शीलं युवाभ्यां दीयते । शीलमावाभ्यां दीयते । ज्ञानं वां स्वम् । ज्ञानं नौ स्वम् । ज्ञानं युवयोः स्वम् । ज्ञानमावयोः स्वम् । युग विभवत्येत्येव । ग्रामे युप्मत्पुत्रः । नगरेऽस्मत्पुत्रः । पदादित्येव । युवां धर्मो रक्षतु । आवां धर्मो रक्षतु । एकवाक्य इत्येव । ओदनं पचत युवयोर्भविष्यति आवयोभविष्यति ॥ २२ ।। अॅडसा तेमे । २।११२३ ॥ तेमे इति लुप्तद्विवचनान्तं पदम् । पदात्परयोर्युप्मदस्मदोर्डेडस् इत्येताभ्यां सह तेमे इत्येतावादेशौ वा भवत एकवाक्ये । छेडसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् । धर्मस्ते दीयते । धर्मस्तुभ्यं दीयते । धर्मो मे दीयते । धर्मो मयं दीयते । शीलं ते स्वम् । शीलं तव स्वम् । शीलं मे स्वम् । शीलं मम स्वम् । एकवाक्य इत्येव । ओदनं पच तव भविष्यति मम भविष्यति । त्वां युवां युप्मान्वाऽतिक्रान्ताय अतितुभ्यम् । डेङसेति किम् ।। पटस्त्वया क्रियते । धर्मो मया क्रियते ॥ कथं 'न मे श्रुता नापि च दृष्टपूर्वा । न मे न मयेति यत्रार्थः। असाधुरेवायम् । स्यादिशतिरूपकमव्ययं वा ॥२३॥
अमा त्वामा।२।१॥२४॥ पदात्परयोयुष्मदस्मदोरमा द्वितीयैकवचनेन सह त्वा मा इत्येतावादेशौ यथासंख्यं वा भवत एकनाक्य। धर्मस्त्वा रक्षतु । धर्मो मा रक्षतु। धर्मस्त्वां रक्षतु । धर्मो मां रक्षतु । पदादित्येव । त्वामीक्षते । मामीक्षते। एकवाक्य इत्येव । अतित्वां पश्यतु । अतिमां पश्यतु ॥ २४॥ असद्विामन्त्र्यं पूर्वन् ।२।१।२५॥ आमन्त्र्यते यत्तदामन्त्र्यम् । तद्वाचि पदं युप्मदस्मयां पूर्वमसदिवाविद्यमानमिव भवति । सति तस्मिन्यत्कार्य तन्न भवति असति यत्तद्भवतीत्यर्थः । श्रमणा युप्मान् रक्षतु धर्मः। श्रमणा अस्मान् रक्षतु धर्मः । श्रमणा युष्मभ्यं दीयते । श्रमणा अस्मभ्यं दीयते । श्रमणा युप्माकं शीलम् । श्रमणा अस्माकं शीलम् । श्रमणौ युवां रक्षतु धर्मः । श्रमणौ आनां रक्षतु धर्मः । श्रमणौ युवाभ्यां दीयते आवाभ्यां दीयते । श्रमणौ युवयोः स्वमाययो स्वम् । श्रमण खां रक्षत तपः मां रक्षतु तपः। श्रमण तुचं दीयते मह्यं दीयते । श्रमण तव शीलम् मम शीलम् । एप्वामन्यस्यासत्त्वावलसादयो न भवन्ति ॥ ग्रामाचैत्र ते स्वमथो इत्यादौ चैत्रपदस्यामन्त्र्यस्यासवादग्रामपदापेक्षयाऽन्वादेशे नित्यं तेमयादिनिधिः, न तु 'सपूर्वात्प्रथमान्ताद्वा' (२।१।३२) इनि विकल्पः । इवकरणं किम् । श्रवणं यथा स्यात् । आमन्व्यमिति किम् । धर्मो वो च किटतापरिहारार्थमिति ॥-द्वित्वे-॥ दित्य इति भावप्रत्ययान्तेन संख्या निर्दिश्यते । सरयाया च विभक्तिर्तते न युप्मदस्मदी द्रव्यक्तित्वात्तयारिति द्वित्य इति विभक्तरेन विशेपणमित्याहहित्यविषययेति ॥-डेडसा-||-रएपूर्वेति । पूर्व रष्टा 'नाम नाम्ना'-इति स (सी चेत् )॥-अमा त्वा मा || अम् यद्यप्यनेकप्रकारोऽस्ति तथाहि एकोऽत स्थमोऽम् द्वितीयोऽमन्ययीभावस्येति तृतीय आण्यासविभक्तरम्बऽम् इति तथापि युष्मदस्मन्यामन्यस्यासभवाद्वितीयकवचनमेव गृहाते इत्याह-अमा द्वितीयैकवचनेनेति ॥-असदिवा-॥ योऽर्थ खेन धर्मेण प्रसिद्धी धर्मान्तरसवन्ध प्रत्यभिमुखीक्रियते स आमय । यथा देवदत्तो देवदत्तत्वेन प्रसिद्धी धर्मान्तरेऽभिमुसीक्रियते यथा पच पठेत्यादि । तत्रार्थ कार्यासभवादुपचारादाम गाभिधायि पदमामव्य विज्ञायत इति । तथोत्तरत्र नित्यग्रहणादस्मिन् सूने कथ विकरपो न लभ्यत इति । उच्यते । नित्य विधास्यमानत्यानिति भणनायत्रैव यससाइयो विधीयन्ते सरोव विकल्प उपतिष्ठते न वससादीना निषेधे 21 इति । अथवा यद्यत्रापि सूत्रे विकल्प स्यात्तदा किमेतत्सूत्रकरणेन । यतोसदिवामध्य पूर्वम् इति कृतेऽपि यमनासादयो विकल्प्यन्ते । ते च 'पढागुगविभक्त्या-' इत्यनेनैव विकल्पेन भविष्य
Page #117
--------------------------------------------------------------------------
________________
त । धर्मो नो रक्षतु
, चत्र धर्मो नाया
छेदकं विशेषणम् ।
राजिनाः शरण्या वः शरण
Ocreenaसमस
रक्षतु । धर्मो नो रक्षतु । पूर्वामेति किम् । मयैतत्सर्वमाख्यातं युष्माकं मुनिपुगवाः ॥ परस्य ह्यसद्वत्त्वे पादादिलक्षणः प्रतिषेधो न स्यात् । व्यवहितेऽपि -पूर्वशब्दो वर्तते । तेन 'चैत्र धर्मो वोऽथो रक्षतु, चत्र धर्मो नोऽथो रक्षतु ' अत्र 'सपूर्वात्मथमान्ताद्वा' (२११। ३२) इति विकल्पो न भवति ॥ २५ ॥ जस्विशेष्यं वाऽs मन्व्ये ।२।१।२६॥ तदतद्विपयं विशेष्यम् । तस्य व्यवच्छेदकं विशेषणम् । युष्मदस्मद्भ्यां पूर्व जसन्तमामन्त्र्यं पदं विशेष्यमामध्ये पदे सामर्थ्यात्तद्विशेषणभूते परेऽसदिव वा भवति । पूर्वेण नित्यं प्राप्ते विकल्पः । जिनाः शरण्या युष्मान् शरणं प्रपद्ये । जिनाः शरण्या वः शरणं प्रपद्ये । जिनाः शरण्या अस्मान् रक्षत । जिनाः शरण्या नो रक्षत । सिद्धाः शरण्या युप्मानथो शरणं प्रपद्ये । सिद्धाः शरण्या वोऽथो शरणं प्रपद्ये । सिद्धाः शरण्या अस्मानथो रक्षत । सिद्धा शरण्या नोऽथो रक्षत ।
जसिति किम् । सायो सुविहित वोऽथो शरणं प्रपद्ये । साधो सुविहित नोऽयो रक्ष। विशेष्यमिति किम् । शरण्याः साधवो युप्मान् शरणं प्रपद्ये । शरण्याः साधवोऽस्मान् रक्षत । आमन्त्र्य इति किम् । आचार्या युष्मान् शरण्याः शरणं प्रपद्ये । अत्रामध्यं विशेपणं व्यवहितत्वान्न परमिति न भवति । सामथ्यात्तद्विशेषणभूत इति किम् ।
आचार्या उपाध्याया युप्मान् शरणं प्रपद्ये ॥ २६ ॥ नान्यत् ॥२।१।२७॥ युप्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं पदं विशेप्यमामध्ये पदे तद्विशेषणभूते परेऽसदिव न भवति । साधो सुविहित त्वा शरणं प्रपद्ये । साधू मुविहितौ वां शरणं प्रपद्ये । साधो सुविहित मा रक्ष । साधू सुविहितौ नौ रक्षतम् । साधो सुविहित ते ज्ञानं दीयते, मे ज्ञानं दीयताम् । साधू मुविहितौ वां ज्ञानं दीयते, नौ ज्ञानं दीयताम् । साधो सुविहित ते शीलं स्वम् , मे शीलं स्वम् ।साधू मुविहितौ वां शील स्वम् , नौ शीलं स्वम् । अन्न परस्य ' असदिवामन्त्र्यं पूर्वम्' (२।१।२५) इत्यसत्त्वेऽपि पूर्वविशेष्यपदाश्रया युप्मदस्मदादेशा भवन्ति । विशेष्यमित्येव । सुविहित साधो तव शीलम् मय शीलम् ॥ २७ ॥ पादाद्योः।२।१।२८ ॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात्परयोयुष्मदस्मदोर्यदुक्तं वस्नसादि तत्पादस्यादिभूतयोन न्ति ॥-श्रवणं यथा स्यादिति । अन्यथा लोप स्यात् ' ते लुग्वा' इत्यनेनेव ॥-पादादिलक्षण इति । मुनिएझवा इत्यस्य पदस्याऽसत्वे पादस्याभाबादित्यर्थ । मुनिपुङ्गवा इति सिहादित्वात् समास कर्मधारयो बा॥-व्यवहितेऽपीति । यथा मथुराया पूर्व पाटलिपुत्रमिति ॥-पूर्वशब्दो वर्तत इति । अयमों यद्यव्यवहितस्यैव पूर्वस्यानेनाऽस्झायो विधीयेत न व्यवहितस्य तदा पूर्वग्रहणमपनीय असदिवामध्यमित्येव क्रियेत यत पूर्वस्याविद्यमानवद्भावे बनसाद्यभाव प्रयोजनम् । तथेत्थमपि कृते सिव्यति । तथोत्तरसोऽप्येतदानुगुण्येन जस्विशेप्यादित्येव विधीयतेति ॥जखि-|-तदतद्विपयमिति । शब्दप्रधानत्वात् स्याद्वादाश्रयणेन शब्दार्थयोरैषधाद्वाऽर्थाभावे त्यदादित्याभावात त छदावयवयोगात्समुदायोऽपि तद् इत्यादि कृत्वा कर्मधारयकरणात् बाहुलकाहा नेकशेप । तब अतच तदतदी इति द्वन्दे 'आ देर ' इति न । 'न सर्वादिः' इति निषेधात् ॥-सामर्थ्यात्तद्विशेषणभूत इति । विशेग्यस्य विशंपणाकाक्षिण एकवाप-योपात्तत्वेन सामर्थ्यासन्निहितत्वाद्विशेष्यत्यनिमित्तमामय इत्येतदेव विशेषण विज्ञायत इति ॥-जिनाः शरण्या इत्यत्र शरणमिति सामान्यकर्म युप्मानिति विशेषकर्म । सिद्धा भरण्या युष्मानथो शरण प्रपद्ये इत्यादी 'सपर्चात्-' इति या यससी प्राप्तावपि 'असदिवा '-इत्यनेन निपिढी पुनरऽनेन विकल्प्येते ॥-जसिति कि, साधो सुविहितेति । अत्र द्वयोरपि पढयो 'असदिया '- इत्यसत्वे पाते 'नान्यत्' इत्यनेन साबो इत्यस्याऽसत्त्वाभाव । 'नित्यमन्वादेशे' इत्यनेन च वनसी ॥–शरण्या साधयो युप्मानिति । अन्न द्वयोरपि ' असदिवा '-इत्यसद्भाव ॥ आचार्यो युष्मान् शरण्या इति । अन्नामध्यस्य विशेप्यस्य व्यवहितत्वेन परोपश्लेषाभावान भवति ॥-आचार्या उपाध्याया इति । अत्र भिन्नाधिकरणयो पदयोने पूर्व विशेष्य न परं विशेपणमिति सामर्थ्यात्तातिदोषणभूत इति भणना भवति ॥-नान्यत् ॥-जविशेष्यम् '-इत्यस्य प्रधानतयाऽन्यदिति सबध्यते इत्याह -जसन्तादिति ॥-पादा-॥ मात्राश्च अक्षराणि च मात्राक्षराणि नियतप
Page #118
--------------------------------------------------------------------------
________________
० मश० ॥ ६ ॥
1
नात। ' वीरो विश्वेश्वरो देवो युग्माकं कुलदेवता || स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ पादाद्येोरिति द्विवचनं युष्मदस्मदोरभिसंबन्धार्थम् । पादादाविति शुन्यमाने आमन्त्र्यमभिसंबध्येत । पादायोरिति किम ।' पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः ॥ भवकूपपतज्जन्तुजातोद्धरणरज्जवः ' ॥ १ ॥ २८ ॥ चाहस्वैवयोगे । २ । १ । २९ ॥ च अह द वा एव इत्येतैर्योगे संबन्धे पढात्परयोर्युष्मदस्मदोर्यदुक्तं वस्तसादि तन्न भवति । ज्ञानं युष्मांथ रक्षतु अस्मां रक्षतु । ज्ञानं युगानड रक्षतु अस्मानह रक्षतु । ज्ञानं युष्मान् ह रक्षतु । अस्मान् ह रक्षतु । ज्ञानं युष्मान्वा रक्षतु, अस्मान्वा रक्षतु । ज्ञानं युष्मानेव रक्षतु, अस्मानेव रक्षतु । ज्ञानं युष्मभ्यं च ढीगते अस्मभ्यं च दीयते । ज्ञानं युष्माकं च स्वम्, अस्माकं च स्वम् । ज्ञानं युवां च रक्षतु । ज्ञानमावां च रक्षतु । ज्ञानं युवाभ्यां च दीयते, आवाभ्यां च दीयते । ज्ञानं युवोम् आनयोथ स्वम् । ज्ञानं त्वां च रक्षतु मां च रक्षतु । ज्ञानं तुभ्यं च दीयते, मद्यं च दीयते । ज्ञानं तव च स्वम्, गम च स्वम् । योगग्रहणं किम् । ज्ञानं चशीलं च वो रक्षतु, नो रक्षतु । ज्ञानं च शीलं च वां दीयते, नौ दीयते । ज्ञानं च शीलं च ते स्वम् मे स्वम् । नैतेषु चशब्देन युष्मदस्मदोयोगोऽपि तु ज्ञानशीलयो । 'चाहने' इत्येव सिद्धे योगग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् ॥ २९ ॥ दृश्ययेश्चिन्तायाम् । २।१।३० ॥ दृशिना रामानाथ दृश्यर्थः । तैर्धातुभि चिन्तायां वर्तमानैयोंगे युष्मदस्मदोर्यदुक्तं वस्तसादि तन्न भवति । जनो युष्मान्संदृश्यागतः । जनोऽस्मान्संदृश्यागतः । जनो युवां समीक्ष्यागतः । जन आवास|मीक्ष्यागतः । जनस्त्वामेपक्षते । जनो मामपेक्षते । ज्ञानं युष्मभ्यं दीयमानमुत्पश्यति । ज्ञानमस्मभ्यं दीयमानमुत्पश्यति । ज्ञानं युवाभ्यां दीयमानं निरूपयति । ज्ञानमावाभ्यां दीयमानं निरूपयति । ज्ञानं तुभ्यं दीयमानं निध्यायति । ज्ञानं मह्यं दीयमानं निध्यायति । जनो युष्माकं चित्तमुपलक्षयति । जनोऽस्माकं चित्तमुपलक्षयति । जनो युवयोः कार्य संपश्यति । जन आवयोः कार्य संपश्यति । गुरुस्तव कार्यमालोचयति । गुरुर्मम कार्यमालोचयति । सर्वत्र मनसा चिन्तितं दृश्यर्णानामर्थः । इयथैरिति किम् | जनो वो मन्यते । जनो नो मन्यते । चिन्तायामिति किम् । जनो वः पश्यति । जनो नः पश्यति । जनो वामीक्षते । जनो नावीक्षते । जनस्त्वालोकयति । जनो मालोकयति । सर्वत्र चक्षुषा पश्यतीत्यर्थः ॥ ३० ॥ नित्यमन्वादेशे । २।१।३१ ॥ कथितानुकथनमन्वादेशः कस्य चिद् वस्तुनः किञ्चिक्कियादिकं विधातुं क - रिमाणानि च तानि मात्राक्षराणि च तेपा पिण्ड । यद्वा मात्राक्षराणा पिण्ड २ नियतपरिमाण चासो मानाक्षरपिण्ड २ ॥ पादादाविति च्यमाने इति । पादादावित्यस्यामज्याभिस कि स्वात । ' जिनेश त्या नमस्कृत्य यारो मुक्तिमिच्छति ॥ अतो नरसुराधीश स्तुत्यस्तोत्र त्वमर्हसि । इत्यग्रामन्यस्य पदस्यादिभूतस्य सत्वात् स्यादेश प्रसज्यतेऽतो द्विवचनमदात् सूरि ॥ देशनाकाल इति । देशन देशस्त करोति ' णिज्बहुल' देश्यते इति 'णिवेच्यास' इत्यन ॥ - चाहह - ॥ -- योग इति । चादिद्योत्यसमुच्चयायर्थस्य साक्षानुपादस्मदर्थसवन्चे इत्यर्थं । ज्ञान च शील
I
चशब्देन ज्ञानशीयो सहितीयता द्योत्यते न तु युष्मदस्मदर्थयोरिति योगग्रहणमिति । अयमथों योगग्रहण विना अर्थात्प्रकरणाद्वा चादिषु गम्यमानेष्वपि स्यादिति ॥ - दृश्यथैः ॥ श्रार्थे स्वरूप या कि । तर यदा तदा दशिरर्थो येषाम् । स्वरूपे तु दशेरऽर्थो दर्शनमालोचन येपा धावूनाम् ॥-जनो वो मन्यत इति । नाय थे । यथों नाम यचक्षु साधने विज्ञाने वर्त्ततेऽतो न निषेध इति ॥ - नित्यम - ॥ नन्वत्र निषेधाधिकारे कथमिद विधायकमभूत् । सत्यम् । नित्यनिपेधाधिकारे नित्यग्रहण तदेव बोधयति विधानसूत्रमिदमिति । न चैवायम
दिनदे
॥६
Page #119
--------------------------------------------------------------------------
________________
%
A
ABAD
थितस्य तेनान्येन वा शब्देन पुनरन्यद्विधातुं कथनमिसर्थः । तस्मिन्विषये पदात्परयोयुष्मदस्मदोर्यदुक्तं वस्नसादि तन्निसं भवति । यूयं विनीतास्तद्वो गुरखो मानय
न्ति । वयं विनीतास्तन्नो गुरखो मानयन्ति । युवां शीलवन्तौ तद्वा गुरवो मानयन्ति । आवां शीलवन्तौ तन्नौ गुरखो मानयन्ति । त्वं विद्वानथो ते क्षमाश्रमणैर्जानं दी। यते । अहं विद्वानथो मे क्षमाश्रमणैर्ज्ञानं दीयते । धनवांस्त्वमथो त्वा लोको मानयति । धनवानहपथो मा लोको मानयति ॥ ३१ ॥सपूर्वात्प्रथमान्तादा। २।
१।३२ ॥ विद्यमानपूर्वपदात्मथमान्तात्पदात्परयोर्युष्मदस्मदोरन्वादेशे वस्त्रसादय आदेशा या भवन्ति । यूयं विनीतास्तद्गुरखो वो मानयन्ति । तद्गुरवो युष्मान मानयन्ति ॥ वयं विनीतास्तद्रवो नो मानयन्ति । तद्गुरवोऽस्मान्मानयन्ति । युवां मुशीलौ तज्ज्ञानं वां दीयते । तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ तज्ज्ञानं नौ दीयते । तज्ज्ञानमावाभ्यां दीयते । सुशीलस्त्वमयो क्षमाश्रमणास्ते ज्ञानं प्रयच्छन्ति । अथो क्षमा अमणास्तुभ्यं ज्ञानं प्रयच्छन्ति | सुशीलोऽहमथो क्षमाश्रमणा मे ज्ञानं प्रयच्छन्ति । अथो क्षमाश्रमणा मह्यं ज्ञानं प्रयच्छन्ति । धनवानसि अथो ग्रामे कम्बलस्ते स्वम् । अथो ग्रामे कम्बलस्तव स्वम् । धनवानहमथो ग्रामे कम्बलो मे स्वम् । अथो ग्रामे कम्बलो मम स्वम् । धनवास्त्वं तल्लोकस्त्वा पूजयति । तल्लोकस्त्वां पूजयति। धनवानहं तल्लोको मा पूजयति । तल्लोको मां पूजयति। गम्येऽप्य
न्वादेशे भवति । ग्रामे कम्बलो वः स्वमथो ग्रामे कम्बलो युष्माकं स्वमथो इसादि । सपूर्वादिति किम् । पटो युष्माकं स्वम् । अथो वः कम्बलः स्वम् । प्रथमान्तादिति ६. किम् । पटो नगरे युष्माकं स्वम् । अथो कम्बलो ग्रामे वः स्वम् । 'माणवक जटिलक ते स्वमयो' इत्यादौ तु विशेषणपदस्य ' असदिवामन्व्यं पूर्वम् । (२।१।११
नित्यग्रहणाभावे 'पढात् '-इति सूत्रे कथ विकल्प इति । तदा हि तत्रैव न वेति कुर्यादिति । कस्य चिद्रव्यस्य काचित् क्रिया जाति गुण द्रव्य वा प्रतिपादयितु कथितस्य तेन तदितरेण वा शब्देन पौनरुत्य माभूदिति विशेपान्तर प्रतिपादयितु पुन कथनमन्वादेश इति यावत् ॥ तेनान्येन वेति । युष्मदस्मदशब्दाभ्या कृत्वा विनीतत्यादिक विधाय पुनर्युप्मदस्मद्या गुरुमाननादिक विधीयते । अत्र सूत्रे तेनैव शब्देन कथनमान्ति । अन्येन तु कथनमुत्तरत्रैव ज्ञेयम् ॥-पुनरन्यद्विधातुमिति । पुन शब्दोपादानात्तस्यैव कथन यदि भवति तदैवान्वादेश । न हान्यस्य कथने । पुन शब्दार्थो घटते । तेन यनान्यस्य कथन तत्र नान्वादेश । ततश्च जिनदत्तमध्यापय एत च गुरुदत्तमित्यता तस्यैव जिनदत्तस्य पुन कथनाभावादन्यादेशाभावात् 'त्यदामेनद् '-इत्यनेन एनदा
देशो न भवति ॥-यूयं विनीता इति । अन्वादेशदर्शनार्थ वाक्यान्तरमिदमुपदर्शितम् । न तूत्तरपदसबद्ध बोहव्यम् । तेन तदित्यस्त पदस्य सपूर्वस्वाभावादु त्तरेण न विकल्प । तदित्यव्यय 8. तस्मादित्यर्थे । विनीनतामात्रमत्रान्द्यते नापूर्व किचिद्विधीयते ॥ यूय विनीता इति प्रथमादेश उत्तरस्यान्वादेशल्यापनार्थम् ॥ विनीता इति विनीतत्व प्रतिपादयितु यूयमित्युक्तम् ॥-तद्वा
गुरवो मानयन्ति इति । अयमन्वादेश । यूयमिति यत्प्रथममुक्त तस्येव च गुरवो मानयन्तीति प्रतिपादयिनु द्वितीय कथन तत्र वसादेश । एव सर्वत्र ॥-सपूर्वात्-॥ सहशब्दो विद्यमा१ नवचन । पूर्वशब्दो व्यवस्थार्थ । सह विद्यमान पूर्वपद यस्मात् ' एकार्थ च-' इति समास ॥-प्रथमान्तावति । प्रथमाया प्रत्ययत्वात्प्रत्यय प्रकृत्यादेरित्यादिनाऽन्तस्य लब्धत्वादन्तग्रहण न्याया 12 नुवादार्थमिति ॥-धनवानऽसीत्यादि । अत्र अन्येन कथनमन्वादेश । यतो धनवानसीत्यस्मिन्नन्वादेशदर्शके वाक्यान्तरे प्रथममसीत्युक्तम् । अथो ग्रामे कम्बलस्ते स्वमित्यत्र तु ते इत्युक्तम् ॥
गम्येऽप्यन्वादेशे भवतीति । यूय धनवन्त इत्यादिपदोपादाने हि साक्षादन्वादेशो भवति । अथो इत्यादेस्तु द्योतक्मात्रस्योपादाने गम्य एव । माणवक जटिलक ते स्वमथो इत्यादौ तु विशेषण
Page #120
--------------------------------------------------------------------------
________________
श्रौढमश०४ २५ ) इससदद्धावान्नास्ति सपूर्वप्रथमान्तमिति न भवत्येव विकल्पः। पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम् ॥ ३२ ॥ त्यदामेनदेतदों द्वितीयाटौस्यवृत्त्यन्ते । २।
१॥ ३३ ॥ त्यदादीनां संवन्धिन एतदित्यस्य द्वितीयाया दायामोसि च परेऽन्वादेशे एनद् इत्ययमादेशो भवति, अत्त्यन्ते न चेदयमेतच्छब्दो वृत्तेरन्ते भवति । उविप्रमेतदध्ययनमयो एनदनुजानीत । एतकं साधुमावश्यकमध्यापयाथो एनमेव सूत्राणि । अत्र साकोऽप्यादेशः। सुशीलावेतो तदेनौ गरयो मानयन्ति । मस्थिता एते तदेनान्देवा अपि नमस्यन्ति । दा, एतेन रात्रिरपीता अथो एनेनाहरप्यधीतम् । ओस्, एतयोः शोभनं शीलमयो एनयोमहती कीर्तिः । सर्वाणि शास्त्राणि ज्ञातवन्तायेतो अयो एनयोतिष्ठतो न्यः पूजाहः । त्यदामिति किम् । एतदं संगृहाण अथो एतदमध्यापय । संज्ञायामसर्वादित्वादत्यदादिः । अवृत्त्यन्त इति किम् । अथो परमैतं पश्य । अन्तग्रहणं किम् । एनच्छूितकः । अत्रात्मकरणाद्वापेक्ष्ये निजाते सति समासोऽन्वादेशच । द्वितीयाटीसीति किम् । एते मेधाविनो विनीता अथो एते शास्त्रस्य पात्रम् । एताभ्यां रात्रिरधीता अथो एताभ्यामहरप्यधीतम् । एतस्मै सूत्रं देहि अयो एतस्मै अनुयोगमपि दोहे । अभ्युदयनिःश्रेयसपदमेतच्छासनमयो एतस्मै नमो भगवते । अन्वादेश इसेव । जिनदत्तमध्यापय एतं च गुरुदत्तम् । न पश्चात्कथनमात्रमन्वादेशः । यत्रापि वस्तुमात्रनिर्देशं कृत्वा विधानं क्रियते तत्रापि न भवति । 'ईपदर्थे कियायोगे मर्यादाभिविधौ च यः॥ एतमातं डित विद्यात् ॥३३॥ इद्मः।२।१।३४ ॥ त्यदादीनां संवन्धिन इदमित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् इसयमादेशो भवति अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीत । इमकं साधुमावश्यकमव्यापय अथो एनमेव मूत्राणि । अत्र साकोऽप्यादेश । सुशीलाविमा तदेनौ गुरखो मानयन्ति । सुस्थिता इमे तदेनान्देवा अपि नमस्यन्ति । अनेन रात्रिरीता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलमयो एनयोर्महती कीर्तिः । सर्वाणि शास्त्राणि ज्ञातवन्ताविमौ अथो एनयोस्तिष्ठतोनान्यः पूजाहः । द्वितीयाटौसीसेव । मत्पुत्रको शीलबन्ताविमको तिष्ठतः ।
यादेश इसेव । जिनद
त मातं ङितं विद्यात् ॥
दनुजानीत । इमकं साधु
नेनाहरप्यधीतम्
Procentencedeowww
पदस्प जटिलक इत्यस्य असदिचा '-इल्यसत्वम् । माणवकइत्यस्य तु विशेप्यपदस्य 'असदिवामन्यम् '-इति नाऽसद्धत्त्व 'नान्यत् ' इति प्रतिषेधात् ॥-त्यदामेनदे-॥ त्या त्यदश्च | पद । 'त्मदादि.' इत्येफशेप । 'आ हेर' इति तु न भवति । सूत्रत्वात् । शब्दार्थयोर्भेदविवक्षाया निरर्थकत्वेन त्यदादिवाभावादा ॥-एताभ्यां रात्रिरधीतेति । अत्राविवक्षितकर्मण इद्धातोयोगे रात्रिलक्षणस्याधारस्य 'कालावभावदेश' इति कालस्य कर्मत्वे ततथाऽधीतेल्या कर्मणि के सति कर्मण उक्तत्वात् राग्निशब्दात्प्रथमा । यदि वा रात्रिसहचरितमध्ययनमपि उपचारात् रात्रिशब्देनोच्यते । तत साऽधीतेति ।-अर्थात्प्रकरणाद्वेति। प्रथमादेशसापेक्षत्वादन्वादेशस्य । ननु तबाऽसामर्थ्यात् ऋदस्य राज्ञ पुरुष इत्यादिवत् समासाभाव । सामात् समासचेत् पूर्वकयनसापेक्षस्यान्वादेशस्याभाव इति परस्परविरोधादुभयाभावादवादेशाभाव इत्याह-अर्थादिल्यादि । अर्थो या तादशो भवति प्रकरण वा येन ताभ्यामेवाऽपेक्ष्यस्य प्रथमादेशस्य निश्चितत्याइत्तायेवान्तभर्भावानिरपेक्षत्वासमासो भवति । यथा देवदत्तस्य गुरुकुलम् ॥-वस्तुमात्रनिर्देश कृत्वेति । अनुवादमात्र कृत्येत्यर्थ ॥ तत्रापि न भवतीति । यथा एतमात डितमित्यत्र ॥ इदमः ॥ ' टीस्य-2 | न ' इति 'दो म-' इति च प्राप्तेऽयमपवाद ।-मत्पुत्रकाविति । कृत्रिमी मत्पुत्री न तु पुत्राविति क । अनुकम्प्यो वा मत्पुत्री 'अनुकम्पा'-इति क ।-शीलबन्ताविमको तिष्ठत इति ।
Page #121
--------------------------------------------------------------------------
________________
अवृत्त्यन्त इयेव । अथो परमेमं पश्य । वृत्त्यादौ तु भवत्येव । एनमेनां वा श्रित एनच्छूितकः। अन्वादेश इत्येव । चैत्रमध्यापय इमं च मैत्रम् । यत्रापि वस्तुमात्रनिदेशं कृत्वा किञ्चिद्विधीयते तत्रापि न भवति । अयं दण्डो हरानेन फलानि ॥ केचित्त्विदम आदेशमेनम् इति मकारान्तं द्वितीयैकवचने आहुः, तन्मते इर्द कुण्डमानयाथो एनं परिवर्तयेत्येव भवति । योगविभाग उत्तरार्थः ॥ ३४ ॥ अब्द्यञ्जने ।२।१॥ ३५ ॥ इदम इति पष्ठ्यन्तमपि सर्वोदेशार्थ-प्रथमान्ततयेह विपी त्यदादिसंबन्धीदम्शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशे गम्यमानेऽद् भवति, अवृत्त्यन्ते । तकार उच्चारणार्थः । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम । इमकैः शैक्षक रात्रिरीता अथो एभिरहरप्यधीतम् । एवमिमकस्मै अथो अस्मै । इमिकस्यै अथो अस्यै । इसकस्मादयो अस्मात । इमकस्याथो अस्य । इमकेपामथो एषाम् । इमकस्मिन् अथो अस्मिन् । इमिकस्यामथो अस्याम् । इमकेषु अथो एषु । इमिकासु अथो आसु । सौ तु परत्वादयमायादेशः । अथो अयं शीलवान् ॥ केचिदेतदोऽपीच्छन्ति । एताभ्यां छात्राभ्यां रात्रिरधीता आभ्यामहरप्यधीतम् । एवमेतैः, एभिः । एतस्मै अस्मै इत्यादि । अन्वादेश इत्येव । इमकस्मै देहि । अवृत्त्यन्त इत्येव । अयो परमेमकाभ्यां रात्रिरीता । व्यञ्जन इति किम् । अधो इसके तिष्ठन्ति । उत्तरत्र 'अनन् । (२।१ । ३ ५) इति वचनादिह साक एव विधिः ॥ ३५ ॥ अनन् ।२।१।३६॥ अन्वादेश इति निवृत्तम् । पृथग्योग उत्तरार्थः । त्यदादिसंवन्धिनि व्यञ्जनादौ स्यादौ परेऽग्वर्जित इदम अद् भवति । आभ्याम् । एभिः । आभिः । अस्मै । अस्यै। अस्मात् । अस्याः । अस्य । अस्याः। एपाम् । आसाम् । अस्मिन् । अस्याम् । एषु । आसु । अनगिति किम् । इमकाभ्याम् । इमकेभ्यः । इमकस्मै । इमिकस्यै । इमकेषाम् । तत्संवन्धिविज्ञानादिह न भवति । अतीदंभ्याम् । अतीदंसु । प्रियेदमु । इह तु भवति । परमाभ्याम् । परमैअत्रापि पूर्ववद्गम्यमानोऽन्यादेश । अथो इत्यादि तु द्योतकत्वात् क्वापि प्रयुज्यते कापि न ॥-अयं दण्डो हरानेनेति । अत्र ह्यनुवादमानमेव न तु निभाल्यतामित्यादि विधीयते ॥-केचित्त्विति । पाणिनिप्रभृतय ॥-अथो एनं परिवर्तयेत्येव भवतीति । न तु कुण्डशब्दल नपुसकस्य विशेषणरवे एनदिति ॥- अद्याने ॥ तकार उच्चारणार्थ । अन्यथा सौ ‘सो रु' इत्यादौ कृते ओ इत्यनिष्ट रूप स्यात् ॥-प्रथमान्ततयेह विपरिणम्यत इति । अत एव कार्या निमित्त कार्यमिति निर्देशक्रमे प्राप्ते निमित्तात्पूर्व कार्यनिर्देश । उत्तरबानगिति प्रथमान्तविशेपणोपादानाद्वा ॥शैक्षकाभ्यमिति । शिक्षेते इति शिक्षकौ । तत स्वार्थे प्रज्ञावण् । शिक्षण शिक्षा 'क्लेटो गुरो'-इत्यऽप्रत्ययस्तत. शिक्षा वित्तोऽधीयाते वा 'पदक्रमशिक्षा '-इत्यकः । ततः शिक्षकावेव प्रज्ञाद्यण् । अथ वा शिक्षायां भवौ ' शिक्षादेश्वाण । ततो यावादित्वात् क । अथ सावपि व्यञ्जनादित्वात् कथं नायमादेश इत्याह-सौ तु परत्वादिति ॥-केचिदिति । चान्द्रभोजक्षीरस्वामिप्रभृतय ॥साक एव विधिरिति । विनान्तादौ अन्वादेशे साको निरकश्चादादेशविधानादिह एवमपि व्याख्या । साको यद्यादेशस्तदा अन्वादेश एवेति । तेन निरकोऽन्वादेशे अनन्वादेशे चोत्तरेणादादेश सिद्ध ॥-अनक् ॥-पृथयोगादिति । पृथगयोगारम्भादिति भावः । अन्यथा साकोऽनकोऽप्यन्वादेशे पूर्वसूत्रेणैव सामान्यविधानेन सिद्धत्वात् सूत्रारम्भवैयर्थ्य मिति। अन्वादेशनिवृत्तौ तत्सबद्धमवृत्त्यन्त
sareeeeeeeeee
Page #122
--------------------------------------------------------------------------
________________
श्रीहैमस
॥ ८ ॥
भिः। परमैभ्यः । परमास्मै । परमास्यै । परमास्मात् । परमास्याः अत्रः पूर्वोत्तरयो पदयोः पूर्व कार्ये कृते पश्वात्संधिकार्यम् । एतच्च 'आतो नेन्द्रवरुणस्य ' ( ७। ४ । २९ ) इत्यत्र ज्ञापयिष्यते । अभेदनिर्देश सर्वादेशार्थ ॥ ३६ ॥ टौस्यनः । २ । १ । ३७ ॥ त्यदादिसंवन्धिनि टायामोसि च परेऽवर्जितस्येदमः स्थाने अन | इत्ययमादेशो भवति । अनेन । अनया । अनयोः स्वम् । अनयोनिर्धेहि । परमानयोः । त्यदादिसंवन्धिविज्ञानादिह न भवति । अतीदमा । अतीदमोः । प्रियेदमा । प्रियेदमाः । अनक् इत्येव । इमकेन । इमिकया । इमिकयो । इमकयोः ॥ ३७ ॥ अयमियं पुंस्त्रियोः सौ । २ । १ । ३८ ॥ त्यदां संवन्धिनि सौ परे पुंलिङ्गस्त्रीलिङ्गयोरिदमः स्थाने यथासंख्यमयम् इयमित्येतावादेशौ भवतः । अयं पुमान् । इयं सी। परमायम् । अनयम् । परमेयम् । अनियम् । साविति किम् । इमौ । इमे । सदादिसंवन्धिविज्ञानादिह न भवति । अतीदम पुमान् स्त्री वा । एवं मियेदम् । पुत्रियोरिति किम् । पुंसि इयम् स्त्रियामयम् माभूत् । नपुंसके तु नित्यत्वात्प्रथममेव सेर्लपि इदं कुण्डमित्यत्र प्रसङ्ग एव नास्ति । साकोऽप्ययमियमादेशौ भवतः । अयम् । इयम् ॥ अन्ये त्वादेशे कृते पञ्चादकमिच्छन्ति । अयकम् । इयकम् ॥ ३८ || दो मः स्यादौ । २ । १ । ३९ ॥ त्यदां संबन्धिनि स्यादौ परत इदमो दकारस्य मकारादेशो भवति । इमौ । परमेमौ । इमे । इमम् । इमौ । इमान् । इमकौ । इमकेन । इमकाभ्याम् । त्यदादिसंवन्धिविज्ञानादिह न भवति । अतीदमौ । प्रियेदमौ ॥ ३९ ॥ किमः कस्तसादौ च । २ । १ । ४० ॥ त्यदादिसंवन्धिनि स्यादौ तसादौ च प्रत्यये परे किशब्दस्य स्थाने क इत्यकारान्त आदेशो भवति । कः । कौ । के । कम् | कौ । कान् । केन । काभ्याम् | कै । स्त्रियाम् का के । काः। काम् । के । काः । नपुंसके, के । कानि । परमकः । परमकौ । अकः । अकौ । साकोऽपि । कः । कौ । तसादौ, कदा कहि । तसादौ चेति किम् । कि तिष्ठति । किं पश्य । कित -
1
इति च निवृत्तम् । ननु परमाभ्यामित्यादौ परादप्यदादेशात्समासे सति स्याद्युत्पत्तिसापेक्षत्वेन हिरज्ञादन्तर अवस्यैत्ये कृते इदरूपाभावादादेशाभाव प्राप्नोतीत्याह- अत्रेति । किच परमैभिरित्यादिषु परमशब्दसबन्धिना अकारण सह यदि लक्षण सधि प्रथममेव क्रियते तदा उभयो स्थाने य समुत्पद्यते स लभते अन्यतरव्यपदेशमिति न्यायात् यदा एकारस्य इदम् शब्दसबन्धिता तदा एकारेण सह इदमोत् स्यात् । ततः पूर्वस्य व्यञ्जनान्ततायामनिष्टरूपापत्ति । यदा तु स्य इदम्वन्धिता न भवति तदा एकारस्य स्थिति स्यात् इत्युभयथापि अनिष्टापति ॥ - एतचेति । कथम् अनेन्द्रमित्यत्र प्रयोगे आकारात् इन्द्रवरणस्थस्व स्वरस्य वृद्धिर्न भवतीत्युक्तम् । ततश्च यदि पूर्वमेव सधिकार्य स्वात्तदा निषेधोऽनेन व्यर्थ एवेत्यर्थं ॥ - अयमियम्-॥ पूर्वदलौकिको निर्देश । लुप्तप्रथमाद्विवचनान्त पदम् ॥ पुंस्त्रियोरिति कि । पुसि इय खियामय माभूदिति । ननु कथमिदमुक्त यावता नपुसके अयमियमादेशनिवृत्यर्थं पुसियोरिति वचनात् तचाह - नपुंसके तु नित्यत्वादित्यादि । अपेक्षातोऽधिकार इति 'अनक् इत्यन न सवध्यते । तेन मतान्तरे साकोsपि आदेश । केपा चिन्मते अकारान्त आदेश से स्थाने म् ॥ - दो म. स्यादौ । स्याद्यधिकारे स्वादावित्युपादानात् स्यादिरेवाऽनुवर्त्तते न कि चित्तद्विशेषणमित्याह- स्यादाविति ॥ - किमः कः ॥ नच वाच्यमिद सूत्र किमर्थं यत आ रस्तसादौ च अये इम इति क्रियमाणे साकस्यानिष्ट रूप स्यात् । कक । ककौ । नन्वन्न ससादाविति किमर्थं तसि तावत् ' इतोsa कुत इति निपातन वक्ष्यते । सत्यम् । उत्तरार्थमिदम् । अथवा धमन्तार्थं तसादिग्रह
Page #123
--------------------------------------------------------------------------
________________
Credecome
राम् । त्यदादिसंवन्धिविज्ञानादिह न भवति । आतिकिम् । अतिकिमौ । अतिकिमः । प्रियकिम् । मियकिमौ । पियकिमः । आदिशब्दस्य व्यवस्थावाचेत्वात्तसादयस्वैमवसाना ग्राह्याः॥ ४०॥ आ देसः।२।१।४१॥ द्विशब्दमभिव्याप्य त्यदादीनामन्तस्य तत्संवन्धिनि स्यादौ तसादौ च परेऽकार आदेशो भवति । स्यः। त्यौ । त्ये । सः । तौ । ते । यः। यौ। ये । अमू । अमी । इमौ । इमे । एप । एतौ। एते । एकः। एवं द्वौ ।त्यकौ । परमत्यौ। स्त्रियां, स्या । त्ये।त्याः । द्वे। नपुंसके, | त्ये । त्यानि । द्वे । तसादौ, ततः। तत्र । तथा । तहिं । यतः । यत्र । यदा । यथा । त्यदादिसंवन्धिविज्ञानादिह न भवति । अतितद् । अतितदौ । अतितद' । प्रियतद् । मियतदौ । भियतदः । आ वेरिति किम् । किम् ॥ ४१ ॥ तः सौ सः।२।१।४२ ॥ आ देस्त्यदादीनां संवन्धिनि सौ परे तकारस्य सकारादेशो भव- 1.8 ति । स्यः । स्या । स्यकः । परमस्यः। सः । सा । सकः । परमसः । एपः । एषा । एषकः । परमैपः । हे स । हे परमस । हे परमैप। त इति किम् । य । साविति किम्। त्यद् । तद् । त्यो । तौ । त्यदादिसंबन्धिविज्ञानादिह न भवति । भियत्यद् , प्रियैतत् पुमान् । आ वरित्येव । भवती ॥ ४२ ॥ अदसो दः संस्तु डौ। २॥१॥४॥ त्यदादिसंबन्धिनि सौ परेऽदसो दकारस्य सकारादेशो भवति, सेस्तु डौ । असौ । असकौ ।-हे असौ, हे असकौ विद्वन् । असौ । असको खी। हे असौ, हे असको खि । सावित्येव । अद । अमू । त्यदादिसंबन्धिविज्ञानादिह न भवति । अत्यदाः । डित्करणमन्त्यस्वरादिलोपार्थम् । तेन 'औता' (१।४।२०) 'एदाप.' (१।४। ४२) 'दीर्घङयाव्यञ्जनात्सेः' (१।४। ४५ । 'अस्यायत्तसिपकादीनाम् ' (२।४। ११०) इति कार्याणि न भवन्ति । अन्यथा दः सौ इसेतत् क्रियेत ॥ ४३॥ असुको वाऽकि । २।१ । ४४ । त्यदादिसंबन्धिनि सौ परेऽदसोऽकि सत्यमुक इति दस्य सः सकारात्परस्याकारस्योकार सेश्च डौत्वाभावो वा निपात्यते । असुकः । असकौ । हे अमुक । हे असकौ । असुका । असकौ स्त्री । केचित असुकसिति सान्तं सिना सह निपातयन्ति ॥४४॥ मोऽवर्णस्य गम् अन्यथाऽनवधिक ज्ञायेत । अत्र पूर्वसूत्रात् स्यादावित्यनुवर्तमानेन सह तसादावित्यस्य समुच्चयार्थश्चकार ॥ यथा 'विशेपण विशेष्येण '-इत्यत्र । अत एव 'आ ढेर ' इत्यत्र स्याटावित्यस्यानुवृत्तिरन्यथा चानुकृष्टत्वान्नानुवत्तेत ॥-थमवसाना इति । तेन कितरामित्यादी तदुत्तरेषु न भवति ॥-आ देरः ॥ द्वाविठति क्यनि किपि तयोलोंपे सौ अनेन ईकारस्य अस्व न त्यदादिसबन्धिस्याद्यभावात् द्वीरित्येव भवति ॥-एक इति । रूपनिर्णयार्थमिद दर्शित न तु किचित्फलम् ॥-तः सौ सः ॥-भवतीति । 'नामग्रहणे-' इति न्यायावत्रापि सत्वे भवसीति स्यात् । नपुसके सेरभावात् पुलिझे तु से स्थानित्वेन सत्वे कृतेऽपि 'पदस्य' इति सलोपे विशेपाभावात् स्त्रियामुदाहृतम् ॥-अदसो-॥-असाविति । सेरनेन डौ ' डिव्यन्त्यस्वरादे.' इत्येव कार्य न | तु 'आ द्वेर' इति प्रक्रियालाघवार्थ डिल्करणस्य सर्वकार्यवाधकत्वेन व्यास्यास्यमानत्वाचा -हे असौ। हे असको विद्धन्निति । अत्र औरित्यपि ते तदादेशा इति से स्थानित्वेऽपि ' अदेत | स्यमो. '-इत्यस्य न प्रसन्न । सिद्वारेणाऽमोऽपि लुपि सिद्धाया यत् अम्ग्रहण तदन्यस्य स्यादेशस्य निवृत्यर्थमिति तत्र व्याख्यानात् ॥-कार्याणि न भवन्तीति । एतानि च खियां प्रामुवन्ति । तथाहि असूशब्दात् सौ अनेन औकारे ‘आ देर ' इत्यत्वे आपि औव्यपदेशे औतेत्यस्य सिव्यपदेशे तु आमन्व्ये 'एदाप ' इत्यस्य, अनामन्ये तु ' दीर्घड्याब्' इत्यस्य, अकि तु 'अस्यायत्तत् 'इत्यस्य प्राप्ति । अथ औतेल्यत्र प्रथमाहितीयाद्विवचनेनेति व्याख्यानात् कथ सिस्थानीकारस्य प्राप्ति । सत्यम् । अत्रैव स्थिते तत्रय व्याल्यातमिति औतेति प्रामोत्येव ॥–असुको-॥-असुक इति । अत्र परत्वान्नित्यत्वाच ' अवाढे '-इति बाधित्वा सस्य 'आ देर ' 'लुगस्या-' इत्यलोप । सो रु ॥-केचित्त्वसुकसिति । तन्मते सवोधने स्त्रियां चाऽसुक इति विसर्गान्त एव ।
Page #124
--------------------------------------------------------------------------
________________
Pecience
हिमश
।। २ । १ । ४५ ॥ अवर्णान्तस्य त्यदादिसंबन्धिनोऽदसो दकारस्य मकार आदेशो भवति। अमू नरौ, खियो, कुले वा । अमी नराः। अमूः स्त्रियः । अमूनि कुलानि । अमुं नरम् । अमूं खियम् । अमू : स्त्री । अमून् नरान् । अमूनि कुलानि । अमुको नरौ । अमुके स्त्रियौ कुले वा । परमामुम् । अमूदृक् । अमूदृशः । अमूदृक्षः। अत्र 'अन्यत्यदादेराः' इत्यावे सत्यवर्णान्तत्वम् । अवर्णस्यवि किम् । अदः कुलम् । अदस्यति ॥ ४५ ॥ वाद्रौ । २ । १॥ ४६॥ अदसोऽभावन्ते सति दकारस्य मकारो वा भवति । द्वापत्र दकारौ तत्र विकल्पे सति चातूरूप्यं भवति । अदमुयत् । अमुयङ् । अमुमुयङ् । अदयङ् । तदाह 'परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वत.॥ उभयोः केचिदिन्छन्ति केचिदिच्छन्ति नोभयोः॥१॥४६॥ माद्वर्णोऽनु ।२।१।४७ ॥ अदसः संवन्धिनो मकारात्परस्य वर्णमात्रस्योवर्ण आदेशो भवति, 'अनुपश्चात्कार्यान्तरेभ्यः । आसन्नत्वान्मात्रिकस्य स्थाने मात्रिकः । द्विमात्रस्य द्विमात्रः। विमात्रस्य त्रिमात्रः । अमुम् । अमू । अम् ३ इति । 'मने च प्रतिपदम् । (७।४ । ९८ ) इति प्लुत: । अमुमुयङ् । अमुमुईचः । अदमुईच अदमुईचा । ' अदोमुमी' (१।२। ३५ ) इति संधिपतिषेधः । अन्विति किमर्थम् । अमुष्मै । अमुष्मात् । अमुष्य । अमुष्पिन् । अमूपाम् । अमुया । अमुयोः । इत्यादिपु स्मैप्रभृतिकार्येषु कृतेपूवों यथा स्यादित्येवमर्थम् ॥ ४७ ॥ प्रागिनात् । २।२। ४८॥
GURU
सामते तु सिगामऽसुका इति । सीसवोधने तु हे सुके इति ॥-मोऽवर्णस्य । ननु अद कुलमिच्छतीत्यसिन् वाक्ये अदसूशब्दानपुसकादमो लुपि 'सो र ' इति रत्वे 'रोय.' इति यत्वे | 'स्वरे वा ' इति यलोपेऽवर्णान्तत्वान्मत्वासा इति । सत्यम् । पदान्तरापेक्षत्वेन यलोपस्त बहिराव्यात्तदनपेक्षत्वेन मत्यविधेरन्तरनवादसिद्ध बहिरमिति लोपस्थासिद्धत्वेऽनवर्णान्तत्वात् मकाराभाय - वाद्रौ ॥ अदसोऽवयवस्याऽध्यागमस्य तद्ग्रहणेन प्राणाचस्मिन् सत्यवस इकारान्तत्वेन अवर्णान्तत्याभावादमालेऽय योग ॥-अमुमुयडिति । समुदाये प्रवृत्ता अपि शब्दा अवयवेऽपि वर्तन्ते इति
मानाशब्दोऽर्धमानायामपि तेन अमुमुयदित्या अईमानिकस्यापि र स्थाने एकमानिक उकारादेशो भवति । अन वा व्यवस्थितविभाषार्थो न विकल्पार्थ । तेन कापि कथचित् विकल्प प्रवर्त्तते । 2. यदि तु विकल्पार्थ स्वात्तदा प्रथममेव प्रयोगदय स्यात् । तापतेव विकर पस्य चरितार्थत्वात् ।।-अदसो दकारस्येति । अडेरागमत्वादऽदस्ग्रहणेन ग्रहणाददसो दकारस्येत्युक्तेऽपि अदसोऽदेव
दस्य म सिद्ध । दकारस्येत्यन एकवचनान्तत्वादेकस्यैव दस्य म इति तु न वाच्यम् । दजात्याश्रयणात् ।-चातूरूप्यमिति । चत्वारि रूपाण्येव स्वार्थे भेषजादित्वात् टवण् । चतुर्णा रूपाणा भाव | " पतिराजान्त'-इत्यनेन वा ॥-मादुव- ननु पजम्पा निर्देशात् उवर्ण प्रत्यय कथ न भवति । सत्यम् । अदोमुमी इति सूत्रनिर्देशात् वर्णमानस्य स्थानित्व लब्धमिति ॥-अनु पश्चादिति । | अनानुना पूर्व सबन्धस्तस्य च पश्चादर्थत्वात् 'प्रभृत्यन्यार्थ '-इति दिग्योगलक्षणा पजमी । यदि तु पूर्व पश्चादित्यनेन योगो विपक्ष्यते । तदा 'रिरिष्टात् ' इत्यनेन कार्यान्तरम्य इत्यत्र पठी स्यात् ॥ पश्यादिति अखण्उमव्यय वा । अथावानुग्रहण किमर्थ यतो यदि कार्यान्तरात्मागुवों भवति तदा इनादेवेन्यत्तरसूत्रे नियमायें व्याख्यायमानेऽन्वर्थस्य लब्धत्यात् । सत्यम् । एवमपि नियमाशया स्यात् इनादेशस्तावत्प्रत्ययादेशततोऽन्यसादपि प्रत्ययादेशादेव पश्चादुवर्ण प्रकृत्यादेशात् परत्वात् पूर्वमपि भवेत् । तथा चामुया अमुयोरित्यादयो न सिध्येयु ॥-अमुष्मै इति । नत्वा 'डित्यदिति' इति ओत्व सैआदेशे कृते कथ न भवति । उच्यते । अदितीत्यय ना पर्युदासाश्रयणात् । स हि सदशमाही ततो या साक्षात् स्वरोऽने भवति तौव पूर्वस्योकारस्म ओकारागादिति साक्षात्
we..
Page #125
--------------------------------------------------------------------------
________________
ABP
KI अदसो मात्परस्य वर्णमात्रस्येनादेशात्मागुवो भवति । अन्वित्यस्यापवादोऽयम् । अमुना पुंसा कुलेन वा । इनादिति किम् । अमुया स्त्रिया ॥ ४८ ॥ बहुष्वेरी
।२।१।४९॥ वहष्वर्थेषु वर्तमानस्यादसो मकारात्परस्यैकारस्य स्थाने ईकार आदेशो भवति । अमी । अमीभिः । अपीभ्यः २। अमीपाम् । अमीषु । बहुष्विति किम् । अमू कन्ये । अमू कुले । एरिति किम् । अमूः कन्याः। अमून् । नरान् । मादित्येव । अमुके । अमुकेभ्यः ॥ ४९ ॥ धातोरिवोंवर्णस्येयुत् स्वरे प्रत्यये । २। १॥ ५० ॥ धातुसंवन्धिन इवणस्योवर्णस्य स्थाने स्वरादौ प्रत्यये परे यथासंख्यमिय् उच् इत्येतावादेशौ भवत । नियौ । नियः । लुवौ । लुव । अधीयाते । अधीयते ।लुलुवतुः। लुलुवुः । स्वमिच्छति क्यन् किम् । स्वीः । स्त्रियौ। स्त्रियः । एवं स्त्रियौ। खिरः। अधीयन् । धातोरिति किम् । लक्ष्म्याः । इवोवर्णस्येति किम् । म्लायति। वाचः । स्वर इति किम् । नीः। लू: । प्रत्यय इति किम् | न्यर्थः । त्वर्थः । इयुरभ्यां गुणवृद्धी परत्वाद्भवतः । नयनम् । लवनम् । नायकः । लावकः॥ ५० ॥
इणः ।२।११५१॥ इणो धातोः स्वरादौ प्रत्यये परे इय् इसयमादेशो भवति । यत्वापवादः । ईयतुः । ईयुः । कथ यन्ति, यन्तु । परत्वेन 'द्विणोराविति व्यौ' (४।३ । १५) इति यत्वस्यैव भावात् । अयनम्, आयक इसत्रापि परत्वाद्गुणवृद्धी एव ॥ ५१ ॥ संयोगात् ।२ । १॥५२॥ धातुसंवन्धिन इवर्णस्योर्वणस्य च धातुसंवन्धिन एव संयोगात्परस्य स्वरादौ मसये परे इयुवाबादेशौ बोरपवादौ भवतः। यवक्रियौ।यवक्रियः। कटगुवौ। कटवः। शिश्रियतुः । शिश्रियुः। धातुना संयोगस्य विशेषणादिह न भवति । उन्यौ । उन्यः । सकल्यौ । सकृल्वः ॥ ५२ ॥ भ्रूश्नोः।२।१॥५३॥ भ्रश्नु इत्येतयोरुवर्णस्य संयोगात्परस्य स्वरादौ प्रत्यये परे १९. उवादेशो भवति । भ्रूवौ । भ्रवः । क्यन्कियन्तस्य 'धातोरिवोवर्णस्य' इत्यादिनैवोवादेशः । आप्नुवन्ति । रानुवन्ति । तक्ष्णुवन्ति । संयोगादित्येव । सुन्वन्ति । चिन्वन्ति । स्वर इत्येव । भ्रूः । आप्नुतः । प्रत्यय इत्येव । भ्वर्थम् । ॥ ५३॥. स्त्रियाः ।२।१॥५४॥ त्रीशब्दसंवन्धिन इवर्णस्य स्वरादौ मत्यये परे इयादेशो | स्वरवर्जनात् इति कक्कलस्य व्याख्या । तथाऽदितीति विषयसप्तम्या प्रकृतेरपि विशेपणाहकारात् एति उत्पद्यते यस्तद्विपावर्जनान्मकारस्य तदादेशत्वेन दकारत्वात् । अत एव देदास इत्यत्र एदिति न कृतमिति न्यासकारव्याख्या ॥-बहुप्वेरी ॥-अमुकेभ्यः । अन्नाकस्तन्मध्यपतितस्य तद्ब्रहणेन ग्रहणेऽपि उकारेण व्यवधानात् अनने ईत्याभाव ॥–धातोरिवों-॥ युवर्णस्येति कर्तव्ये यदिवर्णोवर्णस्पति कृत तद्विचित्रा सूत्रकृतिरिति दर्शनार्थम् ॥-प्रत्यये इति। प्रत्ययाऽप्रत्ययगोरिति न्यायेन प्रत्यय एव भविप्नति कि तहणेन । सत्यम् । न्यायाना स्थविरयष्टिन्यायेन प्रवृत्ते ॥नियो। निय इति । ननु गीणमुरवयोरिति मुरयस्यवेयुवी प्राप्त । नवम् । 'स्याटो व ' इति सूत्रस्येतदपवादत्वात् गीणस्यापि भवति ॥-त्रियाविति ,। ननु 'सिया' इत्यनेनापि इय् ९ सिद्ध किमत्रोदाहरणेन । सत्य । तेन नाम्न इय् भवति । अनेन तु धातो । अत एव यत्र वियन्त खीशब्दो भवति तन्नानेन यामशसि' इति विकल्पो बाध्यते ॥-इणः ॥ अव व्यभिचारा२४ भावेऽपि धातोरित्युत्तरार्थमनुवर्तनीयम् ॥-यत्वापवाद इति । 'योऽनेकस्वरस्य' इति प्राप्तस्य ॥-परत्वेनेति । शितीति विशेषविहितत्वात् प्रकृष्टत्वेनेत्यर्थ । परत्व तु स्पभावान्न घटते ॥
परत्वादिति । पूर्वेऽपवादा अनन्तरान् विधीन् वाधन्ते नोत्तरानिति — योऽनेफस्वरत्य' इति प्राप्तं यत्व बाधते न तु गुणवृद्धी। ईगरिपत्र द्वित्वे कृते वार्गाव्याकृत बलीय इति न्यायात् प्रथममियादेशस्ततो दीर्घ-॥-संयोगात् ॥-वोरपवादाविति । 'किवृत्ते '-' योऽनेकस्परस्य' इति विहितयो ॥-भ्रूश्नोः ॥ सयोगात्परौति विशेषण नोर्न तु धूशब्दस्याव्यभिचारात् ॥-स्त्रियाः ॥
ฉะฉะยอะจะอะอะอะอะ
Page #126
--------------------------------------------------------------------------
________________
द्वितीयो
श्रीहेमश ॥१०॥
६ साणामत्यत्र तु प्रागेव नाम् । परड्यादेशो वा भवति । खिम्यात घातोरिवर्ण- ( २ ३ ३ । अनेकस्परस्य धातोः संवन्धिः अन्नाद्यन्तस्य तु धातुत्वा २ ॥ १६ ॥धातोरित्यनुवयम् किम् । सखी: । सल्यानलघुः ॥ ५६ ॥ यादी वस्वः । स्यादावति ।
। सास्य । परिय। अनेकदा ३. बन्धन प्राप्तत्तियः, अतिखीन् न।६॥ योऽनेकस्वरस्यः । निन्युः । सखायमिछात। दुवर्णस्थेत्येव । उल्लबछति क्यन् हि वमः सवन्धनो धातोरिवर्णावणया।
रादमा परमनियो । परमनियः । रि पिता स्यादौ प्रत्यये परे वकारादेशो भवावा असुधियः सुधीशब्दवर्जितायाः समागण्यः । खलप्यौ ।
भवति । त्रियौ । त्रियः । खियाम् । परमत्रियौ । अतिस्त्रियौ नरौ । शस्त्रीशब्दसंवन्धिनस्तनर्थकत्वान्न भवति । स्वर इत्येव । खीभिः । प्रत्यय इत्येव । स्यर्थः। कथम् अतिसिया, अतिखिणा । अतिखपे । अतिस्त्रेः २ । अतिखो । 'इदुतोऽखेरीदूत' (१।४ । २१ ) इत्पत्र खिशब्दवर्जनात्परोऽपीयादेशो वाध्यते । खीणामित्यत्र तु मागेव नाम् । एतच 'वेयुवोऽस्त्रियाः(१।४ । ३० ) इयत्रोक्तम् । पृथग्योग उत्तरार्थः ॥ ५४॥ वामशसि ।२।१।५५ ॥ खीशब्दसंवन्धिन इवर्णस्यामि शसि च परे इयादेशो वा भवति । त्रियम् । खीम् । खियः । सीः। परमखियम् । परमस्त्रीम् । परमत्रियः । परमस्त्रीः । अतिखियम् , अतित्रिम् नरम् । अतितियः, अतिवीन् नरान् । स्यन्नाद्यन्तस्य तु धातुत्वात् 'धातोरिवर्ण-(२।१।५० ) इत्यादिना नित्यमियादेशः । स्त्रीमिच्छति, सीवाचरति स्त्री ब्राह्मणः । खियम् । तान् खियः ॥ ५५ ॥ योऽनेकस्वरस्य । २।२।५६॥ धातोरित्यनुवर्तते । अनेकस्सरस्य धातोः संवन्धिनः प्रत्यासचेरिवर्णस्य स्थाने स्वरादौ प्रत्यये परे यकारादेशो भवति । चिच्यतुः । चिच्युः । निन्यतुः । निन्युः । सखायमिच्छति क्यन् किम् । सखी। सख्युः । एवं पत्युः। सख्यि । पत्यि । अनेकस्वरस्येति किम् । नियौ । नियः। परमनियो । परमनियः । रिं पित् गतौ । रियति । पियति । इवर्णस्येत्येव । लुलुवतुः। लुलुवुः ॥ ५६ ॥ स्यादौ वः ।२।११५७॥ अनेकस्वरस्य धातोः संवन्धिनः प्रत्यासत्तेवर्णस्य स्थाने स्वरादौ स्यादौ प्रत्यये परे वकारादेशो भवति । वसुमिच्छति क्यन् किए वसः । वस्वौ । वस्वः। स्यादाविति किम् । लुलुवुः ।। ५७ ॥ किवृत्तेरसुधियस्तौ ।२।१।५८॥ किवन्तेनैव या वृत्ति समासस्तस्या असुधियः सुधीशब्दवर्जितायाः संवन्धिनो धातोरिवोवर्णस्य स्थाने स्वरादौ स्यादौ प्रत्यये परे तो यकारवकारादेशौ भवतः । उन्यौ। उन्न्यः । सुल्चौ । सुल्वः। तिरोन्यौ। तिरोन्यः। तिरोल्खौ। तिरोल्वः । ग्रामण्यो । ग्रागण्यः । खलप्वौ।
Con
सियामित्यन निरनुबन्धग्रहणे इति न्यायात् 'इस्वापश्च' इत्यनेन नाम् न ॥-परमखियाविति । ग्रहणवतेति नोपतिष्ठते । 'वेयुव '-इत्यत्र असिया इति निर्देशात् । यहा स्वरादिप्रत्ययेन प्रकृतेराक्षेपात् सिया इति तस्या विशेषणयेन तदन्तसप्रत्ययात्तदन्तस्याप्युदाहरणम् । तर्हि शसीशब्दस्यापि रूपन्तत्वादियादेश प्रामोतीस्याह-अनर्थकत्वादिति ॥-एतचेति । अखिया इति निर्देशात् परादपि इयुव्यत्यादिकार्यात् प्रथममेव सौदूदाश्रितं कार्य भवति इत्यायुक्त तत्रेत्यर्थ ॥ वामशसि ॥ अत्र पष्ठीबहुवचनस्य नाविषयत्वेन स्वरादित्वाभावात् शस्माहचर्याच तुल्यायामपि सहिताया द्वितीयकवचनस्यैव ग्रहणम् । खीशब्दस्य सख्यैकार्थवाभावात् तद्धितशसोऽनुत्पत्ते सख्यकारवयोगादुत्पत्ती वा स्वरादित्वाभावात् द्वितीयाबहुवचनस्यैव शसो ग्रहणात् । अतस्तस्या:व्यभिचारात्तेन साहचर्यम् ॥-क्यन्नाद्यन्तस्येति । अथ धातुरूपस्यैव स्त्रीशब्दस्य विकल्पार्थमिद करसान्न भवति कथमुक्त 'धातोरिव!वर्ण-' इत्यादिना नित्यमियादेश इति । उच्यते । खिया इति प्राग् आरम्भात् अधातोरेप बीशब्दस्य ग्रहणम् । स एव चाऽनुवर्त्तते । न चानुवर्तमानस्यान्यथात्व भवति । यदाह श्रीशेपराज-न हि गोधा सर्पन्ती सर्पणादहिभवति इति । तलायुक्तमुक्त 'धातोरिवणावर्ण-' इत्यादिना इयादेश इति ॥-योऽनेक-॥धातोरित्यनुवर्तत इति ॥ विशेषातिदिष्ट' प्रकृत न बाधत इति न्यायात् इय्बाधकमिदम् ॥-परमनियाविति । अन्न समासस्यानेकस्वरत्व न धातो ॥ स्यादौ वः ॥ बाधनार्थमिदम् ॥-बसुमिछतीति । देवमान राजान वेत्यर्थ । इम्यवृत्तिस्तु नपुसक ॥-किन्वृत्ते--किबन्तेनैवेति । नन्वनावधारण कस्मालन्धम् । उच्यते । वृत्तिस्थस्य धातो स्यादौ काविधानातस्य च केवलस्य वृत्त्यसभवावृत्तिग्रहणादेव किपि लब्धे किग्रहणमवधारणार्धम् । अत एवावधारणस्य शब्दाश्रयत्वाद सामर्थ्यमपि
Page #127
--------------------------------------------------------------------------
________________
खलप्वः । एषु स्याद्युत्पत्तेः प्रागेव क्विवन्तेन समासः । एवं नयनशीलो नीः । सेनां नेता सेनानीः । सेनान्यौ । सेनान्यः । यद्वा । नयतीति नीः पश्चात्साधनेन योगः । पर्मस्य नेता परमनीः । परमन्यौ । परमन्यः । किग्रहणादिह न भवति । परमश्चासौ नीश्च परमनीः । परमनियौ । परमनियः । स्याद्यन्तेनात्र विशेषणसमासो न तु किवन्तेन । वृत्तिग्रहणादिह न भवति । ब्राह्मणस्य नियौ । असुधिय इति किम् । सुष्ठु ध्यायति दधाति वा सुधीः । ' दिद्युद् ' ( ५ । २ । ८३ ) इत्यादिना किप धीभावथ । सुधियौ । सुधियः । सुपूर्वस्यैव वर्जनादिह भवत्येव । मध्यौ । आध्यौ । उथ्यौ ॥ ५८ ॥ दृन्पुनर्वर्पाकारैर्भुवः । २ । १ । ५९ ॥ दृन् पुनर वर्षा कार इत्येतैः सह या किव्वृत्तिस्तत्संबन्धिनो भ्रुवो धातोस्वर्णस्य स्वरादौ स्यादौ प्रत्यये परे वकारादेशो भवति । इन् हिंसन् भवतीति हन्भ्वौ । इन्भ्वः । पुनर्भूः पुनरूढा स्त्री । पुनर्ध्वो । पुनः । वर्षाभूरोपधीविशेपो दर्दुरथ । वर्षाभ्वौ । वर्षाभ्वः । कारे कारेण वा भवति कारभूः । कारवौ । कारभ्यः । करशब्देनापीच्छन्त्येके । करभ्वौ । करभ्वः । । काराशब्देनाप्यन्ये । काराभ्वौ । काराभ्वः । नादिभिरिति किम् | स्वयंभुवौ । प्रतिभुवौ । मित्रभुवौ । विभुवौ । आत्मभुवौ । पूर्वेणैव सिद्धे नियमार्थमिदम् एतैरेव भुवो नान्यैरिति ॥ ५९ ॥ णषमसत्परे स्यादिविधौ च । २ । १ । ६० ॥ इतः सूत्रादारभ्य यत्परं कार्यं विधास्यते तस्मिन्पूर्वस्मिंश्च स्याद्यधिकारविहिते विधौ कर्तव्ये णत्वं पत्वं वासदसिद्धं द्रष्टव्यम् । एतत्सूत्रनिर्दिष्टयोच णत्वपत्वयोः परे पत्वे णत्वमसद्रष्टव्यम् ।
नास्ति ॥ सेनानीरिति । सेनां नेतेत्यर्थकथनम् । यावता सेनाशब्दस्य षष्ठयन्तस्य गतिकारकेति न्यायेन नीशब्देन किवन्तेन ' कृति' इति समास ॥ न च वाच्य 'न नाम्येक' इति नियमेन द्वितीयैव प्राप्नोति न पष्ठी तत्कथ कृतीति समासः । उच्यते । ' डस्युक्त कृता' इत्यस्यैव विपयेऽय नियमो न कृतीत्यस्य ॥ यदापि नयतीति नी. पश्चातु परमशब्देन कर्मपष्ठयन्तेन कारकत्वात् स्याद्युत्पत्ते पूर्व विबन्तेन समासस्तदापि यत्व भवतीत्याह - यद्वेत्यादि । उभयत्राप्यर्थभेदाभावात् प्रक्रियाभेदमात्रमेतदुपदर्शितमिति । परमार्थस्तु सोपपदादेव किप् । ननु बहव सेनान्यो यस्येति | कृते यत्व भवति वा न वा । भवत्येव । यत सेनानीशब्दस्य फिबन्तेन वृत्तिरस्ति ॥ - परमनीरिति । परमशब्दस्याकारकत्वात् विबन्तेन समासाभावात् कियग्रहणादिह यत्र न भवति ॥दन्पुन | इन् हिंसन्निति । दृहु इति धातु । दहतीति विपि तल्लोपे सिलोपे च ' पदस्य ' इति हलोपे छन् इति रूपम् ॥ - वर्षाभूरिति । भेक्वा पुनर्नवागां स्त्री वर्षाभू र्दुर्दुरे (नपत्रीण ) पुमान् इति वैजयन्तीकार ॥ कारेति । क्रियत इति कार । राजलभ्यो भाग ॥ करम्वाविति । उभय शाकटायन. । स हि करशब्द पठित्वा करकारशब्दयोरेकार्थत्वादेकदेशविकृत तदेवेति कारशब्देनापीच्छति । काराशब्द तु देवनन्दी || - स्वयंभुवाविति । अत्रापि ' दिद्युडदत् -' इत्यादिना किप् । न तु ' शसस्वयम्' इत्यादिना । तदा हि धानुल्य न स्मात् ॥ एतैरेवेति । प्रकृतिनियमोऽयम् । एतैर्योगे भुव एव नान्यस्य धातोरिति तूपपदनियमो न भवति । 'अस्वयभुवोऽच्' इति सूत्रनिर्देशात् । एवविधे हि नियमे क्रियमाणे एतैर्भुव एव नान्यस्येत्यन्ये धातवो नियत्रिता स्यु' । भुवस्तु एतैरन्यैश्च योगे वस्त्र स्यात् । तथा चास्वयभुव इति न स्यात् ॥ णवम ॥ णो विधेयत्वेन एण्वस्तीत्यभ्राद्यकारे णशब्देन णत्वविधायकानि सूत्राण्युच्यन्ते । एव पशब्देनापि पत्वविधायकानीति ॥ - पतत्सूत्रनिर्दिष्टयोरिति । यदि तु सप्तमपादोक्तक्रमेण पण इति क्रियते (तदा णत्वमसदृष्टव्यम् । पूर्वं कृतस्य णत्वस्यासत्वात् प्रनष्ट इति सिद्धम् । न च श इति व्यावृत्या पूर्वमेव न भविष्यति । धातो. पश्चादुपसर्गसंबन्ध इति मते व्यावृत्तेश्चरितार्थत्वात् अभिपुणोतीत्यादि न सिव्यति । ' उपसर्गात्सुग्' इत्यनेन विहितस्य पत्वस्य णत्वे परेऽसच्चात् )
Page #128
--------------------------------------------------------------------------
________________
श्री मश
॥११॥
द्वितीयो०
*णपशास्त्रं वा परे स्यादिविधौ च शास्त्रे प्रवर्तमानेऽसद्रष्टव्यम् । पूष्णः । तक्ष्णः । अत्र णत्वस्यासत्त्वादनोऽकारलोपो भवति । पिपठीः । अत्र पत्वस्यासत्त्वात्सकारस्य रुर्भवति । स्यादिविधौ च, अवाणौ। सर्पापि । अत्र णत्वपत्वयोरसिद्धत्वादुपान्त्यदीर्घत्वं सिद्धम् । असत्पर इत्यधिकारो 'रात्सः १ ( २ । १ । ९० ) इति यावत् । स्यादिविधौ चेति तु 'नोम्र्म्यादिभ्यः ' ( २ । १ । ९८ ) इति यावत् ॥ ६० ॥ तादेशोऽपि । २ । १ । ६१ ॥ ककारेण उपलक्षितस्य तकारस्य स्थाने य आदेशः सपकारादन्यस्मिन् परेका स्यादिविधौ च कर्तव्येऽसन् द्रष्टव्यः । क्षामिमान् । अत्र ' क्षैयुपिपचो मकवम् ' ( ४ । २ । ७८) इति क्कादेशस्य मकारस्यासत्त्वात् ' मा वर्णान्त -' इत्यादिना मतोर्मो वो न भवति । शुष्किका । अत्र ककारस्यासत्त्वात् ' स्वज्ञाज ' - इत्यादिनेत्वविकल्पो न भवति । ' अस्यायत्तत्क्षिपकार्दानाम् ' ( २ । ४ । ११० ) इति तु नित्यमेवेत्वम् । पक्कम् । अत्र वत्वस्यासत्त्वाद्भुटि कत्वं भवति । बुद्ध्वा । दग्ध्वा । अत्र कादेशस्य धकारस्यासत्वात् ' गडदवादे: ' इत्यादिनादेवतुर्थो न भवति । स्यादिविधौ चऌन्युः । पून्युः । अत्र तादेशस्य नत्वस्यात्सत्त्वात्त्याश्रित उर् भवति । अपीति किम् । वृक्णः । वृक्णवान् । अत्र क्कादेशस्य नत्वस्य सत्त्वात् ' यजसृज ' ( २ | १ | ८७ ) इत्यादिना धुण्निमित्तः पो न भवति । कत्वे स्वसत्त्वात्तद्भवत्येव । परे स्यादिवधौ चेत्येव । लग्नः । मग्नः । अत्रास्यादिविधौ पूर्वसूत्रका 'अघोपे प्रथमोऽशिटः ' ( १ । ३ । ५० ) इति प्रथमत्वे नत्वस्यासत्वाभावादघोपनिमित्तः प्रथमो न भवत्येव ॥ एवं क्षामेण शुष्केणेत्यादौ पूर्व णत्वं तदाभिपुणोतीत्यादि न सिध्यति । उपसर्गात्सुग्' इत्यनेन विहितस्य पत्यस्य णत्वे परेऽसस्यात् 'रपृवर्गात्' इत्यनेन पकारात् विधीयमान गव्य न स्यात् ॥ णपशास्त्र वेति । अयमभिप्राय | शारस्थेचासिद्धत्व युक्तम् । कार्यासित्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हतेऽपि पुनर्देवदत्तस्य प्रादुर्भावो भवति तथा कार्येऽसि त्वमापादितेऽपि न प्रकृते पुन प्रत्यापत्तिर्भवति । सव पूण इत्यव्यस्यासिद्धत्वेऽपि नकारणत्या पत्तेरभावाज्ञाऽनन्ता प्रकृतिरिति तरिपन्धनोऽनोऽकारलोपो न स्यात् । शाग्रासिले स्वकारलोपशारामेव तावत्प्रवर्त्तते न गायशास्त्रमिति ॥ -अधिकार इति । अधि उपरि क्रियतेऽनुवर्त्यत इत्यधिकार धनि ॥ - कादेशोऽपि ॥|| ककारेण उपलक्षितस्त क इति व्युत्पत्तिकरणात् ककचतुतिस्त्याना ग्रहण सिद्ध ककारोपलक्षितस्य तकारस्य सर्वेष्येषु विद्यमानत्वात् ॥ परे कार्य इति । परस्यमेतत्सूनापेक्ष विज्ञायते न कादेशविधायकसूनापेक्षम् । अपीति प्रतिषेधात् । एतत्सूनापेक्षे हि परव्ये 'यजसूज' इति पत्वमपि परम् । तस्मिन्नप्यस प्राप्ोऽपीति प्रतिषेधो युज्यते ॥क्षामिमानिति । क्षामस्यापत्यम् ' अत इज् ' । ततो मतु । यद्वा क्षामोsस्वास्ति इन् तत क्षाम्यगास्ति मतु ॥-लून्युः । पून्युरिति । सून पून चेच्छति क्यन् ' पनि ' इति ईकार । ततो उस । यदापि लवन लूनि । तामिति या शो क्वन् नीयतीत्यादि प्रक्रिया क्रियते । तदापि ग्रामणीशब्दवत् विशेषेण नित्यसीत्याभावात् ' योऽनेकस्वरस्य ' इति वेन्युपन्युरित्येव भवति । यदा तु सुनिभिछति ग पुमान् इत्यादि क्रियते । सदा यो निसन्द पोलिस स इदन्तो न भवति veg sara स न दन्त स न खीलिङ्ग इति 'खीदूत ' इत्यस्य प्राप्तिरेव नास्तीति यत्वे लून्यु पून्युरित्येव । यदा तु क्त्यन्तादेव उस तदा 'शिया जिता या' इति दासि तत्पक्षे तु 'डिस्यदिति' इत्येत्वे लून्या लूनेरिति रूपद्वयम् । ननु अपति किमर्थं यत पत्वरूपे परे कार्य कर्त्तव्ये कादेशस्याऽसय प्राप्तमनेन निषिध्यते । तच परे कायें इति भगनात प्रामोति णस्वपत्ययो पूर्वसूने ग्रहणादिति । सत्यम् । अत एव प्रतिषेधात् पूर्वग णत्वसहचरित सप्तमपादनिर्दिष्ट पत्य गृह्यते । तेन भाक्षीदित्यादि सिद्धम् । अन्यथा यदि पूर्वसूत्र सामान्येन पत्यमनीक्रियते तदाग 'पठो कस्सि' इति परे कार्य कर्त्तव्ये
॥११॥
Page #129
--------------------------------------------------------------------------
________________
०९) पठीः । पिपठीयः । पदान्त इति किम् । गिरौ । गिरः। लुवौ । लुवः । नामिन इत्येव । अजागः ।ौरित्येव । मधुलिट् । भ्वादेरित्येव । अग्निः । वायुः । चतुर्भिः |
॥ ६४॥ न यि तद्विते ।२।१।६५॥ यकारादौ तद्धिते परे यो वौं तयोः परयो मिनो दीर्घो न भवति । धुरं वहति, धुर्यः । गिरि धातु म्युपान्त्यस्तद्धिते न संभवति । यीति किम् । गीर्वत् । धुर्वत् । तद्धित इति किम् । गिरमिच्छति गीयति । धृति । गीरिवाचरति गीयते । धर्यते । क्ये, कीर्यते । गीयते । दीव्यति । सीव्यति । कीर्यात् । गीर्यात् । दीव्यात् । सीव्यात् । केचितु क्यन्क्योरपि प्रतिषेधमिच्छन्ति । तन्मते, गियति गिर्यते धुति धुर्यते इत्येव भवति ॥ इह कस्मान्न भवति पुर्याम, गिर्योः, कियोः । बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् ॥ ६५॥ कुरुच्छुरः। २।१।६६ ॥ कुरुच्छुरो' संवन्धिनो नामिनो रेफे परे दीर्थो न भवति । कुर्यात् । कुर्वः । कुर्मः। छुर्यात् । छुर्यते । कुर्वित्युकारः किम् । कुरत् शब्दे । कुर्यात् । कूयते ॥ केचिदस्यापि प्रतिषेधमिच्छन्ति ॥ अथ द्विर्वचने पूर्वस्य कस्माद् दीर्घो न भवति । रीः रिर्वा । रिर्यतुः । युः । वीः। विव्यतुः। विव्यु । बहिरङ्गालक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् । सविव्याय विव्याधेत्यादौ तु नामिनोऽसिद्धत्वात् ॥ ६६ ॥ भो नो म्वोश्च ।२।१।६७ ॥ मकारान्तस्य वादेरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोनकारादेशो भवति ।
विसर्ग बाधित्वा नित्यादन्तरमिति न्यायात् प्रथममनेन दीर्घ । ततो विसर्ग ॥-न यि त॥-नाम्युपान्त्य इति । अयमर्थ । यदा दिव् इत्यादे. क्रिप् तदा ऊटा भाव्यम् इति न वकारान्तत्वम् । यदा तु विच् तदा गुणे कृते एकारस्य दीर्घरूपस्य दीर्धकरण व्यर्थम् । ननु दिव्यमित्यत्र सभवति वान्तो नाम्युपान्त्यश्च धातु । सत्यम् । अत्रापि डिवप्रत्ययान्तस्य औणादिकत्वाडिवो न धातुत्वमिति न वान्तो नान्युपान्त्यश्च धातु सभवति ॥-पुर्यामिति । पुरशब्दान्जातित्वात् इया पृश् पालनपूरणयोरित्यस्मात् कृगृभूपृषड्भ्य कित्' इति किति इप्रत्यये वा । एव गिर्यो कियोरिति ॥वहिरङ्गलक्षणस्येति । प्रत्ययाश्चितत्वेन यत्व बहिरङ्ग दीर्घत्व तु प्रकृतिमात्राश्रितत्वेनान्तरङ्गम् ॥-कुरु-1-कुर्वित्युकारः किमिति । अन्यथा प्रतिपदोक्तत्वात् कुरत् शब्दे इत्यस्यैव ग्रहण स्यात् । तर्हि कार इति निर्विवाद क्रियताम् । न च वाच्य कछुर इति कृते कृप्ट हिसायामित्यस्यापि ग्रहण स्यात् कृणोतीत्यादौ रेफाभावात्करिप्यतीत्यादौ तु नाम्यभावेन दीर्घत्वप्राप्तेरभावाचेति । उच्यते । एवविधे सूत्रे कृते चिकीर्षतीत्यादी दीर्घनिषेध स्यात् ॥-संविव्याय । विव्याधेति ॥ ब्यग् व्यधच् आभ्या णवि 'व्यस्थवगवि ' इत्यात्वप्रतिषेधे द्वित्वे अनादिव्यञ्जनलोपे ' ह्रस्व ' इत्यनेन ह्रस्वत्वे तस्य च कार्यान्तरवाधनार्थ 'ज्याव्यव्याधि '-इति इकारस्थापीत्वे प्रथमे प्रयोगे 'नामिनोऽकलिहले '-इति एत ऐल्वे आयि च सिद्धम् ॥-नामिनोऽसिद्धत्वादिति। द्वित्वे कृते प्रत्ययान्नितत्वेन बहिरङ्गस्य प्रकृल्याश्रितत्वेनान्तरङ्गे दीर्घत्वे कर्त्तव्ये 'इस्व ' इत्यनेन कृतस्य इकारस्य इत्यर्थ । न तु वृद्धाधनार्थ ‘ज्याव्येव्यधि '-इति कृतस्य इकारस्यापि मध्ये इकारस्यासिदत्य यतस्तस्थासिद्धत्वे ' इस्व ' इत्यनेन कृत इकार सिद्ध स्यात् तस्य च नामित्वात् ततो नामिनोऽसिद्धत्वादिति यदुक्त तयाहत स्यात् । ननु नामिनोऽसिद्धत्वादिति किमित्युक्त यावता यद्यप्पनानेन दीयों भविष्यति तथापि 'हस्व ' इत्यनेन इस्वे कृते सविण्यायेत्यादि सेत्स्यति । सत्यम् ॥ इस्वरूपे परस्मिन् कायें विधेये दीर्घरव दीर्घत्वशास्त्र वाऽसिद्ध भवतीति । यदापि नित्यत्वाविशेषविधानाद्वा 'इव ' इति बाधित्वा ‘ज्याव्येयधि'-इति प्रवर्तते तदापि प्रत्ययाश्रितत्वेन बहिरङ्गत्वेनासिद्धत्वान्नामिनोऽभावाद्दीर्घाऽभाव । कुईते कुर्दनेत्यादिपु योस्फूर्जेति ज्ञापकाद्दीर्घत्व न भवति कथ यदि रेफोपान्त्यानां दीर्घः स्यात्तदा ट्वोस्फूर्जा वज्रनिर्घोष इत्यस्यापि दीर्घ. सिद्ध इति दी|च्चारणं न कर्त्तव्यम् । तस्मादन दीर्घ कुर्वन् ज्ञापयति भ्वादेरित्यय विधिरनित्यः ॥-मो
Page #130
--------------------------------------------------------------------------
________________
प्रति मत्वकयोः सत्त्वात्तकारण व्यवधानं नास्तीति णत्वं भवति ॥ ६१ ॥ पोः कः सि । २ । १ । ६२ ॥ पकारढकारयोः स्थाने सकारे परे ककार आदेशो भवति । पिप् पेक्ष्यति । विषिक्षति । दृश्, अद्राक्षीत् । सृज्, अखाक्षीत् । यज्, अयाक्षीत् । ढ लिहू, लेक्ष्यतेि । लिलिक्षति । वहू, वक्ष्यति । गुहौ, निघोक्ष्यति । सीति किम् | पिनष्टि । असत्परे इत्यधिकारात् निघोक्ष्यतीत्यत्र स्थानस्य ककारस्यासत्त्याच्चतुर्थान्तलक्षण आदेवतुर्थो भवति ॥ ६२ ॥ भ्वादेनामिनो दीघों वोर्व्यञ्जने । २ । १ । ६३ ॥ नादेर्धातोरवयवभूतौ यौ रेफवकारौ तयोः परयोस्तस्यैन भादेनमिनो दीर्घो भवति व्यञ्जने ताभ्यां चेत्परं व्यञ्जनं भवति । हूर्छा । हूर्छिता। मूर्छा। मूर्च्छिता । आस्तीर्णम् । प्रस्तीर्णम् । पूर्तम् । अवगूर्णम् । कूर्दते । ऊर्दिदिपते । चिकीर्षति । युवूषति । बुभूषति । दीव्यति । सीव्यति ॥ दीव्यात् । सीव्यात् |" असद्विधौ परादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधात् प्रतिदीन्ना । प्रतिदीन्ने । भ्वादेशित किम् । चतुर्भिः । चतुर्थः । कुर्कुरमिच्छति कुर्कुरीयति । एवं चतुर्यति । दिव्यति । नामिन इति किम् । स्मर्यते । भव्यम् । वरिति किम् | बुध्यते । व्यञ्जन इति किम् । विकरति ।। वदिरांवन्धिविशेषणं किम् । दीव्यतेः कनिपि वकारलोपे दिवन् दिव्ना दिने । नामिनो भ्वादिसंवन्धिविशेषणं किम् । दधित्रज्या । मत्यासत्त्या तस्यैवेति विशेषणं किम् । ग्रामणिव्रज्या ॥ ६३ ॥ पदान्ते । २ । १ । ६४ ॥ पदान्ते वर्तमानयोर्ध्वादिसंबन्धिनो रेफबकारयोः परयोस्तस्यैव भ्यादेर्नामिनो दीर्घो भवति । गीर्भ्याम् । गीर्षु । गोस्तरा । गीरर्थः । धूः । धूर्मान् । आशीः। आशीर्भिः । सजूः। सजूःषु । पि
।
पापस्यासस्यात् कव्य न स्यादिति ॥ मन इति । 'मस्जे सति सस्य न । 'नो व्यञ्जन-' इति लुप् ॥ पढो कस्सि ॥ - निघोक्ष्यति । स्यतिप्रत्यये गुणे 'हो पुट्पदान्ते' इति दत्वे नित्यस्यापि कादेशस्य परेऽसय्यात् ‘गउदयादे - इत्यादेनुस्खे ततोऽनेन कल्व सिद्धम् । कविच्छासेरपि सौ विकल्पेन कफारमिच्छति । तन्मते शाशि शासि ॥ - भ्वादेनमिनो - ॥ 'रदादमूर्छ'इति सूत्रे सूर्य इति निर्देशात् प्रत्ययाप्रत्ययगोरिति नाधीयते । भ्वादेरिति आवृत्त्या नाभिन इत्यनेन वोरित्यनेन च सबध्यते ॥ छति । अनाच् ॥ मूर्च्छति । अत्र भिदावद् ॥ - वुवूषति । 'ध' इति वेद् ॥ - दीव्यात् । अनाशी क्शात् सप्तम्या तु दीन्येव सीन्मेत् ॥ असद्विधाविति । अथान दीर्घद्वारेणेव स्थानिवद्भावप्रतिषेधो भविष्यति । किमनेन सूनेणाऽसद्धिकारविहितेन । नेवम् । ओम इत्यन सार्थकत्वात् । तथाहि कर्वतीति सूर्यतीति मनि 'राज्य' इति वकारयकारयोर्लीप एतत्सुगविहितदीर्घस्यास द्विधित्येनाऽसच्ये 'लघोरुपान्त्यस्य' इति गुणो भवति । अन्यथा उप्वभावात्स न स्यात् ॥ दिना । दिने इति । यलवाना सानुनासिक निरनुनासिकत्वेऽप्यन निरनुनासिकत्व विवक्षितमिति ' अनुनासिके च' इत्युद् न भवति । ' मन्वनूतनिन्-' इति कनिपूविधायके हो कचिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्कचिदय स्वरूपेण न भवति । कचित् पानुबन्धो न भवतीति तागमाभाव ॥ प्रत्यासस्येति । अनैकेन प्रयतेन द्वयोरुपादान प्रत्यासति । शब्दान्तर प्रतीत्य शब्दान्तरस्यास चिरिति व्युत्पते । इयमेव हि शब्दस्य शब्दान्तरेण प्रत्यासचि । यदेकप्रयतेनोचारण नाम एकवाक्योपात्तलक्षणप्रत्यासत्तिर्नेहोपयुज्यते ॥पदान्ते ॥ पिपठीरिति । ननु भ्यादे सबन्धिनो नामिनो दीर्घ इत्युक्तम् । तत्कथमत्र पिपठिपइत्यस्याभ्यादिरूपस्य सबन्धिनो नामिनो दीर्घ इति । सत्यम् । भ्यायवयवेन पइत्यनेन योगासमुदागोऽपि पिपठिष एवरूपो भ्यादि ॥ ययेय पूर्वनोदास्तेषु चतुर्भि चतुर्थ इत्यादिष्वप्यनेन प्रकारेण भ्यादिसन्धित्वमस्येव तत्कथ न दीर्घ । सत्यम् । धातुत्वे सति भ्वाद्यस्यादिचिन्ता कियते । अन तु धातुत्वस्याप्यभाव । तर्हि कुर्कुरीयति, चतुर्यति, दिव्यतीत्यादिषु धातुत्वमस्ति ततोऽनेन प्रकारेण भ्वादित्यमप्यस्ति ततो दीर्घ स्यात् । सत्यम् । ययप्येपा प्रत्ययान्तानां धातुत्वमस्ति । तथापि पिपठीरित्यादिवदेतेषु न भाववयवात् प्रत्ययो विधीयते । कि तर्हि नान एव । ततो भाववयवयोगाभावात् कुर्कुरयिइत्यादे समुदायस्य ॥ आशीरिति । अत्र नित्यमपि
Page #131
--------------------------------------------------------------------------
________________
.
.
.
स चासन् परे । प्रशान् । मतान् । प्रदान् । परिक्लान् । प्रशान्भ्याम् । मतान्भ्याम् । प्रदान्भ्याम् ! नत्वस्यासत्त्वान्नलोपाभावः। म्बोः खल्वपि । जंगन्मि । जंगन्ध । जंगन्मः । जगन्वान् । ननन्मि । ननन्मः । म्बोश्चति किम् । प्रशामौ । प्रतामौ । म इति किम् । छित् । भित् । भ्वादेरित्येव । इदम् । किम् ॥ ६७ ॥ सन्मध्वन्स्क्वस्सनडुहो दः ।२।१।६८॥ सन्मध्वन्सोः कस्मत्ययान्तस्य सकारान्तस्यानडुशब्दस्य च योऽन्त्यस्तस्य पदान्ते वर्तमानस्य दकारो भवति । उखासत् । उखाखद् । पर्णध्वत् । पर्णध्वद् । विद्, विद्वत् कुलम् । उपसेदिवद्, उपसेदिवत्कुलम् । स्वनडु, वनडुत्कुलम् । उखासद्भ्याम् । पर्णवद्भिः । विद्वत्सु । विद्वत्ता । उपसेदिवत्तमः । अनडुद्भ्याम् । कस्सिति द्विसकारपाठः किम् । सान्तस्यैव यथा स्यात् । इह मा भूत् । विद्वान् । हे विद्वन् । उपसेदिवान् । उपसेदिवन् । सकारस्य 'पदस्य' (२११। ८९ ) इति लोपेन निवर्तितत्वात ॥ एवं तर्हि अनडान हे अनडन् इत्यत्र नकारस्यापि प्रामोति । तत्र विशेपणाभावात् । नैवम् । नकारविधानसामर्थ्यान्न भविष्यति । एतच दत्वं 'येन नाप्राप्ते' इति न्यायात रुत्वढत्वयोरेव वाधकम् । संयोगान्तलोपे पुन +माप्ते चाऽमाप्ते चारभ्यते इति तस्य बाधकं न भवति ॥ पदान्त इत्येव । उखास्रसौ । पर्णध्वसौ । विद्वांसौ । अनड्डाही ॥ ६८ ॥ ऋत्विदिश्श्स्पृ शस्रज्दधृषुष्णिहो गः। २।१।६९॥ एषां पदान्ते वर्तमानानां गोऽन्तादेशो भवति । ऋतुम् ऋतौ ऋतवे ऋतुप्रयोजनो वा यजते ऋत्विक, ऋत्विम् । दिश्यते इति दिक्, दिग् । पश्यति दर्शनं वा दृक्, दग्, । अन्य इव दृश्यते अन्यादृग्, अन्यादक् । एवं यादग्, यादृक् । ताहम् , तादृक् । घृतं स्पृशति घृतस्पृग् , घृतस्पृक् । मन्त्रेण स्पृशति मन्त्रस्पृग, मन्त्रस्पृक । सृज्यत इति क्रुसंपदादित्वात् किम् ।
8 नो ॥-पदान्त इत्यनुवर्तमानेन समुच्चयार्थश्चकारो न तु पदान्त इत्यऽस्याऽनुकर्षणार्थ । विधानसामर्थ्यालोपाभावो नाशङ्कनीयो म्वोविधानस्य चरितार्थत्वात् इत्याह -नत्वस्यासत्वादिति ॥
खल्वपीति । अप्यऽर्थेऽखण्डमव्ययम् ॥-सस्वंस्कस्स--॥-उखास्रदिति । उखया युतेन स्थाल्या वा नसते । ननु दकारकरण किमर्थ तकार एवं क्रियताम् । यतस्तकारेऽपि कृते 'धुटस्तृती181 य.' इत्यनेन दकारी भविष्यति । नैवम् ॥ तकारे विधीयमाने परेऽसदितिवचनात् 'धुटस्तृतीय ' इति दत्वाभावाइकारस्य श्रवण न स्यात् ॥- स्वनडुदिति । भन्न बहुत्वे वापय कार्यमेकत्वे तु|
'पुमनडुन्नी '-इति कच् स्यात् ॥-कस्सितीति । कसो ककारो वस निवासे वसिक आछादनेऽनयोगुंदासार्थ । तेन बसे विपि यजादित्वात् वृति दीर्घवे ऊ । क्षौम बस्ते किंपि क्षोमव । 161 अथ वसतिवस्त्यो सकारान्तत्वाव्यभिचारात् व्यभिचारे च विशेषणस्यार्थवत्वाव्यभिचारिण कस एव ग्रहण भविष्यति । कुत वस्सिति सकारोपादानात् । नैवम् । अन्यथापि प्रतीति स्यात् । यइलु
बन्तयोरेतयोरेव ह्यस्तनीसिवन्तयोविशेषविहितत्वेन 'से स्वा च '-इति सिव्लोपाभावे वस्सिति द्वि सकाररूप ग्रहण स्यात् इतीह माभूदिति ककारकरणम् ॥-रुत्वढत्वयोरेव वाधकमिति । अनडुङ्शब्दे 'हो धुट्पदान्ते' इत्यनेन ढत्वस्य शेपेषु रुत्वस्य प्राप्ति ॥ प्राप्ते चाप्राप्ते चेति । क्लीये विद्वद्कुलमित्यादिष्वप्राप्ते पुस्त्वे तु विद्वानित्यादी प्राप्ते इति तस्य न बाधकम्॥ऋत्विज्-1-ऋत्विगिति । ऋतु प्रयोजन प्रवर्तको यस्येति वाक्ये 'मयूर' इति प्रयोजनशब्दलोप । अत एव निपातनाद्वा । ऋतुप्रयोजन इति अर्थकथन वा ॥ तत्र पक्षे ऋतुना हेतुभूतन यजत इत्यर्थ । ननु अविदिग्दगिति गान्ता निपाता. क्रियन्ता कि गविधानेन । सत्यम् । गनिपातने गत्वसनियोगशिष्ठतेच ज्ञायेत ततो व्यावृत्ती दष्टपी उणिहापिति न स्याताम् । गत्वे तु
Page #132
--------------------------------------------------------------------------
________________
थीहेमश ॥१३॥
Grammar
अत एव निर्देशाटतो रत्वं च । सं गतावित्यस्य वाऽकज् सम् । सन । धृष्णोतीति दधृष्। अत एव निर्देशाद्वित्वम् । दधृग्, दधृक् । ऊर्ध्व स्निह्यति नाति था। अत एव निर्देशात उदो दकारस्य लोपे सस्य पत्वं, नहेर्नकारस्य च ष्णिरादेशः । उष्णिम् , उष्णिक् । ऋत्वित्भ्याम् । दिग्भ्याम् । दृग्भ्याम् । घृतस्पृग्भ्याम् । स्रग्भ्याम् । दग्भ्याम् । उष्णिग्भ्याम् । पदान्त इत्येव । ऋत्विजौ । दिशौ । दृशौ । घृतस्पृशी । खजौ । दधृषौ । उष्णिहौ ॥ ६९ ॥ नशो वा ।२।१ । ७० ॥ नशे पदान्ते गोऽन्तादेशो वा भवति । जीवस्य नशनम् , जीवनम् । जीवनक् । पले, जीवन । जीवनट् । जीवनग्भ्याम् । जीवनड्भ्याम् । पदान्त इत्येव । जीवनशौ
॥ ७१ ॥ युजश्चक्रुञ्चो नो ङः ॥२॥११७१॥ युअञ्चकुञ्चां नकारस्य पदान्ते वर्तमानस्य उकार आदेशो भवति । युनतः किपि घुटि नागमे संयोगान्तलोपे, । यु । अञ्चतेरनर्चायां नलोषे घुटि नागमे, अर्चायां तु नलाषाभावे, प्राङ् । प्राभ्याम् । पाषु । प्राक्षु । क्रुश्चेरत एव निर्देशात् 'नो व्यञ्जनस्यानुदितः। (४।
२। ४५ ) इति नलोपाभावे, क्रुङ् । क्रुभ्याम् । क्रुषु । ऋक्षु । पदान्त इत्येव । युञ्जौ । युजः । प्राञ्चौ । पाश्चः। क्रुश्चौ । क्रुश्चः ॥७१ ॥ सो रु।२।१।। १ ७२॥ पदान्ते वर्तमानस्य सकारस्य रुरादेशो भवति । मित्रशीः । आशीः । अग्निरत्र । वायुरत्र । आग्नर्गच्छति । पयः । पयोभ्याम् । पयोवत् । उकारः 'अरोः सुपि रः(१।३।५७) इत्यत्र विशेषणार्थः ॥ ७२ ॥ सजुषः।२।११७३ ॥ सजुष् इत्येतस्य पदान्ते वतमानस्य रुरन्तादेशो भवति । सर्देवैः । सक्रषिभिः । सहपूर्वस्य जुपेः किपि सहस्य सभावे रूपमेतत् । सताम् । सर्वत् । पदान्त इत्येव । सजुषौ ॥ ॥ ७३ ॥ अ-हः । २।१।७४ ॥ अहनशब्दस्य पदान्ते रुरिखयमादेशो भवति, स चासन् परे स्यादिविधौ च । दीर्घाण्यहान्यस्मिन् हे दीर्घाहो निदाघ । दीर्घाहा निदाघः । अत्र रुत्वस्यासवानान्तलक्षणो दीर्घा भवति ॥ कश्चित्तु दीर्घत्वं नेच्छति, तन्मते दीर्घाहो निदाघः । अहोभ्याम् । अहस्सु । अहन् शत्रुमित्यत्राहनशब्दस्य त्याद्यन्तस्य लाक्षणिकत्वान्न भवति ॥ ७४ ॥ रो लुप्यरि।२।१। ७५ ॥ अहनशब्दस्य लपि सत्यामरेफे परे पदान्ते रोऽन्तादेशो भवति । रोरपवादः । अहरधीते । अहरेति । अहर्ददाति । अहर्भुङ्क्ते । दीर्घाहाश्चासौ मासश्च दीर्घाहर्मासः । अहकाम्यति । अहर्वान् । लुपीति किम् । हे दीर्घाहोऽत्र । अरीति किम् । अरोरूपम् । अहोरात्रः । गतमहो रात्रिरागता । कृत्स्नमहो विहिते निपातन सर्वन भवति । गत्व तु पदान्त एव भवतीति ॥ स्रगिति । सरति मस्तकादिकमिति ऋधिपधि '-इत्यनेन बहुवचनात् किदज् ॥-नशो वा ॥ जीवतीति अन् । जीवस्य कोऽर्थ । जीवस्य जीवतो वा नशन ' भ्यादिभ्यो वा ' इति किम् ॥-युज च्-॥ ननु न इति किमर्थ 'पष्टचान्त्यस्य ' इति सर्वेषामन्तस्यैव नस्य भविष्यति । सत्यम् । युजिन्समाधावित्यस्यापि पदान्ते युङ इत्यनिष्टम् , अपदान्ते कुच गतावित्यस्य कुचौ कुच इत्यपि अनिष्टे स्याताम् । अधुना तु नकारे कृते सूत्रसामर्थ्यान तस्य लुम् इत्यपि फलम् ॥-सजुषः ॥ डत्वापवाद ॥सजूरिति । प्रथमे सर्वज्ञवचन द्वितीये मुनिवचन ।।-संभावे इति । अस्मादेव निर्देशात् ॥-अन्तः ॥-कश्चित्त्विति । दुर्गसिह ॥ लाक्षणिकत्वादिति । अयमभिप्राय । उणादयोऽन्युत्पन्नानि नामानीत्यस्मिन् पक्षे नाझ प्रतिपदोक्तस्य सभवात् लाक्षणिकस्य न ग्रहणमिति । व्युत्पचिपक्षस्तु इह नाश्रितः ॥-रो लुप्यरि ।-अहरधीते इति । कालाध्वनोद्धितीया ॥-अहकाम्यतीति । 'रो कास्ये ' इति नियमात् 'प्रत्यये' इत्यनेन न सकार ॥ हे दीर्घाहोऽनेति । अत्र वाक्ये पिभक्त वास्ति तत्कथ रो न भवति । सत्यम् । लुपीति प्रत्यासत्या व्याख्येयम् यदपेक्षया लुए
Page #133
--------------------------------------------------------------------------
________________
रथन्तरं गायति । सर्वमहो रमयस्त्र त्यातं शनैः सर्वमहो रथेन ।। अन्ये तु रात्रिरूपरयंतरेष्वेव रेफादिषु परेपु रेफप्रतिपेधमिच्छन्ति ॥७॥ धुटस्तृतीयः।२।११७६॥ धुटां पदान्ते वर्तमानानां तृतीयो भवति । बाग् । वाग्भिः । अज् | अभिः । षड् । पड्भिः । विद्युद् । विद्युद्भिः। ककुब् । ककुभिः । विड् । विभिः। केचित्तु विसगजिल्हामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्तीति तन्मते, सुपूर्वात् दुःखयतेवुःखयतेर्वा किपि-संयोगान्तलोपे, सुदुग्, सुदुग्भ्याम् इति सिद्धम् । पदान्त
इत्येव । वाचौ । कश्चरति, कष्टीकते, कस्तरतीत्यादिष्पादेशविधानसामर्थ्यात्, पष्ट इत्यत्र तु 'पष्ठी' इति निर्देशात् न भवति ॥७६ ।। गडद्वादेश्चतुर्थान्तस्यैकस्व९ रस्यादेचतुर्थः स्वाश्च प्रत्यये । २ । ११७७॥ गडदवादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपावयवस्यादेश्चतुर्थ आमन्नो भवति पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये १६१ परे। पर्णघुट् । पर्णघुड्भ्याम् पर्णयुट्त्वम् । तुण्डिभमाचष्टे णौ किपि, तुण्ढिढभ्याम् । तुण्द्विप्त्यम् । गोधुक् । गोधुग्भ्याम् । गोधुक्त्वम् । गर्दभमाचष्टे णौ किए। गर्ध । गर्थभ्याम्।
गर्धप्त्वम् । धर्मभुत् । धर्मभुभ्याम् । धर्मभुत्त्वम् । स्वोः, गुहौ, निघोक्ष्यते । न्यधूवम् । दुइ , धोक्ष्यते । अधुग्ध्वम् । बुध् , भोत्स्यते । बुभुत्सते । अभुद्ध्वम् । गडद
पढत्वमपि यदि तदपेक्षया भवति । अत्र तु वाक्यविभक्त्यपेक्षया लुप् साक्षाविभक्त्यपेक्षया तु पदत्वम् । वाक्यविभक्त्यपेक्षयैव पढ़त्वमपीति न च वाच्यम् । 'वृत्त्यन्तोऽसपे' इति निषेधात् ॥रथंतरमिति । स्थ रथस्थ तरत्यतिक्रामति 'भूवृजि'-इति ख । सामविशेष ॥-यातमिति । कर्मणि क्त ॥-धुटः-॥-अभिरिति । अन्न सज्ञाशब्दत्वात् 'चज कगम्' इति न भवति ॥-अलाक्षणिकयोरिति । ' र कखपफ'-इत्यादिलक्षणेनाकृतयोरित्यर्थ ॥ दुःखयतेदु:खयतेवति । सुखदु खणित्यन्न दु खधातुर्विसर्गान्वितो मतान्तरेण जिहामूलीयान्वितश्च पव्यते ॥सयोगान्तलोपे इति । ननु व्यञ्जननैरन्तर्य सयोगः । न च विसर्जनीयजिह्वामूलीययोर्यक्षनसज्ञास्ति । तत्कथ 'पदस्य ' इत्यन्तलोप । सत्यम् । कस्यादि कादिरिति व्युत्पच्या अंअ इत्येतयोwञ्जनत्वे ततश्च ‘अअ. १८ क '-इति सूत्रे अअः इति साहचर्यात् क इत्यस्यापि व्यञ्जनत्वे सयोगान्तलोपो भवति । कण्ठ्यत्वाञ्च स्थान्यासन्नो गकार' । न तु प इत्यनेन साहचर्यात् वर्णमाअवनिवन्धनो व्यञ्जनस्वाभाव । कुत. । अंभ प १८ क इत्यकरणात् ॥-कश्चरतीति । यद्यप्यत्र रुत्वस्य परे असत्त्वात्तृतीयस्याप्राप्तिस्तथापि मातश्चरतीत्यादिषु प्राप्नोतीगाह -विधानसामर्थ्यादिति ॥-गडवादे-॥-धातुरूपावयवस्येति । अन्न धातुरूपावयवस्येति विशेष्यम् । अस्य च समासद्वयं, पर्णधुडित्यादी सिसाधयिपिते धातुरूपश्चाऽसौ अवयवश्च गुह्इत्यादि. । अवयवश्चावयविव्यपेक्षयाभिधीयत इति पर्णगुङ्इत्यादिसमुदायोऽवयवी । तुण्डिब् इत्यादौ तु साधयितुमिष्टे धातुरूपस्यावयव इति पष्ठीसमास' । धातुरूप तुण्डिम् इत्यादि । तस्याऽवयवो डिभइत्यादि । समासट्टयेऽपि च कुण्डमुम्भति कुण्टोव् इति निरस्तम् । नहि कुण्डोब् इत्यस्य समुदायस्य मध्ये डोप् इति धातुरूपोऽवयवो नापि धातुरूपस्य अवयव इति आदिचतुर्थत्वाभाव । यद्वा धातुरूपस्यावयव इत्येव पष्ठीसमास एवं क्रियते एव च क्रियमाणे तुण्ढिव् इत्यादीनि आद्यन्तवदेकसिन्निति न्यायनिरपेक्षाणि सिध्यन्ति । पपर्णधुडित्यादीनि त्वाद्यन्तवदेकस्मिन्निति न्यायेन ॥ अन्यच्च स्वी प्रत्ययौ धातोरव्यभिचारिणी इति चानुकृष्टत्वेनानयो. साहचर्यात्पदान्त इत्यपि धातोरेवेति धातुरूपावयवस्येति तस्यैव युक्तत्वादिति । रूपशब्दस्तु भ्वाद्यभ्वादिधातुमात्रपरिग्रहार्थ ॥-सकारादौ चेति । वस्त्यादिप्रत्ययस्तदेकविभक्तिनिर्दिष्टस्वेन सकारोऽपि त्यादिरेवेति ॥-तुण्डिभेति । तुडइतोडनेऽस्य ' उदित स्वरान्नोऽन्तः' इति नागमे किलिपिलि' इति इप्रत्यये तुण्डि' साऽस्याऽस्तीति 'बलिवटिनुण्डेर्भः' इति भ । न्यबृदयमिति । अद्यतन्या ध्यमि सकि 'दुहदिह '-इति तस्य लुकि अटि ढत्वे घत्वे ' तवर्गस्य '-इति धस्य ढत्वे 'उस्तड्डे' इति ढलोपे रूपमिदम् ॥
Page #134
--------------------------------------------------------------------------
________________
द्वितीयो०
यादतिकिए, दामलिट् । त्योश्चेति कि इत्यस्य यङ्लाप हौ धिभावे, दादयः । दवहे ॥ ७७ ॥ घागरताधित्वाद्वचनसामर्थ्याद्वातो लापनदष्टेयगणेन च ॥
दछ । धयम् । अत्रासदिभूत् । तिवा शवाऽविकम् । दयः । दध्या दापलिष्टस्य ग्रहणं किम् ।।३।३२ ) इति धारय। धत्से । धत्स्व । धराप यङ्लुबन्तस्य मा भूत
Sarvav
भौहेमश वादेरिति किम् । क्रुत् । कोत्स्यति । जभेर्यङ्लुपिअजंझए । चतुर्थान्तस्येति किम् । सुगण् । दास्यति । एकस्वरस्यति किम् । दाम लेढि किए, दामलिहमिच्छति क्यन् , ॥१४॥
दामलियति किए, दामलिट् । स्वोश्चेति किम् । धर्मवुधौ । बोद्धा वर्णावधित्वेन स्थानिवद्भावो नास्तीति अबुद्ध, अबुद्धाः इत्यत्र सिज्लुकि न भवति । धकारस्य वकारोपश्लिष्टस्य ग्रहणं किम् । 'दधि धारणे' इत्यस्य यङ्लाप हो धिभावे, दादाद्धि। प्रसय इति किम् । धाग् वस् द्वित्वम् । 'श्नश्चातः' (४।२।९६) इत्याकारलोपे 'अदीर्याद्विरामैकव्यञ्जने'(१।३।३२) इति धकारस्य द्विर्भाचे, दद्ध्वः । दध्वहे ।। ७७ ॥ धागस्तथोश्च।२।१७८॥दधातेश्चतुर्थान्तस्य दकारादेरादेर्दकारस्य तथयोश्च परयोश्चतुर्यो भवति । धत्तः। धत्थः । चत्य । धत्से । धत्स्व । घऽ । घद्ध्वम् । अत्रासद्विधित्वाद्वचनसामथ्याद्वातो लोपस्य स्वरादेशत्वेऽपि स्थानिवद्रावो न भवति । गकार किम् । धयतेर्माभूत । धेर्यग्लाप, दाच । दात्यः । दधातेरपि यङ्लुबन्तस्य मा भूत ।'तिवा शवाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।। एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि' इति न्यायात 'दात्तः। दात्थः ।। केचित यङ्लवन्तस्यापीच्छन्ति । धातः । धास्थः । तथोश्चति किम् । दधः । दध्मः । चतुर्थान्तस्येत्येव । दधाति । दधासि ॥ ७८ ॥ अधश्चतुर्थात्तथोर्धः ।२।१ । ७९॥ चतुर्थात्परयोस्तकारथकारयोर्धारूपवर्जितादातोविहितयोः स्थाने धकार आदेशो भवति । दोग्धा । दोग्धुम् । अदुग्ध । अदुग्धाः । लेढा । लेटुम् । अलीढ । अलीढा । योद्धा । बोद्धम् । अबुद्ध । अबुद्धाः । लब्धा । लब्धम् । अलब्ध । अलब्धाः । अध इति किम् । दधातेर्यलबन्तधयतेश्च माभूत धितः । धत्थ । दात्तः। दात्थः । केचितु यङ्लुगन्तधयतेरपीच्छन्ति । दादः। दाद्ध । विहितविशेपणं किम् । ज्ञानभुत्वम् । अत्र नामविहिते वे मा भूत् ॥ ७९ ॥ नाम्यन्तात्परोक्षाचतन्याशिषो धो ढः।२।१।८०॥ रेफान्तानाम्यन्ताच धातोः परासा परोक्षाद्यतन्याशिपा विभक्तीनां यो धकारस्तस्य ढकार आदेशो भवति । अतीद्वम् । तीपीढ्वम् । तुष्टये । चकृढे । अदिढ्वम् । अधिवम् । अचेवम् । अच्योहम् ।। वर्णविधित्वेनेति । वर्णे सकाररूपे परतो विधि ॥-सिजलुकि न भवतीति । ननु सिलोपात् पूर्वमेव किमिति नादिचतुर्थत्वम् । नेवम् । परस्मिन् सिचलोपरूपे कार्य विधेवे आदिचतुर्थत्वस्याऽसदधिकारविहितत्वेनाऽसत्यात् ॥-प्रत्यय इति किमिति ॥ ननु प्रत्ययाऽप्रायययो प्रत्ययस्यैवेति न्यायेन प्रत्यये एव भविष्णति कि प्रत्ययग्रहणेन । सत्यम् । दद्ध दवहे इत्यत्र यदा उभयो स्थाने इति न्यायेन ध्वइत्यस्य प्रकृतिप्रत्ययस्थाननिष्पनस्य प्रत्ययव्यपदेश स्याचदा आदिचतुर्थत्व भवेत् । सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो य प्रत्ययस्त सिन्नेव भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्यात् ॥-धाग:-॥ नन्वन चकारकरण किमर्थ स्यो पूर्वणव सिद्धत्वात् । सत्यम् । यद्दलुपि ' क्रियाव्यतिहार ' इति आत्मनेपदे से व्यतिधासे इति स्यात् । कृते चकारे न्यतिदासे इत्येव । न त्यादेचतुर्थस्तिवा शवेति न्यायात् ॥-अधचतुर्था-॥ पूर्वसूने निमित्तत्वेनोपादानात् इह तथोरियस्य पुनरुपादान कायित्वार्थम् ॥-चतुर्थीदिति । ननु गडदवादेरित्यतश्चतुर्थान्तस्येत्यधिकारोऽनुवर्त्य । अर्थवशादिति पञ्चम्यन्त कृत्या रूपाणि साधयिष्यन्ते कि चतुर्थादित्यनेन । सत्यम् । किष्टा मतिपत्तिरियमिति सुखार्थम् ॥-यबलवन्तधयतेश्चेति । केवलस्य तु शवा व्यवधानाचतुर्धान्तस्वाभाव ॥--नामविहिते इति । कियन्ता धातुत्व न त्यजन्तीति न्यायादपि न भवत्यऽध इति वर्जनेन पर्युदासाश्रयणासुदधातोरेव परिग्रहात् ॥-नाम्यन्तात्-॥ धातो मीति विशेषगाद्विशेपणेन च तदन्तविधेर्भावात्तदन्ताये लब्धे अन्तग्रहण सुखार्थ रान्तादनिट परोक्षा न सभवति । सेटस्तु तत्वरिये इत्यादिपूत्तरेण विकल्प एव । तथाऽन रग्रहणाभावेऽपि नाम्यन्तादित्वेन विहितब्या
Cccccces
॥२४॥
Page #135
--------------------------------------------------------------------------
________________
POPoweeeeeeeeeeeeeeeeeeeeeeeeeeen
अकृत्वम् । चेपीद्वम् । कृषीदवम् । म्यन्तादिति किम् । अपग्ध्वम् । पक्षीवम् । नाम्यन्तादिति धातोविशेषणं फिम् । वसिध्धे । आसिध्वम् । आसिपीध्वम् । परोक्षायतन्याशिप इति किम् । स्तुवे । स्तुध्वम् । अस्तुध्वम् ॥ ८॥ हान्तस्थाज्ञीड्भ्यांवा ।२।११८१॥ हकारादन्तस्थायाश्च पराञ् जेरिटश्च परासां परोक्षायतन्याशिषां संवन्धिनो धकारस्य ढकारो वा भवति । वचनभेदो यथासंख्यनिवृत्त्यर्थः । अग्राहिद्वम् । अग्राहिध्वम् । ग्राहिपीद्वम् । ग्राहिपीध्वम् । अनायित्वम् । अनायिध्वम् । नायिपीद्वम् । नायिषीध्वम् । अकारिद्वम् । अकारिध्वम् । कारिपीयम् । कारिपीध्वम् । अलाविद्यम् । अलाविब्वम् । लाविपीढ्वम् । लाविपीध्वम् । परोक्षायां जिन संभवतीति नोदाहृतः । इटः, जगृहिवे । जगृहिये । अग्रहीत्वम् । अग्रहीव्वम् । ग्रहीपीद्वम् । ग्रहीपीध्वम् । उपदिदीयिवे । उपदिदीयिध्वे । आयित्वम् । आयिध्वम् । अयिपीद्वम् । ओयपीध्वम् । तत्वारो । तत्वरिध्वे । अवारनम् । अत्वरिबम् । वरिपीद्वम् । वरिपीध्वम् । बलिवे । ववलिब्बे । अवलित्वम् । अवलिध्वम् । संवलिपीद्वम् । संवलिपाध्वम् । लुलविवे । लुलुविध्वे । अलविद्वम् । अलविध्वम् । लविपीढ्वम् ।। लविपीध्वम् । हान्तस्थादिति किम् । घानिपीव्वम् । आसिपीध्वम् ॥ ८ ॥ हो धुट्पदान्ते । २ । १ । ८२ ॥ हकारस्य धुटि प्रसये | परे पदान्ते च ढकारादेशो भवति । लेढा । लेक्ष्यति बोढा । वक्ष्यति । पदान्ते, मधुलिन् । मधुलिड्भ्याम् । मधुलिभिः मधुोलट्त्वम् । मधुलिड्वत् । मधुलिट्कल्पः । धुत्पदान्त इति किम् । मधुलिहौ । असत्पर इसेव । गुडलिण्मान् । अत्र ढवतृतीयत्वयोरसत्त्वात् 'मावर्ण'-(२।१।९४ ) इत्यादिना मतोों वत्वं न भवति । ऊढमाख्यत् औजढत । अत्र ढत्वधत्वयोरसत्त्वादन्यस्वरादिलोपस्य च-द्वित्वे स्थानिवत्वादकारेण सह तेति द्विवचनम् ॥ कोचवन्यस्वरादि. लोपस्य स्थानित्वमनिच्छन्तो इतीति द्वित्वे ऊहमूढि वाख्यत् औजिढदिति मन्यन्ते ॥ ८२ ॥ भ्वोदे देघः।२।१।८३ ॥ भ्वादधातोर्यो दकारादिरवयवस्तदवस्त्याने क्रियमाणे परत्वात् 'ऋता विडतीर्' इत्यनेन इरादेशे सत्यपि अतीवमित्यादीनि सिध्यन्ति । क्तुि अदिढ्य अधिड्वमित्यादीनि न सिध्यन्तीति रग्रहणमिति । अतीत्वमित्यत्र 'ऋवणोत्' इति । सिच कित्वम् । अदिवमित्यादौ 'इश्च स्थाद ' इत्यनेन इत्व सिच किश्व च । इत्वविधानादेव गुणो न भविष्यति कि कित्वेनेति न वान विधानस्य अदितेत्यादी हूस्वद्वारेण सिचो लुपि चरितार्थत्वादिति ॥-अकृट्वं कृपीढ्वमित्यनयो 'ऋवणात् ' इत्यनेन सिच्सीध्वमो कित्त्वाद्गुणाभाव ॥-अपग्ध्वमिति । सो धि वा ' इति विकरपेन सिचो लुष्प्रवृत्ते पक्षे अपगड्ड्वमित्य| बाऽद्यतनीध्वमि सिचि धातुचकारस्य चिज कगम् ' इति कत्ये 'नाम्यन्तस्था' इत्यनेन सिच पत्वे 'तृतीयस्तृतीय-' इति पस्य डत्वे 'तवर्गस्त'-इति ध्वमो धस्य डत्वे च सिद्धि - हान्त- ॥ निट खतनत्वात् इटस्तु प्रत्ययावयवत्वेन प्रत्ययत्वात् धातोनाम्यन्तत्वाभावे पूर्वेण न प्राप्योतीत्यप्रासे विभापेयम् ॥ हो धुद--मधुलिहाविति । यदा गतिकारकेति न्यायात् मधुशब्दस्य लिट् इत्यनेनाऽविभक्त्यन्तेन समासस्तदाऽन्ततिविभक्त्वभावात्पदत्वप्राप्तिरेव नास्तीति । यदापि लीड इति कृत्वा मधुनो लिहाविति विभक्यन्तेन समासस्तदापि वृत्यन्तोऽसपे' इति पदत्वाभाव इत्युभयथाप्यपद्धत्व लिहइत्यस्येति ॥-द्वित्वे स्थानिवत्वादिति । ननु क्थमन्न स्थानित्वमकारेण सह केति द्विर्यचने कर्तव्ये पूर्वविधित्वाभावात् । सत्यम् । निमित्तापेक्षयापीह प्राविधिरिप्यते । यदा, हत्इत्यनयो प्राविधित्वमस्त्येव । अवयवयोक्ष समुदायोपचारात् इतइत्यस्यापि स्वरादेशस्थान्यन्तस्य प्राग्यिधित्वमिति । यदि निमित्तापेक्षया प्राविधिरिष्यते । तर्हि नयनमित्यत्र स्वरादेशस्य गुणल्य स्थानिरवेऽयादेशो न प्रामोति । सत्पम् । निमित्तापेक्षया प्राग्यिधित्व प्रायिकमिति ॥-केचित्त्विति । चन्द्रगोमिदेवनन्द्यादा ॥-भ्वादे-॥ यदि भ्याटेरित्वस्य दादेरिति समा
Page #136
--------------------------------------------------------------------------
________________
HOM
दितीयो०
.
:.
जोश
स्य धनिवृत्त्यर्थम् ॥ ८ वाभिः । यायस्वम् । जः, त्यता वरात उच्यते । अत्र दस्य
TOSयवस्य हकारस्य धुटि प्रत्यये परे पदान्ते च धकारादेशो भवति । तस्यापवादः। दग्धा । दग्धुम् । वक्ष्यति । दोग्धा । दोग्धम् । घोक्ष्यति । एषु व्यपदेशिवन्दावाद्धा-
तोरवयवस्य दादित्वम् । अधाक्षीत् । पदान्ते, अघोग् । गोधुक् । काष्ठधक । गोधुग्भ्याम् । काष्ठधरभ्याम् । गोधुषु । काठयक्षु । यादेरिति कि.म् । दामीलहमिच्छति | क्यन् किए, दामलिट् । एतं हपघुट । दादेरिति किम् । सोढा । मधुलिट् । ह इसेव । अदात् । धुरपदान्त इत्येव । गोही । गोदुः॥ ८३ ॥ मुहदहस्नुहलिहो पा ।२।१।८४ ॥ एपा संवन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च नकारादेशो वा भाति । द्रुहः माऽन्येपाममा विकल्पः । मुह, मोग्या । मोदा । उन्मुक् । उन्मुन् । उन्मुग्भ्याम् । उन्मुड्भ्याम् । द्रुङ्, द्रोग्या। द्रोदा । मित्रपक् । मिाथ्ट् । गित ग्भ्याम् । मितध्रुभ्याम् । स्नुह,प्लोमा। नोटा। उत्स्नुक् । उत्स्नु । उत्स्नुग्भ्याम् । उत्स्तुभ्याम् । सिद्, सेग्धा । लेढा । चेलनिक । चेलखिन् । चेलस्तिग्भ्याम् । चलमिभ्याम् । धुइपदाना इसेव । उन्मुहौ । उन्मुहः । मुहादेरिति गणनिर्देशमकृत्वा धातुपरिगणने यङ्लुप्यपि विव्यर्थम् । मोमोरिध । मोमोदि । दोद्रोग्धि । दोद्रोहि ।। ८४ ॥ नहाहोती।२।१।८५॥ नहेर्नूस्थानाहश्च धातोः संबन्धिनो हकारस्य धुटि मखये पदान्ते च यथासंख्यं धकारतकाराबादेशी भरतः। नद्धा । नत्स्यति । उपानत् । परीणत् । उपानाम्याम् । उपानकल्पः । आत्,
आत्य । आहेनियतविपयत्वात्पदान्तता नास्ति। धुत्पदान्त इत्येव । उपनाति । उपानहो । उपानहः । आह । आहतुः । आहुः । आहेरादेशान्तरकरणम् 'अवधतुर्थीतथोधः। (२।१।७२) इति थकारस्य धत्तनिवृत्त्यर्थम् ॥ ८५॥चज: कगम् ।२।१।८६॥ चकारजकारयोटि प्रत्यये परे पदान्ते च ककारगकारावादेशौ भवतः । वक्ता । वातुम् । वक्ष्यति । ओदनपक् । सर । वाक् । वाग्भिः । वाक्त्तम् । जा, त्यक्ता । त्यक्तुम् । त्पक्ष्यति । अर्धभाग् । सप्तम् । तृष्णा । । घट्पदान्त इत्येव । वच्मि । वाचा । वाचः । मत्यय इत्येव । इच्छति | मज्जति । कथं तचञ्चुः, तत्रणः, तचरति । उच्यते । अत्र दस्य परसातृतीयले पश्चाचवर्ग| चाधिकरण निशेपण भवेतवाऽदुग्धेत्यादयोऽडागमे हते दादित्याभावार सिध्युरिति म्पादेरित्यस्ता दादेरिति गाधिकरण विशेषण गाण्यातम् । नन्वा सर्वेयपि प्रयोगेषु घस्य ग क्रियते । रातो ग एप क्रियताम् । कि करणेनेति । सलाम् । गकारे फियमाणे चतुर्थान्तवाभावावधोगिलादो 'गदर'-त्यादिना धार्थव न सात् ॥-मा--चेलनिक चेल सियति लियतीत्यर्थ । सेचनार्थत्व स्पस्न 'खसहन ' इति सूो सिहातेऽनेनेति सेहनमुपकापीति दर्शनाविज्ञायत इति ॥ ननु कि मुहादय स्वरूपेणोपादीगन्ते गुहारिलेपोच्यताम् । नचैव कृतेऽविकाना प्रसासारनन्तर तुरकरणात् । तदि पुपापियर मुद्दादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुदारिति ।-नहाहो-॥-वस्थानस्येशि ॥ अन्यस्खासभवात् ॥-आत्थेति । गन्याप धकारे 'अधोपे प्रथम-' पति सकारे ये आत्येति सिध्यतीत्युभयोरपि धकार एवं क्रियता कि तकारकरणेनेत्याह-आहेरादेशान्तरेणादि। न च सिवस्थविधानादेव धत्व न भविष्यत्यऽपया सिपो धत्वमेव विदणादिति वाच्यम् । यतो लापवार्थ तजवर अन्यथा 'नूग पञ्चानाम् '-हस्यन सिपो ध इति सूगान्तरे ते गौरव स्थाचसासूक्त धापनित्यर्थमिति --चजः-पुटपदान्त इत्यस बजाभ्यां
फगाम्या प्रत्येकमभिसंयन्धात् यथासण्याभावः । प्रत्येकमभिसवन्धन प्रागिनार ''रत्यादिविभक्ति.' इति सानिर्दिष्फरवगत्वरूपज्ञापकात् । किच यदि भुट्पदान्तइयोन सह यथासण्यमभिप्रेस १४ स्याचदा पिग्-इत्यधिकारे जमाण फुल्या गप पिदण्याविति । गथात्र सो फिगर्थमादेशदयविधान यायता कविधान गपिधान वा क्रियता, यथालक्षण कस्य गरये गस्य काये च सर्वसाध्य
Page #137
--------------------------------------------------------------------------
________________
Cccccc
ते प्रथमत्वम् । ततस्तृतीयस्य 'चजः कगम् । (२।१।८६ ) इति परेऽसत्त्वेन चजयोरभावात्कत्वगत्वे न भवतः । अज्झलावित्यत्र तु संज्ञाशब्दत्वान्न भवति ॥८६॥ यजसृजमृजराजभ्राजभ्रस्जवस्चपरिव्राजः शः षः।२।१।८७॥ यजादीनां धातूनां चजः शकारस्य च धुटि प्रत्यये परे पदान्ते च पकार आदेशो भवति । यज्, यष्टा । यष्टुम् । देवेद् । उपयट् । उपयड्भ्याम् । सृज, स्रष्टा । एम् । तीर्थसृट् । तीर्थसृड्भ्याम् । मृज्, माष्ा । मार्टम् । कंसपरिमृट् । कंसपरिमृड्भ्याम् । राज्, सम्राट् । सम्राडभ्याम् । भ्राज, विभ्राट् । विभ्राड्भ्याम् । राजभ्राजोः क्तिरेव धुन् । अन्यस्तु इटा व्यवधीयते । राष्टिः । भ्राष्टिः । केचितु क्तिं नेच्छन्ति । भ्रस्ज् , भ्रष्टा । भ्रष्टुम् । भी । भर्नुस् । धानाभृड् । धानाभृड्भ्याम् । वश्च , ब्रष्टा । ब्रष्टुम् । मूलवृट् । मूलबड्भ्याम् । परिवाज , परिबाड् । परिबाड्भ्या-12 म् । 'दिद्युदन्'-इसादिना किवन्तस्यैव निपातनात् धुद्यसंभवान्नोदाहृतम् । शकारान्त, लिश् , लेष्टा । लेष्टुम् । लिट् । लिड्भ्याम् । आदेशोऽपि शकारो गृह्यते । प्रष्टा । प्रष्टम् । शब्दगाइ । शब्दमाभ्याम् । राजिसहचरितस्य भ्राजेङ्ग्रहणात् एजङ भेज भ्राजि दीप्ताविसस्य गत्वमेव । विभ्राक् । विभ्राग्भ्याम् । अत एव । भ्राजेरात्मनेपदिनोऽपि राजग् टु भ्राजग दीप्तावित्युभयपदिपु पुनः पाठः साहचर्यार्थम् । धुट्पदान्त इसेव । देवेजौ । देवेजः । रज्जुसृजौ । कंसपरिमृजौ । सम्राजौ । विभ्राजौ। धानाभृज्जौ । मूलवृश्चौ । परिव्राजौ । शब्दमाशौ । उच्छ, समुशौ । यजादिधातुसाहचर्यात् शकारस्यापि धातो संवन्धिन एव ग्रहणादिह न भवति । निशाशब्दस्यान्तलोपे 'घुटस्तृतीयः' (२ । १ । ७६ ) इति जकारे, निज्भ्याम् । मुपि तु जकारस्य प्रथमते 'रास्य सपौ' (१।३।६१) इति मुपः सकारस्य शत्वे 'प्रथमादधुटि शश्छ। (१।३। ४) इति छत्वे, निच्छु, । जकारस्य तु परे गत्वेऽसत्त्वात् 'चजः कगम्' (२।१।८६) इति गवं न भवति । चज इत्येव । वृक्षवृश्चमाचष्टे णौ विचि, वृक्षव । अत्र वकारस्य माभूत् । कथमसृग् , अमृग्भ्याम् , रज्जुसृग् , रज्जुमृग्भ्याम् । अमृज्रज्जुसज्शब्दयोरोणादिकयोभविष्यति । कश्चित्तु 'अनुनासिके च च्छुः शूट (४।१ । १०८) इति शत्वविधेरनित्यत्वज्ञापनार्थ छकारस्याणि पत्वमिच्छति । तन्मते * पथिभाच्छौ, पथिमाच्छः ।
सिद्धे । सत्यम् । गाऽभावे लग्नादय , काऽभावे पक्कादयो न सिध्येयुरिति कगग्रहणम् ॥-यजसृज-॥-क्तिरेव धुडिति । 'तेहादिभ्य ' इति नियमात् की इडभाव इत्यर्थ ॥ ननु यद्दलुबन्तयोरनयोरन्योपि तिवादिधुः संभवति तत्कथ क्तिरेव धुडिति । सत्यम् । यड्लुबन्तयोरनयो तुपारायणिकानामेव मते प्रयोग इप्यते न चैयाकरणानामिति क्तिरेवेत्युक्तम् ॥-साहचर्यार्थमिति ॥ न चात्मनेपदानित्यत्वज्ञापनार्थ पुन पाठ इति वाच्यं तदा यात्मनेपदिष्वेव पुन पश्येत । नाप्येकस ट्वऽनुवन्धत्वादथुर्भवत्यन्यस्य नेति वाच्य यत. वनुबन्धादपि 'असरूप'-इति सूत्रात | उत्सर्ग. प्रवर्तिष्यते तस्मादेकेनापि धातुनाभेदेन प्रयोगद्वयं सिध्यति परं साहचर्याय द्विपाठ इति ॥-कथमसृगिति । नम्पूर्वस्य सृजेः क्विवन्तस्य पत्वेन भाव्य तत्कथ गत्यमित्याह
औणादिकयोरिति । अस्यत इति न सृज्यत इति वा 'रुधिथि '-इति किदजि बाहुलकादेकनाऽस्य त्वेऽन्यत्र जकाराकारयोलोपे. घाऽसृजशब्दसिद्धि ॥-पथिनाच्छाविति । पन्थान पृच्छत ।
प्रयोग इष्यते न वै
। नाप्येकस्य ट्वऽनुवधवा
भयोगद्यं सिध्यति परं
साप्त
Page #138
--------------------------------------------------------------------------
________________
द्वि
॥ ७ ॥ संयोगस्यादौ स्कोर्लक् । २ । । साधुमग्भ्याम् । ओ अथौत्, वृषणः । अवान् ।।
॥१६॥
सस्कोरिति किम् । नर्नति । अपरा, अट् । अन्यस्त्वद्डतः स इत्येव । साधुमज्जौ । काष्ठतमाशात कि मांसपिप
थीहैमश० शब्दमाच्छौ, पाब्दमाच्छः । उच्छत् विवासे, समुच्छौ, समुच्छः ॥ ८७॥ संयोगस्यादौ स्कोर्लक् । २।१।८८॥ धुटि प्रसये पदान्ते च यः संयोगस्तस्यादौ
वर्तमानयोः सकारककारयोलुंग भवति । ओ लस्जैति, लमः । लगवान् । साधुलम् । साधुलग्भ्याम् । मस्ज , साधुमक् । साधुमग्भ्याम् । ओ बचौत, वृक्णः । वृक्णवान् । मूलठट् । मूलद्भ्याम् । भ्रस्ज, भृष्टः । भृष्टवान् । यवमृड् । यवभृड्भ्याम् । क्, वक्षी, तष्टः । तष्टवान् । काष्टतट् । काठतड्भ्याम् । अक्षौ, अष्टः । अष्टवान् । तृणाट् । तृणाभ्याम् । तृणाटकल्पः । चति, आचष्टे । ननु स्कोर्खकः परस्मिन्नसत्वात् 'पदस्य (२।१।८९) इति संयोगान्तस्य लोप: स्यात् । नैवम् । स्कोः पदान्ते लुको विधानादसत्त्वाभावः। अन्यथा हि समुदायस्यैव लोपं विदध्यात् । संयोगान्तस्येति किम् । सातम् । कृतम् । आदाविति किम् । शकेर्वकश्च यलुपि शाशक्ति, वावक्ति । स्कोरिति किम् । नर्नति । अह अभियोगे, अट् हिसातिकमयोः, अनयोः किषि उत्तरसूत्रेण डकारटकारयोलुकि दकारस्य च प्रथमत्वे क्षेत्रमात् । अन्ये तु अधि तोपान्त्यं पठन्ति । तन्मते किपि अत्, अट् । अन्यस्त्वडतेः संयोगादेर्दकारस्यापि लोपमिच्छति । तन्मते अद् , अभ्याम् । तथा अट्ट अतिक्रमहिसयोरिति पठन् संयोगादेष्टकारस्यापि लोपमिच्छति । अद्, अड्भ्याम् । धुट्पदान्त इत्येव । साधुमज्जौ । काष्ठतक्षौ । प्रत्यय इत्येव । पृथक्स्थाता । वास्यर्थम् , वाक्यर्थमित्यत्र तु यत्वस्य पहिरङ्गत्वेनासिद्धत्वात्संयोगादिवे सत्यनेनादेरुत्तरेण वान्तस्य लुग् न भवति । कथं मांसं पिपक्षति किप मांसपिपक्; वचो विवक्षते वचोविवक् । कत्वस्य परस्मिल्लोपेऽसिद्धत्वान्न भवति ॥ ८८ ॥: पदस्य ।२।१।८९॥ पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशो भवति स च परे स्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः । पुमान् । पुम्भ्याम् । पुभिः पुंभ्यः । पुस । पुरुष्यः । घुमयः। पुंजातीयः । एवं गोमान् । अनड्वान् । महान् । भूयान् । कुर्वन् । श्रेयानि'दिगुत् '-इति किम् । धुटि पदान्ते च पूर्वाण्येवोदाहरणानि व्यावृत्ती तु विशेष । स्वमते तु पविप्राशाविल्यायेव भवति ॥-संयोग-॥ सयुज्यन्ते वा अनेति व्यअनाद् घनि सयोग । स च वैयाकरणसप्रदायाद्व्यञ्जननरन्तर्यमुच्यते । वन्त्यापदिष्टमिति न्यायातालव्यशस्य लुक दर्शित । दन्त्यस्य तु सस्याऽवावगित्यत्र ककुशकुडिति पठितस्य वरतज्ञेय इति ॥ समुदायस्यैव लोपं विदध्यादिति । कया युक्त्या सयोगेति प्रथम, पदस्येति द्वितीयम् , अन्ते घेति तृतीय, सून कुर्यात् । तनावस्यार्थ धुटि प्रत्यये सयोगादिस्थयो सकारककारयोलुंग् भवति । द्वितीयस्यार्थ पदान्ते वरीमानस्य सकारककारादिसयोगस्य सकलस्यापि लुक् । तृतीयस्यार्थ., पदस्येत्यत पदान्ते इत्यनुवर्तते । तत पदान्ते सयोगसबन्धिनोऽन्तस्य लम् भवतीत्यकरणात् क स्थानिरव न भवति ॥अन्ये तु अवटिमिति । तनूमतस्वमतयो न बदनम् -इत्या विदोष । तन्मते अतिष्पिते स्वमते तु, अटिटिपत इति ॥-प्रथास्थातेति । पृथक्शब्द कान्तोऽव्ययम् । न तु 'रुधिधि'-इत्यनेनाऽजन्त । तदा 'चज '-इति गत्वस्य परेऽसत्त्वात्तदादेशस्य कत्वस्याप्यसत्वे व्याविकलता सात् ॥-मांसपिपकिति । नन्वन 'खरस्प'-इति स्थानिवदायेन पदान्ते सयोगस्याभावात् ककारलोपो न शामोति । न चासद्विधौ स्थानित्वनिषेध इति वाच्यम् । अस्फ्लुकीति भणनात् । सत्यम् । नग्निर्दिष्टस्याऽनित्यत्वेन स्थानित्वाभावात् प्राप्तिर्विद्यते । यथा मधुगित्पत्र ॥-पदस्य - पदान्ते वर्तमानस्येति ॥ पदस्य पिशेष्यस्य 'विशेषणमन्तः' इति परिभापया सयोगान्तस्येति स्थिते पदान्ते वर्तमानस्य इति व्याख्यातम् । आ पदान्ते सयोगस्य लुग्भवतीत्युच्यमानेऽपि सयोगान्तस्य पदस्पैव लोप इत्यर्थस्य सिद्धत्वात्पदत्येति वचन पदान्तसबद्ध निवृत्त्यर्थम् । तेन स्कन्या इत्यादी भुगदी लुक् न भवति ॥-भूयानिति । अपदसज्ञकेऽपि तद्विते 'अस्वयभुवोऽव्'
Page #139
--------------------------------------------------------------------------
________________
GOOK
त्यादौ संयोगान्तलोपस्य परकार्येऽसत्त्वादुत्तरसूत्रेण लोपो न भवति । स्यादिविधौ चासत्त्वादत्वादिलक्षणो दीयों भवति । पदस्येति किम् । स्कन्वा । स्यन्त्वा । भवाञ्चशेते इत्यादौ तु श्चादेविधानसामान्न भवति ॥ ८९॥ रात्सः।२।१।९०॥ पदान्ते वर्तमानस्य संयोगस्य संवन्धिनो रेफात्परस्य सकारस्यैव लुग् भवति । चिकी। चिकीयम् । चिकीर्षु । अत्र चिकीर्षतीति किपि 'अतः। (४।३।८२) इत्यकारलोपे षत्वस्य परेऽसत्त्वात्सकारस्यैव लोपः । एवं जिही। जिहीाम् । जिहीर्षु । कटचिकीः। पटजिहीः। पूर्वणैव सिद्धे नियमार्थं वचनम् । तेन रात्परस्य संयोगान्तस्य सस्यैव लोपो नान्यस्य । ऊर्छ । ऊग्भ्याम् । न्यमा । गृधेः स्पर्धेश्च यङ्लुपि द्वित्वे, 'रिरौ च लुपि' (४।१।५६) इति पूर्वस्य रागमे 'आगुणावन्यादेः' (४।१। ४८) इति दीर्घले चाडागमे च सिद्धम् अजर्घाः । अपास्पाः । रादेव सस्येति तु विपरीतनियमो न भवति । 'पुंवत्कर्मधारय '-इत्यत्र पुंवदिति निर्देशात् ॥ ९० ॥ नाम्नो नोऽनह्नः ।२।१।९१ ॥ पदान्ते वर्तमानस्य नाम्नो नकारस्य लुम् भवति अनः-स चेदहनशब्दसंवन्धी न भवति स चासन् स्यादिविधौ । पर इति निवृत्तम् । राजा । वृत्रहा । दण्डी । वाग्मी । राजपुरुषः । राजकाम्यति । राजकल्पः । स्यादिविधावसत्त्वात् राजभ्याम् राजभिः राजसु इत्यादौ दीर्घत्वैस्त्वैत्वान्यकारान्तत्वाभावान्न भवन्ति । अनह्न इति किम् । अहरेति । अहरधीते । अहोरूपम् । दीर्घाहा निदाघः । अत्र परविधौ रेफरुत्वयोरसत्त्वान्नलोपः स्यात् । सावकाशं च तदुभयं संबोधने । हे अहः। हे दीर्घाहः । पदस्येत्येव । राजानौ । स्यादिविधावित्येव । राजायते । चर्मायते । अत्र क्यविधौ सत्त्वात् 'दीघश्चियङ्यक्येषु च' (४।३।१०८) इति क्येऽन्त्याकारदीर्घः सिद्धः। नान्न इति किम् । अहन्नहितम् । कुर्वीरन् । सर्वस्मिन् । वृक्षान् वृत्रहभ्याम् , वृत्रहभिरित्यत्र तु असिद्धं बहिरङ्गमन्तरङ्गे इति नलोपस्यासिद्धत्वात् ' इस्वस्य तः पिन । 'भूर्लक् च'-इत्यत्र जकारप्रश्लेषात् ॥ न च भूविधानादेव न भविष्यतीति वाच्यम् । विधान भूमेत्यन्न पदसंज्ञके चरितार्थम् ॥-सामर्थ्यान्न भवतीति ॥ अन्यथा प्रक्रियालाघवार्थ अकारमेव विदध्यादित्यर्थ ॥-रात्सा-॥-रात्परस्य सस्यैवेति । यद्येवं अबिभ. अजाग इत्यादौ विभत्तेजगित्तेश्च ह्यस्तन्या दिवि 'हव'-इति द्वित्वे अत्वे 'पृथ'-इतीत्वे 'द्वितीय'-इति बत्वे | गुणे च नियमाछोपो न प्राप्नोतीति । नैवम् । प्रकरणात्पूर्वसूत्रविहितस्यैवायं नियमो न 'व्यञ्जनादे' '-इत्युत्तरसूत्रविहितस्य । यहा, सूत्रे द्वितकारनिर्देशो ज्ञातव्य । द्वितकारनिर्देशेऽपि न कोऽप्यु-8 चारणकृतो भेदोऽस्ति ततश्च रात्परस्य तकारसकारस्यैव लुक् नान्यस्येति सूत्रार्थ. समजनि । यद्येव तर्हि कीर्तयते विपि कीरिति प्राप्नोति । अत्र भाष्य लोके प्रयुक्तानामिदमन्वाख्यानं लोके च कीत् इत्येव दृश्यते न कीरिति ॥-अजर्घा इति । नन्वत्र 'सेः सुद्धाम् '-इति सेलुकि रुत्वे च कर्त्तव्ये 'गडदबा '-इति घत्वस्यासत्त्वात्कृते रुत्वे चतुर्थान्तत्वाभावात्कथं धकार । सत्यम् । 'असिद्ध वहिरङ्गम्' इति भविष्यति । अन्वित्यधिकाराच्च ‘रो रे जुम्' इति न पूर्व लुगिति प्राप्ति. ॥-नाम्नो-॥ नन्वन्न विशेषविधानात् 'रो लुप्यरि' इति 'अह' इति च रेफरुत्वे एव भविष्यतः किमहन्प्रतिषेधेनेत्याह-असत्त्वादिति । नचैव तयोरनवकाशतेत्याह-सावकाशमिति ॥-तदुभयमिति । रेफरत्वलक्षणम् ॥-संबोधने इति । 'नामध्ये ' इति नलोपप्रतिषेधात् ॥-अहन्नहितमिति । लक्षणप्रतिपदोक्योरिति प्रतिपदोक्तस्यैवाहनशब्दस्य निषेध इत्यत्र प्राप्तिः । परं नान्न इति व्यावृपया निषिध्यते ॥-वृत्रहभ्यामिति । धातुमात्राश्रितत्वेन तोऽ
Page #140
--------------------------------------------------------------------------
________________
भौहेमश
||१७||
कृति ' (४।४।११४ ) इति तोऽन्तो न भवति ॥ ९१ ॥ नामन्त्र्ये । २।१।९२ ॥ आमध्येऽर्थे वर्तमानस्य नाम्नः संबन्धिनो नकारस्य लुग् न भवति । १४ दि हे राजन् । हे तक्षन् । हे सीमन् । हे बहुराजन् । एतदेव प्रतिषेधवचनं ज्ञापकम् सिलुकः स्थानिवद्भावेन 'अधातुविभक्ति'-(१।१।२७) इति नामसंज्ञाप्रतिषेधो न भवति इति । हे राजन्दारक इत्यत्र समुदायार्थ आमन्व्यो नावयवार्थ इति नलोपपतिपेधो न भवति । अवयवार्थस्य वामन्त्र्यत्वे असामर्थ्यात् समास एव न स्यात् ॥ ९२॥ क्लीवे वा।२।१।९३ ॥ आमन्त्र्यविपयस्य नाम्नः कीवे नपुंसकलिो वर्तमानस्य नस्य लुग् वा भवति । हे चर्म । हे चर्मन् । हे दाम । है दामन् ॥ ९३ ॥ मावर्णान्तोपान्त्यापश्चमवर्गान्मतोमो वः।२।१।९४ ॥ मथावर्णच मावी तौ प्रत्येकमन्तोपान्तौ यस्य तस्मान्मकारान्तान्मकारोपान्ताचावर्णान्तादवोपान्ताच पञ्चमरहितवर्गान्ताच नाम्नः परस्य मतोर्मकारस्य वकार आदेशो भवति । मकारान्तात् , किंवान् । इदंवान् । शंवान् । मकारोपान्तात् , शमीवान्, लक्ष्मीवान् । दाडिमीवान् । अवर्णान्तात , वृक्षवान् , लक्षवात् । खवावान् । मालावान् । अवर्णोपान्ताव, अहर्वान् । सुगण्वान् । पयस्वान् । दृपद्वान् । वार्वान् । भास्वान् । अपञ्चमवर्गात् , मरुत्वान् । विद्युत्वान् । उदश्चित्वान् । तडित्वान् । समिद्वान् । मावर्णान्तोपान्त्यापञ्चमवर्गादिति । किम् । अग्निमान् । वायुमान् । पितृमान् । नृमान् । नृमतोरपत्यं नार्मत इत्यत्र तु वृदेवहिरङ्गलक्षणत्वान्न भवति ॥ ९४॥ नाम्नि ।२।११९५॥ नाम्नि संज्ञायां विपये मतोर्मकारस्य वकारादेशो भवति । अहीवती । कपीवती । मणीवती । मुनीवती । ऋषीवती । एवंनामानो नद्यः । 'नयां मतुः' (६।२।७२) इति चातुरर्थिको मतुः । आसन्दीवान् नाम ग्रामः ॥९॥ न्तोऽन्तरतो बाणगापपेक्षणालोपो यहित ।नामन्ये ॥ आमग इगेकवचनापत्र सप्त इत्यादीना गलोपनिषेधो न भवतीति घन्गोमीयमतम् ॥ अन्ये येतेपामामप्रणमपि सन्ति । अगुमेवारी न्यासकार स्पष्टगति-गमय इति सामान्याभिषानेऽपि गोजसो कारण पदान्तस्याभावात् दन्यस्येप सपोधनाहित्यासम्यागाचाऽसयरूपत्वाव परिशिष्ट सिरेप उभ्यते । सहयोऽपि वमानाचा सरगाया आमप्रणादर्शनात् । दर्शने तु आमण्य प्रत्येकत्वस्य विवक्षितत्वात् तिवचनगाववनयोनलोपाभाप ॥ आमय इलेकवचनार योक एवामयसरीवानेन लोपनिषेधो या यायसन न । यथा, हे पत्र पुरुपा इत्यादो । ननु हे राजन्हत्यादो सिफ स्थानिवदायेन 'अधातुनिभक्ति'-इत्यनेन नामस्वाभाये पूर्वण प्राप्तिरेव न कि प्रतिषेधेनेत्यार-पतदेवेति ॥ न च वाच्य सिक स्लानिन 'नाम सिद्' इति पदवं प्राप्नोति तसिभ सति ननुरु गविष्यतीति । गत 'स्तानीचाऽवपर्णविधी' आतु यक्षगलक्षणो वर्णविधिरिति स्थानिय न प्रवर्तत इति ॥- माषणों-॥ अग गकारावर्णयोरन्तोपान्ताभ्यां सर यशासण्य न गोम्पादिभ्य ' इति निपेशा गर्थत्वाच । यत जम्मिमानिगा मान्तस्यस्प यवमानित्यनायोपान्तत्वस्याभावात् । भोगपदगौरिमतोरिति निशाहा ॥-बहिरजलक्षणत्वादिति । तखितापेक्षत्येन मिशिरमा तपनपेक्ष तु गस्यमन्तरतामिति ॥-नासि ॥ नाम सिविध देवदतादिनिरुवलक्षणाक लोकिक यरसजेति प्रसिदम् । अधातुविभीति शासीय । वा प्रत्यासात्वाच्छासीयस्थेव पाहणे प्राप्ते नामाधिकारेणेव तदर्थस्य लामाजाशीत्यनिरिणमानगधिकार्यपरिग्रहा। भवत् लोकिकमेव शापयतीत्याहसशायामिति ॥-आसन्दीवानिति । भासते जना असितिति गासन तद्विगते गस्मिन् ग्रामे इगासनाब्दस्य पुपोदरादित्वादासन्दीभावेऽनेन मतोर्यत्वे आसन्दीयान् ग्राम । आसन्दीपदाहिस्गलम् ॥ संज्ञागा भगा आसनवानियेव भवति । गया स सज्ञागा अभावार बस्यासन्दीभाययोरभावसाचा अनजिरादिवास्वरादिदीर्घत्यस्यापि । अपरे स्वासन्दीशब्दोऽस्तीति मन्यन्ते आसमासिक्रिया :
K
Page #141
--------------------------------------------------------------------------
________________
चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवद्रुमण्वत् ।२।१।९६॥ एते शब्दा मत्वन्ता नाम्नि विपये निपात्यन्ते । चर्मनशब्दस्य नलोपाभावो णत्वं च निपात्यते । चर्म-19 ज्वती नाम नदी । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् जडोरुसंधिः । चक्रशब्दस्य चक्रीभावः । चक्रीवान् नाम गर्दभः । चक्रीवानाम राजा । कक्ष्याशब्दस्य कक्षीभावः। कक्षीवानाम ऋषिः । लवणस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । अन्ये त्याहु:-रुमन्निति प्रकृत्यन्तरमस्ति तस्यैतनिपातनम् नकारलोपाभावार्थम् णत्वार्थं च । वत्वं तु यथायोगमस्त्येव । नारनीत्येव । चर्मवती । अस्थिमान् । चक्रवान् । कक्ष्यावान् । लवणवान् ॥ ९६ ॥ उदन्वानब्धौ च । २।१।१७ ॥ आपो धीयन्तेऽस्मिन्नित्यब्धिः। अब्धौ नाम्नि चोदन्वानिति उदकशब्दस्य मताबुदन्भावो निपात्यते । उदन्वान् घटः । उदन्वान्मेषः । यस्मिन्नुदकं धीयते स एवमुच्यते । नाम्नि उदन्वान्समुद्रः । उदन्वान्नाम ऋषिः । यस्यौदन्वतः पुत्रः । उदन्वानाम आश्रमः । अब्धौ चेति किम् । उदकवान् घटः । अत्र घटस्योदकसंबन्धमा विवक्षितं न दधातीत्यर्थः ॥ ९७ ॥ राजन्वान् सुराज्ञि ।२।११९८॥ शोभनो राजा यस्य तस्मिन् अभिधेये राजन्यानिति मतौ नलोपाभानो निपात्यते । राजन्वान् देशः । राजन्वती पृथ्वी । राजन्वत्यः प्रजाः । सुराज्ञीति किम् । राजवान् देशः ॥ ९८ ॥ नोयादिभ्यः।२।११९९ ॥ ऊर्मि इत्येवमादिभ्यो नामभ्यः परस्य मतोर्मकारस्य बकारादेशो न भवति । ऊर्मिमान् । दल्मिमान् । भूमिमान् । तिमिमान् । क्रिमिमान् । एभ्यो मोपान्त्यत्वात्माप्ते, यवमान् कुञ्चामान् द्राक्षामान् धाक्षामान् वासामान् एभ्योऽवर्णान्तत्वात्याप्ते, हरित्मान गरुत्मान् ध्वजित्मान् ककुद्मान् एम्भोऽपश्चमवर्गादिति प्राप्ते, ज्योतिष्मती महिप्मान् गोमती कान्तिमती शिम्बीमती हरिमती वासमती इक्षुमनी वन्धुमती मधुमती विन्दुमती इन्दुमती द्रुमती वसुमती अंशुमती श्रुमती हनूमान् सानुमती एभ्यो 'नागिन' (२।४ । १२) इति प्राप्त प्रतिषेधोऽयम् । ऊर्मि । दल्मि । भूमि । तिमि । कृमि । यव । कुम्चा । द्राक्षा | ध्राङ्क्षा । वासा । हरिद । गरुत् । ध्वजित् । ककुद् । ज्योतिस् । महिप । गो। कान्ति । शिम्बी । चारु । इक्षु । बन्धु । नन्दति अणि पृपोदरादित्वात् । आसेत्तो 'कुमुद '-इति वा आसन्दी वेत्रासन सानास्ति मध्यादि । वेदे यथा आसन्दीमारुरा उलातेति । लोके यथा औदुम्बरी राजासन्दी भवति । उदुम्बरस्य विकार औदुम्बरी । राज्ञ आसन्दी राजासन्दी । सोमासनमित्यर्थ ॥-चर्मण्वत्यष्टीव-॥-कश्याशब्दस्येति । कक्षे भवा कक्षाय हिता वा कक्षे साधुर्वा 'दिगादिदेहाशाद्य 83 | इत्यादिभिये कक्ष्या ब्रह्मण. सादृश्यमुयोगधेत्यर्थ ॥-लवणस्येति । लुनाति वैरस्य नन्यायन' ॥ अत एव गणपाठाण्णत्वम् ॥-उदन्वान्-॥ उदनुभावसामर्थ्यावलोपो नाऽन्यथा उदभावो निपात्येत ॥-राजन्यान्-॥-सुराशीति । शोभननृपतौ वाच्चे । यदा तु राजनशब्देन चन्द्रोऽभिधीयते तदा राजवान देश इत्येव । निपातनस्येष्टविषयत्वात् ॥-नोयादिभ्यः ॥-दल्मिमानिति । दल्मिरिन्द्र प्रहरणविशेपो वा सोऽस्यास्ति ॥-तिमिमान् ॥-क्रिमिमानिति । 'क्रमितमि'-इति द्वयोरपि निपातनम् । क्रिमि क्षुदजन्तु । तिमिमहामत्स्य । गरुत् पिच्छं तदऽस्यास्ति ॥-ध्वजित्मानिति । अवान जयति किप् पृपोदरादि-॥-ककुद्मानिति । ककतेर्बाहुलकादुप्रत्यये गणे हिदकारपाठात् मती नानुनासिक ॥-महिष्मानिति । नडकुमुद '-इति मती । 'असिद्ध बहिरङ्गम् '-इति अकारलोपस्यासिद्धत्वान्न धुटस्तृतीयः ॥ न च वाच्य 'स्वरस्य परे'-इति स्थानित्व तस्यासद्विधौ ‘न सन्धि'-इति निषेधात् । कान्तिमतीप्रभृति बन्धुमती यावत्सर्वेषु 'नयां मतु ॥-शिम्बीमती । “डीनीयन्धिवधि '-इति डित् इम्यः । गौरादिदी. ॥-मधुमती । मध्वादेर्मनु । शृणोतीति विप् आगमशासनमनित्यमिति तागमाभावे श्रुशब्दः।
Page #142
--------------------------------------------------------------------------
________________
श्री मश० ॥१८॥
मधु | विन्दु | इन्दु | द्रु | वसु | अंशु | श्रु । हनु । सानु । भानु । इत्यूर्म्यादिः ॥ बहुवचनमाकृतिगणार्थम् । तेन यस्य सति निमित्ते मतोर्वत्वं न दृश्यते स यिद द्रष्टव्यः ॥ ९९ ॥ मासनिशासनस्य शसादौ लुग् वा । २ । १ । १०० ॥ एषां शसादौ स्यादौ परे लुगन्तादेशो वा भवति । मासः । मासान् । मासि । मासे । निशः । निशाः । निशि । निशायाम् । निजभ्याम् । निशाभ्याम् । निच्छु । निशासु । आसनि । आसने । शसादाविति किम् । मासौ । मासाः । मासरूप्यः ॥ ॥ १०० ॥ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्शकन् वा । २ । १ । १०१ ॥ दन्तादीनां यथासंख्यं शसादौ स्यादौ परे दत् इत्येवमादय आदेशा वा भवन्ति । दन्त, दतः । दन्वान् पश्य । दता । दन्तेन । दद्भ्याम् ३ । दन्ताभ्याम् ३ । दद्भिः । दन्तैः । दत्सु । दन्तेषु । पाद, पदः । पादान् । पदा । पादेन । नासिका, नसः । नासिकाः । नसा । नासिकया। हृदय, हृदि । हृदये। असृज्, अस्ना । असृजा । यूप, यूष्णा । यूपेण । उदक, उद्गा । उदकेन । दोस्, दोष्णा । दोषा । यकृत् यना । यकृता । शकृत्, शक्ना । शकृता । शक्ति । शकनि । शकृति । शसादावित्येव । दन्तौ । दन्तकल्पः ॥ १०१ ॥ यखरे पादः पणिक्यघुटि । २ । १ । १०२ ॥ पादिति पादशब्दस्य लुप्ताकारस्य पादयतेर्वा कृतणिलोपस्य निर्देशः | पादन्तस्य नाम्नो णिक्यद्युड्वर्जिते यकारादौ स्वरादौ च प्रत्यये परे पदित्ययमादेशो भवति । स च निर्दिश्यमानस्यैव भवतीति पच्छन्दस्यैव भवति न तदन्तस्य सर्वस्य । व्याघ्रस्येव पादावस्य व्याघ्रपात् तस्यापत्यं वैयाघ्रपद्यः । द्वौ पादावस्य द्विपात्, द्विपदः पश्य । द्विपदा । द्विपदे । त्रिपदी गाथा | व्याघ्रपदी स्त्री कुले वा । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । द्विपदे हितम् द्विपदीयम्। पादमाचष्टे पद्यमानं प्रयुङ्क्ते वेति पादयतेः किपि पाद । पदः पश्य । पदा । पदे । पदी कुले । अत्र व्यपदेशिवद्भावेन
हनूमानिति । 'अनजिरादि ' इति दीर्घ ॥ मासनिशा - ॥ स्यादाविति । स्यादेरन्य शसादिर्न सभवति इति स्यादावुदाहारि । अथ 'सख्यैकार्थात् ' - इति शस्सभवस्तदादिशब्दस्याऽकलादीनामऽसभवेनानर्थक्यम् । यद्वा मण्डूकप्लुतन्यायेन स्यादिरनुवर्त्तनीय इति । आदिशब्दरण व्यवस्थावाचित्वाद्वा स्यादिरेव लभ्यते । मासशब्दस्य भ्यामि अनेनान्तलोपेऽसिद्ध वहिरङ्गमिति अकारस्थानित्वेन सो रुरुत्वाभावे 'घुटस्तृतीय' इति दरखे तु न्यायानित्यत्वात् माध्यामिति मन्यते भाष्यकृत् । दुर्गस्तु मास्भ्यामिति । स्वमते तु द्वयमपि भवति ॥ - निजभ्यामिति । अत्र निशब्दे सत्यपि निशाग्रहण निःभ्यामित्यस्य सिद्ध्यर्थं निराशब्दस्य हि भ्यामि निड्भ्यामित्येव भवति । किन्तत्वाद्धातुस्खे 'यजसृज ' इत्यादिना पत्यप्राप्ते ॥ दन्तपाद - ॥ ननु पूर्वैश्छन्दोविषयत्वमेपामुक्तमिति ' मासनिशा ' इत्यादिसूत्र निरर्थकम् । सत्यम् । भाषायामपि कचित्पदादय प्रयुज्यन्ते इति ज्ञापनार्थत्वात् । अत एव प्रविरलप्रयोगविपयत्वात्सर्वासु विभक्तिषु नोदाह्रियते । अत एव चान्द्रभोजौ मन्येते पादपदशब्दाभ्यामपि पदा पादेनेत्यादि सिद्ध पर पदशब्दवरणवाच्येव पादशब्दस्य वनेकार्थस्यापि पदा पादेनेत्यादिसिद्ध्यर्थं पादशब्दोपादानम् । हृदयच्या सिद्धे हृदयोपादानसृपो विशेषार्थम् । हृद हृदयान् ऋषीन् ॥ हृद्शब्दस्तु पिवचनो नास्ति ॥ य स्वरे ॥ पादन्तस्य नाम्न इति । पूर्वसूत्रेषु नान्न इति अधिचक्राणोऽपि नाऽध्याहारि धातोस्तत्राऽसभवात् । अत्र धातुसभवे नाम्न इति विशेषण चक्रे || अनेकवर्णत्वात् सर्वस्य पादन्तस्य प्राप्नोतीत्याह -- निर्दिश्यमानस्येति ॥ द्विपदिकामिति । सख्या समाहारे च' इति स ॥ सप्रख्यादेरित्यकल् । अलोपश्च । ननु ' अवण्णवर्णस्य ' इति सिद्धे अकल्सनियोगे किमहोपेन । सत्यम् । स्थानित्वाभावार्थम् । अन्यथा 'स्वरस्य ' - इति स्थानित्वे पादशब्दाभावान स्यात् पदादेश ॥ -
Page #143
--------------------------------------------------------------------------
________________
-
-
COCOORDAR
पादन्तत्वम् । यस्वर इति किम् । द्विपाद्भ्याम् । द्विपाद्भिः। द्विपात्काम्यति । अणिक्यघुटीति किम् । पादमाचष्टे पादयति । क्योति क्यन्क्यडोरविशेषेण ग्रहणम् । व्याघ्रपादमिच्छति स इवाचरतीति च व्याघ्रपाद्यति । व्याघ्रपाद्यते । द्विपादौ । द्विपादः। द्विपान्दि कुलानि । नाम्न इत्येव । उपपद्यते इत्येवंशील उपपादुकः । पादयतेः15 किवन्तस्य प्रयोगो नास्तीति-कश्चित् ॥ १०२ ॥ उदच उदीच् । २ ।१।१०३ ॥ उदनिति उत्पूर्वस्याश्चतेः कृतनलोपस्य निर्देशः । उदचो नाम्नोऽणिक्यवाट यकारादौ स्वरादौ च प्रत्यये परे उदीच् इत्ययमादेशो भवति । उदीच्यः । उदीचः पश्य । उदीची स्त्री कुले वा । उदीचा । उदीचे । यस्बरे इसेव । उदग्भ्याम् । उदक्काम्यति । अणिक्यघुटीत्येव । उदश्चमाचष्टे उदयति । उदञ्चमिच्छति उदच्यति । उदगिवाचरति उदच्यते । उदञ्चौ । उदञ्चः । उदश्चि कुलानि । अब हानि लुप्तनकारस्याञ्चतेनिर्देशात् उदश्चा । उदञ्चे । किप्यर्चायां निषेधान्नलोपाभावः ॥ १०३ ॥ अच्च् माग्दीर्घश्च । २।१।१०४ ॥ अचिति अनकारास्याचे निर्देशः। अचिति नाम णिक्यघुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे चकारमात्रं भवति प्राक् पूर्वोऽनन्तरस्वरश्च दीर्घो भवति । प्राच्यः । प्रतीच्यः । पाचः । पापा । दधीचः । दधीचा । मधूचः । मधूचा । पितृचः। पितृचा। प्राची। प्रतीची स्त्री कुले वा अन्वाचयशिष्टत्वाद्दीर्घत्वस्य तदभावेऽपि चादेशो भवति । दृपच्चा । दृपञ्चे। अत्र 'स्वरस्य इस्वदीर्घप्लुता.' इति न्यायादपदारदीपों न भवति । यस्वर इत्येव । प्रसग्भ्याम् । मध्वम्याम् । अणिक्यघुटीत्येव । दध्यञ्चमाचष्टे दध्ययति । दव्यच्यति । दध्यच्यते । दध्यञ्चौ । दध्यञ्चः । दध्यञ्चि कुलानि । अच् इति लुप्तनकारस्याञ्चतेग्रहणादिह न भवति । साध्वञ्च पश्य । साध्वञ्चा । साध्वञ्चे ॥ १०४ ॥ कसुष्मतौ च ।२।१।२०५॥ णिक्यधुड्वजिते यकारादौ स्वरादौ मतौ च प्रत्यये परे कस् उप् भवति । विदुपि साधुः विदुष्यः । पेचुपि साधुः *पेचुष्यः । विदुपः । विदुषा । विदुषे । चिदुपी स्त्री कुले वा । विदुष इदं वैदुपम् । पेचुपः । पेचुषा । पेचुषे । पेचुषी स्त्री कुले वा । पेचुप इदं पैचुपम् । विदुष्मान् । पादमाचष्टे पादयतीति । अत्र व्यञ्जनान्त पाच्छब्दो लिख्यते सस्वरे तु णिजि अल्लोपे ' स्वरस्य '-इति स्थानित्वे पाद्शब्दाऽभावात् व्यपविकलत्वं स्यात् । तर्हि पादमाचष्टे इति वाको पद पश्यति यद्दर्शित तत्कथम् । उच्यते । प्रत्यासत्तिन्यायात् । पसिन् प्रत्ययेऽकारलोपस्तस्मिन् यद्यादेशोऽपि प्राप्नोति । भन्न तु णी अकारलोप शसि त्वादेश । यदा व्यञ्जनान्तापिणज् तदा ठ-1) स्वरस्य' इत्यऽन्यस्वरादिलोपाऽभाव ॥-कश्चिदिति । देवनन्दी ॥-उदच-॥-उदयतीति । ननु णिवजन किमर्थम् । न च वाच्य णिवर्जनाभावे उदीचादेश स्यात् । यतो भवतु उनीचादेश । । तथापि 'वन्त्यस्वरादे ' इति लोपे उदयतीति भविष्यति । अन्नोच्यते । विशेपविहितत्वात् लुक बाधित्वा प्रथममेवादेश स्यात् तथा च ' सकृढ़ते स्प' इति न्यायात्पश्चादपि न रसात् ॥-- अच् प्राग-॥ अथ पदमयतीति विपि टाढावऽनन्तरपूर्वस्वराभाबे दीर्घत्वाभावाडेकयोगनिर्दिष्टत्वादादेशस्यापि अभायात् कथ पञ्चेत्यादि सिध्यतीत्याह-अन्वाचयशिष्टत्वादिति । अथ व्यवहित-16 शापि कथ न भवति । सत्यम् । प्राकशब्दस्यानन्तरार्थत्वात् । अत एव पूर्वशब्दमपास्य प्राकशब्दोपादानमऽनन्तरार्थम् । अनु पश्चादाचयन मीलनमऽन्वाचपस्तेन शिष्टोऽन्याचयशिष्ट ॥-दीन का भवतीति । स्थान्यासनत्वात् लकार ॥-दध्ययतीति । परत्वात् 'समानाना'-इति दीर्घ बाधित्वा गुण । तथाऽन मतान्तराभिप्रायेण 'न वृद्धिश्चाविति'-इति दधीकारयतिनिध । विलोप सति अधिति प्रत्यये परे गुणवृद्धी न भवत इति मतान्तरे व्यारया ॥ अथवा स्वरय्यानयोरभेदन्यायेन 'स्वरस्प '-इति अचस्थानित्वमतो वृक्षरभाव ॥-सुष्म-॥-पेचुप्य नि। भागमा
Page #144
--------------------------------------------------------------------------
________________
श्री मश● ॥१९॥
द्वितीयो०
पेचुष्मान् । मतौ चेति किम् | विद्वद्भिः । पेचिद्भिः । विद्वत्काम्यति । अणिक्यघुटीत्येव । निद्वांसमाचष्टे विद्वयति । विद्वस्यति । निस्यते । द्वौ । विद्वानः । विद्वांस कुलानि ॥ १०५ ॥ श्वन् युवन्मधानो ङीस्याद्यघुट्स्वरे व उः । २ । १ । १०६ ॥ श्वन् युवन् मघवन्नित्येतेषा सारो बहारो स्पायसरे परे उर्भवति । शुनी खी । मिथुनी कुले । श्रुनः । श्रुना । थुने । अतियूनी स्त्री । मिययूनी कुले । यूनः । यूना । यूने । मघोनी । अतिमधोनी सी । नियमघोनी कुले । मघोनः । मघोना । डीस्याद्यघुट्स्वर इति किम् | यौवनम् | यौवनम् । माघवनम् | अघुटिति किम् । श्वानौ । युवानौ । मघरानौ । अतिश्वानि । अतियुतानि । अतिमधवानि कुलानि । सरे इति किम् । श्वभ्याम्। नकारान्तनिर्देशादिह न भवति । गोष्ठश्वेन । युवतीः पश्य । युवत्या । मघवतः पश्य । मघवता | अर्थग्रहणादिह न भवति । तचदृश्वना । मातरिश्वना ॥ १०६ ॥ लुगातोsनापः । २ । १ । १०७ ॥ आवर्जितस्याकारस्य डीस्याद्यघुसरे परे लुग्भवति । कीलालप। कीलालपा । कीलालपे । शुभंयः । शुभंया | शुभंये । क्त्वः । ने । हाहे देहि । आत इति किम् । नदीः । अनाप इति किम् । खड्झाः । शालाः । मालाः पश्य । ङीस्थाघुट्स्वर इत्येव । कीलालपास्तिष्ठन्ति । कीलालपां पश्य । कीलालपाभ्याम् ॥ १०७ ॥ अनोऽस्य । २ । १ । १०८ ॥ अनोऽकारस्य पाद्यद्युदग्वरे परे लुग् भवति । राज्ञी । राज्ञः । राज्ञा । राज्ञे । तक्ष्ण । तक्ष्णा । तक्ष्णे । ङीस्याद्यघुट्स्वर इसेव । राजानौ । राजानः । सुराजानि कुलानि । राजभ्याम् ॥ १०८ ॥ * ईङ या । २ । १ । १०९ ॥ अनोऽकारस्येकारे ङौ च परे लुग् वा भवति । साम्नी । सामनी । दानी । दामनी । सुराझी । सुराजनी कुले । राज्ञि । 'जनि ।
1
यगुणीभूता इति इट्सहितस्य इस उप् । उपिति पकारस्य 'नाम्यन्तस्था' इति सिद्धे प्रक्रियालाघवार्थं पकारकरणम् ॥ श्वन्युवन् ॥ डीग्रहणात् स्थानपुरे को स्पादिग्रहणमधुस्रस्याऽप्रत्ययत्वशङ्कानिरासार्थम् । शद्धा हि कथम् । डी प्रत्यय अघुस्रोऽपि प्रत्यय एवेति नाराऊनीय ग्रहणात् । अप्रत्ययाऽयुपमन श्रोदन इत्यादि । वाडिया डासात् स्यादिल॑क्ष्यते । तज्ञ । प्रसज्यवृत्तिनिराकरणे हेतोरभावात् ॥ प्रियशुनी इति ॥ खिया तु बहुव्रीहौ 'नोपान्त्ययत' इति त्रयाणामपि दीप्रतिषेव उपाययत्ता चवन्दस्य न मन्त्' इति प्रति पेधादितरयोस्यनेन उत्यविधानात् । यत्तु प्रियशुनीति इत्यते । तद् प्रथममेव दया कम्मैधारये ॥ - शौवनम् ॥ शुन इदमिति कार्य विकारे तु 'एकस्वरात् मद्' स्यात् ॥ - आतेश्वानीति । अतिक्रान्तथा चैरिति वायम् । तत्पुरुपे तु 'गोष्ठाते शुन ' इति समासान्त स्यात् ॥ गोपुश्वेनेति । गोठे व 'सप्तमी शो 'स'गोठाले' नयन समासान्त समास स्याऽययो भवति ततश्चाऽनेनाऽघुटस्वरादिप्रत्ययस्य व्यवधानाव्याप्तिरेव नास्तीति किमित्युक्त नकारान्तनिर्देशात् इति । अनोच्यते । भाष्यकारवचनात् यथा समामान्त समासावययो भवति एवपावोऽपीप्यते । ततश्च श्वन्ग्रहणेन तदवयवत्वादस्यापि ग्रहणमित्यस्वरादिप्रत्ययस्य न व्यवधानमतो यदुक्त नकारान्तनिर्देशादिति तत्साध्येर ॥ मघवत इति । मधो ज्ञान सुख बाऽस्यास्ति, नघा या आराधका सन्त्यस्य 'यापो हुलम् इति ह्रस्व ॥ मातरिश्वनेति । मा तरति विच् मातरि अन्तरिक्षे श्वयति 'मातरिचन् इति साधु । अत एव निर्देशात् सप्तम्यऽलुप् ॥ लुगा ॥ क्त्वाशब्दयो केचिदस्त्रीत्व केचित् स्रीत्व चेछन्ति । तत्र खीये अनाप इति वचनात् अनेन लुगभावे क्याया दाया इत्येव भवति । अखीये तु अनेन लुकि क इत्यायेव ॥ हाहे देहीति ॥ ओ हाक गतो । हाशब्द जिहीते गीतकाले कर्त्तव्यतया आप्नोतीति विच् ॥-ईटी वा ॥ डिभिनित्साहवदकारोऽपि विभक्तिरूपए प्रओकारस्था
॥१९॥
Page #145
--------------------------------------------------------------------------
________________
दनि । दवनि ॥ १०९॥पादिहन्धृतराज्ञोणि।२।१।११०॥ पारादेरनो हन्धुतराजनित्येतयोश्चाकारस्पाणि प्रत्यये परे लुम् भवति । औक्षणः ताणः।
भौणनः । वात्रन्नः। धार्तराज्ञः । पादीनामिति किम् । सामनः । वैमन । अणीति किम् । ताक्षण्यः ॥ ११०॥ न वमन्तसंयोगात्।२।१।१११ ॥ वकारा४. तान्मकारान्ताच्च संयोगात्परस्यानोऽकारस्य लुग् न भवति । पर्वणा । पर्वणे । तत्त्वदृश्वना । तत्त्ववने । कर्मणा । कर्मणे । भस्मना । अश्मना । पर्वणी । कर्मणी ।
पणि । कमर्माण । संयोगादिति किम् । प्रतिदीना । साम्ना । वमन्तेति किम् । तक्ष्णा । मूर्ना ॥ १११ ॥ हनो होनः।२।१।११२ ॥ हन्तेई इत्येवंरूपस्य व इत्ययमादेशो भवति । भ्रूणनी खी । भ्रूगना । भ्रूगन्ने । भ्रूणनी कुले । भ्रूणन्ति । नन् । प्रन्ति । अनन् । हन इति किम् । प्लीतः । अन्दः । अन्ही। अहि । ह इति
किम् । वरुणौ । वृत्रहयति ॥ ११२ ॥ लुगस्यादेत्यपदे । २।१।११३ ॥ अपदेऽपदादावकारे एकारे च परेऽकारस्य लुग् भवति । सः । ता । ते । युष्मभ्य१३म् । अस्मभ्यम् । पचन्ति । पठन्ति । विवक्षन् । पचे । यजे । अस्येति किम् । अदन्ति । अदेतीति किम् । श्रमणे । संयते । अपद इति किम् दण्डाग्रम् । तपा
॥११३॥डित्यन्त्यस्वरादेः । २।। ११४ ॥ स्वराणां सीनविष्टानां योऽन्यः स्वरस्तदादेः शब्दरूपस्य डिति परे लुम् भवति । मुनौ । साधौ । पितुः। मातुः। पिता । माता । एनु व्यपदेशिवदावादन्यस्वरादित्वम् । महत्याः करः महाकरः ।महापासः । उपसरजः । पन्दुरजः । त्रिशता क्रीतम् त्रिशकस् । आमन्त्राश्चत्वारो
येपामासन्नचताः । अदरचताः ।डितीति किम् । दृपदौ । दृपदः ॥ ११४ ॥ अवर्णाश्नोऽन्तो वाऽतुरीडयो।।२।१। ११५ ॥ भावर्जितावात्परस्यातुः । रथानेऽन्त इत्यादेशो वा भवति ईडयोः ईमखये डीप्रत्यये च परे । तुदन्ती तुदती। कुले । तुदन्ती । तुदती स्त्री । करिष्यन्ती । करिष्यती स्त्रीमान्ती । भाती । कुले।
vacancetreename
निनि ईकारेऽनेन विकल्प ॥ डीप्रत्यये तु राशीत्यादिपु पूर्वेण नित्यमेव । निरनुबन्धग्रहणन्यायाहा ॥-पादिहन्-॥-ताष्ण इतिः। 'सेनान्त'-दत्यनेन कारद्वारा प्राप्ता न्यस्य वाधक. शिवादेरण् ॥-सामन इति । द्वयोरपि देवतार्थ वेत्यऽधीते वेत्यर्थे इदमर्थे वाऽण् । 'अणिः' इत्यऽनो लोपाभाव ॥-ताक्षण्य इति । अन 'कुर्यादेयं '॥-न वमन्त-॥ अन्न धका-14 रम कारयो स्योगविशेषणत्वेन 'विशेषणमन्त ' इति तदन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थम् । अन्यथा व्मसयोगादिति समस्तनिर्देशेऽनयोरेव सयोगादित्याशङ्का स्यात् । वम सयोगादिति व्यस्तनिर्देशेऽपि वफारमकाराभ्या परो य सयोग तस्मादित्यपि प्रतीयेतेति न्यासकार ॥-प्रतिदीनेति । प्रतिढिवा अह अपराहश्च ॥-हनो-॥-भ्रूणनीति- 'नवा शोणाडे ' इति डी प्रत्यय - प्लीह इत्यादिपु हन इति हन्तेरनुकरणाढऽर्थबढ़हण इति न्यायाहाऽन्यस्य न भवति ॥-लुगस्या-॥ अपद इति अदेतोविशेषणम् ॥ दण्डामिति । नन्वन 'वृत्यन्तोऽसपे' इति प्रतिपे| धान अग्रे इत्यस्य पदत्वाऽभावात्कथ नाकारलोप । सत्यम् । सावधारणब्याख्यानात् । अपदे एवेति । अन्न तु वृत्ते पूर्व पढत्वमासीदिति । तहि मायणमित्यन्त्र गतिकारकेति न्यायादऽविभक्त्यन्तेनाऽयनेत्यनेन समासे प्रामोति । सत्यम् । अपद इत्युत्तरपदमपि गृह्यने । 'ते लुग्वा' इति उत्तरशब्दलोपादिति । यथा 'वेदूतोऽनव्यय '-इत्यत्र ॥-डित्यन्त्य-॥ सति यस्मिन्गस्मात्पूर्वमस्ति पर नास्ति सोऽन्तस्तत्र भवोऽन्त्य ॥-मुनी । अत्र सर्वत्र 'इवर्णादेरव'-इति प्राप्ते परत्वादऽनवकाशत्वाञ्च डित्त्वस्य लुगेव ॥-उपसरज इति । उपसरे देशे जात ॥-मन्दुरजः। मन्दुरे भन्दुराया वा जात 'यापो बहुलं नाग्नि' इति हूस्व -अवर्णादश्नो-॥ ननु नुदन्ती भान्ती इत्याडो ईदयोरनपेक्षत्वेन वर्णमात्राभयन्वेन चान्तर वात् 'लुगस्यादेत्यपदे' इति 'समानानाम् ' इति च
Page #146
--------------------------------------------------------------------------
________________
॥२०॥
VPVPVPC
दिसायो.
भान्ती भान्ती स्त्री। प्सान्ती। साती कुले । सान्ती प्साती स्त्री। अवर्णादिति किम्। अदती । सुन्वती । रुन्धती। तन्वती स्त्री कुले वा। एषु शतः। अधीयती स्त्री कुले वा। अत्रातृश् । जरती स्त्री कुले वा । अत्रातृः । अश्न इति किम् । क्रीणती स्त्री लुनती स्त्री । कुले वा। ईङयोरिति किम् । तुदता कुलेन । अवर्णादिति विशेषगादश्न इति प्रतिषेधाच लोपदीर्घाभ्यां पूर्वमेवानेनान्तः । भूतपूर्वतया वा पश्चात् । ददती स्त्री ददती कुले इयत्र तु कृतेऽप्यन्तादेशे 'अन्तो नो लुक्' (४।२ । ९४) इति नलोपः ॥ ११५ ॥ इयशवः । २।१११६ ॥ श्यात् शवश्च परस्यातुरीङयोः परतोऽन्त इत्यादेशो भवति । दीव्यन्ती । सीव्यन्ती स्त्री कुले वा । भवन्ती । चोरयन्ती स्त्री कुले वा । धारयन्ती स्त्री कुले वा । इयशव इति किम् । जरती स्त्री कुले वा । ईङयोरित्येव । दीव्यता । सीव्यता ॥ ११६ ॥ दिव औः सौ। २।१। ११७॥ दिवोऽन्तस्य सौ परे और्भवति । यौः प्रियद्यौः हे द्यौः । अतिद्यौः। 'निरनुवन्धग्रहणे न सानुवन्धस्य' इति धातोर्न भवति । अक्षदर्दीव्यति, किम् , उद्, *अक्षयूः । साविति किम् । दिवं पश्य । द्यामिति तु द्योशब्दस्य 'आ अम्शसोऽता' इत्याकारे रूपम् ॥ ११७ ॥ उः पदान्तेऽनूत् । २ । १।१२८ । पदान्ते वर्तमानस्य दिवोऽन्तस्योकारादेशो भवति, स, चानूचस्योकारस्य दीपेतं न भवतीत्यर्थः । युभ्याम् । धुभिः । युभ्यः । धुषु । विद्युभ्याम् । परमाभ्याम् । युगतः। युकामः। ग्रुत्यम् । शुकल्पः । विमला दिनम् । पदान्त इति किम् । दिवन्ति । दिव्यम् । दियौ । दिवम् । दिवि । अनूदिति किम् । अद्यौ द्यौर्भवति युभवतीत्यत्र 'दीर्घ श्वियङ्यक्येषु च' (४।३ । १०८ ) इत्यनेन चौ दीर्घत्वं न भवति । ऊकारस्य प्रतिपेवादिप्रत्येव । शुकामस्यापत्यं द्यौ कामि. दिवाश्रयः, दिवौकस इति तु पृषोदरादित्वादकारागमे भविष्यति । वृत्तिविपये वाऽकारान्तो दिवशब्दोऽस्ति ॥ ११८ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः ॥ २ ॥ १॥
प्रावृड्जातेति हे भूपा मा स्म त्यजत काननम् ॥ हरिः शेतेऽत्र न त्वेपो मृलराजमहीपतिः॥१॥
अकारलोपदीर्घत्वयो कृतयोरवर्णात्परत्व शतृप्रत्ययस्य नास्ति तस्कधमकाराऽवर्णशतृप्रत्ययदीभावापेक्षत्वेन बहिरमोऽन्त इत्यादेश इत्याह ॥-अवणादित्यादि ॥-भूतपूर्वतयेति । वाण्णारप्राकृत बलीय इति तु नेहोपतिष्टते भिन्नकालत्वात् । तथाहि-ईडयो सद्भावेऽन्तादेश प्रामोति । लोपदांघों तु तत प्रागेय । यत्र हि वापर्णप्राकृतयोर्युगपत्प्राप्ति कारक इत्यादी तत्रेदमुपति उत इति ॥-दिव औः सौ-द्योरिति । अन्न उपदान्ते '-इति प्राप्लेऽप्यऽचरितार्थत्वात् साविति विशेषविधानाद्वा औरेवानेन प्रवर्तते । न तु उकार ॥ दिव औकारेण सबन्धात्से परत्वमाजविज्ञानाचसबन्धिन्यसवन्धिन्यप्युदाहरति-प्रियद्यौरित्यादि ॥-अक्षयरिति । एकदेशविकृतमिति प्राप्ति ॥-उपदान्ते--दिवमिति । कलापकेऽस्य दिवशब्दस्याऽमि सति अन्त्यस्याल विकल्पेन भवति ।। तत चामित्यपि भवति । शस्यपि विकल्पेनाकारमिच्छन्ति केचित् ॥ मन्तर्वर्तिनी विभक्तिमाश्रित्य पढत्वेऽनेनोत्वे कथ दिवाश्रय इत्यादीत्यतआह-अकारागमे भविष्यतीति । अकारागमे चाऽकारागमकरणसामदेिव उन । विभक्त पूर्व वाऽकारागमे पदान्तत्वाभावाटेव वा ॥-वृत्तिविषये इति । समासविषये प्रयुज्यते । केबलस्तु न प्रयुज्यत इत्यर्थ ॥ इति द्वितीयस्य प्रथम पाद ॥
Page #147
--------------------------------------------------------------------------
________________
द्वितीयः पादः ॥२॥
क्रियाहेतुः कारकम् । २।१।१॥ क्रियाया हेतुः कारणं कादि कारकसंज्ञं भवति । तच्च-द्रव्याणां स्वपराभयसमेवतक्रियानिर्वर्तक सामर्थ्य शक्तिरि-18 LS त्याचक्षते । शक्तिश्च सहभूर्यावन्यभाविनी च क्रियाकाल एवाभिव्य॑ज्यते । करोतीति कारकमिति अन्वर्थसंज्ञासमाश्रयणाचानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वा
देः कारकसंज्ञा न भवति । कारकप्रदेशाः ' कारकं कृता' (३ । १ । ६८) इत्येवमादयः ॥ १॥ स्वतन्त्रः कर्ता । २।१।२॥ क्रियाहेतुभूतो यः क्रियासिद्धा
कारकम् ॥ १ ॥ स्वव्यापारे तु कायस्थ मुख्यत्वाचदेताच शप्रत्ययस्तदा क्यो नारिन
क्रियाहेतुः-॥ क्रियत इति क्रिया 'कृग श च वाक्य शिति रिः शक्याशीर्य । भावकर्मणोरिति व्युत्पत्तिः । यदा स्वपादानादौ शप्रत्ययस्तदा क्यो नास्ति । तदा इय् आदेश. । क्रियाना कारकमित्युक्त क्रियाया कर्तुर्मुख्यत्वात्तस्यैव कारकत्व स्यात् । गौणमुख्ययोरिति न्यायात् । हेतु कारकमित्युक्ते तु द्रव्यस्य मुख्यत्वात्तद्धेतोरेव कट करोतीत्यादी कारकत्व स्यात् । न तु चैत्रो यातीत्यादौ । कारकशब्द कर्तमानपर्याय' । कादीत्यन्न कर्तृशब्दस्तु कर्पविशेषवचनः । यथाह पाणिनि ॥ स्वब्यापारे तु कर्तुत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसभव ॥१॥ फलार्थी प स्वतन्त्र सन् फलायारभते क्रियाम् । नियोक्ता परतत्राणां स कत्ती नाम कारकम् ॥ २॥ प्रवृत्ती च निवृत्तो च कारकाणा व ईश्वर । अप्रयुक्त प्रयुक्तो वा स कर्ता फलसाधक ॥३॥तेन कादि कारकसंशमिति विशेषणविशेषपभाव उपपन्न इति । अन्यथा वृक्षो वृक्षसंक्ष इतिवदऽनुपपन्न स्यादिति ॥-तव द्रव्याणामिति । ग्याणां सामर्थ्य कारकमिति सबन्ध । बन्यस्य तु कारकत्वे प्रतिबन्धकमन्वादिसन्निधानासन्निधानाच्या दहनादेर्दाहादिक्रियोत्परयऽनुत्पत्ती न स्याताम् । तत्स्वरूपस्य सर्वदा विद्यमानत्वात् उत्पत्तिरेव स्यात् । तसाच्छक्तिरेव कारकमिति श्रेय' । चैत्रादेस्तु कारकत्व शक्तिशक्तिमतोरभेदनयेन ॥-स्वपराश्रयेति । अयमर्थ , त्रयी क्रिया सा च चैत्र आस्ते इति स्वाचिता । कट करोतीति पराश्रिता । अन्योन्ममामिप्यत इत्युभयाश्रिता। शक्तिरिह इव्यस्य धर्म तस्य चतुष्टयी गति । कश्चित्सहभूर्यावद्व्यभावी च यथा स्फटिकस्य नैर्मल्य सुवर्णस्य पीतत्वम् १ । कश्चित्सहभूरऽयावद्न्यभावी । यथाऽपकवटे श्यामिका २ । कश्चिदऽसहभूर्यावद्दव्यभावी । यथा तस्यैव घटस्थ पाकजा रूपादय । गया लाक्षारक्तस्य कम्बलस्य राग ३ । कश्चिदऽसहभूरऽयावद्द्वव्यभावी। यथा मेपयो सयोग । यथा पटे हरिद्वाराग ४॥-कियाकाल इति । क्रियाया शक्ति प्रति ज्ञापक काल । तत्र क्रियाकाले समवहितसकलोपकरणे शक्तिरभिव्यज्यते प्रकटीफियते अवगता भवति ॥-अभिव्यज्यत इति । कर्मणि कर्तृकर्मणि वा । तथाहिक्रियया का शक्ति प्रकाश्यते प्रकटीक्रियते । अभिव्यनक्ति प्रकटीकरोति क्रियाकी शक्ति सैव विवक्ष्यते । नाहमभिव्यनश्मि स्वयमेवाभिन्मन्यते शक्ति. ॥ अन्वर्थसंज्ञासमाश्रयणायेति । चकार एवार्थे । हेत्वादरित्यत्र आदिशब्दारसबन्धस्य सहाभस्य च भकारकत्व तेन विद्ययोपित इत्यादी ' कारकं कृता' इति न समास । बहूनामिदं वस्त्रमित्यादौ 'बदलार्थ '-इति शस् नाऽभूत् ॥स्वतन्त्रः-|| अव कारकत्वादेव स्वातये लब्धे पुन स्वतन्त्र श्रुतिर्नियमाथी । तेन स्वातत्यमेव यस्य तस्य कर्तृसहा । न तु पारतक्ष्यसहितस्वातत्र्ययुक्तस्स ॥-अपरायत्ततयेति । प्राधान्य च
Page #148
--------------------------------------------------------------------------
________________
श्रीदेमश
॥२१॥
वपरायत्ततया माधान्येन विवक्ष्यते स कारकविशेषः कर्तृसंज्ञो भवति । देवदत्तः पचति । जिनदत्तेन कृतम् । स्थाली पचति । चौरस्य रुजति रोगः । प्रेषितः करोति ।। अस्य च कतुरधिश्रयणादयः पचिक्रियायामवान्तरव्यापारा भवन्ति । एतान् कुर्वन् देवदत्तः पचतीत्युच्यते । प्रयोजकोऽपि कतैव । पचन्तं देवदत्तं प्रयुक्त देवदत्तेन | पाचयति चैत्रः। अत्र स्व शब्द आत्मवचनः । तन्त्रशब्दः प्रधानार्थः। स्वतन्त्रमस्य स्वतन्त्र आत्मप्रधानः। किं पुनः कारकान्तरेभ्यः कर्तुः प्राधान्यम् । यत् करणादीनि प्रयुङ्क्ते न तै प्रयुज्यते । तानि न्यत्करोति न तैयक्रियते । तानि निवर्तयति न तैर्निवयते । तानि प्रतिनिधत्ते न तैः प्रतिनिधीयते । तेभ्यः स प्रथममात्मलाभं लभते न तानि तस्मात । स तैविनाऽपि दृश्यते न तानि तेनेति । कर्तप्रदेशाः 'इडितः कर्तरि' (३।३।२२) इत्यादयः ॥२॥ काप्यं कर्म। २।२।३॥का क्रियया यद्विशेपणाप्नुमिष्यते तगाप्यं तत्कारतं कर्मसंज्ञं भवति । प्रसिद्धस्यानुवादेनामसिद्धस्य विधानं लक्षणार्थः । तेन यत् कर्म यत्का क्रियते तचाप्यसंज्ञं भवतीत्यपि मूत्रार्थः। तोगा निर्यय॑म् ? विकार्यम् २ प्राप्यं ३ च। तत्र यदसज्जायते जन्मना वा प्रकाश्यते तनिवर्त्यम् । कटं करोति । पुत्र प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद्विकृतिमापावते तद्-विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेपो नास्ति तत्याप्यम् । आदित्यं पश्यति । ग्रामं गच्छति । अस्य तु विविधस्यापि यथाक्रममवान्नरव्यापाराः निर्वर्तते, विकुरुते, आभासमुपगच्छतीत्यादयः । त्रिविधमप्येतत्पुनानविधम् । इष्टम् १ अनिष्टम् २ अनुभयं ३ च । यदवाप्त क्रियारभ्यते तदिष्टम् कटादि ।
तेनेति । कर्तृमदेशाः 'इडिता का नवयते । तानि प्रतिनिधमकारकान्तरेभ्यः कर्तुः प्राधान्यम् ।
कगा हेतुभूतयाऽपरायत्ततया । यहा, सामानाधिकरण प्राधान्येन किरूपेण अपरायत्ततया ॥-प्रेषित करोतीति । प्रयोज्यायस्थतामवि सातत्यपाडाने यातनम् । यदक्त 'य क्रिया - 16: कर्तृस्या कुरुते मुग्यभावत । अप्रयुक्त प्रयुक्तो वा स कर्ता नाम कारकम् ॥१॥-प्रयोजकोऽपि कतैवेति । स्वतन्त्रस्यादिति शेष ॥-जन्मशब्द' प्रधानार्थ इति । न वितततनुवचनों : वितता हि तन्तयत्तन्त्र । यसाऽगुणभावेन धातुना व्यापार उच्यते सोऽसो स्वतन्त्र इति रूदिशब्दोऽयम् ॥ स्वशब्द आत्मवचन इत्यारावयवार्थकथन तु पढवटनामानार्थमिति । तेन योन करणा| दीन्यप्रधानानि सन्ति देवदत्त स्थाल्या काटेरोदन पचतीत्यादो तय कर्तसजेत्येव न किंतु तदभावेपि तेन आस्ते शते इत्यादापाये ॥-स्थाली पचतीति । अधिकरगरुपाया स्थास्या स्वात
मध्यस्थ विवक्षितत्वारकर्तृत्वम् ॥-हजतीति । अन्न रोगलक्षणस्प भावस्प कर्तृत्वात् 'रुजास्पावरिसतापे '-इति कर्मणो विकल्पितःचात् चोरास्पष्टी ॥-तानि प्रतिनिधत्त इति । प्रतिविम्बीRO करोति । कत्ती हि कर्मादीनि कर्तृत्वेन यथा ओदन पच्यते स्वयमेव । असिछिनत्ति । गोलगो ददाति । कपाल पचति । स्थाली पचति इत्यादि । न तु कर्मादिभि कत्ती कमोदित्येन |
प्रतिविम्यते ॥-कर्ता- करित्या प्रथमव्याख्याने ग्यायेत्यस्य कुत्मत्यपान्तस्य योगे ‘कृत्यस्य पा' इति कर्तरि पछी । ननु यदा देतीपीक व्याख्यान करें कमै व्यामिति क्रियते । | तदा कर्मणा योगे कर्तृशब्दात् केन सूत्रेण पष्ठी प्रावर्तिष्ट । उच्यते । कृच्छेपा उणादय इति कृत्वा कर्मशब्द औणादिकप्रत्ययान्तोऽपि कृदन्त । ततस्तद्योगे ‘कर्तरि ' इति पष्ठी ॥-विकार्य| मिति । विकार्यते स्वभावोच्छेदेनाऽन्यथात्व लभ्यते इति ॥-निर्वर्तते इति । 'निर्वत्पादिषु यत्पूर्वमनुभूय स्वतन्तताम् ॥ कन्नराणा गापारे कर्म मपयते तत ' ॥-विकुरुते इति । अन्यथा | विकृतिमनुपगच्छतो वनस्मेव विकार्यत्वायोग स्थात् ॥-आभासमुपगच्छतीति । तथा आभामाऽयोग्यस्य परमनिकृष्टपरमापारियभाम्पत्वविरह. स्थादिति व्याप्यस्याभासगमनमवान्तरब्यापार
॥२२॥
Page #149
--------------------------------------------------------------------------
________________
यद्विष्टं प्राप्यते तदनिष्टम् । अहिं लङ्घयति । विषं भक्षयति । कण्टकान् मृद्भाति । चौरान् पश्यति । यत्र नेच्छा न च द्वेषस्तदनुभयम् । ग्रामं गच्छन् वृक्षमूलान्युपसति । वृक्षच्छायां लङ्घयति । पुनस्तत्कर्म द्विविधम् प्रधानेतरप्रभेदात् । तच्च द्विकर्मकेषु धातुषु दुहिभिक्षिरुधिप्रच्छिचिग्ग्शास्वर्थेषु याचिजयतिप्रभृतिषु च भवति । दुह्यर्थः गां दोग्धि पयः गां स्रावयति पय । गां क्षारयति पयः । भिक्ष्यर्थ, पौरवं गां भिक्षते । पौरवं गां याचते । चैत्रं शतं मृगयते । चैत्रं शतं मार्थयते । एवं गामवरुणद्धि व्रजम् । छात्रं पन्थानं पृच्छति । छात्रं वाक्यं चोदयति । वृक्षमवचिनोति फलानि । शिष्यं धर्म ब्रूते । शिष्यं धर्मम् अनुशास्ति । क्रुद्धं याचते शमावस्थाम् | अविनीतं याच विनयम् । याचिरिहौंनुनयार्थः । तेन भिक्षार्थाद्भेद: । गर्गान् शतं जयति । गर्गान् शतं दण्डयति । ग्रामं शाखां कर्षति । काशान् कटं करोति । अमृतमम्बुनिधिं मथ्नाति अजां ग्रामं-नयति । ग्रामं भारं*हरति । उपसरजमश्वं मुष्णाति । ग्रामं भारं वहति । शतानीकं शतं गृह्णाति । तण्डुलानोदनं पचति । अत्र यदर्थं क्रियारभ्यते तत्पयप्रभृति प्रधानं कर्म । तत्सिद्धये तु यदन्यक्क्रियया व्याप्यते गवादि तदप्रधानम् । यदा तु पयोsर्थी प्रवृत्तिरविवक्षिता तदा प्रधानस्यासंनिधानाद्द्ववादेरेव प्राधान्यम् । यथाश्चर्यो गवां दोह इति । तत्र दुहादीनाममधाने कर्मणि कर्मजः प्रत्ययो भवति, गौर्दह्यते दुग्धा दोह्या वा पयो मैत्रेण । याच्यते पौरवः कम्बलम् । अवरुध्यते गांजः । पृच्छयते धर्ममाचार्यः। भिक्ष्यते गां चैत्रः । अवचीयते वृक्षः फलानि । उच्यते शिष्यो धर्मम् । शिष्यते शिष्यो धर्मम् । जीयते शतं चैत्रः। गर्गाः शतं दण्डयन्ताम्। देवासुरैरमृतमम्बुनिधिर्ममन्थे इत्यादि । नीव हिहरतिप्रभृतीनां तु प्रधाने कर्मणि । नीयते नीना नेतव्या वा ग्राममजा । उद्यते भारो ग्रामम् । हियते कुम्भो ग्रामम् ।
1
इति ॥ विषं भक्षयतीति । यदा ज्ञातं सत् भक्ष्यते तदैवाऽनिष्टम् । यदा तु राजभीतेन व्याध्यतिक्रान्तेन वा भक्ष्यते तदा इष्टमेव ॥ - गां दोग्धि पय इति । अन्तर्भूतण्यर्थत्वेनामीयां द्विकर्मकत्वम् । अन्तर्भूतव्यर्थी• सकर्मका सर्वे । तेनाऽयमथों गौः कर्त्री पय कर्म मुञ्चति । तां गा मोचयतीति ॥ गां स्रावयति पय इति । गतिबोधेत्यत्र बहुवचनादन्येषामपि अणिकर्तु कर्मत्वम् । तेन गवादीनामपि कर्मत्व युक्तम् । नात्र नियम प्रवर्त्तते । एतेऽपि ईशा अपि द्विकर्मका उच्यन्ते इति । यद्वा बहुलमेतन्निदर्शनमिति णिजन्तता सर्वत्र ॥ - पौरवं गां भिक्षते । अस्ति राजा पुरनम । तदपत्य ' पुरुमगध इत्यणि पौरवोऽय च याच्यमानो हृष्टो म्लानो वा भवताति विकार्यम् कर्म । भिक्षते कोऽथा याचनापूर्वकं गां दापयति वियोजयतीति वेत्यर्थः ॥गामध्वरुणद्धीति । ब्रज सेवमाना सेवयतीत्यर्थ ॥ पृच्छति । कथापयति ॥ चोदयतीतिः वादयतीत्यर्थ ॥ - वृक्षमवचिनोतीति । वृक्ष फलानि वियुक्ते त वियोजयतीत्यर्थः ॥ - ब्रूते कथयन्त कथापयति ॥ अनुशास्ति । ज्ञापयति ॥ - याचते । कारयते ॥ अनुनयार्थ इति । तेन भिक्ष्यर्थमन्ये याचिद्वाराऽनुनयार्थाना न ग्रह । भिशिर्याच्यायामेव । याचिस्तुभयार्थ इति ॥ जयति । मोचयति ॥ कर्षति । कर्षयति ॥ करोति । योजयति ॥ मध्नाति । वियोजयति ॥ नयति । प्रापयति ॥ हरति । वियोजयति । प्रापयति वा ॥ मुष्णाति । त्याजयति उपसर पुरपविशेषो देशो वा । तत्र जात' । कोऽर्थः परस्वाभिक सन्तमात्मस्वामिक करोति ॥ वहति । प्रापयति ॥ गृह्णाति । स्याजयति ॥ तण्डुलानोदनं पचति । तण्डुलान् विक्लेदयन् विकुर्वन् ओदन करोतीत्यर्थी धातूनामनेकार्थत्वादिति ॥ दुहादीनामिति । 'दुहादेगणिक कर्म नीवहादे प्रधानम् ॥ णिगन्ते कर्तृकमैवमन्यद्वा वक्ति कर्मज ॥ ' येनापविद्धसलिलस्फुटनागसभा देवासुररमृतमम्बुनिधिमंमन्ये ॥ व्यावर्त्तनैरहिपतेरयमाहिताङ्कः ख व्यारिखन्निव विभाति स मन्दरादि ' ॥ १॥ - नेतव्या वा ग्राममजेति । अजादे प्राधान्यानेतुश्व पूर्व तत्रैव क्रियाप्रवर्त्तना
Page #150
--------------------------------------------------------------------------
________________
Recene
॥२२॥
कृष्यते ग्रामं शाखेति । गत्यर्थानामकर्मणां च णिगन्तानां मधान एव कर्मणि । गमयति मैत्रं ग्रामम् । गम्यते गमितो गम्यो वा मैत्रो ग्रामम् चैत्रेण | आसयति मास मैत्रम् । आस्यते मास मैत्रश्चैत्रेण । अन्यस्त्वप्रधानेऽपीच्छति । गम्यते मैत्रं ग्रामश्चैत्रेण । आस्यते मासो मैत्रं चैत्रेण । बोधाहारार्थशब्दकर्मकाणां तु णिगन्तानामुभयत्र । बोधयति शिप्यं धर्मम् । बोध्यते शिष्यं धर्म इति वा । भोजयसतिथिमोदनम् । भोज्यतेऽतिथिमोदन इति वा । पाठयति शिष्यं ग्रन्थम् । पाठ्यते शिष्यो ग्रन्थम् । पाठ्यते शिष्यं ग्रन्थ इति वा । सर्वत्र चोक्त कर्मणि द्वितीया न भवतीति वक्ष्यते । कर्तुरिति किम् । मापेष्वश्व वनाति । अभेन कर्मणा भक्षणक्रियया स्पर्शनक्रियया वा माषाणां व्याप्यानां कर्मणां कर्मसंज्ञा माभूत् । वीति किम् । पयसा ओदनं भुङ्क्ते । अत्र करणस्य माभूत् । कर्मव्याप्यप्रदेशाः 'कर्मणोऽण् ' (५।१।७२ ) व्याप्याचेवात् । (५।४।७१) इत्यादयः ॥ ३॥ वाऽकर्मणामणिकर्ता णौ । २।२।४ ॥ अविवक्षितकर्माणोऽकर्माण उत्तरत्र नित्यग्रहणात । तेपामणिगवस्थायां यः कर्ता स णौ णिगि सति कर्मसंज्ञो वा भवति । पचति चैत्रः पाचयति चैवं चैत्रेण वा । लिखति मैत्रः । लेखयति मैत्रं मैत्रेण वा । गत्यर्थादीनां तु परत्वान्नित्य एव विधिः । गच्छति चैत्रः गमयति चैत्रम् । इत्यादि । कि करोतीति व्यापारमात्र विवक्षायां चाविवक्षितकर्माणो भवन्ति ॥ ४॥.गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् । २।२।५॥ गतिर्देशान्तरमाप्तिः। बोधो ज्ञानमात्रम् तद्विशेषश्च । शब्दः कर्म क्रिया व्याप्यं च येषां ते शब्दकर्माणः। नित्याकर्मणः सर्वथाऽविद्यमानव्याप्याः। गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणां च धातूनां नीखाद्यदिवयतिशब्दायतिकन्दवर्जितानाम
दन्तरङ्गत्याच तोव प्रधाने कर्मज इति । केचिदाहु-न अमी नयत्यादयो द्विकर्मकाः अन्यकर्मकत्वात्तथाहि-अजा नयति प्राममजा गृहीत्या ग्राम यातीति हान्नार्थ । नयतिस्तु प्राप्तिमानवाची। गम्यमानक्रियापेक्षयापि कर्मस्व दृश्यते यथा प्रविया पिण्डी द्वारमिति । भक्षणक्रियापेक्षया पिधानक्रियापेक्षया चेति । नैवम् । एवं सति अजा नीयते ग्राममित्यन्त्र कर्मण्युत्पद्यमानेनात्मनेपदेनाऽजाकर्मणोऽभिधानं न प्रामोति । यतो गृहातेरजा कम न नयतेरिति । तस्मादन्यकर्मत्यमजाया नैटव्यमिति ॥-अकर्मणामिति । नित्यावर्मकाणामऽविवक्षितकर्मकाणा चेत्यर्थं ॥-प्रधान एव कर्मणीति । कर्मणि कर्मज. प्रत्ययो भवतीति सयन्ध । प्राधान्यं च तस्य गतिबोधाहारार्थ '-इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् व प्रथमप्रवृत्तिविषयत्वाद्वा ॥-प्रधान एवेति ।। अन्यरत्वप्रधानपारयति तम्मतक्षेपणाय अत्रैवकार ॥-आसयति मासं मैत्रमिति । आसे मास मैनस्तमासीनं पर प्रयुक्ते मासस्य 'कालाध्वभाव '-इति कर्मसज्ञा । कालाध्वभावदेशैश्च सर्वेऽपि धातय. सकर्मका इत्यन्यकर्मापेक्षया अवर्मका इह माझा ॥-बोधयति शिष्यं धर्ममित्पन्न वाक्यस धर्मप्रतिपादनपररवे धर्मस्य प्राधान्य शिष्यादेर्गुणभावः। शिप्यादिसस्कारपराया तु प्रवृती शिष्यादे प्राधान्य धर्मस्य गुणभाव इत्युभयन्न कर्मज. प्रत्यय इति ॥-पाठयति शिष्य ग्रन्थमिति । अर्थस्य धारदेन प्रतिपाद्यत्वाच्छब्दस्य प्राधान्य शब्दस्यार्थपरत्यादर्थस्येव प्राधान्यमिति समर्थयन्ते गरीयांसो विद्वांसः ॥-पयसा ओदनमिति । अत्र पय इति न व्याप्यमोदनापेक्षयाऽन्यानत्वात् । यचाऽनन्पार तदेव व्याप्यामिति ॥-वाऽकर्म-||-अविवक्षितेति । नन्वेव तहि गत्ययादीनामप्यविवक्षितमायेन विक्रूप. प्रामोत्याह-गत्यादीनामिति ॥-गतिबोधा-॥ न विद्यते कर्म येषां तेऽर्माणो नित्यमकर्माण इति विस्पष्टपटुवत् समासस्ततो दद्वात्पष्ठीबहुवचनम् । आहारस्य सुप्रसिद्धरवाए गतिबोधयोः स्वरूपमाह-गतिर्देशान्तरमाप्तिरिति ।-युध्यते शिष्यो धर्मम् । अग्रहि यादमश्चक्षुरादीन्द्रियसाधनज्ञानविशेषस्याप्रतिपादनारसामान्ययोध एव वसंम्त
Page #151
--------------------------------------------------------------------------
________________
क्ष्यते यवो बलीवन्मित्रेणेति वा वनस्पतीनां प्रसवमरोहध्यादिमत्त्वेन चेतनत्वात्तद्विशेषस्य सस्यस्य पाणवियोगस्तद्भक्षणात स्वाम्युपधातो वाऽत्र हिंसेति भक्षेहिंसार्थता । हिंसायामिति किम् । भक्षयति पिण्डी शिशुः तं प्रयुङ्क्ते भक्षयति पिण्डी शिशुना। भक्षयति राजद्रव्यं नियुक्तेन । भक्षयति पुत्रान् गार्या भक्षयतिरत्राकोशे । आहारार्यत्वात्माप्ते नियमार्थ वचनम् ॥ ६॥ वहेः प्रवेयः।२।२।७। प्रवीयते प्राजतिक्रियया व्याप्यते यः भवेयः । वहेरणिकर्ता प्रवेयो णौ कर्मसंज्ञो भवति । वहन्ति बलीवर्दा भारम् । तान् प्रयुङ्क्ते नियोक्ता, वाहयात भारं बलीवन | बाहयिता वलीपर्दानां भारम् | वाह्यन्ते भारं वलीवर्दाः । प्रवेय इति किम् । वाहयति | भारं मैत्रेण । नात्र मैत्रो वलीवर्दादिवत् प्रवेयः । प्राप्त्यर्थस्य मापणार्थस्य च वहेर्गत्यर्थत्वात् अकर्मकस्य च नित्याकर्मकत्वात् पूर्वेण सिद्ध नियमार्थमविवक्षितकर्मकस्य तु पक्षे विध्यर्थं चेदम् ॥ ७॥ हक्रोर्नवा । २।२।८॥ हरतेः करोतेश्वाणिकर्ता णौ कर्मसंज्ञो वा भवति । प्राप्ते चामाप्ते चायं विकल्पः । प्राप्ते, विहरति देशमाचायः । विहारयति देशमाचार्यमाचार्येण वा । एवमाहारयत्योदनं वालकं वालकेन वा । विकुर्वते सैन्धवाः, विकारयति सैन्धवान् सैन्धवैरिति वा । विकुरुते स्वरं क्रोटा, विकारयति स्वरं क्रोष्टारम् कोष्टुना वा। अत्र गत्यर्थाहारार्थनित्याकर्मकशब्दकर्मकत्वेन यथासंख्य प्राप्तिः। अमाते, हरति द्रव्यं मैत्रः। हारयति द्रव्यं मैत्रेण मैत्रं वा। करोति कटं चैत्रः । कारयति कटं चैत्र चैत्रेण वा। अब हरतिश्चौर्याों न प्रापणार्थ इत्यप्राप्तिः। पापणार्थत्वे तु प्राप्ते विभाषा । कारयिता कटस्य देवदचं देवत्तेन वा।
teredeveerwwwse
हिसा हि प्राणव्यपरोपणलक्षणा सा च प्राणिन्येव सचेतने सभवति कथमचेतने सस्ये । न हि तत्रायुरिन्द्रियबलोलासलक्षणा रसमलधातूनां परिणतिहेतव' प्राणा सन्तीति अत आह -वनस्पतीनामिति ॥-वृद्ध्यादिमत्त्वेनेति । वनस्पतयः सचेतना वृयादिमत्त्वात् । यो यो वृद्ध्यादिमान् स स सचेतनः । यथा पुरुष । वृयादिमन्तश्चैते तस्मात्सचेतना इति पञ्चावयवमनुमानमिति ॥भक्षयति पुत्रानिति । ननु पुत्रभक्षणस्य हिसात्मकत्वात् भक्षयति पुत्रान् गायेति कथ कर्मत्वाभाव इत्याह-भक्षयतिरत्रेति। न ह्यत्र गार्गी स्वयं पुत्रान् भक्षयति । न च तामऽन्यस्तत्र प्रयुर्. तेऽपि त्वेवमाक्रोशति भक्षय पुत्रानिति भक्षिन हिसाविषय ॥-वहेः प्र-॥ सूत्रतात्पर्यमाचष्टे-प्रात्यर्थस्येति । तत्र वहति' प्रात्ययों यथा वहन्ति बलीवी देशान्तर प्रामुवन्तीति । अत्र अने| कार्थत्वात् पायर्थ । यद्वाऽणिगन्तस्यानटि प्रापणमिति रूपे पाहयर्थत्वम् । प्रापणार्थों यथा ग्राम भार वहति बलीवर्द। ग्रामं प्रापयतीति । अत्रापि प्रापणोपसर्जने प्राप्तिरस्त्येव तेन गत्यर्थत्वम् । अकमैको यथा वहति नदी । स्यन्दत इत्यर्थः । अनेकार्थत्वात् स्पन्धर्थ ॥-वाहयिता भारं बलीव नामिति । अत्र बलीवर्दशब्दाद् वैकत्र यो ' इति प्राप्तषष्ठीविकल्पाद्वितीया । तद्विमुक्तपक्षे भारस्येत्यत्र 'कर्मणि कृतः' इत्यनेन पष्ठी द्वितीयप्रयोगे वेतद्विपर्यय ॥ 'वैकत्र द्वयोः' इति पष्ठीप्रवृत्युदाहरण तु वाहयिता भारस्य बलीवदानामिति गम्यमपि ज्ञेयम् । अत्र तु निष्ययोजनत्वान दर्शितम् ॥-हक्रो-॥ हसाहचर्यात् कृधातोरपि भ्वादेरेव ग्रह तेन कृत् विक्षेपे कुंगृ हिसायामित्यनयोर्व्यवच्छेद ॥-प्राप्ते चेति । यदा हरतिर्गतौ वर्त्ततेऽभ्यवहारे वा करोतिश्च वल्गनादावकर्मकः शब्दकर्मकश्च तदा पूर्वेण प्राप्ते ॥ यदा तु हरति स्तेयादौ वर्त्तते करोतिश्च सकर्मको भवति तदाऽप्राप्ते विशेषानुपादानादुभयत्र विकल्पोऽयमिति ॥ कारयिता कटस्य देवदत्तं देवदत्तेन वेति । प्रथमप्रयोगे देवदत्तशब्दात् द्वितीयप्रयोगे तु कटशब्दाद् ‘वैकत्र द्वयोः' इत्यनेन प्राप्तषष्टीविकल्पावितीया । तद्विमुक्तकर्मणि ' कर्मणि कृत' इत्यनेन षष्ठी । यद्यत्र वैकत्र यो ' इत्यनेन पष्ठीप्रवृ. तिः स्यात्र विकल्पः तदा द्वितीये कर्मणि 'मणि कृत.' इत्यनेन नित्य पष्ठी स्यात् । क्र्तृप्रधानदेवदत्तशब्दात्तु 'द्विहेतोररुयणकस्य वा' इत्यनेन प्राप्तकर्तृषष्ठीविकल्पातृतीया। वैकत्र द्वयो' इत्यस्य 'द्विहेतोररुव-12
Page #152
--------------------------------------------------------------------------
________________
rever
णिगवस्थायां यः कर्ता स णौ सति कर्मसंज्ञो भवति । गत्यर्थं । गच्छति मैत्रो ग्रामम् । गमयति मैत्रं ग्रामम् । याति मैत्रो ग्रामम् । यापयति मैत्रं ग्रामम् । देशान्तरप्राप्तेरन्यत्र न भवति । त्रियं गमयति मैत्रेण चैत्रः । भजनार्थोऽत्र गमिः । सामान्यवोधार्थः, बुध्यते शिष्यो धर्मम् । वोधयति गुरुः शिष्यं धर्मम् । जानाति शिष्यो धर्मम् । ज्ञापयति गुरुः शिष्यं धर्मम् । एवमुपलम्भयति अवगमयतीत्यादि । विशेषवोधार्थः । पश्यति रूपतर्कः कार्षापणम् । दर्शयति रूपतर्क कार्षापणं वणिक् । एवं घ्रापयति मैत्रमुत्पलम् । स्पर्शयति मैत्रं वस्त्रम् । श्रावयति शिष्यं धर्मम् । स्मारयति शिष्यं धर्मम् । अध्यापयति शिष्यं शास्त्रम् । अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति नाभ्येषाम् । तन्मते, जिघ्रत्युत्पलं चैत्रः प्रापयत्युत्पलं चैत्रेण मैत्रः । एवं स्पर्शयति चैत्रेण वस्त्रम् श्रावयति धर्म शिष्येणेत्यादौ प्रयोज्यकर्तरि तृतीयैव भवति । आहारार्थः । भुङ्क्ते बटुरोदनम्। भोजयति वदुमोदनम् । अश्नाति बटुर्भक्तम् । आशयति वदुं भक्तम् | शब्दक्रिय | जल्पति मैत्रो द्रव्यम् जल्पयति मैत्रं द्रव्यम् । एवमालापयति मित्रं मैत्रम् | संभापयति मैत्रं भार्याम् । शब्दव्याप्य । शृणोति शब्दं मैत्रः । श्रावयति शब्दं मैत्रम् | अधीते बटुर्वेदम् । अध्यापयति वदुं वेदम् । एवं जल्पयति मित्रं वाक्यम् । विज्ञापयति गुरुं वाक्यम् । उपलम्भयति शिष्यं विद्याम् । नित्याकर्मकः । आस्ते मैत्रः । आसयति मैत्र चैत्र । शेते मैत्रः । शाययति मैत्रं चैत्रः । नियग्रहणं पूर्वत्राविवक्षितकर्मकपरिग्रहार्थम् । अन्यथा विभागो न ज्ञायेत । कालाध्वभावदेशैथ सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यदीनामिति किम् । पचत्योदनं चैत्रः । पाचयत्योदनं चैत्रेण मैत्रः । अणिक्कर्तेत्येव । गमयति चैत्रो मैत्रम् । तमपरः प्रयुङ्क्ते. गमयति चैत्रेण मैत्रं जिनदत्तः । नयत्यादिवर्जनं किम् । नयतेः प्रापणोपसर्जनमाप्त्यर्थत्वेन गत्यर्थत्वात् खाद्यद्योराहारार्थत्वात् द्वाशब्दाय क्रन्दां च शब्दकर्मकत्वात् कर्मत्वे प्राप्ते प्रतिषेधार्थम् । नयति भारं चैत्रः । नाययति भारं नैत्रेण । खादययपूपं मैत्रेण । आदयति ओदनं मैत्रेण । हाययति चैत्र मैत्रेण । शब्दाययति चैत्रं मैत्रेण । क्रन्दयति मित्रं मैत्रेण । कर्मसंज्ञाप्रतिषेधात् स्वव्यापाराश्रयं कर्तुत्वमेव । प्रेषणाऽध्येषणादिना प्रयोजकव्यापारेण णिगन्तवाच्येनाऽणिक्कर्तुर्व्याप्यत्वात्कर्मसंज्ञा सिद्धैव नियमार्थं तु वचनम् । प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्थादिसंबन्धिन एव प्रयोज्यस्य कर्तुः कर्मसंज्ञा भवति तेनान्यधातुसंबन्धिनः कर्तृत्वमेव भवति ॥ ५ ॥ भहिंसायाम् | २|२| ६ ॥ क्षेः स्वार्थिकण्यन्तस्य हिसार्थस्याणिक्कर्ता णौ कर्मसंज्ञो भवति । भक्षयन्ति सस्यं बलीवर्दाः । तान् प्रयुङ्क्ते, भक्षयति सस्यं बलीवर्दान् मैत्रः । उक्ते च कर्मणि भक्ष्यन्ते यवं बलीवर्दाः, भ इत्यर्थं ॥ दर्शयति रूपतर्कमिति । रूप तर्कयतीति कर्मणोऽण् ' इत्यणि रूपतर्क ॥ कर्षेण आप्यत इति 'भुजिपत्यादिभ्य इति कर्मण्यनटि ' पूर्वपदस्य - इति णत्वे प्रज्ञादित्वात् स्वा-- अभ्ये स्विति । ते हि गत्यादिसूत्रे दृशिमुपादाय योधार्थत्वेनैव सिद्धे दृशिग्रहणादृशेरेव विशेषपरस्मैपदम् ॥ - आदयत्योदनमिति । अत्र फलवत्वाभावात् 'परिमुह ' इति नात्मनेपदम् ।। भहिंसा ॥ भक्ष्यन्ते यत्र बलीवर्दा इति । यवानदता ययाना विनाश्यत्वेन हिसा । ननु
कार्यापणः । अत्र दृश्यादीना चक्षुरादिसाधनजनितज्ञानविशेपवृत्तीनां विशेषबोधार्थतेत्यर्थ ॥ बोधार्थस्य परिग्रहो नान्येपामित्याचक्षते ॥ खादयत्यपूपमिति । अत्र ' चस्याहारार्थेड्' इति मतान्तरेण वा प्रयोगोऽयम् । ते हि ' परिमुह ' इत्यत्र अधातुमपठन्त आत्मनेपदं नेच्छन्ति ॥
Page #153
--------------------------------------------------------------------------
________________
कारयिता कटं देवदत्तस्य देवदत्तेन वा॥८॥ दृश्यभिवदोरात्मने।२।२।९॥ दृशेरभिपूर्वस्य वदतेश्रात्मनेपदविषयेऽणिकर्ता णो कर्मसंसो वा भवति । पश्यन्ति भृत्या राजानम् । तान् राजैवानुकूलाचरणेन प्रयुङ्क्ते दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवदति गुरु शिष्यः, अभिवादयते गुरुः शिष्यं शिष्येण वा । अथवा अभिवदति गुरु शिष्यः । ते मैत्रः प्रयुङ्क्ते, अभिवादयते गुरु शिष्यं शिष्येण वा मैत्रः । एवं दर्शयमानो राजा भृत्यान् प्रत्यैर्वा । अभिवादयमानो गुरुः शिष्य शिष्येण वा । अथवा अभिवादयमानो गुरु शिष्यं शिष्येण वा मैत्रः । आत्मन इति किम् । पश्यति रूपतः कापणम् । दर्शयति रूपतक कार्षापणम् । अभिवदति गुरु शिष्यः । अभिवादयति गुरुं शिष्येण । दृशेोधार्थत्वेन नित्यं कमत्वे प्राप्ते अभिवदेस्तु नित्यमप्राप्ते विकल्पः । यदा तु अभिवादिन प्रणामार्थः किंतु शब्द क्रियस्तदा अभिवादयते गुरुं शिष्यं मैत्र इति नित्यं प्राप्ते विभाषेति। णिजन्तस्यापि वदेणिगीच्छन्त्येके । अभिवादयति गुरुर्देवदत्तम् तस्मिन्नाशिषं | प्रयुक्त इत्यर्थः । अभिवादयते गुरुं देवदत्तो गुरुणेति वा । आत्मन्याशिष प्रयोजयतीत्यर्थः । णिगन्तस्यापीति कश्चित् । अभिवदति गुरुः स्वयमाशिपम् । तं शिष्यः प्रयुक्ते अभिवादयति गुरुमाशिष शिष्यः तं मैत्रः प्रयुक्ते अभिवादयते गुरुमाशिषं शिष्यं शिष्येण वा मैत्रः । नामधातोरभिवादयतेरपीच्छत्यन्यः ॥९नाथः।२ ।२।१०॥ अणिकर्ता णाविति निवृत्तं पृथग्योगात् । आत्मनेपदविषयस्य नायताप्यं कर्म वा भवति । आत्मनेपदविषयत्वं चास्याशिष्येवेति तत्रैवायं विधिः । सर्पिषो नाथते सांप थते । सपिमें भूयादित्याशास्त इत्यर्थः । सर्पिपो नाथमानः सर्पि थमानः । सर्पिषो नाथिष्यमाणः सपि थिष्यमाणः । सपिंपो नाथ्यते सपिनथ्यते । आत्मन इत्येव । पुत्रमुपनाति पाठाय | उपयाचते इत्यर्थः॥१०॥ स्मृत्यर्थदयेशः । २।२।११॥ स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा भवति । मातुः स्मरति ।मातरं स्मरति। मातुः स्मयते । माता स्मर्यते । मातुः स्मर्तव्यम् । माता स्मर्तव्या। मातुः स्मृतम्।माता स्मृता । मातु:सुस्मरम् ।माता सुस्मरामातुः स्मृतः 1.5 पुत्रः। माता स्मृता पुत्रेण । एवं मातुरध्येति । मातरमध्येति । मातायति । मातरं व्यायति । मातुरुत्कण्ठते । मातरमुकठते । इसादि । सर्पिषो दयते । सर्दियते । लोकानामीष्टे । लोकानीटे । ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषपष्ठी सिद्धैव तत् किमनेन । सत्यम् । कितु 'पययत्नाच्छषे । (३।१।७६) इति अयत्नजे शेषे षष्ट्याः समासो वक्ष्यते ततो मातुः स्मृतमित्यादौ समासो मामृत इत्यनेन प्रकारेण यत्नाच्छेपो विधीयते नियमार्थ च । तेनैषां धातूनां कमैंव शेषणकस्य वा' इत्यस्य च प्रवृत्युदाहरणं कारयिता कटस्य देवदत्तस्य कट देवदत्तस्य वेति गम्यमपि ज्ञेयम् । अत्र तु निष्प्रयोजनवाझ दर्शितम् ॥-दृश्यभि-॥-दर्शयते राजेति। अत्र 'अणिकर्म'-इत्यात्मनेपदम् ॥-अभिवादयते गुरु शिष्य शिष्येण वा मैत्र इति । फलवत्त्वविवक्षायामात्मनेपदम् ॥-अभिवादयति गुरदेवदत्तमित्यत्र 'युजार्नवा विक्ल्पेन मिचि णिजभावपक्षे आत्मनेपदं चरितार्थ वाक्यावस्थाया परस्मैपदमत्र ॥-कश्चिदिति दुर्गसिहमतम् ॥-अन्य इति । रवमतिस्तथा च सआह-सुधातुर्नामधातुरित्यर्थ ॥-नाथः ॥-कर्म वा भवतीति । कर्तुळप्यमित्यनेन नित्य प्राप्ते पक्षे निषेध साध्य. ॥-आत्मनेपदविषयत्वं चेति । कञपेक्षया इदमुक्तम् भावकर्मणोस्तु सर्वधातूनामप्यात्मनेपदमरस्येव । सर्पिषो नाथते इत्यादिपु सर्वेषु कर्माभावपक्षे 'शेपे' इत्यनेन षष्ठी ॥-स्मृत्यर्थ-॥ सामान्येन चिन्तनार्थ उक्तोऽपि स्मृधातुरनुभूतस्यार्थस्य विशिष्टे चिन्तने वर्तमानो गृह्यते । एवविधाश्च अध्येत्यादयोऽपि गृह्यन्ते । तेन मनसा परिकल्पितचिन्तनार्थानां समीक्षादीना व्युदासः॥ लोकानामीष्टे
Page #154
--------------------------------------------------------------------------
________________
श्रीदेमश०
॥२४||
तिभावे कर्तरि-भावश्चेनुजाथस्य
मामयति रोगः । चौरस्य व्यथयात
कर्तशति किम् । चैत्रं रुजत्यत्यः
॥ त्वेन विवक्ष्यते न कारकान्तरं तेन मात्रा स्मृतम् मनसा स्मृतमित्यादौ कर्तृकरणयोः शेषविवक्षाभावात् पष्ठी न भवति । व्याप्यमित्येव । कथासु स्मरति । गुणैः स्मरति | ॥ ११॥ कगः प्रतियत्ने ।२।२।१२॥ पुनर्यत्नः प्रतियत्नः । सतो गुणाधानायापायपरिहाराय वा समीहा । तस्मिन् वर्तमानस्य करोतेयाप्यं वा कर्म भवति । एधोदकस्योपस्कुरुते । एधोदकमुपस्कुरुते । शतपत्रस्योपस्कुरुते शतपत्रमुपस्कुरुते । प्रतियत्न इति किम् । कटं करोति । व्याप्यमित्येव । एधोदकस्योपस्कुरुते बुध्या । करणस्य माभूत् ॥ १२॥ मजार्थस्याज्वरिसंतापर्भावे कर्तरि । २।२।१३ ॥ रुजा पीडा । तदर्थस्य धातोवरिसतापिवर्जितस्य व्याप्यं वा कर्मसंज्ञ भवति भावे कर्तरि-भावश्चगुजार्थस्य कर्ता भवति । चौरस्य रुजति चौर रुजति रोगः । अपथ्याशिनां रुज्यते रोगेण । अपथ्याशिनो रुज्यन्ते रोगेण । चौरस्य रुग्णम चोरो रुग्ण इत्यादि । चौरस्यामयति चौरमामयति रोगः । चौरस्य व्यथयति चौरं व्यथयति रोगः । चौरस्य पीडयति चौरं पीडयति रोगः । रुजायस्येति किम् । पति जीवन्तमानन्दः । ज्यरिसंतापिवर्जनं किम् । आयून ज्वरयति । अत्याशिनं संतापयति । कर्तरीति किम् । चैत्र रुजत्यत्यशने वातः। भाव इति किम् । मैत्रं रुजति श्लेप्मा । अत्र लेप्पा द्रव्यं न भावः । रोगो व्याधिरामयः शिरोऽतिरिसादयो भावरूपाः कार इति ॥ १३ ॥ जासनाटकाथपिषो हिंसायाम् ।२।२।१४॥ एपां हिसाया वर्तमानानां व्याप्य वा कम भवति । पिसजसवई ण् हिसायाम् जसण ताडने इति चुरादी गृह्यते । न जसूच मोक्षणे इति देवादिकस्तस्याहिसार्थत्वात्।। चौरस्योज्जासयति चौरमुज्जासयति । चौरस्योज्जास्यते चौर उज्जास्यते चैत्रेण तथा नटण् अवस्यन्दने इति अयमपि चुरादिन तु णट नृत्ताविति भ्वादिः । चौरस्योन्नाटयति ।चौरमुन्नाटयति । एवं क्राथिर्घटादिः । चौरस्योत्क्राययति चौरमु-कथयति । चौरस्य पिनाष्टि। चौर पिनष्टि । जासनाटकाथानामाकारोपान्त्यनिर्देशो: यत्राकारश्रुइति । शापारेषु नियुके रयायत्तीकोतरियर्थ ॥-कृगः प्र-॥ प्रतिशब्द पुनरर्थे अव्ययम् । अव्यय प्रयवादिभि ' स ॥-सतो गणाधानायेति । ननु यसद्धये सति पुनर्यत इत्युपयुध्यते । तत् यथमन प्रतियतः । चते । प्रथम तावदरियामलाभाय दतो भवति । रब्धामनो यो यतोऽधिकान् गुणानुत्पादयितुं परिपूर्ण गुणस्य वा तावस्थ्य रक्षितु स प्रतियत ॥-कर्ट | करोतीति । अभूत. सन् निवर्य. कटोऽत्र । यत्र तु वणिक्या रक क्ट क्रोति । तत्रापि विकार्य मेव वर्म न प्रतियत । पपरीय परोते प्रतिक्तविषयस्यात् 'गन्धन '-इत्यात्मनेपद चोप- 16 पूर्वस्थैव । अत एव मूलोदाहरणेप्यपि उपपूर्व एव दर्शित. ।-एधोदकस्येति । प्रधाश्च पदकानि च 'अप्राणिपश्चादे' इत्येकादम् । -रजारिया-॥ रजोत् भने इलयसामिदायडि रजा ||भायश्वेदिति । साध्यरूपस्य भावस्य कर्तृत्वानुपपत्तेः सामान्यशब्दोऽपि भावशब्द सिद्धरूपे भाये वर्तत इति तात्पर्यार्थ. । 'प्रति जीवन्तमानन्दो नर वर्षशतादपि ॥ क्ल्याणी बत गाय लौकिकी प्रतिभाति मे ॥ १ विहमपुराणे ।-चैत्रं रजत्यत्यशने वात इति । भन्न योत्यशनरूपा भावो न स का दस्तु वासरूप को सनव्य न भाव । अत्र सूत्रे व्यथिसम्योर्गत्यादिसूत्रेण अणिकत. कर्मत्वम् ॥-जासनाट-॥-नटण् अवस्यन्दने इति । अयस्पन्दनं हिसाझेद ॥ न तु णट नृत्ताविति । अवाप्यहिसार्थ यादिस्येव हेतु. ॥-आकारोपान्त्यनिर्देश इति । गनु जासनाटकाथेरयाकार. किमर्थः यतो जसनटकथेति धातवः पश्यन्ते तेषा निर्देषो तथैव निर्देष्टव्यम् । अथ प्रयन्तनिर्देश तहि जासिनाटिकाधीति भवितव्यमित्याह-यत्राकारश्रुतिस्तत्रेति ॥एवं क्राधिर्घटादिरिति । एवममना प्रकारेणाऽपरमपि निष्णीयते । कि तत् काथिर्घटादिगुहाते । न नु पर्दिहिसायामिति यौजादिक इति दैवावरणाना मतम् ॥ धातुपरायणकारस्तु उपलक्ष
TRA
Page #155
--------------------------------------------------------------------------
________________
तिस्तत्र यथा स्यादित्येवमर्थः । तेनेह न भवति । दस्युमुदजीजसत् । चौरमनीनटत् । दस्युमुदचिक्रयत् । अत एव च क्रायः कर्मसंज्ञाप्रतिषेधपक्षे इस्वत्वाभावः। कर्मणि तु इस्वत्वमेव । हिंसायामिति किम् । चौरं बन्धनाज्जासयति मोचयतीत्यर्थः । नटं नाटयति नर्तयतीत्यर्थः । अभावककार्थं वचनम् ॥ १४ ॥निप्रेभ्यो नः।। २॥१५॥ निप्राभ्यां परस्य हिसायां वर्तमानस्य हन्तेाप्यं वा कर्म भवति । बहुवचनं समस्तव्यस्तविपर्यस्त संग्रहार्थम् । चौरस्य निमदन्ति । चौरं निहन्ति । चौरस्य चौरं वा निहन्ति । चौरस्य चौरं वा प्रहन्ति । चौरस्य चौरं वा पणिहन्ति । चौराणां निमहण्यते । चौरा निग्रहण्यन्ते राज्ञा । निप्रेभ्य इति किम् । चौरं हन्ति । चौरमाहन्ति । हिंसायामित्येव । रागादीन् निहन्ति ॥ १५॥ विनिमेयद्यूतपणं पणव्यवहोः।२।२।१६॥ विनिमयः क्रेयविक्रेयोऽर्थः । द्यूतपणो द्यूतजेयम् । पणतेय॑वपूर्वस्य च हरतेाप्यो विनिमेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य पणायति । शतं पणायति । सहस्रस्य सहस्रं वा पणायति । क्रयविक्रये द्यूतपणत्वे वा तद्विनियुक्ते इयर्थः । एवं दशानां व्यवहरति । दश व्यवहरति । पञ्चावां पञ्च वा व्यवहरति । विनिमेयद्यूतपणमिति किम् । साधून पणायति, स्तौतीत्यर्थः । शलाकां व्यवहरति, विगणयन् गोपायति इत्यर्थः । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ १६॥ उपसर्गाद्दिवः । २।२।१७ ॥ उपसर्गात्परस्य दिवो व्याप्यो विनि- १ मेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य प्रदीव्यति । शतं प्रदीव्यति । शतस्य प्रदीव्यते । शतं प्रदीव्यते । शतस्य मद्यूतम् । शतं प्रद्यूतम् । शतस्य प्रदेवितव्यम् । शतं ६ प्रदेवितव्यम् । शतस्य मुमदेवम् । शतं सुप्रदेवम् । विनिमेयद्यूतपणमित्येव । शलाका प्रतिदीव्यति, विगणयन्नपहरतीत्यर्थः । उपसर्गादिति किम् । शतस्य दीव्यनि ॥ १७ ॥न । २।२।२८ ॥ विनिमेयद्यूतपणौ दिवो व्याप्यौ कर्मसंज्ञौ न भवतः॥ उपसर्गपूर्वस्य विकल्पविधानादनुपसर्गस्यायं निषेधः ॥ शतस्य दीव्यति । सहस्रस्य दीव्यति ॥ निषिद्धे च कर्मणि षष्ठयेव भवति । शतस्य दीव्यते, शतस्य द्यूतम् , शतस्य देवितव्यम् , शतस्य मुदेवम् इत्यादौ भावे आत्मनेपदक्तकृसखलः सिद्धाः। शतस्य द्यूतो मैत्र इसत्र च कर्तरि क्तः॥ विनिमेयद्यूतपणमित्येव । जिनं दीव्यति स्तोतीत्यर्थः ॥ भूमि दीव्यति संधिना विजिगीषते इत्यर्थः । संधिपणोऽत्र
Soccerent
णत्वात् यौजादिकोऽपि । ननु यथा घटादेस्य पक्षे निपिश्यते । तथा दस्यमदजीजसदित्यादौ उपान्त्यस्य '-इत्यस्यापि कि न निषेध । सत्यम् । यस्मिन् प्राप्त एवेति न्यायात् 'घटादे.'-| इत्यस्यैव निषेधः । ननु हिसाया स्वारूपत्वात् 'रजार्थस्य '-इत्यनेनैव कर्मविकल्पो भविष्यति मिनेनेति । अथ जासनाटकायेत्याकारश्रवणार्थमिदं सूत्रं विधीयते । तदा पिप्ग्रहणमनर्थक स्यात्तस्मात्पूर्वेणव सिद्धमित्याह-अभावकर्तृकार्थमिति ।-निप्रेभ्यो-॥ निना सहित प्रो निम्न प्रेण सहितो नि. प्रनि निप्रश्च निश्रा प्रश्न प्रनिश्च । यदा तु प्रनिभ्या पूर्वमुपसर्गान्तर प्रयुज्यते तदा न भवति । बहुवचनेन ज्ञापितत्वात् । अन्यथा 'वाभ्यवाभ्याम् ' इतिवदृद्विवचनेनापि समस्तादिग्रहणमात्र भवेत् ॥-संग्रहार्थमिति । ययेतदर्थ सहि न प्रदेय यत्रापि व्यस्तविपर्यस्ती निरौ भविष्यतः 6 तत्रापि ने प्राद्वा परो हन्नस्तीति । उच्यते । तहिं अन्योपसर्गपूर्वस्य हन्तेर्वा कर्मसज्ञानिवृत्यर्थम् । तेन चौर विप्रहन्ति विनिहन्ति वेत्यादी पूर्वेण नित्य कर्मसज्ञा ॥-प्रहन्तीति । अन्न नामिति बहुवचनात् हन इत्यनेन मात्वाभाव । रागादीनिहन्तीत्यत्र रागादीनामचेतनतया प्राणव्यपरोपणलक्षणाया हिसाया अभावान्न भवतीत्यर्थ ॥-विनिमेय-॥-शतं पणायतीति । प्रकृतित्रहण ? स्वार्थिकप्रत्ययान्तानां ग्रहणमिति सूत्रे पणेत्युक्तेऽपि पणायतेरिह ग्रहः । आत्मनेपद तु प्रति अय न्यायोऽनित्य -1 इद च कुतो लभ्यते । 'कमणिड्' इत्यत्र णिदिति डकारोपादानात् ।गोपायतीत्यर्थ इति । अनेकार्थत्वाद्धातूनाम् ॥-न ॥-संधिना विजिगीपत इति । समथेन सह सधि कृत्वाऽन्येषां भूमि विजिगीपत इत्यर्थ ॥ तथा च नाति. 'समर्थन सम राज्ञा साध
Page #156
--------------------------------------------------------------------------
________________
दितीयो०
भीमदशा
१२६॥
Bal
न शतपणः ॥ यतं दीव्यति, अक्षान् दीव्यति, अत्र क्रिया तत्साधनं च व्याप्यं न तु पणः ॥१८॥करणं च ॥२॥२॥१९॥ दीव्यतेः करणं कर्मसंज्ञं चकारात करणसं च भवति । कर्मकरणसंक्षे युगपद्धजतीत्यर्थः । अक्षान् दीव्यति । अक्षाणां देवनम् । अक्षा दीव्यन्ते । अक्षा देवितव्याः। अक्षाः सदेवाः । अक्षदवः । अक्षा गृताश्चरेण । एषु कर्मले द्वितीयापचात्मनेपदतव्यखलण्क्तमत्ययास्तनिर्मिचाः सिद्धाः । अक्षदीव्यति । अक्षदेवनम् । अझैभव्यते । अक्षेर्देवितव्यम् । अक्षैः मुदेवं
अक्षत चमेण । अक्षा देवनाः । एष करणत्वे तृतीयानटो, भावे आत्मनेपदादयश्च सिद्धाः । आत्मनेपदादिभिश्चोक्तयोः कर्मकरणयाः द्वितीयापपीत्तीया यथायोग न भवन्ति । करणं वेत्येव सिद्धे चकारः संज्ञादयसमावेशार्थः । तेनादेवयते मैत्रश्चैत्रेणेसत्र करणत्वात्तृतीया भवति । कर्मत्वाच गत्यादिमत्रण निखाकर्मकलक्षणमणिकर्तः कर्मत्वम, देवयते श्वाणिगि प्राणीत्यादिना अकर्मकलक्षणं परस्मैपदं न भवति ॥ अथाक्षान् दीव्यतीत्यत्र ससपि संज्ञाद्वयसमावेशे परत्वान करणत्वनिमितया तृतीययैव भवितव्यम् । नैवम् । स्पर्धे हि परः समानविपययोश्च सघन च द्वितीयातृतीययोः प्रतिनियतकर्मकरणशक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवसेव । प्रतिकार्य संज्ञा भियन्ते इति वा दर्शनेऽनवकाशत्वात् संज्ञाद्वयस्य विभक्त्योः पर्यायेण प्रवृत्तिरविरुद्धा । दिव इसेव । दात्रेण लुनाति । करणमिति किमाहे टीव्यति ॥ १९ ॥ अधेः शीलस्थास आधारः॥२॥२॥२०॥ अधेः संवद्धानां शीङ् स्था आस इत्येतेषां य आधारस्तकारतं कमसंझं भवति । ग्राममधिशेते । ग्रामस्याधिशयनम् । ग्रामोऽधिशय्यते । ग्रामोऽधियितः । ग्राममधितिष्ठति । ग्राममध्यास्ते । अधेरिति किम् । शयने शेते । गृहे तिष्ठति । कटे आस्ते ।।
आभार इति किम् । ग्रामोऽधिशयितो मैत्रेण । पौरुपेणाधितिष्ठति । कतकरणे न भवतः। अकर्मका अपि हि धातवः सोपसर्गाः सकर्मका भवन्तीति सिदं सकर्मक| त्वम् । आधारवाधनार्थ तु वचनम् ॥ २० ॥ उपान्वध्यावसः।२।२।२१॥ उप अनु अघि आभिविशिष्टस्य यसतर्य आधारः स कमसंज्ञा भवति । ग्राममुपयराति । ग्राममुपोपितः । ग्रामस्योपक्सनम् । ग्राम उपोप्यते । पर्वतमनुवसति । पुरमधिवसति । आवसथमावसति । अन्वादिसाहचर्यादुपस्य स्थानार्थकस्यैव ग्रहणं
या विपक्षण ॥ स्वरूपोऽपि धनसयुकान् राजन्यानऽयमानयेत् ॥ 1 ॥-अत्र क्रियेत्यादि । छिया तरूपा तत्साधन च अक्षा इत्यर्थ ॥-शतस्य सुदेवमिति । अत्र सु इति निपातान्तर नोपसर्ग । अत एव मुरिक्षत दु स्थित इत्यादी ‘स्थासेनि '-इत्यनेन पत्व न भवति ॥-फर-। चकारस्थान्यत् समुचेतन्य नास्तीति करणमेव प्रतीयते । करणस्य कर्मलज्ञायाममासाना विधीयगानाया नियादयो धर्मा न पित्या असभवात् ॥-युगपद्धजतीति । फल भवतु मा वा सज्ञाहव तु सर्वप्रयोगेषु चेदितव्यम् । न च सज्ञाद्वय युगपजिरवकाशप्रिति वाच्यम् । अक्ष देवयते ३१ चरितार्थत्वात् । अत अक्षान् देवयते इत्यपि प्रयोगो भवति ।-करणं वेत्येवेति । न च विष्टपेऽपि युगपत् सज्ञाय भविष्यतीति वाच्य विकल्पस्य पाक्षिकप्रवृत्तिनिवृत्तिपालस्यात् ॥-प्रतिकार्यमिति । एकस्यापि कर्मण करणस्य का कार्य २ प्रति सज्ञाऽभिधायकानि सूत्राणि भियन्त इत्यर्थ ॥-इति वा दर्शन इति । शाकटादीना पाणिनेश्च तेपा परमुभवप्राता इति सूनाभाव । विष्णुपातिक एवं सूत्रसम्झाय ।-उपान्वध्या-॥ उपादिभित कृत्या ततस्ते पूर्वे यस्मात् स चासौ वस्चेति बहुबीहिंगो विशेषणसमारा । मयूरव्य मादित्वात्पूर्वस्त लोपश्च । एभ्य. परो वसिति वा समास । शब्दशक्तिमामाण्यात् अन्वादिपूर्वो बसतिः स्थानार्थमाचष्टे । तत्साहचर्यादुपपूर्वस्यापि स्थानार्थस्य परिग्रहो न तु भोजननिवृत्तिवचनस्येत्यत आह
॥२६॥
1.
Page #157
--------------------------------------------------------------------------
________________
नाशननिवृत्यर्थस्य, तेन ग्रामे उपवसति भोजननिवृत्तिं करोतीसत्र न भवति । अदाबनदाबोरनदादेरेव ग्रहणमिति वस्तेन भवति ॥२१॥ वाभिनिविशः॥२॥२॥ 18 २२॥ अभिनिनोपसर्गसमुदायेन विशिष्टस्य विशेराधारः कर्मसंज्ञो वा भवति ।ग्राममभिनिविशते । पर्वतमभिनिविशते । ग्रामोऽभिनिविश्यते। ग्रामोऽभिनिविष्टः। व्यवस्थितवि
भापेगं तेन नाचत कर्मसंज्ञैव कचिवाधारसंज्ञैव भवति । कल्याणेऽभिनिविशते । या या संज्ञा यस्मिन्यस्मिन् संजिन्यभिनिविशते । एतेषां शब्दानामतेष्वभिनिविष्टानाय । 18. अर्थेऽगिनिविष्टः ॥ २२ ॥ कालाध्वजावदेशं वाऽकर्म चाकर्मणाम् ॥ २॥२॥२३॥ कालो मुतादिः। अध्वा गन्तव्यं क्षेनं कोशादि । भावः क्रिया गोदोहादिः ।
६. देशो जनपदग्रामनदी पर्वतादिः । अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मलंजो वा भवति अकर्म च, यत्रापि पक्षे कर्मसंज्ञा तबाकर्मसंज्ञापि वा भवतीत्यर्थः । 16 वालः, मासमास्ते । मास आस्यते । संवत्सरं स्वपिति । संवत्सरः सुप्यते । दिवसं शेते । दिवसः शय्यते । अवा, कोशं स्वपिति । कोशः सुप्यते । योजनमास्ते।
योजनमारयते ।भाव, गोदोहमास्ते। गोदोह आस्यते ओदनपाकं शेते। ओदनपाकः शय्यते देश,कुरुनु आस्ते।कुरव आस्यन्ते । ग्रामं वसति। ग्राम उध्यते । अविवशिवकर्मा१. णः सफर्गका अप्यकर्मकाः । मासं पचति । मासः पच्यते । क्रोशमधीते । क्रोगोऽधीयते । गोदनपाक पठति । ओदनपाकः पठ्यते । कुरुन् पर्गत । कुरवः पठ्य
न्ते । पक्षे रात्रौ सुप्यते । रात्रौ तत्तं च द्रक्ष्यसि । कोशे सुप्यते । गोदोहे आस्ते । गोदनपाके स्वपिति । पचालेपु वसति । ग्रामे वासः। ग्रामे वासी । तथा रा
बावधीतम् । दिवसे भुक्तम् । कालाध्वभावदेशीमति किम् । प्रासादे आस्ते । शय्यायां शेते । अकर्म चेति किम् । मासमास्यते । कोसं सुप्यते । गोदोहमासितः। १६ - इदं योदोहमा सितम् । गोदोहमास्यते । कुरुन् सुप्यते । एषु तत्साप्यानाप्यादिति गत्याककपिवभुजेः अद्यर्थाचाधारे इति भावे कर्ताधारे च यथायथमात्मनेपदत्तौ
सिद्धौ । अकर्मणामिति किम् । रात्राबुद्देशोऽधीतः । अहन्यध्ययनमधीतम् । कथं पचखोदनं मासय, भक्षयति धानाः क्रोशम्, पिवति पयो गोदोहम् , भजति सुख
OCOMeredecocaceeiseneeeeeeeee
REAsaree
अन्वादिसाहचर्यादिति । स्थानार्थद्योतक्त्वादुपशब्दोऽपि स्थानार्य इत्युक्तं-स्थानार्थस्येति ॥-वामिनि-॥ अभि. पूर्वो गत्माने सोऽभिपूर्वश्वाऽसौ नित्र अभिनि तत परो विट् तस्य 'मयुरव्यसक'-इति पूर्वपरयालोंप । अभेनिस्तेन युक्तो विट् इति वा । न तु हृद. । अभिश्च निश्चेत्येवरूपे हद हि अभिनिशब्दयो प्रत्येऊमानिसबन्ध स्यात् यथा 'उपान्वध्याड्वस ' इलन ॥
व्यवस्थितविभाषेयमिति । नात्र वाशब्दो विकल्पार्थों येन समकक्षतया द्वितीयासप्तम्यौ कि तहि प्रयोगव्यवस्थपेति ॥-कालाध्य- मास आस्यते इत्या ज्याप्तिविवक्षायामपि गौणाधिकारात् १. 'कालाधनो '-इत्यनेनापि द्वितीया न भवति ॥-अध्वा गन्तव्यमिति । गमनाई तेनाऽयशब्दाभिधेयस्याध्यन' कर्मसज्ञा न भवति । न बसावध्वविशेष कोशयोजनादिवत् गमनमर्हति । यदा
अर्थप्रधानोऽत्र निर्देश तेन कालाध्वभावदेशानां साक्षात्प्रयोगे न भवति । अपि तु तदर्थप्रतिपादकशब्दप्रयोगे ॥-भावः क्रियेति । क्रिया घजादिवाच्या सिद्धतास्या न तु साध्यमानेत्यर्थ ॥पर्वतादिरिति । आदिशब्दात् सेटकर्वटमडम्यादि गृप्यते ॥-गोदोहमास्ते । अन्न सामीप्यक आधार । यदा तु गोदोहविशिष्ट कालो विवक्ष्यते तदा नैमित्तिकोऽपि । एतमोदनपाक इत्यत्रापि ॥मास पचतीति ॥ अकर्मणामित्या नित्याकर्मणामऽविवक्षितकर्मणां च सामान्येन ग्रहणमित्यविवक्षितकर्मफानुदाहरति । 'उलूखलराभरण पिशाचीवदभापत । एतत्तु ते दिवा नृत्तं रात्री नृत्वं च द्रक्ष्यसि ॥१॥-इदं गोदोहमासितमिति । अत्र बाहुलकात् पष्ठीप्राप्ति प्रति न कर्मता। तेन ' कर्मणि कृत.' इत्यनेन न पष्ठी। इद सक्तूना पीतामातवत् अवाधारे क प्रत्ययः ॥कथमिति । पचादीनां सकर्मकत्वात् न प्रामोतीत्याशड्कार्थ ॥-पचत्योदनं मासमित्यादि । एपा धातूनां स्वभावेन द्विकर्मकत्वम् । अथवा सर्वेऽप्यमी धातव. प्रामपसने स्वाणे वर्तन्ते ।
Page #158
--------------------------------------------------------------------------
________________
COMV37
श्रीनश कुरुन् । द्विकर्मकत्वात् कर्तुाप्यं कर्मत्येव भविष्यति । अन्ये तु सकर्मकाणामकर्मकाणां च भयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्य कर्मत्वमिच्छन्ति । मास॥२३॥
मास्ते । दिवसं पचत्योदनम् । कोशं स्वपिति । कोशं पठति वेदम् । गोदोहमास्ते । गोदोहं पचत्योदनम् । अनेन कर्मसंज्ञायां कणि त्याचादयोऽपि । आस्यते मासः। सुप्यते कोशः। आसितो मासः । शयितः कोश इत्यादि । कालाध्वनोाप्ताविति च गुणद्रव्ययोगे एवेच्छान्ति न तु क्रियायोगे । अत्यन्तसंयोगादन्यत्र तु रात्री शेते, अध्वनि स्थित इत्यादावाधारत्वमेव ॥२३॥ साधकतमं करणम् ॥२।२।२४॥ कियासिद्धौ यत्-मकृष्टोपकारकत्वेनाव्यवधानेन विवक्षितं तत् साधकतम कारक करणसंज्ञं भवति । का? स्थाल्यां पचति । दात्रेण लुनाति । दानेन भोगानाप्नोति । अस्य पाकादिक्रियासु ज्वलनादयोऽवान्तरव्यापाराम विवक्षया च प्रकृघोपकारकत्वात् साधकतमत्वम् । तमग्रहणमपादानादिसंज्ञाविधौ तरतमयोगो नास्तीति ज्ञापनार्थम् । तेन कुसूलात पचति, गङ्गायां घोषः प्रतिवसतीति व्यवहितोपचारतयोरपि अपादानत्वमधिकरणत्वं च भवति । अस्य च कारकान्तरापेक्षया मकों नस्खकक्षायाम् । तेनैकस्यां कियायामनेकमपि करणं भवति । नावा नदीस्रोतसा व्रजति । रथेन पथा दीपिकया याति । सुपेन सर्पिपा लवणेन पाणिनौदनं भुके । करणपदेशाः करणं चेत्यादयः ॥ २४ ॥ कमोभिप्रेयः संप्रदानम् ॥२।२।। २५ ॥ कर्मणा व्याप्येन कियया वा करणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसंवनाति स कर्माभिप्रेयः कारक संपदानसं भवाति । देवाय बलि ददाततो मासादिमागेरगादिरों भवति किम्भकता ॥-अन्ये विति । विधान्तवियाधरादग । ननुतरेण 'कालाधनोव्याप्ती ' एण्यनेन सामान्यन सकर्मणामकर्मणा च प्रयोगे द्वितीया भविष्यति फिमनेन कर्मसज्ञाविधानसूनेणेत्याह ।।-अनेन कर्मसंशायामित्यादि । कालाध्यापेक्षगेवमुक्त भावापेक्षगा तु द्वितीयार्थमपि । यद्यत्यन्तसंगोगे , कालाध्वभाव' इति प्रवते तर्हि 'कालाध्यनोगाँसो' इति का प्रवासातील्याए-कालेति । 'कालाधनो -इति गुणारागोगे किगायोगे तु 'कालाध्वभाव' इति प्रवर्गत इत्यनयोस्तन्मते विभागः ॥-साधकतम-1 सिध्यतेणिगि 'सिष्णतेरज्ञाने ' इन्गाहो के तमपि च सिबम् ॥-प्रकृष्टोपकारकत्वेनेति । प्रकर्षण प्रकृष्ट तेनोपकारकम् । याहा प्रकृप्यते स्म प्रकृष्टस्तत प्रकृष्ट च तदुपकारक चेति कर्मधारय । प्रधापकारतनस को हेतुरन्यवधानम् । यहा प्रकृष्टोपकारकत्वमपि किंखरूपमऽव्यवधानमिति । अन्येषु मिलितेष्वपि लवनादिमिया दागादि विना न शागत इति का अगपहित दानादि करणमपेक्ष्वत इति तसा अकृष्टत्वम् । यत्कृष्टोपकारकत्वेन स्थाल्यादिकमपि कर्नाऽव्यवहितमपेक्ष्यते तदपि करणमेव । गनु प्रकष्टोपकारकस्य कर्तुरप्यस्ति तस्यापि करणत्व प्रायोति । नैवम् । तख स्वातज्य लक्षणमस्ति ।-साधकतममिति । ननु सामग्रीत' फिगासिविता कथं किचित् साधकतम किंचित्तद्विपरीतम् अन्वयव्यतिरेकाम्या हि तन सर्वेषा सामान्य साधारण्यमेवाऽवगम्यते । तसाकियासिदो साधकसमस संभवो नास्तीति समव कल्पनया वर्शयति-विवक्षयेति । परमार्थनृत्या साधकतमध्यस्थ सभयो नास्ति । ययापारानन्तर्येण तु क्रियासिदिवियते तस्य कल्पनया साधकतमसपग सशा ।-अस्येति । ज्वलनरूप उत्पातनिपातरूप पुण्यरूपश्च वधाकम प्रयोगनयेऽप्यवान्तरन्यापार ॥ गोणमुण्गयोरिति न्यागात् साधकतमस्यैव भविष्यति कि तमप्राणेनेण्याह-तमग्रहणमिति ॥-अपादानादीति । अन्यैरपादानं प्रथमगुफमिति तन्मवापेक्षयेत्युक्तम् । यहा स्वमतापेक्षगापि कादियानम् इतिवत् ॥-तरतमयोग इति । साहचर्याचरतमगत प्रको लक्ष्यते ॥स्वकक्षायामिति । स्वकक्षा स्वर्ग इति गावर । गनु यदि स्ववर्गेऽपि प्रर्पोऽपेशते तदाऽन्येषा करणानां कि स्यात् । उच्यते । तदा करणान्तराणा संवन्धे पष्ठी स्यात् ॥--कर्म-॥ ईश्चा 'य एकातः'ये गुणे 'उपसर्गस्य'-इत्यलोपे अभिप्रेयः । कर्मणाऽभिप्रेय 'कारका कृवा' स । नृत्तौ तु यमभिप्रेयत इत्यर्थकानमेव । सप्रदीयते यस्मै बाहुलकादनट् ॥-श्रदानुग्रहादिकाम्य
Page #159
--------------------------------------------------------------------------
________________
ति । द्विजाय गामुत्सृजति । याचकायार्थ प्रयच्छति । शिष्याय धर्ममुपादेशति । राज्ञे कार्यमावेदयति । अस्यावान्तरव्यापारा अनिराकरणम् प्रेरणम् अनुमतिश्च। तान् कुस्त्यागादौ कारकत्वं लभते । क्रियाभिमेयः खल्वपि । पत्ये शेते । श्राद्धाय निगृह्णते । युद्धाय सन्नह्यते । देवेभ्यो नमति । प्रणम्य शितिकण्ठाय निवेद्यतां महाराजाय सुग्रीवाय । अभिग्रहणादिह न भवति । ततः पृष्ठं ददाति । रजकस्य वखं ददाति । राज्ञो दण्डं ददाति । इह च भवति, वाताय चक्षुर्ददाति । छात्राय चपेटां प्रयच्छति । संपदानप्रदेशाः 'दामः संपदाने धर्म्य आत्मने च ' इसादयः॥ २५॥ स्पृहेयाप्यं वा ॥२।२।२६ ॥ स्पृहयतेोतोाप्यं वा संपदानसंज्ञं भवति। पुप्पेभ्यः पुष्पाणि वा स्पृहयति । व्याप्यमिति किम् । पुष्पेभ्यः स्पृहयति वने । आधारस्य मा भूत् । संप्रदानसंज्ञापक्षे धातोरकर्मकत्वम् । तेन पुष्पेभ्यः स्पृह्यते
मैत्रेण । पुष्पेभ्यः स्पृहयितव्यम् । पुष्पेभ्यः सुस्पृहम् । पुष्पेभ्यः स्पृहितो मैत्रः । एषु भावे आत्मनेपदतव्यखलः कर्तरि च क्तः सिद्धाः॥ २६ ॥ क्रुद्रुहेष्यासूया६ धैर्य प्रति कोपः ॥२॥२॥२७॥ अमर्षः क्रोधः । अपचिकीपी द्रोहः । ईष्या परसंपत्तौ चेतसो व्यारोपः । गुणेषु दोपाविष्करणमसूया । एतदथैर्धातुभियोगे यं प्रति
कोपस्तत्कारकं संपदानसंज्ञं भवति । मैत्राय क्रुध्यति । मैत्राय रुष्यति । मैत्राय द्रुह्यति । मैत्रायापचिकीपति । मैत्रायापकरोति । मैत्रायेयेति । मैत्रायेक्ष्यति । मैत्राय मू
यति । चैत्रायासूयति । यं प्रति इति किम् । मनसा क्रुध्यति । मनसा द्रुह्यति । मनसेष्यति । मनसाऽसूयति । करणस्य मा भूत् । प्रतिग्रहणं किम् । यस्मिन्नित्युच्य१६ माने कर्तुरपि स्यात् । मैत्रेण क्रुध्यते । कोप इति किम् । शिष्यस्य कुप्यति विनयार्थम् । धनिनो द्रुयति धनार्थी । भार्यामीप्यति मैनामन्योऽद्राक्षीदिति । चैत्रमसूयति
लिप्सया। संप्रदानसंज्ञया कर्मसंज्ञाया वाधितत्वात भावे आत्मनेपदादयः कर्तरि च क्तः सिद्धः । मैत्रायेप्यते । मैत्रायासूयते । मैत्राप्यतव्यम् । मैत्रायासूयितव्यम्। मैत्राय दुरीयम् । मैत्रायामूयितव्यम् । मैत्राय ईयितः चैत्रः । मैत्रायासूयितः । कथं चौरस्य द्विषन् , योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति । द्विपरमीयर्थत्वान्न भवि
येति । तथेतिप्रत्यय श्रद्धा । अनुग्रह उपकार । आदिपदात् कीर्त्यपायाभावादिग्रहः ॥-श्राद्धाय निगहते । स्वय श्राद्ध कत्तुं यजमानेनाकारित दिजान्तर निन्दतीत्यर्थ ॥-प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ॥ चरणौ रक्षयन्त्वत्याञ्चूडामणिमरीचिभि' ॥१॥ अग्रेतन रामायणगद्यम् ॥ -अभिग्रहणादिति । अभिरभिमतार्थ. म आरम्भार्थ । केवलस्य हि ईयतेर्गमनं वाच्यं नाभिसंबन्धः । ततोऽभिग्रहण विशिष्टसंबन्धप्रतिपत्त्यर्थ, विशिष्टश्च सबन्ध कर्तुं श्रद्धानुग्रहापायापगमकामनाजनित स चात्र नास्तीति । प्रेय इति सूत्रे क्रियमाणे कर्मणा क्रियया व संवध्यमानो भवति स सप्रदानसज्ञ इत्युक्ते प्रत. पृष्ठ ददातीत्यत्रापि स्यात् ॥-निवेद्यतामिति । विदिए चेतनारयाने ।- रजकस्य वस्त्रं ददातीति । परिपूर्ण मूल्यमलभमानस्य रजकत्य परामुखत्वम् ॥छात्राय चपेटां प्रयच्छतीति । चपेटाया आहत' सन् छात्रो अभिमुखो भवतीति विनयपरो भवति । अनुमन्ननिराकर्तृप्रेरक त्यागकारणम् । व्याप्येनाप्त ददातेस्तु सप्रदान प्रकीर्तितम् ॥ १॥ | सप्रदानं तदेव स्यात्पूजानुग्रहकाम्यया । दीयमानेन सयोगात् स्वामित्वं लभते यदि'॥२॥- हा- शब्दशक्तिस्वाभाव्यात् ऋधिदुही अकर्मकावेव । संबन्धपष्ठयां प्राप्तायां सप्रदानम् ॥मनसा क्रुध्यतीति । नात्र मनस उपरि कोप किंतु तेन कृत्वा अन्यस्य पुरुषादे ॥-कठेरपीति । न केवल विषयसप्तम्यां व प्रति कोपस्तस्य सप्रदानत्वम् । आधारमानत्वेन कचुरपि स्यादित्यर्थ ॥-शिप्यस्य कुप्यतीति । शिप्यसबन्धिनोऽविनयस्योपरि कोपो न तु शिष्यस्य ॥-धनिनो गृह्यतीति । अन्न धनस्योपरि दोहो न तु प्राणानाम् ॥-भार्यामीयतीति । अन्येन अवलोक्यमाना न सहते । वृत्ती मैनामिति तात्पर्यार्थोऽकथि ॥-द्विषेरप्रीत्यर्थत्वादिति । अनीतिमात्रमेव विवक्षित न तु कुधादय इत्यर्थ । अत्रेदं विचार्यते-कोपाह्रोहादयो भिन्नस्वभावा व्याख्याता',
Page #160
--------------------------------------------------------------------------
________________
श्री मश
॥२७॥
यति ॥ २७ ॥ नोपसर्गात् क्रुहा ॥ ॥ २।२।२८ ॥ उपसर्गात् पराभ्यां क्रुधिदुहिभ्यां योगे यं प्रति कोपस्तत्कारकं संप्रदानसंज्ञं न भवति । मैत्रमभिक्रुध्यति । मैत्रमभिदुद्यति । कुधिद्रुही सोपसर्गौ सकर्मकाविति द्वितीया । उपसर्गादिति किम् । मैत्राय क्रुध्यति । मैत्राय दुखति ॥ २८ ॥ अपायेऽवधिरपादानम् ॥ २ ॥२॥ २९ ॥ सावधिक, गमनमपायः । तत्र यदवधिभूतमपायेनानधिष्ठितं तत्कारकमपादानसंज्ञं भवति । ग्रामादागच्छति । पर्वतादवरोहति । सार्थदीनः । वृक्षात् पर्ण पतति । धावतोऽश्वात् पतितः । पततो देवदत्तादावसचः । मेपान्मेपोऽपसर्पति । तदेतत् त्रिविधम् । निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितानि च । यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तन्निर्दिष्टविषयम् । यथा ग्रामादागच्छति । यत्र तु धातुर्धात्वन्तैरार्थी स्वार्थमाह तदुपाचविषयम् । यया वाहकाद्विवियुत् । अत्र हि - निःसरणाने विद्योतने विद्युतिर्वर्तते । यथा वा कुसूलात्पचति । अत्राप्यादाना पाके पचिर्वर्तते इति । यत्र तु क्रियावाचि पदं श्रूयत केवलं क्रिश प्रतीयते तदपेक्षतक्रियम् । यथा सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः । अपायश्च कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वको वा विभाग उच्यते तेन बुध्या समीहितैकत्वान् पञ्चालान् | कुरुभिर्यदा बुद्ध्या विभजते वक्ता तदापायः प्रतीयत इति अत्रापादानत्वं भवति । एवम् अधर्मात् जुगुप्सते । अधर्माद्विरमति। धर्मात् प्रमाद्यति । अत्र यः प्रेक्षापूर्वकारी | भवति स दुःखहेतुमधर्म बुद्ध्या माप्य नानेन कृसमस्तीति ततो निवर्तते । नास्तिकरतु बुद्ध्या धर्म गाप्य नैनं करिष्यामीति ततो निवर्तते इति नित्यङ्गेषु जुगुप्सानिराममाने धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोऽपाय । तथा चौरेभ्यो विभेति । चौरेभ्य उद्विजते । चौरेभ्यखायते । चौरेभ्यो रक्षति । अत्र बुद्धिमान् बधबन्धप
तस्य तदर्थाना य प्रति कोप इति सामान्येनैतद्विशेषणमुपपद्यते । तेषा हि य प्रति छोटो य प्रतीप्य व प्रत्यस्येत्येव घटते नैप टोप कोधस्तावत् कोप गुण होहाटयस्तु द्विप्रकारा केचित् कोपहेतुका केचिहस्वन्तरहेतुका । सह पूर्वेषा ग्रहण यथा स्यादुसरेपा माभूदित्येवमर्थं य प्रति कोप इति सामान्येन विशेषणमुपात्तम् । अन्यथाऽव्यभिचारादिदमनुपाडेय स्यात् ॥ -- नोपसर्गदहा || मैनमभिक्रुध्यतीत्यन अभिव्याप्य फोपवान् अपचिकीर्यवान् अभिव्याच्युपसर्जने वृद्धि कोपादी ॥ अपायेऽवधि ॥ इण्क् । अपायन 'सुवर्ण' इत्यकि, अधिवविधातुना भावाकययंग वा अवधीयते मर्यादकियते च्या ' उपसर्गाद् कि' ॥ गमनमिति । अपायहेतुत्वात् गमनमप्यपात्र ॥ उपलक्षण चेद तेन परमार्थतो विभागोऽपाय इति सिद्धम् ॥ ग्रामादागच्छतीति । ग्रामादेरीदासीन्यमेवाऽवान्तरव्यापार ॥ - सार्थाद्धीनः । कर्मकर्त्तरि कम्र्मणि वाsa कप्रत्यय ॥ उपात्तविषयमिति । उप समीपे वातुना वात्वन्तरस्याच स्वीकृतो विषयोऽर्थो यत्र तद् ॥ धात्वन्तरार्थाङ्गमिति । वात्यन्तरार्थोऽच विशेषण यस्य धावन्तरार्थस्य वाङ्गम् ॥ निःसरणाद्भे इति । निस्सरण चापागरूपमिति भाव । यदा तु बलाहकाधि सत्य कुशलादादायेति च नि नृत्यादायशब्दवन्ती प्रयोगो क्रियेते तदा विद्युतिपचिधातु केवले स्वार्थे विद्योतने विक्रेदने च वर्त्तते । नि सरति आददाति क्रियापेक्षया तु वलाहकशलयोनिर्दिष्टविपयमपादानत्वम् ॥सांकाश्यकेभ्य इति । सकाशेन निर्वृत्त 'सुपमथ्यादेव्यं । तत्र भवा ' प्रस्थपुर - इत्यकम् । अत्र निद्धीयन्त इति क्रिया प्रतीयते ॥ -- अपायञ्चेति । ननु कायससर्गपूर्वको विभागो मुख्यो युद्धिपरिकल्पितस्तु गौणस्ततश्च गौणमुख्ययोर्मुख्यस्यैव परिग्रहात्साकाश्यकेभ्य इत्यादी कारकशेषत्वात्पष्ठी प्राप्नोति । नैवम् साधकतम करणमित्यत्र तमग्रहणेन गौणग्रहणस्यापि ज्ञापितत्वादुभयरूपस्यापि अपायस्य परिग्रह इति । अत्र माहेश्वरय्याकरणश्लोक - 'बुच्येत्यादि ॥ - तथा चौरेभ्यो विभेतीति । अत्र बुद्धिकृतापायस्य विद्यमानत्वात् भीत्राणार्थाना धातूना भयहेतुकमपादानमिति यदन्येरुकं
द्वितीयो०
॥२७॥
Page #161
--------------------------------------------------------------------------
________________
रिक्लेशकारिणश्वौरान बुद्ध्या प्राप्य तेभ्यो निवर्तते । चौरेभ्यस्त्रायते इत्यत्रापि कश्चित्सहयदीमं चौराः पश्येयु‘नमस्य धनमपहरेयुरिति बुद्ध्या तं चौरैः संयोज्य तेभ्यो निवर्तयतीत्यपाय एव । अध्ययनात् पराजयते, भोजनात् पराजयते । अत्रापि अध्ययनं भोजनं वासहमानस्ततो निवर्तते श्सपाय एव । यवेभ्यो गां रक्षति । यवेभ्यो गां निषेधयति । कृपादन्, वारयति । इहापि गवादेर्यवादिसंपर्क बुद्ध्या समीक्ष्यान्यतरम्य विनाशं पश्यन् गवादीन् यवादिभ्यो निवर्तयतीसपाय एव । उपाध्यायादन्तपत्ते । उपाध्यायानिलीयते । मा मामुपाध्यायोऽद्राक्षीदिति तिरोभवति इत्यत्राप्यपायः । नाच्छरो जायते । गोमयादृश्चिको जायते । गोलोमाविलोमभ्यो दुर्वा जायते । वीजादकरो जायते । अत्र शृङ्गादिभ्यः शरादयो निष्क्रामन्तीति-स्फुट एवापायः । यदि निष्कामन्ति किं नात्यन्ताय निष्क्रामन्ति | संततत्वादन्यान्यप्रादुर्भावाद्वा । हिमवतो गङ्गा प्रभवति । महाहिमवतो रोहिता प्रभवति । अत्राप्यापः संक्रामन्तीत्यपायोऽस्ति । यद्यपक्रान्ति कि नात्यन्तमपक्रान्ति, संततत्वादन्यान्यप्रादुर्भावाद्वा । वलभ्याः शत्रुञ्जयः पड् योजनानि पटमु वा योजनेषु भवति । अत्र वलभ्या. निःसृत्य गतानि योजनानि, गतेषु वा तेषु भवतीत्यर्थः । कार्तिक्या
आग्रहायणी मासे । ततः प्रभृति मासे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते । चैत्रान्मत्रः पटुः, अयमस्मादधिकः, अयमस्मादुनः, माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। अत्र मैत्रादयः पुंस्त्वादिना संसृष्टाः पटुत्वादिधर्मेण ततो विभक्ताः प्रतीयन्ते इति सर्वत्राप्यपायविवक्षा । विवक्षान्तरे त्वपादानत्वाभावे यथायोगं विभक्तयो भवन्ति । बलाहके विद्योतते । वलाहकं विद्योतते । अधर्म जुगुप्सते । अधर्मेण जुगुप्सते । मौख्येण प्रमाद्यति । चौरभयम् । चौरैविभेति । चौरेषु विभेति ।
Core revoceed
तदत्र न वत्तव्यम् । भयमाकुलीभाव', प्राणमऽमर्थप्रतीघात इति ॥-तेभ्यो निवर्तत इति । निवृत्या भये विभेत्यादयो वर्तन्त इत्युपात्तविषयमेतदपादानम् ॥-अध्ययनात्पराजयते । भोउनात्पराजयते इति । अत्र पराजिरऽसहने वसते । दु खमध्ययन दुर्वच गुरवश्व दुरपचारा भोजनमपि व्याधितस्यातृप्लेढुंतवतो या विरसत्यादिना दु समिति ततो निवर्तत इति पराजेरसोदेऽर्थे इति न वक्तव्यम् । तथाऽसोढग्रहणात्पराजयतिरऽसहनाओं गृह्यते न तु स्यून्पराजयत इतिवदऽभिभवति ।-यवेभ्यो गां रक्षतीति । अन वारणार्यानामाप्सितमिति न तव्यम् ॥-रफुट एवेति । कायससर्गपूर्वक इत्यर्थः ॥-शृङ्गाच्छरो जायत इति । उक्तं च गोपुराणे 'गोलोमात् जायते दूर्वा गोमयात् वृश्चिक. स्मृत । गोदोहात् गोरसं प्राहुर्गोमादुच्यते शर ॥1॥यदि निष्कामन्तीति । अयमों यावल यतोऽपक्रामति तत् पुनस्त्र न दृश्यत इति प्रसिद्धम् । इह तु तत्र तस्यारित दर्शनमित्याह-अत्यन्तायेति । अत्यन्तमित्यर्थे अव्यय क्रियाविशेषणत्यादम् ॥-संततत्वादिति । निष्कमणस्येति गम्यते । अयमर्थ एकेऽवयवा निष्क्रान्ता अन्ये निफामन्तः सन्तीति । यथा बिलादीघभोगो भोगी निष्क्राममपि सततत्यात्तत्रोपलभ्यते तथा शरादयोऽपीत्यर्थ ॥-अन्यान्यप्रादुर्भावाद्वेति । अन्यावयवयोगात्समुदायोप्यन्यस्ततोऽन्यश्वासावन्यश्चेति कार्यम् । समाहारे तु 'त्यदादि ' इत्यनेनैकशेष स्यात् ॥- गङ्गा प्रभवतीति । तत प्रथममुपलभ्यत इत्यर्थ । अत्रापि भुवः कर्तुः प्रभवोऽपादानमित्यपि न वक्तव्यम् ॥-अत्यन्तमिति । अन्तमतिकान्तम् ॥-पायोजनानीति । अत्र षयोजनरूपस्याध्वन' शत्रुजय इत्यनेनाऽध्वनोऽन्तेन सह गते गम्ये इति सूत्रेण सामानाधिकरण्यं तस्साच शगुंजय इत्यस्मात् या प्रथमा विभक्ति- सा योजनान त्यत्रापति ॥-गतानीति । चैत्रेण का पट् योजनानि गतानि अतिक्रान्तानीति योजनानां कर्मत्वम् । उपचारात् योजनस्थनरगतापेक्षया योजनान्यपि गतशब्देनोच्यन्त इति तेषां वर्तृत्व वा ॥-गतेविति । अतिक्रान्तेप्वित्यर्थ :-आग्रहायणी इति । अन हायनस्य 'पूर्वपदस्थात् '-इति
wered an....ne
Page #162
--------------------------------------------------------------------------
________________
अमिश चौराणां विभेति । भोजनेन पराजयते । शत्रून् पराजयते । यथेषु गां वारयति । शृङ्गे रो जायते इति ॥ २९ ॥ फ्रियाश्रयस्याधारोऽधिकरणम् ॥२।२।। द्वित ॥२८॥ ३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तव कारकमधिकरणसझं भवति । अत्रापि प्रसिद्धानुवादेनापसिद्धस्य विधानमिति यत् क्रियाश्रयस्याधिकरणं त
दाधारसंज्ञं भवतीत्यपि सूत्रार्थः । कटे आस्तै, स्थाल्यां पचति । चैत्रसमवायिन्यामासिक्रियायां तदाश्रयं चैत्रं धारयन् कटादिहेतुतां प्रतिपद्यते । तण्डुलसमवायिन्यां च-विचटनक्रियायां तदाश्रयास्तण्डुलान् धारयन्ती स्थाली हेतुत्वं प्रतिपद्यते इत्युभयत्र कारकत्वम् । तत् पोढा । वैपयिकम् , औपश्लेपिकम्, अभिव्यापकम् , सामीप्यकम् , नैमिचिकम् , औपचारिकं च । तत्र अनन्यत्र भावो विषयः तस्मै प्रभवति वैषयिकम् । दिवि देवाः । नभासि तारकाः । मुवि मनुष्याः । पाताले पन्नगाः॥
एकदेशमात्रसंयोग उपश्लेपस्तत्र भवमापश्लेषितम् । कटे आस्ते । पर्यङ्के शेते । शाखायां लम्बते । गृहे तिष्ठति ॥ यस्याधेयेन समस्तावयवसंयोगस्तदभिव्यापकम् । ६ तयाधेयेनाभिव्याप्यते, आधेय वाभिव्याप्नोतीति । कृट् 'बहुलम् । (५।१।२) इति कर्मण्यपि णकः । तिलेपु तैलम् । दानि सपिः गाव गोत्वम् । तन्तुप ३ पटः ॥ यदाधेयसंनिधिमात्रेण क्रियाहेतुस्तसामीप्यकम् । गङ्गायां घोपः । कूपेषु गर्गकुलम् । बन्धुष्वास्ते । गुरौ वसति । निमित्तमेव नैमित्तिकम् । युद्धे संनयते ।
शरदि पुष्प्यन्ति सप्तच्छदाः । आतपे लाम्यति । छायायामाश्वसिति । उपचारे भवमौपचारिकम् । अमुल्यने करिशतमास्ते । स मे मुष्टिमध्ये तिष्ठति । यो यस्य देष्यः स तस्याक्ष्णोः पतिवसति । यो यस्य प्रियः स तस्य हृदये वसति । अधिकरणाघारप्रदेशाः 'सप्तम्यधिकरणे' (२।२।९५) 'अधर्थाचाधारे। (५ ।
जापम् । अग्रहायणेन गुगशिरसा चन्नयुकेन युक्ता पौर्णमासी पन्नयुक्त '-इत्यण ।-बलाहकमिति । तं प्राप्य अन्तर्भूतण्ययों वा ॥-क्रियाश्रयस्या-1 आधीयत इत्याश्रय ' भूख्यद 'इत्यालि किगाया आश्रय क्रियाश्रय । फ्रियासपादक इत्यर्थः । आधियेते अवतिष्टेते क्रियानयो कर्तृकर्मणी अस्मिजिति 'न्यायावाय '-इत्यादिना घशि आधार ॥-विचटनक्रियायामिति । विचटनमवयवानामुचानता -हेतुत्वं प्रतिपद्यत इति । यदक-कर्तृकर्मव्यवहितामऽसाक्षावारयत् क्रियाम् ॥ उपकुर्वत कियासिद्धी शाखेऽधिकरण स्मृतम्॥१॥विषयाय प्रभवति ।
तसे योगादेव' इतीकणि-वैषयिकम् ॥-औपश्लेषिकमिति । अध्यात्मादिभ्य इफण् ॥--गवि गोत्वमिति । अनवयवस्यापि गोल्चादेयायवयवान् व्याप्यावतिष्ठमानस व्यक्त्यादिरभिव्यापक एवाधार ॥-सामीप्यकमिति । भेषजादियणन्तात् स्वार्थ क । गन्याश्रय आधारो भवति, माअयश्च सयोगसमवायाभ्या भवति। न चावस्थितिक्रियायेण घोषादिना गलादे सयोगसमवायो सा । नेप दोपो गदागवा हि यस्य स्थिति स पिगापि संयोगसमपागौ तस्याश्रयो भवति । यथा राजपुरुष इत्या न राज्ञा सह सयोगसमवायी ख । अथ च तदधीनस्थितित्वादाजाश्रय पुरुप इति लोके व्यपविश्यते ॥-नैमित्तिकमिति । अन ' विनयादिभ्य ' इसीकण् ॥-युद्धे संनहाते इति । सनहनादयोऽन्यनापि केन चिनिमित्तेन सभवन्तीति न युद्धादिपयिकः ॥औपचारिकमिति । अन 'अध्यात्मादिभ्य इकण् । अन्ययावस्थितस्यान्यनाऽध्यारोप उपचार ॥-अगुल्यग्रे करिशतमिति । अादि करिशतादीनामन्य नावस्थितानां केनापि प्रयोजनादिनागुल्यमादावध्यारोप्यमाणानामनुल्यमादिरीपक्षेपिकाद् भिन्न औपचारिक आधार उच्यते । यदा त्याज्यपादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदा ओपश्लेषिक एवाधार' । अत एपाहु'आधारावविधो शेयः कटाकाशतिला विपु ॥ ीपलेपिको वैषयिकोऽभिव्यापक एव च ॥१॥-अक्षणोः प्रतिवसतीति । यथाऽक्षिस्थ तृणादि दुःखकारि तथा द्वेप्याऽपीत्यर्थ
Page #163
--------------------------------------------------------------------------
________________
१ | १२ ) इत्यादयः ॥ ३० ॥.नाम्नः प्रथमैकद्विबहौ ॥ २ । २ । ३१ ॥ एकत्वद्वित्ववत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासख्यं सिऔजसुलक्षणा प्रथमा विभक्तिर्भवति । कर्मादिशक्तिषु द्वितीयादिविभक्तीनां विधास्यमानत्वादिह विशेषानभिधानाच्च परिशिष्टेऽर्थमात्रे प्रथमेति विज्ञायते । तत्र द्वितीयादिविनिर्मुक्तः स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिलक्षणो ऽसमग्रः समग्रो वा पञ्चको नामार्थोऽर्थमात्रम्। तेषु शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूप जातिगुणक्रियाद्द्रव्य, संवन्धादिरूपं त्वतला दिमत्ययाभिधेयं स्वार्थः । स च भावो विशेषणं गुण इति चाख्यायते । डित्थः । डवित्यः । गौः। अश्वः । शुक्लः । कृष्णः । कारकः । पाचकः । दण्डी । विषाणी । राजपुरुषः । औपगवः । .गर्गाः। पञ्चालाः ॥ यत् पुनरिदंतदिसादिना वस्तूपलक्षणेन सर्वनाम्ना व्यपदिश्यते स्वार्थस्य व्यवच्छेद्यं लिङ्गसंख्याशक्त्याद्याश्रयः सत्वभूतं तद्रव्यं विशेष्यमिति चाख्यायते । इयं जातिः । अयं गुणः । इदं कर्मेति ॥ यदर्थे सदसद्वा शब्दत एवावसीयते तत् ज्न्यावादिसंस्कारहेतुः स्त्री पुमान् नपुंसकमिति लिङ्गम् । स्त्री । पुमान् । नपुंसकम् । पट्वी । खट्वा | युवतिः ॥ यस्यामेकवचनद्विवचनबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुरेकत्वादिका संख्या । एकः । द्वौ । वहवः । वृक्षः । वृक्षौ । वृक्षाः । ' निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते ॥ तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ' ॥ १ ॥ यस्यां त्यादिभिरनाभिहितायां द्वितीयाद्या व्यतिरेक
॥ - नाम्नः प्रथ - ॥ -- तत्रेति । एवं स्थिते सतीत्यर्थं ॥-तेष्विति । पञ्चकस्य नामार्थस्य क्रमेण लक्षणमाह-जातिरिति । नित्यत्वैकत्वे सत्यनेकत्र समवेता जाति । अत्र जातिलक्षणे नित्यपदाभावे पटेन व्यभिचार । एकत्वाभावे विशेषेषु व्यभिचार । अनेकत्राभावे परमाणौ विशेषेण व्यभिचार ॥ - संबन्धादीति । आदिशब्दान्नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अतीन्द्रियदृष्टिगम्या योगिसंवेदनीया । तेऽपि स्वार्थ ॥ - स्वार्थ इति । स्वस्यैवार्थ स्वार्थी विशेषणमसाधारणोऽथं प्रवृत्तिनिमित्तमिति ॥ गौरिति । जातिरनुवृत्तप्रत्ययहेतु । अत्र तद्विशिष्टस्य द्रव्यस्य प्रतीतेजति स्वार्थः ॥ - शुक इति । गुण शुक्रस्वादि । शुक पट इत्यादी तद्विशिष्टस्य द्रव्यस्य प्रतीतेर्गुण स्वार्थ ॥ गर्गा इति । गर्गस्यापत्यानि 'गर्गादेर्यज् ' ' यजजो - इत्यनेन लोप. ॥ पञ्चाला इति । पञ्चालानां राष्ट्रस्य राजानः पञ्चालस्य राज्ञोऽपत्यानि वा राष्ट्र्क्षत्रियादञ् ॥ - स्वार्थस्य व्यवच्छेद्यमिति । अन्न कर्त्तरि षष्ठी स्वार्थेन व्यवच्छिद्यते ॥ - शक्त्याद्याश्रय इति । आदिशब्दात् स्वरूपादिस्वार्थपरिग्रह ॥ इयं जातिरिति । जातिर्द्रव्यमेक्त्व नित्यत्व व्यापकत्व च स्वार्थ ॥-अयं गुण इति । तेन कम्मदिभ्यो व्यवच्छिद्यते । रूपस्पर्शगन्धादयो द्रव्य गुणत्वं स्वार्थ ॥ इदं कर्मेति । तेन गुणादिभ्यो व्यवच्छिद्यते । कर्मश्व प्रवृत्तिनिमित्तम् ॥ यदर्थं सदसद्वेति । शब्दधर्मो लिङ्गमिति मतापेक्षया ॥ भेदप्रतिपत्तिहेतुरिति । भेदो विशेषज्ञानोत्पत्तिरूप । तया हि पदार्थानां भेद प्रतीयते । भेद परिगणन सस्येतिलक्षणत्वात्तस्याः । ननु नामार्थव्यतिरेकेणान्येपा मेकत्वादीना विशेषणभूतानामभावादेक इत्यादौ प्रथमाया अभाव प्राप्नोतीत्याह निमित्तमिति । निमित्तमे कव्वसरयालक्षणम् ॥ तद्वत्तस्त्वेकत्वसंख्यावतो यदेकत्वं तत्र विभक्तिप्रवृत्ति । यथा वृक्ष इत्यत्र वृक्षत्ववतो द्रव्यस्यैकत्वं प्रतिपाद्यते तथाऽत्रापि एकेन सामान्यमेकत्वं सिना त्वेकत्वसंख्याचत एकत्व प्रतिपाद्यते । यथा सामान्य दण्डमानय दण्डिनो दण्डमानयेति ॥ - त्यादिभिरिति । तिशब्देन तिवादय आख्यातप्रत्यया आदिशब्देन च कृत्तद्धितसमासा उच्यन्ते ॥ व्यतिरेकेति । व्यतिरिच्यत
Page #164
--------------------------------------------------------------------------
________________
-AVANI
श्रीहेमेश
॥२९॥
विशयः पठी च भवति सा स्वपराश्रयाश्रितक्रियोत्पचिहेतुः कारकरूपा तत्पूर्वकसंवन्धरूपा च शक्तिः, सा चाभिहितार्थमात्रम् । क्रियते कटः । कृतः कटः । पजाति क्षेत्र मानीयं चूर्णम् । दानीयो ब्राह्मणः । गोनोऽतिथिः । प्रस्रवणो गिरिः। भयानको व्याघ्रः। स्थानीय नगरम् । गोदोहनी पारी। गोमान् मैत्रः। चित्रगुश्चे
। अर्थमात्र चोपचरितमपि । यथा साहचर्यात, कुन्ताः प्रविशन्ति । छत्रिणो गच्छन्ति । स्थानात, मचा कोशन्ति । गिरिदयते । तादाद, इन्द्रः स्थूणा । प्रदीपो मल्लिका । वृत्तात, यमोऽयं राजा । कुवेरोऽयं राजा । मानात, प्रस्थो बीहिः। खारी मुद्दाः । धरणाव, तुला चन्दनम् । सामीप्यात, गङ्गातट गगा । योगात, रक्तः कम्बलः। साधनात, अन्नं पाणाः । आयुपेतम् । आधिपत्यात, ग्रामाधिपतिरामः ॥ अलिगमपि । स्वम्। अहम् । पञ्च । कति । अलिङ्गसंख्यमपि । उच्चैः।नीचैः। स्वः। प्रातः । शक्तिप्रधानमपि । यतः। यत्र । यथा । यदा ॥ धोत्यमपि । अपचति । प्रतिष्ठते । प्रतीक्षते।मतिपालयति ॥ स्वरूपमात्रमपि। अध्यागच्छति । पयोगच्छति । मालम्वते । निश्चिति ॥ तदयं वस्तुसंक्षेपरत्याधन्तपदसामानाधिकरण्ये प्रथमेति ॥ यत्रापि त्यावन्तं पदं न श्रूयते, वृक्षः प्लक्ष इति तत्रापि गम्यते । यदाह--'यत्रान्यत क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते' इति । नाम्न इति किम् । निरर्थकाद्वर्णाद्धातुवाक्याभ्यां च माभूत । एकद्विवहाविति च संकरनिटत्त्यर्थम्।।
शति व्यतिरेकरससिन् व्यतिरेक नामार्थादतिरेफे आधिारे वितीयाया विभकयो व्यतिरेकविभाकय विशेषगिभक्कय इत्यर्थ ॥-तत्पूर्वकसंबन्धरूपा चेति । ते क्रियाकारके पूर्वं यस्य स चासो संबन्धन स एष रूप परमा कके सा तथा ॥ सानीय पूर्णमित्यादिषु सर्वेषु यापुरकान करणादिष्वनीगावग ॥-उपचरितमपीति । अध्यारोपितमित्यर्थ । सह चरणस्थानतादयतमानधरणसामीप्योगसाधनाधिपलोभ्यो मावाणमशकटराजसगशुपन्दनगनाशाटकासपुरुषेप्यास्तदावेऽपि तद्वदुपचार ॥-उत्रिणो गच्छन्ति । छपिसहचरिता पुरुषा यान्तीगर्थ ॥-शक्तिप्रधानमपीति । यत इत्यादिभ्योऽपादानादिशक्तीना प्रतीयमानय ग शाफिमतोऽतोऽयमानं शक्तिप्रधानम् ॥-धोत्यमपीति । प्राथुपसर्गाणा क्रियार्थयोतकत्वात् शन्यगोपसर्गरयाभावात्तदर्भमाग गोत्यमेवेति ॥-स्वरूपमात्र मपीति । सोपसर्गाऽनुपसर्गधापर्थस्याध्यादिभिषेशिवाऽप्रतीते । आगचातीत्यादिणियापदार्थ पुग तदर्थ इत्यर्थ ॥-गास इति किमिति । ननु वर्णस्य निरर्थकत्वादानुवाक्वार्थयोश्वासावस्पत्यात् सख्याया सत्यधर्मरूपत्वेन प्रायभायासत्ययाचिनो गार व प्रशमा भविष्यति कि नास हल्गनेन । उच्यते । यथा धातोरसायाचित्येऽपि साधनाथयामेक्वादिसण्यामाश्रित्य तिवादीनामेकवचनादीनि प्रवन्ते तथा स्यादीनामपि प्रयारिन् । एप वाचादप्यययवगता पांच निरर्थकादपि स्वरूपगता सरयामाश्रित्य प्रथमा स्थादियाए-निरर्थकावर्णाद् धातुवावधाभ्यां चेति । उपलक्षणत्वात्पवादपि ॥ नवर्षमाने प्रथमेणुकापात् मागमाणस्य चाधिकार्णव्यवच्छेदकत्याहीरपुरप इत्यादी सामानाधिकारण्गेनार्थमानादिशपणपिशेप्यभावस्माधिकस्य प्रतीते. प्रथमा न पामोति । समा
अयमों राश. पुरुष या योऽयं राजपुरुपगो. सबन्ध, नाग कारणान्तरनरपेयेणाऽकरादुपजायतेऽपि त्यऽन्त भूतक्रियाकारकसयन्ध नियन्धनो यतः पुरुपो योगक्षेमकामो राजानमुपसर्पति । राजापि तमभिलपितधनदानादिना विति । मियान्तर या प्रकरपनीयं ततो राशोऽसौ सबन्धीभूत इति राज्ञ पुरुष इति । उपगोरपत्यमित्यनापि जनिक्रियाजनित' संबन्ध, उपगुरपत्य जनयति । तदपि तसो जायते इण्युपगोरपत्यमिति । पशो पाद प्रत्यापि अवरिपतिपि मालम्भित. सबन्धो यत. पशु पादेऽवस्थितोऽत. पशो पाद इति । एवं राक्षस्य शाखेत्यादावष्यवययक्रियागनितत्व सबन्धखेति ।
Page #165
--------------------------------------------------------------------------
________________
ननु चाव्ययेभ्य एकत्वाधभावादनेन प्रथमा न मानोति । सत्यम् । लुविधानात्तु विभक्तीनां विधिविज्ञायते तदन्तर्गतत्वाच प्रथमाया ओप । तस्य च फलम अथो स्वस्ते गृहम्, अयो स्वस्तव गृहमित्यादि 'सपूर्वोत्पथमान्ताद्वा' (२१ । ३२ । इति विभाषया ते मे आदेशौ । पदसंज्ञा च 'अव्ययस्य'३ । २। ७) इसत्र वक्ष्यते एकद्विवहावित्यादिविभक्तिविधानादिति ॥ ३१ ॥ आमन्त्र्ये ॥ २।२। ३२ ॥ मसिद्धतत्संबन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणम्, तद्विपय आमन्त्र्यः। तस्मिन्नर्थे वर्तमानान्नान्न एकद्विवहाँ यथासंख्यं प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः । हे पचन् । हे पचमान । आमन्त्र्य इति किम् । राजा भव । अत्र राजा नामव्यः किं तु स एव विधीयत इति पूर्वेणैव प्रथमा । षष्टीमाप्तौ वचनम् ॥ ३२ ॥
गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनर्वितीया ॥२॥२॥३३ ।। आख्यातपदेनासमानाधिकरणं गौणम् । गोणान्नानः समयादिभिर्निपातैयुक्तादेकद्विवहौ यथासंख्यम् अमौशमरूपा द्वितीया विभक्तिर्भवति । षष्ठ्यपवादः । समया पर्वतं नदी । निकषा पर्वतं वनम् । हा देवदत्तं वर्धते व्याधिः । धिग् जाल्मम् । अन्तरा निषधं नीलं च विदेहाः । अन्तरेण गन्धमादनं माल्यवन्तं चोचराः कुरवः । अन्तरेण धर्म सुखं न भवति । अति वृद्धं कुरुन् महबलम् । कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतः । तेन पश्चिमां नीतः। अन्तरान्तरेणशब्दौ साहचर्यान्निपातौ गृह्यते । तथान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, अन्तरेण शब्दस्तच सविधानमपि प्रथमोत्पत्तेटिंग न भवति । वीरपुरुषमानयेति द्वितीयाद्यन्तानामपि समाससभवादिति प्रवमा न विधेया । नैष दोष । आधिक्यस्य वाक्यार्थत्वाद्वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसौपहितविशेषण,भावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते । एवं पुरुषशब्दादपि ॥-आमन्व्ये ॥-प्रसिद्धतत्संबन्धस्येति । तेन पाण्डित्यदेवदत्तत्वादिना प्रवृत्तिनिमित्तेन सबन्ध । यद्वा तेर आमच्चयवाचिना देवदत्तादिशब्देन सबन्धो वाच्यवाचकभावलक्षण । प्रसिद्धस्तत्संबन्धो यस्य देवदत्तादेस्तस्य कर्मतापत्नस्य येन शब्देन आत्मा निरवधान सावधान क्रियते तदामश्रणमिति स्पष्टार्थ.॥तद्विषय आमन्य इति । आमध्यपद हि क्रियाया विशेषणं भवति हे देवदत्त जाग्यहमित्यऽत्राभिमुसीकृतदेवदत्तविशिष्टा या प्रतीयते । यदाह हरि - आमन्त्रितपदं यच्च तत् क्रियाया विशेषकम् ॥ ब्रजामि देवदेत्तेति निघातोऽन्न प्रतीयते' ॥१॥ ततश्च देवदत्तादे. क्रियाविशेषणात् कर्माद्यतिरिक्तामन्त्रणसंबन्धे शेषरूपे वर्कमानागौणात् प्रथमापवादः पष्टी प्रामोति तद्धाधनार्थमिदमुच्यते । सबन्धश्चामड्यामन्त्रणभावो विषयविषयिभावो वा ॥-गौणारस-॥-गौणादिति । 'तत आगते ' प्रज्ञायणि वा । अत्र सूत्रे येनतेनौ मुक्काऽन्ये वाचकाः ॥-समया पर्वतं नदी । निकटे निकटा वा । निकपति दूरभाव 'समिनिकपिभ्यामाः' जहाति सौख्य विच् धयति निन्दाभाव 'ड्रागादयः' इति निकपाहाधिक्शब्दाना व्युत्पत्तिः ॥-हा देवदत्तमिति । हा कष्ट देवदत्तस्य यतो वर्द्धते व्याधि ॥-अन्तरा निषधमिति । अन्त राति 'दित्' इत्या' -अन्तरेण गन्धमादनमिति । अन्तरे मध्ये नयति' 'क्वचित् ' इति डे 'तत्पुरुपे कृति' इत्यलुपि ' पूर्वपदस्थ'-इति णत्वे च । यद्वा अन्तरेति इणुर्विशावेणीति णप्रत्ययः ॥-अतिवृद्धमिति । कुरूणामतिक्रमेण पाण्डवानां महदुहवलं वर्तत इत्यर्थः ॥-येन पश्चिमामिति । अत्र येनतेनी लक्ष्यलक्षणभाव द्योतयत पश्चिमा प्रति लक्ष्यीकृत्य गत इत्यर्थ । अयं गत. का प्रति पश्चिमा पश्चिमया लक्षणेन देवदत्तस्याप्रसिद्ध गमनं लक्ष्यते ॥-अन्तरान्तरेणेति । अथान्तराशब्द. खियामावन्तोऽप्यस्ति अव्यय च । अन्तरेगेत्यपि अन्तरशब्दात् तृतीयायां भवति अव्यय च । तत्र विशेषानुपादानात् सामान्येनोभयस्यापि ग्रहणं कुतो न भवतीत्याह-साहचर्यादिति । समयादिभिर्निपात.
Page #166
--------------------------------------------------------------------------
________________
श्रीईमशविनार्थ च । तेनेह न भवति । राजधान्या अन्तरायां पुरि वसति । कि ते केशवार्जुनयोरन्तरेण गतेनेति । हा तात, घिर जाल्म, हा सुभ्र इत्यादावामन्यतया विवक्षा ॥३०॥ न हादियुक्तत्वेनेति न भवति । हा कृतं चैत्रस्य, धिक् कृतं मैत्रस्येत्यत्र च हाधिशब्दाभ्यां कृतशब्दे न्यग्भूतत्वात् न चैत्रादेः साक्षायोगः कि नहि तद्विशिष्टेन कृत
शब्देन । बहुवचनादन्येनापि युक्ताद्भवति । न देवदत्तं प्रति भाति किचित् । बुभुक्षितं न मति भाति किचित् । वृणीष्व भद्रे प्रति भाति यस्त्वाम् । योक्षपादमृषि न्यायः प्रसभाद्वदता वरम् । धातुसंवद्धोऽत्र प्रतिस्तेन भागिनि च प्रतिपर्यनुभिः' (२।२।३७) इति न सिध्यति । गौणादिति किम् । अन्तरा गार्हपत्यमाहवनीयं च वैदिः । अत्र प्रधानाद्वेदिशब्दान्न भवति ॥ ३३ ॥ द्वित्वेऽधोऽध्युपरिभिः॥२॥२॥३४॥ अवस्अधिउपरिभिर्युक्ताद्गौणानाम्न एपामेव द्वित्वे सति द्वितीया भवति । पष्ठयपवादः । बहुवचनमेकद्विवहाविति यथासंख्यनिवृत्त्यर्थम् । अघोऽधो ग्राम ग्रामाः । अध्यधि ग्राम क्षेत्राणि । उपर्युपरि ग्राम ग्रामाः। द्वित्व इति किम् । अधः प्रासादस्य । हर्म्यस्योपरि प्रासादः । असामीप्याच द्वित्वं न भवति ॥ ३४ ॥ सर्वोभयाभिपरिणा तसा ॥ २॥२॥ ३५ ॥ सर्वादिभिस्तसन्तैर्युक्ताद्गौणानानो द्वितीया भवति । पष्ठ्यपवादः । सर्वतो ग्रामं वनानि । उभयतो ग्राम वनानि । अभितो ग्रामं क्षेत्राणि । परितो ग्राम क्षेत्राणि ॥ ३५ ॥ लक्षणवीप्स्थेत्थंभूतेष्वभिना ॥२।२ । ३६ ॥ लक्ष्यते दश्यते येन तल्लक्षणं चिह्नम् । अवयवशः.समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा वीप्सा तत्कर्म वीप्स्यम् । केन चित् विवक्षितेन विशेषेण भाव इत्यंभावस्तद्विषय इत्थंभूतः । एष्वर्थेषु वर्तमानादभिना युक्ताद्गौणान्नानो द्वितीया भवति । वृक्षमभि विद्योतते विद्युत् । अत्र वृक्षो लक्षणम् विद्योतमाना विद्युल्लक्ष्यम् । अनयोश्च लक्ष्यलक्षणभाव संवन्धोऽभिना द्योत्यते ॥ वृक्षवृक्षमभि सेकः। एकैकस्य वृक्षस्य सेक इसः। साधुर्देवदत्तो मातरमभि । मानविषये साधुत्वप्रकार प्राप्त इयर्थः। लक्षणादिष्विति किम् । यदत्र ममाभि स्यात्तदीयताम् । अत्राभिना भागसंवन्धो द्योत्यते । योऽत्र मम भागः स्यादित्यर्थः । अत्रापि बहुवचनं यथासंख्याभावार्थम् । एवमुत्तरत्र ।। ३६ ॥ भागिनि च प्रतिपर्यनुभिः॥२।२।३७ ॥ स्वीक्रियमाणोऽशो भागः तत्स्वामी भागी तत्र लक्षणादिषु सहकवाक्योपात्तत्वादेतावपि निपातावित्यर्थ ॥-अन्येनापीति । द्विधा व्याण्येयम् । समयादिव्यतिरिक्तन यावच्छन्दादिना नाम्ना नामव्यतिरिक्तेन धात्वादिनापि योगे गौणानाम्नो द्वितीया भवतीति । | अक्ष तृतीयनेन पादे यस्य स तथा ॥-द्वित्वेधी-॥ ' सामीप्येऽधोध्युपरि ' इति द्वित्वम् ॥-असामीप्याच्चेति । अन्न औत्तराधर्यमात्र विवक्षित न सामीप्यमिति द्वित्वाभाव ॥-सब्बाभ-02 सर्वादिविशेषणत्वात् 'विशेषणमन्त ' इति न्यायात्तदन्तप्रतिपत्तिरित्याह-सर्वादिभिस्तसन्तैरिति ॥ लक्षण-॥-समुदायस्येति । वनादेरित्यर्थः ॥-साकल्येनेति । सहाथै तृतीया ॥इत्थंभूत इति । अनेन साधुत्वादिना प्रकारेण (प्रकार. सामान्यस्य भेदको धर्मो विशेष इत्यर्थं ) इत्थं भवन कीबे त । इत्यभूतमत्रास्ति 'अनादिभ्यः' । यवा इत्थं देवदत्तो भवत्यसिन्माबादी 'अद्यर्थाद् ' इति के इत्यंभूतो मात्रादि । 'अव्यय प्र'-इति स ॥-वृक्षवृक्षमभिसेक इति । अत्र वृक्षस्य वृक्षस्य सेक इति सेकेन वृक्षाणां वीप्स्यमानानां सेक प्रति यस्तेषां साध्यसाधनभावलक्षण. सबन्ध सोऽभिना द्योत्यते । चीप्सा तु द्विवचनद्योत्येवेति । अन्ये वन्यथा वर्णयन्ति-चीप्सावीप्स्यमानयो सबन्धो द्विवंचनेनैव द्योत्यते न त्वभिना इति संबन्धमचोतयतापि तेन योगे वचनात् द्वितीयेति ॥-भागिनि च-भवतीति आइपूर्वको भूधातु गागमे वर्तते इति हि धातुपारायणषिद ॥-स्पीक्रियमाण इति । यस्त्वस्वीक्रियमाणेऽप्यशे भागशब्द प्रयुज्यते |
DE
Page #167
--------------------------------------------------------------------------
________________
Www
चार्थेषु वर्तमानात्प्रतिपर्यनुभिर्युक्तात् ।
गौणान्नाम्नो द्वितीया भवति । भागिनि, यदन मां प्रति मां परि मामनु स्यात् । योऽत्र मम भाग आभवति स दीयतामित्यर्थः । ॥ लक्षणे, वृक्षं प्रति वृक्षं परि वृक्षमनु विद्योतते विद्युत् ॥ वीप्स्ये, संरक्षं प्रति वृक्षवृक्ष परि वृक्षवृक्षमनु सेचनम् ॥ इत्थंभूते, साधुदेवदत्तो मातरं प्रति मातरं परि मातरमन ॥ एतेष्विति किम् । अनु वनस्याशनिर्गता । समीप इसर्थः ॥ ३७॥ हेतुसहार्थेऽनुना ॥२॥२॥ ३८॥ हेतुर्जनकः सहार्थस्तुल्ययोगो विद्यमानता च, तद्विपयोऽपि सहार्य उपचारात् । तयोर्वर्तमानादनुना युक्ताद्गौणान्नाम्नो द्वितीया भवति । जिनजन्मोत्सवमन्वागन्छन् सुराः। देवेन्द्रोपपाताध्ययनमन्वागच्छदेवेन्द्रः । तेन हेतुनेसर्थापर्वतमन्ववैसिता सेना। नदीमन्ववसिता पुरी। पर्वतनदीभ्यां सह संवद्धेयर्थः । अन्ये तु तृतीयार्थमात्र इच्छन्ति । पर्वतमन्ववसिता सेना। पर्वतेन कळ करणेन वा कृतान्तेत्यर्थः । तृतीयापवादो योगः ॥ ३८ ॥.उत्कृष्टेऽनूपेन ॥२॥२॥ ३९ ॥ उत्कृऐऽर्थे वर्तमानात् अनूपाभ्यां युक्तागौणानाम्नो द्वितीया भवति । अनु सिद्धसेनं कवयः । अनु मल्लवादिनं तार्किकाः । उपोमास्वाति संग्रहीतारः। उप जिनभद्रक्षमाश्रमणं व्याख्यातारः । तस्मादन्ये हीना इत्यर्थः ॥ ३९ ॥ कणि ॥२ ।२।४० ॥ गौणानाम्नः कर्मणि कारके द्वितीया भवति । कटं करोति । ओदनं पचति । आदित्यं पश्यति । अहि लययति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति। अजां नयति ग्रामम् ।गां दोग्धि पयः। अथेह कस्मान्न भवति । क्रियते कटः कृतः कटः शतेन क्रीतः शत्यः परः आरूढो वानरो यं स आरूढवानरो वृक्ष इति। त्यादिकृत्तद्धितसमासैरभिहितत्वाल्लोकशास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगात् । यद्येवं कटं करोति भीष्ममुदारं दर्शनीयमिति भीष्मादिविशेषणविशिष्टस्य कटस्य करोतिक्रियया व्याप्यत्वात् कर्मत्वम् , तच्च कटशब्दादेवोत्पन्नया द्वितीययाभिहितमिति भीष्मादिभ्यो द्वितीया न प्राप्नोति यथा कृतः कटो भीष्म उदारो दर्शनीय इति करोतेः क्तप्रत्ययेनेति । नैवम् । भीष्मत्वादियुक्तस्य कटस्य संवन्धि कर्मत्वं प्रतिपाद्यम् । न च जातिशब्दाः सभविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवाति तथा द्वितीयापि तेभ्यो भविष्यति । न हि सामान्यवाचिनः कटशब्दादुत्पद्यमाना द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मत्वमभिधातुं शक्नोति । यदि वा कटोऽपि कर्म भीष्मादयोऽपि यथैव ह्ययं कटं करोत्येवं तद्गतान् भीप्मादीनपि । तत्र यद्यत् करोतिना व्याप्तुमिष्टं
नगरस्य भागः प्रियझोर्भाग इति स स्वीक्रियमाणभागसादृश्यादिति ॥ हेतुस-॥ हेतुर्द्विविधो जनको ज्ञापकश्च । तत्र ज्ञापकस्य लक्षणत्वात् 'भागिनि च-' इति सुत्रेण द्वितीया सिद्धति जनक एवेह गृह्यते इत्याह-हेतुर्जनक इति ॥-तुल्ययोग इति । ननु तुल्ययोगाद्यर्थे सहादय एव शब्दा वर्तन्ते न पर्वतादिशब्दा इति कथ ततो द्वितीयेत्याह-तद्विपयोऽपीति । देवेन्द्रमुपपातयति कर्मणोऽणि-देवेन्द्रोपपातम् ॥-अवसितेति । अवसिनोति स्म कर्मकर्तरि वाऽवसीयते स्म 'गत्यर्थ' इति क । तुत्ययोगोऽभिन्न सह विद्यमानता तु भिन्नैरित्यनयों दः । विद्यमानतायामनु कर्माणि ससारीत्युदाहरण ज्ञातव्यम् ॥-उत्कृ-॥ स्वयमेव उत्कृप्यते स्म कर्मकर्तरि क्तः । उत्कृष्टशब्दो हीनापेक्षस्तेन हीनोत्कृष्टसबन्धेऽनुना योत्ये द्वितीयाऽनेन विधीयते । उमा कीर्ति सुष्टु अततीति ‘पादाचात्यजिभ्याम् ' इति इ. णित् । यद्वा उमा कीर्ति स्वातिरिवोज्ज्वला यस्य । यद्वा उमा माता स्वाति पिता तयोर्जातस्यात्पुत्रोऽप्युमास्वातिः ॥-कर्मणि ॥-शब्द प्रयोगायोगादिति । अर्थप्रत्यायनाय हि लोके शब्द प्रयुज्यते । स चार्थों यदा शब्दान्तरेण प्रतिपादित स्यात्तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्त्तव्यः ॥-अनियताधाराणामिति । न हि
.
Page #168
--------------------------------------------------------------------------
________________
श्री महेश०
॥ ३२ ॥
तत्सर्वं द्रव्यं गुणश्च कर्मेति सर्वेषां पृथकर्मत्वे प्रत्येकं द्वितीया पश्चात्त्वेकवाक्यतया विशेषणविशेष्यभाव इति । यदि वा द्रव्यस्य क्रियासु साक्षादुपयोगादस्तु कटस्यैव कर्मत्वम्, भीष्मादीनां तुज्न केवला प्रकृतिः प्रयोक्तव्येति नियमात् अविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद्यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेक योगक्षेमत्वात्तद्धनेनैव फलभाक्त्वं भवत्येवमकर्मणामपि कटकर्मत्वेनैव द्वितीया भविष्यति । कृतः कटो भीष्म उदारो दर्शनीय इत्यादौ तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया संवन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति कचिदपि द्वितीया न भवति । कथं तर्हि कृतं पश्य आहृतमाहर कर्त्रा क्रियते दात्रेण लुनाति दानीयाय ददाति भीमाद्विभेति प्रासादे प्रसीदति शयने शते इत्यादिषु क्तादिभिरभिहितेषु कर्मादिषु द्वितीयादयो भवन्ति । उच्यते कर्मादिसामान्यं कृद्भिराभेहितम् तत्राप्यभिहितः सोऽर्थोऽन्तर्भूतो नामार्थः संपन्न इति कर्मादिशक्तियुक्तं द्रव्यमेतदन्तैः शब्दैरभिधीयते यथेदं कर्म इदं करणमिति । तत्र यासौ* स्वरूपकालभिन्नायां क्रियायां’सव्यापारतया कर्मादिरूपता तदभिधानाय यथायर्थं द्वितीयादयो भवन्ति । यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयानेका शक्तिर्भवति तत्र प्रधानक्रियाविषयायां शक्तौ प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधादभिहितवत्प्रकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति । ययौदनः पक्त्वा भुज्यते देवदत्तेनेति भावाभिधायिना क्त्वाप्रत्ययेनौदनाधिकरणाप्रधानपचिक्रियाविषया कर्मशक्तिरनाभिहितापि प्रधानभुजिक्रियाविपयात्मनेपदे नाभिहितति तद्वत्काशमाना द्वितीयेोत्पत्तौ निमित्तं न भवति । यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेति ग्रामस्य प्रधानेपिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानगमिक्रियाविपयापि कर्मशक्तिरुपभुक्तेति तदभिधानाय द्वितीयाचतुथ्यौ न भवत इति । इह च गौणत्वं क्रियापेक्षं तेनाजां नयति ग्राममित्यादौ ग्रामाद्यपेक्षयाजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यत इति । इह तु कृतपूर्वी कटं भुक्तपूर्वी ओदनम् व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसंबन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वात् निवर्तते,
भीष्मवादीना कट एवाधार कि त्वन्येऽपि ॥ न केवला प्रकृतिरिति । नापत्र प्रयुञ्जीतेति न्यायात् ॥ - तदेकयोगक्षेमत्वादिति । अलब्धलाभो योग । लधापरिरक्षण क्षेम । तस्य देवदायको योगक्षेमौ तयोर्भाव ॥ - कर्मादिसामान्यमिति । करणादिक्रियामात्र योग्यमित्यर्थ ॥ तत्रापीति । सामान्यकर्माभिधानेऽपि ॥-अन्तर्भूत इति । तत्राभिहितोऽपि कभिन्नान्तर्भवति । यथा राज्ञ पुरुष इत्यत्र वाक्ये पष्ठया सरन्धोऽभिधीयते । न तु कचिदन्तर्भावमुपयातीति द्वयोरुपादानम् ॥-तत्रेति । कर्मादिशक्तियुक्ते नव्ये इत्यर्थ ॥ - स्वरूपकालभिन्नायामिति । कृताहतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याहरेत्यादिका किया मित्रा ॥ सव्यापारतयेति । कारकस्येनेत्यर्थ ॥ - यथायथमिति । या यस्य स्वा इत्यर्थ ॥ - प्रधानाप्रधानक्रियेति । एकस्मिन् वाक्ये युगपदनेकप्रधानक्रियाणामसभवात्प्रधानाप्रधानक्रियाविपयैवानेका शक्तिरिति तत् क्रियापेक्षया शक्तेरपि गुणप्रधानभावो भवतीत्यत आह-प्रधानशक्त्यनुरोधादित्यादि । अत्रैवोदाहरणान्तर दर्शयति - यथा च ग्रामो गन्तुमिप्यत इति । ननु गौणाज्ञान कर्मणि द्वितीयेत्युक्तम्, अजा नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादे प्रधानत्वान ततो द्वितीया प्राप्नोतीत्याहइह चेति ॥ क्रियापेक्षमिति । आस्यातपदेनाऽसमानाधिकरण गौणामिति गौणत्वस्य द्वयोरपि कर्मणोभीयात् क्रियापेक्ष गौणत्वमाश्रितम् ॥ न विहन्यत इति । तेन गौणावादजाशब्दादपि द्वि
11
Page #169
--------------------------------------------------------------------------
________________
क्रियया त सह संवन्धोऽस्तीति व्याप्यत्वादद्वितीया भवति ॥४०॥ क्रियाविशेषणात्॥२॥२॥४१॥ क्रियाया यद्विशेपणं तद्वाचिनो गौणान्नाम्नो द्वितीया भवति। मृद पचति । स्तोकं पचति । मन्दं गच्छति । सुखं शेते। दुःखं जीवति । सयुक्तिकं भापते। अथो पचति शोभनं ते भायो । अत्र 'सपूर्वात प्रथमान्ताद्वा'(२।२।३२) इति विकपो न भवति । द्वितीयार्थं च वचनं न कर्मसंज्ञार्थम् , तेन कृयोगे कर्मनिमित्ता पष्ठी न भवति । ओदनस्य शोभनं पक्ता । सुखं स्थाता । कष्टं स्थाता । चिरमासिता। तथा. गन्दं गन्ता ग्रामायेत्यादौ चतुर्थी न भवति ॥ ४१ ॥ कालाध्वनोप्तौ ॥ २ ॥ २ ॥ ४२ ॥ स्वेन संवन्धिना द्रव्यगुणक्रियारूपेण कायॆन संवन्धो व्याप्तिः।।। असन्तसंयोग इति यावत् । तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानागौणानाम्नो द्वितीया भवति । मासं गुडधानाः। मासं कल्याणी । मासमधीते । क्रोश पर्वतः । क्रोश काटेला नदी । क्रोशमधीते । कालाध्वनोरिति किम् । स्थाल्यां पचति । व्यासाविति किम् । मासस्य मासे वा यहं गुडधानाः । मासस्य मासे वा एकरात्र कल्याणी।
तीया सिद्धा ॥-क्रियावि-॥ प्रत्यासत्ते. क्रियाविशेषण यत् समानाधिकरण तलादेव द्वितीया । नन्विद सूत्रं प्रथमाधिकारे क्रियतां प्रथमयापि सर्वाण्यपि रूपाणि सेत्स्यन्ति । उच्यते । पुष्पयास्त्वमथो पचति शोभन ते भार्येत्यादौ विकल्प प्रायोति । ननु रूपायुपाधिवझिया नव्यस्यैवोपाधिन चोपाधेरुपाध्यन्तरसभव., निर्गुणा गुणा क्रिया चेति वचनात् तत्कथ क्रियाया विशेषणसभय । सत्यमेतत् । कितु सजातीयस्य द्रव्योपाधेरपेक्षयोत्कर्षो दृश्यते । यथा शुक्ल' शुकतर शुकृतम इति रूपरसादीनां कला इति प्रविभागप्रचयापचयाभ्यामुत्कर्पापकर्पवृत्तित्व भवति, तत्तूपाध्यन्तरयोगात्तदाहुस्तद्विद - भवेद्विगुणमाधुर्यमनन्तगुणकालकम् ॥ द्रव्य चतुर्गुणोद्भूतगन्धमानफलादिकम् ॥ १ ॥ यथा च रूपादीनां तथा क्रियाणामपि परस्परापेक्षया विशेपसभवात् शोभन पचतीत्येवविशेषणयोग स्यात् । कथमन्यथा पापच्यते, पचतितरामित्यादौ तासामेकरूपत्वाद्यडादिप्रत्ययविधि स्यात् । ननु चासत्वभूता क्रिया तदुपाधिस्तु सुतरामसत्वभूतस्तत्कथ सत्वाभिधायिना नामा प्रतिपाद्यते इति । उच्यते । धातुप्रकृतिवाच्याऽसत्वभूतैव क्रिया यथा क्रियाशब्देन नामरूपेण सत्त्वरूपापन्ना प्रतिपाद्यते तथोपाधिरपि सत्वरूपापन- शोभनादिशब्देन इत्यदोपे ॥-मन्दं गन्तेति । मन्दशब्दस्य हि कर्मत्वे ' गतेर्नवानाप्ते' इत्यनेन ततश्चतुथी स्यात् । यदा गन्तेत्यन्न तृच् तदा मतान्तरेण ग्रामशब्दाचतुर्थी । स्वमते तु 'कर्मणि कृत ' इत्यनेन परत्वात्पष्ठयेव भवति । यदा तु तृन् तदा 'नूनुदन्त '-इति पष्ठीनिषेधात् स्वमतेऽपि चतुर्थी ॥-कालाध्वनो-॥-स्वेन संवन्धिनेत्यत्र 'द्विहेतो '-इत्यनेन विकल्पेन पष्ठीविधानात्कर्तरि तृतीया ॥-कात्स्येनेति सहाय तृतीया ॥-संबन्ध इति । अत्र कालाधनो. कर्मतापन्नयोरिति गम्यम् ॥-मासस्य मासे वा यह गुडधाना इति । अत्र हशब्दादनेन द्वितीया मासशब्दातु च्याप्तेरभावान्न । एवमुत्तरेष्वपि ॥
१ कथ पुनरसत्वभूतोऽर्थ सत्वरूपेण प्रकाश्यते इति चेत् स्ववाचकप्रकाशवलादिति ब्रूमः स्वशक्तिरिय वाचकानां यदऽसत्व सत्त्वरूपतया प्रकाशयन्ति । पदार्थस्य वा स्वरूपमिदमीटश मद्विशिष्टेन वाचकेनाभिधीयमानोऽसत्त्वरूप. सत्वरूपतया प्रकाशते । तदुक्त-व्यपदेशे पदार्थानामन्या सत्तौपचारिकी ॥ सर्वावस्थासु सर्वेषामात्मरूपनिदर्शिनी ॥१॥ स्फटिकादि यथा गुन्य भिन्नरूपैरुपाश्रयै ॥ स्वपाक्तियोगारसंबद्धं ताप्येणैव गम्मते ॥ २॥ इति ।
Mondweed
Page #170
--------------------------------------------------------------------------
________________
कोशपति इत्यकर्मकत्व रदशा सिबलियावश्यकमवीतम् । कोशन कृतः कः ॥ द्वितीयाप इत्यंभूतपणा हेवादि। यक्षिण सुज्यते । ।
FArcः ॥ भावादपीछान्न आपन्न इत्यंभूतः । स लाना छिनन्ति । कर्तरि
श्रीम
मासस्य मासे वा विरधीते । क्रोशस्य क्रोशे वा एकदेशे पर्वतः कोशस्य क्रोशे वा एकदेशे कुटिला नदी। क्रोशस्य क्रोशे वा एकदेशेऽधीते । पष्ठयाः सप्तम्या वा अयमप॥३२॥ १॥ वादः । तेन मासमधीते, कोशमधीते इत्यकर्मकत्व इदमुदाहरणम् । कर्मत्वे 'कर्मणि' (२ । २ । ३) इत्येव द्वितीया सिद्धा ।। भावादपीच्छन्त्यन्ये । गोदोहं चक्रः ।।
गोदोहं बुद्धदा.॥ ४२ ॥ सिहौ तृतीया ॥२॥२॥४३॥ सिद्धौ क्रियाफलनिष्पत्तों द्योत्यायां कालाध्ववाचिनो गौणानाम्नः दाभ्याभिमुलक्षणा यथासंख्यमेकद्विवहाँ तृतीया विभक्तिर्भवति व्याप्ती गम्यायाम् । मासेन मासाभ्यां मासैर्वावश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैवा प्राभृतमधीतम् । सिद्धाविति किम् । मासमधीत आचारो नानेन गृहीतः । अत्र व्याप्तिमात्रं गम्यते न सिद्धिः ।। भावादपीच्छन्त्यन्ये । गोदोहेन कृतः कटः ॥ द्वितीयापवादो योगः ॥ ४३ ॥ हेतुकतृकरणेत्थंभूतलक्षणे ॥२।२।४४ ॥ फलसाधनयोग्यः पदार्थों हेतुः । इमं कंचित्कारं भूत आपन्न इत्थंभूतः। स लक्ष्यते येन स इत्यंभूतलक्षणः । हेत्वादिष्वर्थेषु वर्तमानागोणानाम्नस्तृतीया भवति । हेतो, धनेन कुलम् । अन्नेन वसति । विद्यया यशः। कन्यया शोकः । तीक्ष्णेन परशुना छिनत्ति । कर्तरि, चैत्रेण कृतम् । मैत्रेण भुज्यते ।
क्रोशस्य कोशे वा एकदेश इति । अत्रैकदेशशब्दाव्याप्ते सभवेऽपि अधनोऽभावादनेन द्वितीया न ||-अकर्मकत्व इदमिति । अयमों यदा शाखादिकर्मणा इइ धातु सकर्मको विवक्ष्यते । तदा 'कालाध्वभावदेश वा '-इत्यस्य प्राप्तिरेव नासि । तनाऽकर्मणामिति भणनात् । यदा त्यविवक्षितकर्मत्वेनाकर्मको धातुर्विवक्ष्यते तदा 'कालाध्वभावदेश या '-इत्यस्य प्राप्तावप्यकर्मसज्ञापक्ष आधीयते । कर्मत्वपक्षेहि कर्मणीवेव सिद्धे ॥-सिद्धौ तृ-॥-सिद्धाविति । यद्यपि त्रिप्रकारा ब्याति प्रस्तुता तथापि सामात् क्रियान्याप्लेरेव सिद्धाविति विशेषणम् । यस्य सारम्भ तस्य सिहिन्यगुणयोश्च सिनरूपयो शब्देनाप्रतिपादनान तावारभ्येते, नापि निप्पयेते इति न ताभ्या व्याप्ते सिध्या सबन्ध । ननु यदि किया सिद्धि व्यभिचरेत्तदा युज्येत एतहिशेपण क्रियायाले । न च काचिकियाऽपरिसमाप्तास्ति । सत्यमेतत् । किंतु काचित्फल सपाय समाप्यते । काचिदन्यथा। तत्र विशेषणोपादानसामीदधिगतफला या समाप्यते तयाप्तौ द्वितीयावाधिका तृतीयेत्याहक्रियाफलेत्यादि ।-मासेनावश्यकमिति । अन आवश्यक नामाध्ययनविशेप ॥-अधीतमिति । सिद्ध गृहीत शिक्षितमिति यदर्थमध्ययन तत्फलनिष्यनिर्गम्यते ॥-द्वितीयापवाद इति । कालाध्वनोन्यासविद्यमानत्वा पूर्वेग द्वितीगाया प्राप्ताया तहाधनाओं योग । तेन यदुच्यते केचिन्मासेनाऽनुवाकोऽधीत कोरोनाऽनुवाकोऽधीत इति करण एव तृतीया इतीद नारम्भणीयमिति तदासम्यागति ॥-हेतुक-||-'फलसाधनयोग्य इति । फल कार्य तस्य साधन निष्पादन करणमिति यावत्ता योग्य सामान्यतो रष्टसामर्थ्य । योग्यग्रहणमन्तरेण फलसाधन इत्युच्यमाने य फल साधयति क्रियाविष्टस्तत्र प्रतिपत्ति स्यात् । गोग्यग्रहणेन तु योग्यतामात्रप्रतिपत्तायाकुर्वजपि तत्फल हेतुरिति । योग्योऽना निम्योपारो गृह्यते सव्यापारत्वे तु कर्तृत्वमेव । धनादीनि कुलादिकमकुर्वन्यपि योग्यतामानेण तृतीयामुत्पादयन्ति । अशेन वसतीत्यादावपि क्रियायामजादेगॉग्यतामात्रविपक्षवेति हेतावेव तृतीया । इममिति प्रत्यक्षम् ॥-कचिदिति । विवक्षितम् ॥-प्रकारमिति । यम्प्रत्ययार्थ ॥-आपन्न इति । भूतार्थः । गूढ ग्राहयर्थस्य प्रयोगात् ॥-स लक्ष्यते येनेति । लक्षयते करणेऽनट् । इत्यभूतस्य लक्षणमिति कर्मपठया समास । वृत्तौ स लक्ष्यते
2 कर्तृप्रयोजकस्यापि शासकृता हेतुत्वेन व्यवहारादुभयगतत्वेऽपि लौकिक एव हेतु रिह गृह्यते । कर्नु प्रयोजके हि कर्तृत्वाकद्वारेणैव तृतीयासिरित्याह-फलसाधनयोग्य इति ।
Page #171
--------------------------------------------------------------------------
________________
करणे, दात्रेण लुनाति । मनसा मेरुं गच्छति । समेन धावति । समेन पथा ग्रामं धावतीत्यर्थः । एवं विपमेण धावति । आकाशेन याति। आधाराविवक्षायां तु सप्तम्यपि। समे धावति । विपमे धावति । आकाशे याति । इत्थंभूतलक्षणे, अपि भवान् कमण्डलुना छात्रमद्रासीत् । चूलया परित्राजकमद्रासीत् । छात्रत्वादिकं प्रकारमापन्नस्य मनुष्यस्य कमण्डल्वादि लक्षणम् । इत्थंभूतग्रहणं किम् । वृक्षं प्रति विद्योतनम् । अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदित्यत्र तु लक्ष्यप्रधानो निर्देशो न लक्षणप्रधान इति न भवति । ' सहार्थे ' (२।२। ४५ ) इत्येव तृतीया सिध्यति लक्ष्यलक्षणभावे तु पष्ठी मा भूदितीत्थंभूतलक्षणग्रहणम् ॥ तथा धान्येनार्थः, धान्येनार्थी, मासेन पूर्वः, मासेनावरः, असिना कलहः, वाचा निपुणः, गुडेन मिश्रः, आचारेण श्लक्ष्णः, मापेणोनः, मापेण न्यूनः, मासेन विकलः, पुंसानुजः, शड्कुलया खण्डः,
गिरिणा काण इत्यादौ हेतौ कृतभवत्यादिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीयेति ॥ ४४ ॥ सहाथै ॥२।२ । ४५ ॥ सहार्थस्तुल्ययोगो विद्यमानता च | १६ तस्मिन् शब्दादर्थाद्वा गम्यमाने गौणान्नाम्नस्तृतीया भवति । पुत्रेण सहागतः । पुत्रेण सह स्थूलः । पुत्रेण सह गोमान् । शिष्येण सह ब्राह्मणः। तिलैः सह मापान् वपति।
WAGAND
येनेति त्वर्थकथनमात्रम् ॥-इत्थंभूतग्रहणं किमिति । ननु इत्यभूतग्रहण किमर्थ यतो लक्षणे इत्युक्तेऽपि अपि भवान् कमण्डलुना छात्रमहाक्षीद्रित्याधुनाहरणानि भविष्यन्ति । अथैत्य मणिप्यन्ति भवन्त वृक्ष प्रति विद्योतनमित्यत्रापि तृतीया स्यात् । तन । यतो ' भागिनि '-इति सूत्रेण प्रतिना गोगे द्वितीया भविष्यति । एव सति प्रतेरऽयोगेऽपि योतकस्यात् वृक्षं विद्योतन स्यात् न तु वृक्षेणेति । सत्यम् । इत्यभूतग्रहणमेव ज्ञापयति यत्र साक्षात् प्रतिना योगो भवति तत्र ' भागिनि च प्रतिपर्यनुभि ' इति सूत्रेण द्वितीया भवति । अत्र तु वृक्षस्य विद्योतनमित्येव भवति ॥अपि भवान् कमण्डलुपाणिमिति । 'विशेषणसर्वादि'-इति सूत्रेण विशेषणद्वारेण पाणे पूर्वनिपाते प्राप्ते 'न सप्तमीन्दादिभ्यश्च ' इति निषेधात् कमण्डलो. प्राग्निपात । ननु वाक्यावस्थायां कमण्डलुशब्दात् किमिति न तृतीया । उच्यते । वाक्ये आरयातपदेन सामानाधिकरण्यामिति प्रधानत्वेन गौणत्याभावात् । तहि समासे सति कथ न । उच्यते । तदा लक्ष्यप्रधानत्वात । ननु समाले सति विभक्त्यन्तवर्जनानामत्वाभावे नानो विहितायास्तृतीयाया कथमन्त्र प्राप्तिः । नैवम् । ' नामन्ये' इति प्रतिषेधसूगकरणात् । तद्धि हे राजनित्यादिषु नलोपाभावार्थम् । तन युक्तम् । प्राप्तिपूर्वको हि प्रतिषेधः । अत्र तु नानो नोऽनह' इत्यनेन हे राजनित्यादिषु विभक्तिद्वारा नामत्वाभावे नलोपप्राप्तिरेव नास्ति । तस्माजामध्य इति प्रतिषेधसूत्रकरणानामकार्य प्रतिपन्नम् । तत समासमध्येऽपि प्राप्ति । तहिं धर्मश्रित इल्गादावपि समासे द्वितीयादिप्रसन्न स्यात् । तन्न । कमांदिशक्ते सबन्धस्य च समासेनैवाभिहितत्वात् । तहि नामार्थमाने प्रथमा भवतु । तदपि न । आरयातपदसामानाधिकरण्ये प्रथमा । तहि नीलोत्पलमित्यादिषु नीलेन सहारयातपदसामानाधिकरण्ये कय प्रथमा । उच्यते । तत्रापि सामानाधिकरण्य नास्ति । अन्यथा सापेक्षत्वे समासोऽपि न त्यादिति । तहिं कमण्डलुपाणिशब्दात् उपसर्जनीभूतलक्षणात् तृतीया प्राप्नोति । न । लक्षणस्य प्राधान्ये तृतीया न लक्ष्यस्य इति न भवतीति शाकटायन' ॥-सहाथ ॥ तुल्यः साधारणोऽप्रधानस्य प्रधानेन क्रियादिना य संबन्ध स-तुल्ययोगः ॥-विद्यमानता चेति । ननु च विद्यमानतायामपि तुल्ययोगोऽस्त्येव सत्तया सहोभयो संबन्धात् । तथाहि- सहैव दशभि पुत्रैर्भार ?
१ आदिशब्दात्स्यौल्यादिगुण गवादिद्रव्य ब्राह्मण्यादिजातिग्रह. ।
orkee
Page #172
--------------------------------------------------------------------------
________________
दि
Eave
श्रीहेमश०
A
सहैव दशभिः पुत्र र वहति गर्दभी। अर्थग्रहणात , पुत्रेण साकम् । पुत्रेण समम् । पुत्रेण सार्ध, पुत्रेणामा, पुत्रेण युगपद् । अर्थाद्गम्यमाने, पुत्रेणागतः, द्धो यूना, न्यक्षेण करोति । एवं कात्स्न्येन, साकल्येन, अनवयवेनेत्यादावपि सहार्थोऽस्ति । सुखेनास्ते, दुःखेन जीवति, कष्टेन क्रामति, अनायासेन करोति इत्यादावास्यादिक्रियाभिः सह मुखादेः सहार्थोऽस्ति । क्रियाविशेषणत्वविवक्षायां तु द्वितीयव । सुखमास्ते, दुःखं जीवति, कष्ट कामति, अनायास करोति इत्यादि । गौणादित्येव ।। सहोभौ चरतो धर्मम् । चैत्रमैत्राभ्यां सह कृतमिति तु कर्तर्येव तृतीया ॥ ४५ ॥ यद्भेदैस्तददाख्या ॥२॥२॥४६॥ यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारविशेषैस्तद्वतस्तत्प्रकारखदर्ययुक्तस्याख्या निर्देशो भवति तद्वाचिनो गौणानाम्नस्तृतीया भवति । अक्ष्णा काण । पादेन स्वजः । हस्तेन कुणिः । शिरसा खल्वाटः।
प्रकृया दर्शनीयः। प्रायेण वैयाकरणः । गोत्रेण काश्यपः । जात्या ब्राह्मणः । जात्या सुशीलः । स्वभावेनोदारः । निसर्गेण प्राज्ञः । वर्णेन गौरः । स्पर्शेन शीतः। १ वचनेन मृदुः। रसेन स्वादुः । मुखेन सुरूषः । उरसा विशालः ! बाहुभ्यां दृढः । सर्वत्र पुरुषस्तद्वान् संवध्यते । यद्हणं प्रकृतिनिर्देशार्थम् तत इत्याक्षेपात् । भेदग्रहणं १ किम् । यष्टीः प्रवेशय । कुन्तान प्रवेशय । तद्हणं किम् । आति काणं पश्य । आख्याग्रहणं प्रसिद्धिपरिग्रहार्थम् । तेनाक्ष्णा दीर्घ इति न भवति । कृतभवत्यादिक्रिया
ध्याहारेण कर्तृकरणयोस्तृतीया सिदैव संवन्धपष्ठीनिवृत्त्यर्थे तु वचनम् ।। ४६ ।। कृताद्यैः ॥२॥२॥४७॥ कृत इत्येवंप्रकारैनिषेधार्थैर्युक्तागाणान्नाम्नस्तृतीया भववहति गर्दभी' इति सहैव दशभि पुत्रै सतीति शक्य प्रतिपत्तम् । तत्र विवमागता चेति तुल्ययोगात् कि पृथग्निदिश्यते । उच्यते । विवक्षितयोगाभावात् । सहैव दशभिरित्यत्र वहनमात्र विवक्षित तदर्दभ्या एव न तत्पुत्राणा यथा पुत्रेण सहागत इत्यागमनमुभयोरपीति तुल्ययोगाद्वियमानता भिना ॥-ग्यक्षेण । सामस्त्येनेत्यर्थ ॥-य दै-॥ अवयवावयविलक्षणसबन्धे पष्ठीप्राप्तो वचनम् । यस्य मेदिनचक्षुरादेर्भेदै काणरवादिभिस्तद्वतचक्षुरादिमत पुरुपादेस्तत्प्रकारवदर्थयुक्तस्य । कोऽर्थ स प्रकारवान् अधादिरथस्तेन युक्तस्य चैत्रादेराख्या निर्देशो भवति तहाचिनोऽश्यादिवाचिनस्तृतीया भवतीत्यर्थ ॥-अक्षणा काण' । आक्षि काण चाकाण च भवतीति काणत्वभेदेन तद्वाश्चत्रादिनिर्दिश्यते ॥-शिरसा खल्वाटः । खलन्त्यपगच्छन्ति केशा अलादिति कपाटेत्यादिशब्दारसाधु -प्रकृत्या दर्शनीयः । प्रकृति स्वभावस्तदेदो दर्शनीयत्वम् । स्वभावो हि दर्शनीयत्वमऽदर्शनीयत्व च भवति तदेन दर्शनीय इति प्रकृतिमानाख्यायते । प्रतीति 'तन्व्याधि'इति -प्राय । तझेदो वैयाकरणत्व तार्किकत्व चेति तद्भेदेन वैयाकरण इति तद्वानिर्दिश्यते । ननु च प्रकृत्या दर्शनीय प्रायेण वैयाकरण इति युक्त प्रयोग | दर्शनीयत्व हि प्राकृत वैकृत चास्ति वैयाकरणत्वं च प्रायिकमन्यञ्च तत्रेतरव्युदासार्थ प्रकृत्या प्रायेणेति चार्थवत् । काण इत्यादिप्रयोगे त्वक्ष्णेत्यादिन्यभिचारेण प्रतीतेयुक्त प्रयोगोऽर्थस्य गतत्वात् । उच्यते । लोकोऽत्र पर्यनुयोक्तव्यो योऽर्थवतोऽनर्थकतामनयेक्ष्य प्रतीतेऽपि शब्दान् प्रयुक्ते लोके च न सर्व एव सूक्ष्मेक्षिकया शब्दान् प्रयुक्ते यहा सूक्ष्मेक्षिकया प्रयोगेऽपि उपचरितार्थनिवृत्तिरक्ष्णेत्यादिप्रयोगे प्रयोजन 21 सत्यमय काणो न तूपचारेणेति ॥-गोत्रेण काश्यपः । काश्यपो माठर इति च गोत्रभेदस्तेन गोत्रमानाख्यायते काश्यप इति ।-भेदग्रहण किमिति । यदि भेदग्रहण न क्रियते तदा येन तवदाण्येत्युच्यमाने यष्टी प्रवेशयत्यत्रैव स्यात् । अत्र हि यष्टयादिना तहानुपचारेणारयायते । अक्ष्णा काण इत्यादी च न स्यात् । न बनाक्ष्यादिशब्देन तद्वानिर्दिश्यते ॥-अक्षि काण पश्यति। बाब्देन हि अक्षिभेदेनाक्ष्यारयायते न तहान चैत्रादि ॥-पष्ठीनिवृत्त्यर्थ तु वचनमिति । तथापि न विधेयमेतत् सूत्र, माभूत कर्बादी तृतीया, इत्यभूतलक्षणत्वादक्ष्यादेभविष्यति, यदाह
Page #173
--------------------------------------------------------------------------
________________
ति । कृतं तेन । भवतु तेन । अलमतिप्रसङ्गेन । किं गतेन । कृत । कृतम् । भवतु । अलम् । किम् । एवंमकाराः कृतादयः॥ ४७ ॥ काले भान्नवाधारे॥२॥२॥ ४८॥ काले वर्तमानान्नक्षत्रवाचिनो गौणान्नाम्न आधारे तृतीया वा भवति । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पललौदनम् । मघासु पललौदनम् । काल इति किम् । पुष्येऽर्कः । मघासु ग्रहः । अध्वनि माभूत् । चित्रासु जाता चित्रा माणविका तस्यां चित्रायामास्ते । अत्र माणविकायां माभूत । भादिति किम् । तिलपुष्पेषु यत्क्षीरं, तिलच्छेदेषु यद्दधि । अत्र तिलपुष्पतिलच्छेदशब्दौ स्वावच्छिन्ने काले वर्तते इति प्राप्नोति । आधार इति किम् । अद्य पुष्यं विद्धि । स्थाल्या पच्यते इत्यादिवत् आधारस्य करणविवक्षायां तृतीया सिध्यति संवन्धविवक्षायां तु पष्ठी माभूदिति वचनम् ॥ ४८ ॥ प्रसितोत्सुकावबद्धैः ॥२ ॥२॥ ४९ । एतैर्युक्तादाधारे वर्तमानागौणान्नाम्नस्तृतीया वा भवति । केशैः प्रसितः । केशेषु प्रसितः । प्रकर्षण सितो वद्धः प्रसितः । नियमसक्त इसर्थः । गृहेणोत्सुकः। गृहे उत्सुकः । केयौरववद्धः । केशेष्वववद्धः। आधार इत्येव । मनसा मसितः। मनसोत्सुकः । मनसाववद्धः । करणतृतीयाया विकल्पो माभूत् । अवबद्धोत्सुकशब्दसाहचर्यात्तदर्थ एव प्रसितशब्दोऽत्र गृह्यते । पूर्ववत् पष्ठीवाधनार्थं वचनम् । बहुवचनमेकद्विवहाविति यथासंख्यनिवृत्त्यर्थम् ।।४९ ॥व्याप्ये विद्रोणादिभ्यो वीप्सायाम् ॥२॥२॥५०॥ व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणनामभ्यो वीप्सायां तृतीया वा भवति । द्विद्रोणेन धान्यं क्रीणाति । द्विद्रोणं द्विद्रोणं क्रीणाति ।
' इत्थभूतस्य काणस्य लक्षणं झाक्षि बुध्यते ॥ ततस्तृतीया तेनैव तन्न सूत्रेण सिध्यति ॥ १ ॥ अनोच्यते । अध्यादेरिस्थभूतस्य काणादिलक्ष्यस्य भेदाभावालक्षणत्वानुपपत्तिः । यदाह । उद्योतकर.
लक्ष्यलक्षणभावो हि भेदे सत्युपपद्यते ॥ यथा छान्नकमण्डल्वोश्छनोपाध्याययोर्यथा ॥१॥ लक्षणादातपत्रादेस्तत्र लक्ष्य तु भिद्यते ॥ इह त्वेवमसभाव्यमभेदादक्षिकाणयो ॥२॥ यत्तल्काण तदेवाक्षि लक्ष्यते तत्र तेन किम् ॥ तत्काण. पुरुष इत्येतत्कथ तूपचारतः ॥ ३॥-काले भा–॥ स्वार्थिकप्रत्यया नातिवर्तन्ते प्रकृतिलिङ्गवचनानीति कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव ॥-पुप्येण पायसमश्नीयात् । पुप्येण चन्द्रयुक्तेनेत्यादिप्रक्रियायां पुप्यशब्द. काले वर्त्तते । पयसि सस्कृतं भक्ष्य — सस्कृते भक्ष्ये' अण् । पयसा सस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन 'सस्कृते' इति सूत्रेण इकणेव भवति ॥-अध्वनि माभूदिति । अत्र विशिष्टतारकावछिन्ने क्षेत्रे पुप्यमपाशब्दी वर्त्तते न काले इति ॥-चित्रा माणविका इति । यद्यपि चित्राशब्दो माणविकायां वर्तमान कालमप्युपाधित्वेनोपादत्ते । यतश्चित्रासु जाता या सा चित्रा इति विशेपणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्ति सभाव्यते । तथापि तन्न कालस्य गौणत्वात् गौण मुख्ययोत्र मुख्य कार्यसप्रत्ययान भवति ॥-स्वावच्छिन्ने काले इति । खेनात्मना अवच्छिद्यते यस्तिलच्छेदतिलपुष्पविशिष्ट काल । कोऽयों यत्र काले तिला पुष्यति तिलानां छेदश्च भवतीत्यर्थ । 'तिलपुष्पेषु यरक्षीर तिलच्छेदेषु यद्दधि । तिलवापेपु यचोय तेन वृद्धो न जीवति' ॥ ॥ इति सुनुतमतम् । सारोद्धारमते पूर्वाई तदेव उत्तराई तु 'माघमासे च यदुक्त तेन वृद्धो विनश्यति' । कोऽर्थः । पुनर्नवो भवति ।-प्रसितो-॥ प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति प्रकृष्ट सित. शुक्ल इति । क्रियावचनोऽप्यस्ति यः स्यते सिनोतेर्या भवतीति । तत्रोत्सुकाववद्धशब्दसाहचर्यातदर्थ. सिनोतिरेव कान्तो गृह्यत इत्याह-प्रकणेत्यादि । ननु प्रसितशब्दस्य शुक्रगुणवचनस्य क्रियार्थस्य च सभवादुभयार्थस्यापि ग्रहणप्रसङ्ग इत्याह-अवबद्धोत्सुकसाहचर्यादिति ॥ व्याप्ये द्वि-|-द्विद्रोणेन धान्य क्रीणाति । द्वौ गोणी मानमस्य धान्यस्य 'मानम्' इतीकण् । तस्य ' अनाम्न्य'-इति लुप् । यद्वा द्वौ द्रोणौ मेयावस्य धान्यस्य । कोऽर्थ । अनेन धान्न द्वौ द्रोणी
Page #174
--------------------------------------------------------------------------
________________
श्रीमश० तृतीया वीसाया विहितेति तृतीयान्तस्य पदस्य द्विवचनं न भवति । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विवचनं भवति । एवं पञ्चकेन पशून् ।
8. क्रीणाति । पक्षकरक्रीणाति । सहसेणाश्वान् कीणात । सहस्रं सहस्रं कीणाति । द्विद्रोणादयः प्रयोगगम्याः ॥ ५० ॥ समो ज्ञोऽस्मृतौ वा ॥२॥२ । ५१ ॥ १. अस्मृतौ वर्तमानस्य संपूर्वस्य जानार्यव्याप्यं तत्र वर्तमानाद्गौणान्नाम्नस्तृतीया वा भवति । मात्रा संजानीते । मातरं संजानीते। सम इति किम् । मातरं जानाति । ज्ञ
इति किम् । मातरं संवेत्ति । अस्मृताविति किम् । मातरं संजानाति । मातुः संजानाति । स्मरतीत्यर्थः । व्याप्य इमेव । मातरं स्वरेण संजानीते । करणे विकल्पो न । भवति । मातुः संज्ञातेति कृति परत्वात् पष्ठी । नवाधिकारे वाग्रहणमुत्तरत्र तन्निवृत्त्यर्थम् ॥ ११॥ दामः संपदानऽधर्म्य आत्मने च ॥२॥२॥५२॥ संपूर्वस्य । दामः संप्रदानेऽधर्म्यरूपे वर्तमानानाम्नस्तृतीया भवति तत्संनियोगे च दाम आत्मनेपदं भवति । दास्या संप्रयच्छते । वृपल्या संप्रयच्छते । कामुकः सन् द्रव्यं दास्यै ददातीत्यर्थः । दाम इति किम् । दास्य संददाति । संप्रदान इति किम् । द्रव्यं वृषल्या संप्रयच्छते । कर्मणि माभूत् । अधर्म्य इति किम् । पत्न्यै संप्रयच्छति । सम इत्येव । दास्यै प्रयच्छति । इह संपूर्वस्य दामः मशब्दव्यवधानमन्तरेण प्रयोगाभावात् तव्यवधानेऽपि भवति ॥५२॥ चतुर्थी ॥२॥२॥५३ ॥ संपदाने वर्तमानागौणानाम्नो उभ्यांभ्यमूलक्षणैकदिवहौ यथासंख्यं चतुर्थी विभक्तिर्भवति । द्विजाय गां ददाति । शिष्याभ्यां धर्ममुपदिशति । मुनिभ्यो भिक्षां ददाति । पत्ये पोते । राजे विज्ञपयति । राज्ञे दण्ड ददाति । संप्रदान इत्येव । अजां नयति ग्रामम् ॥ ५३॥ तायें ॥२॥२॥५४॥ किञ्चिद्वस्तु संपादयितुं यत्मवृत्तं तत्तदर्थम् तस्य भावे तादये संबन्धविशेपे घोत्ये गौणानाम्नः षष्ठयपवादश्चतुर्थी भवति । यूपाय दारु । कुण्डलाय हिरण्यम् । रन्धनाय स्थाली । अवहननायोलूखलम् ॥५४॥ मीगते । तदा इकण नागछति मेयवाचिस्यात् दोणस्य । यद्वा योणियो समाहारो विद्रोणम् । पात्रादित्वात् खीस्वाभाव । अन्न द्रोणो मीहिराको ग्रीहिरितिवत् द्रोणशब्दो मेयवृत्तिः । तेन भाग्यस्य समानाधिकरणो विद्रोणशब्द-॥-एवं पञ्चकेन पशुन् फ्रीणातीति । पोति सण्या मानमस्प 'सल्याया सपसूत्र '-इति यथा विहित 'सख्याडते '-इति के । पजक पजक संघ पान कीणातीत्यर्थ । पकपजकमित्यन्न पशुसामानाधिकरण्येऽपि पाकशब्दाहालाणा सघ इतिवत् एकवचनम् ॥-विद्रोणादय इति । आदिशब्दस्य प्रकारार्थत्वात् येभ्यो चीप्साया प्रयोग तृतीया दृश्यते ते हिमोणादय , न तु गर्गादिषत् सनिविष्टा इति ॥-समो शो-॥-संजानीते इति । समतेरस्सवावित्वात्मनेपदम् ॥-दामः सप्र-॥ नन्वनेन ब्राह्मणेन दानं प्रवृत्तमित्यादिचत समदानस्य करणत्यविवक्षाया दास्या सप्रयच्छत इत्यादी तृतीयोत्पत्ते. किमर्थमिदमारभ्यते । यद्वा सहाथै इस तृतीया । तथाहि-वास्ये स्वय धन ददाति साप्यारमान तसे ददातीति । दानपूर्वके संभोगे दाम् पर्त्तते । इत्या दास्या सह समुक्त इति । एवं चान क्रियाव्यतिहारोपपत्तेस्तद्वारेणैव आत्मनेपदम् । अनोच्यते । एव हि धात्वन्तरेऽपि विनापि समुपसर्गेणाऽधत्वाऽभावेऽपि स्यात् । इन्य गृपल्या सप्रयच्छत इत्यत्रापि सप्रदानविषक्षायां चतुर्थी स्यात् । अत इह चतुर्थभित्युदाहरणेषु च तृतीया माभूदित्येवमर्थमिद वकण्यम् । विवक्षयापि न सिध्यति । विवक्षानियमो हि विना वचनेन दुरधिगम इति इदमारभ्यत इति । ननु सम इति परदिग्योगलक्षणा पञ्चमी ततश्च पशम्या निर्दिष्टे परस्य तचानन्तरस्येति प्रशब्दस्य व्यवधाने न प्रामोतीत्याह-इह सम्पूर्वस्येति । यदा सम इति पूर्वत्र पञ्चम्पन्तमपहि लक्ष्यवशात् पाठ्यन्तं विज्ञायते । तत्र व्यवधानेऽपि समा द्योत्यमानार्थत्वादाम संबन्धोपपत्तेर्भवत्येव विधि. ॥-तायें ।-यूपाय दारु । अत्र
Page #175
--------------------------------------------------------------------------
________________
R- रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥२।२।५५ ॥रुच्यर्थैः कृप्यारिणा च धातुना योगे यथाक्रमं प्रेये विकारे उत्तमणे च वर्तमानादौणान्नाम्न2. चतुर्थी भवति । वचनसाम्यं यथासंख्यार्थम् । बहुवचनं तु एकद्रिवहाविति यथासंख्याभावार्थम् । रुच्यर्थैः प्रेये प्रीयमाणे, जिनदत्ताय रोचते धर्मः । गुरुदत्ताय स्वदते ६. दधि । तस्याभिलापमुत्पादयतीत्यर्थः । प्रेय इति किम् । चैत्राय रोचते मोदको माधुर्येण । माधुर्यशब्दान्न भवति । प्रेयसंबन्धादभिलापकरणार्थस्य रुचेग्रहणम् । तेनेह |
न भवति । सर्वेषामेतद्रोचते कथं वा तवेति । प्रतिभातीत्यर्थः । कथं रोचते मम घृतं सह मुरैः शालयो दधिशरं कुकुराश्च । घृतमेव ममापि रोचते घृत शीतं च सशर्कर पयः । संवन्धमात्रविवक्षायां षष्ठ्येव भविष्यति । कृप्यथैर्विकारे, मूत्राय कल्पते यवागूः । उच्चाराय संपद्यते यवान्नम् । श्लेष्मणे जायते दधि । द्विकाररूपमापया इत्यर्थः । विकार इति किम् । चैत्रस्य कल्पन्ते धनानि । संपद्यन्ते शालयः । गौणादित्येव । मूत्रमिदं संपयते यवागः । उच्चारोऽयं संपद्यते यवान्नम् ॥ शनाच्छो | जायते । गोमयावश्चिकः प्रभवति । मूत्रं संपद्यते यवाग्वाः। यवाग्वा इति च पञ्चमी अपायविवक्षायाम् । धारिणोत्तमणे, चैत्राय शतं धारयति । उत्तमर्ण इति किम् । शत
शब्दान्न भवति । उत्तमो धनिकः ॥ ५५ ॥ प्रत्याङः श्रुवार्थिनि ॥२॥२॥५६॥ प्रत्याभ्यां परेण शृणोतिना युक्तादथिन्यमिलापुके वर्तमानागौणान्नाम्नश्चतुर्थी भवति । द्विजाय गां प्रतिशृणोति । द्विजाय गामाशृणोति । याचितोऽयाचितो वा प्रतिजानीते इयर्थः । प्रत्याङ इति किम् । चैत्रस्य शृणोति । अर्थिनीति किम् । द्विजाय गां प्रतिशृणोतीत्यत्र गवि माभूत् ॥५६॥ प्रत्यनोगुणाख्यातरि ॥२।२।५७॥ प्रसनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानाद्गौणान्नाम्नश्चतुर्थी भवति । आचार्याय प्रतिगृणाति। आचार्यायानुगृणाति । आचार्योक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् । आचार्य गृणाति । आख्यायूपादिहेतुभूतस्य दा देहेतुतृतीया न अगौणत्वात् ॥-रुचिक्लप्यर्थ-॥-संवन्धमात्रेति । अत्र सत्यपि प्रेयत्वे प्रेयता न विवक्षिता अपि तु तक्रियासबन्धमात्रमिति न चतुर्थी ॥-मत्राय कल्पते यवागूः । यवागू. की सपद्यते । कि सपद्यते, मूत्र, मूत्ररूपमित्यर्थ । ननु मूत्रयवागूशब्दयोर्खयोरपि सपद्यते इति क्रियया सह संबन्धाद् गौणत्वाभावात् कथं मूत्रशब्दाचतुर्थी । उच्यते । एतत्सूत्रसामर्थ्यादेवात्र गौणमुरयभावेन क्रियासंबन्धात् मूत्रस्य गौणत्वम् । तथाहि-प्रथम यवाग्वा सह क्रियाया सबन्ध पश्चान्मूत्रस्येति । गौणादिति व्यावृत्युदाहरणे तु मूत्रादेविशेष्यार्थ मूत्रादिक प्रथमं क्रियया संवन्धनीयम् । यद्वा मूत्रायेति कोऽर्थः, मूत्ररूपविकारसबन्धित्वेन यवागू सपद्यते इत्यर्थः ॥-तद्विकाररूपमिति । अन्न तस्य यवाग्वादेविकारस्तस्य रूपं कर्मतापनमापद्यते प्राप्नोति । मूत्र कर्तृ । अकर्मकोपि पदिस्तदा तद्विकाररूपं मूत्रं कर्तृ आपद्यते सपद्यते इत्यर्थ । अब प्रथमाया प्राप्तौ चतुर्थी ।-चैत्रस्य कल्पन्ते इत्यत्र चैत्रो धनादीना स्वामी न विकार इति न भवति ॥-मूत्रं संपद्यते यवाग्वा इति । यवाग्वा अपगच्छदिद मूत्र संपद्यत इत्यपायः ॥-चैत्राय शतं धारयतीति । ड्त् अवस्थाने धियते तिष्ठति स्वरूपान्न प्रच्यवते शतं कर्तृ । तत् ध्रियमाण प्रयुक्त इति णिग् । अपरपठितथुरादौ वा ॥–उत्तमर्णो धनिक इति । यो हि धन प्रयुक्ते स लोके उत्तमत्वेन प्रसिद्धो यस्तु गृह्णाति सोऽधमत्वेन । उत्तमाधमाभ्यां सबद्धमृणमपि तथैव व्यपदेष्टव्यमित्युत्तममृण यस्येति कार्यम् ॥-प्रत्याङः-|-अर्थिनीति । अर्थयते इत्यर्थी अभिलापुक. । अर्थणि उपयाचने इति पाठात् ॥ याचितोऽयाचितो वेति । अधमत्वाचाचमाने महत्त्वादश्याचमानेऽपि केनाप्याकारादिना स्वाभिलापं समर्पयति हिजादा ओमिति तस्य प्रतिजानीते प्रतिपद्यते अभ्युगच्छतीत्यर्थ ॥-प्रत्यनो--आचार्य गृणातीति । आचष्टे इत्यर्थः ।
Councemecacadredeo
PVAN
Page #176
--------------------------------------------------------------------------
________________
श्रीहेमश है।
तरीति किम् । आचार्याय मनसा प्रतिगृणातीत्यत्र मनसि माभूत ॥ ५७॥ यदीक्ष्ये राधीक्षी॥२।२।५८॥ वीक्ष्य विमतिपूर्वकं निरूपणीयम् । विप्रश्नविषय | इति यावत् । तद्विपया क्रियापि वीक्ष्यम् । यत्सवन्धिनि वीक्ष्ये राध्यतिरीक्षतिश्च वर्तते तस्मिन्वर्तमानागौणानाम्नः सामर्थ्याद्राधीक्षिभ्यामेव युक्ताच्चतुर्थी भवति ।। मैत्राय राध्यति । मैत्रायेक्षते । तस्य देवं पर्यालोचयतीसर्थः । वीभ्य ईक्षते । स्त्रीणामभिप्रायः कीदृश इति विमतिपूर्वक निरूपयतीत्यर्थः । इक्षितव्यं परस्त्रीभ्यः स्वधर्मों रक्षसामयम् । परस्त्रीणामभिप्राये यत्संदेहादीक्षितव्यम निरूपयितव्यं किमेवं करोपि नवेति तद्रक्षसां कुलधर्मो न दोपः। देवे एवेक्ष्ये इच्छन्त्येके । राधीक्ष्यर्थधातुयोगेऽ पिइच्छन्त्येके । मैत्राय राधयति साधयति पश्यति जानीत इति चोदाहरन्ति । यद्हणं किम् । मैत्रस्य शुभाशुभमीक्षते । शुभाशुभान्माभूत् । मैत्रात्तु-राधीविभ्यां योगाभावादेव न भवति । वीक्ष्यग्रहणं किम् । मैत्रमीयते। राधीक्ष्यर्थविषयात विप्रष्टव्यादिच्छत्यन्यः । लाभाय राध्यति। लाभाय राधयति । लाभाय साधयति। लाभायेक्षते। लाभाय पश्यति ॥ ५८ ॥ उत्पातेन ज्ञाप्ये ॥२।२।१९ ॥ उत्पात आकस्मिकं निमित्तम् । तेन ज्ञाप्ये ज्ञाप्यमानेऽर्थे वर्तमानाद्गौणानाम्नश्चतुर्थी भवति ॥ वाताय कपिला विद्युदातपायातिलोहिनी ॥ पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ १॥ पातादयः खकारणेभ्य एवोत्पद्यन्ते । विद्युता तु ज्ञाप्यन्त इति ताद
र्थ्य नास्ति । उत्पातेनेति किम् । राज्ञ इदं छचमायातं विद्धि राजानम् । षष्ठयपवादो योगः ॥ ५९॥श्लाघहस्थाशपा प्रयोज्ये ॥२।२।६० ॥ ज्ञाप्य इत्यनुवर्तते । श्लाघादिभिर्धातुभिर्युक्ताद ज्ञाप्ये प्रयोज्येऽर्थे वर्तमानाद्वौणानाम्नश्चतुर्थी भवति । मैत्राय श्लाघते । मैत्राय न्हुते । मैत्राय तिष्ठते । मैत्राय शपते । श्लाघारवस्थानशपथान् कुर्वाण आत्मानं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः । प्रयोज्य इति किम् । मैत्रायात्मानं श्लाघते ! मैत्राय शतं हुते । आत्मादौ माभूत् । । अनाचार्यमाचक्षाणामिति प्रतिपत्तव्यम् । अन्यथा व्यङ्गविकलत्व स्यात् ॥-यद्वीक्ष्ये-॥विधा विशेषानुपलम्भादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादनेकपक्षालम्बनानवधारणात्मिका मतिर्विमतिः । । सदेहचानमिति यायत् ॥ तत्पूर्वक निरूपणीयम् । अष्टमिष्टानिष्टफल पुण्यपापरूपमऽप्रत्यक्ष पराभिप्रायादिक वा तस्येव निरूपणार्हत्वात् । पुन: स्पष्टयति-विप्रश्नविषय इति । विचारविपयो
देवादिलाभालाभादिवा ॥-क्रियापीति । पर्यालोचनादिका ॥-तस्य दैवमिति । शुभाशुभमित्यर्थ । 'इक्षितव्य परसीभ्य स्वधर्मो रक्षसामयम् ॥ साध्यसि मृपा कि त्व दिक्षु मा मृगेक्षणे ॥३॥-दैवे पवेक्ष्ये इति । न त्यभिप्रायादावित्यर्थ ॥-एके इति । शाकटागना ॥-एके इति । चान्दा । राधिरपरपठितशुरादिणिगन्तो वा । साधिर्णिगन्त एव ॥राधीक्षिभ्यां योगाभावादिति । एवं तर्हि मैत्राय राध्यतीत्यादावपि सयन्धाभावान स्यात् । न । तत्र मेग्रेणैव सह राधीक्ष्यो सबन्धो विवक्षितोऽन्यस्याश्रुतत्वात् ।-अन्य इति । रसमतियोद्धः ॥-उत्पातेन--॥ उकम्य प्रसिद्ध निमित्त पततीति याहुलकारसोपसर्गादपि वा ज्वलादि '-इति ण । निमित्त द्विधा जनक ज्ञापक च । यत्र तादयं तत्र जनक एवं
हेतु । यथा रन्धनाय स्थाली । अत्र तु तादयाभावात् ज्ञापक एव हेतु' ॥-पष्टयपवाद इति । ज्ञाप्यज्ञापकसवन्धविवक्षायामित्यर्थ ॥-लाघहुतु-॥ युजण सपर्चने, प्रयोज्यत इति १३ य एचात ' इति ये प्रयोक्तुं शक्य इति वा 'शकाहें '-इति ध्याणि 'निशान युज शक्ये' इति गत्वाभावे प्रयोज्य ॥ द्वितीयाप्राप्तो वचनम् ॥-मैत्राय तिष्ठते । अत्र 'झीप्सास्थये'
आत्मनेपदम् । स्थानेनात्मान ज्ञापयतीत्यर्थ ॥-मैत्राय शपते । 'शप उपलम्भने ' आत्मनेपदम् । वाचा मानादिशरीरस्पर्शनेन नाह जाने न मय' कृतमिति मैत्र शापयतीत्यर्थ
Page #177
--------------------------------------------------------------------------
________________
के चित्प्रयोज्यो यो ज्ञाप्यो य आख्यायते तत्रैवेच्छन्ति ॥ ६०तुमोऽर्थे भाववचनात् ॥२॥२॥ ६१॥ क्रियायां क्रियार्थायामुपपदे तुम वक्ष्यते तस्यायें ये भाववाचिनो घनादयः प्रत्यया विधास्यन्ते तदन्ताद्गौणानाम्नः स्वार्थे चतुर्थी भवति । पाकाय ब्रजति । पक्तये व्रजति । पचनाय ब्रजति । इज्यायै व्रजति । पक्तुं यष्टं वा बजतीत्यर्थः । तादर्थ्यस्य प्रत्ययेनैवोक्तत्वाच्चतुर्थी न प्राप्नोतीति शेषपष्ठी हेतुहेतुमद्भावविवक्षायां वा हेतुतृतीया स्यादिति चतुर्थ्यर्थं वचनम् । तुमोथै इति किम् । पाकस्य । त्यागस्य । पाकेन वर्तते । सागेन वर्तते । अध्ययनेन वसति । नात्र क्रियायां क्रियार्थायामुपपदे प्रखयो विहितः किं तहि भावमात्रे पश्चात्तु क्रिययाभिसंवन्ध इति हेतौ तृतीयैव भवति । भाववचनादिति किम् । पक्ष्यतीति गां दास्यतीति च पाचकस्य व्रज्या। गोदायस्य परिसर्या । तुम इति व्यस्तनिर्देश उत्तरार्थः ॥ ६१ ॥ गम्यस्याप्ये ॥२॥२॥६२॥ यस्यार्थो गम्यते न च शब्दः प्रयुज्यते स गम्यः, तस्य तुमो यदाप्यं व्याप्यं तत्र वर्तमानागौणानाम्नश्चतुर्थी भवति । द्वितीयापवादः। एधेभ्यो ब्रजति । फलेभ्यो ब्रजति । एधान् फलानि वाहतूं बजतीत्यर्थः । गम्यस्येति किम् ।एधानाहर्तुं व्रजति। आप्य इति किम् । एधेभ्यो ब्रजति शकटेन। करणान्माभूत् । तुम इत्येव । प्रविश पिण्डी द्वारम् । अत्र भक्षयेति पिधेतीति च गम्यम् ॥६२॥ गतेनवाऽनाते ॥२६॥ गतिः पादविहरणं तस्या गतेराप्येऽनाप्तेऽसंप्राप्ते वर्तमानागौणानाम्नश्चतुर्थी वा भवति । ग्रामं गच्छति । ग्रामाय गच्छति। नगरं व्रजति । नगराय व्रजति । विप्रनष्टः पन्थानं गच्छति, पथे गच्छति । उत्पथेन पन्थानं पथे वा गच्छति । गतेरिति किम् । आदित्यं पश्यति । मेरुं शृणोति । स्त्रियं गच्छति। मनसा मेरुं गच्छतीत्यत्र ज्ञानार्थो गमिः। आप्य इसेव । ग्रामादागच्छति । अनाप्त इति किम् । पन्थानं गच्छति । कृद्योगे तु परत्वात्पष्ठयेव भवति । ग्रामस्य गन्ता । द्वितीयवेसन्ये । ग्रामं गन्ता ।-चतुर्थी चेत्यन्ये ग्रामं गन्ता ग्रामाय गन्तेति ॥६३ ॥ ॥-केचित्विति । भोजशाकटायना । यस्तु मैत्रादिर्जानन् ज्ञाप्यते तत्र न भवतीति । तथा च अन्येषां ग्रन्थे द्विकर्मकोऽय ज्ञापिस्तत्र केचिद्यस्सै आख्यायते तत् ज्ञाप्यं सप्रदानत्वेन प्रतिपन्ना । केचिद्य
आख्यायते तमिति । तन्मते मैत्रमात्मने श्लाघते इत्युदाहरणम् ॥-तुमोऽथा-॥ भवनं भाव भावाकोंर्घज् । बक्तीति प्रवीतीति वा रम्यादिभ्य कर्तर्यनट् । भावस्य वचनो भाववचनस्तस्मात् ।।-पाका४ येति । पक्तुं पक्ष्यते इति वा वाक्धे 'भाववचना.' इति घजादय ॥-गम्यस्या-॥ शब्दोऽर्थवानप्यऽप्रयुज्यमान प्रयुज्यमानश्च भवति । अप्रयुज्यमानश्चार्थप्रकरणशब्दान्तरसन्निधान प्रतीयमानार्थ सच
गम्य इत्युच्यते ॥-एधेभ्यो ब्रजति । ननु एधार्थ व्रजतीति तादर्य एव चतुर्थी भविष्यति किमनेन । उच्यते । बज्याया एधाहरणार्थतायां विश्रामोऽस्ति न त्वेधार्थतायामिति न सिध्यति ॥-गतेनवा-॥ गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात्पादविहरणरूपैव गतिर्गृह्यते ज्ञानादिव्याप्यस्याऽनाप्तत्वाऽसभवादित्याह-गतिः पादविहरणमिति ॥-स्त्रियं गच्छतीति । भजनार्थोऽत्र गमिर्न गत्यर्थ इति न चतुर्थी ॥-पन्थानं गच्छतीति । अनाप्तेऽसप्राप्ते कर्मणि चतुर्थी, पन्थास्तु संप्राप्त इति चतुर्यभाव ॥-द्वितीयैवेत्यन्य इति । सारसग्रहकारादय । ते हि गत्यर्थकर्मणि द्वितीयाचतुर्थ्या विति सूत्रेण कर्मणि द्वितीयायां प्राप्ताया तदपवादो वैकल्पिकी चतुर्थ्यारभ्यते इति पक्षे द्वितीया सिद्धैवेति द्वितीयाग्रहणात् । ग्राम गन्तेत्यत्र कृत कर्मणि अपवादभूतामपि पष्टी बाधित्वा द्वितायैव भवति चतुर्थी तु पष्टया परत्वाद्वाध्यत एवेति मन्यन्ते ॥-चतुर्थी चेत्यन्य इति । उत्पल इत्यर्थ । स पेव मन्यते द्वितीयाविषय इय वैकरिपकी चतुर्थ्यारभ्यते । द्वितीयायाश्चान्नापवादात्कृतोऽपि विपय उपनत इति तद्विषये पक्षे चतुर्थी प्रवर्तत एव ॥-ग्राम गन्ता ग्रामाय गन्तेति । एतेषु चायमसदभिमत पष्ठीपक्ष श्रीशेपभधारकस्यापि संमतः । कथ हि शब्दानां साधुत्वं युक्ति
Page #178
--------------------------------------------------------------------------
________________
मन्यस्यानावादिभ्योतिकुत्सने ॥२॥२॥३४॥ अतीव कुत्स्यतेऽनेनेसतिकुत्सनम् । तस्मिन्मन्यतेराप्ये वर्तमानान्नावादिगणवर्जितात् गौणानाम्नश्चतुर्थी |टित चा भवति । न त्वा तृणाय मन्ये । न त्वा तृणं मन्ये । न त्वा बुसाय मन्ये । न वा असं मन्ये । न वा लोष्ठाय मन्ये । न त्वा लोष्ठं मन्ये । न त्या शुने मन्ये । न त्वा श्वानं मन्ये । तृणायपि न मन्ये तृणादेरपि निकृष्ट मन्य इति कुत्सयते । मन्यस्येति किम् । न त्वा तृणं चिन्तयामि । श्यनिर्देशः किम् । न वा तृणं मन्ये । अनावादिभ्य इति किम् ।'न त्वा नावं मन्ये । न त्वा अन्नं मन्ये । न त्वा शुकं मन्ये । न त्वा शृगालं मन्ये । न त्वा काकं मन्ये । नावन्नयोरपि ‘परमणेयतानायासोच्छेद्यतादिभिरतिकुत्सनत्वं भवति । कुत्सन इति किम् । न त्वा रत्नं मन्ये ।न ते मुखं चन्द्रं मन्ये । न ते मुखं पद्मं मन्ये । रत्नादिभ्योऽपि खदादीन् अधिकान् मन्य इति प्रशंसा । कुत्स्यते अनेनेति करणाश्रयणं किम् । न त्वा तुणाय मन्य इति युष्मदो न भवति । अतिग्रहणं किम् । त्वां तृणं मन्ये । सुवर्ण तृणं मन्ये । अत्र नञ्प्रयोगाभावे साम्यमात्र प्रतीयते न त्वतिकुत्सा । कुत्सामात्रेऽपीच्छन्येके । तृणाय त्वां मन्ये । तृणाय मन्यमानः सर्वान् । हरिमपि अमंसत तृणायेति । न त्वा तृणस्य मन्तेति कृयोगे परत्वात् पष्ठी । चतुर्थ्यपीति कश्चित् । न तव बुसाय मन्ता । न तब बुसस्य मन्ता । न चैत्रस्य शुने मन्ता । न चैत्रस्य | शुनो मन्तेति । उक्तकमणि तु न त्वं बुसो मन्यसे मया न चैत्रः श्वा मन्यते मया नाहं बुसो मन्ये वृषलेनेत्यतिकुत्सनात् प्रथमेति ॥ बहुवचनमाकृतिगणार्थम् ॥६४॥ हितसुखाभ्याम् । २।२॥ ६४॥ हितसुखाभ्यां युक्तागौणानाम्नश्चतुर्थी वा भवति । आतुराय आतुरस्य वा हितम् । आमयाविने आमयापिनो वा हितम् ।
वलेन शक्य व्यवस्थापयितु यत्र तुल्यपदार्वे उपण च तदुदक व उष्णोदकमिति साधु । उष्ण च तत्पानीयं च उष्णपानीयमिति कालदष्टोऽपशब्द । तापसञ्चाय कुमारश्च तापसकुमार इति साधु ।। तापसी चेय हमारी च तापसकुमारीति अचिकित्स्योऽपशब्दः । पानीयोप्ण कुमारतापसी चेति साधुरेच ॥-मन्यस्या ॥-न त्वा वुसाय मन्ये । सच् उसमें घुस्यति त्यजति उपादेयभावमिति 'नाम्युपान्त्य '-इति के युसम् ॥-न त्वा नाव मन्ये ॥ नावादयो लक्ष्यदर्शनेनानुसर्तव्या.। अथ नावनयोरत्यन्तोपकारकत्वात् कथमतिकत्सनत्य गम्यत इत्याह-नावन्नयोरपीति । परेण स्वेच्छया अभिमत स्थान प्रकर्पण नीयते परमणेय. पराधीनप्रवृत्तिरित्ययं तस्य भाव परप्रणयता ॥-अनायासोच्छेद्यतादिभिरिति । आदिशब्दादचेननत्वविनधरत्वाविग्रह -न त्वा शुकमिति । शुफ पाठितो भणति त्व तदपि न ॥-न त्या रत्नमिति । यतो रत पाषाण ॥-न ते मुखं चन्द्रामिति । चन्द्रे कलङ्क त्वन्मुख निष्कलाम् ॥-न ते मुखं पामिति । पमस्य रात्रो सकोच । वदास्यस्य न कदापि । युष्मदोऽपि मन्यव्याप्यत्वात्पक्षे चतुर्थी प्रामोतीगाह-कुस्यतेऽनेनेति । हरिमप्यमसत तृणाय कुरुपतिमजीगणन वा ॥ मानतुलितभुवनत्रितया सरित सुताद
विभयुर्ने भूभुत '॥१॥--परत्वात्पष्ठीति । 'कर्माणि कृत'' इत्यनेन तृणशब्दात् नित्य षष्टी । युष्मच्छब्दात 'वैका यो. ' इति षष्ठीविकल्पाद्वितीया । यदा तु युष्मदग्रत 'कर्मणि कृत 16 इत्यनेन नित्य पष्ठी वदा तृणशब्दाद वैकत्र दयो । इत्यनेन विकल्पेन पष्ठी । तद्विकल्पपक्षे चतुर्थ्यपि । न तव तृणाय मन्ता तृणस्य मन्ता तृण मन्तेति वा ॥-चतुथ्यपीति कश्चिदिति ।।
अजितयशोवादी दुर्गसिहश्च । 'कर्मणि कृत ' इत्यनेन पष्ठीप्राप्ती, 'चैकत्र यो ' इत्यस्य तु पक्षे सिद्धैवेति ॥ त्वं सो मन्यसे इति । अत्र विशेषणविशेप्यभावेन उभयमपि कर्म उक्तम् ।
:
Page #179
--------------------------------------------------------------------------
________________
चैत्राय चैत्रस्य वा सुखम् ॥ ६५ ॥ तद्भद्रायुष्यक्षेमार्थार्थनाशिषि ॥२॥२॥६६ ॥ तदिति हितसुखयोः परामर्शः । अर्थशब्दः प्रत्येकामसंबध्यते । हिताद्यर्थैर्युक्तागौणानाम्न आशिषि गम्यमानायां चतुर्थी वा भवति । हितार्थे, हितं जीवेभ्यो भूयात् । हितं जीवानां भूयात् । पथ्यं मैत्राय भूयात् । पथ्यं मैत्रस्य भूयात् । सुखार्थे, मुखं प्रजाभ्यो भूयात् । सुखं प्रजानां भूयात् । शं मजाभ्यो भूयात् । शं प्रजानां भूयात् । शर्म भवतात भव्येभ्यः। शर्म भवतात भव्यानाम् । भद्राथै, भद्रमस्तु जिनशासनाय । भद्रमस्तु जिनशासनस्य । मद्रमस्तु जिनशासनाय । मद्रमस्तु जिनशासनस्य । कल्याणमस्तु जिनशासनाय । कल्याणमस्तु जिनशासनस्य । आयुष्यार्थे, “आयुष्यमस्तु चैत्राय । आयुष्यमस्तु चैत्रस्य । दीर्घमायुरस्तु मैत्राय । दीर्घमायुरस्तु मैत्रस्थ । चिरंजीवितमस्तु मैत्राय । चिरंजीवितमस्तु मैत्रस्य । क्षेमार्थे, क्षेमं भूयात संघाय । क्षेमं भूयात संघस्य । कुशल भूयात् संघाय । कुशल भूयात् संघस्य । निरामयं भूयात् साधुभ्यः । निरामयं भूयात् साधूनाम् । अर्थायें, अर्थो भूयान्मैत्राय । अर्थों भूयान्मैत्रस्य । प्रयोजनं भूयान्मैत्राय । प्रयोजनं भूयान्मत्रस्य । कार्य भूयान्मैत्राय । कार्य भूयान्मत्रस्य । आशिषीति किम् । • आयुष्यं माणिनां घृतम् । तत्त्वाख्याने न भवति । हितसुखशब्दाभ्यां पूर्वेण विकल्पः सिद्ध एव । तदर्थार्थ तु तद्भहणम् ॥६६॥ *परिक्रयणे ॥२।२।६७॥ परिक्रीयते नियतकालं स्वीक्रियते येन तत् परिक्रयणं वेतनादि । तस्मिन् वर्तमानागौणान्नाम्नश्चतुर्थी वा भवति । शताय परिक्रीतः। शतेन परिक्रीतः। संभोगाय परिक्रीतः कर्तास्मि तव नामियम् । संभोगेन वा । शतादिना नियतकाले स्वीकृत इसर्थः । परीति किम् । शतेन क्रीणांति । यस्यात्रे करणं न परिक्रयस्य । करणाश्रयणं किम् । शताय परिक्रीतो मासम्। मासान्माभूत् ॥६७॥ शक्तार्थवषदनमास्वस्तिस्वाहास्वधाभिः॥२।२।६८॥ शक्ताषंडायथा कट फ्रियन्ते वीरणानि ॥-तद्भद्रा-॥ भद्रक्षेमार्थयोरन्यत्रैकार्थत्वेऽपि क्षेममापदोऽभावो भद्र सपदुरकर्ष इत्यर्थभेदाद्वितयोपादानम् ॥-आयुष्यमस्त चैत्रायेति । आयुः प्रयोजनमस्य घृतादेरायुष्यं घृतादि । ततश्च दीर्घमायुरस्तु मैत्रायेत्यादौ चतुर्थी न प्रामोति । यत आयुःशब्देन जीवितमेवाभिधीयते न तु जीवितकारणं घृतादिकम् उच्यते कार्य कारणोपचारात् । यथा इन्द्रः स्थूणा । यदा त्यायुरेव भेषजादिखार्थे व्यणि आयुष्यशब्दो निष्पाद्यते तदा निर्विवाद सिद्धमेव । आमयस्याभावो-निरामयम् । 'विभक्तिसमीप'-इति समास ॥-आयुष्यं प्राणिनामिति । अत्र आयुपि साधु 'तन साधौ' य ॥-तगणमिति । तर्हि प्रागप्यथग्रहणमस्तु । सत्यम् । तदर्थानामाशिषि नियमार्थमिदम् ॥-परिक-॥ स्वीकारो सात्मसात्करण परिक्रय उच्यते । परिशब्दोऽन्न प्रत्यासत्ति द्योतयति । यथा परिसहस्रा गाव इति सहसमत्यासत्रा. संभाव्य परिसहसा गाव उच्यन्ते । एवमत्रापि क्रयप्रत्यासन्नोऽल्पकालो वेतनादिना स्वीकार परिक्रय उच्यते । तन यत्करण परिक्रयक्रियायां साधकतम वेतनादि तत्करणव्युत्पत्या परिक्रयणमुच्यते ॥-चेतनादीति । आदिपदाझाटकादिपरिग्रह ॥ करणाश्रयणं किमिति । करणाश्रयणं विना परिक्रीयतेऽस्मिन्निति अनया व्युत्पत्या मासादपि स्थाचतुर्थी ।-शताय परिक्रीतो मासमिति । क्रीत इति रूपं कर्मणि कर्तरि वा । तथाहि-परिक्रीयते स्म परिक्रीत. क. कर्मतापनश्चैत्रः क मासम् । कोऽर्थ मासे। मदा परिक्रीणीते स्म कर्तरि क कर्मणोऽविवक्षितत्वात् । अथात्र मासामिति कर्म विद्यते तत्कथं कर्तरि क । उच्यते । मासमित्यत्र 'कालावभाव '-इत्यनेनाधारस्य युगपत् कर्मसंज्ञाऽकर्मसज्ञा च । तत्र कर्मसज्ञायां कर्मणि द्वितीया, अकर्मसज्ञायां तु कर्तरि क ॥-शक्तार्थ-||-पृथग्योगाद्वेति निवृत्तमिति । तत्र कश्चित् सामत्येन पृथग्योगः कश्चिदेकदेशेन सभवति । भत्र ताव
2900aar
Tee
:
o
Page #180
--------------------------------------------------------------------------
________________
श्रीहमश०
॥३७॥
दिभिश्च शब्दयुक्ताद्गौणानाम्नचतुर्थी भवति । पृथग्योगाद्वेति निवृत्तम्। शक्नोति मैत्रश्चैत्राय। प्रभवति मैत्रश्चैत्राय। अलं मल्लो मल्लाय । समथों मल्लो मल्लाय । प्रभुमल्लो मल्लाय। वपद् , वपडग्नये । वपडिन्द्राय । नमस्, नमोऽहयः । नमः सिद्धेभ्यः । स्वस्ति, स्वस्ति प्रजाभ्यः । स्वस्ति संघाय । स्वाहा, इन्द्राय स्वाहा । अग्नये साहा । स्वधा, पितृभ्यः स्वधा । स्वस्तिशब्दः क्षेमार्थः । तद्योगे आशिष्यपि परत्वान्नित्यमेव । स्वस्ति संघाय भूयात् । स्वस्ति प्रजाभ्यो भूयात् । तुनीयया योगाभिधानादिह न भवति । नमो जिनायतनेभ्यः । नात्र जिनानां नमसा योगः । नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा। यद्येवं कथं स्वयंभुवे नमस्कृत्येति । नाने नात्र चतुर्थी कितु नमस्कृतिलक्षणया क्रिययाभिप्रेयमाणत्वात संपदानत्वे 'चतुर्थी' (२।२।५३ ) इत्यनेनैव । स्वयंभुवं नमस्कृसत्यत्र तु क्रियाभिमेयत्वाविवक्षायां द्वितीयैव ॥ ६८॥ पञ्चम्यपादाने ॥२॥२॥३९॥ अपादाने कारके गौणानाम्नो यथासंख्यमेकद्विवही उसिभ्यांभ्यसूलक्षणा पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वतादवरोहति । गोदाभ्यामागच्छति । यवेभ्यो गां वारयति । कुमूलात्पचति । बलाहकाद्विद्योतते विद्युत् । चौराद्विभेति ॥ १९॥ 'आङावधी ॥२॥२।७० ॥ अवधिर्मर्यादा । अभिविधिरपि तद्विशेष एवेति तस्यापि ग्रहणम् । अवधौ वर्तमानात आङा युक्ताद्गौणानाम्नः पञ्चमी भवति । आ पाटलिपुत्रादुष्टो मेघः । पाटलिपुत्रमवधीकृत्य तयाप्याव्याप्य वा दृष्ट इत्यर्थः । आ कुमारेभ्यो यशोगतं गौतमस्य ॥ ७० ॥ पर्यपाभ्यां वज्ये ॥२॥२१७१ ॥ वज्ये वर्जनीयेऽर्थे वर्तमानात्पर्यपाभ्यां युक्तात् गौणानाम्नः पञ्चमी भवति । परि पाटलिपुत्रादृष्टो मेघः । परि परि पाटलिपुत्रादष्टो देवः । अप पाटलिपुत्रादृष्टो देवः । पाटलिपुत्र देकदेशेन । तथाहि-हितसुसाभ्यामित्यनेन स्वस्तिशब्दस्यैकयोगाकरणात् । एकयोगे च कृतेऽनाशंसाया हितसुखस्वस्तिभिरित्यनेन आशसायां तु तद्देत्यनेन तदिति पूर्ववस्तुपरामर्शन क्षेमद्वारेण वा विकल्प सिद्ध एव तदकरणाद्वेति निवृत्तमित्यर्थ । ननु कथमनैकदेशेन पृथग्योगो न सामस्त्येन । उच्यते । तदत्यन व्यभिचारात् । तथाहि-तद्रेत्यत्रार्थपरो निर्देश । अप तु शब्दपर एवेति ।
परिकपणे 'एल्गनेन तु एकयोगत्वं न व्याख्येयमर्थस्याऽसगते । तत्र हि परिकपणे वर्तमानानाम्न इत्युक्तम् । अनेन स्पेकयोगे वपढादिवत् परिक्रषगशब्दस्वरूपरिग्रह स्पादिते ॥-परत्वानित्यमेवेति । ननु स्पर्दे पर समानविषययोश्च स्पर्ध इति समानविषयत्व 'तबद '-इत्यस्य दर्शयति । तथाहि-स्वस्ति जाल्मायेत्यन्न जाल्मत्वेनाशीरभावात्तत्वाख्यानमिदमिति स्वस्तिचतुर्थ्या अवकाश । क्षेम भूयासंघायेत्यग तु क्षेमचतुर्थ्या अवकाश' । स्वस्ति प्रजाभ्य इत्यगोभयप्राप्ती परत्वादाशिष्यपि नित्यं स्वस्तिचतुर्थी भवतीत्यर्थ ॥-नमसेति । यद्वाऽस्तु नमसा योग तथापि नम - शब्दस्यापतो ग्रहणादनर्थकयोगे न भवति । अन हि नमस्यधातुरर्थवान तु तदेकदेशो नम शब्द इति । अथवा पदान्तरसबन्धानपेक्षणादन्तरगया द्वितीयया कारकविभक्या उपपदविभक्तिस्वदोक्षणावहिरक्षा चतुर्थी चाध्यते । उपपदविभके कारकविभक्तिर्यलीयसीति न्यायात् । ननु कारकविभक्तिरपि क्रियापदापेक्षिणीति कथमन्तरङ्गा । नैप दोष. । कारकस्य क्रियामात्रतबन्धाव्यभिचारात् स्वरूपान्तर्गतेव सापेक्षा ॥-यद्येवामिति । कारकविभक्त्या द्वितीयया वाध्यमाना कथमन्त्र चतुर्थीति प्रश्नार्थ । 'स्वयभुवे नमस्कृत्य प्रह्मणेऽमिततेजसे ॥ मुनिप्रणीतान् विविधान् भवान् व्याख्यामि शाश्वतान् ॥ ॥-आडाव-॥ प्रवृत्तस्य यन्त्र निरोध स मर्यादा । मर्यादाभूतमेव यदा कियया व्याप्यते तदाऽभिविधिः ॥-पाटलिपुत्रमवधीकृत्येति । एतावानर्थ आडा घोत्यते ॥पर्यपा-॥ वज्यवर्जकसबन्ध पर्यपाभ्यां द्योत्यत इति वाक्यस्य परिर्वर्जने' इत्यनेन परिपरीत्यत्र वा द्वित्वम् ॥-अपशब्दो मैत्रस्य । अपगत शब्दात् । तत्पुरषस्य पूर्वपप्रधानत्वात् पूर्वपदेन
Page #181
--------------------------------------------------------------------------
________________
वर्जयित्वेसर्थः । वयं इति किम । अपशब्दो मैत्रस्य ॥ ७१॥ यतः प्रतिनिधिप्रतिदाने प्रतिना ॥२॥२॥७२॥ *प्रतिनिधीयत इति प्रतिनिधिमुख्यस्य सदृशोऽर्थः। प्रतिदानं गृहीतस्य प्रत्यर्पणम् विशोधनमिति यावत् । प्रतिना योगे यतः प्रतिनिधिर्यतश्च प्रतिदानम् तद्वाचिनो गौणानाम्नः पञ्चमी भवति । 'प्रयन्नो वासुदेवात प्रति । अभयकुमारः श्रेणिकतः प्रति । सदृश इसर्थः । तिलेभ्यः प्रति माषानस्मै प्रयच्छति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः । एवं सपिपोऽस्म तैलं
प्रति सिञ्चति । सर्पिषोऽस्मै तैल प्रति सिक्त्वा ब्रजति । यत इति किम् । तिलेभ्यः प्रति मापान् प्रयच्छति इत्यत्र मापशब्दान्मा भूत् । प्रतिनिधिप्रतिदान इति किम् । वृक्ष प्रति विद्योतते विद्युत् ॥७२॥ 'आख्यातयुपयोगे ॥२।२।७३ ॥ आख्याता प्रतिपादयिता तत्र वर्तमानागौणानाम्नः पञ्चमी भवति उपयोगे 'नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते । आचार्यादागमयति । श्रावकात् शृणोति । प्रत्येकवुद्धादधिगच्छति । आख्यातरीति किम् । उपाध्यायात शास्त्रमागमयति । अत्र शास्त्रान्माभूत । उपपयोग इति किम् । नटस्य शृणोति । उपयोगविवक्षायां त्वत्रापि भवति । नटाद्भारतं शृणोति । अपादानवेनैव सिद्धे योग एव यथा स्यादित्येवमर्थ वचनम् ॥७३ ॥ *गम्ययपः कर्माधारे ॥२॥२।७४ ॥ गम्यस्याप्रयुज्यमानस्य यपो यवन्तस्य यत्कर्माधारश्च तत्र वर्तमानाद्गौणानाम्नः पञ्चमी भवति । द्वितीयासप्तम्योरपवादः । प्रासादापेक्षते । आसनापेक्षते । पासादमारुह्यासने चोपविश्य प्रेक्षते इसर्थः । गम्यग्रहणं किम् । प्रासादमारुह्य होते । आसने उपविश्य भुड्क्ते । न ह्यत्र यवन्तस्याप्रयोगे तदर्थः प्रतीयते । यग्रहणं किम् । प्रविश पिण्डीम् । प्रविश तर्पणम् । वृक्षे शाखा । ग्रामे चैत्रः । अत्र हि भक्षयकुरुआस्तेवसतीनां गम्यता न तु यपः। ननु यथा कुमूलादादाय पचति कुसूलात्पचतीत्यत्रादानाङ्गे पाके पचेतनादुपातविषयमेतदपादानमिति पञ्चमी भवति भएवामि
ABUA
अप इत्यनेन सह मैत्रशब्दस्य योगोऽरतीति न वर्य इति व्यावृत्तीङ्गविकलता । अन्न मैत्रशब्दान्माभूत् ॥-यतः प्रति-॥ यस्मात् 'किमयादि-इत्यऽपादाने तस् 'आ द्वेर ' । यदा यस्य यत , तदा आधादिभ्य पृषोदर '-इति दलोप । प्रतिनिधिप्रतिदानशब्दात् प्रथमा औ दीयते ॥-प्रतिनिधीयत इति । प्रतीत सन् मुख्यस्थाने निधीयते, आरोप्यते, सदृश क्रियते इति तात्पर्थिः ॥-प्रतिदानमिति । तुल्यजातीयेनाऽनुल्यजातीयेन वा विशोधनमिति शेष ॥-प्रद्युम्नो वासुदेवात् प्रति । युभिर्मीयते 'सुनिभ्यो माडो डित् न ' । प्रकृष्ट द्युम्न पराक्रमी यस्य प्रद्युम्न' । सदृश क्रियते केन सह वासुदेवेनेति । 'तुत्याथें. '-इति तृतीयापष्टयोः प्राप्ति । श्रेणी कायति प्रसन्नचक्षुषेति 'श्रेणिकः । तस्मात् 'प्रतिना पञ्चम्या ' इति तसु॥-तिलेभ्यः प्रतीति । प्रयच्छति प्रददाति, कान् माषान् , कथभूतान् प्रति प्रतिदानभूतान् , केषां तिलानामिति प्रतिशब्दात् द्वितीयकवचनम् ॥-प्रति सिञ्चति । नान सिच प्रतिना योगोऽपि तु सप्पिष इति 'स्थासेनि '-इत्यनेनोपसर्गस्वाभावान पत्वम् ॥-आण्यातयु-1-नियमपूर्वकेति । नियमो विद्यामहणार्थ गुरभुश्रूषादिक शिष्यवृत्तमाख्यायते न तूपयोगमात्रं यत उपयोगमात्र नटादपि भवत्यतस्तस्मादपि स्यात्परमी -श्रावकादिति । श्रायमतीति णकः ॥-प्रत्येकेति । प्रत्येकमिन्द्रध्वजादिक निमित्तमाश्रित्य युद्धः प्रत्येकबुद्ध ॥-गम्ययपः-॥-एवमिहापीति । असमर्थ । प्रासादाकि सत्यापक्रम्य चक्षु रश्मिद्वारा प्रेक्षते । प्रासादाग्निस्सरता चक्षुषा कृत्वा देवदत्त प्रेक्षते वा ॥ तत्ततोऽपक्रामतीति । भयमर्थ -तत प्रासादादेतत् चक्षुरादि अपति निस्सर
Page #182
--------------------------------------------------------------------------
________________
औदमशः ३. हापि अपक्रमणारे दर्शने दृशेर्वर्तनाद्भविष्याती तथाहि--'तत्ततोऽपक्रामति अनपक्रामद्धि नं विषये गृहीयात् । सत्यम्। किंतु आम्हा उपविश्योति यवन्तार्थोऽपि गम्यते । ततो || द्वि ॥३८॥ यथा यवन्ते प्रयुज्यमाने कर्माधिकरणयोदितीयासप्तम्यौभवतस्तद्वदप्रयुज्यमानेऽपि तदर्थपतीतेस्तेमसजेगातामिति मूत्रमारभ्यते ॥५४॥ प्रभृत्यन्यादिकशब्दयहि
रारादितरैः ॥ २।२।७६ ॥ प्रभृत्यर्थैरन्यादिकशब्दैहिस् आरात् इतर इत्येतेश्च शब्दयुक्ताद्गौणानाम्नः पञ्चमी भवति । मभृत्ययः, ततः प्रभृति । कार्तिक्याः प्रभूति, आरभ्य ग्रीष्मात् । श्रीमादारभ्यः। अन्यार्थः, अन्यो मैत्रात् । भिन्नश्चैत्रात् । अर्थान्तरं घटात् । व्यतिरिक्तः पटात् । विलक्षणोऽश्वात् । पृथग्गजादा गहिरुक् गाग्र्यात् । दिशब्द, ग्रामात्पूर्वस्यां दिशि वसति । ग्रामादुत्तरस्यां दिशि वसति । दिशि दृष्टाः शब्दा दिक्शब्दा इति देशकालादिवृत्तिनापि भवति । पूर्व उन्जयिन्या गोनर्दः । उत्तरो विन्ध्यात्पारियात्रः । पूर्वो ग्रीष्माइसन्तः। पश्चिमो रामायुधिष्ठिरः । एतदर्थमेव च शब्दशब्दोपादानम् । गम्यमानेनापि च दिवशब्देन भवति । क्रोशालक्ष्यं विध्यति । परेणेति गम्यते । 'कमणि (३४२)परो भवतीति गम्यते । प्राग्रामात् । प्रत्यग्ग्रामात् ।उदग्ग्रामात् । प्राचीनं ग्रामादाम्राः। दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् । दक्षिणा ग्रामात् । उत्तरा ग्रामात् । न्यग् मैत्रस्यावस्थित इत्युपसर्जनखान दिकूशब्दता) बहिस, बहियामातू । बहिपुरात । आरादित्यव्ययं दूरसमीपयोर्वाचकम् । तेन तद्योगे वक्ष्यमाणस्य 'आरादर्थैः । (२।२।७८ ) इति विकल्पस्यापवादोऽयम् । आराद्रामाक्षेत्रम् । आरान्मत्रात्पीदम् । इतरवान्दो
तीति तस्गापायेऽवधिभूत वादपादाने पञ्चमी सिचव ॥-अनपकामद्धीति । एतनैयाचिक्मताभिप्रायेणोक, ते हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते ।।-शेर्वर्तनादिति । शेरिति कोथ इशिसमानार्थस्य ईक्षेरित्यर्थ. :-प्रभृत्य-॥ दिशा शब्दा दिशि टा. शब्दा वा तदा 'मयूरव्यसक '-इति रएलोप । दिशि ये वाचकत्वेन दृष्टास्ते इह दिगशब्दा इति विज्ञायन्ते । न तु दिशि वर्तमाना एव तेन विशो याचकायेन स्टस्य शब्दस्य देशे काले आदिशब्दात् भावे द्रव्ये च वृत्तावपि तद्योगे पञ्चमी ।-ग्रीप्मादारभ्येति । आरभ्येति करवान्तमयत्वान्तमव्यय वा ॥ अर्थान्तरमिति । अर्थमन्तस्यति । नथवा एक्सादादिति वा ।-पृथगिति । गृथि सूत्रधातु रुधिथि '-इति विदा ॥-हिरक् इति । हियते इति 'ट्रागादय' ।-पारियात्र इति । पारियातुरयं 'तस्वेदम् ' अण् । ॐथया परियाता देवता अस्य देवता ' अण् । यदा परिंगता यात्रा यस्यासौ परियात्र । परियात्र एव पारियात्र पर्वत । पर्वतसमीपदेशोऽपि । प्रागेव 'अदिक्णियाम्' इति स्वार्थे ईन । नसक्व तु सामान्यभावेन । तथा च वर्तते कि तत् वर्ने प्राचीन कि तत् आना इति । यथा प्राक् शब्द केवलोऽपि दिग्याची तथा स्वार्थियेनप्रत्ययान्तोऽपि । ततस्तदन्तयोगेऽपि जाति ॥ अत्यन्तयोगे यथा प्राग्यामादित्यादौ पञ्चमी तथाऽनापीति कश्चिन्मुखेत् त प्रत्याह-न्यग्मैत्रस्यति । म्यक् उपसर्जन यथा भवति एवमवस्थित इत्यर्थ
१ इह तायदेकेपा दर्शनम् अधिष्ठानदेशानात्यन्ताय निर्गदहिरिनिय विषय परिच्छिनत्ति यथा जलौक्सा पूर्वदेशाऽपरित्यागेनाऽपरदेशप्राप्ति तथेन्द्रियाणामपि अधिष्ठानाऽपरित्यागेन विषयप्राप्तिरिति नाऽनिन्दियमधिष्ठानमिति । ततोऽपकान्या च स्पष्टोऽवधिभाव' प्रासादादे । येपा तु क्षणिकानीन्द्रियाणि प्राप्यकारीणि वेति दर्शन तैपामपीन्द्रियक्षण एकस्मिन् विषये गच्छति अन्य इन्द्रियक्षणोऽधिष्टानदेशे प्रादुर्भवति इत्यन्योन्यप्रादुर्भावान्न निरिन्द्रियाधिष्ठानदोष इति ततोऽपक्रमेण योतितमवधित्वम् । येषा पुनरप्राप्टकारीणीन्द्रियाणि तेषामपि प्रेक्षणक्रियायास्ततोऽभावात् प्रासादादेरनुपहतोऽवधिभाव ।
Page #183
--------------------------------------------------------------------------
________________
दयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्थाद्भिद्यते । इतरश्चैत्रात् । तस्य द्वितीयो मैत्रादिरिसर्थः ॥ अथ जिनदत्तादन्योऽयं मैत्रस्य, जिनदत्तादितरोऽयं चैत्रस्य, छात्राणां पूर्वमामन्त्रयस्व, कायस्य पूर्वमित्यादौ मैत्रचैत्रच्छात्रकायशब्देभ्यः कथं न भवति । उच्यते । प्रत्यासत्तेयस्यैवान्यत्वादिधर्मनिमित्तोऽन्यशब्दादिना योगस्तत एव जिनदत्तादेः पञ्चमी भवति न मैत्रादेरिति ॥७५ ॥ ऋणाडेतोः॥२॥२१७६॥ फलसाधनयोग्यः पदार्थों हेतुः । हेतुभूतं यहणं तदाचिनो गौणान्नाम्नः पञ्चमी भवति । तृतीयापवादः । शताबद्धः । सहस्राद्धः । हेतोरिति किम् । शतेन बद्धः । शतेन वन्धितः । शतेन चैत्रेण वन्धितः । करि प्रयोज्ये प्रयोजके च कर्तुलक्षणा तृतीया भवति । हेतुर्हि फलसाधनयोग्यः पदार्थः कत्रोंदिभ्योऽन्य उच्यते इति कथं कतुर्हेतुत्वम् ॥ ७६ ॥ 'गुणादस्त्रियां नवा ॥ ३ । २ । ७७ ॥ अस्त्रियां वर्त
मानाद्धेतुभूतगुणवाचिनो गौणान्नाम्नः पञ्चमी वा भवति । जाड्याद्रद्धः । जाड्येन बद्धः । पारिख्यात्यान्मुक्तः । पारिख्यात्येन मुक्तः । मोहाद्वदः । मोहेन बद्धः । 2 ज्ञानान्मुक्तः । ज्ञानेन मुक्तः । गुणादिति किम् । धनेन कुलम् । हेतोरियेव । जाड्यस्यैतद्रूपम् । अस्त्रियामिति किम् । बुद्ध्या मुक्तः । प्रज्ञया मुक्तः। विद्यया यशः।
*अस्त्यत्राग्निधूमाव नास्तीह घटोऽनुपलब्धेः सर्वमनेकान्तात्मकम् “सत्वान्यथानुपपत्तेरित्यादौ नाग्न्यादेधूमादिहेतुः। कस्य तद तज्ज्ञानस्य । कथं तर्हि पञ्चमी 'गम्ययपः कर्माधारे, (२।२।७४ ) इति भविष्यति । धूमादिकमुपलभ्यान्यादिः प्रतिपत्तव्य इति त्रार्थ. । ज्ञानहेतुत्वविवक्षायां हेतुत्वलक्षणा तृतीया भवति । धूमेनानिः । अनुपलब्ध्या घटाभावः । सत्त्वान्यथानुपपत्त्या सर्वमनेकान्तात्मकं प्रतिपत्तव्यमिति ॥ ७७ ॥ *आरादथैः ॥२।२।७८॥ आराद्रान्तिकयोः । तन्वेणाभयग्रहणम् । दूराफरन्तिकार्यैश्च शब्दैर्युक्तागौणानाम्नः पञ्चमी वा भवति । दुरं ग्रामात् । दूरं ग्रामस्य । विप्रकृष्ट ग्रामात । विपकृष्ट ग्रामस्य । अन्तिकं ग्रामात् . अन्तिकं ग्रामस्य । अभ्याशं ग्रामात । अभ्याशं ग्रामस्य । संनिकृष्टं ग्रामात् । संनिकृष्टं ग्रामस्य । आराच्छब्दयोगे तु प्रभृत्यादिसूत्रेण नित्यमेव पञ्चमी। अथ दूरं हित ग्रामात, दूरं हितं ग्रामस्य भूयादित्यादौ हितादियोगे पञ्चम्यभावपक्षे ' हितसुखाभ्याम् (२।२।६४) इति चतुर्थी कस्मान्न भवति । उच्यते । हितसुखादियोगे सा चतुर्थी । इह तु 'दूरान्तिकादिनैव योगो न तद्विशेषणेन "हितादिनेति न भवति । यदा तु हितादिना विशेष्यतया योगस्तदा चतुर्थी भवत्येव । अन्ये त्वसत्त्ववचनेरेवारादरिच्छन्ति ॥ ७८ ॥ स्तोकाल्पकृच्छकतिपयादसत्वे करणे ॥ २ । २ । ७९ ॥ ॥-अन्यार्थाद्भिद्यते इति । अयमर्थः अन्य इति प्रकृतिविलक्षणोऽर्थ उच्यते इतर इति च दृश्यमानप्रतियोगीत्यर्थ ॥-छात्राणामिति । छात्राणामवयविनां योऽवयवश्छात्रस्तस्मात्पूर्व छात्रमामय स्वेति पूर्वत्व छात्रान्तरापेक्ष न च्छात्राणामिति समुदायापेक्षम् । समुदायस्य हि एकदेश. स. न तस्य समुदायापेक्षया पूर्वत्वम् । तत्र पूर्वत्वेन योगछात्रान्तरस्य समुदायस्य त्वेकदेशत्वेनेति ॥-कायस्य पूर्वमिति । कायस्यावयविनो यद्भागान्तरं कि विशिष्ट पूर्व कस्याः सकाशानाभः। कायस्थ सबन्धि यदवयवान्तर पूर्व तस्य नाभिरूपेणाऽवयवान्तरेण सह 'सबन्ध कायस्य त्वऽवयवत्वेन ।गुणाद-॥ जडस्य भाव दृढादित्वात् व्यण् । परिण्यातस्य भावः 'पतिराजान्त'-इति व्यण् ।-अस्त्यत्राग्निधूमादित्युदाहरणत्रय यथाक्रम शैवबीवजनमतेन ॥ सत्त्वान्यथेति । सत्वमुत्पादव्ययधौव्ययुक्तत्वम् । तस्य सत्त्वस्याऽन्यथाऽनेकान्तात्मकत्वमन्तरेणाऽनुपपत्तेरघटनात् ॥-आरादथैः ॥-दूरान्तिकादिनैव योग इति । कथ वर्तते कि तत् कर्तृ दूर कस्य ग्रामस्य कि भूत दूर हितमिति दूरशब्देनैव प्रामस्य सबन्धो विवक्षितो न तु हितशब्देन ॥-असत्ववचनैरिति । धर्ममात्रवृत्तिभि । कारकशेषत्वात् पष्ठीप्राप्तौ वचनम् ॥-स्तोकाल्प-॥ यत स्तोकत्वादेनि
Page #184
--------------------------------------------------------------------------
________________
श्रीहेमा० यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् । तेनैव वा रूपेणाभिधीयमानं द्रव्यादि । तस्मिन् करणे वर्तमानेभ्यः स्तोकादिस्यः पञ्चमी वा ॥ ३९ ॥ भवति । स्तोकान्मुक्तः। स्तोकेन मुक्तः। अल्पान्मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृच्छ्रेण मुक्तः। कतिपयान्मुक्तः। कतिपयन मुक्तः । असत्वे इति किम् ।
स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । कृच्छ्रेण भोजनेन निर्विष्णः । विषादि द्रव्यसामानाधिकरण्यात अत्र सत्ववृत्तिता। करण इति किम् । क्रियाविशेषणे मा भूत् । स्तोकं चलति । इह च स्तोकादीनामसैत्ववाचित्वात् द्वित्वबहुत्वासंभवे एकवचनमेव ।। स्तोकस्य चाभिनित्तेरनिवृत्तेश्च तस्य वा ॥ प्रसिद्धि करणवस्य स्तोकादीनां प्रचक्षते ॥ १॥ ७९ ॥ अज्ञाने ज्ञः षष्ठी ॥२।२।८० ॥ अज्ञानेऽर्थे वर्तमानस्य जानातेः संवन्धिनि करणे वर्तमानाद्गौणानाम्न एकद्विवहौ यथासंख्यं उसोसानुलक्षणा षष्टी विभक्तिर्भवति । वेति निवृत्तम् । सपिषो जानीते । सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । एवं सपिंपोजर्जानीते । सर्पिषां जानीते । अथ वा सपिषि रक्को विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सीरूपेण प्रतिपद्यत इति मिथ्याज्ञानवचनोऽत्र जानातिः । मिथ्याज्ञानं चाज्ञानमेव भवति । अज्ञान इति किम् । स्वरेण पुत्रं जानाति । करण इत्येव । तैलं सपिंपो जानाति । तैलं सीरूपेण प्रतिपद्यत इत्यर्थः । अत्र तैलात्कमणो मा भूत । सर्पिषस्तु करणत्वाद्भवसेव । तृतीयापवादो योगः ॥ ८०॥ शेषे ॥२॥२१८१॥ कर्मादिभ्योऽन्यः क्रियाकारकपूर्वक कर्माद्यविवक्षालक्षणोऽधूयमाणक्रियः श्रूयमाणक्रियो वास्येदंभावरूपः स्वस्वामिभावादिः संबन्धविशेषः शेषः । तत्र गौणानाम्नः षष्ठी भवति । राज्ञः पुरुषः । उपगोरपसम् । पशोः पाद: । वृक्षस्य शाखा । क्षीरस्य विकामित्तात् द्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्ति स गुणोऽसत्वं शब्दस्य प्रवृत्तिनिमित्तमित्यर्थः ॥ तेनैव वेति । असत्त्वरूपेण। अयमर्थस्तिरोहितधनादि विशेष्य स्तोकादिरूपेणैव सामान्यात्मनाऽभिधीयसमान धनादिरूपन्यावृत्त स्तोकादिरूपापन्न द्रव्य गुण क्रिया वा यदा प्रतीयते तदा द्रव्याद्यसत्वमिति ॥-असत्ववाचित्वादिति । द्रव्यस्यैव विशेषसण्यायोगित्वादिति शेष ॥-द्वित्वबहुत्वा
संभवे इति । एकत्वनिबन्धनकवचनस्यापि असभवे औत्सर्गिकमेकवचनम् । स्तोकाल्पादिशब्दाना स्तोकत्वाद्यर्थाभिधायकत्वेनासत्त्ववाचित्वात् क्रिया प्रति साधकतमत्वाभावात् करणत्वाभाषे कथमनेन पञ्चमीत्याशङ्कायाममीषां पूर्वाचार्यप्रसिधा करणत्वमाह । यहा स्तोकेन राहुणा मुक्त. शशीत्यादौ मोचनामोचनलक्षण क्रियाद्वय विद्यते । यत' स्तोकेन मुक्त इति । कोऽर्थ किचिन्मुक्त किचिद. मुक्त इत्यर्थ । ततश्च कस्या क्रियाया अपेक्षया अत्र करणसज्ञेल्याह-स्तोकस्येत्यादि । स्तोकस्याऽभिनिर्वृत्ति निष्पत्ति स्तोकस्य चाऽनिर्वृत्तिमनिष्पत्तिमाश्नित्य स्तोकादीनां करणत्वप्रसिद्धिमाचक्षते
पूर्वाचार्या ॥-अशाने-॥-वेति निवृत्तमिति । भिन्नविभक्तिविधानादिति शेष ॥-सपिपो जानीते । अन्न 'ज्ञ'-इत्यात्मनेपदम् । अत्र करणस्य सन्धिरूपविवक्षया सपिप इद ज्ञान 12 नान्यस्येति पष्ठी सिध्यतीति किमर्थोऽय योग इत्याह-तृतीयापवादो योग इति । अयमर्थ सिध्यति पष्ठी कि तु करणविवक्षाया तृतीया माभूदित्यय योगः ॥-सर्पियामिति आजगव्यमा- 10 | हिषाणा घृतानामित्यर्थ ॥-शेषे ॥ सरस्वतीकण्ठाभरणे कर्मादिकारकाणि इन्द्रचान्द्राभ्यां करणप्राधान्य श्रुतपालेन कलापके चाऽपादानस्य प्राधान्य शकटाभिप्रायेण स्वमते च कर्तु' प्राधान्यम् ॥क्रियाकारकपूर्वक इति । क्रिया च कारक च क्रियाकारके ते पूर्वे यस्य स तथा यथा राजपुरुष । राजा कर्ता पुरुष बिभर्ति अतो राजपुरुष इत्युच्यते ॥-कर्माद्यविवक्षालक्षण इति । | कर्मादिभ्योऽन्य इति तु विशेपेभ्योऽन्यत्व विवक्षितु न तु सामान्यादनाश्रितविशेषात् कारकादपि । अश्रूयमाणक्रियो यथा राज्ञ पुरुष इत्यादि । श्रूयमाणक्रियो यथा-न माषाणामनीयादित्यादि । अस्येदभावरुप इति । अस्येदशब्दस्य यो भाव प्रवृत्तिनिमित्तं स भावो रूपं यस्य स. सबन्धविशेष इति । अत्र कारकसबन्धाद् भिद्यमान सबन्ध, सबन्धविशेष उच्यते । यावता संबन्ध इत्युक्तेऽपि
Page #185
--------------------------------------------------------------------------
________________
। गवां समूहः । कुम्भस्य समीपम् । पृथिव्याः स्वामीति । न माषाणामश्नीयात् । मुभाषितस्य शिक्षते । न ते सुखस्य जानते । न तस्य सायमश्नीयात । अन्नस्य नो देहि । अक्षाणां दीव्यति । ततः पृष्ठं ददाति । नटस्य शणोति । वृक्षस्य पर्ण पतात । महतां विभाषते ॥ कथं पुनः कर्मादीनां सतामप्यविवक्षा । यथा अनुदरा कन्या अलोमिका एडकेति । गौणादित्येव । राज्ञः पुरुषः । अत्र संबन्धस्य द्विष्ठत्वेऽपि प्रधानात्पुरुषान भवति । प्राधान्यं चास्याख्यातपदसामानाधिकरण्यम् । तेन ततः प्रथमैव भवति । यदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते । तदा पुरुषस्य राजेति भवत्येव । कथं राज्ञः पुरुपस्य कम्बल इति । राजापेक्षया पुरुपस्य प्राधान्येऽपि कम्बलापेक्षया गौणत्वात् भवति । प्रथमापवादो योगः ॥ ८१॥रिरिष्टात्स्तादस्तादसतसाता ॥२।२।८२॥ रिरिष्टावस्तात्अस्तात्अस्अतस्आत्प्रसत्यान्तैर्युक्तागौणानाम्नः षष्ठी विभक्तिर्भवति । रि, उपरि ग्रामस्य । रिष्टात्, उपरिष्टात् ग्रामस्य । स्तात् , परस्ताद्रामस्य । अवरस्तादामस्य । अस्तात् , पुरस्तात् ग्रामस्य । अवस्ताद्ग्रामस्य । अधस्तात् ग्रामस्य । अस् , पुरो ग्रामस्य । अवो ग्रामस्य । अधो ग्रामस्य । अतस्, दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । परतो ग्रामस्य । अवरतो ग्रामस्य । आत्, अधराद्ग्रामस्य । दक्षिणात ग्रामस्य । उत्तरात् ग्रामस्य । । पश्चात् ग्रामस्य । दक्षिणपश्चात् ग्रामस्य ।५ पञ्चम्यपवादो योगः ॥ ८२ ॥ *कर्मणि कृतः॥२१२१८३॥ कृतः कृदन्तस्य संवन्धिनि कर्मणि गौणानाम्नः पष्ठी भवति । द्वितीयापवादः । अपां स्रष्टा । पुरां भेत्ता । वर्षशतस्य पूरकः । पुत्रपौत्राणां दर्शकः । यवानां लावकः। ओदनस्य भोजकः विश्वस्य ज्ञाता। तीर्थस्य कर्ता। उदकस्य पिवः । ग्रामस्य गमनम् । गवां दोहः। कर्मणीति किम् । शस्त्रेण भेत्ता। क्रियाविशेषणस्यापि कर्मत्वाभावान्न भवति । साधु पक्ता । स्नोक पक्ता कृत इति किम् । कटं करोति ।कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । त्यादितद्धितयोः सिध्येत् विशेषज्ञापनायोक्तम् । राज्ञः पुरुप इत्यादिषु यथाक्रम संबन्धः कथ्यते स्वस्वामिभावसवन्धः, जन्यजनकसं०, अवयवावयविस०, आधाराधेयस०, प्रकृतिविकारभाव सबन्धः, समूहसमूहिभावसं०, समीपसमीपिभावसं०, पाल्यपालकभावस०, आश्याशनभावस०, शिक्षणीयशिक्षणभावस०, ज्ञानज्ञेयभावस०, आश्याशनभावसं०, भक्ष्यभक्षणभावसं०, देवनयूतभावसं०, दान दानिविषयस०, श्रवणश्नवणावधिभावसं०, पतनपतनावधिभावसं०, विभाष्यविभापणभावसबन्धः, इत्यादि. ॥-प्रथमापवादइति । एकद्विवहाविति सख्यामानमुपादाय नाम प्रधानादप्रधानाच सामान्येन प्रथमा विधीयते तनाऽय पष्ठीविधिौणादिति विशेपमुपादाय प्रवर्त्तमानस्तदपवादो भवति ॥-रिरिष्टा-1-परस्तादिति । पर परा वा प्रकृति. I 'परावरात् स्तात् । 'सर्वादयोऽस्यादौ इति पुभावः ॥-दक्षिणपश्चादिति । दक्षिणा च साऽपरा च दक्षिणापरा तस्यां वसति । रिप्रभृतय प्रत्यया. स्वार्थिका दिवशब्देभ्यो विधीयन्तेऽतस्तदन्ता अपि दिक्शब्दा एव इति शेषे' इत्यस्यापवाद 'प्रभृत्पन्यार्थ '-इति पञ्चमी विधीयते । अत एव दक्षिणा यामागमणीयं दक्षिणाहि ग्रामागमणीयमिति 'आही दूरे' इति प्रत्ययद्वययोगे पष्ठी न लभ्यते इत्याह-पञ्चम्यपवाद इति ॥-कर्मणि कृतः ॥-द्वितीयापवाद इति । 'कर्मणि' इत्यनेन प्राप्तायाः ॥-पुत्रपौत्राणामिति । पुत्रस्यापत्यमनन्तरं 'पुनर्भूपुत्र'-इत्यन् । पुत्रस्य पौना' पुनसहिता पौत्रा वा इति विधेयम् । द्वढे तु ' गवाश्वादिः' इति समाहृतिः स्यात् । पिवतीति पिवः । 'प्राध्मा '-इति श.॥-कृत इति किमिति । अयमर्थ ननु कर्म कारक तच क्रियामन्तरेण न संभवति । यत क्रियायाः कारकं कारकं भवति । क्रिया च प्रत्ययसहितं धातुमाक्षिपति । धातोश द्वये एव प्रत्यया विधीयन्ते त्यादयः कृतश्च । तन्त्र 'त पचति' इत्यादिज्ञापकात् त्यादिप्रयोगे द्वितीयाविधानात्
Page #186
--------------------------------------------------------------------------
________________
श्रीहेमश०
Sentencecene
कर्मणि माभूत । कथम् अर्थस्य त्यागी, सुखस्य भोगी, विषयाणां जयी, वीराणां प्रसविनीति । अत्र ताच्छीलिकयोर्षिणिनोः कर्मेति भवति ॥ ८३ ॥ द्विषो वा-६ द्वितीयो० तशः॥२।२।८४ ॥ अनुशप्रत्ययान्तस्य द्विषः कर्मणि गौणान्नानः पष्ठी वा भवति । चौरस्य द्विपन् । चौरं द्विपन् । तन्नादिसूत्रेण प्रतिषेधे प्राप्त विकल्पोऽयम्
वैकत्र योः॥२२।८५ ॥ द्विकर्मकेपु धातुपु-द्वयोः कर्मणोरेकत्रैकतरस्मिन् वा पष्ठी भवति । अन्यत्र पूर्वेण नियमेव । अजाया नेता स्वघ्नम् । अजाया नेता सध्नस्य । अथवा, अजां नेता चुनस्य । अजाया नेता सुघ्नस्य । पयसो दोहको गाम् । पयसो दोहको गो । यदि वा, गोर्दोहकः पयः । गोदोहकः पयसः । अन्ये तु नीववादीनां द्विकर्मकाणां गौणे कर्मणि, दुहादीनां तु प्रधाने विकल्पमिच्छन्ति । उभयत्रापि नित्यमेवेत्यन्ये ॥ ८५ ॥ कर्तरि ॥२।२। ८६ ॥ कृदन्तस्य कर्तरि गौणानाम्नः पष्ठी भवति । तृतीयापवादः। भवत आसिका । भवतः शायिका । भवतः स्वापः । भवत आसना । भवतोऽग्रगामिका । कर्तरीति किम् । गृहे शायिका। कृत इत्येव । त्वया शय्यते ॥ ८६ ॥ दिहेतोरख्यणकस्य वा ॥२।। ८७ ॥ ख्याधिकारविहिताभ्यामकारणकाभ्यामन्यस्य द्वयोः कर्तुकर्मपष्ठयोः प्रातिहेतोः कृतः कर्तरि पष्ठी वा भवति । नित्यं प्राप्ते विभापेयम् । विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा । साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वा । साध्वी संग्रहण्याः कृतिः क्षमाश्रमणस्य क्षमाश्रमणेन वा । आश्चर्यों गवां दोहोऽगोपालकस्य अगोपालकेन वा । साधु खलु पयसः पानं मैत्रस्य मैत्रेण वा । साध्वी
Peer
कृत्प्रयोग एवं पष्ठी भविष्यति कि कृतग्रहणेनेति । नैवम् । कृद्रहणमन्तरेण तद्वितप्रयोगेऽपि यत्कर्म तत्रापि पष्ठी स्यात्तनिषेधार्थ कृत्ग्रहणम् ॥-कृतपूर्वी कटमिति । वर्तते क कर्ता कृतपूर्वी पूर्व कृतवानित्यर्थः । क कृतपूर्वी कटम् । तत्र यथा चित्रगुरित्यादी बहुमीहिणा स्वामिसामान्येऽभिहिते विशेषाभिधानाय चैत्रादि प्रयुज्यते तथाऽवापि सामान्यकर्मण्यभिहिते विशिष्टकाभिधानाय कटादे केनाऽनभिहितस्य द्वितीयान्तस्य प्रयोग । सामान्येन ग्यवहारासभवाद्विशेपेणाऽवश्य निर्वाह कार्य ॥-कथमिति । त्यागोऽस्यास्ति इति इनि तद्वितप्रत्ययेऽर्थस्येत्यादि कर्मणि पष्ठी न प्रामोतीत्याशङ्कार्थ । 'युजभुज'-इति घिनण । 'जीक्षि'-इति 'प्रात्सूजोरिन् ' इति यथाक्रम त्यागीत्यादिषु प्रत्यया ॥-द्विपो बातृशः ॥-विकल्पोयमिति । अन्ये तु सबन्धविवक्षायामेवेय पष्ठीति प्रतियन्त सूग नारभन्ते । एव ‘वा सीये' इत्यपि ॥-वैकत्र-॥-द्वयोः कर्मणोरिति । ननु कृत इत्यस्यैव पष्ठयन्तस्य द्वयोरिति कसान विशेषण, तत्रापि हि द्वयो कृदन्तयोरेक यत्कर्म तन पष्ठी वा भवतीत्यय सूनार्थी घटते, तथा च अपा स्रष्टा भेत्ता च मेन इत्यादावेव विकल्प स्यादिति । नैवम् । एव सति कर्मणि कृतो द्वयोश्च वेत्यकमेव योग कुर्यात् ।। एव च सति एकस्य कृत कर्मणि नित्य पष्ठी भवति दयोस्तु कृदन्तयोर्या भवतीति सुनार्थे समस्तार्थस्य सिद्धत्वात् । तस्मात्पृथगयोगात्कर्मण एव विशेपण न कृत इत्यस्य ॥-अन्यत्रेति ।
यतः कर्मणि कृत.' इत्यनेन द्वयोरपि कर्मणो. पष्ठी प्राप्ता पक्षेऽनेन निषिध्यते ॥-अजाया नेता नग्नमिति । एकनेति सामान्येन निर्देशात् प्रधानाप्रधानकर्मणोरविशेपेण अहणमित्युभयठा बोदाहरति । ननु कर्मणीस्यधिकृतत्वादेकशब्दस्य च द्वितीयसव्यपेक्षत्यात् एकत्रेत्युक्तेऽपि द्वयो. कर्मणोरेकतरसिनिति गम्यत एव कि योरित्यनेन । नैवम् । एव सति 'प्रधानाप्रधानसनिधी । | प्रधाने कार्यसप्रत्यय ' इति न्यायात् प्रधान एवं कर्मणि स्यात् । यद्वा गौणादित्यधिकारात कापेक्षयापि गुणकर्मण्येव स्यादिति द्वयोरपि प्रधानाप्रधानकर्मणो पर्यायेण षष्टीविकल्पार्थ योरित्यु
पादानमित्यदोषः ॥-कर्तरि ॥ आसितुं पर्याय 'पर्याय '-इति णक. आसिका। आसनम् आसना 'णिवेत्ति '-इत्यन ॥-द्विहेतो-1-नित्य प्राप्ते इति । कर्तरि ' इत्यनेन ॥-खल्वि| दमिति । खल संचये च खलतीति 'भृमृतृ ' इति बहुवचनादु । संगृयन्ते स्तोकशब्दैहयोऽर्थी अस्यामिति । 'महसू '-इत्यणिः ॥-अगोपालकेनेति । पालयतीति णक । गवा पालक
॥४०॥
Page #187
--------------------------------------------------------------------------
________________
१४ खल्वनेकान्तजयपताकायाः कृतिराचार्यहरिभद्रस्याचार्यहरिभद्रेण वा । गम्यमानेऽपि कर्मणि भवति । अन्तछौं येनादर्शनमिच्छति यस्यादर्शनमिच्छतीति वा । अत्रात्मन
इति कर्म गम्यते । द्विहतोरित्येकवचननिर्देशः किम् । आश्चर्यमोदनस्य नाम पाकोऽतिथीनां च प्रादुर्भाव इति । भिन्नकृतोः कर्तृकर्मपष्टीहेतुत्यमत्रेति न भवति । अस्यणकस्यति किम् । चिकीर्षा मैत्रस्य काव्यानाम् । मेदिका चैत्रस्य मैत्रस्य काष्ठानाम् । भावे णकः। कर्तरीत्येव । साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वेत्यत्र शब्दशब्दात्कर्मणि विकल्पो न भवति । अन्ये तु पाल्पत्यययोदिहेत्वोः कर्मण्येव पष्ठीमिच्छन्ति न कतरि । आश्चर्यो गवां दोहोऽगोपालकेन। आश्चर्य इन्द्रियाणां जयो
यूना ॥ ८७ ॥ कृत्यस्य वा ॥२।२।८८॥ कृत्यस्य कर्तरि गौणानाम्नः षष्ठी वा भवति । भवतः कार्यः कटः । भवता कार्यः कटः। कर्तव्यः, करणीयः, देयः, ११ कृत्यो वा कटः । कर्तरीत्येव । गेयो माणवको गाथानाम् । प्रवचनीयो गुरुादशाङ्गस्य ॥ ८८ ॥ नोभयोर्हेतोः ॥२।२।८९॥ उभयोः कर्तृकर्मणोः पष्ठीहेतोः |
कृत्यस्य संवन्धिनोरुभयोरेव पष्ठी न भवति । नेतव्या ग्राममजा मैत्रेण । ऋष्टव्या ग्रामं शाखा चैत्रेण । जेतव्यः शतं मैत्रश्चैत्रेण । उभयोhतोरिति किम् । एकैकहेतोर्माभूत् । *उपस्थानीयः पुत्रः पितुः । उपस्थानीयः पिता पुत्रस्य ॥ ८९ ॥ तृन्नुदन्ताव्ययकस्वानातृश्शतृणिकच्खलर्थस्य ॥२।२।९०॥ तृन उदन्तस्य अव्ययस्य कसोरानस्य अतृशः शतुः णकचः खलर्थस्य च कृतः संवन्धिनोः कर्मकोंः पष्ठी न भवति । तृन्, वदिता जनापवादान् । उदन्त, कन्यामलंकरिष्णुः । रिपून जिष्णुः । शरान् विप्नुः । ओदनं बुभुक्षुः । देवान्वन्दारुः । धावत्सो मातरम् । श्रद्धालस्तत्त्वम् । अव्यय, कटं कृत्वा । पयः पायंपायं ब्रजति । ओदनं भोक्तुं । है 'अकेन क्रीडाजीवे' समास ॥-अन्तद्धौं येनादर्शनमिच्छतीति । पञ्चमीविधायक पाणिनिसूत्रमिदम् । अस्य चायमर्थ अन्तद्धौं अन्तर्द्धिविपये आत्मनः कर्मतापनस्य येनोपाध्यायादिना कर्तृभूतेन यददर्शन तदिच्छतीत्यर्थ ॥-भिन्नकृतोरिति । ननु पाक इत्यत्रापि भावाकोघेज् प्रादुर्भाव इत्यत्रापि स एव तत्कथं भिन्नकृतोरित्युच्यते । सत्यम् । धातुभेदात्तस्यापि भेद इत्यदोष ॥भेदिका चैत्रस्य मैत्रस्य काष्ठानामिति । भेदयितुं पर्याय इत्येव कार्य, भावे तु ‘णिवेत्ति '-इत्यनेनाऽनप्रत्यय एव स्यात् । नन्वन्न प्रयोज्यप्रयोजककों. प्रधाने प्रयोजके पष्ठी प्राप्नोति गौणमुख्ययोरिति न्यायात् । सत्यम् । यथा एकवाक्यस्थयो. कोंस्तृतीया स्यात्तथा तद्बाधिका षष्टयपि ॥-अन्ये तु घालेति । ललितस्वभाव इत्यर्थ । काशिकाकारस्तु व्यधिकारविहितयोरणकयो प्रतिपेधादन्यस्मिन्नपि स्त्रीप्रत्यय एवं षष्ठीमिच्छति । अपरे तु णकाकारयोर्भावाभिधायकयो. कृतो प्रतिषेधाशसनादन्यस्मिन् भावाभिधायक एव पष्ठीमिच्छन्ति ॥-कृत्यस्य वा ।-यो माणवको गाथानामिति । अत्र व्यावृत्तेर्गाथानामित्यत्र कर्मणि साफल्य माणवकात्तु अगौणत्वात् प्राप्तिरेव नास्ति ॥ नोभयोः-॥ ननु द्विकर्मकेषु धातुपु तावदय प्रतिषेध, तत्रैवोभयप्राप्तिसंभवात् । तत्र प्रधानकर्मण. कृत्येनैवाभिहितत्वात् षष्ठयविषयत्वात् प्रधानाप्रधानसनिधी प्रधान एव सप्रत्यय इति न्यायात् तव्यादिवत् अप्रधानादप्यप्रसङ्गात् कर्तयेव प्रतिषेधो न्याय्य इत्युभयग्रहणमतिरिच्यते। नैवम् । द्वितीयावाधिका हि कृत्प्रयोगे पष्ठी विधीयते । द्वितीया चाप्रधानात् यथा भवति तथाऽन्न पष्ठयपि भविष्यति ॥-उपस्थानीयः पुत्रः पितुः । उपतिष्ठते 'प्रवचनीयादय ' इति कर्त्तर्यनीय । अन्न पितु' शब्दात् 'कर्मणि कृत.' इति कर्मणि पष्ठी । द्वितीये तु उपस्थीयते इति कर्मणि तव्यानीयौ ‘कृत्यस्य वा' इति कर्तरि पुत्रात्पष्ठी ॥–तुवदन्ता-॥ 'कर्मणि कृत ' 'कर्तरि' इति च प्राप्ताया. षष्ठया अपवादः ॥-पायंपायं । 'एयचाभीक्ष्ये' भृश'-इति द्वित्वं च ॥-भोक्तुं बजतीति । अत्र हेतुहेतुमद्भावे तृतीया 'तुमोर्थे -इत्यनेन चतुर्थी वा ।
Page #188
--------------------------------------------------------------------------
________________
श्री मश०
॥ ४१ ॥
1
द्वितीयो
व्रजति । कसु, ओदनं पेचिवान् । तत्त्वं विद्वान् । आनेति उत्सृष्टानुबन्धनिर्देशात् कानशानानशां ग्रहणम् । कटं चक्राणः । वचनमनूचानः । शान, मलयं पवमानः । कतीह कवचमुद्रहमानाः । कतीह शत्रून निघ्नानाः । कवीह वपुर्भूपयमाणाः । आनश्, ओदनं पचमान । चैत्रेण पच्यमानः । कटं करिष्यमाणः । अतृश, अधीयंस्तत्त्वार्थम् । धारयन्नाचाराङ्गम् । शतृ, कटं कुर्वन् । कटं करिष्यन् । ङि, परीपहान् सासहिः । कटं चक्रिः । दधिचित्तम् । णकच, एधानाहारको व्रजति । कटं कारको व्रजति । चिन्निर्देशात् णकस्य न भवति । वर्षशतस्य पूरकः । पुत्रपौत्रस्य दर्शकः । खलर्थः, ईपत्करः कटो भवता । सुज्ञानं तत्त्वं भवता ॥ ९० ॥ तयोरसदाधारे ॥ २॥ २ ॥ ९१ ॥ सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यौ कौ क्तक्तवतू तत्संबन्धिनोः कर्मकर्त्रीः षष्ठी न भवति । कटः कृतो मैत्रेण । कटं कृतवान् । गतो ग्रामं चैत्रः । ग्रामं गतवान् । असदाधार इति किम् । राज्ञां ज्ञातः । राज्ञां बुद्धः । राज्ञां मतः । राज्ञामिष्टः । राज्ञां पूजितः । कान्तो हरिश्चन्द्र इव प्रजानाम् । ' ज्ञानेच्छा ' ( ५-२-१२ ) इत्यादिसूत्रेण सत्यत्र क्तः कथं शीलितो मैत्रेण, रक्षित क्षैत्रेण । भूतेऽयं क्तः । वर्तमानताप्रतीतिस्तु प्रकरणादिनेति । अन्ये तु ज्ञानेच्छाच - र्थताच्छील्यादिभ्योऽतीते क्तं नेच्छन्ति । तन्मतेऽपशब्दावेतौ । आधारे, इदमोदनस्य भुक्तम् । इदं सक्तूनां पीतम् । इदमहेः सृप्तम् । इदमेषामासितम् । 'अयर्थाचाधारे' (५-१-१२) इति क्तः ॥ ९१ ॥ वा क्लीवे ॥२२॥९२॥ क्लीवे यो विहितः क्तस्तस्य कर्तरि पष्ठी वा न भवति । छात्रस्य हसितम् । छात्रेण हसितम् । मयूरस्य नृत्तम् । मयूरेण नृत्तम् | कोकिलस्य व्याहृतम् । कोकिलेन व्याहृतम् । इहाहेः सृप्तम् । इहादिना सृप्तम् । क्लीव इति किम् । चैत्रेण कृतम् । क्तक्तवत् इति भावे क्तः । पूर्वेण प्रतिपेधे प्राप्ते विकल्पोऽयम् ॥ ९२ ॥ अकमेरुकस्य ॥ २ । २ । ९३ ॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न भवति । आगामुकं वाराणसीं रक्ष आहुः । भोगानभिलापुकः । अकमेरिति किम् । दास्याः कामुकः ॥ ९३ ॥ एष्यदृणेनः ॥ २ । २ । ९४ ॥ एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि पट्टी न भवति । इन इति इणिनो
सबन्धविवक्षाया पष्ठी वा ॥ परिपयन्ते 'स्थादिभ्य क ' ' असोडसिसहरसदाम्पत्यम् परपहाः । 'धन्युपसर्गस्य ' इति दीर्घ ॥ महरिष्यतीति क्रियायाम्' इति णकाचे आहारक' ॥ तयोर - ॥ ननु सन् धात्वर्थस्तत्र धातुरेव वर्त्तते कृत्प्रत्ययस्तु 'कर्त्तरि' इत्यादिना कारके भावे च विधीयते । तत्र सति प्रत्ययविधिरेव नास्ति कथ प्रतिषेध सतोऽन्यस्मिन्नर्थ इति । नैष दोष । सदसहचारी प्रत्ययार्थोऽपि सन्नित्युच्यते । यद्वा धात्वर्थोऽपि सन्निति प्रत्ययत एव विज्ञायते । न हि धातुत क्रियालक्षणो धात्वर्थी भूतो भवन भविष्यन्निति वा ज्ञातु शक्य । धातुर्हि क्रियामात्रमाह न त्वमु विशेषम् । स तु प्रत्ययादेव प्रतीयत इति कर्त्रादिकारकवृत्तिरपि प्रत्यय सतीति विज्ञायते ॥ कथमिति । शीलितो मैत्रेणेत्यादावपि 'ज्ञानेच्छा - इति क्त वर्त्तमानताप्रतीतिरप्यस्ति तत्कथनिषेध इत्याशङ्कार्थं ॥ भूतेऽयं त इति । यद्यय भूते क्त कथ वर्त्तमानताप्रतीति । उच्यते । वर्त्तमानमध्ये भूतो भविष्यंश्च कालोऽस्त्यतो भूते च । यथा कट करोतीत्यत्र कटस्य येऽवयवा निष्पन्नास्तदपेक्षयाऽतीतत्व ये च निष्पद्यमानास्तदपेक्षया वर्तमानत्व ये च निष्पत्स्यन्ते तदपेक्षया भविष्यत्यम् ॥ अहेः सुप्तमिति । सदाधारादन्यत्र चातु शब्द भवति यदा कर्त्तरि कस्तदा इममहि सृप्तो देश यदा कम्र्म्मणि तदा अयमहिना सुप्तो देश । भावे तु 'वा क्लीये' इति वा पछयामहे सुतमहिना तृप्तमिति ॥ अकमे - ॥ - वाराणसीमिति । वरणा च असिश्व वरणासी नद्यौ ते वियेते अस्याम् ' अहरादिभ्योऽञ्' । पृषोदरादित्वात् ह्रस्वदीर्घव्यत्ययेऽनन्तत्वात् ड्याम् । यद्वा वराण इति वीरणस्याख्या वराणास्तृणविशेषा सन्त्यस्या 'तृ
॥ ४
Page #189
--------------------------------------------------------------------------
________________
11 ग्रहणम् । ग्रामं गमी । औणादिक इन् । ग्राममानामी । औणादिको णिन् । शतं दायी । सहस्रं दायी । कारी मेऽसि कटम् । हारी मेऽसि भारम् । एवाधमण्ये णिन् ।
एष्यणेति किम । अवश्यंकारी कटस्य । साधुदायी वित्तस्य ॥ ९४ ॥ सप्तम्यधिकरणे ॥२।२।९५॥ गौणानाम्न एकद्विवहावधिकरणे कारके डिओस
सुप्लक्षणा यथासंख्यं सप्तमी विभक्तिर्भवति । दिवि देवाः। पर्यङ्के आस्ते । तिलेषु तैलम् । गुरौ वसति । युद्ध संनद्यते । अङ्गुल्यग्रे करिशतम् ॥ ९५ ॥ *नवा ६ सुजथैः काले ॥२।२।९६॥ सुचोऽर्थो वारलक्षणो येषां प्रत्ययानां तदन्तैयुक्तात्कालेऽधिकरणे वर्तमानागौणान्नाम्नः सप्तमी वा भवति । द्विरह्नि भुङ्क्ते ।। १. पक्षे शेषे षष्ठी । द्विरह्रो भुङ्क्ते । मासे पञ्चकृत्वो भुङ्क्ते । मासस्य पञ्चकृत्वो भुङ्क्ते । वहुधाति भुङ्क्ते । बहुधाह्रो भुङ्क्ते । मुजथैरिति किम् । अहि भुङ्क्ते ।
रात्रौ शेते । “बहुव्रीह्याश्रयणं किम् । सुजर्थप्रत्ययस्याप्रयोगे गम्यमाने तदर्थे माभूत । काल इति किम् । "द्विः कांस्यपाभ्यां भुलते । अधिकरणे इसेव । द्विरहूना भुङ्क्ते । आधारस्याधारत्वाविवक्षायां पक्षे शैषिकी पष्ठी सिद्धैव । नियमार्थ तु वचनम् । तेन प्रत्युदाहरणेषु शेषे पष्ठी न भवत्येव ॥ ९६ ॥ कुशलायुक्तेनासेवायाम् ॥२।२।९७ ॥ कुशलो निपुणः। आयुक्तो व्यापृतः । आभ्यां युक्तादाधारे वर्तमानाद्गौणान्नाम्नः सप्तमी वा भवति आसेवायां तात्पर्ये गम्यमाने । कुशलो विद्याग्रहणे । *आयुक्तस्तपश्चरणे । पक्षे अधिकरणाविवक्षायां शेपपष्ठी । कुशलो विद्याग्रहणस्य । आयुक्तस्तपश्चरणस्य । आसेवायामिति किम् । कुशलचित्रकमणि न च करोति । आयुक्तो गौः शकटे । आकृष्य युक्त इयर्थः । अधिकरणे इसेव नित्यं सप्तमी । पक्षे आधारस्याविवक्षायां विकल्पे सिद्धेऽनासेवायामाधाराविवक्षानिवृत्त्यर्थं वचनम् ॥ ९७ ॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ॥२।२।९८॥ एभिर्युक्तागौणानाम्नः सप्तमी वा भवति । पक्षे शेषपठी । गोषु स्वामी । गवां स्वामी । गोप्वीश्वरः । गवामीश्वरः । गोष्वधिपतिः । गवामधिपतिः । गोषु दायादः । गवां दायादः । गोषु साक्षी । गवां साक्षी । गोषु प्रतिभूः । गवां प्रतिभूः । गोषु प्रमृतः । गवां प्रसूतः । स्वामीश्वराधिपतीति पर्यायोपादानात् पर्यायान्तरयोगे न भवति । ग्रामस्य राजा । ग्रामस्य पतिः। पष्ठयेव
cwweso
णादे. सल्' 'लिन्मिन्यनि'-इति स्त्रीत्वे वराणसाया अदूरभवा 'निवासादूर'-इत्यण ॥-एण्यह-॥-शतं दायी । शत धारयन् ददाति । 'णिन् चावश्यक'-इति णिन् । करोपीति हरसोति पूर्ववण्णिन् ॥-सप्तम्यधि-॥ अन्न सत्यर्थे वैपयिक वा सप्तमी ।-नवा सु-॥ अधिकरणे नित्यं सप्तमी सिद्धैव पक्षे पष्ठीविधानार्थ तु सूत्रम् ॥-बहुव्रीह्याश्रयणं किमिति । अन्यथा पष्ठीतत्पुरुषाश्नयेण सुजयें काले इति कृते यदाऽर्थादिना द्विर्भुक्के इति द्विखिति प्रतीयते तदापि स्यात्तदा माभूदित्येवमयं तदाश्रयणमित्यर्थ ॥-द्विः कांस्यपाच्यामिति । फसायेद कसीय 'परिणामिनि तदर्थे ' इतीय । तत कसीयस्य विकारः 'कसीयाङ्ग्यः' इति ज्यो यलुक् च ॥-द्विरदा भुङ्क्ते इति । अहरधिकरणमपि अन्नाऽशने करणविवक्षामनुभवतीति तृतीयैव भवति ॥नियमार्थं तु वचनमिति । सुजथैरेव योगे काले सप्तमी वा भवति । सुजोंगे काल एव वा सप्तमी भवतीत्युभयथापि नियमात् प्रत्युदाहरणेषु आधारसप्तम्येव न पष्ठीति ॥-कुशलायुक्ते-॥-आयुक्त इति । युजपी आयुक्ते स, युजिच् आयुज्यते स्म । कर्तरि त. ॥-खामीश्वरा-1-अधिपतीति । अधिरूढ पति 'प्रात्यव'-इति स । अधिकश्चाऽसौ पतिश्च वा ।
Page #190
--------------------------------------------------------------------------
________________
४२ ॥
이
भवति । 'सप्तम्यर्थं वचनम् ॥ ९८ ॥ व्याप्ये क्तेनः ॥ २ । २ । ९९ ॥ इष्टादिभ्यः क्तान्तेभ्य इष्टमनेनेत्याद्यर्थे तद्धित इन् वक्ष्यते । क्तप्रत्ययान्ताद्य इन् तदन्तस्य व्याप्ये वर्तमानाद्गौणान्नाम्नः सप्तमी भवति । वेति निवृत्तम्। अधीतं व्याकरणमनेनेति वाक्यावस्थायामभिधायाधीतीति वृत्त्योक्तेनानभिहिते । कर्मणि प्रसयार्थकर्तृकेण च धात्वर्थेन व्याप्यमाने कृतपूर्वी कटमियादाविव द्वितीयायां प्राप्तायां तदपवादोऽयम् । अधीतं व्याकरणमनेनाधीती व्याकरणे । आम्नातं द्वादशाङ्गमने नाम्नाती द्वादशाङ्गे । परिगणितं ज्योतिरनेन परिगणिती ज्योतिषि । इष्टो यज्ञोऽनेनेष्टी यज्ञे । क्तेन इति किम् । कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । इन् ग्रहणं किम् । उपश्लिष्टो गुरून् मैत्रः । व्याप्य इति किम् । मासमधीती व्याकरणे । अत्र मासात् माभूत् । मासस्य हि न कर्मत्वम् । द्वितीया तु 'कालाध्वनोर्व्याप्तौ ' (२-२-४२) इत्यनेन ॥९९॥ तयुक्ते देती ॥ २ । २ । १०० ॥ *हेतुर्निमित्तं कारणम् । तेन व्याप्येन युक्ते संयुक्ते देतो वर्तमानागौणान्नाम्नः सप्तमी भवति । हेतुतृतीयापवादः । चर्मणिदीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ॥ केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ १ ॥ तयुक्त इति किम् | वेतनेन धान्यं लुनाति । नात्र वेतनं धान्येन संयुक्तम् । धनेन वसति । हेताविति किम् | "देवस्य पादौ स्पृशति ॥१००॥ अप्रत्यादावसाधुना ॥ २२॥१०२॥ असाधुशब्देन युक्ताद्रौणान्नाम्नोऽप्रसादादिप्रयोगाभावे सप्तमी
प्रसूते स्म 'गव्यर्थ ' इति क ॥ - सप्तम्यर्थ वचनमिति । अयमर्थ स्वाम्यादीना गवादिसबन्धित्व तनिवृत्तो हि तेपा स्वाम्यादिभावाभावखवास्येव पष्ठी, सप्तमी तु क्रियाप्रतीत्यभावान्नास्तीति पक्ष सप्तमीप्रापणार्थं वचनमिति ॥ - व्याप्ये केनः ॥ - वेति निवृत्तमिति । व्याप्योपादानात् तेन यधिकारभेद । पृथग्योगादिति वा ॥ - प्रत्ययार्थेत्यादि । प्रत्ययस्यार्थ प्रत्ययार्थं । प्रत्ययार्थ कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा । तेन व्याप्यमाने व्याकरण इति ॥ तद्युक्ते ॥ तेन व्याप्येन युज्यते स्म । तथान नानादेशजविनेयानुग्रहार्थं युक्त हेतुर्निमित्त कारणमिति बहुतरपर्यायकथनम् । हेतुशब्दोपादानारियह विशिष्टमेव निमित्तमभिप्रेतं न निमित्तमानमन्यथा तबुक्के निमित्ते इति कृते दागेण धान्ये लुनातीति निमित्तमानवाचिनो दानादपि स्यात्सप्तमी । न चोपपदविभक्तेः कारकविभक्तिर्बलीयसीति न भविष्यतीति वाच्यम् । यतो यथा कर्तृकरणयोस्तृतीया विहितेत्ति तृतीयाया कारकविभक्तित्व तथाsन सप्तम्या अपि व्याप्येन युक्त इति कारक श्रुत्या कारकविभक्तित्वम् । सा सुपपदविभक्तिर्यंत कारकगन्धोऽपि नास्ति यथा शक्कार्थवपादिभिर्योगे चतुर्थीति । तसाद्धेतुशब्दाभिधेय विशिष्टमेव निमित्त यदर्थ कियारम्भस्तदेवात्र निमित्तमभिप्रेत न निमित्तमान तेन दानाय सप्तमी । न हि दानार्थी लवनक्रियेति ॥ द्वीपिनमिति । द्विधा गता आपो यन ' ' अन्तरनवर्ण ' इतीपादेशे द्वीपमस्यास्ति इन् । अय नन्त पुछिन । यदा द्वीपमाचष्टे निजि 'विपिन ' इति निपात्यते तदाकारान्तोऽभिधानद्वीपिनाविति प्रतिपदपाठासुलीय । कुञ्जो दन्तावस्त्र स्तो 'मध्यादिभ्यो र । पुप्प लातीति उऽज्ञातायर्थविवक्षाया के च 'पुष्पलक. ॥ - देवस्य पादाविति । अस्त्यन पादलक्षणेन कर्मणा देवस्य योगो हेतुत्य तु नास्तीति ॥-अप्रत्यादा- ॥ रहादिशब्दस्य व्यवस्थावाचिव्यात् प्रति परि अनु अभि इत्येत एवाप्रत्यादावित्यनेना । ननु साधुशब्देन सदाचार उच्यते । आचरण च कियाविपयमिति मातृशब्देन तद्स्था परिचर्यादिकिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्यगाचरिता मातरि साधुरित्यु
१ पुप्पलक' क्षुद्रग्रामाधिपति स हतो मारित । अथवा पुष्पलक सीमादिकार्थं निक्षिप्त पापाण स केनचित्सीमास्यामिना हतो भिन्न २ यदि तु साधुशब्दो भक्तिप्रधाने संकल्पविशेषे वर्तते । तद्वैपरीत्ये चाऽसाधुशब्द तदा मातुरेव विपयभावसंभवात् सिद्धेव सप्तमी । नेदं सूत्रं उपयुज्यते ।
.
द्वितीयो -
॥ ४२ ॥
Page #191
--------------------------------------------------------------------------
________________
६ भवति ।असाधुमैत्रो मातार । अप्रत्यादाविति किम् । असाधुमैत्रो मातरं प्रति । मातरं परि । मातरमनु । मातरमभि ॥१०॥ साधुना।।२।२।१०२ ॥ साधुशब्देन ।
युक्ताद्वौणानाम्नोऽप्रत्यादौ सप्तमी भवति । साधुमैत्रो राजनि । साधुर्मातरि । अप्रत्यादावित्येव । साधुमंत्री राजानं प्रति । राजानं परि। राजानमनु । राजानमथि। *उत्तरत्रार्चायां विधानात् अनर्चायां तु व्यावृत्तेस्तत्त्वाख्याने विधिरयम् । कथं तर्हि साधु(त्यो राज्ञ इति । भृत्यापेक्षाऽत्र पष्टी न साध्वपेक्षा। साध्वपेक्षायां तु सप्तम्येव भवति ॥१०२॥ निपुणेन चार्चायाम्॥२।२।१०३॥ निपुणशब्देन साधुशब्देन च युक्ताहौणानाम्नोऽप्रत्यादौ सप्तमी भवति अर्चायां गम्यमानायाम् । पष्ठयपवाद *मातरि निपुणः । पितरि साधुः । अर्चायामिति किम् । निपुणो मैत्रो मातुः । साधुमैत्रः पितुः । मातैवैनं निपुण मन्यते पितैव साधुमित्यनर्चायां न भवति । अप्रत्यादावित्येव । निपुणो मैत्रो मातरं प्रति । मातरं परि । मातरमनु । मातरमभि ॥ १०३ ॥ *स्वेशेऽधिना ॥२॥२॥१०४॥ स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिना युक्तागौणानाम्नः सप्तमी भवति । अधिः स्वस्वामिसंवन्धं द्योतयति । तत्र स्वस्वामिवाचिनोयद्गौणत्वेन विवक्ष्यते ततो भवति । स्वे, 'अधि मगधेषु श्रेणिकः। अध्ववन्तिषु प्रद्योतः। ईशे, अधि श्रेणिके मगधाः । अधि प्रद्योतेऽवन्तयः । षष्ठीवाधनार्थो योगः ॥ १०४॥ उपेनाधिकिनि ॥२।२।१०५॥ उपेन युक्ताद| च्यते । तद्वैपरीत्येनासाधुर्मातरीति । ततश्चाऽसाधुमैत्रो मातरीति मातृविषयस्य साधुत्वस्य निषेधात् प्रथम मान्ना साधोर्योगादन्तरशत्यादुत्तरेणैव सिद्धा सप्तमी किमनेनेति । नैवम् । पदान्तरसबन्धादे| कपदवत्तित्वेन नसंबन्धस्यान्तरणत्वादसमर्थनसमासस्य च नियतविषयत्वादर्थान्तराभिधायिना नसमासेनैव मातु. सबन्धो युक्तोऽग्रामणमानयेत्यादिवदिति ' साधुना' इत्युत्तरेण न सिध्यतीति वचनम् । नन्वऽभियोगे ' लक्षणवीप्स्य'-इत्यनेन प्रत्यादियोगे तु भागिनि '-इत्यनेन च द्वितीयाया विशेषविधानात् सप्तमी न भविष्यति किमनायादावित्यनेन । सत्यम् । असाधुशब्दाभावेऽपि द्वितीया चरितार्था इति प्रत्यादिप्रयोगे सप्तमी स्यात् ॥-साधुना ॥-उत्तरत्रेति । पूर्व त्वर्याग्रहणमुत्तरत्र निपुणविशेषणार्थमेव प्रतियन्त सर्वत्र साधुशब्दयोगे सप्तमी प्रतियन्ति । यदुत्पल -एव
चाचीग्रहणं निपुणवियोपणाथै सपद्यते इति ॥-निपुणेन-|-अर्चायामिति । अचिण अर्चने 'भीपिभूपि'-इत्यञ् बहुवचनात् ॥-मातरि निपुणः । अत्र मातरि सुए वर्तत इति मैत्रादे2 | प्रशसा गम्यत इति ॥-खेशे ॥-इशितव्य इति । यथेष्टं विनियोज्ये । अधेरुपरिभावस्वस्वामिसंबन्धयोद्योतकत्वेऽपि स्वेशे इति वचनादत्र स्यस्यामिसंबन्धद्योती गृह्यते । सबन्धस्योभयनिष्ठत्वे युगपदुभयत्र सप्तमी स्यादित्याह-यद्गौणत्वेनेति ॥-अधि मगधेष्वित्यादिपु 'विभक्तिसाप '-इति नाव्ययीभावो विभक्त्यर्थत्वाभावात् । यतो विभक्तिविभक्त्यर्थः कारकम् । अत्र च पष्टयपवाद सप्तमी इति न विभक्त्यर्थत्वम् । यदि च समास. स्यात्तदा वाक्य निवर्तेत नित्यसमासत्वात् अघिलि इत्यादिवत् । यदा तु सप्तम्यर्थ एवाधिशब्दस्तदानाप्यऽव्ययीभाव एव अध्यवन्ति प्रद्योत इति । नन्वत्र क्रमेण परस्परमाधाराधेयभावविवक्षायां पर्यावण सप्तम्यधिकरण एव सप्तमी भविष्यति किमनेनेति । सत्यम् । सबन्धविवक्षया पथ्यपि स्यादित्याह-पष्ठीवाधनाधा योग इति
Maharvoveowesomososovasawware
१ वाक्यनिवृत्तौ च सत्यां वचनमिदमनर्यक स्यात् न च 'सप्तम्या वा' इत्यमऽभावपक्षे सप्तमीश्नवणं फलमिति वाच्य वर्तिपदसप्तमीलोपात् समाससप्तम्या हि स विकल्पः । किच पष्टीवाधनार्थोऽय योग इत्युक्तत्वात् । न चाव्ययीभावे षष्टीभावाऽभावयोविंशेपोऽस्ति । न चात्राधिविभत्त्यर्थेऽस्ति कतर्हि स्वस्वामिभावे तस्य च विषयभाव सप्तमी द्योतयति एतद्विषयमस्य स्वत्व स्वामित्व चेति । अधिसि इत्यादी त्वाधारः सप्तम्यर्थ एवाऽधेरर्थः ।
Page #192
--------------------------------------------------------------------------
________________
द्वितीयो०
श्रीदमश०धिकिनि वर्तमानागौणानाम्नः सप्तमी भवति । उपेसधिकाधिकिसंवन्धं द्योतयति । उप खार्या द्रोणः । द्रोणोऽधिकः खार्या इत्यर्थः । उप निष्के कार्षापणः। कार्षाप॥४३॥ ११ जोऽधिको निष्कस्येत्यर्थः । उपेनति किम् । खार्या उपरि द्रोणः । अधिकिनीति किम् । अधिक मा भूत् । तेनोप द्रोणे खारीति न भवति ॥ १०५ ॥ यद्भावो
भावलक्षणम् ॥ २।२।१०६ ॥ भावः क्रिया । प्रसिद्धं लक्षणमप्रसिद्धं लक्ष्यम् । यस्य संवन्धिना भावेन क्रियया भावोऽपरक्रिया लक्ष्यते तस्मिन् वर्तमानागौणानाम्नः सप्तमी भवति । गोषु दुयमानामु गतः । दुग्धास्वागतः । अत्र कालतः प्रसिद्धन गवां दोहेन भावेनान्यस्य गमनमसिद्धं लक्ष्यते । एवं देवार्चनायां क्रियमाणायां गतः। कृतायामागतः । गम्यमानेनापि भावेन भावलक्षणे भवति । आमेषु 'कलायमात्रेषु गतः । पक्केषु आगनः । अत्र जातेष्विति गम्यते । गम्यमानमपि हि विभतेनिमित्तं भवति । यथा, वृक्षे शाखा । ग्रामे चैत्रः । अत्र भवति वसति चेत्याधारनिमित्तं गम्यते । यत्र क्रियाणां कारकत्वं तद्विपर्ययो वा, यथा, ऋद्धेष भुजानेपु दरिद्रा आसते । ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते । यत्र क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा, यथा, दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते । दरिद्रेषु भुनानेषु ऋद्धा आसते । तत्रापि भावो भावस्य लक्षणं भवतीयनेनैव सप्तमी । यद्भहणं प्रकृत्यर्थम् । भाव इति किम् । यो जटाभिस्तस्य भोजनम् । भावलक्षणमिति किम् । यस्य । भोजनं स मैत्रः । तृतीयापवादो योगः॥ १०६ ॥ *गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा॥२।२।१०७ ॥ कुतश्चिदवविवक्षितस्याध्वनोऽवसानमन्तः । यद्भावो भावलक्षणं तस्याध्वनोऽध्यवाचिशब्दस्यावन एवान्तेनान्तवाचिना सहकार्य सामानाधिकरण्यं वा भवति । तद्विभक्तिस्तस्माद्भवतीत्यर्थः। गते गम्ये, गतशब्देऽप्रयुज्यमाने इत्यर्थः । गवीधुमतः सांकाश्यं चत्वारि योजनानि । चतुर्पु योजनेषु गतेषु भवतीत्यर्थः । एवं लोकमध्यात् लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति । पक्षे पूर्वेण सप्तमी । गवीधुमतः सांकाश्यं चतुर्पु योजनेषु । गतेष्विति गम्यते । गत इति किम् । दग्धेषु लुप्तेष्विति वा प्रतीतौ माभूत् । गम्य इति किम् । गतशब्दमयोगे मा भूत् । गवीधुमतः सांकाश्यं चतुर्पु योजनेषु गतेषु भवति । अत्रैकार्थ्यं न भवति । सप्तमी तु पूर्वेण नित्यं भवति । अव्वन इति किम् । कार्तिक्या आग्रहायणी मासे । ॥-उपेना-॥ अत्रापि यदधिक तदधिकिन्यारूढमित्याधारविवक्षायां सप्तमी सिद्धव पर पूर्ववद्विभक्त्यन्तरबाधनार्थम् ॥-अधिको निष्कस्येति । साधु त्यो राज्ञ इतिवन्निष्कशब्दस्याधिकशब्देन सह सयन्धाभावात् 'अधिकेन भूयसस्ते ' इत्यनेन निष्कशब्दान्न पञ्चमी ॥-यद्भावो-|-कलायमाञप्विति । कलायो मालवकप्रसिद्धोऽधमधान्यविशेपो मानमेपा स्यात् 'मानट्' इत्यनेन मात्रट् ॥-यत्रेति । अयमों या ऋद्धाना दरिद्राणां च भुजिक्रियामासनक्रियां च प्रति यथासख्य कारकत्व कोऽर्थ तां प्रति कर्तृत्वं तद्विपर्ययोऽकारकत्व वा तत्रापि भावो भावस्य लक्षणसित्यनेनैव सप्तमी सिद्धेति यदन्यै. क्रियाहाणा कारकत्व तद्विपर्ययो वा यत्र क्रियानहर्हाणामकारकत्व तद्विपर्ययो चेति सप्तमीविधायक सूत्रद्वय कृतं तत्रारम्भणीयम् । यस्य भावो भावस्य लक्षण ततो भाववत सप्तमीप्यते यद्हणमन्तरेण चैतन्त्र लभ्यते इत्याह-यग्रहणं प्रकृत्यर्थमिति । यो जटाभिरुपलक्षितस्तस्य भोजनमित्यत्र न भावो भावस्य लक्षणमपि तु द्रव्यम् ॥-तृतीयापवाद इति । इत्थभूतलक्षणेऽथें ॥-गते गम्ये-॥ कुतश्चिदवधेर्गवीधुमत इत्यादिलक्षणात् विवक्षितस्पेषत्तापरिच्छेदायोपात्तस्पायनोऽयसान साकाश्सायन्त ॥-यद्भाव इति । यस्यायनश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः साकाश्यभवनरूपो लक्ष्यते तस्येत्यर्थः ॥-ऐकार्थ्यमिति । एकोऽर्थो द्रव्यमनेकभेदाऽधिष्ठान यस्य स एकार्थस्तस्य भाव ऐकार्यम् ॥-तद्विभक्तिरिति । अन्यथैकविभक्तिमन्तरेण
Page #193
--------------------------------------------------------------------------
________________
अत्राप्यकाथ्याभावे पूर्वेण नित्यं सप्तमी। अन्तेनेति किम्। “अय नश्चतुर्पु गव्युतेषु भोजनम्। भोजनं हि भोक्तधर्मो नावनोऽन्त इति पूर्ववत्सप्तम्येव॥ नन्वन्तेन सहाध्वनोऽभेदोपचारात सिद्धमेवैकार्थ्यं किमनेन । सत्यम् । कालेऽप्येवं मा भूदिति वचनम् ॥ १०७ ॥ षष्ठी वानादरे ॥२।२।१०८॥ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानागौणानाम्नोऽनादरे गम्यमाने षष्ठी वा भवति । पक्षे पूर्वेण सप्तमी । रुदतो लोकस्य पात्राजीत् । रुदति लोके पात्राजीत् । कोशतो बन्धुवर्गस्य प्राब्राजीत् । कोशति वन्धुवर्गे पाबाजीत् । रुदन्तं क्रोशन्तं वाऽनादृत्य मात्राजीदियर्थः ॥१०८ ॥ *सप्तमी चाविभागे निर्धारणे॥२।२।१०९॥ जातिगुणक्रियादिभिः समदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम्। तस्मिन् गम्यमाने गौणान्नाम्नः षष्ठी सप्तमी च भवति 'अविभागे' निर्धार्यमाणस्यैकदेशस्य समदायेन सह कथंचिदैक्ये शब्दागम्यमाने । 'क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः । शालयः थूकधान्यानां थूकधान्येषु वा पथ्यतमाः । कृष्णा गवां गोषु वा संपन्नक्षीरतमा । धावन्तो गच्छतां गच्छत्सु वा शीघ्रतमाः। युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। पञ्चालाः कुरुभ्यः संपन्नतराः। मैत्रश्चैत्रात्पटुः । अयमस्मादधिकः । अत्र हि शब्दात् भेद एव प्रतीयते न तु कथंचिदैक्यमिति न भवति । 'पञ्चमीवाधनार्थ वचनम् । अन्ये तु पञ्चमी
सामानाधिकरण्य न घटेत । गवामी: श्रीः तां दधाति 'पृकाऋषि '-इति किदु. । सोऽनाऽस्ति मतुः । अव्युत्पन्नो वा गवीधुमच्छब्द, ॥ अद्य नश्चतुर्यु गन्यूतेप्विति । गब्यूतिरत्रास्ति विषयतयाऽवयवितया वा 'अभ्रादिभ्यः' अः ॥ गन्यूत क्रोश एकः ॥-नन्वन्तेनेति । चतुर्पु योजनेषु यत्साकाश्यं तचत्वारि योजनानि ॥-पष्ठी वा-॥-पक्षे पूर्वेण सप्तमीति । वाशब्दमन्तरेणानादरे षष्ठयाऽपवादतया सप्तमी बाध्येत । ननु 'बद्भाव ' इति भावलक्षणे सामान्ये सप्तमी तत्रानादर इति विशेषे पष्ठी सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न वाध्यबाधकभावोsस्तीति कि पक्षे सप्तम्यर्थेन वाशब्देनेति । उच्यते । यथाऽनादरादन्यत्र साम्यतः सप्तम्यस्ति । एवं 'शेपे' इत्यनेन पष्ठयपि तत्रोभयत्रापि प्रवजन् रुदतापि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्राबाजीदित्यनादर. प्रकरणादेः प्रतीयत इति सामान्येऽर्थे पष्ठी सप्तमी बाधेतेति पक्षे तदर्थ वावचनम् ॥-सप्तमी-॥ क्षताप्रायते 'स्थापा'-इति क. पृपोदरादित्वादलोपे क्षत्र तस्यापत्य 'क्षत्रादिय.'-क्षत्रियः पुरुषाणामित्यादिषु क्षत्रियत्वशालिवजात्या कृष्णत्वगुणेन धावनक्रियया आदिशब्दात् युधिष्ठिरप्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमाणस्यावयवस्य समुदायाभ्यन्तरत्वात् ततश्च समुदायस्याऽधिकरणविवक्षायां वृक्षे शाखेतिवत् सप्तम्याः सिद्धत्वात् संबन्धविवक्षायां वऽवयवस्य वृक्षस्य शाखेतिवत् षष्ठया अपि सिद्धत्वात्किमनेनेति । नैवम् । विभागे प्रतिपेधार्थत्वादस्य सर्वत्रैव निरिणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वात् अविभागग्रहणस्य निरर्थकत्वादविभागग्रहणसामर्थ्यावधारणमायिते । अविभागो यन्त्र शब्दत एव प्रतीयते तत्र निर्धारणे सप्तमीषष्ट्याविति । यथा क्षप्रियः पुरुषाणां पुरुषेष्वित्यत्र निर्ममाणस्य क्षत्रियस्य पुरुषत्वेनाऽविभागप्रतीतिः । तेन माथुरा. पाटलिपुत्रकेभ्य आक्ष्यतरा इत्यत्र न भवति । न सत्र केन चित्प्रकारेण माथुराणां पाटलिपुत्रकेप्वविभाग शब्दतः प्रतीयते । न हि पाटलिपुत्रका माधुरा नाप्याव्यतरा इति वाक्याझेद एव प्रतीयते इत्याह-शब्दागम्यमाने इति । गवां कृष्णेत्यादी विभज्यमाना गार्गोत्वेन समुदायादविभक्ता काप्पयन तु विभक्ता तस्माद्विभज्यमानस्यैकदेशस्य विभागाश्रमस्य च समुदायस्य पत्र विभागाविभागौ स एवानयोर्विपयः । यत्र तु तयोविभाग एव न कथंचिदैक्यं तत्र पञ्चम्येव भवति । अत एवाह-पञ्चमीबाधनार्थमिति । अयमर्थः निरिणस्य विभागरूपत्वात् यस्य हि यतो विभागस्तस्य तदपेक्षमाऽवधिरूपत्वात् अपादानत्वात् 'पञ्चम्यपादाने' इति पञ्चम्यां प्राप्तायां यत्रावि
Page #194
--------------------------------------------------------------------------
________________
द्वितीयो०
औमिश०मपीच्छन्ति । गोभ्यः कृष्णा संपन्नक्षीरतमा ॥१०९॥ क्रियामध्येऽध्वकाले पञ्चमी च॥२॥२१११०॥ क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्तमानागौ॥४४॥ णानाम्नः पञ्चमी चकारात् सप्तमी च भवति । इहस्थोयामिष्वासः क्रोशालक्ष्य विध्याति । इह धानुष्कावस्थानमिषुमोक्षो वैका क्रिया लक्ष्पव्ययश्च द्वितीया तन्मध्ये
कोशोऽध्वा । अद्य भुक्त्वा मुनिर्थहात् भोक्ता । अत्र द्वयोर्भुक्तिक्रिययोर्मध्ये बहः कालः ॥ ननु च कोशे स्थितं लक्ष्यं विध्यति, यहे पूर्णे भुङ्क्ते इत्यधिकरण एवं सप्तमी, कोशानिःसृत्य स्थितं लक्ष्यं विध्यति, यहमतिक्रम्यानु भुके इत्यपादाने 'गम्ययपः कर्माधारे। (२-२-७४) इति पञ्चमी सिदैव । सत्यम् । यदा त्वस्यैव क्रियाकारकसंबन्धस्य 'फलभूता शेषसंवन्धलक्षणोत्तरावस्था विवक्ष्यते, यथा, द्विरसो भुङ्क्ते, योजनस्य भृणोतीति तदापि क्रियामध्ये षष्टी मा भूदिति वचनम् ॥ ११० ॥ *अधिकेन भूयसस्ते ॥२।२।१११॥ अधिरूढ इयर्थेऽधिकशब्दो निपात्यते । अधिरूढ इति कर्तरि कर्मणि च तो भवति । तत्र यदा कर्तरि तदाऽधिक इत्येननाल्पीयानुच्यते । यदा तु कर्मणि तदा भूयान् । तत्र 'सामर्थ्यादल्पीयोवाचिनाधिकशब्देन युक्तात् भूयसो भूयोवाचिनो गौणानाम्नस्ते
भागोऽपि तब तदपवादो योग इत्यर्थ । यद्येव सर्वथा समुदायभावानापन्ने निर्धारणमेव न युज्यते । समुदायादि एकदेशस्य पृथकरण निर्धारणमित्युक्तत्वात् । सत्यमेतत् । बुद्ध्या हि केन चिदर्मेण कल्पितेन माथुरा पाटलिपुत्रकाच समुदायभावमापयन्ते इति सिध्यति निर्धारणमित्यदोष ॥-क्रियामध्ये--|-इहस्थोऽयमिति । नन्विप्यास इति धनुरुच्यते । यथाशराजो महेष्वास इति । महान् इप्यासो यस्येति व्युत्पत्तेः । धनुन व्यधने करण का तु मैत्रादिस्तत्कथमुक्तमिष्वासो विध्यतीति । उच्यते । इप्यास इति फियाशब्दोयमिति । य कश्चिदिपूनस्यति क्षिपति स मैत्रादिरप्युच्यते । गदा रूविशब्दवेऽपि करणस्य स्वातव्यविवक्षायामिवासो विध्यतीति उपपयत एव । यथा स्थालीकरणस्य कर्तृविषक्षाया स्थाली पचतीत्युच्यते ॥-अद्य भुक्रवेति । नन्धिहस्थोऽयमिप्यास इत्यादि क्रियाभेदात् युकमिदमुदाहरणम् । इस त्वयुक्तमय भुक्त्वा मुनिर्व्यहादोकेति भुजिक्रियाया एकत्वात् । सत्वम् । भुजिक्रियाया एकस्या अपि कालभेदानेदस्य सिद्धत्वादाधारोऽपि तस्या भियते ॥-अधिकरण एब सप्तमीति । क्रियामध्यन्यवस्थितस्यायनोऽधिकरणत्वात् सप्तमी सिदा क्रोशैकदेशस्याधिकरणत्वात् कोशेऽप्यधिकरणावस्य वस्तु शक्यत्वात् । एव कालादपि बहे पूर्णे इत्यन पूर्णयहस्य यदुपक्षिष्टमहरता भोक्तव्यावसायादीपलेपिकी सप्तमी सिद्वा । पचमी त्वधनोऽपादानस्यात् क्रोशानिर्गच्छागि शरैलक्ष्य विष्यतीत्यर्थावगमात् । कालानु 'गम्ययप ' इति बहमतिक्रम्य भोक्तेत्यर्थप्रतीते किमर्थोऽयं योग इत्याक्षेपार्थ । यथा च शरनिर्गमनस्य धनुरपादान तथा कोशोऽपि तस्मादपि हि ते निर्गच्छन्ति । यद्वा क्रोशस्थ धनुरपि कोशेनामिधीयते उपचारात् मजा कोरान्तीतिवत् ॥ अस्यैवेति । अपादानस्वाधारस्य वेत्यर्थ ॥-फलभूतेति । क्रियाकारकसंबन्धो हि कट करोतील्यादावप्यस्ति तव्यवच्छित्यै शेपसबन्धलक्षणा फलभूता कार्यभूतोचरावस्था इत्युक्तम् ॥-षष्ठी माभूदिति वचन मिति । अयमों यदा भोजनश्रवणादी कालाध्यनो क्रियाकारकजन्य शेपसवन्धित्वमेव केवल विवक्ष्यते नवपादानाधिकरणने तदा ताभ्यां पष्ठवेव स्यादिति सूत्रारम्भः । किच यदा यहकोशशब्दो महकोशविषयावेव न तदेकदेशविषयी तदा नापायो नाप्याधारतेति षष्ठी प्राप्नोति कोश चाहयित्वा विध्यति । व्यह बाहयित्वा भोक्तेति वा प्रतीते द्वितीया प्रामोति तदाधनार्थोऽय योग आरभ्यते । वृत्तौ तु पष्ठी माभूदिति षष्ठीग्रहणमुपलक्षणार्थम् । तेन द्वितीयाऽपि माभूदिल्यर्थ सिदो भवति ॥-अधिकेन- भूयस इत्युपादानात् अ धिकशब्देनाल्पीयानेवोच्यते इत्याह-सामर्थ्यादिति । अत्राधिकाधिकिसबन्धस्य विद्यमानावात् सारीशब्दात् 'शेपे ' इलानेन पठी प्राप्नोति तथाऽधिकशब्दस्य कर्तृसाधनाध्यारूढार्थत्वात् कर्मणीति
Page #195
--------------------------------------------------------------------------
________________
।
सप्तमीपञ्चम्यौ भवतः । अधिको द्रोणः खार्याम् । अधिको द्रोणः खार्याः ॥ १११ ॥ तृतीयापीयसः ॥ २ । २ । ११२ ॥ अधिकशब्देन * सामर्थ्याद्भूयोवाचिना युक्तादल्पीयोवाचकादौणान्नाम्नस्तृतीया भवति । अधिका खारी द्रोणेन ॥ ११२ ॥ पृथग्नाना पञ्चमी च ॥ २ ॥ २ ॥ ११३ ॥ पृथग्नानाशब्दाभ्यां युक्ताद्गौणानाम्नः पञ्चमी तृतीया च भवति । पृथग्मैत्रात् । पृथग्मैत्रेण । नाना चैत्रात् । नाना चैत्रेण । यदा पृथमानाशब्दावन्यार्थी तदा प्रभृत्यादिसूत्रेण पञ्च तृतीयैवानेन विधीयते । यदा त्वसहायार्थी तदा पञ्चमीविधानार्थमपीदम् । अन्ये तु द्वितीयामपीच्छन्ति ॥ २ । २ । ११३ ॥ ऋते द्वितीया च ॥ २ । २ । ११४ ॥ ऋते इसेतदव्ययं वर्जनार्थम् । तेन युक्ताद्गौणान्नानो द्वितीया पञ्चमी च भवति । चित्रं यथाश्रयमृते । श्रनङ्गं विक्रियते रोगमृते । ऋते धर्मात् कुतः सुखम् । द्वितीयां नेच्छन्त्येके ॥ ११४ ॥ "विना ते तृतीया च ॥ २ । २ । ११५ ॥ विनाशब्देन युक्ताद्वैौणानान्नस्ते द्वितीयापञ्चम्यौ तृतीया च भवति । विना वातम् । विना वर्षम् । न विना शब्दभावनाम् । याचां विना विद्धि । विना वातात् । विना वातेन । द्वितीयां नेच्छन्त्यन्ये ॥ ११५ ॥ *तुल्यार्थैस्तृतीयाषष्टयौ ॥ २ । २ । ११६ ॥ तुल्यार्थैर्युक्ता द्रौणान्नान्नस्तृतीयाषष्ट्यौ भवतः ॥ मात्रा तुल्यः । मातुस्तुल्यः । पित्रा समानः । पितुः समानः । गुरुणा समः। गुरोः समः। चैत्रेण सदृशः। चैत्रस्य सुदृशः । अर्थग्रहणं पर्यायार्थम्। उपमा नास्ति कृष्णस्य, तुला नास्ति सनत्कुमारस्येसा दौ उपमादयो न तुल्यार्था इति न भवति । 'गौणाधिकाराच्च गौरिव गवयः, यथा गौस्तथा वय इत्यादौ न भवति । तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम्। तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः स्वामीत्यत्र स्वामीश्वरेत्यादिना सप्तमी न भवति ॥ ११६॥ + द्वितीयाषष्ट्या वेनेनानञ्चेः ॥ २ । २ । ११७ ॥ एनप्रत्ययान्तेन युक्ताद्रौणान्नान्नो द्वितीयाषष्ट्यौ विभक्ती भवतो न चेत्सोऽचेः परो विहितो भवति । पूर्वेण ग्रामम् । पूर्वेण ग्रामस्य । अपरेण ग्रामम् । अपरेण ग्रामस्य । दक्षिणेन विजयार्धम् । दक्षिणेन विजयार्धस्य । उत्तरेण हिमवन्तम् । उत्तरेण हिमवतः । अनश्चेरिति किम् । माग्ग्रामात् । प्रत्यग्ग्रामात् । उदग्ग्रामात् ॥ ११७ ॥ हेत्वर्थैस्तृतीयायाः ॥ २ । २ । ११८ ॥ हेतुर्निमित्तं कारणमिति पर्यायाः । एतदर्थैः शब्दैर्युक्तात् द्वितीया च । अतस्तयोर्वाधिके सप्तमीपञ्चम्यावनेन विधीयेते ॥ - तृतीया ॥ - सामर्थ्यादिति । अल्पीयस इत्युपादानात् । कर्मसाधनो भूयोऽथोऽधिक्शब्द प्रतिपत्तव्य इति । कर्त्तरि तृतीया सिद्धैव षष्ठीबाधनार्थं तु वचनम् ॥ ऋते द्वि- ॥ नाङ्गं विक्रियत इति । विपयादिभिः कर्तृभिरित्यर्थः । विक्रियत इति कर्मण्ययं प्रयोग । कम्मकर्त्तरि तु 'भूपार्थ - इति किरादित्वात् वयप्रतिषेधः स्यात् ॥ - विना ते ॥ विनेति तृतीयायान्तमव्ययम् । आय करणविन्यास. प्राणस्योध्वं समीरणम् ॥ स्थानानमभिघातश्च न विना शब्दभावनाम् ॥ - तुल्यार्थी - ॥ न तुल्यार्थ इति । तुल्यायो हि धमिवाचका । तुलोपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थी ॥ गौणाधिकाराचेति । प्रधानाद्गोशब्दान्न भवतीत्यर्थ' । तुल्यार्थतापि नास्तीति चकारेण परिहा रान्तर समुचीयत इति शेष । नन्वनन्तरात् पूर्वसूत्रात् तृतीयानुवर्त्तते ततस्तुल्यार्थैवति तद्विकल्पे कृते 'शेषे' इत्यनेन पक्षे शेषलक्षणा पछी सिद्धैव किमर्थं तद्विधानमित्याह - तृतीयेत्यादि ॥ -- गवां तुल्यः स्वामीति । गवां तुल्य इत्यर्थः । यद्यऽसत्स्वामी गवां तुल्य इत्यर्थो विवक्ष्यते तदा गोशब्दस्य स्वामिशब्देनायोगात्सप्तमीप्राप्तिरेव नास्तीति ॥ - गवय इति । कीदृग्गवय इत्येवं पृष्टो नागरिकैयंदा वदत्यारण्यको वार्त्ता यथा गौर्गवयस्तथा ॥ द्वितीया ॥ पूर्वेणेति । पूर्वस्यामदूरवत्तिभ्यां दिशि ' अदूरे एनः ॥ हेत्वर्थैः ॥ प्रत्यासत्तेरिति । हेत्वयैस्तु व्यधिकरणाद्धेतु
Page #196
--------------------------------------------------------------------------
________________
औहमवा० ॥४५॥
प्रत्यासत्तेस्तैरेव समानाधिकरणात गौणानाम्नस्तृतीयाद्यास्तृतीयाचतुर्थीपञ्चमीपग्रीसप्तम्यो भवन्ति । धनेन हेतुना वसति । धनाय हेतवे वसति। धनोद्धगर्वसति । धनस्य देतोर्वसति । धने हेतौ वसति । एवं धनेन निमित्तेन । धनेन कारणेन । धनेनापदेशेन । धनेन प्रयोजनेनेत्यादयोऽपि । तत्सामानाधिकरण्याच हेत्वर्थेभ्योऽपि तो एव भवन्ति । प्रत्यासत्तेस्तैरेव समानाधिकरणादिति किम् । अन्नस्य हेतुः। अन्ये तु हेत्वर्थशब्दयोगे नेच्छन्ति। हेतुशब्दप्रयोगे तु पष्टीमेवेच्छन्ति। असायर्थमिदम्॥११॥ 'सर्वादेः सर्वा॥२।२।११९॥हेत्वथैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेर्गौणान्नाम्नःसर्वा विभक्तयो भवन्ति। को हेतुर्वसति चैत्र। के हेतु वसति। केन हेतुना । कस्मे हेतवे । कस्माद्धेतोः। कस्य हेतोः। कस्मिन् हेतौ। एवं यो देतः। यं देतम। येन हेतना। यस्मै हेतवे। यस्माद्धेतोः। यस्य हेतोः । यस्मिन हेतौ। स हेतुः। तं हेतुम् । तेन हेतुना । तस्मै हेतवे । तस्माद्धेतोः। तस्य हेतोः। तस्मिन् देती। सों हेतः। सर्व हेतुम् । भवान् हेतुः । भवन्तं हेतम्। भवता हेतुना। उभौ हेतू। उभाभ्यां हेतुभ्याम्। | इत्यादि । एवं कि कारणं कि निमित्तं कि प्रयोजनमित्यादि । तत्समानाधिकरणादित्येव । कस्य हेतुः । प्रथमां नेच्छन्त्येके । द्वितीयामपरे ॥ ११९ ॥ 'असत्वारादाहाडासङग्यम् ॥ २।२।१२० ॥ सत्वं द्रव्यं ततोऽन्यदसत्यम् । आरादान्तिकयोः । तन्त्रेणोभयोग्रहणम् । असत्ववाचिनो दूरादिन्तिकार्थाच्च टा सि ङि अम् इत्येते प्रत्यया भवन्ति । गौणादिति निवृत्तम् । दुरेणं ग्रामस्य ग्रामाद्वा । दूराद्धामस्य ग्रामाद्वा । दूरे ग्रामस्य ग्रामाद्वा । दुरं ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृऐन, विपकृष्टात, विप्रकृष्टे, विप्रकृष्ट ग्रामस्य ग्रामाद्वा तिष्ठति । अन्तिकार्थ, आन्तिकेन, अन्तिकात, अन्तिके, अन्तिक ग्रामस्य ग्रामाद्वा वसति । एवमभ्याशेन, अभ्याशात, अभ्याशे, अभ्याशं ग्रामस्य ग्रामाद्वा । केचिदारादर्थैः पञ्चम्यन्तयुक्तात्पश्चमी नेच्छन्ति । तेन दुरादामस्य, अन्तिकादामस्येत्येव भवति । न तत्सर्वसंमतम् । पञ्चम्या अपि दर्शनात् । दूरादावसथान्मत्रं दुरात्पादावसेचनम् ॥ दूराच्च भाव्यं दस्युभ्यो दूराच कुपिताद्गरोः ॥१॥ इति । असत्वेति किम् । दूरः पन्थाः । अन्तिकः पन्थाः। दृराय पथे देहि । अन्तिकाय पथे देहि । दूरस्य पथः । अन्तिकस्य पथः स्वम् । कथं चिरं चिरेण चिराय चिरात् चिरस्येति ।
सबन्धे पष्ठयेयास्ति । न तत्र तृतीयाचा इति सामद्धेिस्यर्थै समानाधिकरणादेतोरेव तृतीयाद्या भवन्तीति । गत्तरसूत्रेण सर्वा विभक्तय इति सविभत्त्यन्तर्गतत्वात् तृतीयाया अपि सिद्धा किमर्थमिदमित्याह-असोयथमिति । हेतौ तृतीयाया विरणाद्धेतो, गुणादसिया नवा' इति पञ्चम्या प्राप्तायामय विधिरारभ्यत इति ॥-सोदेः-॥ प्रिया सर्व य गति बरवीही इत्यर्थयोगेऽपि न सर्वा विभक्तय , अन्यपदार्थप्रधानत्वेन सौदेगौणत्वात् । गौणे मुख्य च मुख्य कार्यसप्रत्ययः । कर्मधारये परमसर्व हेतु बसतीत्यादि तु भवति । ग्रहणवता नामेति तु नोपतिष्ठतेऽन्न ॥-असत्वा-॥ असत्वे आरादर्थ., न विद्यते सत्व यस्य स चाऽसौ आरादर्थश्च वा ॥-गौणादिति निवृत्तमिति । विभक्तिसबद्धत्यात्तनिवृत्तावित्यर्थ । अन्न हि दादीनि वचनान्युपात्तानि । न तृतीयाद्या विभक्तयः ॥-दूरेण ग्रामस्य ग्रामाद्वा इत्यादि । इदतदितिसर्वनामप्रत्यवमर्शयोग्यार्थाभिधायवेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्वरूपायर्याभिधायकत्वं न विरुष्यते । तथाऽत्र प्रामशब्दात् 'आरादथे । इति वा पञ्चन्या पक्षे 'शेप' इति षष्ठी ॥-अन्तिकाय पथे इति । अनोपपदविभक्के कारकविभक्तिरिति पञ्चमी बाधित्या : चतुर्थी ॥-न तत्सर्वसंमतमिति । यत. काशिकाकारोऽप्याह पञम्या अपि दर्शनात् लोकाचारमन्थे ॥-कथामिति । आरादर्थत्वाभावात् कथमेभ्यो द्वितीयाद्या इत्याशवार्थ ॥
GVANAMAVAwanamaA
1४५॥
Page #197
--------------------------------------------------------------------------
________________
विभक्तिप्रतिरूपका निपाता एते । यथा, परस्परम् परस्परेण परस्परस्येसादयः॥ १२० ॥ 'जात्याख्यायां नवैकोऽसंख्यो बहुवत्॥२।२।१२१ ॥ जातेरेकत्वादेकवचन एव प्राप्ते पक्षे वहुवचनार्थ वहुबद्भाव उच्यते । जातेराख्याभिधानं जासाख्या, तस्यामेकोऽर्थों जातिलक्षणोऽसंख्यः संख्यावाचिविशेषणरहितो बहुबद्वा भवति । संपन्नो यवः । संपन्ना यवाः । संपन्नो ब्रीहिः । संपन्ना ब्रीहयः । जात्यर्थस्य बहुबद्भावात् तद्विशेपणानामपि बहुबद्भावः । तथा चोभयवाचिभ्यो बहुवचनम् । जातिग्रहणं किम् । चैत्रः । मैत्रः। आख्याग्रहणं किम् । काश्यपप्रतिकृतिः काश्यपः । भवस्वयं जातिशब्दो न खनेन जातिराख्यायते कि तर्हि प्रतिकृतिः । एक इति किम् । संपन्नौ श्रीहियौ । मगधेषु स्तनौ पीनौ कलिङ्गेप्वक्षिणी शुभे इत्यादावपि सव्येतरत्वलक्षणाचान्तरजातिद्वयोपाधियोगादेकत्वं नास्तीति बहुबद्भायो न भवति । जातिमात्रविवक्षायां तु भवसेव । मगधेपु स्तनाः पीनाः । स्तनः पीन । कलिऐप्वक्षीणि थुभानि । अक्षि शुभमिति । असंख्य इति किम् । एको व्रीहिः संपन्नः मुभिक्षं करोति । अत्र विशेपणभूतसंख्यामयोगोऽस्तीति एकेत्रीयः संपन्नाः सुभिक्षं कुर्वन्ति इति न भवति ॥१२१ ॥ अविशेषणे दो चास्मदः ।।२।२।१२२॥ अस्मदो द्वावेकश्चार्थो वा बहुचद्भवति 'अविशेषणे' “न चेत्तस्य विशेपणं प्रयुज्यते। *आवां ब्रूवः। वयं ब्रूमः। अहं ब्रवीमि । वयं ब्रूमः। अविशेषण इति किम्। आवां गाग्यौँ । ब्रूवः । अहं पण्डितो ब्रवीमि । अहं चैत्रो ब्रवीमि । कथं नाव्ये च दक्षा वयम्, वं राजा वयमप्युपासितगुरुमज्ञाभिमानोन्नताःसा वाला वयमप्रगल्भमनसः इत्यादि। दक्षत्वादीनां विधेयत्वेनाविशेषणत्वात भविष्यति। यदनूद्यमानमवच्छेदकं तद्विशेषणम् इति *एकानेकस्वभावस्यात्मनोऽनेकस्वभावविवक्षायां वहुवचनं सिद्धमेव
जात्याख्यायां-॥ वैपयिकेऽधिकरणे सप्तमी निमित्तसप्तमी वा ॥-जात्यर्थस्येति । न जातिशब्दस्य तथा सति सपन्ना यवा इति यवशब्दादेव जातिशब्दाबहुवचन स्यात् न सपन्नशब्दात्तविशेषणभूतादिति। । जात्यर्थस्य बहुवद्भावे सपनादिविशेषणान्यपि सामानाधिकरण्याद्यवादिशब्दोपात्ते जात्यर्थे वर्तन्त इति तेभ्योऽपि बहुत्वाश्रय बहुवचनमुपपञ्चमिति ॥-चैत्रः। मैत्र इति । नेह जातिरभिधेया यदृच्छाशब्दत्वादनयो । जातिहि सामान्यमुच्यते यच्छबलशाबलेयधवलधावलेयाद्यनेकव्यक्तिभेदेषु गौगौरित्यायनुवृत्तप्रत्ययकारणमिति । यदि च बालकुमारादिभेदेऽनुवर्तमानमभिन्न रुप जाति कश्चिच्छब्दार्थोऽस्ति इति | जातिग्रहणमनर्थक स्यात् तस्मात्सादृश्यसामान्यमिह जातिन स्वरूपसामान्यमिति ॥-भवत्ययं जातिशब्द इति । गोत्र च चरणै सहेति लक्षणेन परमाख्याग्रहणात्णधान्येन जातावभिधेयाया भवति । इह तु तविशिष्टा प्रतिकृतिरारयायते इति ॥-'मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे। याहू प्रलम्वावङ्गेषु बङ्गेषु चरणौ दृढौ' ॥१॥-अविशे-॥ न विशेषणमविशेषणम् । यहा विशेषणस्याभाव । अस्मद इत्यत्र अनुकरणत्वादस्मच्छब्दकार्याप्रवृत्ति । अविशेषण इत्यत्र प्रतिपेधप्रधान प्रसज्यो नञ् । यद्यन्न पर्युदास स्वाद्विशेषणादन्यस्मिन्निति तदा विशेपणेन विधिनापि प्रतिषेधो विशेषणादन्यस्मिस्तु प्रयुज्यमाने विधि । कोऽर्थ , सत्यप्यस्मदर्थस्य विशेपणे ततोऽन्यास्मिन् प्रयुज्यमाने स्यादित्यर्थ । ततश्चाऽह मैत्रो ब्रवीमीत्यत्रापि मिवन्तस्य विशेष्यस्य भावात् मैत्र इति विशेपणे सत्यपि स्यादित्याह-न चेत्तस्येति ॥-आवां व इति । अत्र द्वयोर्मध्ये एको छूते ततश्च कथमावा खूब इति । उच्यते । द्वयोरप्यभेदोपचारात् ॥-विधेयत्वेनेति । अज्ञातज्ञापनीयत्वेनेत्यर्थः ॥एकानेकस्वभावस्येति । अयमर्थ. 'एकोऽप्यात्मा यथैकत्वेनानुभूयते तथा द्रष्ट्रा श्रोता मन्तेत्यादिनानात्वेनापि । न ह्येकान्तेनैकत्वेनानेकत्वेन वेतरविनिर्मुक्तेन प्रतिपत्तिरस्ति । तत्र यथैकत्वेन द्वित्वेन च तस्मिन्निवाक्षिते एकवचन द्विवचनं च तथा बहुत्वविवक्षायां बहुवचन सिद्धम् ॥ नटाना नृत्तम् । 'नटान्नुत्ते न्य.'-नाट्यम् ॥-फल्गु-॥-प्रोष्टपदे इति । प्रवृद्ध ओष्टो यस्य
।
Page #198
--------------------------------------------------------------------------
________________
श्रीमा० २४॥
सविशेषणप्रतिषेधार्य तु वचनम्॥१२२॥ *फल्गुनीपोष्ठपदस्य भे॥२।२।१२३॥ फल्गुनीशब्दस्य प्रोष्ठपदाशब्दस्य च भे नक्षत्रे वर्तमानस्य द्वावाँ बहुवदा भवतः। कदा द्वितीयो० पूर्वे फल्गुन्यौ । कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे । कदा पूर्वाः प्रोष्ठपदा। उदिते पूर्वे फल्गुन्यौ। उदिताः पूर्वाः फल्गुन्यः। उदिते पूर्व भोष्ठपदे । उदिताः पूर्वाः प्रोष्ठपदाः । म इति किम् । फल्गुनीपु जाते फल्गुन्यौ माणविके। द्वावित्येव । तेनैकस्मिन् ज्योतिपि न भवति। दृश्यते फल्गुनी । एकवचनान्तः प्रयोग एव नास्तीत्यन्ये । फल्गुनीपोष्ठपदस्योत शब्दपरो निर्देशः किम् । तत्पर्यायस्य मा भूत् । अद्य पूर्वे भद्रपदे ॥ १२३ ॥ गुरावेकश्च ॥ २।२।१२४ ॥ गुरौ गौरवाहेऽर्थे वर्तमानस्य शब्दस्य दावेकवार्थो बहुवदा भवति । त्वं गुरुः । यूयं गुरवः । युवां गुरू । यूयं गुरवः । स कारुणिक उपाध्यायः । ते कारुणिका उपाध्यायाः । तौ कारुणिकावुपाध्यायौ । ते कारुणिका उपाध्यायाः। एप मे पिता । एते मे पितरः । अयं तपस्वी । इमे तपस्विनः । गुरुशिष्यौ । गुरुशिष्याः इहभवानाह । इहभवन्तस्त्वाहुः ।। आपः, दाराः, गृहाः, वाः, पचालाः जनपदः, गोदौ, *खलतिक वनानि, हरीतक्यः फलानि, पञ्चालमथुरे, *चञ्चाभिरूपो मनुष्य इति सर्वलिङ्गसंख्ये
प्रोछो गोस्वस्ोप पायो यस्या गगोर्चा 'सुशात '-इति निपाल्पते ॥-गुरा-॥-कारुणिक इति । करणा प्रयोजनमस्य करुणया या परति । अय भवान् इहभवान् ‘भपत्यायु' '-इस्यधिका
राय 'गप्प इति गप् फकुन-इति पशातिपात्यते । इमेभवन्त भवन्तः । पयालानां देशोऽपि पञ्चाला उपचारात् । गोदी हदी तत्समीपग्रामोऽपि गोदौ ।-रालतिकं वनानीति । राल5 तीति कुशिक -हल्लादिना निपात्यत इत्यालाय. । यहा सलामू विमोति मूलचिभुजायक । सलातिकाण्यपर्वतसमीपपशिवनानामपि खलतिक इगाण्या । हरति सेगानिति रुहि -इति 12
वहरीतकी । पखाला मधुरा च पञ्चालमथुरे। चीगते उपचीगो गणेरिति नया । 'चमेोचनो' । अभिमत रूप गस्य अभिमत रुप्यते वा अभिरुपो मनुष्यालय अकिशिएकरत्वात् ।।अनुपततीति । आनुगाति अनुवबतीत्यर्थ ॥-अनुसर्तव्येति । लिज्ञानि च संख्याश तासाथ ता लिहसण्याश्च तासामुपादान तस्य व्यवस्था सानुसव्या । नन्वाप इत्येकस्यामपि जलकणि. कागा बहुवचनान्तोऽप्शन्यः प्रयुज्गवे वारशब्यौफस्यामपि गोपिति पुलिको बावधनान्तः । एवं गृहशब्दोऽप्ोकस्मिपि गृहे । पुष वर्षा हल्कस्गिापि रतौ । एव पचाला इति बहुवचनान्तेनैकोऽयं उच्यते जनपदस्ता बहुवाभायाबहुवचनाऽयोगः । यसो यत्वसण्यायोगी स्थानकवचनानुपपतिर्जनपद इति पुरुत्वाऽभावात् । न रोकोऽर्थ एको भवति अनेकश्च पिरोधात् । कथचित्तथाभागे तूमयमप्युभयसंख्यायोगि स्याः चेतविगत इति । एवं गोदो ग्राम इति हिसकावनिगमाऽयोग । खलतिक वनानीत्येकवचनान्तेन वाभिधानमनुपपगम् । तथा हरीताय फलानीति स्त्रीनपु सकयोसियोरगोग । तथा पञ्जालमथुरे इत्यनुतरपदस्ग देशयुत्तेबदुपिपणस्य बहुमागप्रतिषेधानुपपत्ति । एव चमाभिरूप इल्पावायपि चज्ञादिलिता स्यादित्गन या कर्त्तव्यः । येन सर्व समास
सादियाशङ्कायामाए-सर्वलिङ्गसंख्ये वस्तुनीत्यादि । सर्वाणि गीणपि लिङ्गानि सर्वांश्च एकत्यहित्यग त्वलक्षणा सख्या एकस्मिझेय वस्तुनि सन्ति । तथाहि वस्त्वज्यों मानेति शब्दा. सर्वन वस्तुतये घटवस्तु घटाओं घटमायेति प्रवर्तन्ते इति लिजानि दृश्यन्ते । गुणगुणिनगपमायागययापयविरूपे वस्तुनि घट इत्यभेदविवक्षायामेकरयसख्या । गुणगुणिनी द्रव्यपर्यायो अवयवाययविनी घटी गैफैकमान प्रति हित्यसंग्या । गुणपर्यायाचगवाना बहुत्याचमेदविपक्षायां गुणाध गुणी च गुणगुणिनो घटा इति यस्यसण्या । न घेतदेफसिन् यस्तुनि रूपाद्वादानुपातिनि विरुद्ध स्यात् । यत पथपिदिति पाद स्याहादः । तथादि । स एवाय मैन इत्याजन्ममरणमपिच्छेद प्रतीयते तत्र भेदमाग वस्तु । यालोऽयं न युवा युवाऽय न बाल सुप्तोऽय न उस्थित उस्थितोऽग न सुप्त इति
१ ।
॥४६॥
Page #199
--------------------------------------------------------------------------
________________
Now
। वस्तुनि स्याद्वादमर्नुपतति *मुख्योपवरितार्थानुपातिनि च शब्दात्मनि रूढितस्ततल्लिङ्गसंख्योपादानव्यवस्थानुसतच्या ॥ १२४ ॥ ॥ इसाचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्दाभिधानस्वोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥२॥
णकारणम् ॥ ११. अधुना मूल राजस्तु चित्रं लोकेषु गीयते ॥ १॥ ॥ अर्हम्
तृतीयः पादः *नमस्पुरसो गतेः कखपफि रः सः ॥२।३।१। गतिसंज्ञकयोर्नमस्पुरस् इत्येतयोः संवन्धिनो रेफस्य कखपफेषु परेषु सकारादेशो भवति । नम- | १स्कस । नमस्करोति । नमस्कर्ता । नमस्कर्तुर । नमस्कर्तव्यम् । पुरस्कृत्य । पुरस्करोति । पुरस्कर्ता । पुरस्कर्तुम् । पुरस्कर्तव्यम् । पुरस्खादः। पुरस्खादनम् । ३९
पुरस्पातः । पुरस्पतनम् । पुरस्फक्कः । पुरस्फक्कनम् ' गतेरिति किम् । नमः कृत्वा । नमः करोति । नमः शब्दमुच्चारयतीसर्थः । नमशब्दस्य कृग्योगे विकल्पेन गतिसंज्ञाविधानाद्वा । तिस्रः *पुरः करोति ॥ १ ॥ तिरसो वा ॥२।३।२॥ गतिसंज्ञकस्य तिर शब्दस्य संबन्धिनो रेफस्य कखपफेषु परेषु सकारादेशो वा भ-१ वति । तिरस्कृत्य । तिरःकृत्य । तिरस्करोति । तिरः करोति । तिरस्कर्ता । तिरकर्ता । तिरस्कर्तुम् । तिरकर्तुम् । गतेरित्येव । तिरः कृत्वा काष्ठं गतः। अन्तर्धावपि
विच्छेदश्च प्रतीयते तन्नाभेदमात्रम् । न च तयोर्भेद एव । मैत्रो बालो मैत्रो युवेत्येकत्वेन प्रतिभासनात् । गौरश्वश्चेतिवद्भेदप्रतिभासाभावात् । एकान्तेन भेदेऽन्यतरविलोपः। तथा च भेदाभेदप्रतिभासायोग ॥ न चाऽन्यतरस्य मिथ्यात्वमितराविशेषात् । तस्मादऽन्तरालावस्थं वस्तु तदेतत्स्याद्वादानुपातीति नात्रानेकरूपता विरुध्यते । तदेव क्रमाक्रमभाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते । तत्राप इति नैकस्या व्यक्ती प्रवर्तते । अपि तु बहुव्यक्तिविषय एव । एव दारादयोऽपि पुलिङ्गा । यथा द्वौ त्रय इति भेदविषया एव नैकैकविषया एव । एकद्रव्यविषयत्वेऽपि गुणपर्यायावयवभेदोपादानाद्वस्तुसामर्थ्याबहुत्वोपपत्ति । एव पञ्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवर्तते । जनपद इति समुदायद्वारेण । एवं गोदी ग्राम इत्यादावप्येकानेकसंख्योपपत्ति । हरीतक्य फलानीति लिनभेदश्च सर्वलिङ्गत्वाद्वस्तुनः । पञ्चालमथुरे इति पञ्चालादीना बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समुदायाभिधान न त्ववयवाभिधानमिति बहुत्वाभाव । नियतविषयाश्च शब्दशक्तयो भवन्ति । यथा राज्ञः पुरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे । वृत्तौ तु तद्विलक्षण राजपुरुष इति । चञ्चाभिरूपो मनुष्य इति सादृश्यान्मनुष्यवृत्तेश्च तद्रूप यन्न विशेषणयोगि । पञ्चालादिशब्दाना च क्षत्रियाद्यर्थवृत्तीनामपि सोऽयमित्यभिसंबन्धादुपचाराजनपदाद्यर्थेऽपि वृत्तिरित्युक्त मुख्योपचरितार्थानुपातिनीत्यादि । अत्र च रूढिः प्रमाणम् । यतो वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिरित्युच्यते-रुदित इति । रूढि शिष्टव्यवहारे प्रसिद्धि.॥-तत्तल्लिङ्गसंख्योपादानव्यवस्थेति । सा सा वेदानी प्रदर्शितेति ॥ द्वितीयस्याध्यायस्य द्वितीय. पादः॥॥-नमस्पुरसो-॥-नमस्कृत्येति । अनमो नम करणं पूर्व 'साक्षादादि -इति गतिसज्ञाया 'गतिकन्य '-इति स ॥ नमः कृत्वेति । अत्र नम शब्दान्तरं न वव्ययमिति अमः 'अनतो लुप्॥-पुर इति । फूंक पि.
Page #200
--------------------------------------------------------------------------
________________
द्वितीयो
S
॥४८॥
पकारो वा भवविः सनाता चलःवति चाडपशायाम।२।३२॥ मादकनायते । यसकरोतियादि । इसस इति
वति । विसरति ॥ कति व सविरवायांत । सवितीय कति । परमसपि को स्वाहिशुस्विमुत्यक
सपिंकाम्यति । धनुष्काम्यति । नामिन इति किम् । अयस्कल्पम् । तयोरिति किम् । मुनि. करोति । भिन्यु पापानि । रोः काम्य इत्येव । गी काम्यति । धू- काम्यति ॥ ८॥ निदुहिराविष्पादुश्चतुराम् ॥ २॥३॥९॥ निरादीनां संवन्धिनो रेफस्य कखपफेषु परेषु पो भवति । बहुवचननिर्देशो निस्दुसोनिरोश्च परिग्रहार्थ । निष्कृतम् । निष्पीतम् । दुप्कृतम् । दुष्पतिम् । बहिस् , बहिष्कृतम् । बहिष्पीतम् । आविस् , आविष्कृतम् । आविष्पीतम् । प्रादुस् , 'प्रादुष्कृतम् । चतुर, चितुष्कण्टकम् । चतुष्पात्रम् । कथं नि३ष्कुल, दु३प्पुरुष, नैष्कुल्यम्, दौष्कुल्यम् । एकदेशविकृतस्यानन्यत्वात् ॥९॥ *सुचो वा ॥२॥३॥१०॥ 'सुजन्तानां संवन्धिनो रेफस्य कखपफेषु परेषु पकारो वा भवति । द्विप्करोति । त्रिकरोति । त्रिष्खनति । चतुप्पचति । चतुष्फलति । पक्षे जिह्वामूलीयोपध्मानीयो विसर्जनीयश्च भवति। द्विः करोति। द्विः करोति। त्रि: खनति। त्रिः खनति। चतुःल्पचति। चतु पचति। चतुल्फलति। चतुः फलति। सुजन्तस्य चतुर परत्वादनेन विकसो न तु पूर्वेण नित्यो विधि । कखपफीत्येव । द्विश्चरति । त्रिस्तरति ॥ १०॥ वेसुसोऽपेक्षायाम्।।२।२११॥ इम्प्रत्ययान्तस्य यो रेफरतस्य कखपफेषु परेषु पो वा भवति अपेक्षायां स्थानिनिमित्तपदे चेत् परस्परापेक्षे भवत । सकिरोति । सर्पिप्खादयति । सपिष्पिवति । सपिंकेनायते । धनुष्करोति । धनुष्खण्डयति । धनुष्पतति । धनुष्फलति । परमसर्पिकरोति । परमसपिष्पिवति । परमधनुष्करोति । परमधनुष्पठति । पक्षे सपि करोति । परमस िकरोतीत्यादि । इसुस इति किम् । पय:करोति । पयवपेवति । इसुसोः प्रत्यययोर्ग्रहणादिह न भवाते । मुनिः करोति । नदीभि क्रियते । मुहु पठति । भिन्युः पापानि । मुहुरित्यव्युत्पन्नमव्ययम् । इसा साहचर्यादुस औणादिकस्य ग्रहणम् । तेनेह न भवति । चक्र: कुलानि । त्याद्युस्यपीच्छत्यन्यः । अपेक्षायामिति किम् । तिष्ठतु सपि पिव त्वमुदकम् । एका भावे च न भवति । परमसर्पिःकुण्डम् ॥ ११॥ नैकार्थेऽक्रिये ॥ २।३।१२॥ न विद्यते क्रिया प्रवृचिनिमित्तं यस्य तस्मिन्नेकार्थे समानाधिकरणे पदे यत्कखपर्फ तस्मिन् परे इसुस्मययान्तस्य संवन्धिनो रेफस्य पो न भवति । 'वेससोऽपेक्षायाम् । (२-३-११) इसस्यायं प्रतिषेधो नान्यस्य । तद्विषय एवारम्भात् ।
New
इत्यनेनाण स्यात् ॥-निवहि--प्रादुष्कृतमिति । अत्र अन्ये तु निबन्धकारा प्रादुप्पीतमित्यप्यधीयते तच न युक्त तथा[द्योतकर -प्रादुप्पीतमित्यसदेतदुदाहरण विरोधात् । प्रादु शब्दस्य कृभ्वस्तिविषय एवोपलम्भादिति ॥-चतुष्कण्टकमिति । अत्र बहुमीहिस्समाहारो वा । समाहारेपि पात्रादित्वात् सविपत्तिषेधात् टीनं भवति ॥-कथमिति । अयमाशय निर्दुरो पत्वमुच्यमानमन्यत्वात्कथमत्र, तथा सत्र परत्वात्पकारात्पूर्व दूरादामयस्य'-इति शत व्यणि वृदिति ।-सुचो वा । सुच इति न रेफस्य विशेषण तेन चतुप्पचत्तीत्यत्रापि विकल्प । न पत्र सुच स्थाने रेफ ‘रान्स'' इति सुचो लोपादत. सुजिति प्रकृतविशेषण तन्त्र च तदन्तविज्ञानमित्याह-सुजन्तानामिति । एव हि विज्ञायमाने सुचो लोपेऽपि स्थानिवदावेन सुजन्त एवायं चतु शब्द इति । नचैव त्रिकरोतीति निशब्दस्यापि सुजन्तसबन्धित्वाकरमान भवतीति वाच्यम् । अनन्तरे कृतारवादिति ॥-चेसु-॥-प्रत्यययोर्ग्रहणादिति । इह प्रत्वयाप्रत्यययो लक्षणप्रतिपदोक्तयो | अर्थवदग्रहणे नानकस्येत्यनेन च इतुसो प्रत्यययोग्रहणादिह न भवतीत्यर्थः ॥ नैकार्थेऽक्रिये । एकार्थे इत्यत्र एकशब्द समानार्थ । यथा चैत्रमैत्रयोरेकमातेति । एका समानेत्यर्थ ॥ अर्थवादस्तु
Page #201
--------------------------------------------------------------------------
________________
*सर्पिप्रकालकम् । यजु’पीतकम् । एकार्थे इति किम् । सर्पिष्कुम्भे । सर्पिव कुम्भे । धनुष्पुरुषस्य । धनुश्पुरुषस्य । अक्रिय इति किम् । सर्पिष्क्रियते । सर्पिः क्रियते । धनुष्प्राप्तम् । धनुः प्राप्तम् ॥ १२ ॥ समासेऽसमस्तस्य ॥ २ ॥ ३ ॥ १३ ॥ पूर्वेणासमस्तस्यै सुस्मययान्तस्य संबन्धिनो रेफस्य कखपफे परे पो भवति 'समासे' तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । सर्पिष्कुम्भः । असर्पिः सर्पिः कृत्वा सर्विष्कृत्य । सर्पिण्खण्डम् । सर्पिष्पानम् । सर्पिष्फलम् । धनुष्कृत्य । धनुष्ण्खण्डम् । धनुष्पृष्ठम् । धनुष्फलम् । समास इति किम् | तिष्ठतु सर्पिः पिव त्वमुदकम् । असमस्तस्प्रेति किम् । परमसर्पिः कुण्डम् । इन्द्रधनुःखण्डम् | पूर्वेणापि न भवति समासे सत्यपेक्षाया अभावात् । 'इदमेवासमस्तस्येति वचनं ज्ञापकम् इमुसोः ' प्रत्ययः प्रकृत्यादेः' (७ - ४ - ११५ ) इत्ययं नियमो न भवति । तेन परमसर्पिष्करोति, परमसापैः करोतीत्यत्र 'वेमुमोऽपेक्षायाम् ' (२ -३ - ११ ) इत्यनेनाधिकस्यापि विकल्पो भवति । बहुसर्पिष्कुण्डस्, बहुसर्पिष्पात्रमित्यत्र तु बहुप्रत्ययादेरपि असमस्वत्वादनेन नित्यं भवति ॥ १३ ॥ भ्रातुष्पुत्रकस्कादयः ॥ २ । ३ | १४ || भ्रातुपुत्रादयः कस्कादयश्व कखपफेषु परेषु रेफस्य स्थाने यथासंख्यं कृतपत्वसत्वाः साधवो भवन्ति । भ्रातुष्पुत्रः । ऋतां विद्यायोनिसंबन्धे ' ( ३-२-१७) इति पट्ट्या अलुप् । परमसविष्कुण्डिका । परमधनुष्कपालम् । परमवर्हिष्पूल । परमयजुष्पात्रम् । अत्र सर्पिष्कुण्डिका धनुष्कपालवर्हिष्लयजुष्पात्राणां पूर्वेण पत्वे सिद्धेऽपि समस्तार्थमिह पाठः । अन्ये त्वेषां समस्तानां पत्वं न मन्यन्ते । तन्मते तु परमसर्पिः कुण्डि| केत्यादिषु पत्वं न भवति । कस्क. । वीप्सायां द्विर्वचनम् । कुतः कुतः आगतः 'कौतस्कुतः । नस्कर्णः । ' पष्ठयाः क्षेपे ' ( ३-२-३०) इत्यलुप् । सद्यस्कालः । बहुव्रीहिसमासो वा । सद्यः ऋयणं सद्यस्त्रीः । तत्र भवः सास्त्रः । भ्रातुपुत्र । सर्पिष्कुण्डिका । वर्हिप्पूल । यजुष्पात्र । इति भ्रातुपुत्रादयः ।
इदं तदित्यादिसर्वनाम्ना व्यपदिश्यमानेऽनेकस्य युगपत्प्रयुज्यमानस्य भिन्नप्रवृत्तिनिमित्तकस्य शब्दस्याधिकरणे द्रव्ये वतते ॥ सवित्र कालकमित्यादि । कालकं पीतकमिति गुणवचनमक्रियावाचि समानाधिकरणमत प्रतिषेध ॥ पीतकमिति पीतशब्द याचादित्वात्स्वार्थे क । यद्वा पीतेन रक्तमिति 'नीलपीताडरूम्' इति क ॥ समासे ॥ सविधानमिति । 'पानस्य भावकरणे ये प्राप्ते 'पात्पढे' इति निषेध ॥ इदमेवेति । ननु परमसर्पिष्करोति परमधनुष्करोतीति परमसप्पि परम वनु शब्दयोरिसुसन्तत्वाभावान्मा भूत्पकार परमुत्तरपदार्थप्रधानत्वात्समासस्य सविर्धनु शब्दयोरिसुसन्तत्वात्तदाश्रय पो भविष्यति कि तदर्थेन ज्ञापकेन । न चैव सति परमसधि कुण्डमित्यत्रापि प्राप्नोति । सपि शब्दस्य कुण्डेनासमासात् कि तु परमसप्पि शब्द । उच्यते । यद्यपि परमसप्पि करोतीत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षाया योगात्पत्व सिध्यति । तथापि परम सर्पिस्य सर्पिष समीप सर्वियो निष्कान्तमिति परमसप्पिष्करोति उपसर्पिष्करोति नि सम्पिष्करो | तीत्यत्र न सिध्यति । सप्पि शब्दस्य करोतिक्रियायाश्च व्यपेक्षाया अभावादिति तदर्थमिद ज्ञापकमिति भाव ॥ भ्रातुपुत्र - ॥ - सायस्कः ॥ सबस्क्रीशन्द्रादेव प्रत्यये साद्यस्कत्य सिद्धत्वापृथगुपादान प्रत्ययान्तरनिवृत्यर्थं तेन सद्यस्कियो भाव सय क्रीता इत्यत्र न सत्यम् ॥ कौतस्कुतः । गणपाठादण् । अन्यथा केहामात्र ' इति त्यच् स्यात् । किच तसन्तस्य प्रथमात्येन तत इति पञ्चम्यन्ताद्विधीयमानो न प्राप्नोति । केचित्यपञ्चम्यन्तादपि अणमिच्छन्ति । ततस्तन्मतेन तत आगतने इत्यनेन वाऽण् । ननु द्वित्वे कुत एकपदत्वाभावात्कथं तत आगते ' इत्यण् ।
Page #202
--------------------------------------------------------------------------
________________
Reser82
नीमश०९ कस्कः । कौतस्कुतः । शुनकर्णः । सद्यस्कालः। सबस्क्रीः । सायस्कः । भास्करः । *अहस्करः । अयस्काण्ड | तमस्काण्ड । अयस्कान्त । अयस्कुण्ड । मेदस्पिण्ड ।। ॥४९॥ १, अयस्पिण्ड । इति कस्कादयः । बहुवचनमाकृतिगणार्थम् । तेन यथादर्शनमन्येऽपि भवन्ति । सर्वत्र नामिनः परस्य रेफस्य पत्वमन्यत्र सत्वं द्रष्टव्यम् ॥ १४ ॥
'नाम्यन्तस्थाकवगात्पदान्तः कृतस्य सः शिड्नान्तरेऽपि ॥२॥३॥१५॥ नामिनोऽन्तस्थायाः कवर्गाच परस्य पदान्तः पदमध्ये कृतस्य विहितस्य कृतसंवधिनो वा सः सकारस्य पो भवति शिटा नकारेण चान्तरेऽपि व्यवधानेऽपि । नामिनः, आशिपा । आनिपु । नदीपु । वायुप । वधूप । पितृषु । एपा। गोपु । नौष । सिपेवे । शिष्यते | चिचीपति । सुप्वाप । लुलूपति । जेष्यति । अनैपीत् । अच्योष्ट । अकौषीत् । सर्पिष्मान् , यजुष्मान, दोष्मान् इसादौन सं मलथे। (१-2-२३) इति पदप्रतिषेधात्पदमध्यत्वम् । अन्तस्थायाः, गीषु । धू । चिकीपति । पुर्षति । इल्यु । कवोत, वाच । वक्षु । पिपक्षति । शिक्षति । अपाङ्छु । क्रुषु । शिड्नान्तरेऽपि । मर्पिष्षु । हविष्णु । अत्र सकारेण व्यवधानम् । सर्पिषु । धनुःपु । सपीपि । यजूंपि । वडाशीषि कुलानि | नकारस्यावश्यम् अनुस्वारभवनात शिग्रहणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न भवति । पुंसु | शिटा नकारेण चान्तरे इति - खेकं वाक्यपरिसमाप्रुभयव्यवधाने न भवति । णिसुकि चुम्बने । निस्से । नाम्पन्तस्थाकवादिति किम् । असौ । दास्यति । पदान्तरिति किम् । पदादौ पदान्ते च माभूत । दधिसेक् । दधिसेचौ । ईपदपरिसमाप्तः सेक् बहुसेन । बहुसेचौ । अान्ततिन्या विभक्त्या सेक्शब्दस्य पदत्वात् सकारस्य पदादित्वम् । अन्ते, अनिस्तत्र । कृतस्येति किम् । 'विसम् । मुसलम् । सिसाधयिपति । अथ विसंविसं, मुसलंमुसलमित्यादौ द्वित्वे कृते सकारस्य पतं कस्मान्न भवति । उच्यते । नान कृत सकारः कि तु तत्संपृक्तः। समुदायो विरुवार्यते । तिमभिरिसत्र तु विधानवलान भवति । आधिकारश्चायमा पत्वविधेः ॥ १५॥ समातेऽग्नेः स्तुतः॥ २।३१६॥ आवशब्दात्परस्य स्तुतशब्दसंवन्धिनः सकारस्य समासे पो भवति । अनुएत । अमिटतौ । अग्निष्टुतः।।१६।। *ज्योतिरायुभ्यो च स्तोमस्या।२।३।१७॥ ज्योतिरायुःशब्दाभ्यामग्नेश्च परस्य स्तोमशब्दसंबन्धिनः सकारस्य समासे पो भवति । ज्योतिष्टोमः | आयुष्टोमः । अग्निष्टोमः । समास इत्येव । ज्योतिः सोमं दसत्यम् । भूतपूर्नकन्यायारविष्यति ॥ अहस्करः। अह किरति लिहायचिति कार्य कृगस्तु 'अत कृमि'-इति सिद्धमेव ॥-अयस्कान्तेति । कने इत्यस्य रूप कामयतेस्तु 'अत कामे -
इति सिदमेव कामयतेर्वासमत्तायमिह पाठ । तेन परमावस्कान्त इत्यपि भवति ।-करक इति । ययेव क क कुत्र न धुर्धरायितधुरीघोरो धुरेन्सूकर इत्यादि कथ, यतस्तत्रापि करक इति 2 स्यात् । सत्यम् । परमताभिप्रायेण । ते हि भ्रातुप्पुत्र इति सूत्र सधिषिधी विधति । ततो विरामे विवक्षिते सति ‘न सधि' इत्यस्य प्रवृत्तेन सत्यम् ॥-नान्यन्तस्था-||-अनुस्वारमय
नादिति । नित्यत्वादन्तरद्वत्वाचेत्यय -बिसमिति । अव्युत्पन्नो ग्राम । न तु 'पटिवीभ्या दिसडिसी' इति । यहा बिसन् प्रेरणे विस्यति ' नाम्युपान्त्य '-इति के विसम् । यदा तु दिसाडसी तदा विधानसामध्यान भवति ।-समासे-॥ असप इति वचनात् सकारस्य पदमध्यत्व नास्तीति वचनम् ॥-जोतिरायु:--ज्योतिः स्तोम दर्शयतीते । ज्योति प्रदीपादि कर्तृ समूह
॥४९॥
CONOMANSAR
Page #203
--------------------------------------------------------------------------
________________
शर्यति॥१७॥ 'मातृपितुः स्वसुः॥२।३।२८॥ मातृपितृभ्यां परस्य स्वमृशब्दसंवन्धिनः सकारस्य समासे पो भवति। मातृष्वसा। पितृष्वसा। समास इसेव। मातुः स्वसा। पितुःस्वसा ॥१८॥ अलुपि वा।।२।३३१९॥ मातृपितृभ्यां परस्य स्वसशब्दसंबन्धिनः सकारस्यालुपि समासे पो वा भवति। *मातुःप्वमा । मातुःससा। पितुःष्वसा । पितुःस्वसा। 'स्वम्पत्योषी' (३-२-३८) इति षष्ठया अलुप् । समास इसेव । मातुः स्वसा। पितुः स्वसा ॥१९॥ निनद्याः लातेः कौशले॥२३॥२०॥ निनदीशब्दाभ्यां परस्य नातेः संबन्धिनः सकारस्य समासे पो भवति कौशले नैपुण्ये गम्यमाने । निष्णः कटकरणे । निष्णातः कटकरणे । नदीष्णः प्रतरणे । 'नदीष्णातः मतरणे । कुशल इत्यर्थः । नयाः सातस्य नेच्छन्सेके । कौशल इति किम् । निजातः । नदीनः । यः स्रोतसा हियते ॥ २०॥ प्रतेः स्नातस्य सूत्रे ॥२॥३॥२१॥ प्रतेः परस्य स्नातसंवन्धिनः सकारस्य समासे पो भवति सूत्रेऽभिधेये। विशेषानुपादानाचोर्णादिसूत्रं व्याकरणादिमूत्रं च गृह्यते । प्रतिप्णात मूत्रम् । ऊर्णादिमुत्रं क्षालनेन शुद्धम् । व्याकरणादिसूत्रं त्वतिव्याप्त्यादिदोपाभावेन शुद्धमित्यर्थः । सूत्र इति किस् । प्रतिसातमन्यत् । प्रत्ययान्तोपादानं प्रत्ययान्तरनिवृत्त्यर्थम् । प्रतिलात सूत्रम् । प्रतिसायकं सूत्रम् ॥ २१॥ स्लानस्य नाम्नि ॥२॥३॥ २२ ॥ पतेः परस्य स्नानसंवन्धिनः सकारस्य समासे पो भवति सबविपये नाम्नि। समुदायश्चेत्मत्रविपयं नाम भवतीत्यर्थः । प्रतिष्णानं सूत्रमित्यर्थः । नाम्नीति किम् । प्रतिक्षानमन्यत् ॥ २२॥ वेः स्त्रः॥ २॥३॥ २३ ॥ वेः परस्य स्वणातेः सकारस्य समासे पो भवति नाम्नि समुदायश्चेत्संज्ञाविपयो भवति । विष्टरो वृक्षः। विष्टरमासनम् । विष्टारपङ्क्ति छन्दः । विष्टावहती छन्दः । नान्नीत्येव । विस्तरो वचसाम् । विस्तारः परस्य॥२३॥ अभिनिष्टानः॥२।३।२४॥ अभिनिस् इत्येतस्मात्परः शानशब्दः समासे कृतपत्वो निपात्यते नाम्नि समुदायश्चेत्संज्ञाविपयो भवति । अभिनिष्टानो वर्णः । विसर्गस्यैपा संज्ञा । वर्णमात्रस्येत्यन्ये । नाम्नीत्येव । अभिनिःस्तन्यते अभिनिस्तानो मृदङ्गमा२४॥ गवियुधेः स्थिरस्य ॥२॥२२॥ गवि युधि
दर्शयतीत्यर्थ ॥-मातृपितुः-॥-अकृतत्वात्पदाढिरखाच्चाप्राप्तविधानम् । मातृपितुरित्यत्र सूत्रत्वात् 'आ दद्वे' इति न प्रवर्तते । यदिरसमतिस्तु आकारस्पानिर्देश अकारान्तस्वरूपपरिग्रहार्थ ।
कारान्तस्वरूप पष्ठीतत्पुरुष एव न तु दूर इति मन्यते ॥-अलुपि वा ॥ पूर्वेण प्राप्ते विभापेयमारभ्यते ॥-मातुःप्यसेति । 'शपसे शपस वा' इति पाक्षिके रस्य सत्वे चातूरूप्यम् ॥निनद्याः--नदीष्णातः प्रतरणे इत्यादिष्ववयवार्थो व्युत्पत्यर्थमेवाधीयते । कृतपत्येन त्वनेन क्रियासु तात्पर्येणानुष्ठातोच्यते 'नद्या सातत्य' इत्यत्र ॥-एक इति चन्द्रप्रभृतय । ते हि नद्याः नातस्य ने नातस्य वेच्छन्ति ॥-प्रतेः स्ना-॥-प्रत्ययान्तरनिवृत्त्यर्थमिति । अन्यथा पूर्वसूत्रात्सातिरनुवाप्यत एव कि तदुपादानेन इत्यर्थ ॥-नानस्य नाम्नि ॥-प्रतिष्णानमिति । प्रतिनातीति नन्यादिभ्यो रम्यादिभ्यो वाऽन । अथवा प्रतिस्त्राति तेनेति करणेऽनट् ॥-वेः खः ॥-विष्टरमासनमिति । अत्र विष्टरोऽतरौ नपुसकत्यम् ॥-विधारपङक्तिरिति । विस्तीर्यते 'छन्दोनाम्नि '-इति घञ् विस्तरस्प पङ्क्तिविस्तरस्य वृहतीति तु वाक्ये न घर संज्ञाया अभावात्समुदायेन हि सज्ञा गम्यते। सज्ञाविषयत्व च सामस्त्येन एकदेशेन च भवतीति क्रमेणोदाहरति | विष्टर इत्यादि । विस्तीर्यत इति 'युवर्ग'-इत्यलि विष्टर' । विष्टार इति हि छन्दोनाम्नोऽवयवः विष्टारपङ्क्तिः ॥-अभिनि-॥ भनोपलक्षणत्वाग्निरोऽपि ग्रह' । 'व्यत्यये लुग्वा' रलुक् ॥-गवियुधेः-॥
Page #204
--------------------------------------------------------------------------
________________
मोहेमश
॥५१॥
नेजस्तराम् | तेजस्तमाम् । नाम्न इति किम् । भिन्युस्तराम् । विहिनविशेषणं किम् । सर्पिस्तत्र । सर्विपस्तरणम् तमनं वा सर्पिस्तरः सर्पिस्तमः । तीति किम् । |समिति || ३४ ॥ निसस्तपेऽनासेवायाम् ॥ २ ॥ ३ ॥ ३५ ॥ निसः संबन्धिनः सकारस्य तकारादौ तपती परे पो भवति अनासेवायामर्थे । पुनःपुनःकरणमासेवा । निष्टपति सुवर्णम् । सकृदग्नि स्पर्शयतीत्यर्थः । अनासेवायामिति किम् । निस्तपति सुवर्ण सुवर्णकारः । पुनः पुनस्तपतीत्यर्थः । 'निष्टप्तं रक्षो निष्टप्ता अरातयः त्या सदस्यासेवनं न विवक्ष्यते । तीत्येव । निरतपत् । शत्रुनिर्देशो भौवादिकपरिग्रहार्थः यनिवृत्त्यर्यश्व । निस्तातति । निस्तातपीति । "तिवा शवानुवन्धेन निर्दिष्टं यद्गुणेन च ।। एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि " ॥ १ ॥ ३५ ॥ घस्वसः ॥ २ । ३ । ३६ ॥ नाम्यन्तस्थाकवर्गात् परस्य घसेर्वसेय धातोः संबन्धिनः सकारस्य पो भवति । जक्षतुः । जक्षुः । जक्षिवान्। ऊपतुः । ऊषु । उपित । उपितवान् । यसिरिह प्रकृत्यन्तरम् । आदेशस्य कृतत्वेनैव सिद्धत्वात् । अकृतसकारार्थ वचनम् । शिनान्तरेऽपि वपि । बहुपु वसन्तीति नगराणि । नाम्यन्तस्थाकवर्गादित्येव । जयास । वसति ॥ ३६ ॥ 'णिस्तोरवास्वदस्विदसहः पणि ॥ २ । ३ । ३७ ॥ स्वदस्विद सहवर्जितानां ण्यन्तानां स्तौतेरेव च संबन्धिनः सकारस्य नाम्यन्तस्थाकवर्गात्परस्य पणि पलभूते सनि परे पो भवति नान्येषाम् । सि पेयिषति । मुत्रापयिषति । सिषेधविपति । तुष्ट्रपति । स्वदादिपर्युदास किम् । सिस्यादयिपति । सिस्वेदयिषति । सिसाहयिषति । स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच ण्यन्तानामपि पोपदेशानामेव ग्रहणम् । तथा च कृतत्वात् सकारस्य 'नाम्यन्तस्थाकवर्गा ' - ( २ -३ - १५) आदिवसिद्धे नियमार्थं वचनम् |णिस्तोरेव पणि पत्तं नान्यस्य । तेनेह न भवति । सुम्पति । सिसिक्षति | सिसेविपति । एवकारः पण्येव णिस्तोरिति विपरीतनियमनिवृत्यर्थः । तेनेहापि भाति । अमीपिवत् । तुष्टाव । पणीति किम् । सिषेव । सुष्वाप । पत्वं किम् । सुपुप्सति । तिष्ठासति । नकारः किम् । व्यतिपुषिषे । कथं प्रतीपिपति, अधीपिपति। पणि निमित्ते धातोः पत्यनियम उक्तः । इह तु सन एवं द्विरुक्तस्य पत्वं न धातोरिति न प्रतिपेध । सोपुपिपते, सेपिविपइसा तु द्वित्वं पश्चात् सन्निति न
॥ सप्पिस्तत्रेति । ननु सपित्त यादी 'वेसुमोऽपेक्षायाम्' इत्यस्य कखपफीति व्यावृत्यैव पत्यव्यावृत्ते सित्वात् किमनेन । नैवम् अपेक्षाया प्राप्तिरनेन तु अनरेज्ञायामपि शस्यते । यथा पान सप्पिस्तन यजुर्वांत इति ॥ - निसस्तपे ॥ निरतपदिति । अत्र पूर्व कृतमपि पत्व परस्मिन्नडागमे 'णपमसदित्यनेनासिद्धम् ॥ - निस्तातपीति । अन भुश निश्पतीति वाक्य कार्यम् । आमीक्ष नासेवायामिति व्यावृत्येव निरस्तत्यात् । अन्यावादमा वचनम् ॥ घस्वसः ॥ अत्र वसो भौवादिकस ग्रह । वसिक आच्छादने इत्यस्य तु मृदभानेन नामिन सस्यासभवात् । अदावनदागोरिति न्यायाहा ॥ वपीति । वसन्तीति किपि स्मृति उप बहन उप वास्तव्या येषु तानि । अत्र नागमरूने स्वादिविवो प्रथम कृतमपि पत्य निवर्तत इति प्राग् नागमस्तस्त्रिनामनो व्यवधानेऽपि विनान्तरेऽपीति त्वम् ॥ णिस्ती - ॥ प्रतीपिपतीति । अत्र इणू गताविति लिख्यते तस्य च ज्ञानार्थवात् 'सनी' इति न सम्पादेव । इक् स्मरणे इक् अध्ययने इत्यनयोस्तु अज्ञान इति विशेषण नाऽसंभवात् । अतोऽनयोर्गम्वादेश प्राप्नोतीत्येतौ न लिख्येते । इणूङ्गतावित्यस्याप्यज्ञानार्थव्यविवक्षायामादेशप्राप्ति । इदु इत्यस्य तु ज्ञानार्थव्यविज्ञायामविवक्षायामपि नादेश. 'हृणिकोगां' इत्यत इणिकारचाऽनुकृष्टत्वात् 'सनी' इति चकारेण ॥ - सोवियत इति । अत्र योऽकारस्य स्थानिव्वेन न गुण । तथा 'नाम्यन्तस्थादुत्यत्येवाय
द्वितीयो
॥५१॥
Page #205
--------------------------------------------------------------------------
________________
,
प्रतिषेधः । येषां तु दर्शने द्वित्वेऽपि पुनः सनि द्विरुक्तिः तन्मते सुसोपुपिपत इसत्र षणि सुशब्दात् परस्य सस्य पत्वं न भवसेव ॥३७॥ * सर्वा ॥ २ ॥ ३ ॥ ३८॥ इकारान्त निर्देशात् इह ण्यन्तो गृह्यते । सञ्जयतेर्नाम्यन्तस्थाकवर्गात्परस्य पणि परे सस्य पो वा भवति । सिसज्जयिषति । सिपञ्जयिषति । नित्यं पत्वमित्येके ||३८|| + उपसर्गात्सुग्सुवसोस्तुस्तु भोऽव्ययद्वित्वे ॥ २ । ३ । ३९ ॥ अद्वित्वे द्विर्वचनाभावे सति सुनोतिसुवतिस्पतिस्तौतिस्तोभतीनां सकारस्योपसर्गस्थान्नाम्यन्तस्थाकवर्गात्परस्य पो भवति अव्यपि अडागमेऽपि सति । अव्यवधानेऽपीत्यर्थः । सुग्, अभिपुणोति । परिपुणोति । शिड्नान्तरेऽपीत्यधिकारात् निःपुणोति । दुःपुणोति । अभिपुण्वन्तं प्रयुङ्क्ते, अभिषावयति । अत्रोपसर्गसंबन्धे सति णिः । ण्यन्तानां धातूनामुपसर्गसंबन्धे न भवति । अभिसावयति । परिसावयति । अव्यपि, अभ्यपुणोत् । पर्यपुणोत् । गिनिर्देशात् * सौति सवत्योर्माभूत् । अभिसौति । अभिसवति । सुत्र, अभिपुवति । परिपुवति । अय्यपि । अभ्यपुवत् । पर्यषुवत् । शनिर्देशात् "सुतिसुत्योर्न भवति । अभिभूते । अभिसूयते । सो, अभिष्यति । परिष्यति । अय्यपि । अभ्यध्यत् । पर्यष्यत् । स्तु, अभिष्टौति । परिष्क्षैति । *सुष्टुतम् । मुष्टयम् । दुःष्टवम्। *अय्यपि । अभ्यष्टोत् *प्रत्यष्टोत् । स्तुभ् अभिष्टोभते । परिष्टोभते । उपसर्गादिति किम् । दधि सुनोति । मधु सुनोति । पूजायां सोः पूजातिक्रमयोश्चातेरुपसर्गत्वाभावादिह न भवति । सुस्तुतम् । अतिस्तुतम् । येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा इति ध्यात्वन्तरयोगे न भवति । निर्गताः सावका अस्मादसौ निःसावको देशः । अभिसावकीयतीत्यत्र सावकी यतेर भिना योगो न सुनोतेरिति न भवति । शिनान्तरेऽपीत्यधिकारात् अटा व्यवधाने न प्राप्नोतीत्यव्यपीति ग्रहणम् । अपिशब्दोऽभावार्थः । अन्यथाव्येव स्यात् । अद्वित्वे इति किम् । अभिसुसूषति । अभ्यसुसुपत् । परिसुसुपति । पर्यसुसुपत् । अभिसिषासति । अभ्यसिषासत् । अत्र पूर्वसकारस्य पत्वं न भवति । मूलधातोस्तु यथामाप्तं पत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनोत्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसुसवत् । अभिसुसाव । अभिसोसूयते । सो, अभ्यसीसयत् । अभिसेसीयते । अभिसिसासति । स्तु, अभितोस्तूयते । अभितुस्ताव । अभ्यतुस्तवत् । स्तुभ्, अभितुस्तुभे । अभितोस्तुभ्यते । अभ्यस्तुभत् । इत्यादि । पदादौ प्रतिषेधे प्राप्ते वचनम् ॥ ३९ ॥ *स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि ॥ २ । ३ । ४० ॥ उपसर्गस्थान्नाम्यन्तस्थाकवर्गात्परेषां स्थादीनां सकारस्य षो भवति द्वित्वेऽपि अय्यपि द्विवचनेनाटा द्वाभ्यां च व्यवधानेऽपीत्यर्थः । स्था, अधिष्ठास्यति । प्रतिष्ठास्यति । अधिष्ठौ । प्रतिष्ठौ । अध्यष्ठात् । अध्यष्ठास्यत् । सेनि, सेनया अभियाति अभिषेणयति ।
नियम । एतद्विपय एवारम्भात् ॥ - सर्वा ॥ इकारान्तनिर्देशादिति । अत एवेह इकार उच्चारणार्थे न कचिदपि विहित. ॥ उपसर्ग - ॥ अत्र - प्रत्यष्टोत् न पर्यष्टोत् परिपूर्वस्य स्तुव अ ' - इति विकल्पभणनात् ॥ ण्यन्तानामिति । धात्वन्तरत्वादिति शेष. ॥ -- अठ्यपीति । विशेषविहितत्वेन पूर्व कृतमपि पत्व परस्मिन्नदागमेऽसिद्ध स्यादिति ॥ -- सौतिसवत्योरिति । पुक् प्रसवे सुं प्रसवैश्वर्ययो. इत्यनयोः ॥ - सूतिसूयत्योरिति । पुढौ ढौच् इत्यनयोः ॥ - सुष्टुतमिति । सातिशयं स्तुयते स्म वाक्यम् । पूजायां तु सोरुपसर्गत्वाभावात् ॥ —स्थासेनि - ॥ अथ
Page #206
--------------------------------------------------------------------------
________________
IYO
श्रीपश० ॥५२॥
SARVIVaa
अभिपिपणयिपति । अभ्यपेणयत् । अभ्यपिपेणयिपत् । सेध, मतिषेधति । प्रतिपिपेधिपति । प्रत्यपेधत् । प्रत्यपिधिपत् । सिच्, अभिपिश्चति । मुपिकं नामद्वितीयो० कि तवाव । अभिपिपियति । अभ्यपिश्चत् । अभ्यपिपिक्षत् । सञ, अभिपजति । अभिषपक्ष । अभिपिपङ्क्षति । अभ्यपूजत् । अभ्यषिपङ्क्षत् । ण्यन्तानामाप भवति । प्रतितिष्ठन्तं प्रयुक्त प्रतिष्ठापयति । एवं प्रतिपेधयति । उपसर्गादित्येव । अघिस्यास्यति । गतार्थत्वान्नात्राधिरुपसर्गः। वृक्षं वृक्षं परि सिञ्चति । अत्र वीप्स्यसंवदस्य परे(तुना संवन्धाभावात् नोपसर्गत्वम् । निर्गताः सेचका अस्मानि-सेचको देशः । अत्र येन धातुना युक्ताः पादयस्तमेव प्रत्युपसर्गसंज्ञा इति न भवति । सेधेति कृतगुणस्य निर्देशः सिध्यतिनिवृत्त्यर्थः । अभिसिध्यति । अकारस्तूचारणार्थो न तु शनिर्देशः । तेन यङ्लुप्यपि भवति । प्रतिपेपिधीति । सेनेः अपोपदेशार्य स्वासोरवर्णान्तव्यवधानेऽपि विध्यर्थ सिन्सअसेधा पणि 'नियमवाधनार्थं सर्वेपामड्व्यवधाने पदादौ च पत्वार्थ वचनम् ॥४०॥ । अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥२।३। ४१ ॥ उपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य स्तम्भसकारस्य द्वित्वेऽपि अव्यपि पो भवति न चेदसौ स्तम्भि. प्रतिस्तब्धे निस्तब्धे च विपये भवति । विएनाति । प्रतिष्टभ्नाति । वितष्टम्भ । प्रतितप्टम्भ । प्रतिताष्टभ्यते । अभितिष्टम्भिपति । व्यष्टभ्नात् । प्रयष्टभ्नात् । अङपतिस्तब्धनिस्तब्ध इति किम् । व्यतस्तम्भत् । प्रत्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः॥४१॥ अवाचाश्रयोर्जाविदूरे ॥२॥ ३ ॥ ४२ ॥ अवादुपसर्गात्परस्य स्तम्भः सकारस्याश्रयादिष्वर्थेषु गम्यमानेषु द्वित्वेऽपि अव्यपि पो भवति 'अ विषयश्चेत् स्तम्भिर्न भवति । आश्रय आलम्बनम् । 'दुर्गमवष्टनाति । दुर्गमवष्टभ्यास्ते । अवतष्टम्भ दुर्गम् । दुर्गमोष्टमात् । अर्जे ऊर्जित्वम् । अहो पलस्यावष्टम्भः । अवष्टब्धो रिपुः शूरेण । अविदूरमनतिविप्रकृष्टम् आसन्नमदुरासन्नं च गृयते । अवष्टब्धा शरत् । अवष्टब्धे सेने । अवादिति किम् । प्रस्तब्धः । चकारोऽटः इत्यस्यानुवृत्त्यर्थः अनुक्तसमुपयार्यश्च । तेनोपष्टम्म उपष्टम्भक उपष्टब्ध इत्यादाघुपादपि भवति । उपाचादित्यकृत्वा चकारेण सूचनम् अनित्यार्थ तेनोपस्तब्ध इत्यपि भवति । आश्रयादिष्विति किम् । 'अवस्तब्धो पल: शीतेन । अङ इत्येव । अवातस्तम्भत ॥ ४२ ॥ व्यवात्स्वनोऽशने ॥२॥३॥४३॥ वेखाचोपसगात्परस्य स्वनो धातोः सकारस्याशने भोजनेऽधे द्वित्वेऽपि अव्यपि पो भवति । पूर्वसूने चानुक्रष्टत्वादिहाङ इति नानुवर्तते । विष्वणति । अवष्वणति । भुङ्क्ते इत्यर्थः । सशब्दं भुक्ते इत्यर्थे इसन्ये । भुजानः कचिच्छन्दं करोती
जुस्थितो दुस्थित इयादो का पत्यागाव' । उच्यते । उपसर्गप्रतिरूपका निपाता एवे इत्युपसर्गस्वाभावात् पत्याभाव ॥-यन्तानामपीति । गिग प्रागेवोपसर्गसबन्धात् ॥-अपोपदेशार्थमिति ।
पोपदेशव प सह इनेन वर्षात इति युरपची। सऽपि साधितस्थापि पा व्युत्पतिपक्षे ॥-स्थासोरिति । उपसर्गरुणस्य नामिनोऽवर्णान्तेन दियचनेनेत्यर्थ ॥-नियमवाधनार्थमिति । सेनेस्तु "णिरत्रोरेवा'-इति सिच तिछतेस्तु सन् पत्वरूपो नास्तीति ।-अडाति--॥ एभुर इत्यस्य लाक्षणिकत्वाश ग्रहणमिति नैगासिका पादु । पारायणकारेतु अस्यापि पत्य कृतम् । एवमुत्तरसूगेऽपि शेयम् ॥-वाचा-॥ समुदायाऽनुवृत्तायपि व्यभिचारादट इत्यस्यैव ग्रह इत्याह-अ इति ॥-दुर्गमिति । दुखेन गम्यतेऽस्मिन्निति । 'सुगदुर्गमाधारे' इति सिदि । कर्मन्युपतौ तु सल् स्यात् । दुर्ग नगरादि बहुल क्षेति प्रीयत्वम् । दु-सेन गम्यतेन गण पाच्यलिङ्ग । पारायणकारेस्तु भौवादिफस्पास्य अपष्टम्भते दामिति न तु नैयासिका. ॥-अनित्यार्थमिति।।४
Page #207
--------------------------------------------------------------------------
________________
eeeeeeee
त्यर्थ इत्यपरे । विषष्वाण । अवषष्वाण । विषष्वण्यते । अवषष्वण्यते । विषिष्वणिपति । अवषिप्वणिपति । व्यष्वणत् । अवाष्वणत् । व्यषिष्वणत् । अवापिष्वणत् । १३३ व्यवादिति किम । अतिस्वनति । अत्यसिस्वनत् । अशन इति किम् । विस्वनति । अवस्वनति मृदङ्गः। विविधं शब्दं करोतीसर्थः ॥४३॥ *सदोऽप्रतेः परोक्षायां त्वादेः॥२॥३॥४४॥ प्रतिवर्जितोपसर्गस्थात नाम्यन्तस्थाकवर्गात्परस्य सदो धातोः सकारस्य द्वित्वेऽप्यट्यापि पो भवति परोक्षायां तु द्वित्वे सति आदेः पूर्वस्यैव भवति । निषीदति । विपीदति । निपापद्यते । विषापद्यते । निषिपत्सति । विपिषत्सति । न्यपीदत् । व्यपीदत । न्यपीपदत । पपीपदत । परोक्षायां त्वादेरेव । निषसाद । विषसाद । अमतेरिति किम् । प्रतिसीदति । प्रत्यसीपदत् । प्रतिसिपत्सति । अत्र मतेः परस्याद्यसकारस्य पत्वं न भवति । प्रकृतिसकारस्य तु नामिनः परस्य 'नाम्यन्तस्था'-(३-२-१५) दिसूत्रेण भवत्येव । अस्यापि नेच्छन्त्येके । प्रत्यसीसदत् । प्रतिसिसत्सति । तुर्विशेषणार्थः । परोक्षायामेप विशेषोऽन्यत्र तुभयत्रापि भवति ॥४४॥ स्वाश्च ॥२॥३॥ ४५ ॥ उपसर्गस्थान्नाम्यन्तस्थाकवर्गात्परस्य स्खजेः सकारस्य द्वित्वेप्यट्यपि पो भवति परोक्षायां तु द्वित्वे सत्यादेरेव । अभिष्वजते । परिष्वजते । प्रतिष्वजते । अभिषिष्वङ्क्षते । परिषिष्वक्षते । प्रतिषिष्वक्षते । अभिपाप्वज्यते । अभ्यध्वजत । प्रसप्वजत । अभ्यषष्वात् । परोक्षायां त्वादेरेव । अभिपस्वजे । 'अभिषस्वजे । परिपस्वजे । परिपस्वझे। प्रतिपस्वजे । मतिपस्वो। योगविभागादप्रतेरिति नानुवर्तते । चकारः परोक्षायां त्वादेरित्यस्यानुकर्षणार्थः। ततश्चोत्तरत्राननुवृत्तिः ॥ ४५ ॥ *परिनिवेः सेवः ॥२३॥ ४६॥ परिनिन्युपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य सेवतेर्धातोः सकारस्य द्वित्वेऽपि पो भवति । परिपेवते । परिपिपेविपते । परिपेपेव्यते । परिपिपेवे । पर्यपेव्यत । निपेवते । निपिपेविपते । निपिपेवे । न्यषेवत । विपेवते । विषिषेविषते । विषिपेवे । व्यपेवत । परिनिवेरिति किम् । अनुसेवते । प्रतिसिपेवे । प्रतिसेपेव्यते। प्रससिपेवत । अत्रोपसर्गाश्रितं पत्वं न भवति । धातोस्तु द्वित्वाश्रितं भवसेव । उभयत्र नेच्छन्त्येके । प्रतिसिसेवे । प्रतिसेसेव्यते । प्रत्यसिसेवत् ॥ ४६ ॥ सयसितस्य ॥ २।३।४७॥ परिनिविभ्य परयो सयसितयोः सकारस्य पो भवति । परिषयः । निषयः । विषयः । परिपितः । निषितः । विषितः । सय इति सिनोतेरलन्तस्याजन्तस्य घान्तस्य वा सित इति तान्तस्य रूपम् । स्यतेर्वा नियमार्थ परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यात् इति । तेनोपसर्गान्तरपूर्वस्य 'उपसर्गात्सुग'-(२-३-३९) इसादियद्येव तर्हि बोपादित्येवविधमत. सूत्रात्पृथगेव कथ न कृतम् । सत्यम् । विचित्रा सूत्रकृतिः ॥-अवस्तब्धो वृपलः शीतेनेति । संकुचित इत्यर्थ ॥-सदो-॥ पदं विशरणेत्यस्य पदत् विसादने इत्यस्य च ग्रहणम् । उपसर्गादित्यनुवर्त्तते । च्यवादित्यनुवृत्तौ तु तयोरेव विधानात्प्रतिवर्जनानर्थक्य स्यात् ॥-स्वाश्च ॥-अभिपिष्वङ्क्षत इति । नन्वत्र ‘णिस्तोरेव'-इति नियमात् मूलधातुसकारस्य पत्वं न प्राप्नोति । उच्यते ॥ पट्टे पर इति न्यायादिदमेव प्रवर्त्तते ॥-अभिषस्वा इति । भन्न 'स्वोर्नवा' इति परोक्षाया चा कित्वम् । पक्षे किद्वदभावामलोपाभाष ॥योगविभागादित्यादि । ननु योगविभागात्परोक्षायां त्वादेरिति नानुवर्चत इति कथ न विज्ञायते । सत्यम् । व्याख्यानतो विशेषप्रतिपत्तिरिति ॥-परिनिवेः-॥ सेव इति सामान्योक्तेऽपि पेडिति गृह्यते । न तु सेवृद्धिति । कृतस्येत्यनुवृत्तिरिति पारायणमतम् । न्यासकारास्तु पेवृड्डौ सपोपदेशौ अग्रहीषु ॥-सयसित--स्यतेर्वा नियमार्थमिति । उद्योतकरस्त्वाह-सिनोतेरेप
Page #208
--------------------------------------------------------------------------
________________
जीहमा०
च न भवति । निःसमति । दुःसमति । सुसमति । विसमति । निःमूतम् । दुस्मृतम् । सुसुतम् । विसूतम् । अन्ये तु सममूत्योर्धात्वोरेवेच्छन्ति । ४ द्वितीयो० तन्मते निःपमति, दुषमति, निःपूर्त, दुःपूतमित्यादावेच भवति ॥ ५६ ॥ “अवः स्वपः ॥२।३।५७॥ निःसुविपूर्वस्य वकाररहितस्य स्वपेधा- तोः सकारस्य पो भवति । निःपुषुपतुः । दुःपुषुपतुः । सुपुषुपतुः । विपुपुपतुः । निष्पप्तः । दुःपुप्तः । सुषुप्तः । विषुप्तः । अव इति किम् । निःस्वप्नः । दुःस्वप्न । मुस्वप्नः । विस्वप्तः। विसुष्वाप ॥ ५७ ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥२।३।५८॥ प्रादुःशब्दादुपसर्गस्थाच नाम्यन्तस्थाकवर्गात्परस्यास्ते सकारस्य यकारादौ स्वरादौ च प्रत्यये परे पो भवति । प्रादुःण्यात् । निष्यात् । विष्यात् । अभिष्यात् । प्रादुःपन्ति । निपन्ति । विपन्ति । अभिपन्ति । शिड्नान्तरेऽपि निष्यात् । निःषन्ति । प्रादुरुपसर्गादिति किम् । दधि स्यात् । मधूनि सन्ति । यदन मां प्रति स्यात्तद्दीयताम् । सर्पिपोऽपि स्यात् । यस्वर इति किम् । प्रादुः स्तः । निस्तः । अनुस्तः । अनुस्म । अस्तेरिति किम् । 'विस्तम् । अनुसृतम् । अनुसुतेः किषि अनुसूस्तस्थापत्यं 'शुभ्रादित्वादेयण ऊलोपः। आनुसेयः । पादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति ॥ ५८॥ 'न स्सः ॥२॥३॥ ५९॥ कृतद्विर्भावसकारसंवन्धिनः सकारस्य पो न भवति । मुषिस्स्यते । मुतुस्स्यते । अत्र सुपूर्वस्य पिसेस्तुसेश्च सकारस्य क्ये 'अदीर्घात् '-(१-३-३२) इसादिना द्विर्भावः । ननु दधिस्यते मधुप्त्यति समविस्करन् अग्निसात्करोति इत्यादिषु प्रतिपेधाभावात् पत्वं प्राप्नोति । उच्यते । स्सस्सडागमयो. स्सात्मत्ययस्य च द्विःसकारपाठस्य पत्वप्रतिषेधार्यत्वेनाभिधास्यमानत्वात्पत्वं न भवति । ५९॥ "सिचो यङि ॥२।३।६०॥ सिञ्चतेर्धातोः सकारस्य यङि प्रसये परतः पो न भवति । सेसिच्यते । अभिसेसिच्यते । परत्वादुपसर्गलक्षणमपि पित्वं वाधते । एवमुत्तरत्रापि । यीति किम् । अभिपिपिक्षति । उकारः किम् । अभिपिच्यते ॥ ६०॥ गतौ सेधः ॥२।३ । ६१ ॥ गतौ वर्तमानस्य सेधतेर्धातोः सकारस्य पो न भवति । अभिसेधति । अनुसेधति गाः। अभिगच्छति । अनुगच्छतीत्यर्थः । अभिसेधयति । अनुसेधयति । गमयतीत्यर्थः । अभिसिसेधिपति । अनुसिसेधिषति । अभिजिगमिपति, अनुजिगमिएतीसर्थः । गताविति किम् । प्रतिपेधति। निषेधति । पापानिवारयतीत्यर्थः ॥ ६१॥ सुगः स्यसनि॥२।३।६२॥ सुनोतेः
रुपसर्गेण योगानविष्यति ॥-अवः स्वप ॥-निःपुप्त इत्यादी 'ज्ञानेच्छा'-इति क -प्रादुरु-|-शुभ्रादित्वादिति । न्यासे तु 'चतुष्पात् ' इति एयन् । वृत्तौ तु सारसग्रहायभिप्रायेण 18. 'सुभ्वादिभ्य ' इत्युक्तम् ॥-विस्तमित्यादि । विसरतीति फिपि तोन्ते फियन्ता धातुत्व न त्यजन्तीति न्यायाद्विमृदिल्येवरूपादातुमात्रादमरूपे स्वरादी प्रत्ययेऽस्तेरिति किमिति व्यावृत्तेर्न 23
यापैकल्पम् । यदा तु कस्तदापि अस्तौ सति स्वरस्य प्रत्ययेति चिन्तेति न माविकलता ॥- स्सः ॥ सुपिरस्पत इत्यादिप्रयोगस्थो द्विरुक्त. सकार. स्स इत्यनुक्रियते इत्याह-कृतेत्यादि ॥दधिस्यते । अनास्च लौल्ये स्स ॥-सिचो-॥-पत्यमिति । 'स्थासेनि '-इत्यनेन ॥-गती से-/-ननु कुसरध्धसरकेसरादिपु प्रत्ययसकारस्य पत्वप्रतिषेधो वक्तव्य । नैवम् । उणादयोऽन्युरपशानि नामानीत्यबुधबोधनार्थ व्युत्पाद्यमानान्ययुणादयो व्युत्पत्तिकार्य न लभन्ते । इत्थ तर्हि वृक्ष इत्यत्रापि पस्य न प्राप्नोति । उच्यते । तर्हि वाहुलकात् पत्वाभाव ॥-सुगः स्य-||
॥५४॥
161
Page #209
--------------------------------------------------------------------------
________________
roceaeesercene
संवन्धिनः सकारस्य स्ये सनि च प्रत्यये परे पो न भवति । अभिसोप्यति । परिसोष्यति *अभ्यसोष्यत् । पर्यसोष्यत् । सनि सुसूपतेः किपि मुमः । मुम्पतीति ।
नोदाहियते । णिस्तोरेव पणि इति नियमेनैव व्यावर्तितखात । अभिमुस्पतीसपि नोदाहियते । अद्वित्वे इति व्यावृत्त्यैव निवर्तितत्वात् । स्यसनीति किम् । सुपाव । | अभिषुणोति ॥ ६२॥ रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे ॥२।३। ६३ ।। रेफपकारवणेभ्यः परस्यानन्त्यस्य नकारस्य रपृवगैरे
वैकपदे वर्तमानस्य णो भवति न चेनिमित्तनिमित्तिनोरन्तरे लकारचवर्गटवर्गतवर्गशकारसकारा भवन्ति । शेपवर्णव्यवधानेऽपीत्यर्थः । तीर्णम् । चतुर्णाम । पुष्णाति। नृणाम् । नृणाम् । व्यवधानेऽपि भवति । करणम् । वृक्षाणाम् । करिणाम् । पीणाम् । गुरुणा । गुरूणाम् । करेण । वृंहणम् । अर्केण । मूर्खेण । स्वर्गेण । अर्पण । दर्पण ।रेफेण | दर्भेण । धर्मेण । आर्येण । सर्वेण । अhण । रपृवर्णादिति किम् । तेन । एकपद इति किम् । अग्निर्नयति । नृभिभिः । नेतृभिनेतृभिः । पद इत्येतावतैवैकपदे लब्धे एकग्रहणं नियमार्थम् एकमेव यन्नित्यं तत्र यथा स्यात यदेकं चानकं च तत्र माभूत । चर्मनासिकः । मेपनासिकः । अनन्त्यस्येति किम् । वृक्षान् । लादिवर्जनं किम् । विरलेन । अर्चनम् । मूर्छनम् । अर्जनम् । किरीटेन । कर्मठेन । मुडेन । दृढेन । कर्णेन । कीर्तनम् । तीर्थेन । नर्देन । क्रोधेन । रशना । रसना । अ-12 धिकारश्चायमा णत्वविधेः ॥६३॥ पूर्वपदस्थानाम्न्यगः ॥२३६४॥ पूर्वपदस्थाद्रप्रवर्णादगकारान्तात्परस्य 'सामर्थ्यादुत्तरपदस्थस्य नकारस्य णकार आदेशो भवति नानि संज्ञायां विपये। गुणस. । खुरणसः । खरणाः । खुरणाः। शूर्पणखा । चन्द्रणखा। वार्षीणसः । हरिवाहणः । नरवाहणः । “पुप्पणन्दी, श्रीणन्दी स्त्री । नानीति किम् । मेपनासिकः। चर्मनासिकः। अग इति किम्। ऋगयनम् । एकस्मिन्नेव पदे इति पूर्वसूत्रे विज्ञानादत्तरपदस्थस्य समासे न प्राप्नोति इति वचनम् । खरपस्यापत्यं खारपायणः, मातृभोगाय हितो मातृभोगीणः । गर्गभगोऽस्या अस्तीति गर्गभगिणीत्यादौ तु उत्तरपदसंबन्धी नकारो न भवतीति एकपदत्तात् पूर्वेणैव -सुरिति । वर्णविधौ स्थानित्वाभावात् पणीत्यभाव ॥-अभ्यसोयदित्यत्राप्यव्यपीति वचनात् 'उपसर्गात्सुग् '-इति प्राप्त निषिध्यते ॥-रपृवर्णा-॥ ननु अवर्णग्रहण किमर्थ यत ऋवर्णादपि तन्मध्यव्यवस्थितरेफानय णत्व भविष्यति । अत एव पाणिनिनापि रपाभ्यामित्येवोक्तम् । उद्यते । न हि वर्णकदेशा वर्णग्रहणेन गृह्यन्ते तद्भिन्नत्वाद्वर्णबुद्धरनुत्पादनात्तथाहि-मास न विक्रेयमिति सत्यपि निषेधे गावो विक्रीयन्ते । तत्र मांसवुद्धेरभावात् ॥-शेषवर्णव्यवधानेऽपीति । प्रसज्यप्रतिपेधादितरैर्व्यवधानेऽपि भवति ॥-पुष्णातीति । अन्न 'तवर्गस्य'-इत्यनेनैव णत्वे सिद्धे पकारग्रहण कपणमित्यादौ व्यवहितार्थ तदर्थं च सत् परत्वात् 'तवर्गस्य'-इति बाधित्वा णत्व प्रवर्त्तयति ॥-नृभि भिरिति । द्विप्मयोगो द्विवचनमित्याश्रयणानिन्नपदत्वमित्यर्थं ॥-विरलेनेति । विपूर्वाद्रमे. 'मुरल'-इति निपातनात् । डित्यले ॥ ऋषीणामित्यादी दीर्घरूपे स्यादिविधी कर्तव्ये पूर्वकृतमपि णरवमसिद्ध भवति ॥-पूर्वपदस्था-॥-सामर्थ्यादिति । अयमर्थ रूढेन पूर्वपदमाक्षिप्यते । तदन्तरेण तस्यासभवात्तच्च-नकारस्य विशेषणम् ॥-पुप्पणन्दीति । पुष्पच् पुष्प्यन्तीत्यचि पुष्पाणि २ नन्दमति अण् । डी । पुष्पणन्दी । आचार्यः । यत्सनपभकार्पटैनिश्चिक्ये । दिगम्बरेण नु योपान्त्य । स च न शिष्टसमत ॥-वाीणसः । वर्धस्येयं तस्येदमण की । 'तद्धितस्वरे' इति पुवनिपेध.॥-ऋगयनमिति । शिक्षादिषु ऋगयनपाठादेव णत्वनिषेधे सिद्धे किमग इत्यनेन । सत्यम् । अबाधकान्यपि ज्ञापकानि भवन्ति ॥-उत्तरपदसंवन्धी नकारो न भवतीति । प्रत्यय. प्रकृत्यादेरिति न्यायात् ॥-पूर्वेणैव मत्वमिति । नमु पूर्वेणापि कथ यत खरपशब्दस्पान्तर्तिनी विभक्तिमाश्रित्य पदत्वमस्ति । तत् ।
3
DOCCCC
emedcccreerse
%D
Swee
Page #210
--------------------------------------------------------------------------
________________
। नकारस्य णो भवति
३।६६ ॥ निरादिभ्यः परस्यानयमवलेन संज्ञायां न स्यात् । निवणच
णत्वं भवति । यदा तु गर्गाणां भगिनीति विग्रहस्तदैकपदत्वाभावात् गर्गभगिनीत्येव भवति । कयं देवदारुवनम् कुवेरवनम् “मनोहरबनम् *प्रभंकरवनमित्यादिसंज्ञायां णत्वं न भवति । उच्यते । 'कोटरमिश्रकसिधकपुरगसारिकस्य वणे (३--९६) इति णत्वनिपातनस्य नियमार्थत्वेन ब्याख्यास्यमानत्वात् । संज्ञायां कोटरादिभ्य एव वनशब्दस्य णत्वं भवति नान्येभ्य इति ॥ ६४ ॥ नसस्य । २।३। ६५॥ पूर्वपदस्थाद्रपूर्णत्वरस्य नमशब्दसंवन्धिनो नकारस्य णो भवति । प्रगता प्रवृद्धा वा नासिका यस्य स प्रणसः । एवं निर्णसः । मणसं मुखं, निर्णसं मुखम् ॥६५॥ निष्पाग्रेऽन्तःखदिरकार्याम्रशरेक्षुप्लक्षपीयुक्षाभ्यो वनस्य ॥२।३।६६ ॥ निरादिभ्यः परस्य बनशब्दनकारस्य णकार आदेशो भवति । बहुवचनं व्याप्त्यर्थम् । तेन संज्ञायामसंज्ञायां च भवति । अन्यथा हि 'कोटरमिश्रकसिध्रक'-(३-२-७६) इत्यादिवक्ष्यमाणनियमवलेन संज्ञायां न स्यात् । निर्वणम् । प्रवणम्। अंग्रेवणम्। 'पारेमध्येऽग्रेऽन्तः पष्ठया वा' (३-७-३०) इति अव्ययीभावः । तत्संनियोगे च पूर्वपदस्यैत्वम् । अन्तर्वणम् । खदिरवणम् । कार्यवणम् । वचनमामच्छिकारव्यवधानेऽपि भवति । आम्रवणम् । शरवणम् । इक्षुवणम् । प्लक्षवणम् । पीयुक्षावणम् । पीयुक्षाशब्दोऽव्युत्पन्न आवन्तः ॥६६॥ दित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः ॥२।३।६७॥ द्विस्वरेभ्यसिस्वरेभ्यश्च इरिकादिवर्जितेभ्य ओषधिवाचिभ्यो वृक्षवाचिभ्यश्च परस्य वनशब्दसंबधिनो नकारस्य णो वा भवति । औषधि, दुर्वाषणम् । दुर्दावनम् । पूर्वावणम् । पूर्वावनम् । बीहिवणम् । बीहिवनम् । मापवणम् । माषवनम् । नीवारवणम् । नीवारवनम् । *कोद्रववणम् । कोद्रववनम् । प्रियंगुषणम् । प्रियंगुवनम् । वृक्ष, शिवणम् । शिग्रुवनम् । दारुवणम् । दारुवनम् । करीरवणम् । करीरवनम् । शिरीषवणम् । शिरीपवनम् । बदरीवणम् । बदरीवनम् ॥ ओषध्यः फलपाकान्ता "लता स्त्यानेफस्य चैकपदयाभावादिति । अत्रोच्यते। यत्र द्वायपि निमित्तनिमितिनापेकपदत्व व्यभिचरतस्ता णत्वाभाव इह तु रेफस्य व्यभिचारेपि नकारस्यैकपदस्थत्याव्यभिचार । यद्वा सित्येवेति निगमनाय नणप्रत्यगे सरपशब्दस्य पदत्यस्य निरस्तत्वात् पूर्पणेव भवत्येव ॥-मनोहरा । वृक्षविशेषा ।-प्रभंकरोति । प्रभा करोति 'सण्याहदिया '-इति दे । 'नया सिकृदन्ते'-इति पृथग्योगाद्रस्याचे मोन्त ॥-कोटरमिश्रकेत्यादि । फुटत् । 'गाछिचटि-इत्यरे बाहुलकाद्गुणे मिश्रण णके सिध्यते सेधतेा "मज्यजि'-इति रे गावादिल्यारस्वार्थिक के कुसितादौ या । पुर गच्छतीति 'नाम्नो गमः '-इति । ऋणाते 'कुकुटि'-इति णिदिप्रत्यये शारि- स्वाथिके के शारि कायतीति वा ॥-निष्पाग्रे-|| निष्पान्तरो नौपधिवचना नापि वृक्षपचनास्तेभ्य सज्ञाया कोटरादिनियमेन व्यापतित्यादप्राप्त णत्व विधीयते । असज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षुशरशब्दावीपधिवचनी शेपा वृक्षवचनास्तेषां सज्ञाया कोटरादिनियमेन णत्यस्य न्यायतितत्यादुत्तरेणाप्राप्ते विध्यर्थमसज्ञाया तूत्तरेण विकल्पे प्राप्ते नित्यार्थम् ॥-कार्यवणामिति । कार्यशब्दो वृक्षविशेषयाची अव्युत्पझोऽथया कृश्यते 'नाम्युपान्त्य'-इति के व्यणि धर्मधर्मिणोरभेदोपचारात् कार्यगुणयुक्तो वृक्षोऽपि कार्थः ॥-पीयुक्षेति । पीयुक्षाशब्दो द्राक्षापर्याय । द्राक्षाविशेषो या । पीच् किपि पी पिय याति -पीगग'-इति किदु पीयु क्षायति 'आतो दो-इति दे ॥-द्वित्रिस्वरौ-|-कोद्रववणमिति । केना-भसा उद्यन्ते । कैरव'-इति साधु. केनोढुवन्त्युच्छन्दायन्तेऽचि वा ॥-ओषध्यः फलपाकान्ता इति । उप्यतेऽनेनेति 'व्यञ्जनादन्' इति घणि ओष । ओपी घीयतेऽस्पामिति ओपधि । 'व्याप्यादाधारे' इति को 'इतोऽपत्यर्थात् ' इति डयामोषध्य 'उपेरधि ' इति या। फलस्य पाकेनान्तो पिनाश' शोषो यासा ता फरपाकान्ताः ॥-लताः प्रत निय-,
Page #211
--------------------------------------------------------------------------
________________
गुल्माश्च वीरुधः ॥ "फली वनस्पतिज्ञेयो *वृक्षाः पुष्पफलोपगाः ॥ १ ॥ इति यद्यपि भेदोऽस्ति तथाप्यतिवहुत्वार्थबहुवचनालादामहणे वनस्पतीनामाप ग्रहणं भवति । अत एव च यथासंख्यमपि न भवति । तथा संज्ञायामसंज्ञायां च भवति । द्वित्रिस्वरेति किम् । देवदारुवनम् । भद्दारुवनम् । ओपधिक्षेभ्य इति किम् । *विदारीवनम् । पितृवनम् । शिरीपाणामदूरभवो ग्रामोऽपि शिरीपास्तेषां वनं शिरीपवनम् । अनिरिकादिभ्य इति किम् । इरिकावनम् । मिरिकावनम् । तिमिरवनम् । चीरिकावनम् । कमरिवनम् । वीरवनम् । हरिवनम् । इरिकादिराकृतिगणः । इरिकादिविशेपवर्जनाव विशेषाणामेवेह विधिः । तेनेह न भवति । द्रमवनम् । वृक्षवनम् ॥६७॥ गिरिनद्यादीनाम् ॥२॥३६८॥ गिरिनदीत्यादीनां नकारस्य वा णो भवति । गिरिणदी। गिरिनदी गिरिणखः। गिरिनख । गिरिणः । गिरिनद्धः। गिरिणितम्बः। गिरिनितम्वः। वक्रणदी । बक्रनदी । वक्रणितम्या। वक्रनितम्बा। चक्रणितम्बा। चक्रनितम्बा। मापोणः। मापोनः। तूर्यमाणः । तूर्यमान ।आर्गयणः। आर्गयनः। ऋगयनं वेत्त्यधीते वेत्यण् । ऋगयनस्य व्याख्यानं तत्र भवो वा शिक्षादित्वादण् । बहुवचनाद्यथादनिमन्येऽपि भवन्ति ॥६८॥ पानस्य भावकरणे ॥२२३२६९॥ पूर्वपदस्थेभ्यो रपूवर्णेभ्यः परस्य भावे करणे च यः पानशब्दस्तत्संवन्धिनो नकारस्य णो वा भवति । क्षीरपाणं क्षीरपानं वर्तते । कपायपाणं कषायपानं वर्तते । सौवीरपाणं सौवीरपानं वर्तते । करणे, क्षीरपाणं क्षीरपानं भाजनम् । कपायपाणः कपायपानः कंसः। भावकरण इति किम् । पीयतेऽस्मिन्निति पानः । क्षीरपानो घोषः॥ ६९ ॥ देशे ॥२।३।७० ॥ पूर्वपदस्थाद्रपुवर्णात्परस्य पानशब्दनकारस्य णो नित्यं भवति । देशे समुदायेन चेद्देशो गम्यते । योगावभागानवेति निवृत्तम् । पीयत इति पानम् । क्षीरं पानं येषां क्षीरपाणा उशीनरा । सुरापाणाः प्राच्याः । सौवीरपाणा
त्यो मालत्यादय लता वल्ली कर्कोट्यादिका ॥-गुल्मा इस्वस्कन्धास्तरवो बहुकाण्डपत्रा. केतक्यादय । एतलतागुल्मरूप द्वयं वीरुध । उत्पलस्वेव व्याचष्ट। लता गुल्मास्तेभ्यो विलक्षणा वीरुधः। पुष्प विना फलमेव यस्य स लक्षादि फली । पुष्प च फलं चोपगच्छन्ति पुष्पफलोपगा ॥ 'नाम्नो गम'-इति हे वृक्षाः पुष्पफलोपगा इति । न चोभयमेव उपगच्छन्ति त एव वृक्षा. कि तर्हि येऽप्यन्यतरत्पुष्प फलं वा उपगच्छन्ति तेऽपि वृक्षा एव । तत्र वेतसादयः पुष्पमेव प्लक्षादय. फलमेव आनादयस्तूभयमप्युपगच्छन्ति । तत्र वृक्षो वनस्पतित्वमवकेशित्व च न व्यभिचरति। बनस्पतिरवकेशी तु वृक्षत्व व्यभिचरतः । यत' फली वनस्पतिज्ञेय फलवन्ध्यस्त्ववकेशीति । अत एव च वनस्पत्यादिग्रहणमकृत्वा वृक्षग्रहण कृत तदन्तर्गतत्वाइनस्पत्यादेरिति ॥-विदारी लताविशेष ॥-गिरिन-||-तूर्यमाण इति । तूर्य मानमस्लेति वाक्ये निमित्तनिमित्तिनोरेकपदस्थत्नाभावादप्राप्ते विकल्प. । तूर्यतेस्त्वानशि श्ये मागमे च 'रघुवर्ण-इति नित्य प्राप्ते ॥-शिक्षादित्वादिति । अन्यथा बहुस्वरत्वात्प्रायो बहुस्वरादिक्ण् स्यात् ॥-पानस्य-॥-सौवीरपाणमिति । सीवीरेषु प्रायो भवं बाहुलकादका बाधित्वा भवेऽण् । सुवीराणामिदं तस्येदम्' इति वा सौवीरं काशिकम् ॥-देशे-॥-योगविभागादिति । अन्यथा 'पानस्य भावकरणदेशे' इति क्रियेत । तथाऽत्र कर्मसाधनपानशब्दो गृह्यते भावकरणप्रधानस्य तु पूर्वेण विकल्प एवं ॥-उशीनरा इति । उश्यत इति 'स्थादिभ्यः कः' । वष्टीति किपि वा स्वृति गौरादिल्यामुशी नगरी तस्या नराः । यहा वष्टेः 'पदिपठि'-इति इप्रत्यये बाहुलकात् किवे खुति उशयस्तेषां नर । बहुलवचनादीर्घत्वे उशीनरः । तस्यापत्यानि 'राष्ट्रक्षत्रियात् '-इति विहितस्य 'बहुप्वनियाम्' इत' देरणों लुप् ॥ सौवीरेति ॥ अजतेनज्यजीति किति रे अिधक्य'- इति
Page #212
--------------------------------------------------------------------------
________________
%
श्रीईमश
1५६
चाहीकाः । कषायपाणा गान्धारयः । *तात्स्थ्यान्मनुष्याभिधानेऽपि देशो गम्यते । देशे इति किम् । दाक्षीणां पानं दाक्षिपानम् । क्षीरपाना गो- | | पालकाः ॥ ७० ॥ *ग्रामाग्रान्नियः ॥२।३ । ७१॥ ग्रामाग्राभ्यां परस्य नियो नकारस्य णो भवति । ग्रामणी' | अग्रणी । ग्रामायादिति किम् । खरनी। मेपनी ॥७२॥ वाद्यावाहनस्य ॥२॥३॥७२ ॥ वोढव्यं वाह्यम् । तदाचिनो रेफादिमत पूर्वपदात्परस्य वाहनशब्दसंबन्धिनों नकारस्प णो भवति । उद्यतेऽनेनेति वहनम् । प्रज्ञादित्वात्स्वार्थिकोऽण् । अतो वा निपातनादुपान्त्यदीर्घत्वम् । इक्षुवाहणम् । शरवाहणम् । वागादिति किम् । सुरवाहनम् ।
संवन्धमात्रमत्र विवक्षितम् । नरवाहनः । नात्र वाह्यात्परं वाहनम् कि तहिं वाहनात् ॥ ७२ ॥ *अतोऽहस्य ॥२॥३॥७३॥ रेफादिमतोऽकारान्तात्पूर्वपदात्परस्याहशब्दसंवन्धिनो नकारस्य णो भवति । पूर्वाह्न । अपराह्नः । अत इति किम् । निरतः । दुरट । अह इत्यकारान्तनिर्देशा दिह न भवति । *दीघोह्री शरद ७३॥ चतुस्नेहायनस्य वयसि ॥२।३।७४ ॥ चतुर त्रि इत्येताभ्यां पूर्वपदाभ्यां परस्य हायनशब्दसंवन्धिनो नकारस्य वयसि गम्यमाने णो भवति । चतुहोयणो वत्सः । चतुर्हायणी वडवा । त्रिहायणो वत्सः । त्रिहायणी वडवा । वयसीति किम् । चतुर्हायना, त्रिहायना शाला। डीरपि वयस्येव भवति । चतुत्रेरिति किम् । सहस्रहायनः पुरुषः । लक्षहायन. पक्षी ॥ ७४ ॥ बोत्तरपदान्तनस्यादेरयुवपक्काहः ॥२।३ । ७५ ॥ पूर्वपदस्थाद्रपृवर्णात्परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा भवति न चेत्स नकारो युवनपकाहनशब्दसंवन्धी भवति । उत्तरपदान्त, ब्रीहिवापिणौ। त्रीहिवापिनौ । माषवापिणों । मापवापिनी । ब्रीहिवापिणी ब्रीहिवापिनी कुले । मापवापिणी मापवापिनी कुले । ब्रीहिवापिण । त्रीहिवापिन । मापवापिण । मापवापिन । व्रीहिवापीणि ।
बातम् । नरवाहनत । पूर्वाह्न । अत्रि इत्येताभ्यां मिति किम् । च ॥ २।३। माहवापिणी धनो नकारस्य ॥ २ । ३। बिहायणी महान्तनस्यादेवी भवति । -
कारस्य णो भवति । पूर्वाह्न | vasavयां पूर्वपदाभ्यां परस्य हायनशाला। डीरपि वयस्येव भवात ।
वीभावे च वीर वीरयतेर्वाऽचि वीर । शोभना चीरा यस्मात्सुवीर तस्येद तत आगत वा ॥-गान्धारय । गन्धारस्यापत्य वृद्धमत इन् गान्धारि । राष्ट्रक्षत्रियसरूप । ततो | गान्धारीणा राजान गान्धारे राज्ञोऽपत्यानि वा 'गान्धारिसाल्वेयाभ्यामन् ' 'यशोऽश्या'-इति बहुप्वस्त्रिया लुप् । ननु क्षीरपाणादय शब्दा मनग्येषु वर्तन्ते । तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव तत्कथमिह देशो गम्यत इत्याह-तात्स्य्यादिति । अयमर्थ । उशीनरादयो हि शब्दा सज्ञात्वेन पूर्व देशेष्वेव प्रवृत्ता पश्चात्तु तत्स्थानसबन्धान्मनुप्येषु तेन मनुष्याभिधानेऽपि
देशाभिधान गम्यते ॥-दाक्षीणां पानमिति । अत्र कतरि पठी ॥-ग्रामाग्रा-॥ ननु ‘गतिकारक '-इति न्यायाद्विभक्त्युत्पत्ते प्रागेव समासे निमित्तानमित्तिनोरेकपदस्थत्वात् 21 'रपूवर्ण '-इत्यनेनैव णव सिद्धमेव मिनेनेति । सत्यम् । नियमार्थ यदि नियो णत्व स्यात्तदा प्रामायादेव तेन खरनीमेपनीत्यादा पूर्वेणापि न भवति ॥-वाह्याद्वा-|-वोढव्यं वाहामिति । वहेरहेऽथें ध्वणि बाह्य वहनाहमिश्वादि तेन यदापि वाहने वहनार्थमिश्वादि वारा नारोपितं भवति तदर्थ तु केवलमुपकल्पित भूतलस्य तदापि भवत्येव ॥-संवन्धेति । स्वस्खामिभावलक्षणेऽन्न पष्ठी न तु वहनक्रियापूर्वके कर्मकरणसवन्धे । यदा तु सुरा अपि वासत्वेन विवक्ष्यन्ते तदा णत्व भवत्येव । यदा तु नरवाहनशब्द कुबेरवाचकस्तदा पूर्वपदस्थेति प्राप्तस्य णत्वस्य 'क्षुन्नादीनाम् ' इत्यनेन निषेध । यदा तु यौगिको न सज्ञाशब्दस्तदा 'पूर्वपदस्थ '-इति न णत्व यथाऽत्र व्यावृत्युदाहरणे ॥-अतोऽहस्य ॥-दीर्घाही शरदिति । दीर्घाही दीर्घाहा दीर्घाहा | रूपत्रितयम् ॥-वोत्तर-॥ प्राप्ताप्राप्तविभाषेयम् । तथाहि लिखितेषु येषु प्रयोगेषु 'गतिकारक'-इति न्यायात्स्यायुत्पत्ते प्रागेव समास इत्येकपदत्वात्याप्ले ब्याघ्रीवत्पामा येषा तानि व्याघ्रीपामाणि 163५६
Page #213
--------------------------------------------------------------------------
________________
वीडिवापीनि कलानि । व्रीहिवापिणा । ब्रीहिवापना । न, व्रीहिवापाणि व्रीहिवापानि कुलानि । माषवापाणि मापवापानि कुलानि । इबु व्याप्तादित्यस्यानटि प्रेण्वनं। प्रेसन डिव प्रीणने पिव सेचने इसनयोः शतरि पहिण्वन् महिन्वन् । प्रपिण्वन् प्रपिन्वन् । दिवोरेव हस्तन्यां माहिवन् । प्राहिन्नन् । बहलवचनादनाम्नापि समासः। समासे हि पूर्वोत्तरपदव्यवहारः । पुरुषश्च वारि चेति पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वान्तङ्गत्वादेकपदाश्रितं 'रपृवर्णात् --(२-३-६४) इत्यादिना नित्यमेव णत्वम् । स्यादि, बीहिवापेण । त्रीहिवापेन । माषवापेण । मापवापेन । व्रीहिवापाणाम् । व्रीहिवापानाम् । मापवापाणाम् । मापवापानाम् । व्रीहिवापान् , माषवापानित्यत्र तु अनन्त्यस्येसधिकारान्न भवति । उत्तरपदेति किम् । गर्गानां भगः गर्गभगः । सोऽस्या अस्तीति समासादिन् । गर्गभागणी । अत्रोत्तरपदस्यान्तो नकारो न भवतीति विकल्पो न भवति । एकपदस्थत्वात्तु मातृभोगीण इसादिवत् नित्यमेव णत्वं भवति । अन्तादिग्रहणं किम् । गर्गाणां भगिनी गर्गभगिनी। एवं दाक्षिभगिनी । अत्र न नकारोऽन्तः कितु ङीप्रययः । यद्येवं माषवापिणी, मापवापिनीत्यत्र नकारस्योत्तरपदान्तत्वाभावात् विकल्पो न भवति । उच्यते । 'गतिकारकोपपदानां कृद्धिः समासवचनं प्राक् प्रत्ययोत्पत्तेः। इति न्यायात्मागेव स्त्रीप्रत्ययादन्तरङ्गत्वादश्वक्रीतीत्यादावकारान्तेनेव क्रीतशब्देन नकारान्तेन वापिन्शब्देनोपपदसमास पश्चात स्त्रीमत्ययः । विभत्त्यन्तत्वाभावेऽपि च रुढत्वादुत्तरपदत्वम् । ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पो भवति । अयुवपकाह इति किम । आर्ययना । क्षत्रिययूना । प्रपक्कानि । परिपकानि । प्रपकेन । परिपक्केन । प्रपकानाम् । परिपकानाम् । दीर्घाही शरत । दीर्घाहा निदाघेन । व्यहि । चतुरहनि । ' संख्यासायवेरहस्याहन डो वा'-(५-४-५०) इति अबस्याहनादशः । अलचटतवर्गशसान्तर इत्येव । 'गर्दभवाहिनौ । गर्दभवाहिनः ॥ ७९ ॥ 'कवर्गकस्वरवति ॥२॥३॥७६॥ पूर्वपदस्थाद्रप्रवर्णात्परस्य कवर्गवति एकस्वरवति चार्थादुत्तरपदान्तस्य तथा नागमस्य स्यादेश्च नकारस्य णो भवति। न चेत्स नकार पकशब्दसंवन्धी भवति | 'स्वर्गकामिणौ। मोक्षकामिणौ । स्वर्गगामिणौ । वृपगामिणौ । सर्गगामिणी । पगामिणी । स्वर्गकामाणि । मोक्षकामाणि कुलानि । उर केण । उर केण । गुरुमुखेण । ऋषिमुखेण । क्षीरमेघाणाम् । पुष्पमेघाणाम् । एकस्वर, ब्रह्महणौ। वृत्रहणौ । क्षीरपाणि । यूपपाणि । क्षीरपेण । यूपपेण । उरस्पेण । उर-पेण । क्षीरपाणाम् । यूपपाणाम् । पुरोगान् परममृगानिसत्र तु अनन्त्यस्येत्यधिकारान्न भवति । अपकस्येत्येव । क्षीरपक्कानि । यूपकानि । क्षीरपक्केन । वृषपकेन । क्षीरपकानाम् । यूपपकानाम् । अलचटतवर्गशसान्तर इत्येव । मापत्यागिनः । द्रव्यत्यागेन । मापजानि । मापनेन । :
व्याघ्रीपामानि वेत्यादिपु स्वदर्शितेष्वप्राप्ते । पाणिनिस्तु अप्राप्ते विभाषा मन्यते । मन्मतेऽपि वापोऽस्त्यनयो वापिनी बोहीणा वापिनाविति यदा क्रियते तदा प्राप्ते, व्यक्तिविवक्षायां 'अजाते. शोले' साधर्थविवक्षायां 'साधौ' भृशाभीक्ष्ण्यार्थविवक्षाया 'भृशाभीक्ष्ण्ये ' णिन् ॥-अत्रोत्तरपदस्यान्तो नकारो न भवतीति । कि तु प्रत्यय प्रकृत्यादेरिति न्यायेन गर्गभगइत्येवसमुदायत्य ॥गर्दभ वहत इत्येवशीली गर्दभवद्हत इति वा कर्चुणिन् ॥-कवर्गक-॥-न चेदिति । सत्यपि नितयानुवर्त्तने प्रतिषेधस्य प्राप्तिपूर्वकत्वात्कवर्गवत्यात् पफशब्दस्यैव प्रतिपेध इति ॥-स्वर्गकामिणाविति । सुसेन पुण्यकर्मभिरर्यत इति घजि न्यङ्कादित्वाने त कामयेते इत्येवशीली ॥-मोक्षकामिणाविति । मुच्यन्ते प्राणिन कर्ममलफलवेनानेति 'मावावधमि '-इति से -
Page #214
--------------------------------------------------------------------------
________________
भीईमवा० ॥१७॥
'नित्यार्थ वचनम् ॥ ७६ ॥ अदुरुपसर्गान्तरो णहिनुमीनानेः ॥२॥३॥७७॥ दुर्वोपसर्गस्वादन्तःशब्दस्थाच रपूवर्णात्परस्य णकारहिनुमीनामानि संवन्धिनो 8 दितीयो नकारस्य णो भवति। णेति णोपदेशा धातवो गृह्यन्ते । उपसर्गाण्णत्वविधानात् । प्रणमति । परिणमति । प्रणयति । परिणयति । प्रणामकः । परिणामकः। प्रणायक। परिणायकः । अन्तर् , अन्तर्णयति । अन्तर्णायकः। हिनु, पहिणोति । पहिणुतः । मीना, प्रमीणाति । प्रमाणीतः। हिनुमीनाग्रहणे विकृतस्यापि भवति । 'एकदेशविकृतस्यानन्यत्वात् । आनि, प्रयाणि । मवयाणि । प्रापयाणि । आनीत्यर्थवत एव ग्रहणादनर्थकस्य न भवति । प्रद्धा वपा येप तानि प्रवपानि मांसानि । अदुरिति किम् । दुर्नयः । दुर्भातम् । उपसर्गान्तरिति किम् । प्रातर्नयति । पुनर्नयति । येन धातुना युक्ताः पादयस्वमेव प्रत्युपसर्गसंज्ञा भवन्तीतीह न भवति। प्रगता नायका यस्मात्यनायको देश इति । णहिनुमीनानेरिति किम् । अन्त्यति । अणोपदेशत्वाण्णत्वं न भवति । अलचटतवर्गशसान्तर इत्येव । प्रतिनपति । प्रददानि । परिननमित्यत्र तु क्षुभ्नादित्वान्न भवति ॥ ७७॥ नशःशः ॥२।३। ७८॥ अदुरुपसर्गान्त शब्दस्थाद्रपुवर्णात्परस्य नसेः शकारान्तस्य संघनिधनो नकारस्य णो भवति । प्रणश्यति । परिणश्यति । प्रणाशः। परिणाशः । अन्तर्णश्यति । श इति किम् । प्रनष्टः । परिनष्टः प्रिनक्ष्यति । परिन पनि । "नशेरणोपदेशात्पूर्वेणासिद्धे विध्यर्थमिदम् ।। ७८ ॥ नेईमादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्पतिहन्तिदेग्यौ ॥२॥३॥७९॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्योपसर्गस्य ने कारस्य मानदिपु धातुषु परेषु णो भवति । उकारोपलक्षितो मा ङ्मा । तेन माङ्भेडगे ग्रहणम् 'न मातिमीमापेषु जातानि 'ससम्था र ।ग तु मापाजातानि जातित्वात् ।।-नित्यार्थमिति । अयमर्थ । गतिकारकेति न्यायेन निमित्तानिमित्तिनोरेकपदस्थत्वात् 'रपूवर्णात् '-इति निस्य प्राप्त ' योजर'इति विकल्पित पुनरनेन नित्य विधीयते इत्यर्थ ।-अदुरुप---|| हिनुमीनानिग्रहणात्समासस्यासभवात्पूर्वपदस्वादिस्यस्य निवृत्तावविशेषेणोपसर्गाण्णव्यविधि ॥-हिनुमोनाग्रहणे इति । अथ पहिणोति प्रमाणीत इत्यत्र गुणे इंकारे च कृते हिनुमीने येतापविरहारस्थानीवेत्यल्प अव्यसहिधो खरा स्वानिवनावतिषेधारकप णत्वमित्याह-विरुनस्थापीति ॥-प्रनपानि मांसानोति । उप्यत इति वा । भिदायट् ॥-आनीत्यर्थवत इति । येन धातुना युक्तेति न्यायो धातोातव्यो न नाम इति नान्न उपसर्गत्व भवत्येव । प्रवपानीतिसमुदायत्वावचादानीव्याय पृथगाभावादनयंकत्वम् । उपसर्गत्वाभावाड़ा । अत एव प्रवृद्धा इति विग्रहो वृत्तौ दर्शित । न वनानिना सहोपसर्गगोग । यद्येव प्रयाणीत्यनापि न प्रामोति । न शापि आनि प्रति उपसर्गपोग कि तु धातु प्रति । नवम् । योगस्यार्थद्वारकत्वात्तत्र प्रयोगविपयस्पैव धातोरामयणात्तस्य च न चिदसपृष्टस्य भावारसमुदायस्थस्यैवाधिवत्वादित्यानिशब्दान्त समुदाय प्रति व उपसर्गस्लमात्परस्य समुदायमा य आनिस्तस्य णत्वमिति सूनार्थसप्रत्ययाददोष । एव णकारेऽपि द्रष्टम्पन् । अन्यथा णकारमान प्रत्युपसर्गस्वाभावाण्णवासिद्धि स्यादिति ॥-नशः शः ॥-प्रनष्ट इति । अन ' नशो धुटि' इति नागमरुप 'नो व्यञ्जनस्य-इति लुक् ॥-नश्यतीत्यादि । अन परेऽसदित्यन्तरणच्यात् पूर्व कृतमपि यात्व पवादावसत्वात्पत्वे कृतेऽप्येकदेशविकृतस्यानन्यत्वात्माप्तमपि श इति वचनारसाक्षाच्छकारान्तत्वाभावाविवर्त्यते ॥-नशेरणोपदेश इति । अस्माक मतेऽयमणोपदेश इत्यर्थ । कलापके नु णोपदेश । नेइमादा--- मातीत्यादि । ननु मिनोतिमीनात्योर्माहाभागाणा शाकापि कुतः । उच्यते । 'मिग्मीगोऽखलचलि' इत्यनेनास्वविधानात् ॥-नानुवन्धार्थ इति । यया रीत्या धातुपावे मादित्यपाठि तया रीत्या यदि सुनेअपि क्रियेत तदाऽनुसन्धार्थ. स्यात् । अन
Page #215
--------------------------------------------------------------------------
________________
contacncachenar
नातिमिनोतीनाम् । प्रणिमिमीते। परिणिमिमीते । प्रणिमयते । परिणिमयते । डकारनिर्देशश्च “नानुबन्धार्थः किंतु मात्यादिनिवृत्त्यर्थः । तेन यलुप्यप्युदाहरिष्यते । दा इति संज्ञापरिग्रहात् ददातिदयतियच्छतिधतिदधातिधयतीनां ग्रहणम् । पणिददाति । परिणिददाति । प्रणिदयते । परिणिदयते । प्रणियच्छति । परिणियच्छति । प्रणियति । परिणियति । प्रणिधाति । परिणिदधाति । प्रणिधयति । परिणिधयति । पत, प्रणिपतति । परिणिपतति । पद, मणिपद्यते । परिणिपद्यते । नद, प्रणिनदति । परिणिनदति । गद, प्रणिगदति । परिणिगदति । वपी, प्रणिवपति। परिणिनपति । वही, प्रणिवहति । परिणिवहति । शम् , मणिशाम्यति । परिणिशाम्यति । चिम्, पणिचिनोति । परिणिचिनोति । याति, मणियाति । परिणियाति । वाति, मणिवाति । परिणिवाति । द्वाति, प्रणिद्राति । परिणिद्राति। प्साति, प्रणिप्सातिः परिणिप्साति । स्वति, प्रणिस्यति । परिणिस्यति। हन्ति। प्रणिहन्तिा परिणिहन्ति । देग्धि, मणिदेग्धिा परिणदेग्धिा चि, प्रणिमाता, प्रणिदातेत्यादि । अन्तरः खल्वपि । अन्तर्णिमिमीते । अन्तर्णिदेन्धि । अडागमस्य धात्सवयवत्वेन व्यवधायकत्वाभावात् प्रण्यमिमीतेत्यादावपि भवति । प्रण्यास्यतीत्यादौ तु *आङा व्यवधानेऽपि प्रतिषेधाभावाद्भवति । अदुरित्येव । दुनिमाता । उपसर्गान्तर इत्येव । प्रातनिमिमीते । वप्यादीनामनुवन्धेन तिवाच निर्देशो यङ्लुप्निवृत्त्यथे. । तेन पनिवावपीति इत्यादौ न भवति । पूर्वेषु तु भवति । पणिमामाति पणिमामेतीसादि । इमादिष्विति किम् । प्रनिमाति । प्रनिमीनाति । मनिमिनोति । प्रनिदायन्ते बीहयः । मनिदायन्ते पात्राणि ॥ ७९ ॥ अकखाद्यपान्ते पाठे वा ।। २।३।८०॥ पाठे धातूपदेशे ककारखकारादि पकारान्तश्च यो धातुस्ताभ्यामन्य| स्मिन् धातो परेऽदुरुपसर्गान्तःशब्दस्थात् रपूवर्णात्परस्य नेर्नकारस्य णो वा भवति । प्रणिपचनि । प्रनिपचति । परिणिपचति । परिनिपचति । प्रणिभिनत्ति । पनिभिनत्ति । परिणिभिनत्ति । परिनिभिनत्ति । प्रणिपापच्यते । प्रनिपापच्यते । प्रणिपापचीति । प्रनिपापचीति । प्रणिपिपलति । प्रनिपिपक्षति । पण्यपीपचत् । पन्यपीपचत् । प्रणिष्टभ्नाति । प्रनिष्टभ्नाति । स्तम्भः सौत्रेषु पाठापाठविपयत्वम् । पूर्वमूत्रारम्भसामर्थ्यात्पूर्वमूत्रविभक्तोऽस्य विषयः । तेन पणिमयते प्रणिदयते इत्या
दो पूर्वण नित्यमेव णत्वम् । अकखादीति किम् । प्रनिकरोति । प्रनिकिरति । प्रनिखनति । प्रनिखादति । अपान्त इति किम् । प्रनिद्वेष्टि । प्रनिपिनष्टि । पाठ इति 3 किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिचकार । प्रनिचखाद । पनिपेक्ष्यति । इह च माभूत् । 'प्रनिष्टा । प्रणिवेष्टा । पणिदेष्टा । प्रनिदेष्टा ।
यङ्लुपि नेच्छन्त्येके । प्रनिपापचीति । प्रनिसासत्ति । इसादि ॥ ८० ॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २।३।८२॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णा
तु विशेषण उकारेण उपलक्षितो मा इति । ननु 'सप्तम्या निर्दिष्टे पूर्वस्य ' तयानन्तरस्य न व्यवहितस्येति न्यायारपण्यास्पतीत्यादी आदा व्यवधाने न प्रामोतीत्याह-आडा व्यवधानेऽपीति । १ अयमर्थ । 'पदेन्तरे' इति णत्वनिषेधकसूत्रे आडो वर्जनादादा व्यवधानेऽपि भवति ॥-अकखा-॥ अन्नाकसादिषान्त इति सिहे नवय सुसार्थ, नहुये हि सति कसादे पान्तस्य च वर्जन १४ प्रतीयते । एकस्मिस्तु कसादे किविशिष्टस्य पान्तस्येति प्रतीति. स्यात् । असभवान्न भविष्यतीति न च वाच्यम् । कपशिपेत्यादावेवविधस्यापि दर्शनात् ॥-सौनपु पाठादिति । ननु स्तम्भेर्धातु ११ वपाठात् कथ पाठविषयत्वम् । उच्यते । सौत्राणां सूत्रमेव धातूपदेश ॥-प्रनिवेष्टेति । विशत्प्रवेशने इत्यस्य रूपम् ॥-द्वित्वेऽप्यन्ते-॥-प्राणिणिपतीत्यादौ द्वयोरप्यनेनैव णत्व द्वित्व इति ।
Page #216
--------------------------------------------------------------------------
________________
श्री हेमश०
॥५८॥
द्वितीयो
त्परस्यानितेर्नकारस्य द्वित्वे चादित्वे चान्ते चानन्ते च वर्तमानस्य णो भवति परिपूर्वकस्य तु वा भवति । द्वित्वे, प्राणिणिपति । प्राणिणत् । अद्वित्वे, प्राणिति । पराणिति । अन्ते, हे माण । हे पराण | परेस्तु वा, द्वित्वे, पर्यणिणिपति । पर्यनिनिपति । पर्याणिणत् । पर्यानिनत् । अद्वित्वे, पर्यणिति । पर्यनिति । अन्ते, हे पर्यण् । हे पर्यन् । परिपूर्वकस्य द्वित्वे अन्ते च नित्यं णत्वमिच्छन्त्येके । अन्ये तु अन्तेऽनन्ते च नेच्छन् । ये तु द्वित्वे कृनेsपि पुनर्द्वित्वमिच्छन्ति तन्मतेऽपि द्वित्वे इति वचनात् द्वयोरेवाद्ययोर्णत्वं भवति न तृतीयस्य । प्राणिणिपयते प्राणिणिनिपत् । अनन्त्यस्येत्यधिकारात् अन्ते न प्राप्नोतीति अन्तवचनम् । अनितीति तिवा निर्देशो देवादिक निवृत्त्यर्थः न यलु निवृत्त्यर्थः योऽसंभवात् ॥ ८१ ॥ *हनः॥२२३॥ ८२ ॥ अदुरुपसर्गान्तः शन्दास्थाद्रपृवर्णात्परस्य हन्तेर्नकारस्य णो भवति । प्रहष्यते । पराहण्यते । निर्हण्यते । अन्तर्हण्यते । प्रहणनम् । पराहणनम् । निर्हणनम् । परिहणनम् । अन्तईणनम् । मघ्नन्ति प्राधानीत्यादौ "हनो घि' ( २-३-९४ ) इति प्रतिपेधान्न भवति । अदुरित्येव । दुईनः ||८२|| 'मि वा ||२|३|८३|| अदुरुपसर्गान्तः शब्दस्याद्रपृवर्णात्परस्य हन्तेर्नकारस्य वकारे मकारे च परे णो वा भवति । महवः । महन्वः । प्रहृमः । महन्मः । प्रहमि । प्रहन्मि । प्राह । माहव । माण्महे | मान्महे । अन्तर्दृण्वः । अन्तर्हन्न । अन्तर्हाः । अन्तर्हन्मः || ८३ ॥ 'सिनिक्षनिन्दः कृति वा ॥ २ । ३ । ८४ ॥ अदुरुपसर्गान्तः शन्दस्याद्रपृवर्णात्परस्य निसादीनां धातूनां नकारस्य कृत्प्रत्यये परे णो वा भवति । प्रणिनम् । प्रनिसनम् । प्रणिक्षणम् । प्रनिक्षणम् । प्रणिन्दनम् । प्रनिन्दनम् । कृतीति किम् । प्रणिस्ते । परिणिस्ते । प्राणिक्षति । परिणिक्षति । प्रणिन्दति । परिणिन्दति । णोपदेशत्वात् "नित्यं भवति ॥ ८४ ॥ स्वरात् ॥ २ । ३ । ८५ ।। अदुरुपसर्गान्तः शब्दस्थाद्रपूवर्णात्परस्य कृद्विपयस्य नकारस्य स्वरादुत्तरस्य णो भवति । महाणः । प्रहाणवान् । प्रहीणः । महीणवान् । परिहीणः । परिहीणवान् । प्रगुणः । प्रगुणवान् । प्रयाणम् । परियाणम् । प्रवपणम् । वचनात् । प्राणिणिपति इत्यग परे द्वित्वे कर्त्तव्ये णपशाखमसद्रष्टव्यमिति न्यायाद्विश्ये कृते णत्वम् ॥ हे प्राप् । अन्ते 'नामध्ये ' इति नलोपनिषेधात् नान्तत्वं संभवतीत्यामध्ये दर्शितम् । ननु द्विस्येऽपि कृतेऽन्तेऽपीति वचनादन्तेऽपिशब्दादनन्तेऽपि भविष्यति कि द्विवेऽपीत्यनेन । नैवम् । द्वित्वेऽपीत्यस्याभावे प्राणिणिपतीत्यत्र प्रथमनकारेऽन्तेपीत्यस्य चरितार्थश्वात् द्वितीयनकारस्य णत्व न स्यात् । दवर्गेण व्यवधानात् । अन्तेऽपीत्यत्रापिशब्दाभावे द्वित्वेऽप्यन्त एवं स्यादिति न तु प्राणिणिपतीत्यायनन्तेऽपि । ननु द्विस्वे सति अन्तस्थो नकार क सभवति । उच्यते । प्राणिते सनि प्राणिणिपन्त प्रयुङ्क्ते णिगि अल्लोपे किपि प्राणिणिपमाचष्टे निजि पुन 'अन्त्यस्वरादे.' इत्यनेन इसिति लोपे किपि हे प्राणिण इत्यादौ । आमन्त्रयत्वाच नलोपाभाव ॥ - हनः ॥ - प्रान्तीयादी एन् इयुच्यमानेऽप्येकदेशविकृतस्यानन्यत्याण्णव प्राप्नोतीत्याह - हनो घीति ॥ वमि वा ॥ पूर्वेण नित्य प्राप्ते विकल्पार्थम् ॥ - प्राहृण्वहे इत्यत्र 'आडो यमन ' इत्यात्मनेपदम् ॥ - निसनि क्ष - ॥ नित्यं भवतीति । 'अदुरुपसर्ग ' इत्यनेनेति शेष । गोपदेशत्वात् ' अदुरुपसर्ग' इत्यनेन । गतिकारकस्युक्तानामिति न्यायादविभक्तयन्तैः कृदन्तै सह प्रादीना समासे सति निमित्त निमित्तिनोरेकपदस्थत्वात् 'रपृवर्ण ' इत्यनेन वा नित्यं णव्ये प्राप्ते विकल्पार्थमिदम् ॥ - स्वरात् ॥ गतिकारकेति न्यायात् 'रपृवर्ण ' इति सिद्धमेव किन्तु प्रयायिणी परियायिगावित्यन 'वोत्तर - इति वा पाय स्यात्तनिवृत्त्यर्थमिदमारभ्यते ॥ - कृद्विपयस्येति । कृतीति विषयसप्तमीय न निमित्तसप्तमी । तस्या हि स्वरात्परस्य धातोर्नस्य कृति निमित्ते णत्वमिति सूत्रार्थ. स्यात् । न चेतदसंभ
॥५८
Page #217
--------------------------------------------------------------------------
________________
परिवपणम् । प्रयायमाणम् । परियायमाणम् । प्रयायिणौ । परियायिणौ । अप्रयाणिः । अपरियाणि । प्रयाणीयम् । परियाणीयम् । प्रवहणीयम् । परिवहणीयम् ।। यथासंभवं त क्तवतु अन आन इन् अनि अनीय इसते प्रत्ययाः प्रयोजयन्ति। स्वरादिति किम् । मभुग्नः। प्रभुग्नवान् । अदुरित्येव । दुर्यान पन्थाः। कृतीसेवा प्रवापेन । अलचटतवर्गशसान्तर इत्येव । प्रक्लप्यमानम् । परिक्कृप्यमानम् । प्रेण्वनम् । प्रेन्वनम् । प्रदानम् । प्रधानम् ॥ ८५ ॥ 'नाम्यादेरेव ने ॥२।३।८६ ॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्य नागमे सति नाम्पादेरेव धातोः परस्य स्वरादुत्तरस्य कृतिपयस्य नकारस्य णो भवति । प्रेक्षणम् । प्रेङ्गणम् । प्रेवमाणः । प्रेङ्गमाणः । अत्र शानः । प्रेखिणौ । प्रेगिणौ । अप्रेङ्खणिः । अमेङ्गणिः । प्रेखणीयम् । प्रेगणीयम् । नाम्यादेरिति किम् । प्रमङ्गनम् । प्रकम्पनम् । एवकार इष्टावधारणार्थ । न एव सति नाम्यादेरिति हि नियमे इह णो न स्यात् । प्रेहणम् । मोहणम् । पूर्वेण सिद्धे नियमार्थ वचनम् । नग्रहणं नागमादेशोपलक्षणार्थम् | नकारस्य व्यवधाने हि प्राप्तिरेव नास्ति । अन्वनम्। व्यञ्जनान्तादेवायं नियमः। ण्यन्तात्तु 'णेवी' (२-३-८९) इति *परत्वात् विकल्प एव । प्रमङ्गणा । प्रम
ङ्गना ॥ ८६ ॥ व्यञ्जनादेर्नाम्युपान्त्याद्वा ॥२।३१८७॥ अदुरुपसर्गान्तःशब्दस्थात् रपृवत्सरो यो व्यञ्जनादिनाम्युपान्त्या धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरनकारस्य णो वा भवति । प्रमेहणम् । प्रमेहनम् । प्रकोपणम् । प्रकोपनम् । प्रगुप्यमाणम् । प्रगुप्यमानम् । प्रकोपिणौ । प्रकोपिनौ । अप्रकोपणिः । अप्रकोपनि। प्रकोपणीयम् । प्रकोपनीयम् । व्यञ्जनादेरिति किम् । प्रेहणम् । प्रोहणम् । नाम्युपान्त्यादिति किम् । मवपणम् । प्रवहणम् । स्वरादित्येव । प्रभुन्न । परिमुग्नः। अदुरिसेव । दुर्मोहनः । दुहन । अलचटतवर्गशसान्तर इत्येव । प्रभेदनम् । प्रभोजनम् । 'स्वरात् ' (२-३-८५ ) इत्यनेन नित्यं प्राप्ते विभाषेयम् ॥ ८७ ॥ १६
णे ॥२।३।८८॥ अदुरुपसर्गान्तःशब्दस्थाद्रपूवर्णात्परस्य ण्यन्ताद्धातोविहितस्य स्वरादुत्तरस्य कृविषयस्य नकारस्य णो वा भवति । प्रमङ्गणा । प्रमङ्गना। प्रयापणम् । प्रयापनम् । मयापिणौ । प्रयापिनौ । अप्रयापणिः। अप्रयापनिः। प्रयापयिम् । प्रयापनीयम् । विहितविशेषणं किम्। प्रयाप्यमाणः, प्रयाप्यमान इति क्येन व्यवधानेऽपि यथा स्यात् । अलचटतवर्गशसान्तर इत्येव । पदापनम् । प्रतियापनम् । अनाम्यादिभ्यो नागमे सति 'नाम्यादेरेव ने' (२-३-८६) इति नियमेनावान्न हि ख्यादीनां कृति निमित्तभूते स्वरात्परो धातुनकारोऽस्ति येन प्राप्तौ प्रतिषेधोऽर्थवान् स्यादिति स्वरादिति कृन्नकारस्य विशेषणम् न ‘अदुरुपसर्गान्तर'-इत्यस्य धातोर्वा 'देशेन्तरोऽयनहन ' इति प्रतिषेधादनेन हि प्राप्तस्य स प्रतिषेधः । न चाऽन्त शब्दो धातुर्वा स्वरान्तो येन प्रतिषेधोऽर्थवान् स्यादिति । किञ्चोपसर्गविशेषणे प्रभुग्न इत्यत्रापि स्यात् । कृद्विशेषणमपि न । तस्मिन्नपि कृते कृतो य स्वर तत परस्य नकारस्येति स्थिते प्रयाणीयमित्यादौ प्राप्तिः । प्रहीण इत्यादी न स्यादिति ॥-प्रक्लप्यमानमिति । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणात्समुदायव्यापारे चावयवस्य लकारस्याप्युच्चारणमित्यऽलचटेति प्रवर्तत एव । यत लुकारस्य मध्येऽर्द्धमानो लकारोऽये पश्चाच तुरीय स्वरभागोऽस्ति ॥ नाम्यादरे-॥ प्रेड्खणमित्यादी 'कवणुक'-इति नागमस्य न णत्वं नामिति बहुवचनेन बाधितत्वात् ॥-परत्वाद्विकल्प इति । प्रेड्खणमित्यादौ 'नाम्यादे'-इत्यस्यावकाशः प्रयापणेत्यादी 'णेर्वा' इत्यस्य, प्रेशणा प्रेशना इत्यादी तूभयप्राप्तौ परत्वाद्विकल्प एव । अत एव प्रमाणमित्यादी नियमाप्रवृत्ति ॥-व्यञ्जनादे-॥-दुर्मोहन इति । दुर्मुसतेऽनेनास्मिन् वा 'करणाधारे' अनट् दुर्मुहातीति नन्दादिभ्यो वा ॥-दुर्गुहन इत्यत्र 'गोहः स्वरे' ऊत् ॥-णेवा
VAN
Page #218
--------------------------------------------------------------------------
________________
दितीयो
श्रीमश प्राप्ते, शेषेभ्यस्तु 'स्वरात ' (२-३-८५) इत्यनेन नित्यं प्राप्ते उभयत्र विभाषेयम् ॥ ८८ ॥ निर्विण्णः॥२।३ । ८९॥ निपुर्वाद्विदेः *सत्तालाभविचारा- ॥१९॥ र्यात्परस्य क्तनकारस्य णत्वं निपासते । निर्विण्णः पाबाजीत् । कश्चित् वेत्तेरपीच्छति निर्विण्णवानिति च ॥ ८९॥ न ख्यापूग्भूभाकमगमप्यायवेपो णेश्च
॥२।३।९० ॥ अदुरुपसर्गान्तःशब्दस्थाद्रपृवर्णात्परे ये ख्यादयो ण्यन्ताश्च धातवस्तेभ्यः परस्य कृतिपयस्य नकारस्य णो न भवति । प्रख्यानम् ।' प्रख्यायमानम् । प्रख्यायिनौ । अप्रख्यानिः । प्रख्यानीयम् । पूग, अपवनम् । प्रपूयमानम् । प्रपाचिनौ । अप्रपवनि । प्रपवनीयम् । भू, प्रभवनम् । प्रभूयमानम् । प्रभाविनी । अप्रभवनिः । प्रभवनीयम् । भा, प्रभानम् । प्रभायमानम् । प्रभायिनो । अप्रभानिः । प्रभायनीयम् । कम्, प्रकमनम् । प्रकम्यमानम् । प्रकामिनी । अमकमनिः। प्रकमनीयम् । गम्, प्रगमनम् । प्रगम्यमानम् । प्रगामिनौ । अगमनिः। प्रगमनीयम् । प्याय , प्रप्यानः । प्रप्यानवान् । प्रप्यायनम् । प्रप्यायमानम् । प्रत्यायिनौ । अपप्यायनिः प्रप्यायनीयम् । वेप, प्रवेपनम् । प्रवेपमानम् । प्रवेपिनौ । अप्रवेपनिः । प्रवेपनीयम् । ग्यन्तेभ्योऽपि । प्रख्यापनम् । प्रपावनम् । प्रभावना । प्रभापनम् । प्रभापना । प्रकामना । अंगमना । अप्पायना । प्रवेपनम् । अण्यन्तेभ्यो "नित्यं वेपो विकल्पेन पन्तेभ्यश्च विकल्पेन प्राप्त प्रतिषेधः । पूगो गकारः पवतेनिवृत्त्यर्थः तेन प्रपवणम् प्रपूयमाणम् इसादि । ख्यातेर्णत्वमिति कश्चित् । प्रख्याणम् । प्रख्यायमाणम् ॥ ९० ॥ *देशेऽन्तरोऽयनहनः ॥२।३ । ९१॥ अन्तःशब्दात्परस्यायनशब्दस्य हन्तेश्च संवन्धिनो नकारस्य देशेऽभिधेये णो न भवति । अन्तरग्यतेऽस्मिन्निति अन्तरयनो देशः । एवमन्तहननो देशः । देश इति किम् । अन्तरयणं वर्तते । अन्तईणनम् । अन्तहण्यते । *अन्तर्षणो देशे इति तु निपातनात् । अन्तर इति किम् । प्रायणो देशः । प्रहणनो देशः । अयनहन इति किम् । अन्तर्णमनो देशः ॥ ९२ ॥ *षात्पदे ॥२॥३॥ ९२ ॥ पदे परतो य. पकारस्तस्मानिमित्तात्परस्य नकारस्य णो न भवति । सपिंपानम् । यजुष्पानम् । दुष्पानम् । अत्र 'पानस्य भावकरणे' (२-३-७० ) इति, निष्पानमिति 'खरा' (२-३-८५ ) इति, निष्पायनमिति 'र्वा' (२-३-८८) इति प्राप्त प्रतिपेधः । पादिति । किम् । निर्णयः । निर्यायणम् । पद इति किम् । पुष्णाति । “सर्पिष्केण ॥ ९२ ॥ *पदेऽन्तरेऽनाङयतद्धिते ॥२३॥१३॥ आङन्तं तद्धितान्तं च वर्जीयत्वा॥-शेपेभ्यस्त्विति । गागमरहितेभ्य' ॥-निर्विणः ॥-सत्तेत्यादि । एते गयोऽपि धातूगामनेकार्थत्यादेराग्गे वर्तन्ते ॥-निर्विषण इति । विदक् ज्ञाने इत्यस्य सेट्यान ॥ गतिकारकेति न्यागार ‘रपूपर्ण '-ति सितमेव किमनेन । सत्यम् । अलचटेतिग्गानुल्याऽप्राप्तो फनकारस्य णत्व निपात्यते । धातुन कारस्य तु 'तपर्गस्य '-इति ‘रवर्ण -इत्यनेन या सिबमेव ॥-न ख्यापूर-॥ ख्या इति निरनुबन्धोपादान ख्यादेशस्य ख्याणकथने इत्यस्य च परिग्रहाणम् ॥-नित्यमिति — स्वरान ' इत्यनेन ॥-पो विकल्पेनेति । ' व्यअनादेर्नान्युपा'इत्यनेन ॥-ण्यन्तेभ्यश्चेति । 'यो ' इत्यनेन ॥-देशेऽन्तरो-॥ स्परादिति हन इति च यथासख्य प्राप्ते प्रतिषेध ॥-अन्तर्पण इति । 'हनोऽन्तर्धनान्त '-इत्यलन्तो निपात्यते । पाहीकेषु देशविपयोग संज्ञा ॥-प्रायणो देश इति । इ दुईक या । प्रेयतेऽस्मितिति अनटि 'स्रात् ' इति णत्ये । अयसो तु ' उपसर्गस्पायो ' इति लय स्यात् ॥-पात्पदे ॥-सपिप्पानमिति । नन्या पकाराश्रित माभूषणाय सपिस्थरेफाधित का न हि । उच्यते । गोत्पवमानस्य णस्यस्प निमिपदय भवति तग प्रत्यासलाऽनन्तरमेव गृह्यत इति ॥-सप्पिकेणेति । सप्पि
evercareerence
Page #219
--------------------------------------------------------------------------
________________
न्यस्मिन्पदे निमित्तानमित्तिनोरन्तरे व्यवधायके नकारस्य णो न भवति । पावनद्धम् । पर्यवनीतम् । माषकुम्भवापेन । बीहिकुम्भवापेन । “चतुरायोगेन । भर्तृवाहयुग्मेन । रोपभीममुखेन । अत्र यदा मा पकुम्भस्य वाप इति माषाः कुम्भो वापोऽस्येति वा समासस्तदा 'वोत्तरपदान्तनस्यादेः-(२-३-७६ ) इति विकल्प प्राप्त प्रतिषेधः । यदा मापस्य कुम्भवाप इति तदा 'कवर्गकस्वरवति' (२-३-७७) इति निसे प्राप्ते । एवं शेषेष्वपि यथासंभवं वाच्यम् । अन्ये तु माषाणां कुम्भवाप इति व्यवधायकस्योत्तरपदावयवत्वे प्रतिपेधं नेच्छन्ति । तन्मते माषकुम्भवापेणेत्यादौ नित्यमेव णत्वम् । अपरे तु माषकुम्भस्य बाप इति व्यवधायकस्य पूर्वपदावयवत्वे प्रतिषेधं नेच्छन्ति । तन्मते माषकुम्भवापेण माषकुम्भवापेनेत्यादौ विकल्प एव भवति । अनाडीति किम् । प्राणद्धम् । पर्याणम् । प्रण्यास्यति । प्रण्यापचति । अतद्धित इति किम् । आगोमयेण । शुष्कगोमयेण । परमापूपमयेण । 'यूषयावकेण ॥ ९३ ॥ हनो घि ॥२॥३॥९४ ॥ इन्तेर्नकारस्य घकारे निमित्तानमित्तिनोरन्तरे सति णो न भवति । वृत्रघ्ने । दृत्रघ्ना । वृत्रघ्नः । ब्रह्मनः । शत्रुघ्नः । संज्ञायाम् 'पूर्वपदस्थान्नाम्न्यगः' (२-३-६५) इति, असंज्ञायां तु 'कवगैंकस्वरवति' (२-३-७७ ) इति, प्रघ्नन्ति, प्रानन्, प्राघानि, प्रघानिष्यते यादिषु तु 'हनः' (२-३-८३) इति प्राप्त प्रतिषेधः । इन इति किम् । अघेण । परिघेण । घीति किम् । वृत्रहणौ । प्रहणनम् ॥ ९४ ॥ नृतेयङि॥२।३।९५॥ नृतेोतोनकारस्य यविषये णो न भवति । नरीनृत्यते । नरिनर्ति । ननतिं । नरीनृतीति । अत्र 'रणवर्णात'-(२-३-६४) इत्यादिना प्राप्तिः। यडीति किम् । हरिरिव नृत्यतीति *हरिणी नाम कश्चित् । 'पूर्वपदस्थानाम्न्यगः। (२-३-६५) इति णखम् ॥ ९५ ॥ क्षुनादीनाम् ॥ २॥३॥ ९६ ।। शुभना इत्येवमादीनां नकारस्य णो न भवति । शुभाति । क्षुनीतः । शुभ्नन्ति । क्षुम्नन् । क्षुभ्नानः । तृप्नोति । तुमुतः । तृप्नुवन्ति । तृप्नुवन् । तृप्नुवानः । आचार्यस्य भार्या आचार्यानी । आचार्यस्य भोग आचार्यभोगस्तस्मै हित आचार्यभोगीनः । एषु 'रघुवर्णात्'- | (२-३-६४) इत्यादिना प्राप्ते, सर्वनाम । नूनमनः । परिवृत्तम् । गुस्नृत्तम् । परिनर्तनम् । ग्रामनटः । शरनदः । शरनदी। गिरिनगरम् । परिनिवेशः। श्रीनिवासः।
कायतीति सप्पिस् अम् का धातु. अग्रे इति स्थिते क इत्यस्याविभक्त्यन्तत्वात्पदत्वाभाव इति नानेन णत्वप्रतिषेधः ॥ ननुत्तरपदमपि पदमुच्यते यथा 'वेदूतोनव्यय '-इत्यत्र पदे इत्युक्तेऽपि उत्तरपदे इति वृत्तिकृता व्याख्यातम् , तद्वदिहापि पदे इत्युक्तेऽपि उत्तरपदमपि लप्स्यते तत्कथ सप्पिकेणेत्यत्र व्यावृत्ति । सत्यम् । नानिष्टार्थ शास्त्रप्रवृत्तिरिति न्यायादेवविध व्याख्यान न सर्वत्रापि युक्त कि त्वभिप्रेतसिद्धर्थ वचिदेव । यद्वा कुत्सिताद्यर्थे क्प् तदा निर्विवादमेव ॥-पदेऽन्तरे-॥-चतुरङ्गयोगेन । अत्र 'क्वगैक'-इति प्राप्त निषिध्यते ॥ मापकुम्भस्य चाप मापस्य कुम्भवाप इत्यास्मिश्च वाक्ये 'वृत्यन्तोऽसपे' इति पदसज्ञानिषेधेऽपि भूतपूर्वकपदत्वमाश्रीयते ॥-कवर्गकस्वरवति इति । क्वर्गाशेन विशेषविहितत्वान्न तु 'वोत्तर'-इति विकल्प. ॥-यूषयावकेणेति । यवानां विकार 'विकारे' अण् वृद्धि । याव एव 'यावादिभ्य क' | यूपेण मासमुद्रादिरसेन मिश्र यावक अलवतक. यूषयावक्तेन ।-नृतेयडि ।-हरिणतीयन तुणिन् ॥शुभ्नादीनाम् ॥ धुन्नेति लुप्ततिनिदेशेन धातुग्रहणं न तु यड्लुप्निवृत्यर्थम् । अनुबन्धनिर्देशे हि क्षोभणमित्यत्रापि स्यात् । एवं तृमु इत्यत्रापि । यद्येव तर्हि पुनीत इत्यादौ णत्वशास्त्रस्थ परेऽसवादीकारादौ कृते क्षुम्नेति रूपाभावान प्राप्नोति । उच्यते । स्वरादेशस्य स्थानिवदावादेकदेशविकृतस्यानन्यावाद्वा भविष्यतीत्यदोष । बहुवचनेन चास्याकृतिगणता घोत्यते । तेनान्योऽप्यविहि
Page #220
--------------------------------------------------------------------------
________________
श्रीहमश०
शबरामिः । दीनूपः । हरिनन्दी । हरिनन्दनः । गिरिगदनम् । एषु 'पूर्वपदस्थात- (२-३-६५ ) इसादिना माले, परिनदनम् अत्र ‘अदुरुपसर्गान्तरः'-19 द्वितीय (२-३-७८ ) इसादिना प्राप्ते, सुप्रख्येन अब 'कवर्गकस्वरवति' (२-३-७७) इति प्राप्त प्रतिषेधः ॥ क्षुभ्ना, तृप्न, आचार्यानी, आचार्यभोगीन, सर्वनामन्, नूनमन, "नृनमेसेके, नृत, नर्तन, नट, नद , नड इसेके, नदी, नगर, निवेश, निवास, अमि, अनूप, नन्दिन् , नन्दन, गहन, नदन, ख्याग् इति क्षुभ्नादिः । बहुचचनमाकृतिगणार्थम् ॥ ९६ ॥ पाठे धात्वादेणों नः ॥२॥३॥ ९७ ॥ पाठविषये धात्वादेर्णकारस्य नकार आदेशो भवति । णीग्, नयति । णम्, नमति । णह, नाति । पाठ इति किम् । णकारीयति । धात्विति किम् । णकारः । आदेरिति किम् । भणति । सर्वे च नादयो णोपदेशा नृति, नन्दि, नदि, नशि, नादि, नकि, ना, नाथ, नृवर्णम् । नाटीति नटण् अवस्यन्दने इत्यस्य वर्जनम् । भौवादिकस्य तु णट नृत्तावित्यस्य प्रणटति, प्रणाटयति । 'णोपदेशऔपां 'णहि. नुमीनानेः' इत्यस्य विपयव्यवस्थार्थः ॥ ९७ ॥ "पः सोऽष्टष्टिवष्वष्कः ॥२॥३॥९८ ॥ पाठे धात्वादेः पकारस्य सकार आदेशो भवति न चेत् पकारः पौष्टिवष्वष्कसंबन्धी भवति । पहि, सहते । पिच्, सिञ्चति । पाठ इसेव । पण्डीयति । धात्विसेव । पण्डः । आदेरियेव । लपति । ट्यादिवर्जनं किम् । ट्रयायते । टीवति । टीव्यति । षष्कते ॥ स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वजिस्वपयश पोपदेशाः सपि, सजि, स्त्या, स्तृ, स्तु, स, सेकृवर्जम् । पोपदेशचैपा पत्वयिगयव्यवस्थार्थः॥९८॥ "कर लुलं कृपोऽकृपीटादिषु॥२।३।२९॥ कृपेर्धातो कारस्य लुकारो रेफस्य च लकार आदेशो भवति । स चेत् कृषिः कपीटादिविषयो न भवति । गृप्तः । कृप्तवान् । कृप्यते । चिकृप्सति । अची कृपत । कल्पते । कल्पयति । कल्पिता । कल्सा । कल्पकः । कल्पः । चलीकृप्यते । चलीकल्प्सि । पक्रपीटादिजिति किम् । कृपीटम् । कृपणः । कृपाणः । कृपः । कर्पूरः। कर्परः । कर्पदः । कर्पटिः । इसादि । बहुवचनमाकृतिगणार्यम् ॥९९॥ उपसर्गस्यायौ ॥ २।३१०० ॥
उलक्षणो णत्वप्रतिषेधः शादिषु अष्टव्यः । तेन धनववाचकनरवाहनशब्दस्य न णत्यम् ॥-नुनमेत्येक इति । अविभक्तिको निर्देश । अकारान्तस्त्वय ज्ञातव्य ॥-पाठे धा-॥ नन्वादिग्रहण 2 किमर्थ रामनारेणापि णोपयेशबलादास्वं न भविष्यति । अन्यथा भनित्येय पठ्येत । गैवम् । णोपदेवस्य अदुरपसर्ग -शि णाये फलमस्ति । तथा गुपसर्गपूर्णस्य प्रभणति अन्यग तु भगतीति स्वादिस्यादिपाहणं फगमेव ॥-पाठ इति किमिति । पाठ ण्यनेन धातूपदेशस्य ग्रहणाणकारीगनेरनुपदेशात्याभाव । अगते नादय एग पच्यन्ता तथा च सति नेदमारब्धव्य भवतीत्याहणोपदेशवेति । एनमुतरण पोपदेशेऽपि ॥-पः सोऽध्यै-॥ न रा पारगमनाप्यादेरिरगधिकाराभावेऽपि पाठयलादेव लपती यादी सत्व न भविष्यति । अन्यथा लए इति पुर्यात् । गत पकरणस्यान्गदपि कलमस्ति गथा कुतत्वात्परोक्षाया परचे पिलेपुरियादि सिध्यति । न । आदिग्रहणाभावे प्रसुते लसीति स्यात् ॥-ऋर ललं-1 अथ पणैकदेशा वर्णग्रहणेन गृरान्ते इत्यस्यापि पक्षस्याश्रितत्वात् लकारल कारयो रेफलकारग्रहणेनेव ग्रहणात् कि योरपादानेन कृपे रो ल इत्येय फ्रिगताम् । नेपम् । गाचिरणकदेशाना पर्णग्रहणेनामाणमिति ज्ञापनार्थम् । 'दूरादामनगस्य '-इल्या मार्जितस्य स्वरस्य पुतस्य पवन स्परहारेणैव सिदे पुनरपि मत सृकारमहण करोति तदेव बोधयति प्रतिषेधे कृतोऽपि प्रतिषेधप्रसा इति नकारापदिष्ट कार्यम् टुकारस्थापीति ॥-अचीकृपत । अन 'वर्णस्य तोऽत् । अत एव च घलीकृप्यत इत्यादौ 'मता री' 'रिरीच तुपि' इति सिबम् ॥-उपसर्गस्यायो ।-
६०
Page #221
--------------------------------------------------------------------------
________________
उपसर्गसंवन्धिनो रेफस्य अयि गतावित्यस्मिन्धातौ परे लकारादेशो भवति । प्लायते । पलायते । पल्पयते । प्लत्ययते । अत्रानेकवर्णव्यवधानानेच्छन्त्येके । प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये । निलयम् । 'दुलयनम् । कथं निरयते । दुरयते । रुत्वस्यासिद्धत्वात् निसो दुसश्च न भवति । उपसर्गस्येति किम् । परस्यायनं परायनम् । अयाविति किम् । इंण्ड गतौ । अल् । प्रायः। परायः । अयीति इकारनिर्देशोऽयि गतावित्यस्य परिग्रहार्थ ॥१००॥ 'यो यङि ॥२॥३।१०१॥ यङि प्रत्यये परे गिरते रेफस्य लकारादेशो भवति । गहित निगिरति निजेगिल्यते । गृणातेस्तु “यडेव नास्ति । केचित्तु 'तस्यापीच्छन्ति लत्वं तु नेच्छन्ति । यङीति किम् । निगीयते ॥ १०१॥ 'नवा स्वरे॥२।३।१०२॥ गिरते रेफस्य स्वरादौ प्रत्यये विहितस्य लकारोवा भवति । गिरति । गिलति । निगरणम् । निगलनम् । निगारकः। निगालकः। स्वर इति किम् । निगीर्णः । निगीर्णवान् । विहितविशेपणं किम् । इह च यथा स्यात् । निगार्यते, 'निगाल्यते । इह च माभूत । गिरौ । गिरः॥१०२॥ परे_डयोगे ॥२।३।१०३ ॥ परिसंवन्धिनो रेफस्य घ अङ्क योग इत्येतेषु शब्देषु परेषु लो वा भवति । पलिघः। परिघः । पल्यङ्कः । पर्यः । पलियोगः। परियोग ॥१०३ ॥ ऋफिडादीनां डच लः ॥२।३।१०४ ॥ ऋफिड इत्यादीनामृरो लुलो डकारस्य च लो भवति वा । लुफिडः । लाफिलः। ऋफिलः। ऋफिडः । लतकः । जनकः । कपलिका। कपरिका। तल्पलीकम्। तर्परीकम् । कपिलकम् । कपिरकम् । लोमानि । रोमाणि । अङ्गुलिः । 'अङ्गुरिः । पुलुपः । पुरुपः । तलुनः। तरुणः । सलिलम् । सरिरम् । अलम् । अरम् । मूलम् । *मूरम् । कलीलः । करीरः। कल्म । कर्म । मुकुलम् । मुकुरम् । पांसुलः। पांसुरः। लेखा। रेखा । लिक्षा। रिक्षा । लोहितम् । रोहितम् । इत्यादि । अर्थभेदेऽपि, इला भूमिः । इरा अमृतम् । तल्पलो गजेष्वेकदेशः । तपरः पशूनां कण्ठघण्टः । कलभी बालहस्ती । करभ उष्ट्रः । शलभः पतङ्गः। शरभोऽष्टापदः। कालो वर्णः । कारो रक्षानिर्देशः । वाल. केशः । वारः क्रियाभ्यावृत्तिः । लघुरपचितपरिणामः । रघुः राजा । गलः माण्यङ्गम् । गिरो विषम् । एवं मुद्गल मुद्गर, मण्डल मण्डर,
दुलयनमिति । दुलय्यते । निन्दार्थवृत्तित्वात् खलभावेऽनटि सिद्धम् ॥-ग्रो यङि॥-निजेगिल्यत इति । अन्न वादेरित्यस्य परे लत्वेऽसत्यम् ॥- यडेव नास्तीति । 'न गृणाशुभरुच" इति निषेधात् ॥-तस्यापीच्छन्तीति । तन्मते निजेगीर्यत इति भवति ॥-नवा स्वरे ॥-निगाल्यत इति । अन निपूर्वात् गृतो णी चुती लकारो णिलोपवेत्युभगप्राप्तौ नित्यत्वात्पूर्व णिलोप । न च प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायेन लत्वस्यापि प्राप्तौ तस्यापि नित्यत्व, वर्णाश्चगे प्रत्ययलक्षणस्य प्रतिषेधात् ॥-परे_हयोगे॥-पल्या इति । अड्डयत्यच् । अझ परिगतोऽलेन या परिगतः । एव परियोग ॥ऋफिडादीनां-॥ अर्बाहुलकात् फिडक्प्रत्यये ऋफिडः । अत्तैरेग के कुत्सादौ च के ऋतकः नहत सत्य कायति 'आतो डो'-इति उ वा। क सुख पर यत्या 'शेषाहा' इति कचि आपि इत्ये कपरिका। तृपौच 'मृणीकेतीका'-इति-तपरीकं गन्धद्रव्यविशेष । कपिरशब्दाले-कपिरकं कम्पयतीति या 'कीचक '-इति निपातः ॥-रोमाणीति । लन्तीति मन् ॥-अहरि इति । अगु गतौ 'मस्यसि '-इति उरी । नश्पूर्वादाते. 'गमिजानि :-इति बहुलवचनात्यापि अरम् ॥-मूरमिनि । मूह बन्धने 'ज्यजि '-इति किति रे ॥ - करीर इति । 'कृष'-इति इरे फरी २. ॥-पांसुर इति । 'मादिभ्यो र.' ॥ लिखे समानार्थाद्रिख भिदायडि-रेखा ॥-लिक्षेति । रिपे । 'काजि सपि'-इति किति से ॥-गर इति । गिरति प्राणान् लिहायचि ॥-मण्टर इति ।
N
Page #222
--------------------------------------------------------------------------
________________
श्रीदेमश
द्वितीयो०
॥६
॥
*कन्दरादयोऽपि द्रष्टव्याः। एकार्थ्यऽपि दृश्यते। गलं गरं च । बडिशम् । बलिशम् । डश्च लः । ऋफिलः । ऋफिडः। वलभी। बडभी। चूडा। चूला । इला। *इडा। व्यालः । 'व्याडः। पुरोलाश । पुरोडाशः। पोलशः। पोडश. । (बलिशम् । बडिशम् )। पुलिनम् । *पुडिनम् । पीला । पीडा । यथादर्शनमन्येऽपि ऋफिडादौ द्रष्टव्या । संयुक्तस्य आदेश्च न दृश्यते । *पाण्डुः । कण्डू । डामरः । डीनः । डुण्डुभः । डिण्डिमः ॥ १०४॥ जपादीनां पो व. ॥२ । ३ । १०५॥ जपादिशब्दसंपन्धिनः पकारस्य बकारादेशो वा भवति । जवा । जपा। पारावतः । “पारापतः। त्रिविष्टपम्। त्रिविष्टपम् । पारावार । पारापार. । कवाटः। कपाटः । विश्वम् । विष्टपम् । 'कबलः । कपलः । अवाची । अपाची । जपादयः प्रयोगतोऽनुसतव्याः॥ १०५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचद्राभिधानसोपज्ञशब्दानुशासनवृत्तौ द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॥ २॥ ३ ॥ मूलराजासिधारायां निमग्ना ये महीभुजः ॥ उन्मजन्तो विलोक्यन्ते स्वर्गगङ्गाजलेषु ते ॥१॥
॥ चतुर्थः पादः॥ स्त्रियां नृतोऽस्वस्रादेमः ॥ २।४।१॥ त्रियां वर्तमानान्नकारान्ताहकारान्ताच स्वस्रादिवर्जितान्नानो डीः प्रत्ययो भवति । राज्ञी। अतिराज्ञी । मण्डे ' जठर '-इति अरे ॥-कन्दर इति । कदुइ वैलव्ये 'ऋच्छिचटि '-इत्यरे ॥-ऐकार्य इति । एकोऽभिन्नोऽर्थों ययोस्तयोर्भावे ॥-वलभीति । वरे सौत्रात् ' कृगृभृशलि '-इत्यमे गौरादिष्या च वउभी ॥-चूडेति । चुदणिजन्तादिदाथढि निपात ॥-इडेति । ईव्यते स्त्यते आत्माऽस्या ‘म्लेच्छीढ '-इति ॥-व्याड इति । व्येग 'अस्तृव्यालिगवि '-इत्यढे ।पुरोडाश इति । पुरो दाश्यते घनि 'पृषोदरादय ' । बडे सौत्रात् 'कुलिकनि '-इति किशे वडिशम् ॥-पुलिनमिति । पुल महत्त्वे 'वृजिमहि '-इति किदिने पुलिनम् । निर्देशस्य समानत्याएकचिलकारस्थ डकारोऽपि पुडिनम् ॥-पीडेति । ' भीपिभूपि '-इत्यादिना बहुवचनादड् ॥-पाण्डुरिति ‘पनेदीर्घश्व '-इति दुप्रत्यय ॥-कण्डूरिति । 'कपेडछौ च प' इति ॥
डामर इति । 'दमेणिवा दश्च उ' ॥-डीन इति । डीच् ‘सूयत्यायोदित ' इति नकारे ' डीयध्येदित ' इति इनिषेधे डीन ॥-डुण्डुभ इति । डुण्डुशब्देन भातीति दुण्डुभ । डिण्डि31 शब्दमततीति । कचित् । इति डे डिण्डिमः । अधया 'डिमे कित्' ॥-जपादीनां पोच. ॥ जप्पतिजप्पत सो 'प्यधजपमन्य ' इत्यण् ॥-पारापत इति । परादिप्रकृष्टादापततीति विपि । परापत् तस्यापत्यम् ॥-त्रिविष्टपमिति । विकी 'विष्टपोलप'-इति । तृतीय विष्टप प्राच्यासिपिष्टपमिति पठन्ति ॥-पारापार इति । पारयतीति पार । न पारोऽपारोऽपार पारोऽस्य पारापार । राजदन्तादित्वात्पारस्य प्रानिपात ॥-कपाट इति । कपुड्चलने 'कपाटविराट-इति निपात ॥-विष्टपमिति । विष्ट पातीति 'कचित् ' इति डे ॥-कवल इति । के तालुनि पलाते ॥ ॥ इति द्वितीयस्वाध्यायस्य तृतीय पाद ॥ ॥-स्त्रियां नृतो-॥-स्त्रियां वर्तमानादिति । स्त्रीत्ययुक्तेऽर्थे वर्तमानात्स्वार्थे डयापादय इति मत सम्मत निर्वहति । यथाह वार्तिक 'सिध्यन्तु स्त्रिया B प्रातिपदिकविशेषणात्स्यायें व्यावादय' ॥-अतिराज्ञीति । पूजितो राजा स्त्री चेदतिराज्ञी । 'पूजास्वते '-इति समासान्तप्रतिषेध । राजानमतिकान्तेत्यपि कृते समासान्तविधेरनित्यत्वमिति
E T
Page #223
--------------------------------------------------------------------------
________________
screenarane
तक्ष्णी । दण्डिनी । छत्रिणी । की । हीं । खियामिति किम् । पञ्च सप्त दश नद्यः । नान्तायाः संख्याया युष्मदस्मदोरिवालिङ्गत्वात् । अत एव नकारलोपेऽपि 'आत । (२-४-१८) इत्यावपि न भवति। अस्वस्रादेरिति किम् । स्वसा । अतिस्वसा । परमस्वसा। दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्रः। तिसृचतस्रादेशस्य विभक्त्यनन्तरनिमित्तत्वात् संनिपातलक्षणत्वेन तद्विघातकत्वाभावादेव डीनिवृत्तौ सिद्धायां स्वादिषु तयोः पाठः संनिपातलक्षणन्यायस्यानित्यत्यज्ञापनार्थ । तेनातिदन्या कन्ययेत्यादौ विभक्तिनिमित्तेऽनादेशे सति की सिद्धो भवति। एवं यासेत्यादिषु अकारादेशे आवपि ॥१॥ “अधातूदृदितः ॥२४॥२॥ धातुवर्जितो य उदित ऋदिच प्रययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां वर्तमानात् ङोः प्रत्ययो भवति । उदित, भवती । गोमती। यवमती । प्रेयसी । विपी । ऋदित , पचन्ती । दीव्यन्ती । महती । एषु प्रसय उदित् तदन्तं नाम । अतिभवती । अतिमहती । अत्र नामाव्युत्पत्तिपक्षे उदित् तदन्तं समासनाम । भवती महतीति तु व्यपदेशिवद्भावेन तदन्तम् । निर्गोमती अतिपुंसीत्यत्र 'प्रत्ययस्योदित्त्वात् गोमदादिशब्दोऽपि उदित्तेन तदन्तं समासनाम । अधात्विति किम् । सुकन् । मुकंसौ। सुहिन् । मुहिसौ स्त्रियौ ॥२॥ अञ्चः ॥ २॥४।३ ॥ अञ्चन्तानाम्नः खियां कीर्भवति । प्राची। प्रतीची। अपाची । उदीची ॥३॥
णरवराघोपानो रश्च ॥२।४।४॥ वन इति वनकनिष्वनिपामविशेषेण ग्रहणम् । णकारान्तात्स्वरान्तादघोपान्ताच यो विहितो बन्यत्ययस्तदन्तानाश स्त्रियां कीर्भवति । वनोऽन्तस्य च तत्संनियोगे रो भवति । ण, ओणू, अवावरी। स्वर, धा, धीवरी । अतिधीवरी । पा, पीवरी । कृ, सहकृत्वरी । सुत्वरी। अघोप, दृश् मेरुदृश्वरी । णस्वराघोषादिति किम् । युर, सहयुध्वा । यज्वा स्त्री । विहितविशेषणं किम् । शृणातीति शर्वरी । स्वराद्विहितागणे कृते घोपवतो यथा स्यात् । वन इति किम् । श्वयतेः 'श्वन्मातरिश्चन्-इत्यादिनाऽनि प्रत्यये अन्तलोपे च सति थुनी । “अतिथुनी । महेनलोपेऽवादेशे च मघोनी । नान्तत्वादेव
काशिका ॥-अधातू-॥ अधात्विति पर्युदासाश्रयणात्तस्य च विधिप्रधानत्वाव्यतिपेधस्यानुमितत्वेन गौणत्वात् गोमन्तमिच्छतीति स्त्री गोमत्यतीति विधिनिषेधप्राप्ती अधातुत्वाश्रितो विधिरेव न तु धातुत्याश्रित प्रतिपेध ॥-गोमदादिशब्दोऽप्युदिदिति । अवयवधर्मेण समुदायोऽपि ग्यपदिश्यते । अन्नावयव उदित् । तद्धम्मण समुदायोऽपीत्यर्थ ॥-सुकन्नित्यादि । 'महतो.'-इत्यन्न महत्साहचर्यारिफयन्तस्य कसो न ग्रहणमित्यर्थस्य ज्ञापितत्यान न दीर्घ ॥-प्रत्ययस्योदित्त्वादिति । अजादेरित्यत्रावृत्तिव्याल्यानेन तदन्तस्य ग्रहणे सिद्धे यदिद व्याख्यान तयुक्त्यन्तरस्यापि दर्शनार्थम् । यत एकस्यापि साध्यस्य सिध्यर्थ बढ्योऽपि युक्तय उपन्यस्यन्ते ॥-अञ्चः ॥ अञ्च इति कृतनलोपाभावस्य धातुरूपस्याञ्जेनिश । तेनाचाविवक्षणे नलोपाभावे तदविवक्षणे लोपेऽपि डी पिद्ध । अच इति निर्देशे तु 'अच् प्राग्दीर्घश्च'-इतिवत् कृतनलोपस्यैव स्यात् । इत्थ च प्राचीप्रत्यञ्चीत्यादी डी गच्छेत् ॥-णस्वराघो-॥ वनते कियन्तस्य 'अहन्पञ्चमस्य'-इति दीर्घत्वे वनिति रूपाभावाद्विजन्तस्य च प्रयोगादर्शनात्प्रत्ययस्यैव ग्रहणमित्याह-वन इति ॥-वनक्कनिपित्यादि ॥ ननु निरनुबन्धग्रहणे न सानुबन्धकस्येति कनिपड्वनिपोर्ग्रहण न प्राप्नोति ।
उच्यते । निरनुबन्धग्रहणे कचित्सानुबन्धस्य ग्रहणमिति न्यायान्न दोष ॥-वनोन्तस्येति । ननु प्रत्ययस्पेति सर्वस्यापि प्राप्नोति तत्कथमुक्तमन्तस्येति । सत्यम् । वात् न वन् इति कृते भविष्यइति ॥-अतिशुनीति । पूजित श्वाऽतिश्या स्त्री चेदतिशुनी। यद्वा अतिक्रान्त श्वा ययेति बहुव्रीहि । श्वानमतिकान्तेति कृते 'गोष्ठाते. शुग' इति समासान्त स्यात् ॥-मघोनीति ।
Page #224
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥ ६३ ॥
अजादेः ॥ २ । ४ । १६ ॥ अजादिभ्य आवृत्त्याजादीनामेव खियां वर्तमानेभ्य आप् प्रत्ययो मध्या । मुग्धा । विलातेयन्ये न पठन्ति । तेन विलातीत्यपि । एभ्यो वयोलक्षणस्य । ज्येष्ठा । एडका । अश्वा चटका । मूपिका । कोकिला । एभ्यो जातिलक्षणस्य ङीप्रत्ययस्यापवाद आप् । अपरापहाणा । निपातनाण्णत्वम् । संप्रहाणा । परमहाणेत्यप्यन्थे । एषु विलक्षणस्य । त्रीणि
डा इसका डिविधानमुत्तरत्राप एवानुवृत्त्यर्थम् ॥ १५ ॥ भवति । वाधकबाधनार्थमनकारार्थं च वचनम् ॥ अजा । 'वाला 'दोडा । पाका । वत्सा | मन्दा । विलाता । कन्या । कनिष्ठा । मध्यमा । एभ्यो धवयोगलक्षणस्य च । पूर्वापहाणा । फलानि समाहूतानि त्रिकला । अत्र द्विगुलक्षणस्य । कुचा । उष्णिहा । देवविशा । एषु व्यञ्जनान्तत्वात् 'आत् ' (२-४-१८) इत्येननामाप्रजादिपाठः । कचिदेतेभ्यो विकल्पेनेच्छति । तन्मते देववि उष्णिक् । अन्ये तु क्रुञ्चानालभेत उष्णिककुभौ देवविशथ मनुष्य इति प्रयोगदर्शनात् अकारान्त नैत इति मन्यन्ते । अजादेरित्यात्या पष्ठीसंवन्धः किम् | अजादिरावन्विन्यामेव स्त्रियायभिधेयायां यथा स्यात् तेनेह न भवति । पञ्चानामजानां समाहारः पञ्चाजी । दशानी । अत्र समाहार समासार्थ सी । नासावजशब्द संबन्धिनी । अन एवं च ज्ञापकात्त्रीप्रकरणे तदन्तादपि भवति । तेन महायासावजश्चेति सामान्येन विग्रहे स्त्रीविवक्षाया महाजा परमाजेति सिद्धम् । एवमतिभवती अतिमहती अतिधीवरी अतिपीवरी परमभूत्यादि ॥ १६ ॥ ऋचि पाद. पापदे || २|४|१७|| पादिति कृतपाद्भाव पादशब्दो गृह्यते । तस्यावन्तस्य ऋच्यभिधेयायां पात्पदेति निपात्यते । त्रिपात् चतुष्पात् ऋक् । त्रिपदा गायत्री । चतुष्पदा पति । ऋचीति किम् । द्विपाद् । द्विपदी । चतुष्पाद | चतुष्पदी ॥ १७ ॥ आत् ॥ २ । ४ । १८ ॥ अकारान्तान्नान्नः खियां वर्तमानादाप् प्रत्ययो भवति । खद्ा । सर्वा । या । सा । खद्वादीनामकारान्तत्वम् अतिखद्ः प्रियख पञ्चभि खट्टाभि क्रीत पञ्चख इत्यादिप्रयोगदर्शनाव 'उपदेशाच्च
द्वितीयो०
वचनात् वान्तस्वापि वैरूप्य तेन सुधीचे सुधीवानी सुधीया ॥ अजादेः ॥ एडकेल्यन इंटि 'कीचक' इति । वालेति । वह प्राणने । वलतीति वा ज्वलादिणः ॥ होडा इत्यत्र दुरद निमजयन्तादाय उणाप्रत्ययो वा ॥ मन्देति । मदु अधि । उणावप्रत्ययो वा । मन्दाविला इति मध्यमवयसी खियी ॥ मध्येति । 'शिक्यास्याज्यमध्य' इति निपातनात् मध्या । विपूला के बिलातेति न्यास ॥ पूर्व्वापहाणेति । पूर्ववासी अपहानश्च पूर्वीपहान । सी चेत्पूर्वापहाणा । एव अपरापहाणा इति । यद्वा पूर्वमपद्दीयतेऽस्यामिति 'करण' इत्यन्ट् । यद्धा अपीपतेऽस्यामनया या करणाधारे ' अनद् । अपहानशब्दोऽपि विहारेण प्रत्ययाभावार्थमजादी द्रष्टव्य । तेन पूर्वा च साऽपहाना चेति आयन्तेन वाक्य कार्यम् क्रियाशब्दस्याच पूर्वपद| रामहीयते परेण महीयते भुजिपत्यादिनाऽनट् । स्वराष्णत्वम् ॥- कुञ्चा। उष्णिहा देवविशेत्यादि । अन्न त्रयोऽपि किवन्सा | छान्दसा एते इति पूर्वे इति न स्था' इति णत्वाभाव निबन्ध कृत । नामग्रहणे न तदन्तस्येति न्यायादनाद्यन्तादाय प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याह--अत एव चेति ॥ ऋचि पाद. - ॥ ननु सचि पादो वा इति क्रियताम् । अभिधेयाया वा भवतीति सूत्रार्थ । न विकल्पपक्षे अध्यभिधेयायामपि वा पाद' इति ही स्वाद । 'वा पाद इति प्राप्तेऽयमारभ्यते ॥-आत् । ननु यासेत्यादीना य स इत्या दायकारान्तप्रयोगदर्शनादकारान्तत्वनिर्णयादस्तु तत आप् खड़वादीना तु नित्य खिया वर्त्तमानत्यादकारान्तप्रयोगादर्शनात्तदनिश्चयात्कथ तेभ्य आदित्याशङ्क्याह- खड्डादीनामिति ॥ - उपदेशाच्चेति ।
॥६३॥
Page #225
--------------------------------------------------------------------------
________________
ecorate
निश्चीयते । “आदिति किम । सोमपाः स्त्री। दृपद् । समिद् । आदित्यधिकृतमुत्तरत्र यथासंभवं योजनीयम् ॥ १८॥ गौरादिभ्यो मुख्यान्डीः ॥ २।४।१९॥ गौरादेणान्मुख्यात खियां डीः मत्ययो भवति । मुख्यादिसाधिकारोऽयम् । गौरी। शवली । गौर शवल कल्माप सारङ्ग पिशङ्ग हरिण पाण्डुर अमर सुन्दर विकल विष्फल पुष्कल निष्कल गौरादीनां गुणवचनत्वेनाजातिवाचित्वादमाप्ते पाटः । यस्तु विकलेति कालविशेपवाची आवन्तः स विगता कलेति भविष्यति । दास चेट टि भिक्षुक बन्धक पुत्र गायत्र आनन्द देट कटेट नट एपामजातिवचनत्वादमाप्ते पाठः । काव्य शव्य मत्स्य मनुष्य मुकय हय गवय ऋश्य गुण ओकण एपां जातिवाचित्वेऽप्यष्टानां यान्तलागुणौकणयोनित्यतीविषयत्वादमाप्ते पाठ । भौरिकि भौलिकि 'भोलिङ्गि औद्धाहमाति "आलचि कालचि सौधर्म आयस्थूण आरद भौरिकि भौलिक्योः कौडयादित्वात् शेपाणां वणिजन्तानां गुरूपान्यत्वात् ये प्राप्ते पाठ। कथं भौरित्या । भों
यद्यकारान्तो न स्यात्ततो नावन्त इति तस्यापद्वारेण हूस्वोऽपि न स्यादिलार्थ ॥-आदिति किमिति । अवर्णादिति क्रियतामित्यर्थ ॥-सोमपाः रीति । सोम पियतीति विच् आदिति वचनादनाप् न भवति । ननु चानाप्भावाभावयोराकारश्रुतेस्तथैव विधमानत्वारिक तद्भावेन विनश्यतीति । उच्यते । आपि सति 'दीर्घडयाव् '-इति सेलाप सात् । तथा सोमप कन्या पश्येत्पन 'लुगातोऽनाप' इति शसि लुग् न स्यात् ॥-गौरादिभ्यो-॥-गौरेति । गूयते उपादेयतया 'सुरक्षुर'-इति निपात । यहा जुरत् गुरति मनोऽस्मिन् पनि गोर एव गोर इति क्षीरस्वामी । शाम्यति एकत्वमिति 'शमेवं च वा' इत्यनेनाऽलप्रत्यय । मकारस्य च । कलयति कलेषिक् । सरति वर्णभावम् । 'सूचनभ्यो णित्' अ । पिशव अवयवे पिशतीति । 'विडिविलिकृरिमृडिपिशिभ्य किदशः' । हरतीति 'यूहिदक्षिभ्य इण' । पण्डते मनोऽन्नेति जठर' इति साधु । सुष्टु नन्दयत्यच् 'गृपोदर '-इति सुन्दरः । अथवा सुन्दि सौत्र सौन्दयें वर्तते । चिपूर्वात्कलेवर इत्यप्रत्यये । यन्न विकला सामग्री तत्र विगता कला लेशो यत्या अन्यत्र विकरपे च ॥-विष्कल इति । गणपाठसामगोल्पकार । यहा वर्चस्मादीति पकार । पुष्कलाथै पुपे कलम् ॥-निष्कलेत्यन्न निस्पूरिकलेर प्रत्यये 'निर्दुर् -इति पत्यम् । चेटतीति लिहायचि चेदः । विट शब्दे इत्यतो 'नाम्युपान्त्य'-इति के विटः । टेकते अ इत्यकारे बाहुलकत्वातस्य टत्वे टेटः । अटपटइट एटतीति 'नाम्युपान्स्य'-इति के इट । कटशब्देन पष्टीलमास । नट नृत्त । नटतीत्यच् । एते त्रयोऽपि नर्तका । कये शिवरपत्य कुर्यापिटुनादीति जगे-काव्य शैव्य । ततो डयां 'व्यञ्जनात्तद्वितस्य' इति यलोपे कावी शैवी ॥-मुकय इति वेसर ॥-Pणेति । कच्छपी ॥-ओकणेति । उचच् समवाये चित्रणादिनिपातनादऽणे कत्ये च ओकण । व्यामोकणी । श्रीकरणादिव्यापारानन्तर गुहयादौ पर्यन्तवन्धनस्य किलाख्या ॥-भौरिकीत्यन्न भवते भूसूकुशि -इति किति रिप्रत्यये स्थाथिो के च-भूरिक माफिडादित्वासत्वे भूलिक तयोरपत्यम् 'अत 8. इन् ॥-भौलिङ्गीति । भलि परिभापणादौ 'भलेरिटुतौ वात'-इशाक अफारगोकारे भुलिङ्ग । अथवा भुनि लिङ्ग कीतिरत्येति या पृपोदरादित्वात् भुनो स्वत्वे भुलि । तस्यापत्य भोलिङ्गि । 'साल्वाश'-इति इन् । आलप्पीत्यन्न अली भूपण शतृ अलन्त कलन्त चिनोति फचित्' । अलचस्यापत्य कलचस्यापत्यम् । 'अत इन्' ॥-सौधर्मति । सुधर्मस्यापत्यम् । ऋप्यम् । तदा डी सिद्ध एव । अथवा शोभनो धौं यस्या 'द्विपदाधर्मादन्' इत्यन् । 'तान्या वाप डित्' डापि सुधर्मा । सुंधर्माया अपत्य ' ड्याप्त्यूर' इति एयण्याधकोऽदोनदीत्यण् । गहा सुधर्म| णोऽपत्य 'इसोपत्ये' अण् ॥-आयस्थूणेति । अगस्थूणस्यापत्य शिवादेरण् । यहा 'ऋपिवृष्पयन्धक'-इति कुरुद्वारोऽण् । आयस्थूण सपि ॥-आरदेति । अरदस्थापत्य अपिवृष्ण्यन्धा' इति ।
Page #226
--------------------------------------------------------------------------
________________
New
भीमश
लिया। कौडयादिपाठात्ष्योऽपि। आपचिको राष्ट्रमरूपः क्षत्रियस्तस्यापत्यं सी आपचिकीत्यत्र शकादित्वाद् यलोपेऽपि जातिवाचत्वात् कोर्भवति । एवं 'दोटी। वरट
नाट मूलाट पाट सपाट 'पेट पट पटल पुट कुट फाण्टश धातक केतक तकर शर्कार वदर कुवल लवण विस्व आपलक मालत वेतप्त अतस आइक कदर कदल गुडूच 'वाकुच नाच माच कुम्भ कुमुम्भ 'यूप मेष सूप पूष करीर सल्लक (बलक मलक मालक मेथ पिपल हरीतक कोशातक 'शम तम सुपर शृङ्ग भृा वर्वर पाण्ड लोहाण्ड · शष्फण्ड पिण्ड मण्डर मण्डल यूप सूप सूर्प सूर्म मठ पिठर कुई गई सूद खार काकण · द्रोण • अरीहण ओकण वृस आसन्द 'अलन्द कन्दल सलन्द देह देहल शष्कुल शव सूच मञ्जर अलज गण्डून दैजयन्त · शालूक उपरत स 'सच्छेद एणं नित्यस्त्रीविषयत्वादप्राप्ते पाठः । क्रोष्ट सरस् अनयोरनकारान्तत्वादप्राप्ते पाठः । अनड्डाडी अनही । अत एव पागदनहुशब्दस्य ज्यामुकारस्य पक्ष वाशब्दादेशः सौ निलं नागमाभावश्च । प्रत्यवरोहिणी पृथिवी आग्रहायिणी । समत्ययपाठः पुंवद्भावनिषेधार्थः । अनाहीभार्यः । अनड्डहीन्दारकेत्यादि । तद्धितलोपेऽपि लुगभावार्थश्च । पश्चानवादिः दशानडुहिः । आइपरथ्यः । गोत्रयजन्तात् डायन् माभूत येव यथा स्पादित्यस्य पाठः।
Mec
कुरुद्वारोऽण् ॥-आपच्चिकीति । आपद चिन्वन्ति परेपा कचिड्ड । आपया पुरुषास्तेऽस्य सन्ति 'अतोऽगेक'-इति इक । आ समन्तापित्रपति शन् 'कुशिक'-इति वा साधु । अपश्चिकस्यापत्य 'दुनादि '-इति ज्य । शकादित्वाछुप् ॥-दोटीति । दोटस्थापत्य 'पुरमगध '--त्या 'देरगणोऽपाच्य '-इति लुप् ॥-नाटी । ओपाधे । मूलाटो ओपधि ॥-पाटेते गणितम् ॥-सपाटेति । छेदपाटी ॥-पेटी । समूह ॥-फाण्टशी । ओपधि ॥-धातकी । शुक्षविशेष ॥-तर्करी । ओपधि । शहरी वृः वि० । लवणी ओक । कदरीफदल्या वृक्षौ । गुडूवी ओ० । बाकुची कुचेति साधु । यावची । नाचीमाच्यौ ओपध्यौ । कुम्भी आधार शाकविशेषश्च ॥ कुसुम्भी ओ० । युपी जो० यवागूविशेपो वा । मेपी ओ । स्पी शाकवि । मपी करीरी दन्तमूलम् । बल्लको वीणा । मल्लको विचिकिल । मालकी ओपधि । सामान्तराटवी च । मेथी वाली जाटन्यासे । मुरलोरलेोते पिष्पलः । कोपातक इति केचित् । कोष कोश चातति णके । शमी शिवा वृक्षा । सुषवी पाकभेद कृष्णजीरक कारवेल्ल कपिका । सुसवाति पाठ इति केचित् । शोभन सबोऽस्या । हो विष कारपेशव ।। भृङ्गी ओ० । बर्वरी ओ० । कुवितकेशा च । पाण्डी ओ० । लोहाण्डेति लोहमिवाण्ड यस्या लोहाणी नाम शकुनि ओपधिश्च । शकण्डो ओ० । मण्डरी ओ० । मण्डली ओ० । समुदाया । यूपी सूपी स्पी ओपध्य । सूर्मी लोहमयी प्रतिमा । पिठरी खाली । कुही विमानविशेष । गूी फीदा । सूही ओ० । काकाले । काकान् नयतीति कचिड्ड । प्रपोदरति णत्वम् । द्रोणो जलक्षेपणी कुण्डिका । अरोहणी ओ० । ओकणी ओ० क्षुद्वजन्तुच । वृसी तालव्योपान्योऽपि । आलम्वाददातेहपसगौते के आसन्द । अलन्दी सनिपातहयो ओपधि । कन्दली प्ररोह । सलन्दी देही ओपथ्यो । मजे सौचात् मञ्जरी । अलजी ओ० । गण्डाजायते इति पृपोदरेति गण्डजी ओ० । विजयन्तस्येप बैजयन्ती । शाल की ओ० । उपरि तत्वसीति गणपाठादेरत्यम् उपरतसी ओ० । सच्छेदी भो । प्रत्ययरोहतीषेवशीला क्रियाशब प्रत्यवरोहिणी । ननु तथापि पृथिवीश दस्याग्रहाय गोश-दुरूप च स्वत स्रीयात् 'परत स्रो'इति पुवायो न भविष्यात किमर्थमनयोस्तथा पाठ । उच्यते । न हि सप्रत्ययपाठप पुक्दाय एवं प्रयोजन किन्नु तड़ितलोपे लुगभावोऽपि । ता काचेदेक यथासभनमूदनीयम् ॥-अनड्डा
www
Page #227
--------------------------------------------------------------------------
________________
Preenacemanence
पाहे पर्येहि। अनयोरिदन्तत्वादिकल्पे प्राप्ते नित्यार्थः पाठः। बहुवचनमाकृतिगणार्थम्। तेन नद मह भप प्लव 'चर गर तर गाह देव सूद अराल उदवड चण्ड उमाज हरीकणी वटर अधिकारी एपण करणे इति केचित। इष्यते अन्विष्यतेऽनया दोष इति 'इपोऽनिच्छायाम्' (५-३-११२) इत्यने सति एपणी वैद्यशलाका। करणादन्यत्रैपणा। अन्वेषणा। आवेव। तदन्ये न मन्यन्ते। मुख्यादिति किम्। बहुनदा भूमिः॥१॥ 'अणजेयेकण्नलटिताम्।।२।४।२०॥ अणादिमत्ययानां योऽकारस्तदन्तानाम्नः प्रत्यासत्तेस्तेपामेवाणादीनां वाच्यायां स्त्रियां वर्तमानात् ङीर्भवति । अण् उपगोरपत्यमोपगवी । तपोऽस्या अस्तीति तापसी । कुम्भकारी। काण्डलाबी याति। अन् , उत्सस्यापत्यमौत्सी । विदस्यापत्यं पौत्री वैदी। छनचुरातपःशीलेति छत्रादित्वादनि छात्री चौरी तापसी। एयण सुपर्णा अपत्यं सौपर्णेयी। वैनतेयी । । एयच् , शिलायास्तुल्या शिलेयी । एयञ् शैलेयी । 'शिलाया एयच्च' (७-१-११३) । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकण् , अदीव्यति आक्षिकी। प्रस्थेन क्रीता प्रास्थिकी । नञ् स्त्रिया अपत्यमियं वा स्त्रैणी । सञ् , पुंसोऽपत्यमियं वा पोस्ली । टित् जानु जर्व प्रमाणमस्या' जानुदनी । जानुद्वयसी । जानुमात्री । पञ्च अवयवा यस्याः पञ्चतयी। एवं द्वयो । त्रयी । शक्तिरायुधमस्याः शास्तीकी । एवं याष्टीकी। बोभवा ह्यस्तनी । एवमद्यतनी । श्वस्तनी । चिरंतनी । परुत्वनी। भूतपूर्वा भिक्षुः भिक्षुचरी । सक्तुधानी । गायनी । कुरुचरी । प्रत्ययसाहचर्यादागमटितो न भवति । पठिता विद्या । शुनिधयी स्तनंधीत्या
दौ तु धातोष्टिकरणस्यानन्यार्थत्वादटितोऽपि भवति । अणादीनां पष्ठीनिर्देशेनाकारस्य विशेषणं पाणिनिना प्रोक्तं पाणिनीयम् । तदधीते '-इत्यण । तस्य | 'प्रोक्तात् । (६-२-१२९) इति लोपे, पाणिनीया कन्येति ङी यथा माभूत् । प्रत्यासत्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । गौतमेन प्रोक्ता नीतिगौतमीति ।
ताम् अधीते इत्यण । तस्य मोक्तादिति लोपे 'यादेः-(२-४-२४) इत्यादिना डीलोपे ङीर्यथा न स्यात्। गौतमा कन्या। अस्त्यत्राणोऽकारोन तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययाहा । यदभिधेया तु कन्यालक्षणा स्त्री प्रत्ययाही न तस्याकारोऽस्ति इति । तथा बहुकुम्भकारा नगरी । बहुकुरुचरीत्यादि ॥ २०॥ हीभार्य इति । अनडाहीशब्दो व्यक्ती प्रवर्तित । जातिवाचित्वे तु 'स्वाभाद्डी '-इत्यनेन पुंवनिषेध सिद्ध । आङ्पूर्वस्य ईहि चेष्टायामित्यस्य एहते इति वाक्ये 'मन्यादिभ्य कि ' इति की एहिः। एव पर्यहते पहिः । चरी गूढपुरुषी । गरी भक्षिका । तरी तरित्री सी । गाही अवगाहिका । सूदी सुपकारिणी । अराल इति पक्षिविशेषार्थोऽत्र द्रष्टव्य । वक्रार्थस्तु शोणादौ द्रष्टव्य । उद्वड इति । वड आग्रहणे सौत्रो धातुः । उदक बडति इति उदवड' पानीयहारिणीवाचक कृमिजातिविशेपो वा । चण्ड इति गोरीवाचकश्चण्डशब्दोऽत्र द्रष्टव्य । कोपनावाचकस्तु शोणादो द्रष्टव्य । उमाया भन्न इव भनो यस्या । हरी ओषधिस्तस्या इव कणा यस्या । हत्य. सुवर्णवर्णा कणा यस्या वा । बटरः क्षुद्वजन्तु । अधिकार कारयति या खी॥-करणे इति । करणकारके इत्यर्थः ॥ इपच् गतौ ॥-अणयेकण्-॥ काण्डान् लविष्यामीति काण्डलावी ' कर्मणोऽण् ॥-पाणिनीयमिति । पणन पण 'पणेमाने ' अल् सोऽस्यास्तीति पणी तस्यापत्य वृद्ध 'इसोपत्ये' अण् । पाणिनस्यापत्यं युवा 'अत इस्' । पाणिनिना प्रोक्त 'तेन प्रोक्ते' इति विपये 'यूनि लुप्' इति इनो लुप् । अन्यथा 'वृद्धेन.'-इति स्यात् । यतो 'वृद्धाधुनि' इत्यत्र यूनोऽपि वृद्धसज्ञा कार्यदर्शनादित्युक्तम् । ततोऽत्रापि इअन्तस्यावृद्धेऽपि वर्तन ज्ञेय ततो दोरीयः' ॥-बहुकुम्भकारा नगरीति । अत्र वहव. कुम्भकारा यस्यामिति कार्यम् ।
PrateenteereanewsreereareCreenerace
Page #228
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥ ६५ ॥
वयस्यनन्त्ये ॥ २ । ४ । २१ ॥ प्राणिनां कालकृता शरीरावस्था वाल्ययौवनादि वय | artन्ननन्त्येऽचरमे वर्तमानादकारान्तान्नान्नः खियां ङीर्भवति । 'कुगारी । किशोरी | बर्करी | कलभी । तरुणी । तलुनी । वधूटी । चिरण्टी । धवयोगाभावाशिष्टं वयः कुमारोशन्दस्य प्रवृत्तिनिमित्तम् न तु धवयोगाभावमात्रम् । वृद्धकुमारीति तु उपमानात् । अनन्त्य इति किम् । वृद्धा । स्थविरा । आदित्येव । शिशुः । कथं द्वि उतानशय्या लोहितपादिकति । नैवा वयःश्रुतयोऽर्थात्तु वयो गम्यते । वालावत्सेत्यादयस्त्वजादी ॥ २१ ॥ दिगो समाहारात् ॥ २ । ४ । २२ ॥ समाहारद्विगुसंज्ञकान्नानोऽकारान्तात् तियां कीर्भवति । पञ्चपूली । पञ्चाजी । दशराजी । द्विवडवी । कथं त्रिफला । अजादिपाठात् ॥ २२ ॥ परिमाणात्तद्धितलुक्यविस्तानित करबल्यात् ॥ २ । ४ । २३ ॥ परितः सर्वतो मानं परिमाणम् । तच रुढिवशात्मस्थादि । यदाहुः उर्ध्वमानं किलोन्मानं परिमाण तु सर्वतः । आयामस्तु प्रमाण स्यात् संख्पा बाबा तु सर्वतः । विस्तादिभ्यो यदन्यत्परिमाणं तदन्ताद्विगोरकारान्ताचद्धितलुकि तिया कीर्भवति । द्वाभ्यां कुडाभ्या कीता द्विकुडवी । त्रिकुडवी गाढकी । ज्याढकी। परिमाणादिति किम् । पञ्चभिर. कीता पञ्चाचा । दशाश्वा । "द्विशता । त्रिशता । तद्धितलुकीति किम् । द्विपण्या | अविस्वाचितकारपादिति किम् । द्राभ्या विस्ताभ्या कीता द्विविस्ता । निविस्ता । द्विपरमावस्ता । व्याचिता । व्याचिता । द्विकम्बल्या | त्रिकम्वल्या | २३ || काण्डत्यमाणादक्षेत्रे ॥ २ ॥ ४ ॥ २४ ॥ वाचकाण्डशब्दान्ताद क्षेत्र विषयाद्विगोस्तद्धितलुकि सति तियां ङीवति। आयामः प्रमाणम्। द्वे काण्डे प्रमाणमस्याः द्विकाण्डी । त्रिकाण्डी रज्जुः प्रमाणादिति
।
1
यदा तु वाक्य कुम्भकार्यो यस्यामिति किगते । तदा ' मनिल्यदित इति कचि कुम्भारोकेति भवति ॥ - वयस्य ॥ कुमारीति । एतेश कुमारादगथरवार प्रथमवयोवचना | किस वादपि विधिरिष्ट । परमभासी कुमार सी चेत्परमकुमारी ॥-तरुणीति । तस्मादयस्तु तावन्त एा कौमारादुरुस्य नवयौवनाचा इति ॥ द्विवर्ण इति । हे वर्षे भूता 'प्राणिनि भूते ॥ उत्तानशयेति । उताना शेते 'ऊर्णादिभ्य' अ. द्विगोः समा ॥ राम्यगाहरणमेकीकरण समाहार ॥ समाहारद्विगुसंज्ञेति । समाहारनिशेषितेन द्विगुना नाम विशिष्यते । अयसमा विना पत्र राज्य पिया अपपरायि इत्यादावपि दी स्यात् । ननु समाहारस्य कस्येति नपुसकत्वविधानेन सोयाभावात् समाहारादित्युक्तेऽपि द्विगो समाहारादिति राहते कि द्विगुग्रहणेन । अथोत्तरार्थमित्यपि न वाच्यम् । तदिदुति करणात् । नेम् । रामाद्वारादिस्यको समाहारान्ताचान इत्यादयेत । ततथ वाकूत्यचगतिक्रान्ता अतियाकूरवचीति दष्टच अविवाचेति ॥ परिमाणा ॥ सर्वत आरोहपरिणाहाभ्या गीयते परिच्यितेऽनेनेति परिमाणम् । परिच्छित्तिक्रियाकरणमान परिमाण नेह ग्रास मानादिव्यकरणादित्याएतचेति । तदन्तादिति ॥ अर्थ कायीसभवादिति । परिमाणवाची य. दस्तदन्तादित्यर्थं । आक मानाग अचि मृतोदरेत्यादिना साधु | अथवा 'कीचरु इति साधु ॥ द्विशतेशादि । 'शताय' या विधानसाम्पद्य लुप् तस्य च विकल्पेन प्रयुचे पक्षे 'सस्याउते ' इति क । 'अनाम्यधि हुप्' ॥ द्विपण्येति । 'पणवाद' इति ये तस्य च विधानामपि । ननु विस्ताद उन्मानवचनास्तथाहि विस्तरादेन पछि पलशतान्युच्यन्ते । आचितशब्देन तोलकर करना पूगपलशतम् । तपपरिमाणाभावात् कि निषेधेन । नेवम् । अनेकार्थानि हि मानानि भवन्ति । वा देशविशेषे परिमाणार्थान्यपि तानि सन्ति । तदर्श युज्यते एव निषेध | द्वित्रियहोर्नि फरिस्तादिति लोपो द्विनिस्ताशब्दे ॥ काण्डात् ॥ क्षियन्ति
द्विती
Page #229
--------------------------------------------------------------------------
________________
CRON.
किम । द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा। त्रिकाण्डा शाटी । अप्रमाणादपीच्छन्त्यन्ये । तन्मते द्विकाण्डी त्रिकाण्डी शाटीत्येव भवति । अक्षेत्र इति किम । दे काण्डे प्रमाणमस्याः द्विकाण्डा त्रिकाण्डा क्षेत्रभक्तिः । अक्षेत्र इति द्विगोविशेषणं किम् । काण्डस्य क्षेत्रविषयत्वेऽपि यथा स्यात् । द्वाभ्यां' काण्डाभ्यां क्षेत्रसंज्ञिताभ्यां क्रीता द्विकाण्डी वडवा । नात्र द्विगुः क्षेत्रविषयः किं तर्हि काण्डशब्द इति ॥२४॥ "पुरुषादा ।। २।४।२५ ॥ प्रमाणवाचिपुरुपशब्दान्ताद्विगोस्तद्वितलकि स्त्रियां कीर्वा भवति । द्वौ पुरुपौ प्रमाणमस्या. द्विपुरुपी । द्विपुरुपा । त्रिपुरुपी । त्रिपुरुपा परिखा | प्रमाणादिसेव । द्वाभ्यां पुरुषाभ्यां क्रीता दिपुरुपा त्रिपुरुपा वडवा । तद्धितलुकीसेव । पञ्चपुरुषा रज्जुः । प्रमाणभूता पञ्च पुरुषाः समाहृताः पञ्चपुरुपी । 'द्विगोः समाहारा ' (२-४-२२) इति नित्यमेव ॥२६॥ 'रेवतरोहिणाढ़े ॥ २॥४॥२६॥ भं नक्षत्रम् । रेवतरोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां कीर्भवति । रेवती। रोहिणी । यदापि 'चित्रारेवतीरोहिण्याः खियाम' (६-३-१०७) इति जाता यस्याणो लुकि डीप्रत्ययस्यापि लुम् भवति तदापि नक्षत्रशब्दात्पुनरनेन डीभवति । रेवत्यां जाता सती रोहिण्या जाता रोहिणीति । म इति किम् । रेवता । रोहिणा । कथं रेवतीरमणो वला, रेवती शुष्करेवती । रेवच्छब्दो मत्वर्थीयान्तोऽस्ति । तत उदिल्लक्षणो | डीः । कथं गोहिणी कटुरोहिणी । रोहिणशब्द. "प्रकृत्यन्तरमास्ति ततो जातिलक्षणो डोभविष्यति ॥ २६ ॥ नीलात्प्राण्यौषध्योः ॥ २॥ ४ । २७ ॥ नीलशब्दात्माणिनि औषधौ च स्त्रियां ङोर्भवति । नीली बडवा । नीली गौः । नीली औषधिः । प्राण्यौपथ्योरित किम् । नीला शाटी ॥ २७॥ क्ताच नाम्नि वा ॥२॥४॥ २८ ॥ नीलशब्दास्तान्ताच शब्दरूपास्त्रियां ङीवो भवति नाम्न संज्ञायाम् । नीली । नीला । *प्रवृद्धा चासौ विलूना चेति प्रवृद्धविलूनी प्रवृद्धविलूना॥२८॥ *केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ।।४।२९॥ एभ्यः स्त्रियां की -
निवसन्त्युप्तानि बीजानि वृद्धि वा गच्छन्त्यस्मिन्निति 'हुयामा' इति क्षेत्रम् । पोडशहस्तप्रमाण काण्डम् ॥-क्षेत्रभक्तिरिति । भक्तिग्रहण तद्धितार्थस्य सीत्वार्थम् ॥-क्षेत्रसविताभ्यामिति । यकाभ्यां काण्डाभ्या क्षेत्र परिच्छिन्न ते ते काण्डे अपि क्षेत्रसज्ञिते ॥-पुरुषावा ॥-द्विपुरुषीति । मात्रटो 'हास्तपुरुषाद्वा' इत्पणो वा 'द्विगो सशये च हाते लुम् ॥-रेवतरो-॥-रेवत्यां | जाता रेवतीति । अत्र कन्या वाच्या । ततो गौणोऽपि रेवतीशब्दो नक्षत्रे बत्तते । ननु गोरादिभ्य इत्यतो मुख्याधिकारे मुख्यादेव प्राप्नोति तत्कथमत्र गोणात् । सत्यम् । मुख्याधिकारेऽपि कापि शाब्या वृत्या काप्याच्या वृत्त्या प्राधान्य ग्राह्यम् । अत्र तावदाथ्यो वृत्वा प्राधान्यन् । कथ, नक्षत्रलक्षणोऽयो यदि वाच्यो न भवेत् तदा कथ तद्विशिष्ट कालो वाच्य स्थादमुना प्रकारेगेति ॥-कथं रेवतीति । रोइन् । रीयते विच् गुण । रेमेथोऽस्यास्ति मत् 'नाग्नि' बत्वम् ॥-रोहिणीति । खोपनीयत्वादन रोहिणशब्दस्यानक्षत्रार्याडीनं प्राप्नोतीत्याशवा ॥-प्रकृत्यन्तरामिति । अर्थभेदात्याकृतिभेद इत्यर्थ ॥-नी-॥-नीलीत्यत्र जातिशब्दादपि जातौ नित्यत्रीत्याज्जातरित्यप्राप्तेऽनेनैव डी । ये तु नील पट इत्यर्थान्तरेऽख्यर्थस्यापि दर्शनादनित्य स्त्रीत्वमभ्युपगच्छन्ति । तेपा गुणशब्दस्यैवेदमुदाहरणम् जातिशब्दात्तु 'जाते '-इति डी सिद्ध एव ॥-क्ताच्च-॥-प्रवृद्धा चासौ विलूना चेतीति । अर्थकथनमिद प्रवचासो विलुनश्च स्त्री चेदिति तु कार्यम् । अन्यथा गौणत्वाभावात् 'गोश्चान्त'-इत्यत्राप्रवृत्तावदन्तत्वाभावात् डीन स्यात् । ओपधिविरोप अखण्ड सज्ञाशब्द व्युत्पत्तिमात्रमिदम् ॥-केवलमाम-॥-केवलौति । केन्यते सेव्यते केवलिभिरिति
VPos
Page #230
--------------------------------------------------------------------------
________________
माम
वति नाम्नि । केवली नाम ज्योतिः । मामकी । भागधेयी । 'पापी । अपरी । समानी।। आर्यकृती । *सुमगली । भेपजी । नाम्नीति किम् । केवला || S11 "मामकशब्दादजन्तत्वेनैव डीः सिद्धो नाम्नि नियम्यते । तेन मामिका बुदिरिति असंज्ञायामञ्लक्षणोऽपि डोन भवति ॥ २९ ॥ भाजगोणनागस्थलकुण्डकालकुशकामुककटकवरात् पकावपनस्थूलाकृत्रिमामनकृष्णायसीरिरंसुश्रोणिकेशपाशे ॥२॥४॥३०॥ भाजादिभ्यो दशभ्यो यथासंख्यं पकादिवर्येषु खियां ङभिवति नाम्नि । भाज्यत इति *भाजी पका चेत् । भाजान्या । गोणी आवपनं चेत् । गोणान्या । नागी स्थुला चेत् नागान्या । जानौ तु नाग्येव । नस्या स्थौल्याभावात्। स्थली अकृत्रिमा चेत् स्थलान्या। *कुण्डी अमत्रं चेत्। 'कुण्डान्या। काली कृष्णा चेत् कालान्या। कुशी आयसी चेत् *कुशान्या। कामुकी रिं-21 मुश्चेत्कायकान्या । कटी श्रोणी चेत्कटान्या। कवरी केशपाशश्चेत कचरान्या। जानपदशब्दादपि वृचाविच्छत्यन्य.। जानपदी वृत्तिः। वृत्तेरन्यत्र जानपदा मादेरा ॥३०॥ 'नवा शोणादेः ॥२।४॥३१॥ शोणादेर्गणात खियां डी; भवति। 'शोणी। शोणा। चण्डी चण्डा। शोण चण्ड अराल कमल कृपण विकट विशाल विशंफट भरुज 'ध्वज कल्याण उदार पुराण बहु बहुः बढी । एवंनामा काचित् । गुणवचनाचूत्तरेणेव भविष्याते । तान् कृत्रघ्नी । वृनहा । चन्द्रभागान पाम् । 'चन्द्रभागी ।
KHI
'गृद्धि मान्य कुचित'-प्रत्यल ॥-मामकशब्दादिति । ननु कध मामफप्रहण नियमार्य शोभनो मामकोऽस्या सुमामकेत्या तदन्तविधरिष्-वादित पर्वतायुपपयत एव । विधिनियमसभवे हि विधरेय ज्यायस्यात् । साणामपि या नियमार्यताया विपरीतनियम फरमान भवति । मामाशब्दस्यैव नासीति । गोच्यते । इद प्रकरणे तदन्तविधरिष्टत्वेऽपि मुम्पाधिकारादमुममामकशब्दान्तान 12 डौ । केवलेरेव चतै सज्ञापतीतिर्न त्यमुण्गतदन्ते । अत एप फेवला गुव केवलादय उदाता न कृतसमासा इत्युपपयत एवं नियमार्थता । विपरीतनियमोऽपि न भवति । रादा हि केवलादीनामपि सज्ञाया टीनियनित स्पात् । वचनारम्भसामथ्या सज्ञापे याभ्येति तेषा पम्य स्वात् । यथोनियमे तु न किशिनोपपयत इति ॥-अपगते । पिपत्तीति अचि परसास्य नमसमासेऽपरो॥-भपजीति । भेषग भये पनि भेष जयति कचित् ' इति ॥-मामकी । मातुली -भागवेयी । बलि ।-पापी। अपरी । और पो ॥-समानी । छन्द ॥-आर्यसती । फियापिशेग । सुमाली । गद ओपधिर्वा ॥-भेषजी । ओपधि ॥-भाजगोण-1-भाजीति । भजण आिणने इत्यस्य भाडयते विधावगते दीयो 'गिरेग्यास '-इत्यने प्राले यात्रुलझात् | 'शशि'-इति अ । अथा स्वादिभा क ' इति क ॥-कुण्डीति । २ उशब्दस दौविधान निस्सष्टायमेन । जातिवचनात् 'जाते '-इत्यनेने सिहयात् ॥-कुण्डान्यति । हजुर दाते पकेट - यायो आत्' इत्यापि किगाशब्दोऽयम् ॥ कालपति मन इति अचि ॥-शान्योते । काठमयी तदाहसिपंगा या ॥-केशवाय इति । 'हिशे के च ' इति से केश। पान रक्षणे 'पादावमि -इति शे पाश । केशपाश केशोप । केशाना वेप । केशरचनाविशेष इत्यर्थ ॥-नागेति । न अग 'नसाय' ॥-नगा शो--शोणोति । शोश वगे। अस्याऽपि शोण उज्वलो वर्ग निदोपरक्ताण इत्यर्थ ॥-चण्डौति । कोपनापामनेनैव विक्रम गोयौ तु गोरादिपाठानित्य हो । अराल शब्दो वकार्थोऽ7 इटम । पक्षिरे तु गोरायो । लक्ष्या कमलो कमला । भरोस्पेजांत भाजा षिविशेष । भरूगोते तु पाठान्तरम् । तदा भूगर भजने । मिान्त पारे। आएप पाठारे कपरतो दो ऊकारागमे भरूजा तेनुरा किल तन्दुला ॥ जो मजा कल्पपाल भार्गा दशवका च ॥ वृत्रनीति । केवल हशब्दरूपाप्रयोगात्तदन्तमुदाहरति ॥-चन्द्रभागीति । चन्द्र भागः पर्वतयं रदूरभवा नयपि चन
८e
Page #231
--------------------------------------------------------------------------
________________
चन्द्रभागा नाम नदी । नद्या अन्यत्र चन्द्रभागा नाम देवता । अन्यामिति केचित् । चन्द्रभागी चन्द्रभागा काचित् । अनधामित्येके । चन्द्रभागा नाम नदी । + अण्णन्तान्नद्यामित्येके । चान्द्रभागी चान्द्रभागा नाम नदी । अनन्तान्नित्यं प्राप्ते विकल्पः । अनद्यां तु नित्यं ङीः । चान्द्रभागी छाया । अन्ये तु अण्णन्तादेवार्थभेदेन विकल्पमिच्छन्ति । नद्यामाप् प्रसयोऽन्यत्र ङीप्रसयः । चान्द्रभागा नदी । चान्द्रभागी वनराजिः ॥ ३२ ॥ इतोऽक्त्यर्थात् ॥ २४ ॥ ३२ ॥ इकारान्तान्नाम्नः स्त्रियां ङीर्वा भवति न चेत् क्त्यर्थप्रत्ययान्तं स्यात् । भूमी भूमिः । अङ्गुलो । अङ्गुलिः । धूली । घुलिः | आली आलिः । धमनी धमनिः । दव दविः । श्रोणी श्रोणिः । राजी राजि: । आवली आवलिः । यष्टी यष्टिः । शारी शारिः । सरणी सरणिः । अशनी अशनिः । अरणी अरणिः । शकृत्करी शकुत्करिः । आत्मंभरी आत्मंभरिः । कपी कपिः । अही अहिः । तारी तारिः । मुनी मुनिः । *असती अञ्चतिः । अङ्कती अङ्कतिः । अंहती अंहतिः । शकटी शकटिः । शस्त्री शस्त्रिः । रजनी रजनिः । धरणी धरणिः । रात्री रात्रिः । अक्त्यर्थादिति किम् । कृतिः । हृतिः । अजननिः । अकरणिः । ज्यानिः । ग्लानिः । हानिः । *कथं साती "सातिः। तिगन्ताद्भविष्यति । अन्ये तु अञ्चतिअङ्कति अंहतिशक टिश खिशा रितारिअहिक पिमुनिरात्रियष्टिभ्यः कटिश्रोणिप्रभृतिमाण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्यश्चेकारान्तेभ्य इच्छन्ति नान्येभ्यः । तन्मते शोभनो गन्धो यस्याः सा सुगन्धिः सुरभिगन्धिः निर्गता कौशाम्ब्या निष्कौशाम्विः अणिः +शाणिः इत्यादिषु न भवति । *क्तिमात्रवर्जनाच्चाकरणिअजननिज्यानिग्लानिप्रभृतिषु न प्रतिषेधः ॥ ३२ ॥ * पद्धतेः || २ | ४ | ३३ || पद्धतिशब्दात् खियां ङीर्वा भवति । पद्धती । पद्धतिः । क्त्यर्थं आरम्भः ॥ ३३ ॥ * शक्तेः शस्त्रे ॥ २ । ४ । ३४ ॥ शक्तिशन्दाच्छस्त्रे स्त्रियां ङीर्वा भवति । शक्ती शक्ति । शस्त्र इति किम् | शक्तिः सामर्थ्यम् ॥३४॥ `स्वरादुतो गुणादखरोः ॥ २ । ४ । ३५ ॥ स्वरात्परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्ताद्गुणवचनात् खरुवर्जितान्नाम्नः स्त्रियां ङीर्वा भवति । गुणदिति सामान्योक्तावपि केवलगुणवृत्तेः स्त्रीत्वायोगात् ततो द्रव्यवृत्तेः प्रत्ययः । पट्टी पटुः । मृद्री मृदुः । वही बहुः । साध्वी साधुः । तन्वी तनुः । लवी लघुः ।
भागी ॥ - अणन्तान्नाद्यामित्येके । चान्द्रभागीति । चन्द्रभागाभ्या गिरिभ्या प्रभवति अण् ॥ - इतोऽक्त्यर्थात् ॥ आवलीति । पूर्वाद्वले 'पदिपठि' इति इकारे ॥-सरणीति । सियते गम्यतेऽनया 'ऋ' इत्यादिनाऽणि ॥ - अरणीति । अग्निनिर्मथनकाष्ठम् । जनपदे भवा जाता वा उत्सादेरम् । अयतेर्भार्याऽभेदोपचारेण अञ्चतीति अभिभार्या अप्राप्तमपि धवयोगात् स्त्रीत्वम् ॥ अङ्कतिः वायु ब्रह्माभिस्तेषा भार्याऽभेदोपचारेण- अङ्कती ॥ अंहतीति । दानेपि ' तिश्योहतिशाणी' इति सत्विम् ॥ शस्त्रीति । शत्रु हिसाया 'राशदि ' इति बहुवचनानौ ॥सातिरिति । वन पण भक्तौ । सन्यादित्याशास्यमाना 'तिकृती - इति तिकि 'न तिकि दीर्घव' इति आवम् ॥ - शाणिरिति । श्यते 'कायावी ' - इति बहुवचनाण्णौ ॥क्तिमात्रेति न तु थर्थवर्जनादित्यर्थं ॥ कथमिति । अत्रापि किप्रत्ययोऽस्तीत्याशङ्कार्थ ॥ अन्ये त्विति । पाणिने पूर्वे । ननु कृच्छेपा उणादय इति न्यायात् कृदन्तेभ्यश्चेत्यनेनैवायति प्रभृतीनामुणादीनां डीविष्यति कि तेषां पृथगुपादानेन । सत्यम् । तन्मते उणादीनामतिप्रभृतिश्रोण्यन्तानामेव भवति । तेनाणीत्यादिषु डीर्न भवति ॥ पद्धतेः ॥ पादाभ्या हन्यते 'शादिभ्य' क्ति. । ' हिमहति'| पर्दादेशः । अथवा हनन हति. पादस्य हति ॥ - शक्तेः शस्त्रे || शक्तिशब्दस्य तन्तत्वादत्यर्थादिति प्रतिषेधे प्राप्ते शत्रवाचिनो विकटप भारभ्यत इति ॥ खरादुतो - ॥ अ कार्या
Page #232
--------------------------------------------------------------------------
________________
भीमश०
विभी विभुः । परादिति किम् । पाण्डर्भूमिः । उत इति किम् । श्वेता पटी । गुणादिति किम् । आसुः सी। चिचीपु' स्त्री। अखरोरिति किम् । *खरियम् । ६. द्वितीयो०
सचे निविपातेऽपैति पृथग्जातिषु दृश्यते ॥ आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥ इति गुणमिह परिभापन्ते । सत्यं द्रव्यम् तत्रैव निनिशते तदेवाश्रयति यः स गुण इति संवन्धः । द्रव्यादपैत्यपगच्छति । यथाम्रान्नीलता पीततायामुपजातायाम् । पृथग्जातिपु भिन्नजातीयेषु दृश्यते । एतेन सर्वेण जातिप्णो न भातीत्युक्त भवति । आधेय उत्पायो यथा कुसुमयोगाद्गन्धो बखे । यथा वाग्निसंयोगाटे रक्तता । अक्रियाजो नित्यस्तद्यथाकाशादिपु महत्वादिः । तदेवं गुणस्योसाधतानुपाणत्वमकारद्वयमदर्शनेनोत्पामत्वैकमकारस्य कर्मणो व्यवच्छेदः। असत्यप्रकृतिः द्रव्यस्वभावरहितः । अनेन द्रव्यस्य व्यवच्छेदः।।३५॥ इथेतैतहारतभरतरोहि तादर्णात्तो नश्च ॥२॥४॥३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां कीर्वा भवति तत्संनियोगे तकारस्य नकारश्च भवति । *श्येनी श्येता । एनी एता । हरिणी हरिता। भरणी भरता। रोहिणी रोहिता। लत्वे लोहिनी लोहिता। वर्णादिति किम् । श्येता । एता। चकारो नकारस्य ङी संनियोगशिष्टतार्थः ॥३६॥ नः पलितासितात् ॥ २४॥३७॥ त इति चेति चानुवर्तते । पलितासिताभ्यां खियां 'कीर्वा भवति तत्संनियोगे तकारस्य नादेशश्च । पलिक्नी पलिता । आसनी असिता॥३७॥ असहनविद्यमानपूर्वपदात्स्वाझादकोडादिभ्यः॥२४॥३८॥ सहन विद्यमानवार्जितपूर्वपदं यत्स्वानं तदन्तात्कोडादिगणाजिनात नान्नोऽकारानात खियां जोगी भाति । पीनस्तनी पीनस्तना। अतिक्रान्ता केशानतिकेशी अतिकेशा माला । निष्क्रान्ता केशेभ्यो निष्फेशी निमेशा यूका । सडी सडा वृश्चिका अडोनाम वृथिलायवयः। असहनम्विधमानपूर्वपदादिति किम् । सहकेशा। अकेशा। विद्यमानकेशा स्वाङ्गादिति किम् । बहुयना। अक्रोडादिभ्य इति किम् । कल्याणी कोडा अस्याः कल्याणकोडा। कोडशब्दःसीकीवलिङ्गला कल्याणखुरा। पीनगुदा । एकशफा। दीर्घबाला। भव्यभाला। सुगला। सुभगा कल्याणी उखा स्फिक यस्याः सा कल्याणोखा। कल्याणगोखा।
सम्भवादुत इत्यादिविशेपणागोगापा उपचारात् गुणवचन- शब्बो गुण इत्युच्यते ॥-सीत्वायोगादिति । उकारान्तस्य पुरूषविधानादित्यर्थ ॥-खरुरियमिति । कुरा मूसा दर्षिष्टा भेता वा राी 'सरु स्यावशाहरगोप॑दन्तसितेषु च । यद्यपि महत्त्वरूपस्याफाशगुणस्यापेतीतिविशेषण न घटते । तथाप्याम्रादिखितनीलादिगुणस्य घटमान सर्वस्यापि विशेषण भवति यथा कस्य चित् गोशन्द्र क इति विशेपण चिट फूत चन्द्रकोऽग गोरिति पञ्चाङ्गोसमूहोऽपि चन्द्रकोऽयमित्युच्यते तथाऽपापि भविष्यति ॥-श्येतत-|| वाऽधिकार प्रधानत्वात्मत्ययविधिनेव सबध्यते ॥-श्येनीति । शुना ॥-एनी कधूरा शुभा वा ॥-हरिणी । नीला ॥-भरणी । पाटला भूसरा पृतवर्णा वा ॥-रोहिणी । रका इत्यर्थः ॥- पलिता-॥ दीप्रत्यगसंबन्धे पञ्चमी तस्यैव च विकल्प इत्याह-टीवति ॥-असिनीति । असितशब्देनाधर्मानूतन्यागेन सितप्रतिपक्षो वर्ण उच्यते तदैव दीप्रत्यय कादेशश्च । यदा तु सिता बबा न सिताऽसितेति तदा न स वर्ण इति तग द्वयमपि ग भवति । पलितशब्दोऽपि केशरोगपिपये वणें । पलितमस्या अस्ति अनाथः । या गोर्लज्यपि गर्भ दधाति सा असिती अन्त पुरदूती च ॥-असहन-॥ सहनविधमानशब्दानां पूर्वपदरूपाणा वर्जनार मध्यपदेन स्वाङ्गस्य व्यवधानेऽपि दीप्रतिषेधो यथा विद्यमान कल्याण मुख यस्या सा विधमानकल्याणमुखेति ॥-पीनगुदेति । 'नाम्युपान्य '-इति के गुदं खीणामपाश अपलष्टमाम् । कल्याणं गुदमस्या इति न्यासः ॥-भव्यभालेति । भलिभलिपरिभा० । घभि भाल' ललाट. ॥-कल्याणगोखेति । उखाशब्दसानिध्यास्त्रीत्व ज्ञायते । गोरिव सं इन्द्रिय यस्पा, सा गोखा ।
Page #233
--------------------------------------------------------------------------
________________
बहुवचनमाकृतिगणार्थम् । तेन किशलयकरा मृणालभुजेत्यादि । आदित्येव । परमशिखा । ' 'अविकारोऽद्रवं *मूर्त प्राणिस्थं स्वाङ्गमुच्यते । *च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु' इति च स्वाङ्गम् । अविकार इति किम् । बहुशोफा । अद्रवमिति किम् । बहुकफा | सूर्तमिति किम् । बहुज्ञाना । प्रा| स्थिमिति किम् । दीर्घमुखा शाला । च्युतं च प्राणिनस्तदिति किमर्थम् । अमाणिस्थादपि पूर्वोक्ताद्यथा स्यात् । वहुकेशी बहुकेशा रथ्या । तन्निभं च प्रतिमादिष्विति किमर्थम् । प्राणिस्यसदृशादपि पूर्वोक्ताद्यथा स्यात् । पृथुमुखी पृथुमुखा प्रतिमा । कथं कल्याणं पाणिपादमस्याः कल्याणपाणिपादेत्यत्र न भवति । स्वाङ्गसमुदायो हि न स्वाङ्गम् । बहुस्वरत्वेन वक्ष्यमाणनियमवलाद्वा न भवतीति । द्विपादी त्रिपादीत्यत्र तु 'द्विगो समाहारात् ' ( २-४-२२ ) इति विशेष विधानान्नित्यमेव ङीर्भवति । अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये । पाणी एक पादौ यस्याः सा पाणिपादा। मुखमेव नासिका यस्याः सा मुखनासिका ॥ ३८ ॥ *नासिकोदोष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ॥ २ । ४ । ३९ ॥ असहन विद्यमानपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः खियां ङीर्वा भवति । पूर्वेण सिद्धे नियमार्थमिदम् । तेन नासिकोदराभ्यामेव बहुस्वराभ्याम् । ओष्ठादिभ्य एव च संयोगोपान्येभ्यो भवति नान्येभ्यः । तुङ्गनासिकी तुङ्गनासिका । कृशोदरी । कृशोदरा । विम्बोष्ठी बिम्बोष्ठा । दीर्घजङ्घी दीर्घजङ्घा । समदन्ती समदन्ता । चारुकर्णी चारुकर्णा । तीक्ष्णशृङ्गी तीक्ष्णशृङ्गा । मृदङ्गी मृदङ्गा । सुगात्री सुगात्रा | स्निग्धकण्ठी स्निग्धकण्ठा । असहनविद्यमानपूर्वपदादित्येव । * सहनासिका । अनासिका । विद्यमाननासिका । सोदरा | अनुदरा । विद्यमानोदरा । इत्यादि । नियमः किम् । पृथुजघना सुललाटा दृढहृदयेत्यादौ बहुस्वरान्न भवति । * कल्याणगुल्फा सुपावी इत्यादौ संयोगोपान्त्यान्न भवति । अङ्गगात्रकण्ठेभ्यो ङीप्रत्ययं नेच्छन् केचित्तु दीर्घजिहशब्दादपीच्छन्ति । दीर्घजिही दीर्घजिह्वा कन्येति ॥ ३९ ॥ नखमुखादनानि ॥ २।४ । ४० ॥ असहन विद्यमानपूर्वपदाभ्यां स्वाङ्गाभ्यां नखमुखशब्दाभ्यां स्त्रियां ङीर्वा भवति अनाम्नि असंज्ञायामेव । शूर्पनखी शूर्पनखा । अतिनखी अतिनखा । चन्द्रमुखी । चन्द्रमुखा । अतिमुखी अतिमुखा । अनाम्नीति किम् । शुर्पणखा । व्याघ्रणखा । वज्रणखा । गौरमुखा । श्लक्ष्णमुखा । कालमुखा । * संज्ञाशब्दा एते ॥ ४० ॥ पुच्छात् ॥ २ । ४ । ४१ ।। असहनञ्विद्यमानपूर्वपदात्स्वाङ्गात्पुच्छात् स्त्रियां ङीर्वा भवति । दीर्घपुच्छी दीर्घपुच्छा । अतिपुच्छी अतिपुच्छा । असहनविद्यमानपूर्वपदादित्येव । सपुच्छा । अपुच्छा ।
कल्याणा गोखा यस्या इति । अवयवविशेषो जघनरूप ॥ - अविकार इति । विकारो वातादिजन्मशोफादिः ॥ अद्रवमिति । द्रवणं द्ववो न द्रवोऽस्येत्यद्रवम् । द्रवतीति द्रवं न द्रवमद्रव घा ॥ - मूर्त्तमिति । रूपादियोगो मूर्त्ति । असर्वगतद्रव्यपरिमाणं वा । तद्योगान्मूर्त्त पुद्गलद्रव्यम् ॥ - च्युतञ्च प्राणिन इति । अपरं लक्षणद्वयमुच्यते । तदविकारादिलक्षणयुक्तं प्राणिन च्युतमपि स्वाङ्गं भवति ॥ - नासिको – ॥ सहनासिकेति । सहस्य सो विकल्पेन भवतीत्यत्र न ॥ - तुङ्गनासिकीति । तुजु वलने चेत्यस्य घनि उद्गादित्वाद्गे तुझा ॥ - समदन्तीति । समशब्दोऽजन्त ॥कल्याणगुल्फेति । गळ अदने ‘कलिगलेरस्योच्च' इति फे गुल्फः । कल्याणौ गुरुफावस्याः ॥ नखमु — ॥ - संशाशब्दा एते इति । न तु यौगिका इत्यर्थ ॥ - पुच्छात् ॥ नासिकादिनिय -
Page #234
--------------------------------------------------------------------------
________________
भीमशक
६८॥
विद्यमानपुच्छा ॥ ४१ ॥ कयरमणिविषशरादेः ॥२।४। ४२ ॥ कबरादिपूर्वात्पुच्छात् स्त्रियां नित्यं ठीर्भवति । पुनर्विधानं नित्यार्वम् । कवरं करे |
कुटिलं वा पुच्छमस्याः कवरपुच्छी । मणिः पुछेऽस्या मणिपुच्छी । विष पुच्छेऽस्या विषपुच्छी । शरं पुच्छेऽस्या. शरपुच्छी ॥ ४२ ॥ पक्षाचोपमादेः॥ १२।४।४३ ॥ उपमानपूर्वात्पक्षशब्दात्पुच्छाच स्त्रियां जीर्भवति । "उलूकस्येव पक्षावस्या उलूकपक्षी शाला। उलूकस्यैव पुच्छमस्या उलूकपुच्छी सेना ॥ ४३॥ 1 क्रीतात्करणादेः ॥ २॥ ४।४४ ॥ करणमादिरवयवो यस्य तस्मात् क्रीतान्तानाम्नोऽकारान्ताव स्त्रियां कीर्भवति । अश्वेन क्रीयते स्म अश्वक्रीती । धनक्रीती।
वखक्रीती । विभक्त्युत्पत्तेः पूर्वमेव कृदन्तेन समासः । मनसाक्रीती । अलुपू । करणग्रहणं किम् । सुक्रीता । दुष्कीता । आदिग्रहणं किम् । अश्वेन क्रीता । न रात्र १ करणं क्रीतान्तस्य नाम्न आदिरवयवो भवति ऐकपद्याभावात् । कथं 'सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी' इति । धनं च सा क्रीता चेति कर्मधारयोऽयम्।
करणविवक्षायामपप्रयोग एव । केचित्तु धनेन क्रीतेत्यत्राबन्तेनापि समासमिच्छन्ति बहुलाधिकारात् । तदाकारान्तत्वाभावाद् ङीन भवति ॥४४॥ क्ताल्पे॥२॥४॥४६॥2 क्तमत्ययान्तानाम्नः करणादेरल्पेऽर्थे स्त्रियां कीर्भवति । अभ्रविलिप्ती द्यौः। सूपविलिप्ती स्थाली । अल्पाभ्रा अल्पमुपेत्यर्थः । अल्प इति किम् । चन्दनानुलिप्ता स्त्री। अनल्पेन चन्दनेन लिप्लेत्यर्थः ॥ ४५ ॥ "स्वाङ्गादेरकृतमितजातप्रतिपन्नाहहुव्रीहेः ॥ २॥ ४ ॥ ४६॥ स्वाङ्गादेः कृतादिवर्जितात् तान्ताबहुव्रीहेः स्त्रियां डीभवति । शखौ भिन्नावस्याः शंखभिन्नी । अरुभिन्नी । केशविलूनी । गलककृत्ती । कृतादिवर्जनं किम् । दन्तकृता । दन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ।
बहुव्रीहेरिति किम् । *हस्ताभ्यां पतिता हस्तपतिता। पादपतिता ॥ ४६ ॥ · अनाच्छादजात्यादेर्नवा ॥२।४। ४७ ॥ आच्छादवर्जिता या जातिस्तदादेः १ कृतादिवर्जितक्तान्ताबहुव्रीहेः स्त्रियां डीर्वा भवति । शागरो जग्धोऽनया 'शागरजग्धी । शाङ्गरजग्धा । पलाण्डुभक्षिती पडाण्डुभक्षिता । अनाच्छादग्रहणं किम् ।
मानिवृत्ती वचनम् । यद्येव नासिकादिसूत्र एव कुतो न पठ्यते किमर्थ गृथगुदिश्यत इति । उच्यते । पुच्छादित्यस्योत्तरत्रानुगृत्यर्थम् ॥-कवरम-'न सप्तमीन्दादिभ्यश्च' इत्यनेन मणिपुच्छीत्यादिषु मण्यादिशब्दानां पूर्वनिपात ॥-पक्षाचो-॥ उपमीयतेऽनयेति बाहुलकात् 'उपसर्गादात ' इत्यत् । प्रसिद्धसाधादप्रसिद्धविषये येन ज्ञानमुपजन्यते इति । कयरमणिविपशरादे
पक्षाश्योपमादेस्तु इत्येकयोगाकरणात स्वाझादेरिति निवृत्तम् ॥-उलूकस्येव पक्षावस्या इति । अत्र उलूकशब्द उलूकपक्षे उलूकपुछे च वर्तते । यथोष्ट्रमुखे उष्ट्रशब्द अतश्चोलूकशब्द उपमान । भवतीत्युलक इव पक्षावस्या इत्यादिविग्रह । उलूकस्येव पक्षावित्यादि त्वर्थकथनम् ॥-क्रीतात्कर-॥-केचित्त्विति । तन्मतेऽपि प्रत्ययोत्पत्ते प्रागिति समासो बहुलाधिकारालभ्यते । मन्मतेऽपि
यहुलाधिकाराश्रयणे तथैव ॥-तादल्पे ॥-अभ्रविलिप्तीति । पूर्व्यवदस्याद्यन्तेन समास ॥-सपविलिप्तीति ॥ अल्पार्थस्य गम्यमानत्वादल्पशब्दस्याप्रयोग ॥-स्वाहादेः-॥ पूर्ववत्पारिभाषिक । स्वाहम् ॥-कान्ताद्वीहेरिति । कृतादिवर्जितो य क फान्त इति 'विशेषणमन्तः' इति न्यायात् स अन्ते यस्य बहुबीहे । 'जातिकाल '-इति गहादे प्राग्निपात ॥-हस्ताभ्यां है पतित इति कार्यमन्यथा अदन्तत्याभावेनैव डीप्राप्तिनास्ति ।-अनाच्छाद-|| आच्छादशब्द करणसाधनकप्रत्ययान्तस्तस्य च नञ्चिशिष्टस्य जात्या कर्मधारय । तत आदिशब्देनावयवार्थेन बहुबोहि ३ कार्य ॥-शाहरजग्धीति । वारशब्दस्तालव्याविरव्युत्पन्न ॥-मासयातेत्यादिपु माससवसरशब्दयो कालबचनत्वाबहुसुखदु खाना च गुणवचनत्वासजस्त्वभाववचनत्वादनात्यादेरिति ब्यावृत्या
Page #235
--------------------------------------------------------------------------
________________
वरच्छन्ना । वसनच्छन्ना । जात्यादेरिति किम् । मासयाता । संवत्सरयाता। बहुयाता। अयाता । सुयाता । मुखयाता । दुःखयाता । पूर्वेणापि न भवति । अस्वाङ्गादित्वात । अकृताधन्तादित्येव । कुण्डकृता । कुण्डमिता । पलाण्डुजाता । वृक्षप्रतिपन्ना ।तादित्येव । शागरप्रिया ॥४७॥ *पत्युनः॥२॥४॥४८॥ *पत्यन्ताबहुव्रीहेः स्त्रियां ङीवो भवति तत्संनियोगेऽन्तस्य नकारादेशश्च । दृढः पतिरस्या दृढपत्नी। दृढपतिः। स्थिरपत्नी । स्थिरपतिः। स्थूलपत्नी स्थूलपतिः । वृद्धपत्नी वृद्धपतिः। मुख्यादित्येव । वहुस्थूलपतिः पुरी । अत्र हि पत्यन्तो बहुव्रीहिमुख्यो न भवति । यस्तु मुख्यः स ' पत्यन्तो न भवति । यदापि स्थलश्चासौ पतिश्चेति कर्मधारये सति बहवः स्थूलपतयो यस्यामिति बहुव्रीहिस्तदापि स्थूलपत्यन्तो वहुव्रीहिर्न पत्यन्त इति न भवति ॥ ४८॥ सादेः ॥२।४ । ४९॥ सपूत्पितिशब्दात स्त्रियां कीर्वा भवति अस्य च नकारोऽन्तादेशः । पूर्वेणैव सिद्धे पुनर्वचनं बहुव्रीहिनिवृत्त्यर्थम् । ग्रामस्य पतिः ग्रामपत्नी ग्रामपतिः । आशापत्नी आशापतिः। अधिष्ठात्री पतिः अधिपत्नी अधिपतिः । ईपदूना पत्नी बहुपतिः बहुपत्नी । सादेरिति किम् । पतिरियम् । ग्रामस्य पतिः इयम् । मुख्यादिवेव । अतिक्रान्ता पतिमतिपतिः । गौणादपीच्छन्त्यन्ये । अतिपत्नी अतिपतिः । यदा तु पत्नीशब्दस्य पष्ठयन्तेन समासस्तदा राजपत्नी शूद्रपत्नीत्यायेव भवति ॥ ४९॥ "सपत्न्यादौ ॥२॥४॥ ५० ॥ सपल्यादौ यः पतिशब्दस्तस्मात् स्त्रियां डीभवति नकारश्चान्तादेशः । पुनर्विधानं नित्यार्थम् । समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी । एवमेकपत्नी । वीरपत्नी । पिण्डपत्नी । भ्रातृपत्नी । पुत्रपत्नी । पडेते सपल्यादयः । समुदायनिपातनं समानस्य *सभावार्थम् पुंबद्भावप्रतिपेधार्थ च । सपत्नीभार्यः । सपल्या अयं सापत्नः ॥ ५० ॥ ऊढायाम् ॥२।४ । ५१ ॥ पत्युः 'केवलादृढायां परिणीतायां स्त्रियां डीभवति नकारश्चान्तादेशः । पत्नी । यजमानस्य पत्नी । पलस्य पत्नी । ऊढायमिति किम् । पतिरियं “संगृहीता 'अभार्या चेत्यर्थः॥५१॥ पाणिगृहीतीति॥२॥४॥५१॥ इति शब्दः 19 प्रकारार्थः । पाणिगृहीतीप्रकाराः शब्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते । पाणिग्रहीतोऽस्याः पाणौ वा गृहीता पाणिगृहीती । एवं करगृहीती । पाण्याची। निपिध्यते ॥-वृक्षप्रतिपन्नेति । वृक्षात्प्रतिपन्नमनया ॥-शाइरप्रियेति । शाझर प्रियमत्याः ॥-पत्युनः ॥ पत्युरिति पञ्चम्यन्तमधिकृतस्य बहुचीहे विशेपण तेन च तदन्तविधिरित्याहपत्यन्तादिति ॥-बहुस्थूलपतिः पुरीति । स्थूला. पतयो यासा तास्थूलपतय इति कृते पत्यु इति नविकल्पनात् बहवः स्थूलपतयो यस्याम् ॥-मुख्यो न भवतीति । द्वितीयेन बहुबीहिणा बाधितत्वात् ॥-पत्यन्तो न भवतीति । कि तर्हि स्थूलपत्यन्त. ॥-सादेः ॥ सह विद्यमानवचनो न तु तुल्ययोगवचन सपन्यादाविति निर्देशात् । तुल्यायोगे हि पूर्वेण शब्देन सह पतिशब्दत्य नकारो भवतीति सूत्रार्थे सपनीति निर्देशो न स्यात् । ननु सादे पत्युन इत्येकयोगो विधीयतां सादित्वेन बहुबीहावपि अन्यसिन्वा भविष्यति । नेयम् । मुख्यादित्यधिकारात् सादावेव स्पात् न तु बहुवीही । पृथग्योगे तु पूर्वसूत्रे मुख्यादिति बहुमीहिसमासस्यैव विशेषण न पत्यु ॥-सपल्यादौ ॥-सभावार्थमिति । धादिषु पतीशब्दस्यापाठादित्यर्थ ॥-पुंवद्भावप्रतिषेधार्थ चेति । 'परतः सी'-इति 'जातिश्च णि '-इनि च प्राप्तस्य ॥-ऊढायाम् ॥ याऽग्निसाक्षिपूर्वकेण पाणिग्रहणेन परिणीता सेह गृह्यते । तदन्तविधिश्न नामग्रहणे नाश्रीयत इत्याहकेवलादिति ॥-संगृहीतेत्मत्र भनशिसाक्षिक कामादितमदारकर्मत्वे परिगृहीतेत्यर्थः ॥-अभार्या चेत्यत्र भार्याया अन्या अप्रधानभूता भगिन्यादिरुच्यते ॥-पाणिगृहीती इति प्रकारो येपा ते
Page #236
--------------------------------------------------------------------------
________________
भीमश० ॥६९॥
कराची । ऊढायामिति किम् । यस्या यथाकथंचित्पाणिगृहीते सा पाणिगृहीता । बहुत्रीहा वेवे च्छन्त्यन्ये ॥ ५२ ॥ पतिवत्न्यन्तर्वत्न्यौ भार्यागर्भिण्योः ॥ २ । ४ । ५३ ॥ भार्याऽविधवा स्त्री । तस्यामभिधेयायां पतिमच्छन्दान्डीरस्य च पतिवत्नादेशस्तथा गर्भिण्यां स्त्रियामभिधेयाय । मन्तर्वच्छन्दान्ङीरस्य चान्तर्वत्न | देशो निपात्यते । निपातनादेव च अधिकरणप्रधानादप्यन्तः शब्दान्मत्वर्थीयो मतुर्भवति । भार्येति किम् । पतिमती पृथ्वी । गर्भिणीति किम् । अन्तरस्यां शालायामस्ति ॥ ५३ ॥ " जातेरयान्तनित्यस्त्री शूद्रात् ॥ २ । ४ । ५४ ॥ * जातिवाचिनो ऽकारान्तान्नाम्नः स्त्रियां ङीर्भवति न चेचयान्तं नित्यस्त्रीजातिवाचि शुद्रशब्दो वा भवति । तत्र जातिः काचित्संस्थानव्यया । यथा गोत्वादिः । सकृदुपदेशव्यङ्ग्यत्वे सत्य त्रिलिङ्गान्या । यथा ब्राह्मणत्वादिः । अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्गघत्वे सतीत्युक्तम् । गोत्रचरणलक्षणा च तृतीया । यदाहुः- आकृतिग्रहणा जाति लिङ्गानां च न सर्वभाक् ॥ 'सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणै' सह ' ॥ इति ॥ कुक्कुटी । सूकरी । तटी । पात्री । तथा ब्राह्मणी । वृपली । तथा नाडायनी । चारायणी । कठी। बह्वृची। जातेरिति किम् । मुण्डा । शुक्ला । कृता । देवदत्ता । अयान्तोति किम् । इभ्या | क्षत्रिया | वैश्या । आर्या । गवयी । हयी । मुकयी | मनुषी । मत्सी । ऋश्यी । इति गौरादिपाठात् । अन्तग्रहणं साक्षात्प्रतिपत्त्यर्थम् । तेन वतण्डस्यापत्यं पौत्रादि स्त्रीति यन् । तस्य लोपे स्थानिवद्भावेऽपि वतण्डीत्यत्र यान्तलक्षण प्रतिषेधो न भवति । नित्यस्त्रीजातिवर्जनं किम् । मक्षिका । यूका । खट्वा । कथं तर्हि द्रोणी *कुटी । अत्र हि शब्दयोर्नित्यस्त्रीत्वाभावेऽपि द्रोणीकुटीजातेर्नित्यखत्विात्प्रतिषेधः प्राप्नोति । नैवम् । गौरादिपाठाद्भविष्यति । शुद्रवर्जनं किम् । शूद्रा । कथं महाशुद्री आभीरजातिः । नात्र शुद्रशब्दो जातिवाची कि तर्हि महाशुद्रशब्दः । यत्र तु शुद्र एवं जातिवाची तत्र भवसेव ङीनिषेधः । महती चासौ शूद्रा च महाशुद्रेति । जातिलक्षणस्य चायं प्रतिषेधः । तेन धवयोगे भवत्येव । शूद्रस्य भार्या शुद्री | आदित्येव । आसुः । तित्तिरिः।
1
तथा जल सुत्रत्वा लुप् ॥ पतिवन्यन्त ॥ अधिकरणप्रधानादपीति । ' तदस्यास्यस्मिन् ' इत्यन तदिति प्रथमान्तात् विहितत्वेनाप्राप्त इत्यर्थ ॥-जातेरया ॥ जाति सामान्यमभिन्नबुद्विध्यनिप्रसवनिबन्धनमर्थस्तत्र च कार्यासभवात्तद्वाचिनो ग्रहणमित्याह - जातिवाचिन इति ॥ - सकृदुपदेशव्यङ्ग्यत्वे इति । उभयोरपि सबध्यते आकृतिग्रहणेत्यन (अनु) गृह्यतेऽनेनेति आकृति रवयवरचना ग्रहण यस्या ॥-लिज्ञानां चेति । लिङ्गानां सर्व सर्वत्व भजति लिनसमुदाय वा सवं भजते वा ॥ - सकृदाख्यातेत्यत्र सकृदाख्याता सती नियमेन यया ॥-पात्रीति अन्युत्यन्नोऽय ‘हुयामा’-इति व्रप्रत्ययान्तो वा । ग्रन्तस्य तु दिवद्वारा की सिद्ध एव ॥ ब्राह्मणीति । अयमप्यन्युत्पन्न विकमेति निपातो वा । ब्रह्म अगति कर्म्मणोऽणि पोदरादिनिपातेऽपत्याणि वागन्तात् डी सिद्ध एव ॥ - बहूवृचीति । 'नाप्रियादौ' इत्यनेन न पुवन्निषेध । तत्र पूरण्ययन्तस्य ग्रहणात् । यद्यपि कडादयोऽपि ब्राह्मगविशेास्तथापि कठादीनामत्रिवि न यथा कठेन प्रोक्तं वेयधीते वा कठ ब्राह्मणकुलमिति तुर्य जातिलक्षणं विधेयमेव ॥ - कुटीति । मतान्तरेण कुटीशब्दस्य नित्यस्त्रीव स्वमते 'गृहे कुट' इति लक्षगेन पुत्रीयमिति मतान्तरेणेद दर्शितम् ॥ कथं महाशूद्रीति । केवलात् शुद्धात् ख्यां महती चासौ शूमी चेति महाशूद्रीति परस्याभिप्राय | महांथासौ शुद्धश्चेति व्युत्पत्तिमात्रमिदम् । यथा पलिक्नोत्यत्र । वृत्तिनिमित्तं
॥६९
Page #237
--------------------------------------------------------------------------
________________
कोयष्टिः । मुख्यादित्येव । बहुश्करा भूमिः । बहुब्राह्मणा शाला । 'कथं सुपी सुपर्णशब्दस्यापि जातिवाचित्वात् । तस्य च मुख्यत्वात् ॥ ५४॥"पाककर्णपर्णवालान्तात् ॥२॥४॥५५॥ जातिवाचिनो नाम्नः स्त्रियां ङीभवति । ओदनस्येव पाकोऽस्या ओदनपाकी । क्षणं क्षणेन वा पाकोऽस्याः क्षणपाकी। आसुकर्णी । शङ्ककर्णी । मुद्गपर्णी । सालपर्णी । गौरिव वाला अस्या गोवाली । अश्ववाली । संज्ञा एता ओषधीजातीनाम् । जातेरित्येव । बहुपाका यवागूः । आसां जातीनां नित्यत्रीरूपत्वात् वचनम् । एवमुत्तरसूत्रत्रयेऽपि ॥ ५५ ॥ 'असत्काण्डमान्तशतकाचः पुष्पात् ॥ २।४।५६ ॥ सदादिरहितशब्दपूर्वो यः पुष्पशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां कीर्भवति । शङ्खपुष्पी । सुवर्णपुप्पी । हिरण्य पुप्पी । सदादिप्रतिपेध किन् । 'सत्पुप्पा । काण्डपुष्पा। प्रान्त पुष्पा। शतपुष्पा । एकपुष्पा । माक्पुष्पा । प्रत्यक्पुष्पा ॥ ५६ ॥ असंभस्त्रार्जिनकशणपिण्डात्फलात् ॥ २।४।५७॥ समादिवर्जितशब्दपूर्वो यः फलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां कीर्भवति । 'दासीफली । पूगफली । दाडिमफली । समादिप्रतिषेधः किम् । संफला । भसाफला। अजिनफला । एकफला । एकान्नेच्छन्त्यन्ये । शणफला पिण्डफला । औषधिजातिविशेषाणां संज्ञा एताः॥ ५७॥ · अनमो मूलात् ॥२१४१५८॥ नवजितशब्दपूर्वो यो मूलशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । 'दर्भमूली । शीपमूली । अनज इति किम् । 'अमूला ॥५८॥धवाद्योगादपालकान्तात् ॥२।४।५९॥धवो भर्ता तद्वाचिनोऽकारान्ताद्योगात् “संवन्धास्त्रियां वर्तमानात्पालकान्तशब्दवर्जितान्नाम्नो ङीर्भवति । प्रष्ठस्य भार्या प्रष्ठी । एवं प्रवरी । गणकी। महामात्री । कुमार्या भवो भर्ता कौमारः । तस्य भार्या 'कौमारी । प्रष्ठादयः शब्दा धववाचिनोऽपि 'योगात्सोऽयामित्यभेदोपचारेण भार्यायां वर्तन्ते । यदा तु ' तस्येदम् । इति व्यतिरेकविवक्षा तदा तद्धितो भवति । पाष्ठी । प्रावरी । धवादिति किम् । परिसृष्टा । प्रजाता। प्रसूता । सर्वत्र विनि ठितगर्भेत्यर्थः । अस्त्यत्र योगस्तेन विना प्रसवाभा
verzumununun
जाति. जातिद्वारेण डी. ॥-आभीरजातिरिति । वैश्यभेद एव । आभीरो गवाद्युपजीवी ॥-कथं सुपणीति । पर्णशब्दस्यैव जातित्व तस्य च कृते समासे अमुख्यत्वमित्यभिप्रायः ॥-पाककर्ण-|-आखुकणीति । आखो कर्ण इव कर्णपत्र यस्याः । शङ्करिव कर्णेऽस्या । मुद्स्येव पर्णान्यस्या । सल गतौ सल्यत इति घणि साल' दन्त्यादि सालस्येव पर्णान्यस्या ॥-असकाण्ड-॥-शह पप्पीति । शङ्खादिवर्ण शहादिशब्दस्तेन शहादि पुप्प यस्या. ॥-सत्पुप्पेत्याद्यत्र सन्ति काण्डे प्रान्ते शतमेकं च पुष्प पुप्पाणि वा यस्या इति विग्रह ॥-प्राक्पुष्पेति । अञ्चतिर्लुप्तधाप्रत्ययान्त । प्राक् प्रत्यक् पुष्प यस्याः ॥-असंभत्रा-॥-दासीफलीति । दासीव पूग दाडिम च फल यस्या इति ॥-संफलेति । सगत भलेव अजिनमेव एक च6 फलमस्या ॥-शणफलेति । शणस्येव फलान्यस्या. ॥-पिण्डफलेति । पिण्डाकाराणि फलान्यस्या ॥ पिण्डफला कटुतुम्बी । यन्निघण्दु कटुकाऽलावुती तुम्बी लज्जा पिण्डफला तथा ॥अनो-॥-दर्भमूलीत्यत्र दर्भस्येव शी च मूलं यस्या. ॥ अमूलेत्यन्न न विद्यन्ते मूलानि यस्या ॥-धवाद्योगा-|-संबन्धादिति । सबन्धश्च सवन्धिनमपेक्षते स च प्रत्यासन्नत्वाद्धवस्यैव विज्ञायते तेन घवेन स्त्रिया सबन्धादित्यर्थ ॥-कौमारीति । कुमारी एवं प्रतीयते ॥-योगात्सोऽयमिति । अन सोऽयमित्यभिसबन्धेन वृत्तिवेदितव्या । न ह्ययमेवाभिसबन्धस्तस्येदमिति कि तु सोऽयमित्यपि । अभेदाच भेदस्य निवृत्तत्वात् तद्धितानुपपत्ति ॥-व्यतिरेकविवक्षेति । प्रष्ठस्येयमिति भेदविवक्षेत्यर्थः ॥-अस्त्यत्र योग इति । परिसर्गप्रसवौ सबन्धनिमित्तौ न च तो
Page #238
--------------------------------------------------------------------------
________________
श्रीपश० ५७० ॥
द्वितीयो
वात् न तु धयवाचि नाम | योगादिति किम् । देवदतो धवो देवदत्ता भार्या स्वत एव न तयोगात् । अपालकान्तादिति किम् । गोपालकस्य भार्या गोपालिका | एवं पशुपालिका | अविपालिका । आदित्येव । सहिष्णोर्भार्या सहिष्णुः । कथं ज्येष्ठस्य भार्या ज्येष्ठा, एवं कनिष्ठा मध्यमा । अपाठात् ॥ ५९ ॥ "पूतक्रतुवृषाकप्यनि कुशितकुसिदादे च ॥ २ । ४ । ६० ॥ एभ्यो घवनामभ्यस्तयोगे खियां वर्तमानेभ्यो ङीर्भवति । तत्संनियोगे ऐकारश्चान्यदेशः । पूतक्रतोर्भाय पूततायी। एवं वृषाकपायी । अग्ग्रायी। कुसितायी । कुसिदायी । योगादित्येव । पूताः क्रतवो यया सा पूतक्रतुः । एवं वृषाकपिर्नाम काचित् || ६२ ॥ मनोरौ च वा ॥ २ ॥ ४ । ६१ ।। मनोधवनानस्तयोगात् शिया वर्तमानान्दीर्वा भवति तत्संनियोगे औकार ऐकारथान्तादेशो भवति । मनोर्भार्या मनावी । मनायी । मनुः || ६१ ॥ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः ॥ २ । ४ । ६२ ॥ एभ्यो घवनामभ्यस्तयोगात् सिया वर्तमानेभ्यो ङीर्भवति तत्संनियोगे च "आनन्त आगमो भवति । वरुणस्य भार्या वरुणानी । एवमिन्द्राणी । रुद्राणी । भवानी। शर्वाणी । मृडानी । कश्चित्वाहिता शेर्भार्या आहिताग्न्यानी । एवं प्रजापत्यानी वणिजानीत्यादावपीच्छति । इन्द्रमाचष्टे इन्द्र तद्भार्यां इन्द्राणी एवं मातुलानीत्यपरः ॥ ६२ ॥ मातुलाचार्योपाध्यायाद्वा ॥ २ । ४ । ६३ ॥ एभ्यो घवनामभ्यस्तद्योगात् शिया वर्तमानेभ्यो ङीर्भवति तत्सन्नियोगे चानन्तो वा भवति । मातुलस्य भार्या मातुलानी । मातुली । एवमाचार्यानी । क्षुम्नादित्वाणत्वाभावः । आचार्यो । आचार्यंति नेच्छन्त्यन्ये । उपाध्यायानी उपाध्यायी । अन्ये तु मातुला आचार्या उपाध्यायेत्यपीच्छन्ति । तदर्थं ङीरिति विकल्पनीयः ॥ ६२ ॥ सूर्यदेवतायां वा ॥ २ । ४ । ६४ ॥ सूर्यशब्दाद्रवनानस्तयोगादेवतायां स्त्रियां वर्तमानाद् ङीर्वा भवति तत्मनिणेगे आन् चान्तः । सूर्यस्य भार्या सूर्याणी | पक्षे आधेव सूर्या । देवतायामिति किम् । सूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुषी सूरी। 'सूर्याणीति नेच्छन्न्ये ॥ ६४ ॥ *यवयवनारण्य हिमाद्दोपलिप्युरूमहत्त्वे ॥ २ । ४ । ६५ ॥ "धवायोगादिति च निवृत्तम् । यवादिभ्यः शब्देभ्यो यथासंख्यं दोपादौ गम्यमाने स्त्रियां
मोसमाचक्षते माह अस्रयमेति ॥ अन्ये स्वादु परिरागों दोहद उच्यते तेन परिसृष्टा सपरिसर्गा जातदोहदेखर्थ । अजन प्रथम गर्भग्रहण प्रसवस्तु गर्भग्रहणं विनिर्गुण्ठनम् एतेश योषित एव संवन्धन पुरा । पुरुषसंयोगनिमित्ता पते न वाचिन इयर्थ ॥ - गोपालकस्येति । पालयतीति पालक. गयां पालक इति 'जमेन की अजीचे' इति कर्मगठीसमारा ॥ पूतकतु ॥ ननु सिदा चेति पामी निर्देशादेकार प्रत्यय एवं विज्ञागते । राती ऐकारण प्रत्ययो भवत इति सूपार्थ कथं न उभ्गवे कथमुकमेकारश्रान्तादेश इति । नेप दोष 'एवेऽझाथी' इति निर्देशन फार अशायीति भवति । गुपो धर्म्म कपिराहस्तामुन्यात् गुपोदरादित्यादी पाकपिः । गुप दानवमाकम्पितवान् या 'अभिकुण्ठि' इति ॥ कुसित कुसिदी परी ॥ मनोरो - ॥ प्रस्ययसंनियोगार्थं चकारोऽनुवर्तते । शब्दः प्रथमं विधेयतया प्रभावेन दीप्रत्ययेन संबध्यते न त्वौकारेण सरसनियोग विधानेनाप्रधानत्वादिति ॥ वरुणेन्द्र॥ आनन्त आगमो भवतीति । आनिति दीर्घोचारणं मतसंग्रहार्थम् । अन्तग्रहणाभावे तु आनपि भिन्नप्रत्यय स्यात् कि चान्तग्रहणाभावे 'अनेकवर्ण सर्वस्य एवि सर्वस्यादेशः स्यात् ॥ - सूर्यादे - ॥ - सूर्यस्यादित्यस्येति । भगवतोऽपि हि सूर्यस्य परप्रदानेन मानुषीया भार्या सूरी गया कुन्ती ॥ - सूर्याणीति नेच्छन्त्यन्ये इति । पूर्वे सूर्याणी तु पाकद एव ॥ - यवयवना ॥
॥ ७
Page #239
--------------------------------------------------------------------------
________________
डीर्भवति तत्संनियोगे आन् चान्तः। दोप, दृष्टो यवो यवानी। यवानां दोपकारि सहचरितं 'द्रव्यान्तरम् । अप्रसवधर्माणो यवा एवेसन्ये । लिपी यवनानामियं लिपियवनानी । उक्तार्थत्वात 'तस्येदम् । (६-३-१५९ ) इति अण् न भवति । उरुत्वे उर्वरण्यम् अरण्यानी । महत्त्वे महद्धिमं हिमानी । लिपीति किम् । यावनी वृत्तिः। यवनस्य भार्या यवनी । यवारण्यहिमानां तु दोषायभावे स्त्रीत्वमेव नास्तीति न प्रत्युदाहियते । संज्ञायां तु भवत्येव । यया यवना अरण्या हिमा नाम काचित्॥६५॥ आर्यक्षत्रियाद्वा॥२४॥६६॥ आभ्यां स्त्रियां डी; भवति तत्संनियोगे आन्चान्तः। आर्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । अधवयोगेऽयं विधिः। धवयोगे तु विशेषविधानात्पूर्वेण नित्यं डीरेव।आर्यस्य भार्या आयौं । एवं क्षत्रियी । धवयोग एवायं विधिरिति कश्चित् । तन्मते आर्यस्य भार्या आर्याणी। आर्या ।। एवं क्षत्रियाणी भत्रिया । धवयोगादन्यत्र आर्या क्षत्रियेत्येव भवति ॥६६॥ यत्रो डायन् च वा ॥२॥४।६७॥ यञ्प्रत्ययान्तास्त्रियां ङीर्भवति तत्संनियोगे डायन् चान्तो वा भवति । गार्गी । गाायणी । वात्सी । वात्स्यायनी ॥६७ ॥ लोहितादिशकलान्तात् ॥ २।४। ६८ ॥ लोहितादिभ्यः शकलान्तेभ्यो यजन्तेभ्यः स्त्रियां कीर्भवति तत्सनियोगे डायन् चान्तः । लौहित्यायनी । सांशित्यायनी । कात्यायनी । शाकल्यायनी॥६८॥ *षावटादा ॥२४६९॥ पकारान्तानानोऽवटशब्दाच यजन्तात् स्त्रियां वा ङीर्भवति तत्संनियोगे डायन् चान्त । पौतिमाष्यायणी। पौतिमाष्या। शार्कराक्ष्यायणी । शार्कराक्ष्या । गौकक्ष्यायणी। गौकक्ष्या। आवट्यायनी । आवट्या ॥ ६९॥ कौरव्यमाण्डूकासुरेः॥२।४।७०॥ एभ्यः स्त्रियां डीभवति तत्संनियोगे डायन् चान्तः । कौरव्यायणी। माण्डकायनी। आमरायणी ॥ ७० ॥ 'इज इतः ॥२।४।७१ ॥ इन्मययान्तान्नाम्न "इकारान्तात् स्त्रियां कीर्भवति । मुतंगमेन निदृत्तेति इजि सौतंगमी । एवं मौनिवित्ती । इत इति किम् । इआदेशात् प्यान्माभूत् । वराहस्यापत्यं वाराह्या । एवं वालाक्या । कारीपगन्ध्या । कौमुदगन्ध्या ॥ ७१ ॥ 'नुोतेः ॥२।४ । ७२ ॥ नुर्मनुयोतेरचि यवो नन्यादित्यादने च यवन ॥-धवाद्योगादिति च निवृत्तमिति । दोपाद्यर्थविशेषोपादानादिति शेषः ॥-दुष्टो यय इत्यत्र अवयवार्थ एवविधोऽसन्नेव व्युत्पत्तये परिकल्प्यते । यवजातेहि जात्यन्तर यवानीत्यर्थ ॥-द्रव्यान्तरमिति । रालक इत्यर्थः । उरुमहत्त्वयोरेकार्थत्वेऽपि पृथगुपादानं यथासख्यार्थम् ॥ अण् न भवतीति । तद्विपये डीविधानादित्यर्थः ॥-यो डा-॥ डायन् चेत्यत्र डित्करणमासुरायणीत्यत्र प्रयोजनार्थम् ॥-डायन् चान्तो वा भवतीति । साक्षानिर्दिष्टस्य डायन एव वाशब्देन सबन्धो नाऽनुमितेन डीप्रत्ययेन प्रत्यासत्ते । पावटाति सूत्रकरणाद्वा ॥-लोहिता--॥ अन्न यदि यन इति नाधिक्रियते तदा लोहिता इत्यत्र ‘श्यतैत'-इति डीविकल्पपक्षे शकलस्य भार्या शकलीत्यत्र चानेन डी डायन् च स्यात् लौहित्यायनीत्यादी च यजन्तान स्यादत आह-यजन्तेभ्य इति । कायते 'पृपिरजि'-इति कित्यते आकारलोपे च कत. ॥-पावटाद्वा ॥ अन्न डीडायनोरुभयोरनुवर्तनात्प्राधान्यात् डीप्रत्ययेनैव वाशब्दस्य सबन्धो नाऽन्वाचीयमानेन डायनेत्याह-स्त्रियां वा ङीर्भवति ॥-कौरव्य-॥-कौरव्यायणीति । यदा कुरोर्ब्राह्मणस्यापत्य तदा 'कुर्बादेयः' । यदा तु कुरो राज्ञोऽपत्य तदा 'दुनादि'-इत्यनेन । अय चानयोविशेषः दुनादीत्यस्य दिसंज्ञत्वानहुषु लुप् भवति । मण्डूकस्यापत्यं 'पीलासाल्वा'-इत्यण् । असुरस्य ऋपेरपत्यं स्त्री बाहादी ॥-इञ इतः ॥ इकारान्तादिति । तद्वितप्रकरणसाहचर्यात्प्रश्नाख्याने वेमिति इम् न गृह्यते । पूर्वसूत्रे आसुरिग्रहणात् डायन् नानुवर्ततेऽन्यथा इजन्तद्वारेण सिद्धम् । अपत्येपन्तस्य मनुष्यजातिवचनत्वादुत्तरेणैव सिद्धेऽजास्यर्थोऽयमारम्भ ॥-नुर्जाते।
Page #240
--------------------------------------------------------------------------
________________
भौमिशन
Pष्यस्य या जातिस्तद्वाचिन इकारान्तानाम्नः खियां अर्भवति । अवन्तेः कुन्तेवापत्यमिति ज्यः । तस्य लोपे 'अवन्ती । कुन्ती । दाक्षी । प्लाक्षी । कायनी । ग्लु1७१॥ 18 जुकायनी । इत इत्येव । विशोऽपत्यमित्पञ् तस्य लोपे विट् । *एवं दरद् । अवन्तीयतेः किम् । तस्य लोपे ' अवन्ती स्त्री । नुरिति किम् । तितिरि । जाते
रिति किम् । निष्काशाम्यिः कन्या ॥७२॥ उतोऽप्राणिनश्वायुरज्ज्वादिभ्य जङ्॥२१४।७३ ॥ उकारान्तान्नृजांतिवाचिनोऽमाणिजातिवाचिनश्च नाम्नः खियामूङ् प्रत्ययो भवति युशब्दान्तं रज्ज्वादींश्च वर्जयिता । *कुरूः । इक्ष्वाकूः । ब्रह्मवन्धूः । धीववन्धुः । अपाणिनश्च, अलाबूः । कर्कन्धः । ब्रह्मा बन्धुरस्या इत्यत्रोङः पूर्व 'शेपारा (७-३-२७६) इति कच प्रसयः परोऽपि न भवति । तत्र बहुलाधिकारात । उत इति किम् । विट् । वधूः । ऊडि हि सति वधूमतिकान्ताऽतिवधूरिसत्र हस्वः स्यात् यथा अतिब्रह्मबन्धुरित्यत्र । अप्राणिनश्चेति किम् । आखुः । कृकवाकुः । जातेरित्येव । पटुः । चिकीर्षुः। काकु: स्वरभेदः । शकुःसंख्याविशेषः। अयुरज्ज्वादिभ्य इति किम् । अध्वर्युःखी । चरणखाजातिः। रज्जुः । हनुः । बहुवचनमाकृतिगणार्थम् । कथं तहि भीरु गतं निवर्तत इति । भीरुशब्दस्य हि जातिवाचिखाजातिलक्षणस्योडोभावे संबोधने ओत्वं प्राप्नोति। नैवम् । ताच्छीलिकानां संज्ञाप्रकारत्वात् मनुष्यजातिवचनत्वम् । तथा चोङि सति इस्वत्वं सिद्धम्। अन्ये वसूर्यपश्यरूपा त्वं किमभीरुररायसे इति प्रयोगदर्शनाजातिवचनत्वमनिच्छन्त जन मन्यते ॥७॥ बाह्वन्तकद्रुकमण्डलोनाम्नि॥४७॥ बाहुशब्दान्तानाम्नः कद्रुकमण्डलुभ्यां च नाम्नि विषये खियामृङ् प्रत्ययो भवति। मयाहूः। भद्रबाहूः । कः । कमण्डलू। संज्ञा एताः। नाम्नीति किम् । वृत्तो वाहू अस्या वृत्तवाहुः॥७४॥ ॥-अवन्ती । कुन्ती 'दुनावि '-इति ज्य। 'कुन्त्ययते । इति उप ॥-तैकायनी । 'तिकादेरायनिम्' । ग्लुचुकायनी। 'अदोरायनि -1-तस्य च लोपे इति । ' राष्ट्रक्ष पियात् '-दति विहितस्य 'रगण '-इत्यनेनेत्यर्थ ॥-एवं दरदिति । 'पुरमगध'-इति विहितस्माण एवं चास्य गोग घ चरणे सहेति जानित्यम् । यहा मनुष्यपर्यायत्यान् स्वयमय जातित्वम् ॥-अवन्तीः रखीति । अवन्तेरपत्य यहयो माणवका. 'दुनादि'-ज्य । 'यहुपु' इति लुप् । अवन्तीनिच्छति या सी क्यन् । अवन्तरपत्य या खीति तु कृते दुनादिन्यस्य 'कुन्त्यवन्ते'इत्यनेन लुपियन प्रागेवटी स्वात् ॥-उतोऽप्रा-॥ अदिति दीघनिर्देश उत्तरार्थ । तेन 'नारी सखी '-इत्यन वरिति दीघन्निो निपात सिद्ध ॥-कुरुरिति । तस्यापत्य दुनादीतिविहितस्य भास्य 'कुरोधा ' इति लुपि गोनं च चरणे सहेति जातियावूर ॥ इक्ष्वाकरिति । 'राष्ट्रक्षापियात् -इति अजन्तस्य प्रेरगणो लुप् ॥-ब्रह्मवन्धरिति । अन च लिक्षागा च न सर्वभागिति जातित्वम् ॥-तत्र बहुलाधिकारादिति । समासान्तप्रकरणे इत्पर्य । यहा उवासावूचेति द्विपिंधानावन्य प्रत्ययो न भवतीति कैवटमतम् ॥-बाहन्त-|| अन्तग्रहण तदन्तविध्यर्थम् । गक्रियमाणे हि तसिन् य. सीसज्ञाया यातुशब्दस्वसाकवलापूर विधीयते । गथैव हि देवदत्तशब्द सीपुसयो सज्ञा एवं बातुशब्दोऽपि ॥ अप्राणिनवेति अनेन भुजाभिधायकादाहुशब्दावर सिदो न तु सज्ञाशब्दात् । अन्तग्रहणानु तदन्तायातुशब्दाक्रियते । न तु केवलात् ॥-मद्रवाहारियन मनी भाती वाहू वसा इत्यक्यवार्थकल्पना यथाकथचित्सगुदायस्व सपादनार्थ फियते ॥-कमण्डलूरित्यन कमण्डलुशब्दस्य चाप्राणिजातित्वादप्राणिनश्चेत्यूटि पाहे नियम फियते । रज्ज्वादिपाठेन च उद्मतिपेधे प्राले विधि फियत इति । नन्वस्थामाणिजातिवचनत्याचतुष्यान्य एयजित्यन कामण्डलेय इति कथमुदाहारीति । चतुष्पाजातिवाचियात्माणिजातिवमव्यभिचरितमेव । सत्यम् । अप्राणिजातिवचनोऽय शब्दान्तरमेव । आनन्त्यात् शब्दानामिति
॥७१
Page #241
--------------------------------------------------------------------------
________________
*उपमानसहितसंहितसहशफवामलक्ष्मणायूरोः ॥१७॥ *उपमानादिपूर्वपदादूरुशब्दात खियामूङ प्रत्ययो भवति । करम इव ऊरू यस्याः सा करभो। एवं नागनासोरूः। *कदलीस्तम्भोरुः । साहितोरूः। संहितोरू। सहोरूः । शफोरूः । वामोरू। लक्ष्मणोरूः। उपमानाचादेरिति किम् । वृत्तोरुः । पीनोरुः । *कयं स्वामिन ऊरू स्वाम्यूरू । हस्तिन इव स्वाम्यूरू यस्याः सा हस्तिस्वाम्यूरुः वडवा । एवं करभमारुः । नात्रोरुशब्द उपमानादिपूर्वोऽपि तु स्वाम्यूरुमात्रुवाब्दी ॥ ७॥ नारी सखी पङ्ग श्वश्र॥२।४।७६॥ एते शब्दाः स्त्रियां उयन्ताश्च ऊंङन्ताश्च निपात्यन्ते । नृनरयोङा नारादेशः । नारी । सखिशब्दात्सखशब्दाच्च बहुव्रीहेडौं । सखी। सह खेन वर्तते या सापि सखी। निपातनसामर्थ्यात् धवयोगेऽपि भवति । सख्युः स्त्री सखी। पॉशब्दात् अजातावूङ् । पङ्गः । श्वशुरशब्दाच्च जातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते ऊङ् उकाराकारयोर्लोपश्च । श्वश्रूः ॥ ७६ ॥ 'यूनस्तिः ॥२।४।७७॥ युवनधाब्दात् स्त्रियां तिः प्रत्ययो भवति । नकारान्तत्वात् ङीप्रत्यये प्राप्ते तदपवादो योगः। युवतिः । यूनीत्यपि कश्चित् । न तच्छिष्टसंमतम् । कथं युवती। यौतेरोणादिककिदतिप्रत्ययान्ताद 'इतोऽक्सर्थात् (२-४-३२) इति डीभविष्यति । मुख्यादित्येव । अतियूनी। नियूनी॥७७|| अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः॥२।४७८॥ अनार्षे वृद्धे विहिती यावणिजौ प्रत्ययौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नान्नोऽन्त्यस्य स्त्रियां ष्य इयादेशो भवति । गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । गुरुग्रहणं हि दीर्घपरिग्रहणार्थम् संयोगपरिग्रहार्थं च । अन्यथा दीर्घोपान्त्यस्येत्युच्येत । करीपस्येव गन्धोऽस्य करीपगन्धिः तस्यापत्यं पौत्रादि स्त्री इसण् । तस्य ष्यादेशः। कारीपगन्ध्या कौमुदगन्ध्या । देवदत्तस्यापत्यं पौत्रादि स्त्री इतीञ् । तस्य प्यादेशः । देवदत्त्या । एवं वाराह्या । बालाक्या । अनार्प इति किम् । वासिष्ठी । वैश्वामित्री । वृद्ध इति किम् । वराहस्य प्रथमापत्यं स्त्री वाराही । अहिच्छत्रे जाता आहिच्छत्री । एवं कान्यकुब्जी । अणिज इति किम् । ऋतभागस्या॥-उपमान-॥ कुत्सितौ अपलक्षणौ ऊरू यस्याः शत्रुपर्यायावेतौ । सहशब्द सक्लिष्टार्थोऽव्युत्पन्नो दन्त्यादिरिति न्यासकृत् । लक्ष्मणादूरोरिति कृते सहिता ऊर हेसहित ऊरुवर्तते इत्यादावपि स्यात् । आदिशब्द पूर्वावयववचनस्तेन च समासलाभादूरोरुत्तरपदत्व गम्यते अत आह-उपमानादिपूर्वपदादिति ॥-नागनासोरूरिति । नगे भवा अणि नागा. । नास्यत इति 'केट:'-इत्यस्याप्रत्यये नासा ॥-कदलीस्तम्भोरुरिति । कदलशब्दागारादित्वात् झ्याम् ॥-कथमिति । यद्यत्रादिग्रहणमकृत्वाऽन्तग्रहण क्रियेत । तदा ऊर्वन्तादिति विज्ञायमाने अत्राप्यूड प्रसज्येत । अस्ति ह्यत्रोपमानात्परोऽयमूर्ध्वन्त. स्वाम्यूरुशब्द" हस्तिस्वान्यूरुरिति ॥-बडवेत्यादि । यथा हस्तिन सबन्धित्वेन स्वाम्यूरू आयातस्तथा वडवाया अपि । एतावता उच्चस्त्वं वडवाया निवेदितम् ॥-नारी सखी-1 पङ्गशब्दादजाताङिति । यद्यप्यय गुणवचनस्तथापि नात्रैकवर्णव्यवहितस्वरात्पर उकार इति 'स्वरादुत '-इत्यमनुष्यजातित्वादप्राणिजातित्वाभावाच्च 'उतोऽप्राणिन -इति वाऽप्राप्तेऽनेनोड् । श्वश्रुरित्यत्र द्वावपि तालव्यौ । अय च यदा श्वशुरशब्द संज्ञाशब्दस्तदा आपि श्वशुरा इत्येव भवति न तु श्वश्रुरिति ॥ यूनस्तिः ॥ युवतिरित्यन्न कीरिति जातिग्रहणे सकृदाधित इति न्यायात्पश्चात् 'इतोऽत्यर्थात् ' इत्यपि न ॥-अना-॥-अन्त्यस्य प्य इति । अणन्तमिजन्त च बहुस्वरं नाम निर्दिष्टमिति निर्दिश्यमानानामिति न्यायेन सकलस्याप्यादेशे प्राप्ते अन्त्यग्रहणमुत्तरार्थम् च तेन 'भोजसूतयो.'इत्यत्रानेकवर्ण. सर्वस्येति न्यायान्न सर्वयोर्मोजसूतशब्दयो प्यादेश ॥-दैवदत्त्येति । शब्दशक्तिस्वाभाव्यात्ष्यादेश आवन्तसहित एवं स्त्रीलिङ्गमभिव्यनक्ति । एवं कारीपगन्ध्येत्यपि ॥-कान्यकुब्जीत्यत्र
Page #242
--------------------------------------------------------------------------
________________
भीमश० ॥ ७२ ॥
पत्यमिति चिदादित्वादञ् । *आर्तभागी। एवमार्ष्टिषेणी । बहुस्वरे इति किम् । दाक्षी । लाक्षी । गुरूपान्त्यस्येति किम् । "औपगवी । कापटवी || अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् । द्वारस्यापसं पौत्रादि स्त्री इतीजि दौवार्या । तथा उडुलोम्नोऽपत्यमितीनि औडुलोम्या । सारलोम्या | अत्रेजः पूर्वमवहुस्वरत्वे गुरूपान्त्यत्वे च सत्यपीजि सति बहुस्वरत्वाद्गुरूपान्त्यत्वाच्च यथा स्यात् । स्त्रियामित्येव । कारीषगन्धः वाराहिः पुमान् । मुख्यस्येत्येव । वहवः कारी पगन्धा यस्यां सा बहुकारी पगन्धा । निर्वाराहिः । कथं सौधर्मी आयस्तृणी भौलिङ्गी आलम्बी आलची कालची औद्धाहेमांती । गौरादिपाठात् । पित्करणं ' च्या पुत्रपसो ' - (२-४८३ ) इत्यत्र विशेषणार्थम् ॥ ७८ ॥ *कुलाख्यानाम् || २ | ४ । ७९ ॥ पुणिकभुणिकमुखरप्रभृतयः कुलाख्या: कुलमाख्यायते आभिरिति कृत्वा । तासामना वृद्धेऽणिजन्तानामन्तस्य स्त्रियां प्यो भवति । अबहुस्वरागुरूपान्त्यार्थं वचनम् । पुणिकस्यापत्यं पौत्रादि स्त्री पौणिक्या । भौणिक्या । मौखर्या । गौया । वृद्ध इत्येव । पौणिकी । भौणिकी । अत्र प्रथमापत्ये इञ् । अनार्ष इत्येव । गौतमी । गौरादित्वात्तु भौरिकी भौलिकी ॥ ७९ ॥ क्रौडवादीनाम् ॥ २ । ४ । ८० ॥
कन्या कुपूजा ययेति पापो बहुलम् इति ह्रस्व । यद्वा कन्याशब्द के चिपरत खीलिग मन्यन्ते ॥ - आर्तभागीति । ननु च पिवचन एवायमृतभागस्तनानात्वमपि नास्तीति विकत्वम् । सत्यम् । शाखेऽसिन् प्रदेशान्तरेऽपि ऋपिश्रुत्या विहित पिण्यन्धक ' इति प्रत्यय आर्य इति रूढ । अयं तु 'विदादिभ्य इत्येव विहितत्वादनार्ष इति प्रत्युदाहियते । गत प्राप्तो भग पुण्यं येन । अथवा मत्तेन सत्येन भज्यते वा ॥ औपगचीति । उपगता गावोऽस्यानेन वेत्युपगु । बहुकारीपगन्धा निर्वाराहिरित्यत्राणिजन्तस्य स्त्रीवृत्तित्वेऽपि मुख्याधिकारातस्यान्यपदार्थे गुणीभूतत्वेन मुख्यत्वाभाव इति । नन्वेते व्यावादय स्त्रीप्रत्यया स्त्रीत्यस्य वा न तु याचकाः । तत्र यथा विशदादय शब्दा खीप्रत्ययमन्तरेण स्वमहिम्नैव स्त्रीत्व प्रतिपादयन्ति तथा खट्टादयोऽपि प्रतिपादयिष्यन्ति किमेभ्य स्त्रीप्रत्ययविधानेन । उच्यते । विचिनशक्तयो हि भावा भवन्ति । तेन यथा घनतरविभिरनिकर निरुद्ध पदार्थसार्थेऽपि निशीथे गगनतलप्रसृमराशुर चिराशुरितरनिरपेक्षयेवात्मान प्रकाशयति । नचेव स्तम्भादय । तेऽपि चास्मदादीना प्रदीपादिप्रकाशकसव्यपेक्षा आत्मान प्रकाशयन्त्येव । सहिष्टाना तु प्रदीपादिनिरपेक्षा एवं यथा वा सूर्योपाण्चण्डांशुकरनिकरसपर्कसमासादितमाहारम्य स्वय शीतोऽपि सान्तरमधस्थित दाय दहति न तु प्रत्यासन्नं प्रत्युत तन्त्र शैत्यमुपदर्शयति । तथा शब्दा अपि शक्तिवैचिन्याकचिदयेन पदान्तरसापेक्षेण पदान्तरानपेक्षेण च स्त्रीव्य प्रतिपादयन्ति । तत्र पदान्तरसापेक्षेण यथेय गोरित्यादि । अन गवाद्यर्थस्योभयमित्यादयमिति पदान्तरापेक्षेण गवादिपदेन स्त्रीत्व प्रतिपाद्यते । तस्य व्याप्रतिपादने इयमिति न स्यात् । पदान्तरानपेक्षेण नाममागेणादेशप्रत्ययाभ्या च । तन नाममात्रेण यथा स्वसा दुहितेत्यादय । अत्र नाममानमेव स्त्रीत्वप्रतिपत्ती समर्थमिति खीप्रत्ययाभाव । आदेशेन सप्रत्ययेनाप्रत्ययेन च । सप्रत्ययेन क्रोष्ट्री कारीषगन्ध्येति । अप्रत्ययेन तिसः चतरा इति । प्रत्ययेनेकेनानेकेन च । तनेकेन राज्ञी खट्टेति । अनेकेन सान्तरेण निरन्तरेण सान्तरनिरन्तरेण च । सान्तरेण कालितरा हरिणितरेति । निरन्तरेण आर्याणी भवानी सान्तरनिरन्तरेण आयोणितरा । भवानितरेति । तदेवमनेक प्रकारायां लिगमतिपत्तौ नैक प्रकार शक्यो नियन्तुम् । शब्दशक्तिस्याभान्यात् ॥ कुलाख्यानां ॥ कुलमाचक्षते व्यपदिशन्ति यत कुलाख्या । यद्वा कुलमाख्यायते आभिरिति स्थादिभ्य क । बाहुलकात्तीव स्वप्रभवस्यापत्यसतानस्य व्यपदेशिका पुणिक भुणिकमुखरप्रभृतय ॥ - पौणिक्येत्यत्र पुणति मणति अच् गृपोद० । पुणो भुणोऽस्यास्तीति 'अतोनेक ' - इति इक' ॥ - गौरादित्वात्त भौरिकी भौलिकीति । जयमर्थः प्रथममनेन प्राप्तावस्य बाधनार्थ गौरादौ पाठ' ततस्तत्र पाठात् छीरेव केवली माभूदिति कौडयादी पाठ ॥ क्रीडयादीनाम् || फोडस्यापत्यमित्यत्र करोतेर्विहडक होत्यढे अकारस्य निपातनादोकारे ॥
द्वितीयो
॥७
Page #243
--------------------------------------------------------------------------
________________
अबदुस्वरागुरूपान्त्यार्थोऽनन्तरापत्यार्थश्रारम्भः । क्रौड इत्येवमादीनामणित्रन्तानामन्तस्य स्त्रियां प्यादेशो भवति । कोडस्यापसं कौडिः स्त्री क्रौड्या | लाड्या | hts of ours आपक्षिति आपिशिलि सौधातकि भौरिकि + मौलिक शाल्मलि *शाला स्थलि + कापिष्ठलि रौढि दैवदत्ति याज्ञदत्ति इत्यादय इञन्ताः । चौपयतचैकयत चैटयत बैल्वयत सैकयत । एतेऽणन्ताः । यस्यादेशत्वात् क्रीडेयः चौपयतेय इत्यादिषु आपयस्य यस्य लोपः सिद्धः । अन्ये त्वत्र व्यस्य प्रययत्वमिच्छन्तो यलोपं नेच्छन्ति । क्रौडयेयः । चोपयत्येयः । बहुवचनमाकृतिगणार्थम् ॥ ८० ॥ भोजसूतयोः क्षत्रियायुवत्योः ।। २ । ४ । ८१ ॥ भोजस् तशब्दयोरन्तस्य क्षत्रियायुवत्योरभिधेययोः स्त्रियां प्यादेशो भवति । भोज्या भोजवंशजा क्षत्रिया । मृत्या प्राप्तयौवना मानुषीयर्थः । अन्ये सूतसंबन्धिनी युवतिः सुत्या न सर्वेत्याहुः | क्षत्रियायुवसोरिति किम् | भोजा । सुता ॥ ८१ ॥ 'दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविन्देर्वा ॥ २ । ४ । ८२ ॥ एामिनन्तानां | खियामन्तस्य ष्यादेशो वा भवति । इन्तमात्र निर्देशात् पौत्रादौ प्राप्त प्रथमापसे त्वमाप्ते विभाषा । दैवयश्या । दैवयज्ञी । `शौचिदृक्ष्या । शौचिवृक्षी | `सात्यमुया । सात्यमुग्री । * काण्डे विद्ध्या । काण्ठेविद्धी ॥ ८२ ॥ ध्या+पुत्रपत्योः केवलयोरीच् तत्पुरुषे ॥ २ । ४ । ८३ || मुख्य आवन्तः प्यः पुत्रपतिशब्दयोः परयोस्तत्पुरुषे समासे इच् भवति । चकारो ' वेदूतः ' (२-४-९८) इत्यादौ विशेषणार्थः । कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः । एवं कारीषगन्धीपतिः । कौमुदगन्धीपुत्रः । कौमुदग
व्याडीत्यत्र विविधमडतीति व्यड ॥ - भौलिकीत्यत्र विभर्तेर्भुशिकेत्यादिना भुरिक ऋफिडादिलले भुलिक । क्रोडवादिपठितयोर्भुरिकभुलियो भरिया भौलिया । गौरादिपाठात् भौरिकी भौलिकी च ॥ शाल्मलीत्यत्र शाढचुविकुटीति मलक्क् । शाल्मयोऽस्य सन्ति वा 'अभ्रादिभ्य' शाल्मलस्यापत्यमिज् ॥ - शालास्थलीत्यत्र शालाया स्थलमिव स्थलमस्य । एवं कपिष्ठलः ॥ - इञन्ता इत्यत्र क्रोडादिभ्यस्तस्याऽपत्यमित्यर्थे ' अ ' इति इजि कृते सुधातृशब्दात्तु 'व्यासवरुट' - इति इजि अन्तस्याकिं कृते क्रोडि इत्यादयो भवन्ति । चुप मन्दायां णिगन्तात् शतृप्रत्ययः ॥— | चैकयतेत्यत्र चौकशीकण चिट प्रेष्ये ककुड् यथासंभव णिज् णिग् वा पश्चात् शतृ ततोऽपस्यार्थेऽण् ॥ - वैल्वयत इत्यत्र वित्वमाचष्टे 'णिज्बहुलम्' इति णिचि शत्रादौ च ॥ - प्यस्यादेशत्वादित्यत्र क्रौण्डयादीनामिति पष्ठीनिर्देशादन्तस्येत्यधिकाराच प्य इत्यादेशोयम् । तेन यत् सिद्ध तत् दर्शयति ॥ - भोजसूत-॥ जातेरिति डोस्यापवादोऽनेन प्यादेशः । मूलोदाहरणे सुतस्तरुण | उच्यते ॥ - सुतसंबन्धिनी युवतिरिति । क्षत्रियाद्राह्मण्या जात सूत प्राजनकर्मणि प्राजितृत्वे सूतशब्द' तस्य कर्मण सबन्धिनी तत्कर्त्री सूत्येति । कोऽर्थं । रयप्राजित्री ॥ - दैवयति ॥ दैव| यचेति । देव एव यज्ञ. पूजनीयो यस्य स तथा । शौचिवृक्ष्येत्यत्र स्वमते शुचिर्वृक्षोऽस्येति । उद्योतकरस्तु शुचे 'नाम्युपान्त्य ' - इति के शुचो वृक्षोऽस्येत्याह ॥ - सात्यमुद्रयेति । सत्यमु यस्य असा सत्यमुग्रः । अत एव निर्देशात् मोऽन्त । मान्तमव्यय वा । सत्य मुञ्चति विषि सत्यमुच रातीति वा डे ॥ काण्ठेवियेति । यदा कण्ठे विध्यते स्म तदा ' तत्पुरुषे कृति' इति | अलुप् । यदा तु कण्ठे विद्धमनेन तदा ' अमूर्द्धमस्तकात्' इत्यप् ॥ प्या पुत्र - ॥ प्याशब्दाद्दीर्घडयाप्० सूनत्वाद्वा सेर्लुप् ॥ - पुत्रपत्योरित्यत्र सौत्रानिर्देशात् ' लव्वक्षर' इति पतिशब्दस्य न पूर्वनिपात । अत्र केवलग्रहणमन्तरेण व्यान्तस्येति विधीयमाने पुत्रपत्योस्तदादावतिप्रसङ्ग स्यात् । अयमभिप्रायः पुत्रपत्योरित्यो पलेपिकेऽधिकरणे सप्तमी । उपलेपश्च यथा ताभ्या केवलाभ्या प्यान्त| स्यास्येवमुत्तरपदादिभूताभ्यामपीति । अथ प्यान्तस्य पुत्रपत्यश्राधिकरणतया तत्पुरुषस्य निर्दिश्यमानत्वात्प्रत्यायत्तेर्यत्रैव तत्पुरुपस्त्र प्यान्तोऽयवस्तसेन यो पुत्रपती अवयवो न तत्पुरुषान्तरस्य तयो..
33,03
Page #244
--------------------------------------------------------------------------
________________
१६
भीमशन्धीपतिः । परमकारीपगन्धीपुत्रः । परपकारीपगन्धीपतिः । येति किम् । गौकक्ष्यापुत्रः । इभ्यापुत्रः । क्षत्रियापुत्रः । पुत्रपत्पोरिति किम् । कारीपगन्ध्याकुलम् । ॥७३॥ केवलयोरिति किम् । कारीपगन्ध्यापुत्र कुलम् । कारीपान्धीपुत्रस्य कुलमिति विनोतु कारीपगन्धीपुत्रकुलमित्यपि भवति । तत्पुरुष इति किम् । कारी पगन्ध्यापतिरय
ग्रामः । मुख्य इत्येव । अतिक्रान्ता कारीपगन्ध्यामतिकारीपगन्ध्या तस्याः पुत्रोऽतिकारीपगन्ध्यापुत्रः ॥ ८३ ।। बन्धी यहुन्नीहौ ॥२।४।८४॥ मुख्य आवन्तः प्यो बन्धुशब्दे केवले परतो बहुबी हो समासे ईज् भवति । कारीपगन्ध्या वन्धुरस्प कारीपगन्धीबन्धुः।। कौमुदगन्धीवन्धुः। परमकारीपगन्धीबन्धु । परमकौमुदगन्धीवन्धुः। वन्धाविति किम् । कारीपगन्यापतिग्रामः । केवल इत्येव । कारीषगन्ध्यावन्धुकुल. । कारीपगन्धीवन्धुकुल इत्यत्र कारीपगन्धीचन्नुः कुलमस्येति विग्रहः। बहुबीहाविनि किम् । कारीपगन्ध्याया वन्धुः कारीपगन्ध्यावन्धुः । मुख्य इत्येव । अतिकारीपगन्ध्या वन्धुरस्य अनिकारीपगन्ध्यावन्धुः ॥८४॥ मातमातृमातृके वा ॥ २।४।८५॥ मुख्य आवन्तः यो मातादिषु केवलेपु परेषु वहनीही समास ईज् वा भवति । कारीपगन्ध्या माता यस्य स कारीपगन्धीमातः। कारीपगन्ध्यामात । परमकारीपगन्धीमातः। परमकारीपगन्ध्यामातः । कारीपगन्ध्या माता यस्य स कारीपगन्धीमाता, कारीपगन्ध्यामाता | कारीपगन्धीमात्रक कारीपगन्ध्यामातृक । मातेति निर्देशान्मातृशब्दस्य पुत्रप्रशंसामन्त्र्यमन्तरेणापि पक्षे मातादेशः । अन्यथा मातृशब्देनैव गतत्वान्मातशब्दोपादानमनर्थकं स्यात् । मातृमातृकशब्दयोश्च भेदेनोपादानादृदन्तलक्षणः कच् प्रत्ययोऽपि विकल्प्यते ॥ ८५॥ अस्य उयां लुक् ॥२॥४॥८६॥ उीप्रत्यये परे पूर्वस्याकारस्य लुग भवति । कुरुचरी । मद्रचरी। अस्येति किम् । दण्डिनी । कीं ॥८६॥ मत्स्यस्य यः ॥२॥४॥८७॥ मत्स्यशब्दसंवन्धिनो यकारस्य ड्या लुम् भवति । मत्सी । कयं मत्स्यो नाम कश्चित् तस्यापत्यं स्वीति इञ् ङी मात्सी । निमित्तादेशस्यापि ङीग्रहणेन ग्रहणात् ॥८७॥ व्यञ्जनात्तद्धितत्व ॥२।४।८८॥ व्यञ्जनात्परस्य तद्धितस्य यकारस्य डयां लुम् भवति । मनोरपत्यं खी मनुपी । गर्गस्यापत्यं पौत्रादि स्त्री गार्गी । सोमो देवता अस्याः सौमी दिक् । उचितस्य भाव
CEResese
द्वितीय
प्यस्य ईज् भवति । तदा तु पुत्रपती अन्यस्यावयवौ अन्यस्य तु प्यान्त इति ईन् न भविष्यति । एवं तर्हि तत्पुरुपेण सनिधापितस्योत्तरपदस्य पुत्रपतिशब्दाभ्या विशेषणात् विशेषणेन तदन्त18 विज्ञानारपुत्रपतिशब्दान्तयोरुत्तरपदयोरतिप्रसङ्ग स्थाधतो विधिविधानविधिभाजा सनिधाने तदन्तविधिर्भवति । रान विधिरीज्भावो विधान पुत्रपती विधिभाक् च प्यान्त इति तदन्तग्रहणनिरा
करणार्थ केवलग्रहणम् ॥-अस्य ड्याम्-॥ ईनधिकारे समानदीर्घत्वेनैव प्रयोगजात सेत्स्यक्ति कि लुक ग्रहणेन । सत्यम् । यदा पाभि कुमारीभि क्रीत इति इकणो लुपि उभयो स्थाने 181 इति न्यायादीयोऽपि डीम्यपदेशे डीनिवृत्ती व्यञ्जनान्तता ईध्यपदेशे तु ईकारान्तता (तदा) माभूदिति लुग्रहणम् ॥-मत्स्यस्य य. ॥-मत्सीति । ननु उयामिति सप्तम्या निर्दिष्टे पूर्वस्व सञ्चानन्तरस्येति न्यायान्मरखीपत्र 'स्वरस्थ परे प्राविधी' इत्यकारलुच स्थानिवद्भावात् दया निमित्ते यकारासभवात्कथ लुगिति । नैवम् । बचनादेकेन वर्णेन व्यवधानमाधीयते । ननु भवत्येव पर मत्स्यस्येय 'तस्पेदम्' इत्यणि मत्स्याकारलोपे अणन्तत्वात् दयामस्य व्यामित्यणोऽकारलोपे दचौरकारयो स्थानिवद्रावात् मासीत्यत्र यलुक् न प्राप्नोति । नेवम् । 'न सन्धि'-इति स्थानिवद्भावप्रतिषेधात् । प्रथमपक्षे तु 'न सन्धि'-इत्यस्य चिन्तापि न कृता । उत्तरान्तरेणेव सिद्धत्वात् ॥-व्यञ्जना-||-तद्धितस्येत्यत्र तद्वितसवन्धिनो यकारस्येति चैयधिकरपये पष्ठी । यकारस्य किविशिष्टस्य
cene
raat
Conseen
Page #245
--------------------------------------------------------------------------
________________
औचिती । चातुरी । कातटेण्यणि वाणी । समिध आधाने टेन्यणि 'सामिधेनी । व्यञ्जनादिति किम्। कारिकाया अपत्यं कारिकेयी। हारिकेयी। तद्धितस्येति किम् । वैश्यस्य भार्या वैश्यी। यामित्येव । आवट्या॥८८॥ सूर्यागस्त्ययोरीये चारा४८९॥ अनयोर्यकारस्य ङीप्रत्यये ईयप्रत्यये च लुगू भवति । सूर्यस्य भार्या मानुपी मरी । सूर्यस्येयमित्यणि सौरी प्रभा । अगस्त्यस्येयमागस्ती। सौर्यस्यायं सौरीयः । एवमागस्तीयः। ईये चेति किम् । मर्यो देवतास्य सौर्यः। अगस्त्यस्यायमागस्त्यः | ॥ ८९॥ तिष्यपुष्ययोर्भाणि ॥२।४।९०॥ भस्य नक्षत्रस्य संवन्ध्यण् भाण् यो भात् इत्युल्लेखेन विधीयते । तिष्यपुष्ययोर्यकारस्य भाणि परतो लुग्भवति । तिष्येण चन्द्रयुक्तेन युक्ता तैपी रात्रिः । तैपमहः ॥ पोपी रात्रिः । पौपमहः । तिष्येण गुरुदयवता युक्तः संवत्सरः तैपः संवत्सरः । एवं पौपः । तिष्ये भव. तैपः शिशुः । एवं पौप. । तिष्यपुष्ययोरिति किम् । सिध्येन चन्द्रयुक्तेन युक्तं सैध्यमह । भाणीति किम् । तिष्यो देवतास्य तैष्यश्चरु । पुष्यस्य माणवकस्येदं पौष्यम् । अन्ये तु तिप्यपुष्ययोर्नक्षत्रे वर्तमानयोः सामान्येऽणि नित्यं सिध्यशब्दस्य तु विकल्पेन यलोपमिच्छन्ति तन्मते तिप्यो देवतास्य तैष्य इसत्रापि प्रामोति । तथा सिध्येन युक्तं सैधमहः सैध्यमह , सैधी रात्रिः सैन्यी रात्रिरियपि ॥९॥ 'आपत्यस्य क्यच्च्योः ॥ २ । ४ । ९१ ।। व्यञ्जनात्परस्यापत्यस्य यकारस्य क्ये चौ च परतो लुग्भवति । गाय॑मिच्छति गार्गीयति । एवं वात्सीयति । गार्य इवाचरति 'गागोयते । वात्सायते । अगाग्र्यो गाग्र्यो भूतः गार्गीभूतः । एवं वात्सीभूतः। आपयस्येति किम् । संकाशेन निवृत्तं सांकाश्यं तदिच्छति सांकाश्यीयति । सांकाश्यायते । सांकाश्यीभूतः । व्यञ्जनादित्येव । कारिकेयीयति । कारिकेयायते । कारिकेयीभूतः ॥ ९१ ॥ तद्धितयस्वरेऽनाति ॥२४ । ९२ ॥ व्यञ्जनात्परस्यापत्ययकारस्य यकारादावाकारादिवजिते स्वरादो च तद्धिते लुग भवति । गाग्र्ये साधु. गार्य, । गर्गाणां समूहो *गार्गकम् ।
तद्धितस्य । तद्धितरूपस्येति तु सामानाधिकरण्ये सामिधेनीत्यादौ न स्यात् ॥-औचितीति । उचच समवाये उच्यति समवैति प्रकृत स्वभावै 'क्रुशिपिशि'-इति किदित । वृका शस्त्रजीविनस्तेपा सहति ॥ सामिधेनीति । समिधामाधानी ॥-वैश्यीति । विशति अध्ययनार्थ यज्ञशालायामिति 'शिक्यास्याय'-इति साधु । येषा मते विशोऽपत्यमिति 'विशो जातौ ' इति सूत्रेण व्यणप्रत्यये वैश्यशब्द साध्यते तन्मते यलोप प्रामोत्येव । पतन पत ततोऽन्यत् अपत. तत्र साधु अपत्यम् । एव विदन्त्यनयेति विद्या तामधीते स्त्री अणन्तत्वात् डयां कृद्यकारत्वालोपाभावे वैद्यी। अस्यैव सुप्रसिद्धत्वात्पूर्व बुद्धावुपारोहात् तत्प्रदर्शन न्याय्य न तु वैद्यस्य स्त्री वैद्यीति न्यासकार ॥-सूर्या-|| सौरीयागस्तीयशब्दयो. प्रथम देवतार्थेऽण् । इदमर्थे पश्चादीय ॥-तिष्यपुष्य-॥
तैपः शिशः । अत्र भवायें ‘भर्तु सध्या '-इति अण् । जाताथै तु 'बहुलानुराधा'-इति लुप् स्यात् ॥-अन्ये विति । य आचार्यरतमतिर्नक्षत्र इति तिष्यपुष्ययोर्विशेषण तन्मते इत्यादिना तेपामनिष्टमुद्भावयति । अपत्ये भव आपत्यस्तस्य स्थानसबन्धे पष्ठी ॥-आपत्यस्य-॥-गार्गीयतीति । येन नाव्यवधानमिति न्यायादीकाराऽकारादिना व्यवहितस्यापि यस्य लुक् । गार्गायते इति । यदा गाय॑ इवाचरति कर्तु विपि सछुपि ते प्रत्यये 'क्यः शिति' इति क्य आनीयते तदाऽनेन यलोपो न भवति । चिसाहचर्यात् । यतचिव म्न एव परतो विहितो गृह्यतेऽय तु नामधातोरिति ॥-सांकाश्यीभूत इति । असाङ्काश्यः सासाभ्यो देशो भूत ॥-तद्धितय-1-गार्गकमिति । गर्गस्यापत्यानि यज् तस्य च 'न प्रारजितीये' इत्यनेन निषेधात्
Page #246
--------------------------------------------------------------------------
________________
भीमश० १७४॥
द्विती
एवं वात्सकम् । गार्ग्यस्यायं गार्गीयः । एवं वात्सीयः । आपत्यस्येत्येव । संकाशेन निर्वृत्तं सांकाश्यम् तत्र भवः साकाश्यकः । एवं काम्पील्यकः । तादिवोत किम् । गाग्र्येण । वात्स्येन । यस्वर इति किम् । *गार्यरूप्यः । अनातीति किम् । गाायणः । व्यअनादित्येव । कारिकेयिः । हारिकेयिः ॥ १२॥ 'बिल्वकीयादेरीयस्य ॥२॥४॥१३॥ 'नडादिषु विल्वादयः पठान्ते तेषां कीयप्रत्ययान्तानामिह निर्देशः । विल्वकीयादीनां दशानां शब्दानामवयवस्येयस्य तद्धितयस्वरे परे लुग् भवति । अनाति इति नानुवर्तते । आतोऽसंभवात् । विल्वाः सन्त्यस्यामिति थियकीया नाम नदी । तस्या भवा थैल्वकाः । एवं वैणुकाः । क्षेत्रकाः । वैतसकाः । त्रैकाः । ताक्षकाः । ऐक्षुकाः । काटकाः । कापोतकाः । 'क्रौनकाः । विल्वकीयादेरिति किम् । नाडकीयः । लाक्षकीयः । तद्धितयखर इत्येव । विलकीयाः । पिल्सकीयरूप्यम् ॥ ९३ ॥"न राजन्यमनुष्ययोरके ॥२॥४॥२४॥ राजन्यमनुष्यशब्दयोर्यकारस्पाकगत्यये परतो लग् न भवति । राजन्यानां
समूहो राजन्यकम् । एवं मानुष्यकम् ॥ ' तद्धितयस्वरेऽनाति' (२-४-९२) इति यलोपे प्राप्ते पतिपेधोयम् ॥ ९४ ॥ यादेगौणस्याकिपस्तद्वितलुक्य१ गोणीसच्योः ॥२।४।९५ ॥ ज्यादेः प्रत्ययस्य गौणस्याकिचन्तस्य तद्धितलुकि सति लुग् भवति गोणीसुनीसंवन्धिनस्तु न भवति । सप्त कुमार्यो देवतास्य
'गणणोऽगापर्णान्त '-प्रति न प । गतो गाणां सगूगो गागंक गोशाकम् ॥-गागीय इति । गार्गस्साय शिष्पोत् । अगया गोतावरण गुरगाण स्यात् ॥--काम्पील्येति । कम्पन कम कम्पोऽस्गास्तीति कम्मी कपिनगिलति मलपियजादा' । रामानदीपथम् ॥-गार्गरूप्य पा गूतपूर्ण गागरगति गिगृण 'पना रूगप्पर '-पति रूणपि । अथवा गागीदागत 'गृहेतुभ्यः' इति रूणः ॥-बिल्वकीया- गिदपकीयागो विधा केविन माये कीये सति अपरे हस्तिता प्रत्यगान्तादीये सति तपामि" प्राणमित्यापागा आदिशयस्य गवरधागाधिरपाविल्या-गडादिष्विमादि । यि येणयो पेशाग तसागगरतक्षाण पक्षप कापानि कपोता. 'कुया सरणगामिति विगहे नगदे कीग । गादित्याप । ततो भवार्थऽण् ॥ काठकीया इत्या तु काकीगशव्यः कादो मा । तरा गागारिपाठारकोपागाणाम् । अन्यमा दोरीग पात् ॥-कीचमा इति । शाशब्दस्य कीगे नादिपाठार हरा । गफीयाया भवा । गन्या गणाण किम । नियकीपादेरियेव किगतामेपपि हो आपका इमादीनगऽणि अगणवर्णसा' इति नाकारलोपे ततो विपकीपादेरिगोगाधिकारापातसा यकारमाण होपे पुन 'अपर्णवर्णस्य' पति कारलोपे सेत्स्यन्ति । न च पारण निकीगादेगिनेन यकारलोपे कगे 'सारस्त'-इति परिभागगाकारतोपररा स्थानियम् । 'म राधि '-इति गविधो शानिरुवनिपेोऽपि कारलोपे स्थानियमरस्येवेति यमाहणम् । ननु वा गियफीयादेगरंग इति मिगताम् । एप को गाराधिकारे पुनर्गर प्राण करोति तदेव ज्ञापगडा सहारस्येव यरग उग् सस्वरलोपे न स्परगानसमुदागरुणात् 'स्वरस्य -इति स्थानिणाभाचे रा भयिणति । सरणम् । एवं कृते पायाशा रगाडगेन गकारलोपे ईकारण तुम् न भवतीति । गदीकारलोपोऽपि सम्मत. स्यारादा ध्यस्गेति कुर्गादिति ॥-न राजन्य-॥-राजन्यकमिति । राशोऽगत्यमिति 'जावो राज.' इति ये अनोटयेंगे' इति निरोधात् अनो तुगभाये राशन्गाना सगुह 'गोक्ष'-इति अकम् ॥ज्यादेगौण-॥ तुगिति गुप एवं उपलक्षण तेगाऽगोमती गोमती भूवा गोमतीभूतेगा चरभावेऽपि तुयऽभावात् नितेरऽमायः ॥-पुनगारादिलक्षणो दीरिति । एष पिदारी मूलग १ आमली फलमित्यादि । तथा विशागाशिवागागुफाभिर्युक्त. काल, 'पन्नयुकार '-व्यणो उपि उगादिनिवृतो पुनरपि पिशाशा काल इति । हे शिगो देवते अरग अण् । 'द्विगोरग'-लुक् ॥-12॥७
NeonewneKORameer
Page #247
--------------------------------------------------------------------------
________________
सप्तकमारः। पश्चभिर्धीवरीभिः क्रीतः पञ्चधीवा । पञ्चेन्द्राण्यो देवतास्य पञ्चेन्द्रः। एवं पञ्चाग्निः । एषु डीनिहत्तौ तत्संनियोगशिष्टयोरागमादेशयोरपि निवृत्तिः। द्विसः। पञ्चभियुवतिभिः क्रीतः पञ्चयुवा। एवं पञ्चखदः । पञ्चसखः । द्विपङ्गुः । त्रिकरभोरुः । कुवल्या विकारः फलं कुवलम् । एवं वदरम् । आमलकम् । डन्यादरिति किम् । पञ्चभिः प्रेयोभिः क्रीतः पञ्चमेयान् । गौणस्येति किम् । अवन्तेरपत्यं स्त्री अवन्ती । एवं कुन्ती, कुरूः । अत्र हि तद्धितलुकि कृते जातौ ङयूडौ इत्यगौणत्वम् । अकिप इति किम् । कुमारीमिच्छति क्यन् कुमारीयतीति किए तस्य लोपे कुमारी । तत पञ्च कुमार्यो देवता अस्य पञ्चकुमारी । एवं पञ्चेन्द्राणी। पञ्चयुवती । तद्धितलुकीति किम् । औपगवीत्वम् । कथं हरीतक्याः फलं विकारो वा हरीतकी । एवं कोशातकीत्यादि । अत्र लुवन्तस्य स्त्रीत्वात "पुनगौरादिलक्षणो की। अगोणीमुच्योरिति किम् । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः दशगोणिः । पञ्चसूचि । दशमूचिः ॥ ९५ ॥ गोश्चान्ते इस्वोऽनंशिसमासेयोबहुब्रीहौ।२।४।९६ ॥ गौणस्याकिपो गोशब्दस्य उन्याद्यन्तस्य च नान्नोऽन्ते वर्तमानस्य इस्वो भवति न चेदसावंशिसमासान्त ईयस्वन्तबहवीयन्तो वा भवति । चित्रा गावोऽस्य चित्रगुः । शवलगुः । पञ्चभिगोभिः क्रीतः पञ्चगुः । शतगुः । कौशाम्च्या निर्गतो निष्कौशाम्बि। एवं निर्वा राणसि.। निश्रेयसिः। खदामतिक्रान्तोऽतिखटः । प्रिया खद्धा यस्य स प्रियखदः । अतिब्रह्मवन्धुः । अतिवामोरुः । गौणस्येत्येव । सुगौः । किगौः । राजकुमारी । परमब्रह्मवन्धः । नक्षत्रमाला । अकिप इत्येव । गामिच्छति क्यन् गव्यतीति क्किए । गौः। ततः प्रिया गौः अस्य प्रियगौः । कुमारीमिच्छति क्यन् किए ततः प्रियश्चासौ कुमारी च प्रियकुमारी चैत्रः । गोश्चेति किम । अतितन्त्रीः अतिलक्ष्मीः। अतिश्रीः । आतिभ्रः । अन्त इति किम् । गोकुलम् । कुमारीप्रियः । कन्यापुरम् । अत्र गोशब्दो उचाद्यन्तं च समासाथै न्यग्भूतत्वाद्वोणम् । सुगोप्रियः राजकुमारीप्रियः एवं पञ्चशालाप्रिय इत्यादौ तु यद्यपि गोशब्दान्तं ब्यायन्तं च नामान्यपदार्थे गुणीभूतम् तथापि न तदपेक्षयाऽन्त्यत्वम् । यद पेक्षया चान्त्यत्वं न वदपेक्षया गौणत्वमिति न भवति ।। ननु च चादीनां प्रत्ययत्वात् 'प्रत्ययः प्रकृत्यादेः (७-४-११५) इति यस्मात्स विहिस्तदादेग्रहणम् इतीह न प्राप्नोति अतिराजकुमारिः अतिरत्नमाल इति । सत्यम् । गौणो ड्यादिरिति मुख्ये स्त्रीप्रत्ययेऽयं न्यायो नोपतिष्ठते । राजकुमारी रत्नमालाशब्दयोश्च स्त्रीप्रत्ययान्तयोर्मुख्यत्वमेव । तेन डन्यादिप्रत्ययान्तमात्रं विधानानपक्षमिह गृह्यते । इह कस्मान्न भवति । बहुकुमारीक: बहुब्रह्मवन्धूक इति । परत्वात्मथमपञ्चसख इति । यदा सखिशब्दात् ब्यां पञ्चमि सखीभि क्रीत इति वाक्ये कृते इकणो लोपेऽनेन डीनिवृत्तो तदा 'राजसखे' इति समासान्त । यदा तु सखशब्दात् 'नारी सखी' इति डीः तदा डीनिवृत्ती सितमेव । कुवलबदराभ्यां गौरादिड्यन्ताभ्यां हेमाद्यञ् 'प्रापयोषधी'-इत्यण यथासख्येन । आमलकात् 'दोरप्राणिन ' इति मयट् 'फले लुप् ॥-तद्धितलुकि कृते इत्यत्र पञ्चभिधीवरीभि. क्रीता इतीकणि लुकि 'डवादे '-इति ढवभावे पुनडाँ प्रिया पञ्च धीवयों यस्येत्यपि कृते डयादेरिति छयभाव प्रियपञ्चधीवा ॥-गोश्चान्ते-॥ अशिसमासवर्जनात् समासस्यान्त एव इस्व । नन्वर्द्धपिप्पलीति अनशिसमासेयोबहुब्रीहाविति व्यावृत्ती किमिति दर्शित । यतो इस्वत्वेऽपि कृतेऽपि परलियो हुंदोऽशीति वचनात् पिप्पलीलिङ्गे 'इतोऽक्त्यर्थात्' इति डयां रूप तथैव । सत्यम् इतोचयर्थादिति वैकल्पिको डी ततोऽपिप्पलि अर्धपिप्पलीति रूपद्वय स्यादिष्यते चादपिप्पलीत्येव । ननु तहि तुर्यभिक्षेति किमर्थ
Page #248
--------------------------------------------------------------------------
________________
भीहैमवा०
15 मेव कचि कृतेऽन्त्यत्वाभावात् । अनंशिसमासेयोबहुवीहाविति किम् । अर्ध पिप्पल्याः अपिप्पली । एवं "तुर्यमिक्षा । बड्व्यः श्रेयस्यो यस्य स बहुश्रेयसी पुरुपः। एवं ॥७॥ भियश्रेयसी ॥ ९६ ॥ "क्लीवे ॥२॥४॥२७॥ क्लीवे नपुंसके वर्तमानस्य स्वरान्तस्य नानो इस्वो भवति । कीलालपं ग्रामणि नतभ्रु अतिहि अतिरि अतियु
आतिनु कुलम् । 'अधिलि । उपवधु । *काण्डे कुडये "युगवस्त्राय युगवस्त्रेन्द्र इत्यादावेत्वदीर्घत्वादेनिमित्तान्तरापेक्षत्वेन बहिरङ्गस्यासिद्धत्वात् इस्वत्वं न भवति । काण्डीभूतं शुक्लीभूतमित्यादावव्ययानामलिङ्गत्वाच ॥ ९७ ॥ वेदूतोऽनव्ययवृदीचङीयुवः पदे ॥२॥४॥९८॥ ईकारोकारयोरुत्तरपदे परतो इस्वो वा भवति न चेचावव्ययौ यत् ईज्रूपी ङीरूपी इयुवस्थानौ च भवतः । लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः। ब्रह्मवन्धूपुत्रः । खलपुपुत्रः । खलपूपुत्रः। ईदृत इति किम् । खटापादः। गोकुलम् । अव्पयादिवर्जनं किम् । अव्यय, काण्डीभूतम् । वृपलीभूतम्। उरीकृत्य । ऊररीकृत्य । यत् इन्द्रहपुत्रः। शकहूपुत्रः। ईन्, कापिगन्धीपुत्रः। कौमुदगन्धीपतिः। डी, गार्गीपुत्रः । वात्सीपुत्रः। इयु , श्रीकुलम् । भूकुलम् । यवक्रीकुलम् । कटमूकुलम् । उत्तरपद इति किम् । अग्नी पश्य । पटू पश्य ॥ ९८॥ ड्यापो बहुलं नाम्नि ॥२१४१९९॥ जयन्तस्य 'आवन्तस्य च नान्न उत्तरपदे परतो नान्नि संज्ञायां विषये इस्वो भवति बहुलम् । भराणिगुप्तः। "रोहिणिमित्रः। महित्रातः। माहिदचः। महिगुप्तः। शिलवहम् । शिलप्रस्थम् । कचिद्विकल्पःरेवतिमित्रः रेवतीमित्रः । पृथिीिदत्तः पृथिवीदत्तः। पृथिविगुप्तः। पृथिवीगुप्तः। गामहः । गङ्गामहः । गादेवी गङ्गादेवी । शिशिपस्थलम् शिशिषास्थलम् । फचिन भवति । फल्गुनीमित्रः । नान्दीमुखम् । नान्दीतुर्यः। नान्दीकरः ।
चर्शितम् । गतोऽनापि परनिको राप्तीति वचनात् मिक्षेत्युतरपदस्य शीघे स्परये कृतेऽपि पुनरापि सति तुर्यभिक्षा इत्येव भवति । सत्यम् । तुर्य भिक्षेति सिद्धयत्येव पर तुभिक्षामतिकान्तो य 12 सोऽतितुर्य भिक्ष इति पय स्यात् । यतस्तुर्यभिक्षेत्ति उत्तरपदलिगत्ये पुनरापि तुर्यभिक्षेपावन्त । 'प्रत्वा प्रत्यादे' इति न्यापार । वने च सति भिक्षेवापन्तस्ततः पूर्वपदार्थप्रधान
स्वादशिसमासस्य 'गोणो दयादि ' इति न्यायोपडोकनात् 'गोशान्ते- रति इस्वत्वाभावादतितुर्य भिक्षा इति भवति । पुतदेव साधु-सोये ॥-अधिरसीति । आधारार्थप्रधानत्वात्प्रथमा ।
सामान्यविशेषभावेन सप्तमी चा । विश्रान्तन्यासकारेस्तु या तनापि सप्तमीष्टा ॥-काण्डे कुये इति । नन्वन पद पायमऽव्यय चेति वचनाऽदलियाले सत्यप्राप्तिरेव नास्ति तत्कथमुक्तमऽ8. सिद्धत्वादिति । सत्यम् । पदस्यालिरवेऽपि काउकुटायोरवयपयोर्यविनराचदा समुदाय काण्डोकटो इलेवरूपे उपचर्यते । तदा प्राप्ति । यहा कारेकुले इलान योऽस्य स्थाने परेण इकारेण
सर एकार स फचित् नपुसकाकारसान्धी फचिरपदसवन्धी कथ्यते । उभयो स्थाने निष्पजयात् ॥-गुगेति । युज्यते इति 'यादव सोवे' अल् । गुणाभावो गत्व च निपात्यते ॥-वेदू. तोऽन-11-इन्द्रहपुत्र इति । इन्दहति 'असरूपोपवाद -हायणपवादे फिपि “यजादिषचे '-इति गुत्ति 'दीर्घमवोऽन्त्यम्' । इन्वत पुन -शकहपुन इति । शकस्सापत्यानि 'पुरुमगध'-प्रत्यण 'शकादिभ्नो लुप्' । शकान् हयति । शेष पूर्ववत् ॥-पलोभूतमिति । भएपल पल भूत मतान्तरेणेद चास्यम् । अन्यथा अनिलित्यारा प्रायोति । अनिलिज्ञान्या
इति च जातिलक्षणे लिखितस्वादस्यानिलिझत्यम् ॥-उपापो-टीसाहचर्यादाप प्रत्ययस्य ग्रहण न तु फिपन्तस्यामोतेरिरगाह-आवन्तस्य चेति । नन्दे 'पदिपठि'-इति द । वाहुल कादौ 18 नान्दी तस्या मुखम् ॥-विष्टापुरमिति । विश तायते तिपि । 'यो. वन्यजने लुप्' । पृषोदरादित्वात् उत्पाभावे विष्टा विष्ट. पू का '-अत् समासान्त ॥-रोहिणीति । 'रेवल
Page #249
--------------------------------------------------------------------------
________________
Snamas
नान्दीघोषः। महीफलम् । महीकरः । महीविशालः । *लोमकागृहम् । लोमकाखण्डः । लेपिकागृहम् । लेपिकाखण्डः। गङ्गाद्वारम् । ब्याप इति किम् । श्रीपुरम् । विष्टापुरम् । उत्तरपद इत्येव । भरिण्याः। रोहिण्याः । नाम्नीति किम् । नदीस्रोतः । खटापादः ॥ ९९ ॥ *त्वे ॥२।४।१००॥ डन्यावन्तस्य त्वे प्रत्यये वहुलं इस्वो भवति । रोहिण्या भावः रोहिणित्वम् रोहिणीत्वम् । अजत्वम् अजात्वं वा ।। १०० ॥ 'भ्रुवोऽच्च कुंसकुट्योः ॥२।४।१०१ ॥ भ्रूशब्दस्य कुंसकुट्योरुत्तरपदयोः परयोईस्वोऽकारश्च भवति । भृकुंसः। भ्रकुंसः । भृकुटिः । भ्रकुटि । भूकुंसभ्रूकुटिशब्दावपीच्छन्त्यन्ये ॥ १०१॥ "मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥२॥४।१०२ ॥ मालाइपीकाइष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारिन्तूलचितशब्दे पूत्तरपदेपु परेपु इस्वो भवति यथासंख्यम् । मालां विभीत्येवंशीलः मालभारी उत्पलमालभारी । मालभारिणी उत्पलमालभारिणी । इपीकतूलम् मुझेपीकतूलम् । इष्टकचितम् पकेटकचितम् । इदमेवान्तग्रहणं । ज्ञापकम् ग्रहणवता नाम्ना न तदन्तविधिरिति । तेन दिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशायनमत्ययादयो न भवन्ति ॥ १०२॥ गोण्या मेये ॥ २।४ । १०३ ॥ गोणीशब्दस्य मानवाचिन उपचारान्मये वर्तमानस्य इस्वो भवति । गोण्या मितो गोणिः । मेय इति किम् गोणी ॥ १०३ ॥ उचादीदतः के ॥२॥४।१०४॥ ङीप्रत्ययस्याकारेकारोकाराणां च के प्रत्यये इस्वो भवति । कुमारिका । पतिका । सोमपकः । कीलालपकः। सोमपिका । कीलालपिका । लक्ष्मिका । तत्रिका । बधुका । यवागुका । ब्रह्मवन्धुका । *डीग्रहणं पुंवद्भाववाधनार्थम् । काकः पाक इत्यादौ तु *प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति न्यायान्न भवति ॥ १०४ ॥ न कचि ॥२।४।१०५॥ यादीतः कषि प्रत्यये परे इस्वो न भवति । वहुकुमारीकः । बहुकीलालपाकः । वहुलक्ष्मीकः । | रोहिणा ' डी गवि वाच्यायां तु 'जातेरयान्त'-इति वा डी । लोमभि. कायतीति लोमका ॥-भरिण्या इति । यद्यनेन इख स्यात्तदा भरिण्या भरिणेरिति रूप स्यात् । इदानी तु भरिण्या इत्येकमेवेष्टम् ॥-त्वे ॥ अथ डयापो बहुल त्वे नानि इत्येकयोग एव कथ न क्रियते । तत्रैव विज्ञास्यते त्वप्रत्यये नानि च ह्रस्वो भवतीति । नैवम् । तत्र युत्तरपद इत्यस्ति ततश्च स्वप्रत्यये नान्नि चोत्तरपदे इस्वो भवतीति विज्ञानाद्रोहिणित्वफलमऽजत्वफलमित्यऽत्र स्यात् । इह न स्याद्रोहिणित्वमजत्वमित्ति पृथगुच्यते ॥-भुवोच्च-॥ ध्रुवौ कुसयति 'कर्मणोऽण्' इति ध्रुव कुटि: कौटिल्य वा। भृकुसभृकुटिशब्दावपि नारायणकण्ठी मन्यते ॥-मालेपी-॥ मालादिभि प्रकृतस्य नाम्नो विशेषणात्तदन्तलाभारकेवलस्य व्यपदेशिवगावान हूस्वसिद्धौ किमर्थमऽन्तग्रहणमिन्याशङ्कायामाह-इदमेवेति ॥-गोण्या-|| विनैव तद्धितेन गोणीशब्दो गोणीप्रमितेऽथै ब्रोह्यादावुपचाराद्वर्त्तते यथा प्रस्थप्रमिते प्रस्थ इति । तस्य चाय ह्रस्व इति सूत्रारम्भ इत्यर्थ । सत्यामपि वा तद्धितलुचि अगोणीसूच्योरिति प्रतिषेधे ‘गोश्चान्ते '-इति च समासे इस्वस्य विज्ञानादिह नास्तीति तदमिदमारभ्यते ॥-यादोदू-॥ सोमापेफेल्यादो इस्वस्य दारदिकेत्यादौ च पिति पुवद्भावस्य सावकाशत्वात्पविकेत्यादौ चोभयप्राप्ती परत्वात्पुबद्भावे पविकेत्यादि न सिध्यतीत्याह-डीग्रहणमित्यादि । डीग्रहणमनवकाशत्वात्पुवद्भाव बाधत इत्यर्थ ॥-प्रत्ययाप्रत्यययोरिति ॥ न्यायान्न भवतीति । ककतेरचि पृपोदराद्यात्वं काक पचन पाको घजि 'तेऽनिट '-इति कत्वम् । अथ कायते पियतेश्च ' भीणशरिवाल'-इति यदा कस्तदा इस्व कमान्न भयति । उच्यते । उणादीणामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षे तु बहुलवचनान्न भवति ॥-न कचि ॥ बहुलक्ष्मीक इत्यत्र एकत्वे ' पुमनडुन्नी '-बहुत्वे तु 'शेपाद्वा' कच् । पूर्वसूत्रे क इति निरनुबन्धे कचि प्राप्तिरेव
Page #250
--------------------------------------------------------------------------
________________
भीमश०
२७॥
बहुब्रह्मवन्धूकः । खार्या क्रीतं खारीकम् । एवं काकणीकम् । 'खारीकाकणीभ्यः कच् (६-४-१४९) इति कच् । न कचीति मनिपेधः पूर्वसूत्रे 'निरनुबन्यग्रहणे न सानुबन्धस्य' इति न्यायस्याभावज्ञापनार्थः । तेन निपादकर्षी जातो "नैपादकर्षक, एवं शावरजम्युक इत्यादाविकणि इस्सः सिद्धः॥ १०५॥ नवापः ॥ २।४।२०६॥ आपः कचि परे इस्वो वा भवति । पूर्वेण प्रतिषेधे प्राप्ते पक्षे स्वार्थमिदम् । पियखटुकः प्रियखट्टाकः। बहुमालकः। बहुगालाक२०६॥ इच्चापुंसोडनिक्याप्परे ॥२।४ । १०७॥ आवेव परो यस्मान्न विभक्ति. स आप्परः । अपुंलिङ्गार्थाच्छन्दादिहितस्याप स्थाने इकारो इस्वश्च वा भवत' । अनितोऽनकारानुवन्यस्य प्रत्ययस्यावयवभूते कि ककारे आप्परे परतः । अल्पा खट्टा सटिका । खडका । खट्टाका । परमखटिका । परमखसका । परमखदाका । प्रिया खट्दा यस्या. सा मियखाटिका । प्रियखटका । प्रियखट्टाका । चकारो इसानुकर्षणार्थः । तेनोभयविकल्पे रूप्यं सिद्धम् । अपुंस इति किम् । 'सर्विका । न विद्यते खट्वा अस्या इति 'गोश्चान्त'-(२-४-९५) इत्यादिना इस्वत्वे स्त्री पुंससाधारणात्पुनरापि अखदा सैवाल्पा असद्धिका । तथा खट्रामविक्रान्ता अतिखटा सैवाल्या अतिखट्किा । अत्रापुंस्काद्विहित आए न भवतीति त्रैरूप्यं न भवति । 'उयादीदूतः के' (२-४-१०४) इत्यनेन तु इस्वे कृते 'अस्य'-(२-४-१११) इत्यादिनत्वमेव भवति । कश्चित्वपुंस्काद्विहित आवस्तीति भवत्येव रूपत्रयम् । न विद्यते खदा यस्याः सा अखट्टिका अखदका अखटाका । अनिदिति किम् । अनुकम्पिता दुर्गा देवीति कप्नि दुर्गका । 'उचादीदतः के' (२-४-१०४) इत्येनन इस्व एव भवति । कीति किम् । खट्वाता । मालाता । आप्पर इति किम् । मियखवाकः पुरुषः। आवेव परो यस्मादिति बहुव्रीहिः किम् । पियखवाकमतिकान्तातिमियखटाका । अत्र हि प्रथम द्वितीया परा पश्चादाविति । आप इत्येव । 'मातृका ॥१०७॥
स्वज्ञाजभत्राधातुत्ययकात् ॥२।४।१०८॥ स्वज्ञाजभखेभ्यः अधातोरत्यप्रत्ययस्य च याववयवौ यकारककारी ताभ्यां च परस्यापः स्थानेऽनित्यत्पयावयवे ककारे आप्परे परत इकारो वा भवति । कुत्सिता सा ज्ञातिः स्विका स्वका । अस्विका असका। नि:स्सिका निःस्वका। बहुस्विका बहुसका। नामीत्यार-न कचीति प्रतिषेध इति । नैषादकर्षुकः शवरज० ॥ इच्चापुसो-॥ न इन् अनुबन्धो यस्य प्रत्ययस्याऽसो नित् न नित् अनित् तस्य सन्धी क् अनिक तसिन् । प्रिया पट्टा यस्या 'शेषाद्वा' विकल्पेन कधि नियविक्रेत्यादिरूपत्रय भवति । आपीति कृते उपलेषसप्तम्वेव आपश्लिष्टे ककारे इत्वमित्यर्थस्य सिदे परग्रहण नियमार्थमित्याह-आयेव पर इति ॥सर्विकेति । सर्चा नाम काचित् तत स्वार्थे ' यावादिन्य. का उवादीदूतः के इस्यत्वेऽस्यायत्तादिकार । सादे सर्वशब्दस्य तु त्यादिसर्यादेरित्यनेनाऽन्त्यस्यरात् प्रागकि सन्धिकेति । अवाप स्थानिरवमपि न खात् ॥-मातृकेति । ननु यथा इहाप नास्ति तथा मिमीते इति धान्यमातुरपि मातृशब्देनानिधानात् अपुस इत्यपि न स्यात् । ततो बनविकलवाजेद प्रत्युदाहरण युज्यते । प्रत्युदाहरण हि ववनाभावे कार्याभाव प्रदर्शयत्तदनसामर्थ्यप्रदर्शनार्थमुपादीयते । तत्रामदयवेकल्येऽस्याहस्य पेकरयादिह कार्याभाव इति निर्णयाभावादेकरमाप्यभाव इति । नेप दोष । जननीवचन स्यान्यस्ववाव्युत्पतस्य मातृशब्दस्य ग्रहणात् । यद्वा प्रत्युदाहरणदिग्मानमिद तेन स्वस्केत्यादि प्रत्युदाहरण द्रष्टव्यम् ॥-स्वशाज-॥ धातुश्च त्वक्ष धातुत्यौ न घातुल्यो अधातुल्यौ यच कब यकम् अधातुल्ययोर्यकमधातुत्ययकम् । स्वक्ष ज्ञा अजश्च भराच अधातुत्ययक च स्यज्ञाजभखाधानुत्ययक तस्मात् । भव सूत्रेऽपुस इति नानुवर्ततेऽसभवात् । भारम्भसामर्थ्याच ॥-स्वा सातिः
Arranteeeeeecciari
Page #251
--------------------------------------------------------------------------
________________
ज्ञातिधनाख्यायामसर्वादित्वादकाभावे कात्ययान्तः स्वशब्दः। शिका । ज्ञका । अक्षिका । अज्ञका । निर्शिका । निर्जका । बहुज्ञिका । बहुज्ञका । अजिका अजका । अनजिका अनजका । निरजिका निरजका । बहजिका बहजका । भखग्रहणं स्त्रीपुंससाधारणत्नेहणार्थम् । अविद्यमाना भला यस्याः सा अभखा सैवाल्पा अभस्त्रिका अभत्रका । एवं निर्भस्त्रिका निर्भत्रका । वहुभस्त्रिका बहुभत्रका । अतिभस्त्रिका अतिभखका । अत्र हि गौणस्य इस्वत्वे कृते समासात्वीपुंससाधारणादाविति पूर्वेण न सिव्यति । यदा त्वपुंस्कादाप विधीयते तदा पूर्वेण त्रैरूप्यमेव । भस्त्रिका भखका भखाका । न भला अमखा साल्पा चेत् अभातिका अभस्त्रका अभखाका । एवं परमभस्त्रिका परमभत्रका परमभखाका । यकार, इभियका इभ्यका । क्षत्रियिका क्षत्रियका । आर्यिका आर्यका । ककार, चटकिका चटकका । भूपकिका मूपकका । एलकिका एलकका । धातुत्यवर्जनं किम् । सुनयिका । सुशयिका । अशोकिका । सुपाकिका । दाक्षिणायिका । पाश्चायिका । इहत्यिका । अमात्यिका। आप इत्येव । कुत्सिता 'स्वा आत्मा आत्मीया वा सर्वादित्वादकि स्विका । सांकाश्ये भवा योपान्त्यलक्षणेऽकत्रि सांकाश्यिका । एवं काम्पील्यिका । हृदिकं भजति हार्दिदकिका। अत्र 'गोत्रक्षत्रियभ्योऽकञ् प्राय: (६-३-२०६) इत्यकञ् । एवं श्वाफल्किका । सर्वत्रोत्तरेण नित्यमिकारः । कथं बहुपसिका । नात्र त्या प्रत्ययः । प्रत्ययाप्रत्यययोश्च प्रत्ययस्यैव ग्रहणम् । अथ शुष्किकेत्यत्र कथं न विकल्पः । तादेशस्य कस्यासिद्धत्वात् ॥ १०८ ॥ येषसूतपुत्रवृन्दारकस्य ॥२।४।१०९॥ आप इति निवृत्तम् पृथग्योगात् । एपामन्तस्यानित्यययावयवे ककारे आप्परे परत इकारादेशो वा भवति । द्विके दुके । एपिका एपका । केवलयोरेवानयोर्विकल्पनेकारः। यदा तु न द्वेन एपा न के न एपका इत्यादि विग्रहे कृते विभकेलपि सत्यां पुनः समासाद्विभक्तौ तामाश्रित्य त्यदायत्वं तत आप् स च स्थानिवद्भावेन विग्रहकालभाविन्या विभक्तेः परो न तु कात् तदा अनेषका अदक्के इत्यत्रे
स्विका इति । यद्यपि स्वशब्द स्वो ज्ञातावात्मनि क्लीवे त्रिप्वात्मीये धनेऽस्त्रियामिति पठ्यते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् । भवति छुपाधिभेदात् इस्वे कृते रिशयोगस्तदन्यलिङ्गत्व च यथा पचतिरूपमित्यलिङ्गस्यापि नपुसकलिङ्गत्वम् । कुटीरमिति स्त्रीलिङ्गस्यापि नपुसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तय । यद्वा ज्ञातिरत्र सीरूपा विवक्षिता तेन योनिम- | जामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि अस्विका अस्वकेति रूपे । कपि निमित्तभूते विकल्पपक्षे 'अस्यायत्तत्' इति न विकल्पसामर्थ्यात् । कचि तु 'नवाप' इति इस्वे कृते अस्यायत्तद्भवत्येव । न च सूत्रविकल्प' प्रवर्त्तते । सूत्रं विनापि अस्विका अस्वकेति सिध्यतीति । अस्विकेति रूपमेकरूपेणैव गतार्थमिति । दाक्षिणात्यिकेति । दक्षिणस्या भवा 'दक्षिणापश्चात् '-इति त्यण् । अत्र 'सादयोऽत्यादौ ' इति पुंचद्भावो न भवति । दक्षिणापश्चादित्यत्र आकारनिर्देशात् । यद्वा कौण्डिन्यागस्त्ययोरिति ज्ञापकात् ॥-स्वा आत्मा आत्मीया वेति । स्त्रीसबन्ध्यऽत्रात्मा विवक्षितस्तस्य च योनिमता स्त्रीशरीरेणाभेदोपचारात् योनिमन्नामत्वात् स्वा इत्यत्र स्त्रीत्वम् । बाहुलकाद्वा स्त्रीत्वम् ॥-श्वाफल्किकेति । श्वान फालयति वफल्क अन्धकविशेष. ॥–ोषसूत-॥ यदा तु न दे न एषेति एपद्विशब्दौ नम्पूळवित्वविकल्प न प्रयोजयत. तत्रापि कृते नन्समासेऽनन्समासे वाऽगिति द्वयी गति. । उभयोरपि च पक्षयोविभक्ते. पर आबिति । यतोऽन्तरद्वानपि विधीन बहिरङ्गापि लुप् बाधत इति समासार्थाया विभक्तस्त्यदाद्यत्वात्पूर्व लुपा भाव्यं प्रत्ययलक्षणं च नास्तीति समुदायाद्या विभक्तिस्तामाश्रित्य त्यदायत्वे सत्यापा
Page #252
--------------------------------------------------------------------------
________________
।
जटिलानाम् ॥ २ । ४ । ११२ ॥ यति णके यतिका वर्तका शक्तीति एपिका ।
कारो न भवति । अस्विकेत्यादौ तु न विभक्तेः पर आप किंतु कादेव । मूतिका सूतका । पुत्रिका पुत्रका वृन्दारिका । वृन्दारका। द्विशब्दसाहचर्यादेपत्ति सर्वादेः
कृतविकारस्यैतदो निर्देशः । तेनपेणकादिप्रत्ययान्तस्याविकृतस्पैतन्छन्दस्य च न भवति । इच्छतीति एपिका । एता एव एतिकाः ॥ १०९॥ वो वर्तिका ॥ भीमश०
२।४।११०॥चौ शकुनाबाभिधेये वर्तिकेतीत्वं वा निपात्यते । वर्तत इति णके वर्तिका वर्तका शकनिः । वाविति किम् । चर्तिका भागुरिर्लोकायतस्य व्याख्यात्रीत्यर्थः ॥ ११ ॥ अस्यायत्तक्षिपकादीनाम् ॥२।४।१११ ॥ यचक्षिपकादिवर्जितस्य नाम्नो योऽकारस्तस्यानित्यत्ययावयवे ककार आप्परे परत इकारो भवति । वेति निचं 'पृथग्योगात् । जटिलिका । बधिरिका । मुण्डिका । कारिका । पाचिका । मद्रिका । अस्येति किम् । गोका । नौका । अनित्कीत्येव । जीवका । नन्दका ॥'आशिष्यकन् (५-१-७०)। अनित इति पर्युदासेन प्रत्ययग्रहणादिह न भवति । शक्रोतीति शका | तका । आप्पर इत्येव । कारकः। हारकः । आवेव परो यस्मादिति नियमः किम् । “बहुपरिव्राजका मथुरा । बहुमद्रका सेना। विभक्त्यन्तादयमाविति प्रतिषेधः । यचक्षिपकादिवजेनं किम् । यका । सका। *क्षिपका । *ध्रुवका । धुवका । "लहका । 'चरका | चटका । इएका। एडका । एरका। करका । अवका। अलका । दण्डका । पिष्पका । कन्यका। *मेनका । द्वारका । रेवका । सेवका । धारका । उपत्यका । अधित्यकेत्यादि । बहुवचनमाकृतिगणार्थम् ॥११॥ नरिका मामिका ।।२।४।११२॥ नरकशब्दस्य मामकशब्दस्य चामत्ययावयवे ककारे आप्परे परतोऽकारस्येवं निपात्यते । नरान् कायतीति नरिका । 'आतो डोऽतावामः' (५-१-७६) इति डः । ममेयं मामिका । अनि ममकादेशः। 'केवलमामक'-(२-४-२९) इत्यादिना संज्ञाया ङीप्रत्ययस्य नियमादाप् । ककारस्याप्रत्ययसंबन्धित्वात्पूर्वेणामाप्ते वचनम् ॥ ११२ ।। भागम् स च विग्रहकालनाविन्या विभक्त्या व्यवधीयते । वह हिके इति मूलमयोगेऽपि कुरिसरो द्वे इति तदितततो गादिसर्यादे '-इत्यकि ओकारस्य लापे तद्धितान्तात् ओकारे तदानये त्यदायत्वे आपि च तहितचिनिमित्तस्य भोकारस्य खानिवडावात् न मानोति । नेपम् । उभयोरपि मोकारयो एकपदभकरन व्यवधान न भवति । जबके इत्यत्र तु समासभक्तस्प ओकारस्य शयमेन द्विशब्दभतेन औकारेण व्यवधान भवत्येप ।-सुतिकेति । सुपूर्वादयते क्त सूते सेति वा का तत आवन्तारफुत्सितादो कप ॥-पुत्रिकेति । पुनशब्दाकुत्सितादो कपि आयादी च कृतिम पुरा इति वा तनुपुनाणुगहतीति क -पृन्दारिकेति । प्रशस्त चुन्दमस्या अस्तीति चन्दादारक । ततो 'जातेरयान्त'-दति बाधाये 'अजादे' इत्याप् ॥-यो वर्तिका ॥-वरि
का भागुरिरिति । वर्षयतीति के 'अखायत्तत् '-इति इकार । भागुरिराचार्य । वातुल कासोलिशा लोके आयत लोकायत नास्तिकशाराम् ॥-अस्यायत्त-1-पृथग्योगादिति । अयमों 18 यद्यत्रापि विकल्प साचदा स्विका स्वका इत्यादी उगादीदूत '-दति इस्त्वत्येऽनेन येकरिपकस्य इत्यस्य सिद्धत्वात् विज्ञाजभण'-इत्यादीना पृधगुपादानमनर्थक स्वादिषय- --मुण्डिकेति ।
मुण्डयतीति 'णकाचो' इति णक ॥-मद्रिकेति । मायनीति रप्रत्ययस्ततो 'वृजिमनादेशाक.' इति कमत्यय ॥-प्रत्ययग्रहणादिति । अथ चा प्रत्ययपरिग्रहे च गरिकामामिकेति ज्ञापको - बहुपरिवाजकेति । ननु चार ककारादावेव श्रूयने नान्यदिति का प्रतिषेध इत्याह-विभक्त्यन्तेखादि ॥-डकेल्याचा ईटिक ईरिक आभ्या 'कीचक'-इति निपातनातुणे एउका एरफा । 6 क्षिपका आयुधविशेषः । ध्रुवका धुवकेति । आवपनविशेपो । लहका सपिलासा सी। चरका ऋपि । एउका अजाधिशेष । एरका तृणम् । करका धनोपल पिलिन । अवका शेपाल । १४॥
HTHARTH
Page #253
--------------------------------------------------------------------------
________________
।
*तारका वर्णकारका ज्योतिस्तान्तवपितृदेवत्ये॥२।४।२१३ ॥ तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेषु इकारादेशराहिता निपात्यन्ते । तरतर्णके तारका ज्योतिः तच नक्षत्रं कनीनिका च । नक्षत्रमेवेत्यन्ये । अन्यत्र तारिका । वर्णयतीति णके वर्णका तान्तवः प्रावरणविशेषः । अन्यत्र वर्णिका भागुरी लोकायतस्य । अश्नोतेरौणादिके तककि अष्टकापितृदेवत्यं कर्म । अन्यत्राष्टौ द्रोणाः परिमाणमस्या इति के अष्टिका खारी । पितृदेवतार्थ कौति 'देवतान्तात्तदर्थे ' (७-१-२२) इति ये पितृदेवत्यमिति सिद्धम् ॥ ११२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याव्यायस्य चतुर्थः पादः ॥२।४॥ श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् ॥ संकोचयन्वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः॥ १॥ अलका दण्डका नगयौं । पिप्पका अश्वथस्य फलम् । मेनका गौरीमाता अप्सराश्च । द्वारका नगरी ॥-तारका व-॥ णिजन्ताद्वर्यत इति कर्मणि सज्ञायां णके वर्णका ॥-वर्णयतीति तु चौरादिकप्रतिपत्त्यर्थ तिवा निर्देशो ननु णकारम्भकः । अथवा वर्णयत्याधारविशेषगतमाधेयगुण वादयतीति ॥ ॥ इत्याचार्यः द्वितीयस्याध्यायस्य चतुर्थः पाद सपूर्ण ॥ ॥ ॥ ॥
TAGRADEMANORPemammeerPOARAKला HTOd0--00- 00-wate- - - -
NCER
॥ समाप्तोऽयं द्वितीयोऽध्यायः ॥
Page #254
--------------------------------------------------------------------------
Page #255
--------------------------------------------------------------------------
________________
EkakkakakakakakakakkkkkkkkkKEKREYKKKKKAREEKXKHE
॥ तृतीयोऽध्यायः॥
॥ अहँ ॥ *धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमाातिवर्जः प्रादिरुपसर्गः प्राक्च ॥३।१।१॥ धातोः संवन्धी तदर्थयोती चायन्तर्गतः | प्रादिशब्दगण उपसर्गसंज्ञो भवति तस्माच धातोः प्राक् प्रयुज्यते *न परो न व्यवहितः पूजार्थों स्वती गतार्थावधिपरी अतिक्रमार्थमति च वर्जयित्वा । प्रणयति । | परिणयति । अभिषिञ्चति । निपिञ्चति । प्रलम्भः । उपलम्भः । एपूपसर्गसंज्ञायां णत्वषत्वनागमाः सिद्धाः । धातोरिति किम् । संक्षमभिसिञ्चति । प्रगता नाय
का यस्मात्स प्रनायको देशः इत्यत्र तु सत्यपि धातुसंबन्धे येनैव धातुना धातुसंबद्धाः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा इति गमिसंबन्धेऽपि नयतिं प्रसनुपसर्गसात् णत्वं न | भवति । एवं पर्छको देश इत्यत्रारादेशो न भवति । पूजार्थस्वत्यादिवर्जनं किम् । पूजायौँ स्वती, सुसिक्तम् भवता। सुस्तुतं भवता। अतिसिक्तं भवता। अतिस्तुतं भवता । | धात्वर्थः प्रशस्यते। अत्रोपसर्गसंज्ञाया अभावात् पत्वं न भवति । पूजाग्रहणं किम् । सुषिक्तं नाम किं तवात्र । धात्वर्थोऽत्र कुत्स्यते । गतार्थावधिपरी, अध्यागच्छयाग
त्यधि । पर्यागच्छति आगच्छति परि । उपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतीयत इति गतार्थत्वम् । अत्र प्राक्त्वनियमाभावः । अध्यागमनं प्रयोजनम| स्याध्यागमनिकः । पर्यागमनिकः । अत्र प्रयोजनम् ' (६-४-११७) इतोकणि अधिपरिशब्दयोरादेरकारस्य वृदिर्न भवति । उपसर्गत्वाभावेन गतिसंज्ञाया अभावे समासाभावेन पृथक्पदत्वात् । पर्यानीतम् । अत्रानुपसर्गत्वाण्णो न भवति । गतार्थग्रहणं किम् । अध्यागच्छति, पर्यागच्छति । अत्रोपरिभावस्य सर्वतोभावस्य च प्रकरणादेरमतीतस्य द्योतने उपसर्गसंज्ञास्त्येवेति माक्त्वनियमः । अतिक्रमार्थोऽतिः। यदर्थं क्रिया तस्मिन् निष्पन्ने क्रियाप्रवृत्तितिक्रमः । अतिसिक्तं भव
ता। यतिस्तुतम् भवता । अतिक्रमेण सेकः स्तुतिश्च कृतेयर्थः । अत्र पत्वं न भवति । अति स्तुत्वा । अत्र *समासाभावाद्यवादेशो न भवति । अतिक्रमग्रहणं किम् । ॐ ॥-धातोः पूजार्थ-॥ अनेकार्थत्वाद्धातूना कुत्रापि धूयमाणार्थराधयाऽर्थान्तर द्योतयति कुत्रापि श्रूयमाणमे प्रत्युक्त-तदर्थद्योतीति । प्राक्शब्दस्याऽव्यवहिते वर्तनादाह-न पर इति ॥
धात्वर्थ: प्रशस्यते इति । शोभनत्वोद्भावनेन सिचिस्तोत्वोरर्थस्य कर्तु पूजा प्रतीयत इत्यर्थ ॥-गतार्थावऽधिपरी इति । गतो ज्ञातोऽयोऽभिधेय ययोस्तौ गतार्थों योऽधोऽनयोोत्यस्तस्य प्रकरणादि
वशादऽगमे निष्प्रयोजनाचेतावुच्यते इति गतार्थत्वम् । यद्येव प्रकरणादेनोक्तत्वात्तदर्धस्य तयो प्रयोगायोग । उच्यते । प्रकरणादिवशादध्वगतार्थानामऽपि स्फुटतरार्थाऽवगत्यर्थ प्रयोगो लोके भवति । Ke यथाऽपूपी द्वौ ब्राह्मणो द्वावानयेत्यपूपावित्यादी द्विवचनादवगतेऽपि द्वित्वे द्विशब्दस्य प्रयोग इति ॥-समासाभावादिति । गतिसशाया अभावात् 'गतिकन्य'-इत्यनेन । 'अतिरतिक्रमे च' इत्यपि याहुल
Page #256
--------------------------------------------------------------------------
________________
RECERE
K
KER
*****
श्रीहेमश अतिशय्य । आदिग्रहणं किम् । पुनर्नमति । साधु सिञ्चति ॥ 'धात्वर्थ वाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥१॥ वा॥ १ ॥ धते यथा, प्रतिष्ठते । प्रस्परति । प्रवसति । प्रलोयते । प्रतीक्षते । मतिपालति । तमनुवर्तते यथा, अधीते । अध्येति । *आचामति । आचष्टे । अनुरुध्यते । प्र
लोकयति । तमे विशिनष्टि यथा, प्रपचति । प्रकरोति । पाणिति । प्राश्नाति । निरीक्षते । निष्पति । अनर्थको यथा, प्रलम्बते । मार्थयते । विजयते । विजानाति । निमीलति । निखजति । निरजति । एषां चा पञ्चभ्यः प्रायेण प्रयोगो भवति । आहरति, व्याहरति, अभिव्याहरति, समभिव्याहरति, प्रसमभिव्याहरवीति ।
अथ किं धातुः पूर्व क्रियाविशेषकेणोपसर्गेण युज्यते उत्त साधनाभिधायिना प्रत्ययेनेति । साधनेनेति केचित् । साधनं हि कियां निवर्तति तामुपसर्गो विशिनाष्ट। a अभिनितस्य चोपसर्गेण विशेषः शक्यो वक्तुं नानभिनिर्वृत्तस्य । तदयुक्तम् । यो हि धातूपसर्गयोरभिसंवन्धस्तरमभ्यन्तरीकृत्य धातुः साधनेन प्रयुज्यते । *यस्माद्विशिष्टैच किया साधनेन साध्यते न तु साधनाल्लब्धसरूपान्यतो विशेष लभते । तस्मात्पूर्वमुपसर्गेणेति युक्तम् । तथा च समस्करोत्संचस्कारेत्यत्रान्तरङ्गत्वात्
सटि कृते प्रत्ययनिमित्चे अडागमद्विवचने भवतः अतश्चैवम् । पूर्व हि धातोः साधनेन संबन्धे आस्यते गुरुणेत्यकर्मकः उपास्यते गुरुरिति सकर्मको धातुः केन र स्यात् । न चैतवाच्यम् प्रत्ययसंवन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तर्न धातोः पूर्वमुपसर्गेण संवन्धो युज्यते । यतः वीजकालेषु संबद्धा यथा लाक्षारसादयः वर्णादिपरिणामेन फलानामुपकुर्वते बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोरवभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते । यद्येवमुपेत्याधीत्येत्यादाश्वन्तरङ्गत्वादेत्वदीर्घत्वयोः कृतयोईस्वाभावात्तोऽन्तो नपामोति । ससम् । असिद्धं बहिरङ्गमन्तरङ्गे इति भविष्यति । प्रेजः प्रोपुः इत्यत्र तु यज्वपोर्टति द्वित्वे च सति अन्तरङ्गत्वात्समानदोघेतवे | पश्चादेदोतौ । यदा पूर्वमेदोती ततोऽयवादेशे 'व्यञ्जनस्यानादेर्लक' (४-१-४४) इति लुकि पुनरेदोती। ननु कर्तुं प्रकर्षणेच्छति प्रचिकीपति इत्यादौ धात्वन्तरसंबद्धस्योपसर्गस्य तदर्थप्रतिपादकमत्ययादेव मामयोगः पामोति । नैवम् । *तस्याधातुत्वात् । समुदायस्यैव धातुत्वात् । एवं मनःशब्दात् सुभवतौ दुर्भवतौ अकान ॥-वृक्षवृक्षमऽभिसिञ्चतीति । वीप्स्यायें गाभिना योगात ' लक्षणयाप्स्य'-इति द्वितीया ॥-धात्वर्थ बाधत इति । प्रादेरव्ययत्वादनेकार्थता दर्शयति । धातुपाठे योऽर्धस्तदपेक्षया धात्वर्थ बाधत इत्युक्तम् अन्यथाऽनेकार्थत्वाबातनामयमयों न स्यात् ॥-अतिशय्येति । जित्या इत्यर्थ ॥-प्रतिष्टते इत्यादि । अन तिष्ठत्यादयश्चत्वारो गतिनियत्यादिलक्षण प्रसिदमर्थ परित्यज्य तत्प्रतिपक्षभूते प्रस्थानविस्मरणप्रवासप्रलयलक्षणे वर्तन्ते तदुत्तरी वर्षान्तरमाचे पालने इति ।-आचामतीति । इद मतान्तरेणोक्त रूपमते तु बाधा धात्वर्थत्यः ॥-अभ्यन्तरीकत्येति । बुद्धिस्थी कृत्येत्यर्थ हैयरमाद्विशिष्टैव क्रियेति । क्रियाया क्षणिकत्वात् । सामान्य क्रियाया उत्पत्त्यनन्तरमेव विनाशादुपसर्गयोगे न स्वाद्विशिष्टयमित्यर्थ ॥-अन्तरगत्वादत्वदायत्वयरीित । सपनकारणत्वादेत्वदीर्घत्वयोरन्तरगाव तागगरय नु सपस्त्यमागकारणतादिनसम् । कृते च यादेशे एकपदत्वातागमस्यैवान्तरङ्गलम् ॥-व्यञ्जनस्यानादेलंगितीति । उभयो स्थाने निष्पनत्वात् यकारसकारयोतिव्यपदेशात 25 पुनरपि 'व्यवनस्यानादेल्ह' भवति ।-तस्याधातुत्वादिति । सन्वादे प्रत्ययस्य किवार्थत्वेऽपि न धातुत भादिसाहचर्यात मादयोऽप्रत्यया एव धातोऽन्येऽपि तथा । अमनो मन सुभवति दुर्भवति अभिभवतीति वाक्य कर्त्तव्य ‘च्य भृशादे स्तो ' क्यद सलोपय सुशब्दस्य भवतिना सपन्ध इति । यदा तु असुमना सुनना इति मनसा सपन्धस्तदा सुशब्दस्य प्राक्व सिबमेव । ननु सुकटक
*********
******
Page #257
--------------------------------------------------------------------------
________________
भिभवतौ क्यङ्मत्यये सुमनायते दुर्मनायते अभिमनायते हस्तिनातिकामति अतिहस्तयति सेनया आभियाति अभिषेणयतीत्यादावपि द्रष्टव्यम् । धातोरिति प्रा. क्चेति चाधिकारो गतिसज्ञा यावत् । प्र परा अप सम् अनु अब निस् दुस् निर् दुर् वि आइ नि अधि पात परि उप अति अपि सु उत् अभि इति प्रादिः॥ ३ । १ ॥ १ ॥ *ऊर्याद्यनुकरणधिडाचश्च गतिः॥३।१।२॥ ऊर्यादय अनुकरणानि च्च्यन्ता डाजन्ताच शब्दा उपसगोच धातोः संवन्धिनो गतिसंज्ञा भवन्ति । तस्माच धातोः प्रागेव प्रयुज्यन्ते । ऊर्यादिः, ऊरीकृत्य । उररोकृत्य । ऊरोकृतम् । उररीकृतम् । अनुकरण, खाद्कृत्य । फुत्कृत्य । कथं *खाडिति कृत्वा निरष्ठीवदिति । इति शब्देन व्यवधानान्न भवति । व्यन्तः, शुक्रीकृत्य । घटीकृत्य । डाजन्त, पटपटाकृत्य । सपत्राकृत्य । उपसर्गः, प्रकृत्य । प| राकृत्य । प्रकृतम् । पराकृतम् । ऊरो, उररी अङ्गोकरणे विस्तारे च। *उरुरी अड्गीकारे । एते त्रयो भृशार्थमशंसयोरपि। पाम्पो नियसमाधुर्यकरुणविलापेप। *तालो, आतालो वर्णोत्तमार्ययोः। शो कान्तिकाझयो । पाम्प्यादयो विस्तारेऽपि । शाकला । शंसकला । ध्वंशकला । भ्रंशकला। आलम्बी। केवाशी। शैवाली पार्दालो । “मस्मता । श्मसमसा । एते हिंसायाम् । आद्याश्चखारः परिभवेऽपि । ततः परे च चत्वारबाविष्कारेऽपि । अन्यौ च द्वौ वर्णसंवरणयो
राणि वोरणानि दुष्कट कराणि धीरणानीत्यन गतिसशस्य सुशब्दस्य धातो पाक् प्ररोग प्राप्नोति । नैनम् । 'स्तीपत शानि राल् ' यो प्यिाद्भग ' इत्यत्र च खित्करणात् । | तस्य शेतत् प्रयोजन तिति मोऽन्तो यथा स्यात् । यदि च सुशब्दस्य प्राग धातो प्रयोग स्वात्तदा सिरकरणमगत स्यादिति । सुशब्दादिना कटादेयतधानात् । सुशात्यवत्वान भाति ॥-ऊयोसद्य- ॥ सोध्यमित्यभेदोपचारेण कुतक्षित सादृश्यात् येनानुक्रियते तदनुकरणमित्याह-अनुकरणानीति । चिहाची प्रत्ययत्वात्प्र तैराक्षेपाटालायमानस्य धातुसन्धासभाग तदन्तप्रत्तिपत्तिरित्याह
च्यन्ता इति । डाजिति चित्करणायिता कृत्वत्यादी पिशब्दात मदुशनत् '-इत्यनेन डा इति तदन्तस्यागतित्वात्ततो यवाईशाभा ॥-खाडिति कत्वति । कोत्यस्य इतिना समन्ध । इतक्ष खाटइत्यनेन अतो धातो खाटच परस्पर न समन्ध ॥-खादकृत्येत्यत्र राादिति मूर्दगान्तोऽनुकरणशब्दोऽ गुत्पत्र । एा पूच्ब्दोऽप्यन्युत्पन ॥-विस्तारे चेति । अन एकत्रावस्थितत्य स्वावयवैरनियतदिग्देशध्याति स्तिार ॥-उरुरीमात्र ‘महत्त्युच --इत्युमनाये उरु त रीयते ॥-माधुर्यफरणेत्या रसनेनिवगायो मा प्रीतिजनको गुणसिपो माधुर्यम् । इायोगजनित शब्द रोदन करुणविलाप । पाम्पीत्यत्र न पिपते 'अतोरिस्तु-' इति मे पामस्तत्पूर्वात्पीयते विवधि निपातनात्पूर्वपदान्तलोपे पाधातोराने तु आकारस्य ईकारे पा पापी ॥-तालीयन केवलादाइपू ग | तालयते 'तृस्ततन्त्री-' इति पहुवचनादीकारे ताली आताली च । धूशीत्यत्र धूनोते क्विपि धूस्तत्र शेते इति वियपि धूशी ॥ कान्तिस्तेजत उक्तर्षत । काक्षा अभिलाष ॥-शकलेगन शशि प्लुतिगतावित्यचि शश । खलतेरचि सल शशा खला अस्या पृषोदरादिदर्शनादत एव निपातनदिकस्य शस्य लोपे खस्य च कवे आपि शकला ॥-सशकलेति । हत्या हत्वा शशा सचायन्तेऽसामिति हितोच्यते । लगता शकला सशकला ॥ जस्ता शकला भृश शकला पृषोदरादित्वात् पूर्वपदयोलभावे भ्रभाते च ध्वशकला भंशकला । आइपूर्वालम्पे 'तस्ततन्त्री'-इति पहुवचनानीकारे आलम्वी ॥ फेघड् सैचने अचि कैव तत्पूर्वात शोंच तक्षणे इत्यतो वाहुलकात् कितीकारे पृषोदरादित्वात् पूर्नपदान्तस्याकारे-केवाशी। शेते 'शीडाप' इति य तवालीयते इति विपि शेवाली ॥ पारगतीति क्विपि पा पार ददाति विचि पार्दा । त लीयते इति पादाली॥ मस्मसेत्या मसैच परिणामे क्षिपि अचि च मसो मसा इति षष्ठीतत्पुरुष मस्मसा। पूर्णस्याप्यारी मसमसा॥-चूर्णसवर
Page #258
--------------------------------------------------------------------------
________________
স্বামিহা
रपि । पार्दाली शब्दार्थेऽपि । मस्पसा मसमसानुकरणेऽपि । के चिच मस्मसेत्यत्र ऋकारी निपात्य मुस्मृति पठन्ति । केचिदालम्बीस्थाने आलोष्ठीति पठन्ति । ॥२॥
गुलगुधा क्रीडापोडयोः । गुल्गुधेत्यन्ये मन्यन्ते । सजः सहार्थे । फलूफलो विक्की आलो । एते विकारे । आद्यौ क्रियासंपत्तिकमसिद्धयकण्टकेपपि । अन्त्यौ तु विधारभविभागयोरपि । औपट् वपद वीपट् स्वाहा सपा देवनासंप्रदानदानमात्रयों । वपद् पूजायामपि । *सधा ताप्तमीतिप्रत्यभिवादनेष्वपि । अत् श्रद्धाने शोप्रे च । पादुस् आविम् प्राकाश्ये । पशू केवालो हिंसायाम् । तालो विस्तारे । केचित्तु धूलो वर्षाली पाम्पालीविचालोशब्दानप्यधीयते । इत्यूर्यादयः । एषां चिडासाहचर्यात् भस्तिभिरेव योगे गतिसंज्ञा । अतथ दधातिकरोतिभ्याम् । प्रादुरापिशब्दौ कृग्योगे विकल्पार्थ साक्षादादावपि पट्यते ॥ गतिप्रदेशा गतिः (१-१-३६) इत्यादयः ॥२॥ *कारिका स्थित्यादौ॥३१३॥ कारिकाशब्दः स्थित्यादावर्षे धातोः संबन्धी गतिसंशो भवति । तस्माच
धातोः प्रागेव पयज्यते । स्थितियांदा चिर्ग। आदिशब्दायत्नधासनिर्देशौ गृहोते । कारिकाकृत्य । स्थिति यत्नं कियां वा कृत्वेत्यर्थः । स्थित्यादाविति किम्।। RE कारिकां कृला, की कृत्वा इत्यर्थः॥३॥ भषादरक्षेपेऽलंसदसत ॥३१ ॥ अलं सत् असत् इत्येते शब्दा यथासंख्यं भूपादरक्षपष्वयंपु वर्त
मानाद्धातोः संवन्धिनो गतिसंज्ञा भान्ति तस्माच धातोः मागा प्रयज्यन्ते । भूपा मण्डनम् । अलंकृत्य । अलंकृतम् । प्रीत्या संधम आदरः । सत्कृत्य । सत्कृतम् । क्षेपोऽनादरः । असत्कृत्य । असत्कृतम् । भूपादिपिति किम् । अलं कृत्वा माकारोत्यर्थः। सत् कृत्वा । विद्यमानं कृत्वेत्यर्थः । असत्कृता अविद्यमानं कृत्वेखथः ।।४।। *अग्रहानपदेशेऽन्तरदः॥३।१५॥ अन्तर् अदम् इसतौ शब्दो ययासंख्यमाहेऽनुपदेशे चार्थे गम्यमाने धातोः संबन्धिनौ गतिसंज्ञौ भवतः। तसमाच धाताः प्रागेा प्रयुज्यते । अग्रहोऽसीकारः । अन्त्य , मध्ये हिसिला शत्रन् गत इत्यर्थः । स्वयं परामर्शोऽनुपदेशो विशेपानाख्यानं वा। अदाकृत्यैतकणयोरपीति । अगाययविन सूक्ष्मापयविभागपूर्णम् । सान अपिशयो हिसासपन्धद्योता । गुत् पुरीपोत्सर्ग ततो निचि कुटादित्वात् गुणाभाो गु लुनातीति विपि त गुमातीति मूलविभुजादि
स्वारके निपातगादूकारस्य दुखत्ये आपि गुलगुधा । फलप्पिसागरातो पासमादूकारे कारन फल फली। रिपूर्णदारपूर कोणाते किलपि कृषिमादित्याये विक्री आली ॥ क्रियास ** पत्तिकमसिवध्यकण्टकेपपीत्या क्रियासपादा पाठादिक्रियाया फलप्राप्ति, कण्टकरहितो देशादि ।-विभागयोरपीला विभागो रिभक्तप्रत्ययानिमित्त गुणविशेष -श्रीपडित्या श्रूयते पाति
उच्यते च पादुलकादक्वियन्ता साधा।-देवतासपदानेत्र देवतासमदान देताभ्य समयमान इनिग दामात्र पानसामान्य साधा पिउभ्य इति श्रुते । कासवा देवतासप्रदाम वर्तते । उच्यते। पितणामपि देवतालगत्वाददोष -स्वधा तुतिप्रीतिल्या नहि भदोच्छेद । प्रीतिरानन्द । प्रत्यभिगादन प्रतिनमस्क्रिया-श्रद्धाने इत्या धर्मकर्मनिषयोऽमिलाय वानम् । केबालीत्यन केहद सेपों इत्यचि केयमालीयते विपि केवाली। योगे गतिसति । चिटाचो कृ-पस्तिभिरेल योगे भावात् तदेक राक्यतया चेपा निदेशात्तयोग एर गतिध्यमित्यर्थ ।।--श्रतश्च दधातिकरोतिभ्यामिति । 'मृगयेरका - इत्यत्र अतिनिदेशात् तव प्रयोगदर्शनारकातरवारादकर लादिति शेष ॥-कारिका-॥-कारिकाकृत्येति । करण कारिका भाषे णक । कारिका करण पूर्वम् इति वाक्येऽपि अनेन गतिसकायो अन्ययस्य' इति पण्या लुप् । एष सर्षप । शोकवाचिनस्तु कारिकाशब्दस्य सत्यपि धातुसपन्धसभवे प्रयोगादर्शनात प्रदणाभार इति ।।-अग्रदानु-॥-मध्ये
SHEREIGENERadekekorexkkkkkkkkikkakkarEREKKKOMSXEYEKOKEISH
Page #259
--------------------------------------------------------------------------
________________
तः। तस्माच अव्ययमिति किम् । *पुरः कला दृढाथै च वर्तते । तत्
रिष्यतीति चिन्तयति । अग्रहानुपदेशे इति किम् । अन्तईया मृपिकां श्येनो गतः । परिगृह्य गत इत्यर्थः । अदः कृत्वा गत इति परस्य कथयति । अदस्शब्दस्त्यदादौ । अव्ययमिति केचित् ॥ ५॥ कणेमनस्तप्तौ ॥३।१।६॥ कणे मनस् इसते अव्यये तृप्तौ गम्यमानायां धातोः संबन्धिनी गतिसंज्ञे भवतः । तस्माच धातोः प्रागेव प्रयुज्यते । तृप्तिः श्रद्धोच्छेदः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत् पिबति यावत्तप्त इत्यर्थः । तृप्ताविति किम् । तन्दुलावयवे कणे इत्वा गतः । मनो हला गतः । चेतो हत्वेसर्थः ॥ ६॥ *पुरोऽस्तमव्ययम् ॥३।१।७॥ पुरस् अस्तम् इसेते अव्यये धातोः संवधिनी गतिमंज्ञे भवतः। तस्माच धातोः प्रागेव प्रयुज्यते । पूर्वपर्यायः पुरशब्दः। अनुपलब्ध्यर्थोऽस्तंशब्दः । पुरस्कृत्य गतः। पुरस्कृतम् । अस्तंगत्य पुनरुदेति सविता । अस्तंगतानि दुःखानि । अव्ययमिति किम् । *पुरः कृत्वा । नगरीरित्यर्थेः । अस्तं कृखा काण्डं गतः । क्षिप्तमित्यर्थः । सकारोऽप्यत्र न भवति ॥ ७॥ *गत्यर्थवदोऽन्छः॥३।१।८॥ *अच्छेत्यव्ययमभिशब्दार्थे दृढार्थे च वर्तते । तत् गत्यर्थानां वदश्च धातोः संवधि गतिसंज्ञं भवति तेभ्यश्च धातुभ्यः मागेव प्रयुज्यते । अच्छगत्य । अच्छवज्य । अच्छोय । गत्यर्थवद इति किम् । अच्छ कृखा गतः। अव्ययमित्येव । उदकमच्छं गत्वा ॥ ८॥ तिरोऽन्तधों ३।१।९॥ तिरः शब्दोऽन्तौं व्यवधाने वर्तमानो धातो संवन्धी गतिसंज्ञो भवति तस्माच धातो. प्रागेव प्रयुज्यते । तिरोभूय । तिरोधाय । अन्तर्धाविति किम् । तिरो भत्वा स्थितः। तिर्यग्भवेत्यर्थः ॥९॥ कयो नवा १०॥ तिरस् इत्यव्ययमन्तधौं वर्तमानं कगो धातोः संवन्धि गतिसंज्ञ वा भवति तस्माच धातोः प्रागेव प्रयुज्यते । तिरस्कृत्य । तिरस्कृत्य । तिरस्करोति । तिरः करोति । पक्षे, तिरः कृत्वा । अन्तर्धावित्येव । तिरः कृत्वा काष्ठं गतः । विगित्यर्थः ॥ १० ॥ *मध्येपदेनिवचनेमनस्यरस्यनत्याध्याने ॥३।१।११॥ एतानि *सप्तम्येकवचनान्तप्रतिरूपकाण्यव्ययानि अनत्या| हिसित्वेति । अन्त शब्दो मध्येऽधिकरणभूते वर्त्तते परिग्रहे च तत्र परिग्रहे प्रतिषेधादितरत्र गतिसज्ञा विज्ञायते इति दर्शयति । विशेषानाख्याने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगो शेय ॥ कणेमन:- ॥ कणतेरचि सप्तम्या कणे इति सप्तमीप्रतिरूपकमव्ययमश्रद्धाया वर्तते ॥-अव्यये इति । अव्यय सन् तृप्ति वक्ति । अत एव वृत्ती अव्ययमिति सभवाद्विशषण सूत्रेऽव्ययमित्यस्याकरणात् । | कणेमनस्इत्येते अव्यये इति स्वरूपनिरूपणमात्रमेवेति । साविति व्यावृत्तेर्न द्यावेकल्यम् ॥-पुगेस्त-1-पुर कृत्वेत्यत्र पुरशब्द शसि सकारान्तोऽस्त्येवेति न यद्वैकल्यम् ॥ नन्वत्र गतिसज्ञायामपि का गतिसमासे सति स्यादिनिवृत्तिभावात्पुरसिति असन्तस्य सज्ञिरूपस्यासभवात्सझाया निवृत्तेस्तनिमित्तस्य समासादि कार्यस्यापि निवृत्ते किमव्ययविशेषणेनेति । नैवम् । स्यादिनिवृत्ताप्येकदेशविकृतस्यानन्यत्वात्स | X एवाय सशीति सज्ञा न निवर्तते । यस्मिन्वा तद्रूप न निवर्त्तते तत्प्रत्युद्दाहरणम् यथा पुर करोतीति नानार्थकमव्ययविशेषणमुत्तरार्धम् ॥-गत्यर्थवदो-॥ अत्र समासान्तविधेरनित्यत्वादत एव निKI देशाद्वा 'चवर्गदपह'-इति समासान्तो न भवति । अवतेरचि प्रपोदरादियाद हारस्य छये खरेभ्य इति द्विवे अच्छ इति अभ्यादावऽन्यय निर्मलादावनव्ययम् ॥-मध्येपदे ॥--अनत्याधाने RE इति । अत्र 'विभक्तिसमीप'-दत्यत्यनेनार्थाभावेऽव्ययीभाव । तस्मिन्नपि 'सप्तम्या वा' इति विकल्पादमभावाभाव । तत्पुरुषो वा ॥-सप्तम्येकवचनान्तप्रतिरूपकेत्यत्र प्रतिगत सादृश्येन 125
प्रतिपन्न रूप शब्दस्य तत्त्व श्रुतिर्यस्तानि प्रतिरूपकाणि सप्तम्या एकवचन तदन्ताना प्रतिरूपकाणि सप्तम्येकवचनान्तानि प्रतिरूपकाण्येषामिति वा विग्रह ।-उपश्लेष इत्यप सन्निपत्ययोग सर्वप्रकार
Page #260
--------------------------------------------------------------------------
________________
ल त अ०
मोदमानेड नर्तमानानि कगा धातोः संधीनि गतिसंशानि भान्ति ना तस्मात धातोः पागेव प्रयुज्यन्ते । गत्वाधानम् उपलेप आवर्य च । ततोऽन्यदनत्याधानम्। ॥३॥ मध्येकत्यामध्ये कृत्वा । पदकत्सा । पदे कृत्वा निवचने कृत्य । निवनने कृत्सा। निाचने वचनाभावः।वाचं निगम्येत्यर्थः । मनसित्य मनसि कृत्वा । उरसि कृत्य ।
उरसिकला । उभया निमित्येत्यर्थः । अनत्याधान इति किम् । मध्ये कसा धान्यराशिं स्थिता हस्तिनः। पदे कृत्वा शिरः शेते । मनसि कला सुखं गतः । उरसि कता पाणि शेते । अव्ययमिव । “मध्ये कुता वाचं तिकृतीलादि ॥ ११॥ *उपाजेऽन्वाजे ॥३।१।१२ ॥ एते अव्यये सप्तम्येकवचनान्तप्रतिरूपके खभावादलस्य भास्प वा बलापाने वर्तमाने गोधातोः संवन्धिनी गतिसंज्ञे वा भवतः । तस्मान धातोः मागेव मयुज्यते । उपाजेकृत्य । उपाजे कृत्वा।
अन्वाजेत्य । अन्नाजे कृता। दुवेलस्य भयस्य वा बलाधानं कृत्वेत्यर्थः ॥ १२ ॥ *स्वाम्येऽधिः।३।।१३॥ अधीत्येतदव्यय स्वामिले गम्यमाने BE गोधातोः संघन्धि गतिज्ञ वा भवति । तस्माच धातोः मागेव प्रयुज्यते । त्रं ग्रामेऽधिकृत्याधि कृत्वा वा गतः। सामिनं कृत्वेत्यर्थः । स्वाम्य इति किम् ।
चिन्तया ग्राममधिकृत्य । उहिश्येत्यर्थः । सार्थको उपसर्गरक्षकत्वात् नित्यं माप्ते पक्षे प्रतिपेधार्थ वचनम् । अनर्थकले तु विधानार्थम् । मादिरुपसर्ग इति वर्तते । तेनोपसर्गसंज्ञापि विकल्प्यते इति कलाधोति माक्वेऽप्यनियमः ॥ १३ ॥ साक्षादादिश्व्य र्थे ॥३।१।१४॥ साक्षादादयः शब्दाश्व्यर्थे वर्तमानाः कृगो धातोः संबन्धिनो गतिसंज्ञा वा भवन्ति । तस्माच धातोः मागेव मयुज्यन्ते । साक्षात्कृत्य । साक्षात् कृत्वा । असाक्षात साक्षाद्भुतं कृत्वेत्यर्थः । एवं मिथ्याकृत्य मिथ्या कृत्वा । नव्यर्थ इति किम् । यदा साक्षाद्भवमेव किंचित् करोति तदा साक्षात्कृत्वेत्येव भवति । व्यन्तानां तु 'ऊरी'(३-१-२) आदिसूत्रेण नित्यमेव गतिसंज्ञा । लवणोकृत्य । उष्णाकृत्म || साक्षात् मिथ्या चिन्ता भद्रा रोचना लोचना अमा आस्था अग्धा माजया माजुरा माजरुहा स्वीजयों
ERENERGREERENCIEYENERIENCREEERENRICICICICICECKMERIES
साधारणगुणते गरायोगमार मध्येइत्यादी अपयरपोदरादिनिपातादेकारान्तामिकारान्तवननिवजन इलप र सगो गा करणाधारे' इति भाटि गवनस्यामा पति निशब्द-11
उगीमा पोदरादित्यादेकार बनिनो इति ।-मध्ये कला वाच विष्ठतीति । मोति औपचारिकोडामाधार इति पाचोऽनयाधानमरित । गिग दि शब्दप्रकाशनकल केनापि सह समहात-उपाजे-॥ उपमनागपूजतेनि पोदरादिरादिकार उपाजे अनाजे-भास्य वा नलाशानमिला शाट पुरोऽक्षणमा भाल समाप्रमुफ्धीयते तदुपाजे अनाजे प्रति
नौच्यते ।- स्वाम्येऽधिप्रादिरूपसरगे इति वर्तते इति । भोर मन्दकप्तुतिगायन प्रादिरूपरार्ग इति गर्तते नांदियने तो अपोदीनान उपसर्गसशा। ततप उरी स्वादिल्या
दो प्रादुरुपतर्गा'-नि पत्ता---प्रास्त्वेऽप्यनियम इति । रेल समारोप । चिपून करोतिनिीियोगे गते तत्का स्वामित्वे गम्यमान इत्युच्यते । रालाम् । विनियोगोऽपि उजाचन मिविषयो भगति -साक्षादादि--|-व्यन्ताचा चिति । अप्रणा व्यसागा रिकाम्पो न भाति । साक्षादिति साहशाप्रपक्षयो ।-मिथ्येति अलीके ||--चिन्तेति मानसे
| गापारे ।।-भवादयराम प्रससायाम् ।-अमेति राहाये ।-आस्थेति । आदरप्रतिजयो ।--अग्धादया पर शोभा -प्राजयति रह.समवायसयोगसामध्य -धीजया बीजरुदति बीज- 1॥३॥
Page #261
--------------------------------------------------------------------------
________________
areer +संसर्पा | अर्थे *अग्नौ वशे विकपने प्रकपने विसहने प्रसहने । अर्थेमभृतयः सप्तम्येकवचनान्तमतिरूपकाः स्वभावात्*निपाताद्वा । *लवणम् उष्णम् *शीतम् *उदकम् *आर्द्रम् । लवणादीनामेतत्सूत्रविहितगतिसंज्ञा संनियोग एव *मान्तत्वं निपात्यते । प्रादुस् आविस नमस् इति साक्षादादिः ॥ १४ ॥ नित्यं हस्ते पाणावुद्दा || ३ | १ | १५ || हस्ते पाणावित्येतौ सप्तम्येकवचनान्तमतिरूपकाव्ययौ । सप्तम्यन्तावनव्ययावित्येके । ताबुद्वाहे दारकर्मण्य गो धातोः संबन्धिनौ गतिसंज्ञौ नित्यं भवतः तस्माच्च धातोः प्राक् प्रयुज्येते । हस्ते कृत्य । पाणौकृत्य । भार्यां कृत्वेत्यर्थः । उद्राह इति किम् । इस्ते कृत्वा कार्पापणं गतः । नित्यग्रहणाद्वानिवृत्तिः ॥ १५ ॥ * प्राध्वं बन्धे ॥ ३ । १ । १६ ॥ प्राध्वमिसे तन्मकारान्तमव्ययमानुकूल्ये वर्तते । तचानुकूल्यं यदा तु कं भवति तदा *बन्ध इत्युच्यते । अनेकार्थत्वाद्वा निपातानां मुख्य एवास्य वन्योऽर्थः । तत्र वर्तमानः माशब्दः कृगो धातोः संवन्धी गतिज्ञो भवति । तस्माच धातोः प्रागेव प्रयुज्यते । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । बन्ध इति किम् । माधव कृत्वा शकटं गतः || १६ || *जीविकोपनिषदौपम्ये || ३ | १ | १७ || जीविकोपनिषच्छब्दौ औपम्ये गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ भवतः तस्माच धातोः प्रागेव प्रयुज्येते । जोविकाकृत्य । उपनिषत्कृत्य । जीविकामिवोपनिषदमिव कृत्वेत्यर्थः । औपम्य इति किम् । जीविकां कृत्वा, उपनिषदं कृत्वा गतः ॥ १७ ॥ * नाम नाम्नैकार्थे समासो बहुलम् प्रसप्रनेपि ॥ - संसपेंति प्रयोजनसवरणयो ॥ अग्नाविति तेक्ष्ये ॥ वत्से इति अस्वातन्त्र्ये ॥ विकपने प्रकपने इति । उभो वैरूप्पे । विकपने हिसाया प्ररूपने इत्यन्ये ॥ विसहने प्रसहने इति उत्साहे सामर्थ्यं च ॥ निपाताद्वेति । आकारान्ताना ध्वनाना निपातनादाकारान्तत्व न तु आपन्तलम् ॥ लवणमिति रुच्यनें ॥ उष्णमिति अभिभवे ॥ - शीतमिति अनादरे ॥ उदकमिति दे द्रवे च ॥ आद्रमिति सोदकाभिनवयो ॥ - मान्तत्वं निपात्यत इति । तेन लगणीकृत्येत्यादी पूर्वसूचनिहितगतिसशासनियोगे न भवति । तथा लगणा कला यथागू भुङ्क्ते । शीत कृत शीता कृता शीता कृता इत्यादावभिधेयवलिने गतिसज्ञाया अभावान्मान्ताभाव ॥ - प्राध्वं बन्धे ॥ बन्धहेतुकमिति । बन्धजनितमित्यर्थः । दुष्टामादिहिं बन्धनेनानुकूल्ये व्यवस्थाप्यते ॥ बन्ध इत्युच्यते इति कार्ये कारणोपचारात् । कारण यन्ध कार्यमानुकूल्य बन्ध एवानुकूल्ये वर्तते ॥ - जीविकोपनिषदौपम्ये | जीवन जीविका 'भाव - इति क । तत आपले च जीविका । अथवा जीव्यतेऽनयेति 'नाम्नि पुसि च' इति पके जीनिका जीवनोपाय औपम्य इत्यत्र उपमीयतेऽनयेति ' उपसर्गादात इति अडि भिदादिलाद्वा उपमा । तस्या भाव ओम्यम् उपमानोपमेयभावलक्षणसवन्ध । समासकृत्तदितेषु सपन्धाभिधानमिति सबन्धे भावप्रत्ययोत्पादात् ॥ - नाम नाम्नैकायै समासो बहुलम् ॥ ननु चात्र सहग्रहण कर्त्तव्य सहभूतयो समाससज्ञार्थम् । न च नाम्नेति तृतीयया सहयोगाक्षेपात् 'वृदो यूना - इतिवत् एकेकस्य न भविष्यतीति वक्तव्यम् । यथा पुत्रेण सहागत इति द्वयोरपि तातपुत्रयोरागमनेन सबन्ध एवमेकेकस्य समाससा स्यात् । सहग्रहणात्स्त्वेका समाससज्ञा सहभूतयोर्भवति दोषाभावात् ( एकेकस्य समाससज्ञेतिशेष) भवत्विति चेत् । यद्यपि समुदायरूपवाक्यवर्जनात् पर्युदासात् समाससमुदायस्य नामत्वे दोषाभाव, तथापि सक्पाद इत्यादी समासान्ते दोष | सत्यम् । यथा प्रत्यवयत्र वाक्यपरिसमाप्तिर्दृष्टा यथा यज्ञदत्तदेवदत्तविष्णुमित्रा भोज्यन्तामिति । न चोच्यते प्रत्येकमिति प्रत्येक च भुजिक्रिया समाप्यते । एवमत्रापि (स) प्रत्येक समाससा सत्यपि नोच्यते । यद्वा समास इति मरतीय सज्ञा अन्तर्थ विज्ञायते समस्यन्ते सक्षिप्यन्ते पदान्यस्मिन्निति । समुदायविपयाया तु सजाया पूर्वोत्तरपदयोरेकत्वेन न्यसन भवति । तस्मात्समात
Kokookkeeeeekekke
****OKK
Page #262
--------------------------------------------------------------------------
________________
लत०अ०
श्रीमशक ३1116॥ नाम नाम्ना सबैकाथ्य एकार्थीभावे सति समाससं भवति बहुलम् । ऐकाय च सामर्थ्य विशेपः । स च पृथगर्थानां पदानां *फचित्परस्परच्या | ॥४॥
पक्षालक्षणं सामध्येमनुभूय भवति यथा राज्ञः पुरुपो पराजपुरुषः। नीलं च तदुत्पलं नीलोत्पलम् । कचित् अननुभयैव भाति । यथा उपकम्भम् । कुम्भकारः। वाक्यान्तरेण त्वर्थः पदश्यते कुम्भस्य समीपं, कुम्भं करोतीति । कचिन भवत्येा । यथा छात्राणा पश्चमः । रामो जामदग्न्यः इति । लक्षगं चेदमधिकारथ । तन यावीणादिविशेषसंज्ञाभावे यत्रेकार्थता दृश्यते तत्रानेनैव समाससंज्ञा भवति विस्पष्टं पटुः, विस्पष्टपटुः । विचित्रं कटुकः, विचित्रकटुकः । एवं विविक्तरूपायः। व्यक्तलवणः । संपन्नमधुरः । पटवम्लः । निपुणपण्डितः । कुशलदक्षः। चपलवत्सलः । इखादिए गुणविशेपणस्य गुणवचनेन समासः | *काष्ठा परं प्रकमब्यायक: काष्टाध्यायकः । दारुणमध्यायकः दारुणाध्यायकः । अमातापुत्रमव्यायकः अमातापुत्राध्यायकः । निष्ठुरमध्यायक इत्यर्थः । वेश सुभगमध्यायकः वेशाध्यायकः।
atterERENEEXXXXXXEMEREMENKERSIKERKHEREYE
XekRikikikikRERROREIEEEEERIOTEREMOREICROCKEKICICIENCE
इति समुदायसी सा विज्ञायते । प्रलले मिति । सहमहामन्तरेणापि तदर्थलाभात् सरग्रहण न कर्त्तव्यमिति ।-क्यचिदिति । गत साणि समार्थाभिधायीगि पदानि भान्ति । यत्र क्रमसत्यापीभिधागुपकुम्भामियादी सन सामा गमन तुझ्या समासोज आह-क्वचिदित्यादि ।-सामध्यमनुभूय भवतीति । ननु अनुभूयेत्या भाभियाया सामयोगशेष कर्ता अनुभवनक्रियायास्तु पदानि कणि इति भिषक ताया कवा न प्रयोति । नेपम् । सनक्रियापेक्षया तुल्याय, वसनक्रियायात पदाम्यय कर्तणि को -पदाना सामः यमभूय यर्शमानाना सामा विशेषा भवति । न च 152 वागमनुभानपिपाया भानक्रियायाध साम विशेष संत तुपकर, गत परस्परव्यपेक्षा पदानामेव सभवतीत्यनुभमहियावा पदावर्तणि-अननुभूयैवेति । निल्पसमासस्यादिति शेप ||जामदग्न्य इति । प्रथमाप यस्यापि कार्य करणाढवत्ववक्षाया 'गदिन' ॥-राजपुरुष इति । ननु द्विधा तिरजहत्त्वार्या जहत्यार्थी च तत्रावाया राजपुरुष इत्यादी विशिष्मा पुरुषस्था- 25 नान पटते द्वितीयाया तु पुरुषमागास जातानाजनिशिसस । नेतदसित । जदपि राजशब्द सार्थ नात्यन्ताय जहाति । तथा तक्षा राजकर्मणि प्रवर्तमान सनक्षम राजकमसिबि अढाति पाऽविकत इसित कण्ट्रपितादि। तमा गजशदोऽपि विशेष्यापिरोधिमर्थ जहाति न तु रिशेपणत्यम् । अगाऽध्ययादाजविशिष्टस्य ग्रहण यथा चमाटो मनिकापुट इति । स्तीति निष्टितास्यपि सुमनमु पादेशोऽन्यवादाति तपेटापि । तेन राजशिष्टयानगान न पुरुषमागस्येति । कचिदाननुभूगगन तश्व वस्तुसक्षेप राजपुरुषादीनि शब्दान्तराज्येन न जातुविधा पुरुष इति नाक्यगम्यो व्यपेक्षालक्षगोऽस्तस्मात्मतीयते। मिनार्थानीय हि एतानि शब्दरूपाणिनिलवादासपन्धानामगरनहियालम्युपतये वाक्यमुगहरीते। न हि वाक्यमेर समासीभगति । विभक्तरपि सपमेर तद भागात का या निति सा का इलागेनान्यते न तु विधीयते ॥-लक्षण चदामिति । ननु अधिकारीय लक्षण या उभयमपि बम । अधिकारस्तावदनन्त पचतीत्पन विशेषगसमासनितस्पर्व । अन्यथा रिपच
तीगना सामान्य यदुपात देवदरा इत्यनेन करिशेपेण विशेष्यत इति सामानाधिकरणचन विशेष विष्णभावोस्ति । नभित्वादावुत्तरपदानुपादाने उत्तरपदोपस्थापनार्थव । लक्षण च यस्य समासस्वान्यSPmक्षण नास्ति । लक्षण, तेन विरूपठादीनि गुणविशेषणानि गुणाचनेन विस्पष्ट परः विस्पष्टपटुरिति समस्यन्ते । पराश्य शन्दा पटुवादिगुणयोगार मुख्यतया गुणिनि पर्तमाना अपि गो
गतमा पाटदायपीति । पिस्पटाया पदरादीना प्रातिनिमित्तस्य पाटनादेशिंपणानि न तु व्यस्येति विस्पष्टमिति नपुसकत्वम् । अत एव मुख्य सामानाधिकरण्य नास्ति इति कर्मधारयतत्पुरुषाभाषी |-काष्ठा पर प्रकामिति । कामाशदरय तौलिहस्य क्रिया यशपणा पासपुसको 'अनतो लुए' भवति इयत्व तु बाहुलझान भवति । सोमप कुलमिल्यन कुलस्य विशेषणने लीवरवमोति हरूप
Page #263
--------------------------------------------------------------------------
________________
एवमनाशाताव्यायकः । अयुताध्यायकः । अद्भुताव्यायकः । भृशाध्यायकः । घोराध्यायकः । परमाध्यायकः स्खध्यायकः अत्यध्यायकः इत्यादिपु क्रियाविशेषणस्य क्रियावता समासः ॥ तथा सर्वश्चर्मणा कृतः सर्वचर्मीणो रथः । अद्य श्वो वा विजायते अद्यधीना गौः । दशभिरेकादश गृहाति दशैकादशिकः। ऊ मुहूर्ताद्भमऊ मोहतिकम । एवमौर्वदेहिकम् । औदमिकम् । कृतः पूर्व कटोऽनेन कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । गतपूर्वी ग्राममित्यादिपु तद्धितार्थे समासः॥ तथा कन्येइव, दंपतीइव, *वाससोइव, रोदसीइवेत्यादिष्विवेनालप् समासः । ऐकपयं च समासफलम् ॥ तथा भूतः पूर्व भूतपूर्वः । *एवं दृष्टपूर्वः, श्रुतपूर्वः । सर्वेषु चैपु विशेषसंज्ञाऽप्राप्ती अनेनैव समासः । वहुलमिति शिष्टमयोगानुसरणार्थम् । नामेति किम् । *चरन्ति गावो धनमस्य । नाम्नेति किम् । चैत्रः पचति । बहलवचनादेव वचिदनामापि समस्यते । भासकर्कोऽत्रेति भास नभः । नभसा सामानाधिकरण्यं समासफलम् । कचिदनाम्नापि । अनुव्यचलत् । अनुप्रावपेत् । यद् व्यकरोत् । यत परियन्ति । अत्र *नियसंध्यादिः समासफलम् । समासस्य च नामत्वेऽपि संख्यायास्त्यादिभिरेवोक्तत्वात्स्यादयो न भवन्ति । *पदखार्थमुत्पन्नस्य वा प्रथमैक-* | वचनस्य प्रत्यायन्तार्थमाधान्यात् नपुंसकत्वे लोपो भवति । समासप्रदेशा 'वौष्ठौती समासे' (१-२-१७) इत्यादयः ॥ १८ ॥ *सुज्वार्थे संख्या संख्येये
संख्यया बहव्रीहिः॥३।१।१९॥ सुचोऽर्थो वारः । वार्थो विकल्पः संशयो वा । सुज्वाथै वर्तमान संख्यावाचि नाम संख्येये वर्तमानेन संख्या- 132 *बाचिना नाम्ना सहकाथ्य समाससंज्ञं बहुव्रीहिसंशं च भवति । द्विर्देश द्विदशाः । निर्देश त्रिदशाः। द्विविशतिः द्विविंशाः । एवं त्रिपिंशा वृक्षाः। सजर्थस्य समासे- Vas 2 नवाभिहितत्वात् सुचोऽप्रयोगः । द्वौ वा त्रयो वा द्वित्राः। त्रिचतुराः । पञ्चपाः । सप्ताष्टाः । सुज्वाथे इति किम् । द्वावेव न त्रयः। संख्येति किम् | गावो वा दश aslवा । संख्ययेति किम् । दश वा गावो वा । संख्येये इति किम् । द्विविंशतिर्गवाम् । बहुव्रीहिनदेशा ‘वा बहुव्रीहे:' (२-४-५ ) इत्यादयः ॥ १२ ॥
व भवत्येव ॥-ऊर्ध्वमौहर्तिकमिति । ऊर्ध्व मुहर्ताद्यो भव काल तत्र भव 'अध्यात्मादिभ्य इकण् ' ' सप्तमी चौमौतिक इति निदेशादुत्तरपदवृद्धि ॥ वाससीइवेति । अनोत्तरपदप्राधान्यासे 'अव्ययस्य ' इति लप ॥-एव दृष्टपूर्व इति । पूर्व दृष्टा इत्यपि कृते निपातनात् हस्वत्वम् । तेन न मे श्रुता नापि च दृष्टपूर्वेति सिद्धम् । सामान्येन समास कृत्वा पश्चात्तीत्वे वा॥12 H-चरन्ति गावो धनमस्येति । अत्र समासे चरन्तिगुरिति स्यात् ॥-नित्यसध्यादिरिति । ऐकपद्यात् 'हस्वोऽपदे वा' इति हस्वविकल्पाप्रवृत्तेनित्य यत्वादि भवतीत्यर्थ । अन्ये वाहु एको द्वावि- त्यादिवदक्तेष्वप्येकवादिपु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद्भाव्यमत्र प्रथमकवचनेन तस्य च 'दीर्घज्याय् '-इत्यनेन लुप् 'अनतो लुप्' इति तन्मतप्रणायाह-पदत्वार्थमिति॥-त्याद्य
तार्थप्राधान्यादिति । त्याद्यन्तस्य साध्यार्थप्रधानत्वादसत्त्ववाचित्वम् असत्त्वं च सामान्य सामान्य च नपुसक तन 'अनती लुप्॥-सुज्वाथ-॥-विकल्प. सशयो वेति । ननु विकल्पसशययो *को भेद । उच्यते । निर्णये सति विकल्प । यथा देवदत्तो भोज्यता चैत्रो था । यद्वा विकल्पे क्रियाप्रवृत्ति सशये तु न । विकल्पे क्रियाप्रवृत्तियथा द्वित्रेभ्यो देहि भोजनम् । ततश्च द्वाभ्या त्रिभ्यो वा
देहीति विकल्पो, गम्यते । अस्मिन् सति क्रियाप्रवृत्ति । सशये क्रियाप्रवृत्त्वभावो यथा पुरुषेभ्यो देहीत्युक्ते त्रिभ्यो दापित चतुभ्यो वेति सशेते । न जाने त्रयश्चत्वारो वा आगता इति च संशय अनिशापर्णयरूप, प्रतिभासः । ननु द्विदशा इत्यादी वार्थे द्विना इत्यादी तु सनिकृष्टसख्याभिधायिनि सुजय समास. कस्मान्न क्रियते । उच्यते । यदि नेप्यते तदाऽनभिधानात् ॥-आसन्नादरा-॥-पूरणमाभि
Page #264
--------------------------------------------------------------------------
________________
लत०अ०
Sexidererecter
प्रीहेमश० ॥५॥
*आसन्नादूराधिकाध्यर्धा_दिपूरणं द्वितीयाद्यन्यार्थे ॥३।१।२०॥ आसन्न अदूर अधिक अध्यध इत्येतानि अर्धशब्दपूर्वपदं च *पूरणप्रत्य
यान्त नाम संख्यावाचिना नाम्नकार्य समस्यते द्वितीयाद्यन्तस्यान्यस्य पदस्थार्थे संख्येयरूपेऽभिधेये स च समासो बहुव्रीहिसंज्ञो भवति । आसन्ना दश दशवं श्रयेपां येभ्यो वा ते *आसन्नदशाः नवैकादश वा । एवमासनाविशाः एकोनविंशतिः एकविंशतिर्चा । आसन्नत्रिंशाः एकोनत्रिशदेकत्रिंशद्वा । एवम् अदूरदशाः, अदूर
विशाः,अदूरत्रिशाः। अधिका दश स्येभ्यो येपु वा तेऽधिकदशाः एकादशादयः। अधिकत्व च दशानाम् एकाद्यपेक्षम् । अवयवेन विग्रहः समुदायः समासार्थः। * एवम् अधिकविशाः एकविंशखादयः। अधिकत्रिंशाः एकत्रिंशदादयः। अध्यर्धा विंशतिर्येषां तेऽध्ययविंशाः विंशदियर्थः । एवमध्यत्रिंशाः, अध्यर्धचत्वारिंशाः।
अर्धपश्चमा विंशतयो येषां ते अर्धपश्चमविंशाः। नवतिरित्यर्थः । एवमर्धचतुर्थविंशाः । सप्ततिरित्यर्थः। अर्धतृतीयविंशाः पञ्चाशदित्यर्थः । आसन्नादिग्रहणं किम् । संनिॐ कृष्टा दश येषां ते “संनिकृष्टदशानः । पूरणस्यार्धपूर्वत्वविशेषण किम् । पञ्चमी विंशतिर्येषां ते पञ्चमोविंशतयः । ऊनपञ्चमा विंशतयो येषां ते जनपञ्चमविंशतयः।
धेयत्वेन विद्यते यत्य प्रत्ययस्य यस्मिन्ना अधादित्वादकारे पूरणार्थ विहित प्रत्यय उच्यते । तसच केवलस्थासभवात्तदन्त शब्दस्तस्य चाहादीति विशेषणमित्याह-पुरणप्रत्ययान्तामति । अर्ब गादिवसास नासो पूरणव । द्वितीया आदिसा विभक्तीना ता द्वितीयादयः द्वितीयादया तत् अन्यच तस्य अर्थ-आसनदशा इति । आदशभ्य सख्येत्वस्व प्रायिकत्यादत्र दशनशब्दर सख्याने वर्तते । पर तख्येयेन सह ममेदे पहुवचनम्। बादे सख्येयवृत्तिमा दशनशब्देनासमा दश येषामित्येव वाक्य क्रियते न दशस्वमिति तदा सख्यावाचिनेति वृत्त्वशेन निषेधान्न स्यादनेन समास । नोकादश वेति पर्यायध विघटेत । यत इत्ल कृते एकोनविंशत्येकविशतिसख्याप्रतीति । यथा दशशब्दो दशल्ये सख्याने वृत्तस्तथा विशरयादयोऽपीत्याह-एवमासन्नविशा इति । आसनदशा इत्यादि-135 पुका इत्यनेन पूर्वनिपात सिद्ध एव । अदुरदशा इत्यादिपु तु 'विशेषणसर्वादि'-दति सख्याया पूर्वनिपातो न भवति । 'प्रमाणीसख्या' इति सख्याया समासान्तविधानात् ॥-अधिका दश येभ्यो येषु बोति । एकाथवयसापेक्षया यशानामधिकल तत् एकादशादिसमुदायापेक्षयापि श्रेय तेन अधिकयोगे 'अधिकेन भूयसस्ते' इति सप्तमीपसम्यो सिजये बच्छब्देन बहनामेकादशादीनामभिधानात् पामीसतम्योबहुवचनमित्याह-येभ्यो ये बेति । एकादशादिषु दशानामधिकत्व फिमक्ष मिल्याइ-एकाद्यपेक्षमिति । गनु ताई कथमधिका दश यस्येत्येकवचनेन वाक्य न कृतम् । उच्चते । बहुवचनमययावयपिमोरभेदविक्षया । एकादशादयोऽप्रयवा । तत उपचारादवयस्येकल्याववपिना पहुवचन पवादवयते च (न) विग्रह क्रियतेऽधिकशब्देन एकादय आक्षिप्यन्ते इत्येकोऽवयव दश इति
द्वितीयोऽध्यवस्तयोधिप्रद । येषामिति समासार्थ । स तु समुदाय एकादशादि. । कोऽर्थ , बेभ्यो येषु वा एकादशादिसमुदायेषु एकाथपेक्षयाधिका दश इत्यर्थ ॥-अधिकर्विशा इति । अव्युत्पनोऽप व मधिकशब्दस्तेन ' तबिताकक'-इति न पुषनिषेध । अन्यथा कोपान्त्यद्वारा तनिषेध स्यात् । एवमधिकारशा इत्यपि।-अपञ्चमविशा इति । यद्यप्यध्यवस्था दिपूरणस्य च 'कसमासेऽध्य
'अर्बपूर्वपद पूरण ' इत्याभ्या सख्यासज्ञाऽस्ति तथापि पूर्वण मुज्वार्थे सख्याया समासस्याविधीयमानत्वान सिध्यतीत्युपादानम् । प्रत्यय प्रकृत्यादेरिति न्यायेन पूरणप्रत्यये मदि पञ्चमीत्या पूरणप्रत्यवा-135 * न्तता नार्दपथमेत्यस्य तेन 'तदिताकक' इति न पुवनिषेध । अर्धयश्चमी विंशतियाँसु 'पूरणीभ्यस्तत्प्राधान्येऽप्' अई पथभ्या चतसो विशतय पूर्णाः पक्षमो विशतिरमित्यर्थ ॥-संनिकृष्टदशान
इति । अन 'प्रमाणीसख्याड' इति न भपति । तत्र प्रतिपदोक्तत्व समासस्य प्रहणात् ॥-अर्दवया विशतयो येषामिति । अर्द दूग विशतिसु एक दशलक्षणमर्द द्वितीय तु द्विभागीकृत
Page #265
--------------------------------------------------------------------------
________________
| पूरणमिति किम् । *अर्धया विंशतयो येषां तेऽर्धयविंशतयः। द्वितीयायन्यार्थ इति किम् । आसन्ना दश, अधिका दशभिः। तथाधिका पष्टिवण्यस्येति वाक्ये| ऽधिकषष्टिशब्दयोरनेन द्विपदो बहुबीहिर्न भवति । यदि स्यात्समासान्तो डः प्रसज्येत । न चासाविष्यते । उत्तरेण तु त्रिपदो बहुब्रोहिर्भवत्येव । *अधिकपष्टिवर्पः।
अधिका पष्टियेषां वर्षाणामित्यत्र त्वन्यार्थत्वेऽपि अनभिधानान्न भवति । 'एकार्थ चानेकै च' (३।१।२२) इत्यनेनैव सिद्ध प्रतिपदविधानं डप्रत्ययविधावेतत्संप्रत्ययार्थम् । एवमुत्तरसुत्रमपि ॥ २०॥ अव्ययम ॥३१२१॥ अव्ययं नाम संख्यावाचिना नाम्नकार्ये समस्यते द्वितीयाद्यन्या संख्येयेऽभिधेये सच समासो बहुव्रीहिसंज्ञो भवति । उप समीपे दश येषां ते उपदशाःनवैकादश वा । एवमुपविंशाः। उपत्रिंशाः। उपचत्वारिंशाः। योगविभाग उतरार्थः ॥२१॥ एकार्य चानकं च ॥३॥ १ ॥ २२ ॥ एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थम् समानाधिकरणम् एकमनेकं चैकार्थ नामाव्ययं च नाना द्वितीयायन्तस्यान्यस्य पदस्यार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । आरूढो श्वानरो यं स आरूढवानरो वृक्षः। ऊढः रथः येन स ऊढरथोऽनहान् । उपहृतो वलिरस्यै सा | *उपहृतबालिबक्षी । भीताः शत्रवो यस्मात् स भीतशत्रुर्नृपः। चित्रा गावो यस्य सचित्रगुश्चैत्रः । के सब्रह्मचारिणोऽस्य किंसब्रह्मचारी। अर्ध तृतीयमेषामतृतीयाः।
वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषको ग्रामः । अनेकं च, आरूढा बहवो श्वानरा यं स आरूढबहुवानरो वृक्षः । ऊढा बहवो स्था अनेन ऊढबहुरथोऽनद्वान् । कि भवति पश्च ॥-अधिकषष्टिवर्ष इत्यत्र अधिका पष्टिवर्पाण्यस्य इति विग्रहे 'दिगधिक सज्ञा'-इति कर्मधारयतत्पुरुष इति 'पुवकर्मधारये' इत्यादिना बाधकपाधनार्थ' पुसद्भावो भवति । यदा तु 'आसनादूरा-' इत्यमुना द्विपदो बहुव्रीहि स्यात्तदा तदिताक'-इत्यादिना पुवनिषेध स्यात् । ननु यथा बहुप्रीहिणा विभक्त्यर्थस्याभिधानात् षष्ठयाइयो न भवन्त्येव लिनसख्ययोरभिधानात्तयोया
तकवाडयादयो न प्राप्नुवन्ति । सार्थिकत्वात् उपादीना समासेन अभिहितेऽपि सीवादी तद्द्योतनाय भवन्ति । तिया यद्वर्त्तते नाम तस्मात् इयादयो भवन्तीति हि तत्रार्थ । तथा चित्रगुरिति समासेन 2 *नामार्थमात्रस्य कर्मादिशक्तिरहितस्यैकत्वादय उक्तास्तत कादिगतत्वप्रतिपादनाय वचनानि भवन्ति । चित्रगु पश्य चित्रगुणा कृतमिति । प्रथमा तर्हि न प्राप्नोति समासेन सख्याया अभिधानात् । ॐ नैवम् । सापि न केवला प्रकृति प्रयोक्तव्या न च केवल प्रत्यय इति समयाद्भविष्यति । अथवा यदा चित्रगुरेकत्सविशिष्टो नामार्थः प्रतिपिपादयिषितस्तदा विभक्त्या विनासो न शक्यते प्रत्याययितुमिति ।
| प्रथमैकवचन विधेयमेव द्वित्ववहुत्वयोर्दिवचनबहुवचनविधि ॥-एकार्थं च ॥-अत्र बहुव्रीहेरेर ग्रहणमत आह-एकः समानेत्यादि ॥-उपहतबलियक्षीति । अत्रोपहतिक्रियाकर्मणा सबध्यमानाया * यश्या. सप्रदानत्वमुपहरणस्य दानरूपत्वात् ॥-समानोऽर्थोऽधिकरणमिति । यथा आरूटो वानरो यमित्यत्र आल्टोऽपि स वानरोऽपि स ॥-चित्रगुश्चैत्र इति । ननु चित्रा गायो यस्येत्यत्र हि as| देवदत्तार्थों विशेषण चित्रगव्यो विशेष्य वृत्तो च चित्रगन्यो विशेषण देवदत्तार्थों विशेष्य तदेतत्कथमुच्यते विचित्रा हि शब्दशक्तय इति । नन्वन्यस्य पदस्वार्थाभिधाने चित्रगुथैत्र इत्यादावऽनुप्रयोगानुपपत्ति का चैत्रपदस्य हि यावानर्थस्तावान् बहुव्रीहिणा वक्तव्यो द्वितीयाद्यन्यायें तस्य विधानात्ततो गतार्थत्वादनुप्रयोगो न प्राप्नोति । यथा चाथै द्वविधानाढे चकारस्याप्रयोग । नप दोष । चित्रगुशब्देन तदन- 1 Mमात्रसामान्यमुच्यते न तु विशेष इति तनावश्य विशेषणाधिना विशेषाधिना विशेषोऽनुप्रयोक्तव्य । चित्रगु कश्चैत्र इति । ननु भवतु चित्रा गावोऽस्येत्येव सामान्येन समासे कृतेऽन्यपदार्थसामान्यस्य पहु
प्रीहिणाऽभिधानाद्वियोपस्यानुप्रयोग । यदा तु चित्रा गावोऽस्य देवदत्तस्येति विशिष्टेऽन्यपदायें बहुमीहि क्रियते तदाऽनुप्रयोगासिन्ति । नैवम् । यतो नेदमुभय युगपद्भवति वाक्य समासथ । लोकिके प्रयोगे |
Page #266
--------------------------------------------------------------------------
________________
लत०अ०
okkakkarook
श्रीहैम
शोभनाः मूक्ष्मजटाः केशा अस्य सुसूक्ष्मजटकेशः । शोभन नतमजिनंबासोऽस्य सुनताजिनवासाः। संजातानि अन्तेषु शितीनि रन्ध्राण्यस्मिन् समन्तशितिरन्ध्रः। पश्च गावो धनमस्य पञ्चगवधनः । पञ्च नावः मिया अस्य *पश्चनावप्रियः । मत्ता वड़वो मातङ्गा यत्र तन्मत्तबहुमातङ्गं बनम् । पञ्च पूला धनमस्य पञ्चपूलधनः । पञ्च कुमार्यः मिया अस्य पञ्चकुमारीषियः । नाम नाम्ना इति विवक्षितसंख्यत्वादनेकस्य समासो न स्यादिसनेकग्रहणम् । अव्ययं खस्वपि । उच्चमुखमस्प उच्चैमुखः । एवं नीचैर्मुखः । अन्तरजनन्यस्यान्तरङ्गः । एवं बहिरङ्गः । कर्तुं कामोऽस्य कर्तुकामः । हतु मनोऽस्य हर्तुमनाः । व्यधिकरणवादव्ययस्य न प्रामोतीत्यव्ययानुकर्षणार्थश्चकार। सामानाधिकरण्ये तु 'एकार्थम्-' (३-१-२२) इसनेनापि सिध्यति । अस्ति क्षीरमस्या अस्तिक्षीरा गौः, अस्तिधना राजधानीत्यादि। क्रियावचनले खस्त्यादीना 'नाम नाम्ना'-(३.-१--१८) इत्यादिनैव बहुलवचनात् सिद्धम् । एकार्थग्रहणं किम् । पञ्चभिभुक्तमस्य । द्वितीयाद्यन्पार्थ इत्येव | वृष्टे मेघे गतः । यथा मे माता तथा मे पिता | *मुस्नातं भोः । इह कस्मान भवति, वृष्टे मेघे गवं पश्य । बहिरमात्र द्वितीयान्ततेति । *शब्दे कार्यासंभवादथें लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसंख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् । बहुलाधिकारात् राजन्वतो भरनेन, माग्ग्रामोऽस्मात् , पञ्च भुक्तवन्तोऽस्य, इत्यादिषु न भवति ॥ २२ ॥ *उष्टमुखादयः॥३।१।२३॥ उष्ट्रमुखादयो बहुलं बहुप्रीहिसमासा निपात्यन्ते । उष्ट्रमखमिव मुखमस्य उष्ट्रमुख । वृष
Erotikokteredoktr
वृत्तिवाक्ययोर्युगपत्प्रयोगाभावादेकेनैवार्थस्य प्रत्यायितत्वादितराप्रयोगात् । तत्र वदा तु वाक्य न तदा समास सामान्येन तदा वृत्ति शब्दशक्तिस्वभावाइन्यपदार्थतामान्यमभिधातु शनोति न तु विशेषमिति। वा विकल्येन गर बने रमत्ते 'कचित' इति डे वनरस्तस्थायमिति वा वानर, अन्तपु शितीनीति । अर्थशयनमिद विग्रहस्तु अन्तशितीनीति । अवान्तर समास कार्यः।-सूक्ष्मजटाः केशा इत्यत्र स्क्मा जटा येषा केशानामिति तततिपदो पहुबौहि । शोभन नत तत सुनतमजिन वासोऽस्येति च पहुनीहि । वृत्ती तूभवसमासप्रदर्शनाय सामान्येन वाक्यमुक्तम् । अन्य वैकार्थव न स्यात् ।।पञ्चनावप्रिय इत्यत्राटि समासान्तातडीने पाधन्ते स्वार्थका कचिदित्यत अकारान्तानाम्रो डीविधानात् समासमध्ये डोर्न भवतीति न्यासकार । तर्हि कथ पूर्वगोप्रिय इत्यादि । कश्चित्तु मध्येऽपि डीप्रत्ययमिच्छति ।-यथा मे माता तथा मे पितेति । मे मातेत्याचकवनमात्र यावता मे माता मन्मातेति तु विग्रह । ततो बवेति मन्मानिति तयेति च त्रयाणा पदाना मरिपत्रा सह समास । यतो य एवं मातृसदृश स एव मरिपतेत्येकास्वमस्ति ।-सुस्नात भोरिति । अन्य पदायोस्ति इति समास प्राप्नोति । अनोच्यते । प्रत्यासत्ते समस्यमानयोरेव पदयोरन्यपदाये समासोऽज तु समुदायस्य तस्य वाक्यस्य तात्पर्याची नावयवभूतयो पदयो च्योऽग्योऽर्थ इति न भवत्येव समास । समासे हि वधामन्मावतथामत्पितरू स्यात् । द्वितीयाद्यन्यार्थ इति प्रथमा व्यवच्होद्या तथा वाक्याथेच । तेन वाक्यायें न भवति यथा में माता तथा मे पिता मुखात भोरिति । एतदेव भाव्यते । अस्यौदाहरणस्थायमर्थ । यथा कचिकेन चित्पूट कीश कुलशीलादिना तब पितेति । स आहयथा में मातेति । अथवा स्नाहीति कश्चिदुक्त स आह यथा मे मातेति । यथा शुद्धा में माता तथा पितापीत्यभिजनशुधिरपि स्लान कि पाझेन स्नानेन तत मुनात भो इति । ननु द्वितीयाद्यन्यार्थ इत्यत्र किमर्थग्रहणम् । अन्यपद हिशब्द, शब्दस्य च कार्य न सभवतीत्या लप्स्यत इत्याह-शब्दे कायंत्यादि। सत्यमेतत् । लप्स्यत एवार्थ: कतु तद सव्यस्प सलिहस्य ससख्यस्य कृत्स्नस्य अभिधान यथा स्यादित्येवमर्थ कृतमस्त्यारोपाभावे इति लिशानुशासननिरपेक्षम् ।।-उपमुखादयः॥ उपमानमुपमेयेन समस्यमान न एकार्यता भेजे स एव चदस्तदेव मुख न भवत्यतो भिन्नसूत्रम्॥
Page #267
--------------------------------------------------------------------------
________________
स्कन्ध इव स्कन्धोऽस्य वृपस्कन्धः । हरिणाक्षिणी इवाक्षिणी यस्याः सा हरिणाक्षो । हंसगमनमिव गमनं यस्याः सा हसगमना । इभकुम्भाविव स्तनो यस्याः | BE सेभकम्भस्तनो । एवं नागनासोरूः। चन्द्रमुखी। कमलबदना। बिम्बोष्ठी। चक्रनितम्बा। पितुरिव स्थानमस्य पितृस्थान । पितरीव स्थानीयमस्मिन् पितृस्थानीयः।
इत्यादि । अत्रोपमानमुपमेयेन *सामान्यवाचिना च सह समस्यते । उपमेयसरूपस्य चोपमानपदस्य यथासंभवं लोपः । कण्ठे स्थिता इत्यलुप्समासः । ततः कण्ठेस्थिताः काला यस्य स कण्ठेकालः । एवमुरसिस्थितानि लोमान्यस्योरसिलोमा । एवमुदरेमणिः, स्वहेगदुः इत्यादिपु सप्तमोपूर्वपदं समानाधिकरणं समस्यते उत्तरपदस्य च लोपः । व्यधिकरणो वा कण्ठेकालादिषु बहुव्रीहिः । केशसंघातथूडा अस्य केशचडः सुवर्णविकारोऽलंकारोऽम्य सुवर्णालंकारः इत्यादिषु संघातविकारापेक्षया पष्ठथा समस्त समानाधिकरणं समस्यते उत्तरपदलोपश्च । केशसंघातचड़ , सुवर्णविकारालकारः इत्यप्यन्यः। तथा पपतितानि पर्णान्यस्य प्रपणः, पतितपणः । प्रपलाशः, प्रपतितपलाश । उद्रश्मिः, उद्गतरश्मिरित्यादिपु पादिपूर्व धातुजं पदं समस्यते तस्य च विकल्पेन लोपः । स्था अविद्यमान पुत्रोऽस्य अपत्र , अविद्यमानपुत्रः इत्यादिप नपूर्वमस्त्यर्थ पदं समस्यते तस्य च वा लोपः । वहुवचनमाकृतिगणार्थम् ॥ २३ ॥ *सहस्तेन ॥३।१।२४॥ सह इत्येत- ar नाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तेनेति तृतीयान्तेन नाम्नाऽन्यपदार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । तुल्ययोगे, सह पुत्रेण सपुत्र आगतः । सच्छात्र आगतः । आगमनमुभयोस्तुल्यम् । विद्यमानार्थे, सह कर्मणा वर्तते सकर्मकः। एवं सलोमकः। सपक्षकः । सधनः। समदः । सदर्पः। सविद्यः। विद्यमानतात्र सहार्थो न तुल्ययोगः । सह इति किम् । साकं साध सत्रा अमा पुत्रेण । बहुलाधिकारात् विद्यमानार्थे *कचिन्न भवति । सहैव दशभिः पुत्रैर्भारं *वहति गर्दभी। | सहैव धनेन भिक्षां भ्रमति । प्रथमान्तान्यपदार्थार्थ आरम्भः । एवमुत्तरत्रापि ॥ २४ ॥ *दिशो रूट्यान्तराले॥३।१।२५॥ रुन्या दिशः सबन्धि | सामान्यवा चना चेति । माधारणधर्मवाचिनावस्थानादिना रूंपणेत्यर्थ । आदिपदादगुरुस्थानमिव स्थानमस्यैत्यादि ॥-वहेगडुरिति । गडुशब्दस्योकारान्तत्वात्पुस्त्वम । न्यासकारस्तु पित्वमपि । तथा एषु गम्यमानार्थत्वाद्वितीयमुखादिशब्दाप्रयोग । मन्दमतिन्युत्त्पादनायेदमुच्यते । न हि वाक्योपमर्दैन समासो विधीयते नित्यत्वाच्छन्दाना पुरुषप्रयत्ननिर्वा हि शब्दा । न हि यन प्रयत्नेनौष्ट्रमु| खशब्दो निर्वत्यते तनवोष्टमुखमिवेत्यादिकोऽपि भिन्नाधिकरणप्रयन्नवाहिनाववैताविति । अत एवोच्यतेऽनादिशब्दप्रवाह इति । अनुवादक च स्मृनिशाख न विधायकमतिप्रसहाय । अन्यथा दना |
उपसिक्त ओदनो ध्योदन गुडेन मिश्रा धाना गुटयाना इत्यादो समामेऽदृश्यमानानामुपमिक्त इत्यादीना लोपार्थ यत्न कर्त्तन्य स्यात्तस्मादवृत्तिविषये दबिशब्द उपसिक्तावृत्तिगुंडशब्दी मिश्रावृत्तिरिति * वाक्येनोपदयते ॥-सहस्तेन । तेनेति तृतीयान्तप्रतिरूपकान्निपातात् तृतीया ।-न तुल्ययोग इति । ननु तुल्ययोगविद्यमानार्थयो को भेट । उच्यते। क्रियागुणद्रव्यरुभयो सदृश सबन्धस्तुल्ययोग ।। 35 विद्यमानार्थता तु न तथा । तथाहि-सकर्मकादात्मनेपमित्युक्त यथा धानोगन्मनेपद भवति न तथा कर्मणोऽपि । तथा सलोमको भोज्यतामिति यथा देवदत्तो भाज्यते न तथा रोमान्यपि । तथा मप
क्षा खो हत इत्यत्र पथा पक्षी हतो न तथा पक्षा अपोति माव ॥-क्वचिन्न भवतीति तुल्ययोगे तु मयन्येव ॥ वहात गईभौति । अत्र तत्पुत्राणामस्तित्वमेव विवक्षित न तु बहन क्रियति | विद्यमानार्थता ॥-दिशो रूढ़यान्त-॥ दिशि वर्तमाना नित्यसीलिहा एवेति 'परत ती पुवत'-न प्राप्नोतीति मर्वादयोऽम्यादाविन्युक्तम् । ये पुनर्दिशि रष्टा शब्दास्तेषा सवे परत खोति भवति
Page #268
--------------------------------------------------------------------------
________________
श्री हेमश०
॥ ७ ॥
नाम रूढव दिशः संबन्धिना नाम्नाऽन्तरालेऽन्यपदार्थेऽभिधेये समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । दक्षिणस्याश्र पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षि णपूर्वा दिक् । एवं पूर्वोत्तरा । उत्तरपश्चिमा । दक्षिणपश्चिमा 'सर्वादयोऽस्यादी' ( ३-२-६१ ) इति पूर्वपदस्य पुंवद्भावः । कथं पश्चिमदक्षिणा, पश्चिमोत रा। कर्मधारयोऽयम् । बोहो हिःसर्वनाम्नः पूर्वनिपातः स्यात् । रुदिग्रहणं यौगिकनिवृत्यर्थम् । तेनैन्याच कौवेर्याच दिशोर्यदन्तरालमिति वाक्यमेत्र ॥ २५ ॥ * तत्रादाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ॥ ३ । २ । २६ ॥ तत्रति सप्तम्यन्तं नाम मिय आदायेति क्रियाव्यतिहारे तेनेति तृतीयान्तं मिथः *महत्येति क्रियाव्यतिहारे सरूपेण समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे समस्यते स च समासोऽव्ययीभावसंज्ञो भवति । केशेषु च २ मियो गृहीत्वा कृतयुद्धं केशाकेश एवं कचाकचि । वाचावि । दण्डैर्दण्डेा मिथः महत्य कृतं युद्धं दण्डादण्डि । एवं यष्टायष्टि । मुष्टामुष्टि । अस्यसि। तत्रेति तेनेति किम् | केशांथ केशां गृहीला कृत युद्धम् । मुखं च मुखं च महत्कृतं युद्धम् । आदायात महत्येति किम् । केशपु च केशपु च स्थित्या कृत युद्धं गृहकोकिलाभ्याम् । दण्डेय दण्डैवागत्य कृतं युद्धमेवाभ्याम् । मित्र इति क्रियाव्यतिहार. किम् । *केशेषु च केशेषु च गृहीत्वा युद्धमनेन । सरूपेणेति किम् । *दस्तं च पादे गृहीला कृतं युद्धम् | युद्ध इति किम् । हस्ते च हस्ते च गृहीत्वा कृतं सख्यम् । युद्ध इति विषयनिर्देशात् युद्धोपाधिकायामन्यस्यामपि क्रियाया भवति । बाहूया
4
रुपादा
अत एव मंत्र
पायासमासस्त्यनेन भर्षात हरिमटणात् । अन्तगलम्याम्यपदावपि प्रथमान्तत्यात् एइयनेन न प्राप्नोतीति वचन राजभाषा न कर्तमिति व उच्यते । इन दि से सामान्यभित्तिपम सम्यमिति पाख्यानाद अब अम्यत्वादिमन कर्तय स्यात द्वितीयायन्यार्थ इति द्वितीयादित्यपदार्थ इति कृते साध्यमिव । अनि स्तुति तस्मारि राजभाषामेव एष इत्यादिमपि ॥ तत्रादायेति न्यायेन मिथ प्रत्येकमभिसन्यते । मन्नति ॥ प्रस्यति इति मम सतत इति मिथस्तेन प्रत्येति ॥ अव्ययीभावसश इति । ननु सान्ताधिका यायावस्तु निगम डिशुमेति नकरकरणार दिलाया रूस नयागामेनाव समास स चान्यपदार्थ इतनी सतीतिक समान्तरण इजवध परमदण्डापीति पदान्तरेण समास गुलसाने पिठनीयतम् च अयनेन न न अन्यपदार्थस्य प्रथमात्र तेन समास इति पाय कशाना च केशाना नान्यान्यस्य यस्मिन् युद्ध इति मिटाव द्वितीयादिग्रहण गावास्याम उच्च एकशेपबाधनार्थम् तवाहिकेशेषु च गृहीत्वा च ददयप्रत् युद्ध हणप्रहरणे च पाचनमा पत्सिन्धानुपपत्या समूह नकाशा याभ्यंत तुमीशेप न शक्येत पाचितुमन्यत्र सारस्य । प्रक्षा इति षत ॥ केशाकेशीति नम्यचिकीर्षिताया कियाया अन्यन करण कियाrयतिहार तथ यदेकेन शरणमकारि तव अपन वित परधिकर्षितमिति यता नास्तीति हव गमास उच्यते । केशेषु च स्थितीजे इर्न ॥ केशेषुचर गृहीत्वा युद्धमनेनेति । एक संदेश अन्यथ मुण्डोती न मिभाव ॥-हस्ते च पादे तरस्तपदास्तपातिभति ॥ ध्यासजेतामिति च गृहीत्येति । यदा तु तपकिर प्राणितया इत्यस्यनिया पहीला कुन युवमिति वि
1
ल०सु०:
Page #269
--------------------------------------------------------------------------
________________
हवि *व्यासजेतामिति । अव्ययीभावप्रदेशाः 'अमव्ययीभावस्यातोऽपञ्चम्याः' (३-२-२) इत्यादयः ॥ २६ ॥ नदीभिर्नामिका नोवाचिभिर्नामभिर्नाम समस्यते नाम्नि संज्ञायामन्यपदार्थ स च समासोऽव्ययीभावसंज्ञो भवति । उन्मत्ता गङगा यत्र स उन्मत्तगज देशः । एवं लोहितगङ्गम् । तूष्णीगङ्गम् । *शनैर्गङ्गम् । इमानि देशनामानि । नदाभिरिवि बहुवचननिर्देशात् तद्विशेषाणा *खरूपस्य च ग्रहणम् । नाम्नीति किम् । शीघ्रगडगो देशः।। अन्यपदार्थ इत्येव । कृष्णा चासौ वेण्णा च कृष्णवेण्णा । एवं शुष्कतापो ॥ २७ ॥ *संख्या समाहारे ॥३॥ १ ॥ २८ ॥ अन्यपदार्थ इति निवृत्तम् । संख्यावाचि नाम नदीवाचिभिर्नामभिः सह समस्यते समाहारे गम्यमाने स च समासोऽव्ययीभावसज्ञो भवति । द्वयोमनयोः समाहारो द्वियमनम् । एवं त्रियमनम् । पञ्चनदम् । सप्तगोदावरम् । अत्राव्ययीभावत्वे समासान्तोऽम्भावश्च सिद्धो भवति । समाहार इति किम् । एका नदी एकनदी। द्वीरावतीको देशः। द्विगुबाधनाथ वचनम् । अन्ये तु पपदमाधान्येऽव्ययीभावः । *गोदावरीणा सप्तवं सप्तगोदावरम् । समाहारे तु द्विगुरवेत्याहुः। सप्ताना गोदावरीणा समाहार: *सप्तगोदावरि । *द्विगोदावरि इत्यादि ॥ २८ ॥ *वंश्ये ॥३१॥२९॥ विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंशः, तत्र भनो वंश्यः । *स इहायः कारणपुरुषो गृह्यते । तद्वाचिना नाम्ना संख्यावाचि नाम समस्यते पूर्वस्य पदस्यार्थेऽभिधेयेऽव्ययीभावश्च समासो भवति । एको मनिश्यो व्याकरणस्य *एकमुनि व्याकरणस्य । एवं द्विमुनि व्याकरणस्य । त्रिमुनि व्याकरणस्य । यदा तु विद्यया तद्वतामभेदविवक्षा तदैकमनि व्याकरणं द्विमुनि व्याकरणमित्यादि सामानाधिकरण्यं भवति । * सप्त काशयो वंश्या राज्यस्य सप्तकाशि राज्यस्य । एवं त्रिकोशलं राज्यस्य । एकविंशतिभारद्वाज कोशलस्य । पूर्वाय इति किम् । द्वौ मनी वंश्यावस्य द्विमनि, द्विमनिक व्याकरणम् । द्विमनिरागतः । अन्यपदार्थे वहब्रीहिरेव । अन्ये तु पूर्वार्थ इति विशेषं नेच्छन्ति । तन्मते एकश्चासो | याहौश्च २ भियो गृहीत्वा व्यासग कृतः । क्रियाव्यतिहारे आत्मनेपद ह्यम्तनी आताम् व्यासन कृतवन्तावित्यर्थः । 'रोषावेशादाभिमुख्यन काँचित्पाणिग्राह रहमा पान्ती ॥ हित्वा हतीमलवन्मुष्टि| घातभन्तो पाहामाहति व्यासजेताम् ॥ १॥ माधे ॥-नदीभिर्नाम्नि ।।-शनैर्गगामिति । शनयोगात् गङ्गापि गने. सा विद्यते यत्र ॥-स्वरूपस्य च ग्रहणमिति । उत्तरसूत्रे पश्चनभित्यत्र । स्वरूपग्रहणाच पर्यायाणा श्रोतस्विनीनिम्नगासिन्धुप्रभृतीना न ग्रह ॥-सख्या समा-|-निवृत्तमिति । समाहार इति भणनात् । उभयपदप्रधान. समामाऽनेन विधीयते ॥-समाहार इति किमिति । समाहृति विना द्वीरावतीको देश इत्यादौ द्विगाग्वि बहुत्रीहेरपि बाबक स्यात् ॥-द्विगुवाधनार्थमिति । ननु तहि तस्य कावकाश. । सत्यम् । नदीनाम्नोऽन्यत्र ॥-गोदावरीणा सप्तत्वमिति । आ दशभ्य सख्या सख्येय वतते इत्यस्य प्रायिकत्वावृत्तिविषये ह्यादय सख्यानेऽपि वर्तन्ते ॥ सप्तगोदावरीति । अन्यस्तु सर्वो नपुसकत्व लोपे' इति हम्य । एचद्विगोदावरि ॥-बंश्येन पू-॥-स इहाद्य इति । ननु वा भवा इति व्युत्पत्त्या सर्वेऽपि पाठका. कारकाश्च कय न लभ्यन्ते आद्य एव कय गृह्यते । उच्यते। गौणमुख्ययोगिति न्यायात् ॥| एकमुनि व्याकरणस्यति । एको मुनिर्वदय एतावानेव विग्रह, । व्याकरणस्येत्येतत्तु भिन्नपदमतोऽन्यपदार्थाभावान बहुप्रीहि । पूर्वपदार्थप्राधान्याच्च यथाक्रममेकवचन द्विवचनपहुवचनानि तेषा च 'अनतो लुप' । अभेदविवक्षायामनेनैव समाम पर न्याकरणात्प्रथमा भवति अब विशेष ॥-सप्त काशय इति । काशे राशोऽपत्यानि 'दुनादि-इति ज्य । 'बहुवनिया' लुप ॥-एकविश
Page #270
--------------------------------------------------------------------------
________________
গীসহাৎ
मुनिश्चेति कर्मधारयमसङ्गे, द्वौ मुनी समादृताविति द्विगपसगे, एको मुनिश्योऽस्येति बहुबोहिप्रसङ्गे चाव्ययीभाव एव समासो भवति ॥ २९ ॥ *पारेमध्ये ग्रे
लन्त अ |ऽन्तः षष्ठया वा॥३।१।३०॥ पारेप्रभृतीनि नामानि पष्ठचन्तेन नाम्ना सह पूर्वपदार्थे वा समस्यन्तेऽव्ययीभावश्च समासो भवति । तत्संनियोगे चा-* यानां त्रयाणामेकारान्तता निपात्यते । पारं गङ्गायाः पारेगङ्गम् । पारेसमुद्रम् । मध्यं गङ्गायाः मध्येगमम् । मध्येसमुद्रम् । अग्रं वनस्य अग्रेषणम् । अग्रे. सेनम् । अन्तगिरेः अन्तर्गिरम् अन्तगिरि । वावचनात्पक्षे पष्ठीसमासोऽपि भवति । गङ्गायाः पारम् गङ्गापारम् । गङ्गामध्यम् । वनाग्रम् । गिर्यन्तः। पष्ठचेति किम् । पारं शोभनम् ॥ ३० ॥ भ्यावदियत्त्वे ॥३॥१॥३१॥ इयत्त्वमवधारणम् । तस्मिन् गम्यमाने यावदिति नाम नाम्ना समस्यते पूर्वपदार्थेऽव्ययीभावश्च समासो भवति । यावन्त्यमत्राणि यावदमत्रम् यावानोदनो यावदोदनम् यावानवकाशो यावदवकाशम् अतिथीन भोजय । यावन्त्यपत्राणीति निविपरिमाणेनामत्रादिना तावन्त इति अतिथिपरिमाणमिहावधार्यते । इयत्व इति किम् । झ्यावहत्तं तावद्भुक्तम् । कियद्भुक्तमिति नावधारयति । यावदित्यव्ययमनव्ययं चेहें गृह्यते । अव्ययमेवेत्यन्ये ॥ ३१ ॥ पर्यपाडवहिरच पञ्चम्या॥३।१।३२॥ पर्यादीनि नामानि पञ्चम्यन्तेन नाम्ना सहकायें पूर्वपदा
तिभारद्वाजमिति । भरद्वाजस्गम इत्य कार्य 'तस्पेदम्' इत्यम् । अपत्ये तु पिदायत्रो 'यनिन ' इति बहुपु लोप स्यात् । यद्यप्याकविशतिशदस्य विशेषलक्षणेनेव तथापि पूर्वपदाथस्यकवि | शतिशब्दधान्यस्य बहुत्याद्भारद्वाजा इति बहुत्वमेव शब्दशक्तिस्वाभात्यात् ।-आगत इति । अत्र अन्य इति गम्यते । अन्यथा वश इति विशेषण न घटते ॥-पारमध्ये- समासे निपातयिष्णमाण-2 KI कारान्तानामिदमनुकरणम् ॥-पारं गढ़ाया इति विग्रह । दिमात्रमेतत गाया पारमित्यपि कृत पारंगासित भवत्यय 'प्रथमोक्तम् इत्यतः ॥-पारगामिति । ननु एकारान्ततानिपातन 5 किमर्थ पहलाच गादलुप्यपि सिदगति । नेयम् । सिद्धयति यदा पार गङ्गाया इति सप्तमी यदा तु पारे गमाया कृतमित्यादी सप्तम्यर्थाभावात्सप्तम्या अभावान सिदयति ॥-चावचनादिति । ननु नित्य प्रतिनाल्पे' इति निरापदणलब्धया विभागीय सर्वत्र पार गण्या इत्पादो वाक्यस्य सिदत्वात्तत्परं च गहापागमति पटोसमासम्यागे सिदेवावचनांतरिच्यते । न च पठासमास प्राप्तेऽन्ययांभावस्यारम्भा
त्तस्यापि बाधा स्यादिति वाच्यम् । यता निभाषाधिकाराादकल्पेनास्य पाधनात्पष्टीसमाससिद्धेस्तस्यापि विफलपेन विधानाद्वाक्यस्य सिदि । उच्यते । विकल्पस्यावचने पूर्वकायमदशिसमासविमुक्त पक्ष यथा षष्ठीRE समासी न भवति फितु वाक्यमेव । एमत्रापि न स्यात । कि पुन कारणमाशसमासेन मुक्ते षष्ठीसमासो न भाति । उच्यते । समासतबिताना गृत्तिीवकल्पन वृत्तिविषये नित्यपापपादप्रवृत्ति । इह 521 पुन यावचनेनकेन गत्तेनिभापा अपरण गृत्तिविषयेऽपवादविका । अय पस्त्वर्थइह वाक्येनाभिधाने प्राप्त वृत्तिरार-यमाणा पाक्यस्य पाधिका प्राधोति इात विकल्पेन पक्षे तस्याभ्यनुज्ञान क्रियते । IPKI तत्रापादेऽपि विकलोग विधीयमाने विकल्पो वाक्यस्यमाभ्यनुज्ञान रोतीत्युत्सर्गस्व निरामेव साधेन भागम् । तत्र वाग्रहणेनोत्सगोऽपि पक्षऽगनुज्ञायत इति वेलण सिदयतीति । इदमेव वावचन 15 'यादभित ' इति च शापामुत्सर्गो भवतीति । वा इति प्रत्येक सब गत तन यत्र षष्ठीसमास प्रामोति तत्रानुज्ञायते ॥-गिर्यन्त इस्पातु 'सप्ता-दत्यादिना निषिदोऽपि पावचनाविधायत ।
यावदियत्वे ॥ इयता परिच्छिनसख्यानामियतो वा परिच्छिनपरिमाणस्य भान इयत्त तस्मिन् ॥-यावन्तीति । अन्गये न मापदमत्राणीति कार्यम् ॥-यावदमत्रमिति । पूर्वाधप्रधानत्वादव्ययत्व las) सिः । अनव्ययत्वे तु जम समासात् ॥-यावद्दत्तमिाते । असमस्तमिदम् । अत एप तावदित्युपादीयते । समासे हि गुणीभूतत्वातावदित्यस्योपादानाभाष' स्यायचा याचदमत्रमित्यत्र ॥-पर्यपाङ्
॥८॥
Page #271
--------------------------------------------------------------------------
________________
थेऽभिधेये समस्यन्ते स च समासोऽव्ययीभावसंज्ञो भवति । परि त्रिगर्तभ्यः परित्रिगर्तम् । अपत्रिगर्तेभ्यः अपत्रिगर्तम् । आ ग्रामात् आग्रामम् | वडिग्रमात् बहिर्यामम् । प्राग् ग्रामात् प्राग्ग्रामम् । प्रत्यग्ग्रामात् प्रत्यग्ग्रामम् । अपाग्ग्रामात् अपाग्ग्रामम् । उदग् ग्रामात् उदग्ग्रामम् दृष्टो मेघः । पर्यादिसाहचर्यादञ्चतिधैनलवन्तो ऽव्ययं गृह्यते । तेनेह न भवति । *माङ् ग्रामात् चैत्रः । *प्रतिपदविहितायाश्च पञ्चम्या ग्रहणादिहाव्ययीभावो न भवति । अपगतः शाखायाः *अपशाखः । *पञ्च| म्येति किम् | परि वृक्षं विद्योतते विद्युत् | यदत्र मां परि स्यात् ॥ ३२ ॥ *लक्षणेनाभिप्रत्याभिमुख्ये || ३ | १ | ३३ ॥ लक्षणं चिह्नम् । तद्वाचिना नाम्ना आभिमुख्ये वर्तमानावभिप्रतीत्यैकार्थे सति पूर्वपदार्थेऽभिधेये समस्येते ऽव्ययीभावश्च समासो भवति । अभि अग्निम् *अभ्यमि । *प्रत्यग्निं प्रत्यनि शलभाः पतन्ति । अग्निं *लक्षीकृत्याभिमुखं पतन्तीत्यर्थः । लक्षणेनेति किम् । मुनं प्रति गतः । प्रतिनिवृत्य *पुनः सुनमेवाभिमुखं गत इत्यर्थः । आभमतोति किम् । *येनाग्निस्तेन गतः। आभिमुख्य इति किम् । वृक्षमभि विद्योतते विद्युत् । पूर्वपदार्थ इत्येव । अभिमुखोऽइको यासां ता अभ्यडका गावः ॥ ३३ ॥ *दैर्येऽनुः ॥
-- पञ्चम्या प्रहणादिति । ननु पञ्चमीग्रहणमि तदन्तरेणापि विशिष्टपञ्चमीप्रतिपतेस्तथाहि - अपपरिशदो परस्परसाहचर्याद्वर्जनार्थी ग्रहीष्येत । तयोगे न पायेन विहिता । आशब्दोऽपि विदत्रोपात्त । नाक्यस्मरणयोस्तु द्वित्त्वाभावादी पदादिषु चतुर्थेषु वर्त्तमानो प्राय । तत्रापीषदर्थे 'आ' इति परत्वात्तत्पुरुषविधानात्पारिशेष्यान्मनाभिक वर्धवृत्तप्रहणम् । बहिर्गत प्रामादित्यादावपादानपञ्चम्यन्तादसामर्थ्यान भविष्यति । प्राग्ग्राम इत्यादी च पूर्वपदार्थावान्य एप सति सभवेऽन्ययीभावस्य विधानात्समासाभाव इति पञ्चम्यन्तेनेव समासस्य सिद्धलाति तदुपादानेनेति अत आह— पञ्चम्येति किमिति । लक्षणीयेत्यभूते' इत्यधिका मागिनि च' इत्यनेन परियोगे द्वितीया । तया सह माभूदित्यर्थ । अया वर्जनार्थपरिणाम न भविष्यतीति चेत्ता न्यायानुशद कमेन | पञ्चमीग्रहण भवति । परित्रिगर्त्तमिति प्रधानात प्रथमा । विविशेषणत्ववक्षायातु द्वितीया गया आसल सचरतामित्यत्र एव सर्न्दन ॥ प्राङ् ग्रामाञ्चैत्र इति । यदा गमनार्थस्याच कपि कर्माणि षष्ठी तदा प्राड् ग्रामस्येत्यपि प्रयोगो भवति । कोऽर्थ । गच्छन्मामभिता ॥ प्रतिपदविहितायाश्चेति । लक्षणप्रतिपदोक्तयोरिति न्यायात् ॥ अपशाख इति । न न वाच्य शागाया अपेन सह सपन्धाभावादेव न भविष्यति समासः । यतो गतार्थस्यापवादस्त्यपन शाखाया समन्य इति । न च परसात् प्रात्यनइति तत्पुरुांगास्य बाधा इति वाच्य तचान्यग्रहणात ॥लक्षणेना - अभिप्रपन्नी मुसमभिमुखस्तस्य मात्र कर्म वा 'पतिराजान्त - इति यण् आभिमुख्यम् ॥ - प्रत्यग्निमिति । वैचित्र्यार्थ ससरि वाक्यम ॥ अभ्यग्नीति | अनामिना गलभपाता लक्ष्यते इत्यनिर्लक्षण भवति । तस्य चाभिप्रतिभ्यामाभिमुख्य प्रतिपाद्यते । अमौ हि शलमा समुखा एवं पतन्ति । ननु लक्षीकृत्येत्ययुक्त लक्षणीकृत्येति भणनीय न लक्षीकृत्येति कोऽर्थ अभिलक्षणसैन लक्ष्यीकृत्येत्यर्थ. । को दर्शनक्रियापेक्षयाऽमिर्लक्ष्य पतनक्रियापेक्षया लक्षण यत पूर्व पश्यन्ति तत पतन्ति । अन्ययीभावात्क्रियाविशेषणत्वादुत्पन्नस्यामा लुग ॥ स्रुमं प्रति गत इति । प्रतिगतम्य मध्ये प्रतिशब्दोऽर्थवानस्ति इति तेनापि सह सबन्धोऽस्तीति समास स्यात ॥ - पुनः स्रुगम्नमिति । अत्र प्रतिगतोऽय देवदत्त कोऽर्व अभिमुख गत इत्यर्थ । कि कृत्वा पुन निवत्य इति । अ सुनादन्यनगरान्तर गन्तुकाम पथि व्यामोहात्तमेव प्रत्यागत इति नास्ति गमन प्रति सुन्नस्य लक्षणता । यदुद्दिश्य हि गमन क्रियते तलक्षण भवति । अत्र तु व्यामोहादेव गत । गतक्रियापेक्षया चनस्य कम्मेलनम् ॥ येनाग्निस्तेन गत इति । येनतेनी प्रत्यर्थी अमिरित्युभयत्रापि सवन्धनी येनागिरीतस्तेनार्जित इत्युदाहरणम् । गतो देवदत्त मित्र लक्षण नागि अमिर्लक्षणमित्यर्थं । एव तेनाग्निरिति भिन्न यथा एकमेवेदमुदाहरणमित्यर्थ । गत इति लक्ष्य तेनेति लक्ष्यस्य योतममिक्षण येनेति लक्षणस्य योतकमिति लक्ष्यलक्षणभाव ॥ - देयेऽनु ॥ - वृक्षमनु
Page #272
--------------------------------------------------------------------------
________________
३ । १ । ३४ ॥ अनु इत्येतन्नामध्ये आयामविषये यलक्षणं तद्वाचिना नामनेकार्थ्ये सति पूर्वपदार्थेऽभिधेये समस्यते स च समासो ऽव्ययीभावसंज्ञः । अनु गङ्गां दीर्घा अनुग वाराणसी । गङ्गाया लक्षणभूताया आयामेन वाराणस्या आयामो लक्ष्यते । एवमनुयमुनं मथुरा । दैर्ये इति किम् । वृक्षम विद्योतते विद्युत् । लक्षणेनेत्येव | लक्ष्येण वाराणस्यादिना माभूत् ॥ ३४ ॥ *समीपे ॥ ३ । १ । ३५ ॥ अनु इत्येतन्नाम समीपेऽर्थे वर्तमानमर्थात् समीपवाचिना सहैकार्थे सति पूर्वपदार्थेऽभिधेयै समस्यते स च समासोऽव्ययीभावसंज्ञः । अनु वनस्य *अनुवनमशनिर्गता । अनुनृपं पिशुनाः । अनोरव्ययत्वात् 'विभक्तिसमीप '(३।१।३९) इत्यादिनैत्र समासे सिद्धे विकल्पार्थम् । तेन वाक्यमपि भवति । पृथग्वचनं लक्षणेनेत्यस्य निवृत्यर्थम् ॥ ३१ ॥ * तिष्ठद्ग्वित्यादयः || ३|१|३६|| तिष्ठद्गुमभृतयः समासशब्दा अव्ययीभावसंज्ञा भवन्ति यथायोगमन्यपदार्थं पूर्वपदार्थे चाभिधेये । तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय व रसेभ्यो निवासाय जलपानार्थ वा स कालस्तिष्ठद्गु । वहन्ति गावो यस्मिन् काले स कालो वहद्गु । आयन्ति गावो यस्मिन् स काल *आयतीगवम् । अत्र पूर्वपदस्य पुंवद्भावाभावः समासान्तश्च निपातनात् । एतेऽन्यपदार्थे काले । तथा खले यजा यस्मिन् स कालः खलेयवम् । खलेबुसम् । निपातनात्सप्तम्या अलुप् । लूनवयम्, लुयमानयवम् । पूनयवम् पूयमानयवम् संहृतयवम् संहियमाणयवम् । संहृतवसम्, संहियमाणवसम् । एते प्रथमैकवचनान्ता एवान्यपदार्थे काले । देशेऽपीत्यन्ये । तेन खलेयवं पश्य, खलेयवेन कृतम्, खलेयवे कृतम् इत्यादयः प्रयोगा असाधवः । द्वितीयादिविभक्त्यन्ता अपि एते साधव इत्यन्ये । नाभेरधः अधोनाम् । निपातनादत् समासान्तः । पूर्वपदार्थप्रधानोऽयम् । तथा समत्वं भूमेः समभूमि । एवं समपदाति । पक्षे पूर्वपदस्य मान्तत्वमपि निपात्यते । समभूमि । सदा । एतौ देशकालभावेष्वन्यपदार्येष्वित्यन्ये । उत्तरपदार्थप्राधान्ये तु समा भूमिः समभूमिः समपदातिरिति कर्मधारय एव । तथा शोभनत्वं स मस्य शोभनत्वं समायाः शोभना *समा यत्र सुषमम् । एवं विषमम् । निष्पमं दुष्पमम् अपरसमम् । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । शोभना समा सुषमा । शोभने समे सुषमे । समशब्देनान्ययीभाव इत्यन्ये । तथा समाया आयतीत्वम् आयतो समा यत्र आयती समेति वा * आयती समम् । एवं पापसमम् । पुण्यसमम् । समशब्देन तृतीयासमास इत्यन्ये । आयत्या समम् । आयतीसमम् । एवं पापसमम् पुण्यसमम् । तथा प्रकृष्टत्वं चाह· *माइणम्। निपातनादह्रादेशः । एवं प्रविद्योतत इति । अत्र वृक्षो विद्योतनस्य लक्षणत्वं विवक्ष्यते न देस्येति ॥ - समीपे ॥ समीपशब्दोऽव्युत्पन्न वण्णीनुपूर्वीनिर्ज्ञानार्थं च सगता आपो यत्रेति ॥ - अनुवनमशनिर्गतेति । समासाचात्र गमनक्रियाकर्मभृतसामीप्याभिधायकाद अमोऽम्भाव । सप्तमी वा ॥ -- निवृत्त्यर्थमिति । पूर्वे तु अत्रापि लक्षणेनेत्यनुवर्त्तयन्ति । यदुत्पल । अनुशब्द समीपसमपिनोर्लक्ष्यलक्षणसमन्धयोतकस्तथा हि यनसामीप्यगताया अशनेन लक्षणम् ॥ तिष्ठद्द्विति ॥ आयतीगवमिति । इणक आयन्ति शतरि 'हिणोरप्' इति यत्वे वा आयत्या गावो यस्मिन्निति कार्यम् । वृत्तौ त्वर्थकथनमात्रमेत्र पूर्वत्र तिष्ठत्यित्रापि ॥ असाधव इति । द्वितीयायन्ता इति शेष ॥ समा शब्द सवत्सरवाची ॥ आयतीसममिति । अत्र वदा शत्रन्तात् डीस्तदा गणपाठात् पुवद्भावाभाव। यदा त्वायतिशब्दः नित्यकी उपन्तस्तदा पुत्रप्राप्तिर्नास्ति ॥ तृतीयासमास इत्यन्ये इति । तृतीयातत्पुरुष इत्यर्थः ॥ पीयते पुरुषस्ये माहात्म्यमनन पाति रक्षति शुभस्थाने प्रवर्तमान पुरुषमिति वा पापम्
श्री हेमश० ॥ ९ ॥
영영
॥९॥
Page #273
--------------------------------------------------------------------------
________________
रथम् प्रमृगम् प्रदक्षिणम् । कालभावलक्षणेऽन्यपदार्थेऽपीत्यन्ये । प्रक्रान्तमहर स्मिन् माहूणम् । प्रगता रथा अस्मिन् रथम् । प्रनष्टा मृगा अस्मिन् प्रमृगम् । प्रकृता | दक्षिणा अस्मिन् प्रदक्षिणम् । अन्यत्र प्रगता मृगा अस्मात् ममृगो देशः । देशेऽप्यन्ये । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । माहूणः मरथः प्रमृगः प्रदक्षिणा | ahaar aisa इति वा एकान्तम् । देशेऽन्यपदार्थेऽपीसन्ये । * एवं मान्तं समपक्षम् समानतोर्थम् समानतीरम् । *तथा संप्रत्य संमन्यप्रदक्षिणानि यथासंख्यं वर्तमानावर्तमानवामेषु । तथा युद्धे इजन्तं च । केशाकेशि दण्डादण्डि द्विदण्ड द्विमुसलि । 'तिष्ठदु ' – इत्यत्रेतिशब्दः स्वरूपपरिग्रहार्थः । तेनेह समासान्तरं न भवति । परमं तिष्ठद्भु तिष्ठद्भु प्रियमस्येति वाक्यमेव भवति । अत एव प्रदक्षिणसंप्रतिभ्यां सह नञ्समासेन सिद्धावप्रदक्षिणा मंप्रत्योः पाठः । इजन्तस्य च तिष्ठदुग्वादिपाठ: 'इच् युद्धे' ( ७-३-१४ ) इत्यनेने जन्तस्य समासान्तरमतिषेधार्थ, द्विदण्डचादेरव्ययीभावार्थश्च । अन्य तु परपदेनैव समासं प्रतिषेधन्ति तन्मते परमतिष्ठदु *आतिष्ठङ्गु जपन् सन्ध्यामित्यादयोऽपि साधवः । तिष्ठद्ग्वादिराकृतिगण । तेन ममव्यम् अपसव्यम् *यत्मभृति तत्प्रभृति इतःप्रभृति इत्यादि सिद्धम् ॥ ३६ ॥ *नित्यं प्रतिनाल्पे ॥ ३ । १ । ३७ ॥ अल्पेऽर्थे वर्तमानेन प्रतिना नाम्ना नाम नित्यं समस्यतेऽव्ययीभावश्व समासो भवति । शास् *शाकप्रति । सुपस्य मात्रा सूपमति । अल्प इति किम् । वृक्षं प्रति विद्योतते विद्युत् । नित्यग्रहणं वाक्यनिवृत्त्यर्थम् । तेनान्यत्र समासो वाक्यं च भवति ॥ ३७ ॥ | *संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ॥ ३ । १ । ३८ ॥ संख्यावाचि नामाक्षशलाके च द्यूतविषयेऽन्यथावर्तने वर्तमानेन परिणा नाम्ना सहकार्थ्यं नित्यं समस्यन्तेऽव्ययीभावश्च समासो भवति । वर्तने चैषां कर्तृत्वात्तृतीयान्तत्वम् । अक्षशलाकयोस्त्वेकवचनान्तयोरेवेप्यते । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदा सर्वे उत्ताना अवाञ्च वा पतन्ति तदा पातयितुर्जयः । अन्यथापाते पराजयः । एकेनाक्षेण शलाकया वा न तथावृत्तम् यथा पूर्व जये एकपरि । द्विपरि । त्रिपरि । परमेण चतुष्परि । पञ्चम् त्वेकरूपेषु जय एव भवति । अक्षेणेदं न तथा वृत्तम् यथा पूर्व जये अक्षपरि । शलाकापरि । संख्यादीति किम् । पाशकेन न तथा वृत्तम् । परिणेति किम् । अक्षेण परिवृत्तम् । द्यूत इति किम् । रथस्याक्षेण न तथा वृत्तम् । अन्यथावृत्ताविति किम् । प | ॥ प्राह्णमिति । 'नपुंसकाद्वा' इति विकल्पेनाति प्राप्तहादेश ॥ - एव प्रान्तमिति । प्रगतत्वमन्तस्य प्रगतोऽन्त प्रगतोऽन्तोऽस्मिन्निति वा । समय समानत्व वा पक्षस्य तीर्थस्य तीरस्य eta fear दर्शनीयम् । एव प्रान्तमिति स्वमत परमत चेहापि द्रष्टव्यमित्येवशब्दार्थ ॥ तथा संप्रतीत्यादि । सभूतिरिदानीं न सभूतिरिदानी न प्रकृष्टत्व दक्षिणत्वस्य न प्रगत दक्षिणेनेत्यादिवाक्यानि । तथा द्वी दण्डी] अस्मिन्प्रहरणे द्वे मुसले प्रहरणमस्य द्विदण्ड्यादि । इन् ॥ प्रसव्यमित्यादि । प्रगतत्त्व सव्यस्य सव्याद्वैति वाक्यम् । यस्मात्प्रभृति इति वाक्य यत्प्रभृत्यादिषु । इतिकरणाच कृतापसव्यादिषु समासो न भवति । यत्र च दृश्यते तत्र चिन्तनीयम् ॥ - आतिष्ठद्गु इति । तिष्ठद्गु आ इति स ॥ नित्य प्रति-॥ - शाकप्रतीति । पूर्वार्थ इत्यधिकारेऽप्यसभवादस्योत्तरपदार्थ प्रधान एate समास । अथवाच्ययाना दोषामन्यमहार्दवामन्या रात्रिरितिवद्वृत्तिविषये सत्वप्रधानत्वदर्शनान्मात्रावति प्रतिशब्दस्य वृत्तेरविरोधादस्प सूप इति विग्रह ॥ सख्याक्षशला- ॥ ननु 'नाम नामौका' इत्यत सूत्रात ऐका सतीत्यनुवर्त्तते । तत ऐकावें सति समास ऐकार्थ्यं च ऐकपय तच्च समासे सति भवति । तत इतरेतराश्रयदीये समास कथम् उच्यते । यत्र यत्र येन सूत्रेण समास
*************
************X
Page #274
--------------------------------------------------------------------------
________________
श्रीहेमश० माभूत् । के चित् समविषमधुने सममित्युक्ते यदा विषयं भवति तदा अक्षपरि शलाकापरीति प्रयुज्यत इत्याहु । *अन्ये पूर्व पदमाहूतं तच्च पतितमिष्टं सिद्धं पुन- * ल०० अ
स्तदाहूतं यदा न पतति तदायं प्रयोगोऽसपरि शलाकापरीत्याहुः ॥ ३८ ॥ *विभक्तिसमीपसमृद्धिव्यद्धयर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगप-* सहसंपत्साकल्यान्तेऽव्ययम् ॥ ३ ॥ १ ॥ ३९ ॥ विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहकार्ये सति पूर्वपदार्येऽभिधेये नित्यं *समस्यते
स च समासोऽव्ययीभावसंज्ञो भवति । विभक्तिविभक्त्यर्थः कारकम् । *अधिस्ति निधेहि। स्त्रीषु निधेहीत्यर्थः । एवमधिकुमारि । समीपे, उपकुम्भं, कुम्भस्य समोष * इत्यर्थ । एवमुपाग्नि । उपशरदम् । ऋद्धराधिक्यं समृद्धिः । सुमद्रम् । मद्राणा समृद्धिरित्यर्थः । एवं सुमगधम् । सुभिक्षम् । विगता ऋद्धिः व्वृद्धिः *ऋद्ध्यभावः । *
दुर्यवनं यवनानामृदयभाव इत्यर्थः । एवं दुर्भिक्षम् । अर्थाभावो धर्मिणोऽसत्वम् । निर्मक्षिकम् । मक्षिकाणामभाव इत्यर्थः । एवं निर्मशकम् । अपक्षिकम् । उन्म
शकम् । निवातम् । अत्ययोऽतोतत्वम् सत एवातिक्रान्तत्वम् । अतिवर्ष वर्षाणामतीतत्वमित्यर्थः । एवमतिशीतम् । निशितम् । निहिमम् । अतृणम् । नितृणम् । * असमतोति वर्तमानकाले *उपभोगादेः प्रतिषेधः । अतिकम्बलं कम्बलस्योपभोगं प्रति नायं काल इत्यर्थ । *एवमतितसकम् । अत्याम्रम् । पधादर्थे, +अनुरथं *
2 कर्तुमिष्यते तत्र तत्र तस्मादेव ऐकाय प्रथम ज्ञातव्यम् । तत समास । अन्यथा हि सर्वाण्यपि सूत्राणि निरर्थकता भजेग्न् इति हि न्यासविद । षडादिभि ताभावात्पटपरीत्यादि न भवति । उक पंतस्तु चतुष्परीत्येव नित्यसमासोऽयमिति परिप्रयोगो वाक्य नाऽकथि । कितु न तथा वृत्तमिति पर्याय ॥-समविषमजूते इति । एकिकाद्विकारूपे ॥--अन्ये पूर्वमिति तस्मिन्नेव द्यूते ॥विभक्तिसमीप-|-अव्यय नाम इति । अत्र नाम नाम्नति समुदाय सही समास इति सज्ञा । समाम सही अन्ययीभाव इति सज्ञा एतावती पश्या जना ॥- समस्यत इति । अन्यथरूपत्व
समाससजाया प्रदर्याव्ययीभावसजी भवतीन्युपसहरतीति ।..--अधिस्त्रीति । अनाधिशब्दस्य कप्तानेकार्थवृत्तंगधाररूपविभक्त्यवत्तिस्य प्रकाशयितुमुक्ताधारस्यापि सप्तम्यन्तन मांगन समान ॥-* * ऋद्धयभाव इति । ऋद्धिरुत्तरपदार्थधर्मस्याभावी न तूत्तरपदार्थस्यैव धाम्मण इत्यर्थाभावाद्भिद्यते । तत्र हि धम्मिण एवाभाव । यवनाना मृदयभाव इत्यत्र 'राष्ट्र क्षत्रिया -इत्यत्री 'बहुखियाम्' ॐ इति लोपे ॥-धम्मिणोऽसत्त्वमिति । धाम्मणोऽनुत्पत्तिरेव न तु सतोऽभाव इत्य भावोऽत्ययाद्विशिष्यते । अत्ययो हि सतोऽतिकान्तकालसवन्धिनी मत्तवाच्यते ॥-उपभोगादे प्रतिषेध इति ।
न तु वस्तुन इति तदऽभावाद्भिद्यते न साप्रतिफवस्वभाव इत्यर्थाभावाद्भिद्यते । ननु न वर्षाणामत्ययो नाम वर्षाणामभाव एवं प्रध्वसाभावो हि स । तत्रार्थाभाव इत्येव स्देि फिमधमत्ययग्रहणम् । * * उच्यते । अर्थाभाव इति धाम्मणोऽभवनमात्रमुच्यते । तथाहि निमक्षिक निर्मशक वत्तते इति तत्र मक्षिकादयो भूत्वा माभूवनभूत्वा वा सर्वथा ते तत्र न मन्तीत्येतावन्मात्रमेव प्रतीयते न तु प्राक् ॐ पथाद्वेति विशेष । अतोऽत्ययो नार्थाभाव इति । असप्रतीति अत्र न सप्रत्यसप्रतीति बाहुल कादसमर्थसमासोऽय यथा असर्वपश्या । सप्रतीति हि इदानीमियर्थ ॥-तैष्टकमिति । त्रया मुख्या आसा
सोऽस्य मुख्य ' इति क । पृषादरादित्वातिवादेशः । तिसफासु भवोऽण् ॥-अनुरथं यातीति । ननु यथा नित्यतमासलात् पश्चाद्रपेणान्तिरेणान्वित्यव्यय समरयते तथा पश्चाच्छब्दोऽपि अन्ययत्वादप्यान्तरेण समस्यता नित्यममामत्वान् प्रयोगममवायि वाक्य नाप्नोति । उच्च मर्चपश्चागदयः' इति वचनात्पश्चाब्दस्य अव्ययीभावसमास प्रत्यययल नाहीकार्यम् । अव्ययत्वं हि अध्ययीभाव
Page #275
--------------------------------------------------------------------------
________________
* याति । रयस्य पश्चादित्यर्थः । एवम् *अनुपादातम् । क्रम आनुपूर्व्यम् । अनुज्येष्ठं प्रविशन्तु । ज्येष्ठानुक्रमेणेत्यर्थः । एवमनुवृद्ध साधूनचय । ख्यातिः
शब्दप्रथा । इतिभद्रबाहु । तद्भद्रबाहु । अहोभद्रबाहु । भद्रबाहुशब्दो *लोके प्रकाशत इत्यर्थः । युगपदेककालार्थ । सचक्र धेहि । चक्रेण सहककालं चक्राणि वा *युगपद्धेहीत्यर्थ । एवं सधुरं प्राजः। सहगर्थे, सवतम् । व्रतस्य सदृशमित्यर्थः । एवं सशीलम् । *सकिखि । सदेवदत्तम् । अव्ययीभावे सहस्य सभावः। *सपत् सिद्धिः । *सब्रह्म साधूनां संपन्नं ब्रह्मेत्यर्थः । सवृत्तं मुनीनाम् । सक्षत्रमिक्ष्वाकूणाम् । साकल्यमशेषता | सतृणमभ्यवहरति । न किचित् त्यजतीत्यर्थः। एवं सतुषम् । अन्तः समाप्तिः । सपिण्डैषणमधीते पिण्डैषणापर्यन्तमधोत इत्यर्थः । एवं *सषड्जीवनिकायमधीते । अत्र समाप्तिरसकलेऽप्यध्ययने प्रतीयत इति साकल्ये *अनन्तर्भावः । पूर्वपदार्थ इत्येव । समुद्धा मद्राः मुमद्रा' । अव्ययमिति किम् । समीपं कुम्भस्य ॥ ३९ ॥ योग्यतावीप्सार्थानतिवत्तिसादरये ॥३।१।४०॥ * एष्वर्थेष्वव्ययं नाम नाम्नैकार्थे पूर्वपदार्थे समस्यतेऽव्ययीभावश्च समासः। योग्यतायाम् , अनुरूप चेष्टते । रूपस्य योग्यां चेष्टां कुरुते । वीप्सायाम् , *प्रत्यर्थ शब्दा - अभिनिविशन्ते । अर्थमर्थ प्रतीत्यर्थः । एवं प्रतिपर्यायम् । वोप्सायां द्वितोयाया विधानात् वाक्यमपि भवति । अर्थमर्थ प्रतीति । अर्थानतित्तिः *पदार्थानतिक्रमः। * यथाशक्ति पठ । शक्तेरनतिक्रमणेत्यर्थः । एवं यथावलम् । नात्र *विन्यासविशेष इति क्रमाद्भेदः । सादृश्ये, सशीलमनयोः । शीलस्य सादृश्यमित्यर्थः । एवं सत्र
तमनयोः । सकिखि । किख्या सादृश्यमित्यर्थः । सगित्यनेनैव सिद्धे *सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ॥ ४० ॥ *यथाऽथा ॥३।१।४१॥ थापत्य
यरहितं यथेत्येतदव्युत्पन्नमव्ययं नाम नाम्ना सहकार्ये नित्यं समस्यते पूर्वपदार्थेऽभिधेये स च समासोऽव्ययीभावः । यथारूपं चेष्टते । रूपानुरूपमित्यर्थ । *यथावृ. ॐ स्यात् तत्र चान्य इत्यधिकारात्समासान्तरप्राप्तावन्यत्वाभावात्तत्पुरुषो न स्यात् ॥-अनुपादातामति । अत्र पदातीना समूह पादाभ्यामतत्यचि वा पादात पादात ॥-लोके प्रकाशते इत्यर्थ इति ।। P अत्रेति तत्अहोअन्ययानि शब्द प्रद्योतयन्ति । अव्ययानामन्यत्रासत्ववृत्तिवेऽपि वृत्तिविषये निष्कौशाम्पिगतिखट्स, प्रकटो विकट इत्यादिवत्सत्त्ववृत्तिदर्शनात् ॥--युगपद्धेहीति । शब्दशक्तिस्वाभाच्याचान्य- | * पदार्थप्रधानोऽयम् ॥-सकिखीति । लोमशिका जीवविशेष. किखि । यस्य लोके लुकटीति प्रसिद्धि । यमगोत्र विशेषश्च ॥-संपत्सिद्धिरिति । सिदिरात्मभावनिप्पत्ति समृद्रिस्त्वऽन्यभावनिष्पत्तिरिति
सिद्धि समुदग्न्या ॥ ब्रह्मण सपत्-सत्रा॥-पिण्डो भक्तामिति पिण्डो भक्तमिष्यतेऽन्विष्यते कल्प्याकल्प्यविभागेन विचार्यतेऽस्मिन्निति 'इषोनिच्छायाम् ' इति व्युत्पते ॥-सषट्जीवनिकायमधीत * इत्यत्र जीवाना निकाया पट् जीवनिकाया यत्र पठितव्ये । अथवा पण्णा जीवाना निकायस्तत षट्जीवनिकायेनान्त षड्जीवनिकाय ग्रन्थमन्त कृत्वा न तु सकलमित्यर्थ ॥-अनन्तर्भाव इति । * * अत्र श्रुतस्कन्धादिन्यपदार्थ । स्वभावात्तत्प्रधानोऽय समास ॥-योग्यतावीप्सा-||-प्रत्यर्थमिति ‘वाऽभिनिविश' इति विकल्पेन कर्मण आधारसज्ञा । समासेन वीप्साया द्योतितत्वात्तन्निमित्ता द्विरु-* तिर्न प्रवर्तते । वाक्ये तु लक्षणादेरनेकस्यार्थस्य द्योत्यस्य सभवाद्विभक्तिमन्तरेण वीप्सा द्योतयितु न शक्येति ॥-पदार्थानतिक्रम इति । पदमुत्तरपद शक्त्यादिरूप तस्वार्थ सामर्थ्य तत्यानतिवृत्ति ॥ -विन्यासविशेष इति । मूर्तस्यानेकस्य पदार्थस्य नियतदेशाद्यपेक्ष व्यवस्थापन विन्यास स एव विशेष ॥ यदि सदृगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादश्यग्रहणमित्यादि । तेन देवदत्तस्य सकिखीति वैयधिकरण्यमपि सिद्धम् । सदृग्शब्दो हि धर्मिवाची सादृश्यशब्दस्तु धर्मवाची ॥ यथाऽथा | यथावृद्धमिति । अत्र क्रमोऽपि प्रतीयते तत्कथमुक्त
Page #276
--------------------------------------------------------------------------
________________
॥१२॥
तृ०३
श्रीहैमा मभ्यर्चय । ये ये वृद्धास्तानित्यर्थः । यथासूत्रमनुतिष्ठति । सूत्रानतिकृत्येत्यर्थः । अथा इति किम् । यथा चैत्रः तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थल
वचनम् ॥ ४१॥ *गतिवन्यस्तत्पुरुषः ॥३।।४२॥ *कु इत्यव्ययं पापाल्पयोर्वर्तते । गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं समस्यन्ते स च समासोऽन्यो बहुधीबादिलक्षणरहितस्तत्पुरुषसंज्ञो भवति । ऊरीकृत्य । खाद्कृत्प । शुक्लीकृय । पटापटाकृत्य । प्रकृत्य । कारिकाकृत्य । कु, कुत्सितो ब्राह्मणः *कुवामणः । एवं कुपुरुपः । इपदुष्ण कोष्णं कयोष्णं कदुष्णम् । एवं कामधुरम् । अव्ययमित्येव । कुर्विशाला । पृथिवीत्यर्थः । अन्य इति किम् । कत्सिताः पुरुषा यस्य स कुपुरुषकः । अत्र बहुरोहिखात् कच् भवति । तत्पुरुषप्रदेशाः ‘गोस्सत्पुरुषात्' (७-३-१०५) इत्यादयः॥ ४२ ॥ *दुनिन्दाकृच्छे ।।३।।४३॥ दुरित्यव्ययं नाम निन्दायां कृच्छ्रे चार्थे वर्तमानं नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । निन्दितः पुरुषः दुष्पुरुषः । कृच्छ्रेण कृतं दुष्कृतम् । अन्य इत्येव । निन्दिताः पुरुषा यस्य स दुष्पुरुषः । अत्रापि बहुव्रीहित्वात्कच् ॥४३॥ सु पूजायाम् ॥ ३१॥ ४४॥ सु इत्यव्ययं पूजायां वर्तमान नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । शोभनो राजा सुराजा । अन्य इसेव । मद्राणां समृद्धि सुमद्रम् । अत्राव्ययीभावत्वादम् ॥४४॥ अतिरतिक्रमे च ।।३।१॥ ४५ ॥ अतीत्यव्ययमतिक्रमे पूजायां च वर्तमानं नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । अतिस्तुतं भवता ।। अविसिक्तं भवता । अतिक्रमेण स्तुतिसेको कृतावित्यर्थः । अतिस्तुत्य । अतिसिच्य । पूजायाम् । शोभनो राजा अतिराजा । बहुलाधिकारादतिक्रमे कचिन्न भवति । अति श्रुत्वा । अति सिक्त्वा ॥ ४५ ॥ आङसे॥३१॥४६॥ आदित्यव्ययमल्पेऽर्थे वर्तमानं नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । ईपकडारः आकडारः । एवमापिङ्गलः । आवद्धमायुक्तमित्यादौ तु क्रियायोगे गतिलक्षण एव समासः ॥ ४६॥ प्रात्यवपरिनिरादयो गतकान्तकृष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तः ॥३।१।४७॥ प्रादयः वाब्दा *गताद्यर्थेषु वर्तमानाः प्रथमान्तेन, अत्यादयः कान्ताद्यर्थेषु द्वितीयान्तेन, अबादय: कुष्टाधर्येपु तृतीयान्तेन, पर्यादयो ग्लानाद्यर्थेषु चतुर्थ्यन्तेन, निरादयः क्रान्ताद्यर्थेषु पञ्चम्यन्तेन, नाम्ना सह समस्यन्ते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । पादयः,
ये ये वृद्धा इत्यादि । उच्यते । प्रतीयता क्रमा वीप्सापि प्रतीयते । न योऽनेकार्थी न भवति ॥-पूर्वेणैव सिद्ध इति । पूर्वसूभोपात्तेनेवांपु अस्यापि प्रवृत्त ।-साटश्ये प्रतिषेधार्थ- | IMI मिति । ननु यथा व इत्यादो वसरशी मैत्र इत्व । ततध बाप्रलयान्त साहश्ये न प्रवर्ततेऽपि त सहशि तत फिक्त सारश्य प्रतिषेधार्थम् । उच्यते । सारश्योपाधित्वात् सहमपि सादृश्य
नोच्यतेऽतो वचनम् । सदाशितु 'विभक्तिसमीप'-इति प्रासे निषेध । अध्युत्पास्य सारश्य विना योग्यतादिप्वयेषु 'योग्यता'-इति सिब समास पर न्युत्पन्नस्य सरगये "विभक्ति'-इत्यादिना समास प्राप्तस्तनिषेधार्थ वचनम् ॥--गतिक्वन्य-11-कुइत्यव्ययमिति । गतिमाहचर्यादध्ययमित्याधिकाराद्वा सभवन्यभिचारेति न्यायात् कु इत्यस्य विशेषण न तु गतिसशाना तेपाम यभिचारात् ॥कुमाह्मण इति । नित्यसमासत्वात, कुत्सितो बायण इत्यस्तपदविग्रह -सु पूजायाम् । पूजावा अन्यत्रातिशयाऽनुक्कापि त्यात्तिर्दष्टया -प्रात्यवपरि-1-गतायधपु वर्तमाना इति । अनेन प्रादीना गम्यादिक्रियाविशिष्टसाधनेषु प्रवृत्तित्तिविषये विज्ञायते । तत्राम्पास्मिन्नव वृत्तिगिति विशेष निर्णयो लक्ष्यानुसारेण भवति । तत्रापि प्रयोगपर्यालोचनया विशिष्टायत्तिय प्रादीना वाक्येराचष्टे ।
Page #277
--------------------------------------------------------------------------
________________
*********
*************
*मगत आचार्य: प्राचार्यः। एवं *प्रान्तेवासी । प्रवृद्धो गुरुः प्रगुरुः । प्रकृष्टो वीरः प्रवीरः । संगतोऽर्थः समर्थः । विरुद्धः पक्षो विपक्षः प्रत्यर्थी पक्षः प्रतिपक्षः प्रतिबद्धं वचः प्रतिवचः। उपश्लिष्टः पतिरुपपतिः। उपपन्नोऽनुकूलः प्रतिकूलो वा नायकः, उपनायकः। अनुनायकः । प्रतिनायकः। अयादयः, अतिक्रान्तः खवाम् अतिखवः । उद्गतो वेलाम् उद्वेलः। प्रतिगतोक्षं प्रत्यक्षः । अनुगतः प्रतिगतो वा लोमानि *अनुलोमः प्रतिलोमः। अभिप्रपन्नो मुखमभिमुखः। अवादयः, अवकुष्टः कोकिलया अवकोकिलः। परिणद्धो वीरुद्भिः परिवीरुत् । संनद्धो वर्मणा संवर्मा । अनुगतमर्थेनान्वर्थं नाम । संगतमक्षेण समक्षम् वस्तु । वियुक्तमर्थेन व्यर्थं वचः । संगतमर्थेन समर्थ पदम् । पर्यादयः, परिग्लानोऽध्ययनाय पर्यध्ययनः । उद्युक्तः संग्रामाय उत्संग्रामः । शक्तः कुमार्यै अलंकुमारिः । शक्तः पुरुषेभ्यः अलंपुरुषीणः । अलंशब्दस्य चतुर्थ्यन्तेन वाक्यमपीच्छन्यन्ये । अलं जोविकायै अलंजीविकः । अलं कुमार्यै अलंकुमारिः । निरादयः, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्विः । अपगतः शाखायाः अपशाखः। अन्तर्गतोऽङ्गुल्या *अन्तरङ्गुलो नखः । उक्रान्ता कुलादुकुला कुलटा । एवमुद्रेलः समुद्रः । उच्छास्त्रं वचः । उत्सूत्रो न्यायः । उच्छृङ्खलः कलभः । अपगतमर्थादपार्थं वचः । एवमपक्रमं कार्यम् । बहुलाधिकारात् षष्ठ्यन्तेनापि । अन्तर्गतो गार्ग्यस्य अन्तर्गाभ्यः । एवमन्तरगुलो नखः । सप्तम्यन्तेनापि । प्रतिष्ठितमुरसि प्रत्युरसम् । गतार्था इति किम् । वृक्षं प्रति विद्योतते विद्युत् । साधुर्देवदत्तो मातरं प्रति । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकृतिगणार्थम् ॥ ४७ ॥ * अव्ययं प्रादिभिः ॥ ३ । १ । ४८ ॥ अव्ययं नाम वृद्धादिभिर्नामभिर्नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । *पुनःमवृद्धं वहिः । पुनरुत्स्यूतं वासः । पुनर्निष्क्रान्तो रथः। पुनरुक्तं वचः। पुनर्नवं वयः । पुनःशृतं पयः । स्वर्यातः । *अन्तर्भूतः । प्रातः सवनम् । उच्चैर्घोषः नीचैर्गतम् । अधस्पदम् ।
*अनद्वापुरुषः । असशक्तः पुरुषः । प्रायश्चित्तम् | सबस्क्रीः । प्राग्वृत्तम् । पुराकल्पः । वःश्रेयसम् । श्वोवसीयसम् । इति । बहुवचनमा कृतिगणार्थम् ॥ ४८ ॥ * स्युक्तं कृता ॥ ३ । १ । ४९ ॥ कृत्मत्ययविधायके सूत्रे उसिना पञ्चम्यन्तेन नानोक्तं स्युक्तम् । तत् कृदन्तेन नाम्ना नित्यं समस्यते स च समासो ऽ
- प्रगत आचार्य इत्यत्र वाक्ये प्रादेयतत्व गम्यमानप्रादेशप्रगतार्थस्य वाचकत्व प्रार्थत्वाद्गतस्य प्राचार्यो देश इति न भवति ॥ प्रान्तेवासीति । अन्ते वसतीत्येव ती 'नताभीक्ष्ये णिन् 'शयवासिवासेषु' – इत्यलुप् ॥ - अनुलोम इति 'प्रत्यन्वव इति अत् समासान्त 'नोपदस्य – इत्यन्त्यस्वरादिलोप ॥ - अन्तरगुल इति । ' सख्याव्ययादङ्गुले ' इति ॥ प्रत्युरसमिनि । 'प्रत्युरस ' इत्यत् समासान्त ॥ अव्ययं प्र - ॥ पुनःप्रवृद्धमिति । कालवाचकात्पुन शब्दात् 'कालाध्वभाव ' इति विकल्पेन द्वितीया सप्तमी वा सर्वत्र । पुन प्रवर्द्धते प्रवृद्धमिति तस्याप्यत्ययत्वादनेनैव नित्यसमासत्वात्ममुदायस्यैवाय पर्यायो भवति । एवमुत्तरेष्वपि । श्रति श्रायति वा पय स्वयमेव तद् श्रयद्वा चैत्रेण प्रयुज्यते स्म तत अन्तर्भूत इत्यत्र अन्तशब्देन मध्यस्थोऽप्युच्यते तदा प्रथमा ॥ - अधस्पदमिति । अथस्थाने पदमित्येव कार्य न त्वधस्तादिति तस्याप्यव्ययत्वात् । अनिर्णयोऽनद्वा तेन पुरुष न विद्यते द्वा सशयोऽस्येति व्युत्पत्वाद्वा धर्मी उच्यते । न अद्वा अनद्वा सशयित पुरुष सतशय पुरुषो वा अनद्वापुरुषः ॥ भ्रातृपुत्रकस्कादित्वात्सत्वे - सद्यस्की ॥ निसच श्रेयम इति श्वश्रेयसम् ॥ - श्वोवसीयसमिति । वसुशब्दान्मती ईयमि विन्मतो ' इति मत्लोपे शोभन वमीय श्वसो नमीयस । अत् ॥ - इस्युक्तं ॥ कृदन्तेनेति । प्रत्यासत्त्या तत्सूत्रविहितनेन ॥ - आप प्राप्तावि
स्मेति कार्य न तु भूय पुन श्रप्यते स्म ॥ -
Page #278
--------------------------------------------------------------------------
________________
श्रीहेमश० न्यस्तत्पुरुषसंज्ञो भवति । कुम्भं करोति कुम्भकारः। शरलावः । अनिचित् । सोमसुत् । अन्यथाकारं भुइके। अतिथिवेदं भोजयति । इह च गतिकारकडस्युक्तानां
लत अ विभक्सन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः मागेव समास इण्यते । तेन प्रस् स्थ इत्यादो, चर्मन् टा क्रीत, अभ्र टा विलिप्त इत्यादौ, कच्छ अम् प इत्यादौ च समासे च सति अकारान्तलात् डोः सिद्धः । मष्ठो । चर्यक्रोती । अभ्रविलिप्तो। कच्छपो इत्यादि । यदि पुनविभक्त्यन्तैः कृदन्तैः समासः स्यात् तदान्तरणत्वाद्विभक्त। प्रागेव आपः प्राप्तावकारान्तत्वाभावात् ङोर्न स्यात् । तथा मापान् वापिन् बीहोन् वापिन् इत्यादौ समासे नकारस्यानन्तत्वाण्णतं मिद्धम् । मापवापिणी।बीहिवापिणी । विभक्त्यन्तेन तु समासेऽन्तरङ्गत्वाद्विभक्त मागेव ङोप्राप्ती नकारस्पान्त्यखाण्णत्वं न स्यात् । पूर्वपदस्य च विभक्त्पन्नत्यनियमात् चर्मकोतीत्यादिपु पहकार्य नकारलोपादि सिद्धं भवति । उस्युक्तमिति किम् । कारकस्य व्रज्या । कारकस्प गतिः । अल कृत्वा । खलु कृत्वा । कुतेति किम् । धर्षी वो रक्षतु ॥ ४२ ॥ *ततीयोक्तं वा ॥३।१।५०॥'दशेस्तृतीयया' (५-४-६३) इत्यारभ्य यत्तृतोयोक्तं नाम तत् कृता नाम्ना वा समस्यते स च समासोऽम्पस्तत्पुरुपसज्ञो भवति । मूलकेनोपदंश, मूलकापदंश भुके । दण्डेनोपघात, दण्डोपघातं गाः कलयति । पार्थयोः पार्थापा वोपपीड, पाश्चापपीड शेते । वाशब्दो नित्यसमासनिवृत्त्यर्थः । तेनोत्तरेषु वाक्यमपि भवति ॥५०॥ *नत्र ॥३१॥५१॥ नजिवेतन्नाम नाम्ना समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । नगौः अगौः । अनुचैः । असः। *निवर्त्यपानतावश्चोत्तरपदार्थः पर्युदासे नक्षमासार्थः । स चायं चतुर्धा। तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राह्मणः, अशुल इति तत्सदृशः क्षत्रियादिः पीतादिश्व प्रतीयते । अधर्मः, असित इति तद्विरोधी पाप्मा कृष्णच प्रतीयते । अननिः अवायरित्यग्निवायुभ्यामन्य:
प्रतीयते । *अवचनम् अवीक्षणमिति वचनवीक्षणाभावः *प्रतीयते । नन्वस्योत्तरपदार्थमाधान्येन तल्लिगसंख्यत्वे सति कथं 'भवन्त्यनेके जलधेरिवोर्मयः' Varl इत्यादी अनेके इति बहुवचनम् । असाधव एवेदृशाः शब्दा: मसामतिषेधे तु नञ् पदान्तरेण संवध्यत इति उत्तरपदं वाक्यवत् स्वार्थ एव वर्तते । तत्रासामध्येऽपि |
यथाभिधानं वाहुलकात् समासः। सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः । पुनर्ने गीयन्ते अपुनगयाः श्लोकाः। श्राद्धं न भुक्ते अश्राद्धभोजो अलवणति । आप किल सात्वमात्रनिमित्त । स्वादिस्तु कश्रित सख्यानिमित्त कथित् कर्मादिनिमित्त ।-कारकस्योति । क्रियाया क्रियार्था'-इति ससम्युक्तत्वाग्णाच् अभाणि इस्युक्त यदि न भण्यते
तदा अग्याकारकगतिकारकी इति स्याताम् ॥-तुतीयोक्तम्-||-वाशब्द इति । इह पृथग्योगादेष नित्यत्वस्य नित्तिशिवस्तु नित्यसमासाधिकारनिवृत्यर्थ इति ।-नञ् ॥ ननु न इत्येव निरनुISHबन्ध पठपता कि सानुबन्धन नत्रित्युपादानेन । सत्यम् । चादिपु अारोपदेश स्मारयितु अकारी निर्देश्यते प्रतिषेधशङ्का गुदासार्थ च । नेत्युक्ते हि समासस्य प्रतिषध सभाव्यते ॥-अगौरिति । नत्रा
विशेषित भारोपितगवादिस्वरूपो गवयादिरित्यर्थ ॥-निवार्यमानतद्भाव इति । घटादे पटादिभानी व कुतविद्यामोठादारादित स निवय॑मानस्तिस्त्रियमाणो यत्रोत्तरपदार्थ स निवर्यमानतद्भाव 1 निवर्यमानो यस्तस्य उत्तरपदस्य भाव उत्तरपहावृत्तिनिमित्तगोत्वनाहाणवादितद्वानिहार्य उत्तरपदस्थेवान । नसमासस्यापि निवृत्तिविशिष्टोत्तरपदार्थप्राधान्यमित्यर्थ ॥-स चायमिति । उसरपदार्थ इत्यर्थ ॥ अवचनमित्यादिषु कविवचनमययन व एकमेव जानाति पवादाचन न भवति कोऽयं । यदवचन वर्तते तद्वचन न भवति । एतेन किमुक्त भवति अवचनस्य वचनाभाव प्रतीयते इत्यर्थ । एषIC मवीक्षणमित्यत्रापि शेवम् ॥-प्रतीयते इति । सर्वत्र शब्दशक्तिस्याभाब्यादिति योज्यम् ॥-अश्राद्धभोजीत्यादिषु 'मताभीश्ये' इति णिन् ॥ कणो वेष्टयेते आभ्यामिति नाम्नि पुसि च णक ॥ *
Page #279
--------------------------------------------------------------------------
________________
भोजी भिक्षुः । तथा कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकं मुखम् । 'शोभमाने ' ( ६-२-१०२ ) इतीकण् । वत्सेभ्यो न हितोऽवत्सीयो गोधुक् । ' तस्मै हितः' ( ७-१-३५ ) इतीयः । वधं नार्हत्यवभ्यो ब्राह्मणः । ' दण्डादेर्य : ' ( ६-४-१७८) इति यः । संतापाय न शक्त असांतापिकः सदुपदेशः । ' तस्मै यो | गादेः शक्ते' ( ६-४-९४) इतीकण् । अन्य इत्येव । न विद्यन्ते मक्षिका यत्र सोमक्षिकाकः । मक्षिकाणामभावोऽमक्षिकमिति ॥ ५१ ॥ * पूर्वापराधरोत्तरमभिन्नेनांशिना ॥ ३ । १ । ५२ ॥ अंश एकदेशस्तद्वानंशी | पूर्वादयः शब्दाः सामर्थ्यादेशवाचिनोऽशिना समस्यन्ते अभिन्नेन 'न चेत्सोंऽशी भिन्नः प्रतीयते ' तत्पुरुषश्च समासो भवति । *पूर्वः कायस्य पूर्वकायः । एवम् अपरकायः । अधरकायः । उत्तरकायः । पूर्वादिग्रहणं किम् । दक्षिणं कायस्य । अभिनेनेति किम् । *पूर्व छात्राणामामन्त्रयस्य । *प्रसज्यप्रतिषेधः किम् । पूर्वं पाणिपादस्य । अत्र हि समाहारस्यैकत्वेऽपि पाणिः पाद इति भेदप्रतीतेर्न भवति । पर्वग्राम इत्यादौ तु न |ग्रामशब्दात्प्रासादादिभेदप्रतीतिः । *अंशिनेति किम् । पूर्वो नाभेः कायस्य ॥ ५२ ॥ सायाहूनादयः ॥ ३ । १ ५३ || सायाह्लादयः शब्दा अंशिना तत्पुरुषेण साधवो भवन्ति । *सायमः सायाहः । मध्यमह्नः मध्याह्नः । मध्यं दिनस्य मध्यंदिनम् । मध्यं रात्रेः मध्यरात्रः । *उपारताः पश्चिमरात्रगोचरात् |इत्यादयः । बहुवचनमाकृतिगणार्थम् । पूर्वे पञ्चालाः उत्तरे पञ्चालाः इतिवत्समुदायवाचिनामंशेऽपि मवृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् । - अकाण्णवेष्टकिकमित्यादिषु नत्र शुभिकियचैव सन्धान्नाकारस्य वृद्धि एव सर्वोदाहरणेषु ज्ञातव्यम् ॥ नन्विद सूत्र विनाप्यत्राह्मण इत्यादयो विशेषणमित्यनेन कर्मधारयेऽपि सेत्स्यन्ति यतो नन् विशेषणं ब्राह्मणो विशेष्यमिति । उच्यते । पूर्वापरभावनियमार्थं वचनम् । यत्र द्वी गुणशब्दी भक्त तत्रा नियमेन पूर्वनिपात । यथा अखज । नत्र निषेधमात्रे वर्त्तते खजशब्दोऽपि गुणमात्रे इत्यनिय | मेन प्राप्नोतीति वचनम् । प्रसङ्ग कृत्वा प्रतिषेध प्रसज्यप्रतिषेध 'अव्यय प्रवृद्धादिभि स 'हृता गुणैरस्य भवेन वा मुनेस्तिरोहिताश्चित्प्रहरन्ति देवता ॥ कब त्वमी सततमस्य सायका भव न्यनेके जलधेरिवोर्मयः ॥ १ ॥ किगते ॥ अनेके इति । अत्र न एक इति कृत्वा विशेष्यलिङ्गख्या चाश्रित्य अनेक इत्यपि समर्थ्यते उत्पलेन । कचिकशब्दस्यान्यार्थस्य एकशेपादेक इति | साधयित्वा पश्चान्नञ्समास मन्यते ॥ - पूर्वापराध- ॥ पूर्व कायस्येति । पूर्वो भाग कस्मान्नान्यादे कस्य कायस्येति सन्धाद्दिक्पचमी कायशब्दान्न भवति ॥ - पूर्व छात्राणामिति । बहुवचनात् भेदप्रतीति । छात्राणा संबन्धिन कस्मादपि छात्रात्पूर्वमित्यर्थ ॥ प्रसज्यप्रतिषेध किमिति । यद्यत्राभिन्नेन भवतीति पर्युदाल स्यात्तदा समाहारस्यैकत्वादत्रापि समात स्यात् । भिन्नेन न भवतीति प्रसज्यप्रतिषे तु विज्ञायमाने समाहारद्वद्वस्य भेदपूर्वकत्वात भेदनिमित्त प्रतिषेधोऽपीति समासाभाव ॥-अशिनेति किमिति । ननु नाभेर्य पूर्वी भागो व्यवस्थित स कायस्य शोभनो रिक्तो वेत्यायथोऽत्र विवक्षितस्तत्र पूर्वस्य कायापेक्षत्वेनासमर्थत्वादेव नाभ्या सह समासो न प्राप्त किमशिवर्जनेन । सत्यम् । यद्यपि कायापेक्षत्व पूर्वस्य तथापि प्रधानसापेक्षत्वेऽपि वृत्तिर्भवतीति असत्यशिनेत्यस्मिन्नवधिभूतया नाभ्या समास सभाव्येत अमुना कायेनाशिना सह समासो यथाभिवानमस्ति तत प्रवर्त्तते पूर्वकाय नाभेरिति ॥ सायाह्रादय ॥ स्यतेर्धनि औणादिको वा सायशब्द मान्तमव्यय वा ॥ - सायमन इति । ननु सायमशब्देनाऽहरन्त उच्यते इत्युक्तार्थत्वात्सायमद इति विग्रहेऽनुशब्दस्य प्रयोगो न प्राप्नोति । सत्यम् दिनान्ते यानि कार्याणि क्रियन्ते तान्यप्युपचारात्सायमशब्देनोच्यन्ते । तत संदेह किं कार्याण्यभिधीयन्ते उत दिनान्त इत्यहनशब्द प्रयुज्यते । सूत्रसामर्थ्यात् वा तस्मात्त्वदिनान्त एवं लभ्यते ॥ उपारता: पश्चिमरात्रगोचरादपारयन्त पतितु जवेन गाम् ॥
Page #280
--------------------------------------------------------------------------
________________
श्रीपाद
पूपेश्वासी काया पूर्वकायः सायं च तदहश्य सायाह इति । तत्पुरुषविधानं विह पूर्वत्र चाहः सायं कायस्य पूर्वमिति *पष्ठीसमासवाधनार्थम् ॥५३॥ *समेंऽऽध Mas ल०४० र नवा ॥३।११५४॥ अर्धमित्येतत्समेंऽशे वर्तमानमंशिना अभिन्नेन वा समस्यते तत्पुरुषध समासो भवति । *अर्धे पिप्पल्पाः अर्धपिप्पली । पक्षे पिप्प
ल्यर्धम् । एवमर्धकोशातकी । कोशातक्यम् । अर्धपणः । पणार्धम् । अर्धवेदिः । वेद्यर्धम् । अर्धचापम् । चापार्धम् । अर्धस्वरः । स्वरार्धम् । अर्धग्रामः । ग्रामार्धम् । अर्धापूपः । अपूपार्धम् । समेंऽश इति किम् । ग्रामाः । नगराधः । अर्ध च सा पिप्पली चेति कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे *पष्टोसमासबाधनार्थमसमाशे चावासौ ग्रामश्चेति कर्मधारयनिषेधार्य वचनम् । अंशिनेत्येव । पिप्पल्या अर्ध चैत्रस्य । अत्र चैत्रेण समासो न भवति । अभिन्नेनेत्येव । *अर्थ पिप्पलीनाम् । कथमर्धपिप्पल्यः, अर्ध पिप्पल्या इत्यभिन्नेन समासे सत्येकशेपात् । अर्धराशिरित्यत्र राशेरभेदप्रतिभासाद्भविष्यति । अत्र समेंऽशे वर्तमानोऽर्धशब्द आविष्टलिङ्गी नपुसकः । असमांऽशे तु पुंलिङ्गः । अन्ये खसमासे वाच्यलिङ्गमेनमाहुः । असमांश एव च पष्ठोसमासं, समाशे तु निसर्मशितत्पुरुषमिच्छन्ति ॥ ५४॥ *जरत्यादिभिः ॥३।। ५५॥ असमांशार्य आरम्भः । अर्धशब्दो जरत्यादिभिरंशिभिरभिन्नैः सह वा समस्यते तत्पुरुषश्च समासो भवति । अर्थों जरत्या अर्धजरती तत्तु-* ल्यम् *अर्धजरतीयम् । *अर्धवैशसम् । अर्थोक्तम् । अर्धविलोकितम् । पक्षे जरत्यर्ध इत्याद्यपि भवति । बहुवचनमाकृतिगणार्थम् । इदमपि षष्ठीसमासवाधनार्थम् ॥१५॥ *द्वित्रिचतुष्पूरणायादयः॥३१॥५६॥ द्वित्रिचतुर् इत्येते पूरणमत्ययान्ता अग्र इत्यादयश्च शब्दा अंशवाचिनोंऽशिनाभिन्नेन वा समस्यन्ते तत्पुरुषश्च समासो भवति । द्वितीयं भिक्षाया द्वितीयभिक्षा । एवं तृतीयभिक्षा | चतुर्थमिक्षा | तुर्य भिक्षा । तुरीयभिक्षा । अयं हस्तस्य अग्रहस्तः । एवं तलपादः। ऊर्ध्वकाय इत्यादि । पक्षे भिक्षाद्वितीयम् , भिक्षातृतीयम् । भिक्षाचतुर्थम् , भिक्षातुर्यम् , भिक्षातुरीयम् , हस्ताग्रम् , पादतलम् , कायोर्ध्वमिखादि । नित्याविकाराभावादेव पक्षे चाक्यस्य सिद्धखाद्वानुवृत्ति पक्षे पष्ठोसमासार्थम् । तेन परणेन निषिद्धोऽपि षष्ठीसमासो भवति । यादिग्रहणं किम् । *पञ्चमं भिक्षायाः। पूरणेति किम् । द्वौ भिक्षातमुत्सुकायाकुरबक्षणोन्मुख गवा गणा प्रस्तुतपोवरोधस ॥१॥ फिराते ।-षष्ठीसमासबानाधमिति । ननु सायमोऽध्ययत्वात् 'बार'-इत्यादिना षष्ठीसमाप्तस्य निषेधेन प्रातिरेव नास्ति किमुच्यते पठीसमासपाधनामिति । उच्यते । यदाकारान्त सायशदाऽनव्यय नपसालास्तदा प्रायोति ॥-समेऽशे-11--अईपिपल्या इत्यत्राशब्दस्य तुल्यभाग मिति लीवत्वम् । अपिप्पलीति समुदायस परलिही हहोऽशीति वचनात् सीत्वम् । एवमुत्तरत्र । अतुल्यभागे तु प्रामाई इत्यादावसुदर्शनेति पुस्त्वम् ॥-पष्ठीसमासबाधनार्थमिति । अयमर्थ सूत्राभाये भेदाभेदविवक्षामा प्रयोगद्य * सिदपति । सूत्रकतो तु भेदविवक्षायामेव पक्षे षष्ठीसमास बाधित्वा प्रयोगय सिदम् । अन्यथा भेदे पष्ठीसमास एवं स्यात् ॥-अर्द्ध पिप्पलीनामिति । पिणल्याख्यस्याशिनोऽनेकदव्यस्वभावत्वादभिन्न
याभावात्समासाभाव । पष्ठीसमासस्तु भवत्येव पिपल्यमिति । प्रकरणादिना बहुत्वस्थाप्यन्तर्गतबहुवचनान्तस्यापि प्रवृत्तिरविरुवा ।-जरत्यादि-1-अजरतीयमित्यत्र 'काकतालीयादव ||-- R अर्द्धवैशसमिति । शम् हिसायाम् । विशसन 'कुत्सपदादय' विशसेव प्रज्ञायण । अबों वैशसस्थाईमरणमित्यर्थ ॥-द्विविचतु--द्विव विथ चत्वाब द्वित्रिचतुस्तच तत्पूरण सूत्रत्वात्पूरणशब्दस्य के विशेषणस्यापि न पूर्ननियात ।-पञ्चम भिक्षाया इति । षष्ठीसमासोऽपि वानहेगेन यस्वेवायमशिसमासस्तस्यैव प्रागोतीत्यत्र न भवति ॥-द्वितोयं मिक्षाणामिति । अत्र बहुवाद्भिक्षा भिना
EHHHHH
Page #281
--------------------------------------------------------------------------
________________
याः । अंशिनेत्येव । भिक्षाया द्वितीयं भिक्षुकस्य । भिक्षुकेण समासो न भवति । अभिन्नेनेत्येव । द्वितीयं भिक्षाणाम् । अग्रादिराकृतिगणः ॥ १६ ॥ कालो डिगो मेयः॥३।१।५७ ॥ *अंशाशिनिवृत्तौ तत्संबद्धं वेति निवृत्तम् । कालवाचि नामैकवचनान्तं द्विगौ च विषये वर्तमान मेयवाचिना नाम्ना समस्यते
तत्पुरुषश्च समासो भवति। मासो जातस्य मासजातः। मासजातौ । मासजाताः। मासजाता खो। एवं संवत्सरजातः। मासमृतः। संवत्सरमृतः। द्विगौ, एको मासो जातस्य * एकमासजातः । श्वे अहनी सुप्तस्य । यहसुप्तः । यहाध्यापितः। कथं यहजातः व्यहजातः। समाहारद्विगोर्जातेन काल इत्यंशेन समासेन भविष्यति । इह च यद्यपि
विग्रहे जातादि कालस्य विशेषणम् तथापि * शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानस्तन समासे लिङ्ग संख्या च तदीयतदीयमेव भवति । काल इति किम् । द्रोणो धान्यस्य । काल इति चैकवचनं द्विगोः *अन्यत्र प्रयोजकम् । तेन मासौ मासा वा जातस्येत्यत्र न भवति । द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः
त्रिमासजात इत्यपि भवति । द्विगुग्रहणं त्रिपदसमासार्थम् । अन्यथा नाम नाम्नेसनुवृत्तेद्वयोरेव स्यात् । चकारो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति किम् । स्मा* सश्चैत्रस्य । जातादेरेव हि मेयखम् जन्मादेः प्रभृति जातादिसंबन्धिखेनैवादित्यगतेः परिच्छेदात् , न द्रव्यमात्रस्य । तान्तेनैव च मेयेन प्रायेणायं समास इष्यते ।
तेन मासो गच्छतः, वर्षमधीयानस्य, मासो गन्तुं वर्तते इत्यादौ न भवति । अयमपि षष्ठोसमासापवादो योगः ॥ ५७॥ *स्वयंसामी तेन ॥३।११५८॥ * स्वयं सामि इत्येते अव्यये तान्तेन नाम्ना सह समस्येते तत्पुरुषश्च समासो भवति । स्वयंधौतौ पादौ । स्वयंविलोनमाज्यम् । *आत्मनेत्यर्थः । *सामिकृतम् ,
सामिभुक्तम् । अर्घमित्यर्थः । समासे सत्यैकपद्यादेकविभक्तिस्तद्धिताद्युत्पत्तिश्च भवति । खायंधौतिः। सामिकृतिः। सामिकतापनिः। इसादि । तेनेति किम् । स्वयं * कृता । सामि भुक्खा ॥ ५८ ॥ द्वितोया खट्वा क्षेपे ॥३।१। ५९ ॥ खट्वा इत्येतनाम द्वितीयान्त क्षेपे गम्यमाने कान्तेन नाम्ना सह समस्यते
तत्पुरुषश्च समासो भवति । *क्षेपः समासार्थो न वाक्येन गम्यते इति *नित्य एवायं समासः । खट्वारूढः खद्वाप्लुतो जाल्मः । उत्पथपस्थित एवमुच्यते ।
खट्वा पल्यङ्क आचायाँसनं वा । अधोत्य गुरुभिरनुज्ञातेन हि खद्वारोढव्या । यत्त्वन्यथा खट्वारोहणं तदुत्पथप्रस्थानम् । उपलक्षणं चेह खट्वारोहणमुत्पथप्रस्था*॥-कालो द्वि-॥-अशांशिनिवृत्ताविति । कालमेयेरित्यभिनवार्थप्रहणात् । जातोत्तरपदानि मासजात इत्यादीनि पहुनीहावपि सिध्यन्ति । पर मासो मृतस्य मासमृत इत्यत्रान्यपदार्थासभवात् द्विगी मच ह्यासुप्त इत्यादाविति वचनम् ॥-शब्दशक्तिस्वाभाव्यादिति । अन्यथा मासो जाताया इति त्रीत्वविवक्षाया मासजाता इत्यत्र हस्वत्व स्यात् । पूर्वपदप्राधान्याच पवादाप् न स्यात् ॥-द्वे * अहनी सुप्तस्येति । द्वे इति चाहनी इति च नामद्वय सुप्तस्येति नाम्ना समस्यते । ततखिपदे समासे जाते सुप्त इत्युत्तरपदे परे 'सख्या समाहारे च'-इति द्विगुसज्ञाया द्विगुविषये द्वेरुत्तरपदनिमित्ते द्विगो भाविनि त्रयाणा तत्पुरुष ।-अन्यत्र प्रयोजकामिति । अन्यत्र चरितार्थमित्यर्थ । द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भाव ॥-मासश्चैत्रस्येति । अत्र न मासचैत्रस्य परिच्छेदकत्वेन
सपन्धी कि तूत्सवास्पदत्वेनान्येन वा प्रकारेणेति ॥-स्वयंसामी-1-धौत इत्यत्र कर्मकर्तरि वा क्त । यत' करणशक्त कर्वशक्तेर्वा वाचक स्वयशब्द ॥-आत्मनेत्यर्थ इति । अत्र करणे 2 कर्तरि वा तृतीया ॥-सामिकृतमित्यन्न विशेषण विशेष्येण '-दत्यनेन कर्मधारयेणैव सिद्धयति पर यदृच्छया पूर्वापरभाव. स्यात्तदाधनार्थमिहोपादीयते ॥-द्वितीया खट्टा-॥-क्षेप समासार्थ
Page #282
--------------------------------------------------------------------------
________________
श्रीदेमश
॥१४॥
हाल तृ०अ०
नस्य । तेन सर्वोऽपि विमार्गमस्थितः सवारुद इत्युन्यते । क्षेप इति किम् । खट्वामारूढ उपाध्यायोऽध्यापयति ॥ ५९॥ *कालः ॥३।।६० ॥ कालवाचि नाम द्वितीयान्तं नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । रात्रिमतिसताः राव्यतिमृताः । एवं राज्यारूढाः । रात्रिसंक्रान्ताः । अहरतिसताः पडू मुहूर्तावराचराः। ते हि दक्षिणायने रात्रि गन्छन्ति उत्तरायणे त्वहरिति । मासं प्रमितो मासप्रमितः प्रतिपचन्द्रमाः। मासं प्रमातुमारब्ध इयर्थः । *अन्याप्त्यर्थ आरम्भः ॥ ६॥ व्याप्तो॥३।१।६१॥ व्याप्तिगुणक्रियाद्रव्यरत्यन्तसंयोगः । व्याप्ती या द्वितीया तदन्तं कालवापि नाम व्यापकवाचिनाम्ना सही समस्यते तत्पुरुषश्च समासो भवति । केनेति निवृत्तम् । मुहूर्त मुखं मुहूर्तसुखम् । महूर्तरमणीयः । *सर्वरात्रकल्याणो । सर्वरात्रशोभना । मुहूर्ताध्ययनम् । महूर्तगुरुः। व्याप्ताविति किम् । मासे पूरको ब्रजति । काल इत्येव । क्रोशं कुटिला नदी ॥६॥ श्रितादिभिः॥३।१।६२॥ द्वितीयान्तं नाम श्रितादिभिनामभिः सबस्यते तत्पुरुषव समासो भवति । धर्म श्रितः धर्मश्रितः । श्रीश्रितः। संसारातीतः । नरकपतितः । निर्वाणगतः। श्रित अतीत पतित गत अत्यस्त माप्त आपन गमिन् गामिन् आगामिन् इति श्रितादयः । बहुवचनमाकृतिगणार्थम् । तेन ओदनबुभुक्षुः, हिताशंसुः, तत्चबुभुत्तुः, सुखेच्छ: इत्यादि सिद्धम् ।। ६२॥ *प्राप्तापन्नौ तयाच ॥३।१।६३॥ प्राप्तापन्नौ सामर्थ्यात् प्रथमान्ती तया द्वितीयान्तेन नाम्ना सह समस्येते तत्पुरुषच समासो भवति तत्संनियोगे
चानयोरन्तस्याकारो भवति । प्राप्ता जीविका प्राप्तजीविका । आपना जीविकाम् आपन्नजीविका । माप्तगवी, आपन्नगवी खो । प्राप्तो जोविकां प्राप्तजीविकः। Mas| आपन्नजीविकः । प्राप्तगवः । आपन्नगवः पुरुषः । प्राप्त जोविका प्राप्तनोविकम् । आपन्नजोविक कुलम् । अवचनं *खीलिङ्गायम् । भाप्तापनयोः प्रथमाक्त
खात् पूर्वनिपातार्य वचनम् । वितादित्वाचानयोदितीयाया अपि प्रथमोक्तत्वेन पागनिपातः । जीविकामाप्तः, जीविकापन्न इत्यपि भवति ॥ ३३ ॥ इषद्गुणवचनैः॥३।१।६४॥ ईपदित्येतदव्ययं गुणवचनैर्नामभिः सह समस्यते तत्पुरुपञ्च समासो भवति । ये गुणे वर्तित्वाद्योगे गुणिनि वर्तन्ते गुणमुक्तवन्तो
इति । तर तस्य प्रतिद्धे ।-नित्य एवेति । यत्तु सट्वामारूद इति वाक्य तरपूर्वोत्तरपदविभागमात्रदर्शनार्थम् ॥-काल । कालयति भूतानि अच् ॥-अव्याप्त्यर्थ इति ।-नेति निवृ IS तामेति । पृथग्योगादिति शेष --सर्वरात्रकायाणीति । यपि सर्पशब्दो न कालवृतिस्तवाप्पत्तरपदार्थप्रधानायेन समासस्य सर्पराज इति समुदायोऽपि काल |-मास पूरक इति । पूरयिष्यPM तीति क्रियाया किया 'दति एकचि णोतु कर्मणि फतः' इति पाठी स्यात् णकारी तु 'जन्नुदन्त '-इति निषेधान ॥ श्रितादिभिः ॥--धर्म श्रित इति । प्राध्यात्, 'गत्यर्याकमेक-इति 18क प्राप्त इत्यर्थ । यद्यपि पहुनीविणेत्र धर्ममित इत्यादीनि सिध्यन्ति तथापि यत्त पुरुप शास्ति तत् जापयति या समासा विवादासपुरुषपटुनौही प्राप्नुतस्तत्र तत्पुरुष एव । तेन राजसख इत्यादी IPIन बमोदि । किच पहुनाहो कच् स्यात् ।।-ससारातीत इत्यत्र अत्यति स्म अद्यते स्म 'गतिकन्य-इति समास । अतिकमार्थातिवर्ज इत्यनेन नोपसर्ग इति न पाच्यम् । यदर्थ किया त. Sस्मिनिष्यपे क्रियाप्रवृत्तिरतिकम । यथाऽतिसित पुष्पफलादी निणनेऽपि पुन सेकक्रियाप्रवृत्त ।-निर्वाणगत इति । निर्वाति सुखीभवत्यवेत्यनाटिया । प्राप्ता जीविका ययेत्यादि बहुजीहिणापि
सि यति, प्राप्तगवीत्यादो त समासान्तो न स्यादिति वचनम ॥-खोलिद्वार्थमिति । स्येकात्तिापहाभावात् 'पात सीपति पुभाषो न प्रामोतीयतकरणम् ।। ईषद्गुण-1 गुण वचन्तीति
Page #283
--------------------------------------------------------------------------
________________
* गुणवचनाः । ईपदल्पं पिङ्गलः ईपपिङ्गलः । एवमीपत्कडारः । ईपद्विकटः । ईषदुन्नतः । ईपद्रक्तः । गुणवचनैरिति किम् । ईपत्कारकः । ईषनार्यः । गुणैः क्रि
यया वा होनो गार्य एवमुच्यते । समासे तद्धितकाम्य*समासान्तराणि च वसाधादेशाभावादया प्रयोजनम् । ईपत्पिङ्गलस्येदमैपत्पिङ्गलम् । ऐपत्पिङ्गलकाम्यत् । * *कोपेनेपद्रक्तः कोपेषद्रक्तः । ईपत्पिङ्गल युष्माकमथो पुत्र इति ॥ ६४ ॥ *तृतीया तत्कृतैः॥३।१। ६५ ॥ तृतीयान्तं नाम तत्कृतैस्तृतीयान्तार्थकृतैर्गुण
वचनैर्नामभिः सह समस्यते तत्पुरुषश्च समासो भवति । शङ्कुलया कृतः खण्डः शकुलाखण्डश्चैत्रः । एवं गिरिकाणः । मदपटुः । क्षारशुक्लः । कुसुमसुरभिः। कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते । तत्कृतैरिति किम् । अक्ष्णा काणः। पादेन खजः। शङ्खलया हेतुना खण्डः। काणत्वादि ह्यत्र काण्डादिना कृतम् । नाक्ष्यादिना । अक्ष्यादिना परं संबन्धमात्रम् । यदा तु तत्कृतत्वविवक्षायां करि करणे वा तृतीया तदा भवत्येव समासः । अक्षिकाण इत्यादि । गुणवचनैरित्येव ।
गोभिर्वपावान् । दध्ना पटुः । पाटवमित्यर्थः । न ह्येतौ पूर्व गुणमुक्त्वा सांपतं द्रव्ये वतते इति गुणवचनौ न भवतः । *अत एव शुद्धगुणवाचिनापि समासो न P भवति । घृतेन पाटवम् , विद्यया धाष्टर्यम् । अत्रापि समासो भवतीति कश्चित् । अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति । शकुलाखण्डश्चैत्रस्य,
गिरिकाणश्चैत्रस्येति ॥६६॥ *चतस्त्राईम्॥३।१६६॥ अर्धशब्दस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन सह समस्यते तत्पुरुषश्च समासो भवति। अर्धेन कृताश्चतस्रो-* Posर्धचतस्रो मात्राः। एवमर्धचतस्रः खार्यः। चतस्रति किम् । अर्धेन कृताश्चत्वारो द्रोणाः॥६६॥ *ऊनार्थपूर्वाद्यैः ॥ ३ । १ । ६७ ॥ तृतीयान्तं नाम ऊनाथैः पूर्वादि
भिश्च नामभिः समस्यते तत्पुरुषश्च समासो भवति । माषणोनम् मापोनम् । एवं कार्षापणोनम् | मापविकलम् । कार्षापणविकलम् । पूर्वाद्यः, मासेन पूर्वः म कि संवत्सरपूर्वः। एवं मासावर। संवत्सरावरः। पूर्व, अवर, सदृश, सम, कलह, निपुण, मिश्र, श्लक्ष्ण,इति पूर्वादयः। आकृतिगणोऽयम् । तेन धान्येनार्थो धान्यार्थः हिरण्यार्थः
आत्मनापञ्चमः आत्मनाषष्ठः एतावलुप्समासौ' माषेणाधिक माषाधिकम् कार्षापणम् एवं द्रोणाधिका खारी भ्रात्रा तुल्याः भ्रातृतुल्या'। *एकेन द्रव्यवत्त्वम् एकद्रव्यवत्वम् इत्यादि सिद्धम् । पूर्वादियोगे यथायोगं हेत्वादौ तृतीया ॥ ६७ ॥ *कारकं कृता ॥३।१।६८॥ कारकवाचि नाम तृतीयान्तं सामथ्योत्कर्ते
करणरूपं कृदन्तेन नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । कर्त, *आत्मना कृतम् आत्मकृतम् । परकृतम् । कृत्सगतिकारकस्यापि । चैत्रेण नखनिर्भिन्न: दरम्याद्यनटि गुणवचना ॥-ईपत्पिद्गल इति । पिहत्त्वमस्यास्ति सिध्मादित्वाल्ल । न च वाच्यमीपतपैहल्ययोगात् पुरुषोऽपीपद स चासौ पिलश्चेति कर्मधारयेण सिद्धयति । यतस्तत्र पूर्वनिपातकामचार ।
ईपरशब्दात् क्रियाविशेषणत्वादम् । उन्नतरक्तशब्दावीणादिको पुतपितेति साधू ततो गुणवचनी । क्ते तु क्रियावचनौ स्याताम् ॥-समासान्तराणीति । अन्यथा 'नाम नाम्ना'-इत्यनुवर्तमाने कोपेन इषद्रक्त इति त्रिपदो न स्यात् । कोपेपद्रक्त इत्यत्र 'उनार्थ इति समास । ईपद्रक्त इति न गुणवचन । तेनोत्तरेण न समास ॥-तृतीया-प्रत्यय प्रकृत्यविनाभावीति तृतीयान्त नामेह | गृह्यते ॥-अत एवेति । गुणवचनत्वाभावादवेत्यर्थ ॥-ऊनार्थ- ॥ पूर्वादियोगे इन्यत्र पूर्वादीना हि पूर्वादिभावे मासादितुरिति अत्र हेती तृतीया ॥ हेत्वादाविति । आदिशब्दात्तुल्यायरित्या| दि॥-एकेन द्रव्यवत्वमिति । एक च तव्य चेनि कर्मधाग्ये एकदन्यमस्यास्तीति कृते 'एकादे कर्मधारयात्' इतीकण् स्यादित्येव समास ॥-कारक-॥-आत्मना कृतमिति । अर्थ
Page #284
--------------------------------------------------------------------------
________________
श्रीमश त्रनखनिभिन्नः । एव सुजनसुलभः । दुर्जनसुलभः । अरिदुर्जयः । करणे, परशुना छिन परशुच्छिशः । एवं नखनिर्भिन्नः । पादमहारः । पादाभ्यां हियते पाद
IAS हारकः । तलाहतिः । शस्त्रप्रहतिः। बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः । कर्तृ, काकपेया नदी एवं नाम पूर्णेत्यर्थः । श्वलेदाः कृपः एवं
नामासनोदक इत्यर्थः । कछुटसंपात्या ग्रामाः । एवं नामासना इत्यर्थः । करण, कण्टकसंचेय ओदनः । एवं नाम विशद इत्यर्थः । वाष्पच्छेयानि तृणानि । एवं नाम मुदूनीयर्थः । अन्यत्रापि बुशोपेन्ध्यम् , तृणोपेन्ध्यम् । तेजस *अल्पता ख्याप्यते । *धनघासः। कृच्छ्रसाध्यत्वमुच्यते । कारकमिति किम् । विद्ययोषितः । अन्नेनोषितः । तेन हेतुनेत्यर्थः । पुत्रेण गतः, छात्रेणागतः । तेन सहेयर्थः । कृतेति किम् । गोभिर्वपावान् । धान्येन धनवान् । बहुलाधिकारादेव क्तवतुना क्त्वया तव्यानीयाभ्यां च न भवति । दात्रेण लूनवान् । परशुना छिन्नवान् । दात्रेण कृत्वा । परशुना छित्त्वा । काकैः पातव्यः । वभिलढव्यः ॥ ६८ ॥ नविंशत्या| दिनकोऽजान्तः॥३।१।६९॥ एकशब्दस्तृतीयान्तो नविंशसादिनाम्ना सह समस्यते तत्पुरुषश्च समासो भवति एकशब्दस्य चादन्तो भवति । एकेन
| नविंशतिः एकानविंशतिः । पक्षे एकादविशतिः । एवमेकानत्रिशत् एकाद्गत्रिशत् । एकान्नचवारिंशत् एकाद्गचत्वारिंशत् । नविशत्यादिनेति निर्देशात् *नवत्' | IBE (३-२-१२५) न भवति ॥ ६९ ॥ *चतर्थी प्रकृत्या ॥३।१ । ७० ॥ प्रकृतिः परिणामि कारणम् । चतुर्यन्तमादिकृतिवाचि नाम प्रकृतिवाचिना IAS नाम्ना सह समस्यते तत्पुरुषच समासो भवति । यूपाय दारु यूपदारु । कुण्डलहिरण्यम् । प्रकृत्येति किम् । रन्धनाय स्थालो । अवहननायोलूखलम् । मूत्राय a संपद्यते यवागूरित्यादौ तु विकारस्याप्रधानस्य संपद्यते इत्यादिक्रियासापेक्षत्वात् न भवति ॥ ७० ॥ *हितादिभिः॥३।१। ७१ ॥ चतुर्थ्यन्तं नाम
हितादिभिः समस्यते तत्पुरुषश्च समासो भवति । *गोभ्यो हितं गोहितम् । एवं गोमुखम् । गोरक्षितः । हित, सुख, रक्षित, बलि, इति हितादयः ॥ आकृतिगण- Mak
नायम् । तेन अश्वघासःश्वभूसुरा श्वसुरम् हस्तिविधानम् धनियमः धर्मजिज्ञासा नाट्यशाला *आत्मनेपदम् परस्मैपदम् इत्यादि सिद्धम् ॥ कृत्यमत्ययान्तं | कयनमात्रमिदम् । आत्मना क्रियते स्मेति कार्य गतिकारकेति न्यायात् ॥-काकपेया नदीत्यादिषु निन्दा सुगमौवेति न दर्शिता ।-अल्पता ख्याप्यते इति । नात्र निन्दा स्तुतिर्वा किनु स्वरूपकथनम् ॥-घनघात्य इति । घात्यस्य काठिन्य प्रतिपाद्यते ॥ तेन सहेत्यर्थ इति । एवं शिक्षया परिमाजक इतीत्थभूतलक्षणेऽप्यनुतमपि शेयम् । अनीयप्रयोगे श्वभिलहनीय इत्याद्यपि इष्ठ-13 व्यम् ॥-नविशत्यादिन-॥-नजत् न भवतीति । 'नत्रव्ययात्सख्याया द' इत्यपि न मवति । विधानसामा र्यात् । 'लुगस्य'-इत्यादिना अलोपो न भवति अन्यथा त इति कुर्यात् इति ॥-18 चतुर्थी-॥ प्रक्रियते परिणामरूपतयति वा प्रकरोति कार्यमिति वा बाहुलकात् क्ति । प्रक्रियादिति वा 'तिकृती नाम्नि'-प्रकृतिः॥-परिणामि इत्यत्र तेन रूपेण यूपादिलक्षणेन भवन तद्भाव परिणाम' सोऽस्यास्तीति ।-रन्धनाय स्थालीति । यथा यूपाद्यात्मना दार्शदि प्रतिष्ठमान यूपादे प्रकृतित्वेन विज्ञायते नैव रन्धनादे स्थाल्यादीनि ॥-मूत्राय संपद्यते इति यद्यप्यावा॑ विधेय-15 तया मूलस्य प्राधान्य तथापि शाच्या प्रथम यवाग्या सह क्रियासबन्ध । यथा राज्ञ पुरुष इति आर्थ्या राजः प्राधान्येऽपि शाब्या पुरुषस्यैव इति अप्राधान्यम् । ततष अप्रधानसापेक्षे समासो न भवति | प्रधानसापेक्षे तु भवत्येव ॥-हितावि-1-गोभ्यो हितमिति । ' हितसुसाभ्याम् ' इत्यनेन चतुर्थी । आशीविवक्षाया तु तद्भद्रायुष्य' इति आशसाया हितयोगे या चतुर्थी तदन्तस्य तमासो न*
१५॥
Page #285
--------------------------------------------------------------------------
________________
चेह पठ्यते । देवदेयम् । ब्राह्मणदेयम् । वरपदेया कन्या । इह न भवति ब्राह्मणाय दातव्यम् ॥ ७१ ॥ तदर्थार्थेन ॥३॥ ७२॥ *तस्याश्चतुझं अर्थो यस्य स तदर्थः । चतुर्थ्यन्तं नाम तदर्थेनार्थशब्देन नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । पित्रे इदं पित्र) पयः। महदर्थं धनम् । उदकार्थो घटः । आ. | तुरार्था यवागूः । ' उर्थो वाच्यवत्' इति वाच्यलिङ्गता । नित्यसमासश्चायम् । चतुर्यैव तदर्थस्योक्तत्वात् अर्थशब्दापयोगे वाक्यासभवात् । *समासस्तु वचनाद्भव
ति । तदर्थेत्ययविशेषणं किम् । पित्रेऽर्थः । मात्रेऽर्थः । तदर्थं धनमित्यर्थः ॥ ७२ ॥ पञ्चमी भयाद्यैः ॥ ३ । १ । ७३॥ पञ्चम्यन्तं नाम भयाद्यैर्नामभिः as सह समस्यते तत्पुरुषश्च समासो भवति । वृकाद्भयम् वृकभयम् । एवं वृकभीतः । भयभोता । भय भीत भीति भी भीरु भीलुक निर्गत जुगुप्सु अपेत अपोढ मुक्त
पतित अपत्रस्त इति भयादयः। आकृतिगणश्चायम् । तेन द्वीपान्तरानीतः स्थानभ्रष्टः तात्परः तपरः इसादि सिद्धम् । बहुलाधिकारादिह न भवति । प्रामादालतितः भोजनादपत्रस्तः ॥ ७३ ॥ तेनासत्त्वे ॥३।१।७४ ॥ असत्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तमत्ययान्तेन नाम्ना सह समस्यते तत्पुरुपश्च समासो भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । कृच्छ्यान्मुक्तः । कतिपयान्मुक्तः । दूरादागतः । विप्रकृष्टादागतः । अन्तिकादागतः । अभ्याशादागतः । कुन्छाल-* ब्धम् । 'असत्वे उसेः' (३-२-१०) इसलुप् । तेनेति किम् । स्तोकान्मोक्षः । असत्वे इति किम् । स्तोकात् वद्धितः । स्तोकाद्रव्यादित्यर्थः । एवमल्पात् प्रवृ. द्धम् । समासे तद्धिताद्युत्पत्तिः फलम् । स्तौकान्मुक्तिः इसादि ॥ ७४॥ पर शतादिः॥३।१ । ७५ ॥ परःशतादिः पञ्चमोतत्पुरुषः साधुर्भवति । शतात्परे परम्शताः । सहस्रात्परे पर सहस्राः । लक्षालक्षाया वा परे परोलक्षाः। परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् । परशब्देन समानार्थः परमशब्दः सकारान्तोऽप्यस्तीत्वन्ये ॥ ७९ ॥ *षष्ठययत्नाच्छेपे ॥ ३ ॥ १ ॥ ७६ ॥ शेषे या षष्ठो तदन्तं नाम नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । *अयनात, न चेत् स शेषो 'नाथः' (२-२-१०) इसादेयत्नाद्भवति | राज्ञः पुरुषः राजपुरुषः । यतिकम्बलः । राज्ञो गोक्षीरं राजगोक्षीरम् । राजगवीक्षीरम् ॥ ऋद्धस्य राज्ञः पुरुषः, जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमिसादौ सापेक्षखान्न भवति । कथं देवदत्तस्य गुरुकुलम्, जिनदत्तस्य दासभार्येति । सापेक्षत्वेऽपि गमकत्वाद्भवति । अयत्नादिति किम् । सर्पिषो नाथितम् । मातुः स्मृतम् । सर्पिषो दयितम् । मातुरीशितम् । एधोदकस्योपस्कृतम् । चौरस्य रुग्णम् । चौरस्योजासितम् । शतस्य द्यूतम् । शतस्य द्यूतश्चैत्रः। कटकरणस्यायुक्तः। शेष इति किम् । सर्पिषो ज्ञानम् । रुदतः प्रत्रजितः । *मनुष्याणां क्षत्रिय शूरतमः। गवां कृष्णा संपन्नक्षीरतमा । अध्वगानां भवति समासादाशिषोऽनवगमादिति ॥-आत्मनेपदमिति । पचत इत्येवमादीनामात्मा स्वभावस्तदर्थ पद ते आतेइत्यादि आत्मनेपदम् । तिवाद्यवयवापेक्षया प्रकृतिप्रत्ययसमुदाय पचतीत्यादिलक्षण परोऽर्थ| स्तदर्थ तिवादिक पद परस्मैपदम् ॥ तदर्था-||--तस्याश्चतुथ्यो अर्थों यस्येत्युष्ट्रमुखादित्वाद्ध्यधिकरणो बहुनीहिस्ततस्तदर्थश्वासावर्धश्चेति कर्मधारय । यद्वा तस्या अर्थस्तदर्थस्तस्मिन् अर्थस्तेन 2 तदर्थेन ।-समासस्त्विति। पियर्थ इत्यादिसमासे अर्थशब्दप्रयोग इत्यर्थ ॥-पष्ठषय-||-अयत्नान्न चेदिति । तुल्यायोगे यत्नजाया अपि षष्ठया समासो भवति । तुल्यार्थाना याजकादिदृष्टे ॥
-गमकत्वादिति । अवश्यसापेक्षत्वादित्यर्थ ॥-मनुष्याणामित्यादिषु त्रिषु योगेष्वपादानपञ्चमीप्रसक्ती 'सप्तमी चाविभागे' इति षष्ठी ॥-असामादिति । तत्व भूयादिति सापेक्षतात् ॥
Page #286
--------------------------------------------------------------------------
________________
श्री मश० ॥ १६ ॥
रथगामी शीघ्रतमः । कथं सर्विज्ञानम् मातृस्मरणमित्यादि । कृद्योगेऽत्र पष्ठीत्युत्तरेण भविष्यति । संबन्धे स्वनेनैव । गोस्वामी पृथिवीश्वरः विद्यादायाद इत्यादिषु त्वयत्नजा शेष एव पष्ठो । 'स्वामीश्वरा - ( २-२-१८) दिसूत्रस्य नित्यं पष्ठीप्राप्तौ पक्षे सप्तमीविधानार्थत्वात् । संघस्य भद्रं भूयात्, शासनस्य भद्रं भूयादित्यादौ वाशिषिष्ठा: समासो न भवति *असामर्थ्यात् अनभिवानाद्वा । नहि संघभद्र भूयादित्युक्ते संघस्य भद्रं भूयादित्यर्थः प्रतीयते अपि तु संघभद्रं नाम संघसवन्धितया प्रसिद्धं किचिद्रकस्य चियादिति ॥ ७६ ॥ *कृति ॥ ३ । १ । ७७ ॥ ' कर्मणि कृतः ' (२-२-८३ ) ' कर्तरि ' (२-२ - ८६ ) इति च या कृति कृत्प्रत्ययनिमित्ता पष्ठो विहिता तदन्तं नाम नाम्ना समस्यते तत्पुरुषश्च समासो भवति । सिद्धसेनकृतिः । गणधरोक्तिः । इध्मग्रथनः । पलाशशातनः । धर्मानुस्म रणम् | तत्त्वानुचिन्तनम् । सर्पैिर्ज्ञानम् । एधोदकोपस्करणम् । *चौरोज्जासनम् ॥ ७७ ॥ *याजकादिभिः || ३ | १ | ७८ ॥ पठचन्त नाम याजक इसेवमादिभिर्नामभिः सह समस्यते तत्पुरुषश्च समासो भवति । ब्राह्मणानां याजकः ब्राह्मणयाजकः । एवं गुरुपूजकः । याजक पूजक परिचारक परिवेषक स्नापक अध्यापक आच्छादक उन्मादक उद्वर्तक होतृ *भर्तृ । आकृतिगणोऽयम् । तेन तुल्यार्था अपि । गुरुसदृशः । गुरुसमः । दास्याः सदृशः । वृपल्या ममः । ' पष्ठुचाः क्षेपे ' ( ३-२-२० ) इत्यलुप् । तथा अन्यत्कारकम् । विश्वगोप्ता । तीर्थकर्ता । तत्प्रयोजको हेतुश्च । जनिकर्तुः प्रकृतिः । इत्यादि सिद्धं भवति । '+कर्मजा तृचा च ' ( ३-१-८३ ) इति प्रतिषेधापवादो योगः । तुल्यार्थैः *विध्यर्थश्च ॥ ७८ ॥ *पत्तिस्थौ गणकेन ॥ ३ । १ । ७९ ॥ पत्तिरथशब्द पन्तौ गण केन नाम्ना समस्येत तत्पुरुष समासो भवति । पत्तीनां गणकः पत्तिगणकः । एवं रथगणकः । पत्तिरथाविति किम् । कार्षापणाना गणकः । गणकेनेति किम् । रथस्य दर्शकः । कथं ज्योतिर्गणकः । 'अकेन क्रीडाजोवे ' ( ३-१-८२ ) इति भविष्यति । 'कर्मजा तृचा च' ( ३-१-८३ ) इत्यस्यापवादोऽयम् ॥ ७९ ॥ * सर्वपश्चादादयः ॥ ३ । १ । ८० ॥ सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवो भवन्ति । सर्वेषां पञ्चात् सर्वपचास्पद वर्तते । सर्वचिरं जोवति । तदुपरिष्टात् रुक्मं निदधाति इत्यादि । अव्ययेन *प्रतिषेध वक्ष्यति तस्यापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसर गार्थम् ॥ ८० ॥ * अकेन क्रीडाजोवे || ३ | १ | ८१ ॥ 'कर्त्तरि वास्या विधानात् वनजाया आजीवो जीविका । पचन्तं नामाकप्रत्ययान्तेन नाम्ना समस्यते क्रीडायामाजीवे च गम्यमाने तत्पुरुषश्च समासो भवति । *उद्दालकपुष्पभञ्जिका । वारणपुष्पमअनभिधानेति । अभिधानलक्षणा हि कृतव्रतसमासा भवन्तीति न्यायात् विरक्षितार्थप्रतिपादनात् ॥ कृति ॥ - चौरोजासनमिति । 'कर्म्मणि कृत.' अपि पया समास ॥ याजका ॥ याजकेति । याजक कवि ॥ - भर्जिति । भर्तृशब्दस्य पतिवाचकस्यैवात्र पाठ ॥ कृतीत्यनेनैव सिद्धे किमयोऽय योग इत्याह-कर्मजा तथा चेतीति ॥- विध्यर्थश्चेति । तुल्यावैरिति या पष्ठी सा शेषिका न भवतीति प्रात ॥ ॥ सर्वेण पश्चादिति । यहा सबन्धे पष्ठी तदा निषेधे प्राप्ते समास । यदा तु रिरिति तदा अप्राप्ते समास ॥ - प्रतिषेध वक्ष्यतीति । यदा सबन्धे पी तदा इत्यर्थं । तत्र सवन्धपष्ठीग्रहणात्। उपलक्षणमिद तेन यदा रिरिष्टेति पष्ठी तदाऽप्राप्ते समास ॥ अकेन ॥ 'कर्मज्ञा तचा च इत्यस्यापवादस्तथ भक्तीति भजिका उद्दालकपुष्पाणा भविकेति कृते कृति' इति प्राप्नोति तत उत्तरेण निषेधस्तदाऽस्य सूत्रस्य फलम् ॥ यदा तु उद्दालकपुष्पाणि भव्यन्ते यस्या क्रीडायामिति विग्रहस्तदा निषेधाभावे 'कृति' इत्यनेनैव सित्वादस्य न किचित्फलम् । ननु मनक्तोति भजिकेति कर्त्तरि कथ साधयन्ति यत उद्दालकपुष्पभञ्जिकेति क्रीडानाम ततस्तस्या फोडाया भट्टे कर्तुत्व न सग
1
*X*XXXXXXXXXX******
영영
Page #287
--------------------------------------------------------------------------
________________
*********
********
चायिका । *शालभञ्जिका। कस्याश्चित् क्रोडायाः संज्ञा । आजीवे, दन्तलेखकः । नखलेखकः। अवस्करसुदकः । रमणीयकारकः । दन्तलेखनादिरस्याजीवो गम्यते । क्रीडाजीवौ वाक्येन न गम्यते इति नित्यसमासा एते । क्रीडाजीव इति किम् । ओदनस्य भोजकः । पयसः पायकः । 'कर्मजा तृचा च' (३-१-८३) इति प्रतिषेधे प्राप्ते वचनम् ॥ ८१ ॥ *न कर्तरि ॥३।१।८२॥ कर्तरि विहिता या पष्ठी तदन्तं नामाकमत्ययान्तेन नाम्ना न समस्यते । भवतः शायिका। भवत आशिका । *भवतोऽग्रगामिका । कर्तरीति किम् । इक्षुभक्षिकां मे धारयसि । पयापायिकां मे धारयसि ॥ ८२ ॥ *कर्मजा तुचा च ॥३।१। ८३॥ कर्तरीसनवर्तते *तच्चाकस्य विशेषणम् । कर्मणि विहिता षष्ठो कर्मजा । तदन्तं नाम कर्तरि विहितो योऽकप्रत्ययस्तदन्तेन तुजन्तेन च नाम्ना सह न समस्यते ।
ओदनस्य भोजकः । सक्तूनां पायकः । अपा स्रष्टा । पुरां भेत्ता । कर्मजेति किम् । संवन्धपष्ठ्याः प्रतिषेधो माभूत् । गुणो *गुणिविशेषकः । गुणिनः संवन्धी विशेषक इत्यर्थः । कर्तरीत्येव । इक्षुभक्षिकां मे धारयसि । पयःपायिका मे धारयसि । कथं भूभर्ता बज्रभतेति । भर्तृशब्दो यः पतिपर्यायस्तेन संबन्धषष्ठ्या याजकादिपाठात् कर्मषष्ठया वाऽयं समासः । *क्रियाशब्दस्य तु तत्राग्रहणादनेन प्रतिषेधः । भुवो भर्ता । वज्रस्य भर्ता ।। ८३ ॥ *तृतीयायाम ॥३।१। ८४ ॥ कतरि या तृतीया तस्यां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालकेन । साबिदं शब्दानामनुशासनमाचार्येण । तृतीयायामिति किम् । साध्विदं शब्दानुशासनमाचार्यस्य । साध्वी कटचिकीर्षा चैत्रस्य । कर्तरि पठ्यामपि न समास इति कश्चित् । विचित्रा मुत्रस्य कृतिराचार्यस्य । कर्तरीत्येव । साध्विदं शब्दानु| शासनमाचार्यस्य नः पुण्येन । कर्मजेत्येव । *मैत्रस्य संवन्धी कृतो मैत्रकृतश्चैत्रेण । कथं गोदोहो गोपालकेन । संबन्धषष्ठ्या भविष्यति ॥८४॥ *तृप्तार्थपूरणाव्य| यातशशत्रानशा ॥३।१।८५॥ तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठ्यन्तं नाम न समस्यते । तृप्ताः , फलानां तृप्तः ।
फलानां सुहितः । सक्तूनां पूर्णः । ओदनस्याशितः। पयसो घ्राणः। पूरण, तीर्थकराणां षोडशः । चक्रधराणां पञ्चमः शान्तिः । चक्रधराणां द्वितीयः सगरः।
वासुदेवानां तृतीयः स्वयंभूः । अव्यय, राज्ञः साक्षात् । *ग्रामस्य पुरस्तात् । चैत्रस्य कृता । मैत्रस्य प्रकृत्य । अव्ययीभावस्याप्यन्वर्थाश्रयणात्कचिदव्ययत्वम् । तेन a चैत्रस्योपकुम्भमित्यत्र समासो न भवतीति केचित् । अतृश्, रामस्य द्विषन् । रावणस्य द्विषन् । शत, चैत्रस्य पचन् । * अध्वगानां धावन्तः शोघ्रतमाः। चैत्रस्य
रछते अपि तु क्रीडाकारिणाम् । उच्यते । अस्या क्रीडाया भजनक्रियाकरणादुपचारात् सापि कर्वी भण्यते । शालशब्दोऽपि तालव्याद्यो वृक्षवाचकोऽस्ति ॥-न कर्तरि ॥-अग्रगामिकेति । कृत्सगतिAS कारकस्येति न्यायादग्रगामिति अस्यापि कृदन्तत्वम् ॥-कर्मजा-॥ तच्चाकस्येति । तृचोऽव्यभिचारात् । 'अफस्यापि ' ग्रह तृच्सन्निहितस्य ॥-गुणीत्यत्र शिखादित्वादिन् ॥-क्रियाशब्द
स्य त्विति ॥ निभौति भरणक्रियामात्रमुपादाय वर्तमानस्येत्यर्थ ॥ पतिपर्यायभर्तृशब्द औणादिकोऽभ्युत्पत्रोऽप्यस्ति ॥-तृतीयायाम् ॥-मैत्रस्य सबन्धी कृत इत्यत्र ओदनोऽन्यो वाऽर्थप्रकरणादिना निर्गत ॥-तृप्तार्थः-॥ तृप्तोऽर्थोऽभिधेयो येषाम् । पूरणेत्यत्र अभेदोपचारात्पूरणप्रत्यया गृह्यन्ते। सति तृप्तसुहितयो 'ज्ञानेच्छा'-इति पूणे कर्मणि क्त । आशिते शील्यादित्वात्क्त । | घ्राणे 'गत्यर्थ ' इति क्त ॥-ग्रामस्य पुरस्तादिति । अव्युत्पन्नमव्यय व्युत्पत्ती तु 'रिरिष्ट'-इति षष्ठया विधानात, समासो न प्राप्नोत्येव । अध्वगानामिति । अत्रापि सबन्धे षष्ठी न नि
*
*
*
***
Page #288
--------------------------------------------------------------------------
________________
श्रीदेमश
पक्ष्यन । आनश, चैत्रस्य पचमानः। चैत्रस्य पक्ष्यमाणः । सर्वत्र संबन्धे पडी। एतैरिति किम् । ब्राह्मणस्य कर्तव्यं ब्राह्मणकर्तव्यम् । इध्मवश्वनः । पलाशशातनः।
लातुन ॥१७॥ राज्ञः पाटलिपुत्रकस्य धनम् । शुकस्य *माराविदस्य शब्दा, सर्पिपः पीयमानस्य गन्धः, सूत्रस्याधीयमानस्यार्थ इत्यादौ सामानाधिकरण्ये धनादिपदापेक्षा पष्ठोस्य- 125
सामर्थ्यात्समासो न भवति । विशेषणसमासस्तु निरपेक्षत्वेन सामर्थ्यावखेव । पाटलिपुत्रकश्चासौ राजा च तस्य पाटलिपुत्रकराजस्वेत्यादि । षष्ठीसमासेतु *अनियमेन पूर्वनिपातः स्यात् ।। ८५ ॥ ज्ञानेच्छार्थािधारक्तन ॥३१॥८६॥ ज्ञानाधोंदिच्छार्थादचोथोंच वर्तमानो या को यच 'अद्याचाधारे' (५-१-१२) इत्याधारे विहितस्तदन्तेन नाम्ना पाठ्यन्त नाम न समस्यते । राज्ञा ज्ञातः । राज्ञां बुद्धः राज्ञामिष्टः । राज्ञां मतः । राज्ञामर्चितः । राज्ञां पूजितः । इदमेतेषां या
तम् । इदमेषां यातम् । इदमेपामासितम् । इदमेपां भुक्तम् । इदमेषां पीतम् । कथं राजपूजितः, राजमहितः, राजसंमतः, कलहंसराममहितः कृतवान् इति बहुलाधिaकारात् इप्टेन भूतकालक्तेन तृतीयासमासा एवेति केचित् । अन्ये तु *कृयोगजाया एव पष्ठया इह समासमतिपेध इति संवन्धे पष्ठीसमासा एत इत्याहुः ॥८६॥
"अस्वस्थगुणः॥३।१।७॥ ये गुणाः खात्मन्येवावतियन्ते न द्रव्ये ते स्वस्थाः। तत्मतिपेधेनावस्थगुणवाचिभिनामभिः सह पष्ठचन्तं नाम न समस्यते । पटस्य शुक्लः । काकस्य कृष्णः । गुडस्य मधुरः । चन्दनस्य *सुरभिः । घृतस्य तीव्रः। कुरुकुमस्य मृदुः। अत्र * अर्थात्प्रकरणाद्वापेक्ष्यस्य वर्णादेनिज्ञाने य इमे शूकादयस्ते पटादेरिति सामोपपत्तेः समासः पाप्नोतीति प्रतिपध्यते । तथा पटस्य शौक्ल्यम् काकरय कार्यम् गुडस्य माधुर्यम् । एष पूर्वेप च शुक्लादेगुणस्य शुरुः पट इत्यादौ द्रव्येऽपि वृतिप्रदर्शनात् +अस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकमसिद्धा रूपरसगन्धस्पर्शगुणा अभिप्रेतास्ततः *तद्विशेषैरेवायं प्रतिषेधः । तेन
चरिणे तस्य सतोऽप्यविषक्षा -माराविदस्यति । मारमावेत्ति मारापित् तस्यापत्य 'इसोऽपल्पे ' अण् । सर्वत्र सवन्धे पष्ठीति । कर्मजषष्ठयपि न समस्यते । चैत्रस्य कर्मत्वभतो द्विषन् ॥ 2-अनियमेन पूर्वनिपातः स्यादिति 'पछययन' इत्यत्र विशेषणविशेष्ययोईयोरपि प्रथमोक्तत्वात् विशेषणसमासे तु प्रधानानुयायिनो व्यवहारा इति न प्राग्निपात -पाटलिपुत्रकस्यति । चतुर्यु उदार हरणेषु यथासम्म धन पृट गन्ध अर्थम यानि ॥-शानेच्छा-॥ प्रानेच्छाध आधारभ तेपात इति शफटन्यास । सर्वत्र कर्तरि पष्ठी। सत्ताधारे च क्तविधानात् 'तयारसदाधार KI इति पष्ठगा न निषेध ॥ इप्टेनेति । 'तेन प्रोक्ते'-दत्यतस्तृतीयाधिकारे यदुपात इत्यर्षे यथाविहित प्रत्यय विधत्ते तत् शापयति न वर्तमाने काले पिहितोऽय क्तप्रत्यय कितु भूते काले । तथा राजपूजित इत्यादावपि ॥-तृतीयासमासा इति । अत्र भूते कविधानात् 'क्तयोरसदाधारे' इति षष्ठीनिषेधात् तृतीयासमासा इत्यर्थ -कृद्योगजाया इति । कर्वकर्मविहिताया इत्यर्थ ।अस्वस्थगु-॥-स्वात्मन्येवावतिष्ठन्त इति । ननु दन्याश्रयी गुण इति गुणलक्षण तत कथमिदमिति । सत्यम् । अभिधाव्यापारापेक्षया स्वस्थत्व गुणाना यत शोक्ल्यादिशब्दवर्ममात्रमेवाभिधी-| यते । सुरभिरिति । सुष्टु रभते 'पदिपठि'-इति प्रत्यय । आगमस्यानित्यत्वात् 'रभोऽपरोक्षा' इति न ॥-अर्थात्प्रकरणावेति । ननु शुक्रादिपर्णादेविशेषणम् । पटस्य शुसो पण इति ततयक पटादेर्वग्णादिना सपन्धो न तु शुमादिविशेषणेनेति पछपन्तस्य समासप्रासिस नास्तीत्याशा -अस्वाध्यमस्येवेति । गुणग्रहणेन ये गुणा इत्यस्य विशेषण भवन्ति शुध पट इत्यादी ये च भूतपू-1521
वंगत्या पणाद्यन्ता शोकल्यादयस्तेऽपि गृणन्ते । यत' शुरुशीवल्पमिति । एवं मधुरमाधुर्यादीनामपि । ननु पटस्थ शुक्ल इत्यादिषेत्र निषेध प्राप्त यतो यथा शुक्ल: पट इत्यादो दव्येऽपि वृत्तिस्तथा न शोक्ल्पशब्दस्य दन्ये नृत्तिर्यत शीक्ल्यशब्देन गुणमात्रमेवाभिधीयते न प्रव्यम् । उच्यते । यद्यपि शौकल्गशब्दो द्रव्ये न वर्तते तथापि शोक्ल्यशब्दो गुणवचन । ततो यद्यप्यव द्रव्य वक्तु न शक्नोति
Page #289
--------------------------------------------------------------------------
________________
यत्नस्य गौरवं यत्नगौरवम् , प्रक्रियालाघवम् , बुद्धिकौशलम् , मतिवैगुण्यम् , करणपाटवम् , पुरुषसामर्थ्यम् , अङ्गसौष्ठवम् , हस्तचापलम् , वचनमार्दवम् , उत्तरपदार्थप्राधान्यम् , क्रियासातत्यम् , वर्तमानसामीप्यम् , सत्सामीप्यम् , अधिकरणैतावत्यम्, प्रयोगान्यतम् , गतताच्छोल्यम् , पटहशब्दः, नदीघोषः, वचनमामा
ण्यम्, शब्दाधिक्यम् , *वाङ्माधुर्यम् , गोविंशतिः, गोत्रिंशत्, गोशतम् , गोसहस्रम्, समाहारैकत्वमित्यादिषु प्रतिषेधो न भवति । अस्वस्थगुणैरिति किम् । घटवPणः । कन्यारूपम् । कपित्थरसः। चन्दनगन्धः। स्तनस्पर्शः । *बहुलाधिकारात्कण्टकस्य तैष्ण्यम्, वृषलस्य धाष्टयमियादिषु समासो न भवति । कुसुमसौरभ्यम् , as चन्दनसौरभमित्यादिषु भवतीति ॥ ८७॥ *सप्तमी शौण्डायैः ॥३।१।८८॥ सप्तम्यन्तं नाम शौण्डायैर्नामभिः सह समस्यते तत्पुरुषश्च समासो
भवति । पाने प्रसक्तः शौण्डः पानशौण्डः । पानशौण्डो मद्यपः । अक्षेषु प्रसक्तः शौण्ड इव अक्षशौण्डः । शौण्डशब्द इह गौणो व्यसनिनि वर्तते । वृत्तौ प्रसक्तिas क्रियाया अन्तर्भावादप्रयोगः । अक्षधूर्तः । अक्षकितवः । शौण्ड धूर्त कितव *व्याल सव्य *आयस व्यान *सवीण अन्तर अधीन पटु पण्डित कुशल चपल
निपुण सिद्ध शुष्क पक बन्ध । वहुवचनमाकृतिगणार्थम् । तेन शिरोखरः हस्तकटकः *आपातरमणीयः अवसानविरसः पृथिवीविदितः पृथिवीपणतः अन्तेगुरुः
मध्येगुरुः 'ऋणेऽधमः' अधमर्णः 'ऋणे उत्तमः' उत्तमर्णः राजदन्तादिखात्परनिपात इत्यादि सिद्धं भवति ॥ ८८ ॥ सिंहायै म्॥३।११८९॥ as सप्तम्यन्तं नाम सिंहाचैर्नामभिः सह समस्यते पूजायां गम्यमानायाम् तत्पुरुषश्च समासो भवति । समरे सिंह इव समरसिंहः। एवं रणव्याघ्रः । भूमिवासवः । क
लियुधिष्ठिरः। उपमयात्र पूजावगम्यते । बहुवचनमाकृतिगणार्थम् ॥ ८९॥ *काकायैः क्षेपे ॥३।१।९०॥ सप्तम्यन्तं नाम काकाचैनामभिः सह समस्यते क्षेपे गम्यमाने तत्पुरुषश्च समासो भवति । तीर्थे काक इव तीर्थकाकः । एवं तीर्थध्वाङ्क्षः । तोर्थवायसः । तीर्थवकः । तीर्थश्वा । *तीर्थसारमेयः । तीर्थकुकटः । तथापि आत्मीयशुक्ललक्षणेन शब्देन यदि वादयति तार्ह भवत्येव । आत्मीयत्व चानयोर्गुणमात्रवृत्तित्वात् । यथा कश्चित्पुमान् भार्याया पार्थात् पित्रोभक्ति कारयति ततो यदात्मना न करोति तथापि भक्ति कुर्वन्नभिधीयते एवमत्रापि भविष्यति ॥ तद्विशेषैरेवायमिति । तद्विशेषाश्च शुक्लादयो मधुरादय सुरभ्यसुरभी शीतादयश्च गुणा गृह्यन्ते । तेषामेव द्रव्यविशेषणत्वसभवात् । तेन रूपादीना न | ग्रह । न हि ते द्रव्यस्य विशेषण भवन्ति पटो रूप गुढो रस चन्दन गन्ध स्तनस्पर्श इति । रूपादिविशेषा ये शुक्लादयस्त एवं गृह्यन्ते तेन गौरवादय सख्यादयो वैशेषिकप्रतिदाय न गृह्यन्ते ॥
वामाधुर्यमिति । रसनेन्द्रियग्राह्य एवं रसो लोके मधुरशब्दस्य रूटोन तूपचारादिति न गुडस्य माधुर्यमितिवनिषेध । यतो गौणमुख्यन्यायेन मुख्यो लौकिको गुण समासाभाव प्रयोजयतीति ॥| बहुलाधिकारादिति । ननु कण्टकस्य तैपण्यमित्यादौ तैश्य स्पर्शनेन चक्षुषापि च गृह्यते ततो द्वीन्द्रियग्राह्याणा न गुणत्व कि त्वेकेन्द्रियग्राह्याणामेवेति वैशेषिकमतम् । तत समास प्राप्त । कुसुमसौ| ग्भ्यमित्यादौ च पटव शौक्त्यमिति च समासाभावप्रसास्तदेतदुभय कथमित्याशङ्का ॥-सप्तमी-1-व्यालेति । व्यापूर्वादडतेरचि लत्वे च ॥-आयसेति । आयस्यतीत्यचि अलस इत्यर्थ ॥
व्यानेति । अनितेर्षत्रि आनस्ततो विवृद्ध आनो यलमस्य आसक्त इत्यर्थ ॥-सर्वाणेति । सह वीण इव दक्षिण इत्यर्थ ॥-इह गौण इति । परमार्थतो मद्यप शौण्ड इत्युच्यते व्यसनी तु गौणवृत्त्या। दि आपतन भावे घनि आपाते आरम्भे रमणीय-आपातरमणीयः ॥-काका-॥-तीर्थसारमेय इति । सारो मेयोऽस्य यद्वा सरमा शुनी तस्या अपत्य 'चतुष्पाभ्य एयञ्' । कुकुर इल्य
Page #290
--------------------------------------------------------------------------
________________
लत० अ
श्रीहेमश तीर्थशृगालः । अनवस्थित एवमुच्यते । उपमया चात्र क्षेपो गम्यते । क्षेप इति किम् । तीर्थे काकस्तिष्ठति । बहुवचनमाकृतिगणार्थम् ॥ ९० ॥ *पात्रसमिते
*त्यादयः॥३।१।९१ ॥ पात्रेसमितादयः सप्तमोतत्पुरुषा निपात्यन्ते क्षेपे गम्यमाने । पात्र एव समिताः पात्रेसमिताः । एवं पात्रेबहुलाः । गद्देशूरः । गेहे
दाहो । *गेहेक्ष्वेडो । गेहेनौं । गेहेनर्ती । *गेहमेव विजितमनेन गेहेविजिती । 'इष्टादेः' (७-१-१६८) इतीनि 'व्याप्ये तेनः' (२-२-९९) इति सप्तमी । एवं गेहेविचिती । गेहेन्यालः । गेहेपटुः । गेहेपण्डितः । गेहेप्रगल्भः । गोष्ठेशूरः । गोष्ठेक्ष्वेडी । गोष्ठेनर्दी । गोष्ठेविजिती । गोष्ठेव्यालः । गोष्ठेपटुः । गोष्ठेपण्डितः। गोष्ठेमगल्भः । एषु अवधारणेन क्षेपो गम्यते । उदुम्बरे मशक इव उदुम्बरमशकः। एवमुदुम्वरकृमिः। कूपकच्छपः । कूपमण्डूकः । अवटकच्छप । अवटमण्डकः।
*उदपानमण्डूकः । अल्पदृश्चैवमुच्यते । नगरकाकः । नगरवायसः। नगर था। एतैः सदृशो धृष्ट उच्यते । उदुम्बरमशकादिषूपमया क्षेपो गम्यते । गेहेपेहो । पिण्डीॐ शुरः । य आवश्यकार्यमपि बहिर्न निर्गच्छति भोजन एव च संरभते स एवमुच्यते । अत्रावधारणेन निरुत्साहता तया च क्षेपो गम्यते । पितरिशूरः। मातरि
पुरुषः । यः सदाचारं भिनत्ति स एवमुच्यते । अत्र प्रतिषिद्धासेवनेन क्षेपो गम्यते । *गर्भधोरः । गर्भशूरः । गर्भमुहितः । गर्भवतः । गर्भेदृप्तः । योऽलीकाभिमानित्वादनुचितचेष्टः स एवमुच्यते । तत एव च क्षेपो गम्यते । कर्णेटिरिटिरिः । कर्णेचुरुचुरः । कर्णेटिरिटिरा । कर्णेचुरुचुरा । *चापलेनानुचितचेष्टोच्यते । टिरिटिरीति गत्यनुकरणम् चुरुचुर्विति वाक्यानुकरणम् । तत् करोति णिजन्तादप्रत्ययो निपातनसामर्थ्याच्चानो न भवति ॥ इतिशब्दः समासान्तरनिवृत्त्यर्थः । तेन परमाः पात्रेसमिताः, पात्रेसमितानां पुत्रः इत्यादिषु समासो न भवति । निपातनात् सप्तम्या अलुप् । बहुवचनम् *आकृतिगणार्थम् । तेन व्रणकृमिः गृहसर्पः गृह
॥-अनवस्थित इति । यथा काकादिस्तीर्थफलमजानन् अचिरस्थायी भवत्येव यो देवदत्तादि कार्याण्यारभ्य तेष्वनिर्वाहक स तीर्थाधारण काकादिनोपमीयमान क्षिप्यत इत्यस्ति क्षेपस्य गम्यमानतेत्याह अनवस्थितेत्यादि ॥-पात्रेस-|-गेहेक्ष्वेडीति । अिश्विदाड् इति धातौ दिवद. स्याने दिवड केचित् पठन्ति । गेहे एव वेडते ' ग्रहादिभ्यो णिन् । एवमप्रेतनद्वये ॥ोहमेव वि
जितमनेनेति । 'व्याप्ये तेन.' इत्यनेन क्तप्रत्ययान्तात् यस्तवित इन् तदन्तस्य व्याप्ये वर्तमानात्सप्तमी विहितेति प्रथमान्तेन विग्रह । यद्वा अर्थकथनमिद गेहेविजितीत्येव क्रियते ॥-गेहेविचिती कति । गेहमेव विचितं गवेषितमनेन । यथादृष्ट विचिन्वता तेन गवेषयतेत्यर्थ ॥-अवधारणेनेति । पात्रेसमिता इत्यत्र पात्रशब्देन पात्रसहचारिभोजन लक्ष्यते ततो भोजन एव समिता मिलिता. सन्ति 2 2न कार्यान्तरे इत्यवधारणात् क्षेपो गम्यते ॥-उदपानमण्डूक इति । उदक पीयतेऽस्मिन् 'नाम्न्युत्तर'-इति उदादेश ॥ भोजन एवेति । पिण्डीशब्द ख्यापयितव्योपलक्षणमित्युक्तं भोजन एवेति॥* गर्भधीर इति । गर्भ एव स्थैर्यादियुक्तो गर्भानि सृत्य तु चापलादिदोषयुक्त इत्यर्थ ॥-चापलेनान्विति । कणे किमपि जल्पित्वा जीवति नास्य विक्रमाद्गुण इति क्षेपो गम्यते ॥-आकृति
गणामिति । अत्र आकृति सादृश्य तत्प्रधानो गण आकृतिगण । अथवा आकृतिशब्देन जातिरुच्यते सा यथा सकला व्यक्तीप्निोति तद्वत् य प्रचुरशब्दविषय व्याप्नोति स जातिसादृश्यादाकृतिगण ॥सप्तम्या अलुविति । ननु पात्रेसमितेत्यादिकृत्प्रत्ययान्तेषु 'तत्पुरुषे कृति' इति शेषेषु 'अयजनात्-इत्यलुप् प्राप्तस्तत् कि निपाताश्रयेण । सत्यम् । ताभ्या बहुल सज्ञाया चालुबुक्तेत्याह-निपातनादिति ॥
॥१८॥
Page #291
--------------------------------------------------------------------------
________________
कलविङ्कः आखनिकबकः इत्यादयो गृह्यन्ते ॥ ९१ ॥ * तेन || ३ | १ | ९२ ॥ सप्तम्यन्तं नाम कान्तेन नाम्ना सह समस्यत क्षेपे गम्यमाने तत्पुरुषश्च समा भवति । भस्मनिहुतम् । प्रवाहेमूत्रितम् । उदकेविशीर्णम् । निष्फलं कृतमेवमुच्यते । अवतप्तेनकुल स्थितम् । कार्येष्वनवस्थितत्वमुच्यते । सर्वत्रोपमानेन क्षेपो गम्यते । *नित्यसमासाश्चैते पात्रेसमितादयश्च ॥ ९२ ॥ * तत्राहोरात्रांशम् || ३ | १ | ९३ ॥ * पृथग्योगात्क्षेप इति निवृत्तम् । तत्रेत्येतत्सप्तम्यन्तं नाम हरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन नाम्ना सह समस्यन्ते तत्पुरुषश्च समासो भवति । तत्रकृतम् । तत्रभुक्तम् । पूर्वाह्णे कृतं पूर्वाहृणकृतम् । एवमपराह्णकृतम् । पूर्वरात्रकृतम् । अपररात्रकृतम् । तद्धिताद्युत्पत्तिः समासफलम् । तात्रकृतिः । तत्राडोरात्रांशमिति किम् | घंटे कृतम् । कथमन्यजन्मकृतं कर्मेति । 'कारकं कृता' ( ३--१-६६ ) इति तृतीयासमासोऽयम् । अहोरात्रग्रहणं किम् । शुक्लपक्षे कृतम् । पक्षी मामांशः । अंशग्रहणं किम् । अहनि भुक्तम् । एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं तु द्रक्ष्यसि । कथ रात्रिवृत्तम् संध्यागर्जितमिति । बहुलाधिकारात् । तेनेत्येव । तत्र भोक्ता | पूर्वाह्नणे भोक्ता || ९३ || *नाम्नि || ३ | १ | ९४ ॥ सप्त नाम्ना समस्यते नाम्नि संज्ञाविषये समदायश्चेत्संज्ञा भवति स च समासस्तत्पुरुषसंज्ञो भवति । अरण्येतिलकाः । अरण्येमापकाः । *वनेकशेरुकाः । *वनेवल्वजाः । *कूपेपिशाचिकाः । वनेहरिद्र्काः । पूर्वाह्नस्फोटकाः । अपराह्णेस्फोटकाः । तथा स्तूपेशाणः । मुकुटेकार्षापणः । हलेद्विपदिका । *सप्तम्या अलुप् । नित्यसमा - सोऽयम् | नहि वाक्येन संज्ञा गम्यते ॥ ९४ ॥ *कुद्येनावश्यके ॥ ३ । १ । ९५ ॥ सप्तम्यन्तं नाम 'य एच्चातः ' ( १-१-२८) इति कृद्यप्रत्ययान्तेन नाम्ना समस्यते आवश्यकेऽवश्यंभावे गम्यमाने तत्पुरुषश्च समासो भवति । *मासेऽवश्यं देयम् *मासदेयम् । एवं संवत्सरदेयम् । पूर्वाद्गेयम् । मातरध्येयम् । ग्रामदेयम् । नगरदेयम् । कृदिति किम् । मासे पित्र्यम् । य इति किम् । मासे स्तुत्यः । मासे पाच्यर । *मासे दावव्या भिक्षा । संवत्सर कर्तव्यमिति तु बहुलाधिकारात् । आवश्यक इति किम् । मासे देया भिक्षा ॥ २५ ॥ * विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ॥ ३ । १ । ९६ ॥ विशिष्यते ऽनेकप्रकारं - तेन - ॥ - नित्यसमासाश्चैते इति । वाक्यस्य aियाकारकसयन्धमात्रप्रत्यायकतया क्षेपप्रतिपादने सामर्थ्याभावात् समासस्यैव तत्र सामर्थ्यात् ॥ तत्राहोरा - ॥ पृथग्योगादिति । तत्राहोरात्राश च तेनेति चकारादन्यत् नाम ॥ तत्रेति सप्तम्यन्तमिति । सप्तमी साधर्म्यात्रप् प्रत्ययोप्यत्र सप्तमी साधर्म्य पुनखपोऽधिकरणार्थता यथैव त्वधिकरणार्थप्रत्यायनाय सप्तमी प्रयुज्यते तथा पीति ॥ - नानि ॥ अरण्येतिलका इति । तिलप्रकारा मापप्रकारा 'फोण्यादे ' इति क । कशेरुकवल्बज वृक्षविशेषौ तृणे च ॥-पिशाचिका भहारिका ॥ - सप्तम्या अलु विति । अरण्येतिलका इत्यादिषु ' अव्यञ्जनात्' इत्यनेन स्तूपेशाण इत्यादिषु तु 'प्राकारस्य ' इत्यनेन ॥ कृधेना ॥ मासेवश्यमिति । 'यभावो भावलक्षणम्' इति सप्तमी मासे गते देयमिति हि मासादिभावो लक्ष्यते इति अथवा मासाद्यैकदेशे मासादिशब्द इत्याधार एवं सप्तमी । अन्यथा उपचार विना समग्रेऽपि मासे देयमिति यदि विवक्ष्यते तदा 'कालाध्वनोर्व्याप्तौ ' इति द्वितीया स्यात् ॥ - मासदेयमिति । मासस्य पूरके त्रिंशत्तमे दिने देयमित्यर्थ । अयमपि नित्यसमासो यतो न समासे अवश्यशब्दस्याप्रयोग इति न्यास 'तत्पुरुषे कृति' इत्यलुपुप्राप्ती बाहुलकात्सप्तम्या लोप । निरनुरन्धन्यायात क्यप्यणोहणाभावे मासे स्तुत्येत्यादी न समास ॥-मासे दातव्या भिक्षेति । अर्थवद्ग्रहण इति न्यायात् कृत्तव्यप्रत्ययैकदेशस्य यकारस्य न ग्रहणम् ॥-विशेषणं
Page #292
--------------------------------------------------------------------------
________________
श्रीहैमश० वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेनेति विशेषणं व्यवच्छेद्यं विशेष्यम् । भिन्नमचिनिमित्तयोः शब्दयोरेकस्मिन्नथे झवृत्तिरैकार्थ्यं सामानाधिकरण्यमिति यावत् । ल००
तदेकार्थम् । विशेषणवाचि नामैकार्थ विशेष्यवाचिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । नीलं च तदुत्पलं च नीलोत्पलम् । * कृष्णाश्च ते तिलाश्च कृष्णतिलाः । पुमाश्चासौ गौश्च पुंगवः । मोषिका चासौ गौश्व मोषिकगवी । विशेषणविशेष्ययोः संबन्धिशब्दत्वादेकतरोपादानेनैव द्वये लब्धे । योरुषादानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्पादित्येवमर्थम् । तेनेह न भवति । *तक्षकः सर्पः । *लोहितस्तक्षक इति । न ह्यसर्पोऽन्यवो वा तक्षकोऽस्ति । कथं तर्हि आम्रवृक्षः शिशपावृक्षोऽस्तपर्वत इत्यादौ समासो न यक्ष आम्रः शिंशपा वा भवति । नात्राम्रादयः शब्दा वृक्षविशेषाणामेव वाचकाः किं a तर्हि फलादेरपि तत्सहचरितमाधुर्यस्थैर्यादेर्गुणविशेषस्य च । *एवं च तक्षकाहिः शेषाडिरित्यादयोऽपि भवन्ति । यदि वा आम्राणां फलाना संवन्धी वृक्षः आम्रवृक्ष
द एवं शिशपाक्षः। अस्तस्य पर्वतोऽस्तपर्वतः। एवमुदयपर्वत इत्यादयः पष्ठोसमासा द्रष्टव्याः। यद्येवमुभयोर्विशेषणत्वे उभयोश्च विशेष्यत्वे सति विशेष्यस्यापि विशे- las RE पणत्वमित्युत्पलशब्दस्यापि नीलादिना समासप्रसङ्गः, तथा च 'प्रथमोक्तं प्राक्' (३-१-१४८) इति वचनादुत्पलनीलमित्यपि स्यात्। नैवम्। अविशेषेऽपि विशेषणवि
शेष्यभावस्य 'प्रधानानुयाय्यप्रधानम्' इति न्यायात् अप्रधानस्यैव प्रधानेन समासः। *प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव साक्षाक्रियाभिसंबन्धात् । *यद्यपि चोत्पलादिशब्दा जातिशब्दास्तथापि उत्पत्तः प्रभृत्याविनाशाद्रव्येण जातेरभिसंबन्धादन्यशब्दा उच्यन्ते । गुणक्रिययोस्तु तथा द्रव्येण संबन्धाभावान्न तन्निमित्ताः शब्दा द्रव्यशब्दा इति नीलोत्पलमित्यायेव भवति न तूत्पलनीलादीति । यस्तु गुणादिशब्दानामेव समासस्तत्रोभयोरपि *पढयोरप्रधानखात्कामचारेण पूर्वापरनिपातः । खजचासौ कुण्टश्च खञ्जकुण्टः । एवं कुण्टखञ्जः । शुक्लकृष्णः । कृष्णशुक्लः । एवं रोहितपाण्डः २ । हरितवभुः २ । पूर्वा चासाबुत्तरा च *पूर्वोत्तरा।
||-वृत्तिरकाध्यमिति । एक साधारणोऽयों व्यलक्षणस्तदतदात्मको यस्य तदेकार्य तस्य भाव ॥-तक्षक सर्प इति । सर्प इति विशेष्य तक्षक इति विशेषणम् । व्यतिक्रमेण तु तक्षको वि-13 शेष्यमेव । न ह्यस्य सप्पा विशेषण घटतेऽसभवात् ॥-लोहितस्तक्षक इति । तक्षको विशेष्यमेव लोहित इति विशेषण न भवति तस्य रक्तवाव्यभिचारात् ॥-शिशपा वा भवतीति। न च वा-2
क्येऽपि तर्हि वृक्षादिप्रयोगो न स्वादिति वाच्यम् । द्वौ द्विरदावितिवद्दतार्थस्यापि लोके प्रयोगदर्शनात् । यद्वा पूर्व वृक्षप्रयोगात्सामान्याचगतेविशेषागमाय शिशपेति प्रयुज्यते ॥-एव च तक्षकाहिरिति । * यतस्तक्षफशेषशब्दावहिगुणादावपि वर्तते । तक्षक सर्प इत्यादौ तु तद्गुणविवक्षायामपि बाहुल कान भवति । विशेषणविशेष्यद्वयोषादान हि बाहुलकप्रपचार्थम् ॥-प्राधान्यं च द्रव्यशब्दानामिति ।।
नीलादि अन्याश्रितत्वादप्रधानमुत्पल तु तस्याश्रयत्वात् प्रधानम् । उत्पल-हि दव्यरूपत्वात् क्रियासिद्धये साक्षादुपयुज्यमान प्राधान्येन विवश्यते । नीलस्तु गुणत्वात् द्रव्यध्यवधानेन कियायामुपयोगादुत्पलस्य र विशेषण तपद्यते इति । ननु प्राधान्य च द्रव्यशब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तकथमित्याह-यद्यपीति ॥-यस्तु गणादीति । आदिशब्दात् द्रव्यक्रिययोग्रह । क्रिया पाचक इत्यादिकार
दर्शितेव । दन्य बबा दण्डी चासो धन्धी चात्रापि पूर्वनिपाते कामचार-पदयोरप्रधानत्वादिति । द्रन्यव्यवधानेन क्रियायामुपयोगात् ।।-पूर्वोत्तरेति । रविपरिवर्तनसयोगेन दिश उच्यन्ते ।
॥१९॥
Page #293
--------------------------------------------------------------------------
________________
एवमुत्तरपूर्वा । दक्षिणपूर्वी । अपूर्वदक्षिणा विदिक् । पाचकपाठकः । पाठकपाचकः पुरुषः । *कृष्णसारङ्गः, कृष्णशवलः, कृष्णकल्माष इत्यादौ तु गुणशब्दत्वेऽपि सारङ्गादिशब्दानां समुदायबाचित्वात्माधान्यम् कृष्णादिशब्दाना त्ववयववाचित्वेनाप्राधान्यम् इति कृष्णादीनामेव पूर्वनिपातः। एकार्यमिति किम् । वृद्धस्योक्षा द्धोक्षा । कर्मधारये तु समासान्तः स्यात् । बहुलाधिकारात्कचित्समासो न भवति । रामो जामदग्न्यः । *अर्जुनः कार्तवीर्यः। दोश्वारायणः। कचिन्नित्यः। *कृष्णसर्पः । लोहितशालिः । गौरखरः । लोहिताहिः । नरसिंहः । पुरुषमुगः। करिमकरः । बकरिभिः । नकुलसर्पः। पक्षिमार्जारः । ककटसर्पः । जातिविशेषवाचित्वानियसमासा एते । न हि वाक्येन जातिर्गम्यते । *जातिशब्दानां चावयवद्वारेण समुदायेऽपि वृत्तेः समानाधिकरण्यम् । *भूयोऽवयवाभिधायिनश्च प्राधान्याद्विशेष्यखमितरस्य तु विशेषणत्वम् । *चकारस्तत्पुरुषकर्मधारयसंज्ञा*समावेशार्थः। कर्मधारयमदेशाः 'कडारादयः कर्मधारये' (३--१-१५८) इत्यादयः॥१६॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥ ३ । १ । ९७ ॥ पूर्वकाल इत्यर्थनिर्देशः । पूर्वः कालो यस्यार्थस्य स पूर्वकालः । तद्वाचि नामैकादीनि चैका
नि परेण नाम्ना सह समस्यन्ते तत्पुरुषः कर्मधारयश्च समासो भवति । पूर्वकालः संवन्धिशब्दत्वादपरकालेन । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः। एवं as लिप्तवासितः। *कृष्टमतीकृता भूमिः । छिन्नमरुढो वृक्षः । एकशब्दः संख्यान्यसहायाद्वितीयेषु वर्तते । एका शादी एकशादी। शाटवाब्देन त्वनभिधानान्न भवति । एक: शाटः । एकपेयः, एकचौरः, एकधनुर्धरः । सर्वशब्दो द्रव्यावयवप्रकारगणाना कात्स्न्ये वर्तते । सर्वशैला । सर्वरात्रः। सर्वान्नम् । सर्वशुतः। जरत, जरद्भवः। | जरद्राजः । जरद्वलिनः । पुराण, पुराणवैयाकरणः । नव, नवोदकम् । नवोक्तिः । केवल, केवलमसहायं ज्ञानं केवलज्ञानम् । केवलजरत् । केवलपुराणम् । एकार्थ- 2
मित्येव । स्नात्वानुलिप्तः । स्नात्वेत्यसत्त्ववाचिनो नानुलिप्तपदेनैकार्थ्यम्। पूर्वेणैव सिद्धे पुनर्वचनं स्पर्दै परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थम् पूर्वापरकालवाचिIAS अतोऽत्रापि गुण. प्रवृत्तिनिमित्तम् ॥-पूर्वदक्षिणा विदिगिति । विदिगित्युपलक्षण तत्समन्धिन्यन्यत्रापि देशादौ भवति ॥ सारङ्गो वर्णसमूह. ॥-अर्जुन कार्तवीर्य इति । कृत वीर्य येन त-Rs * स्वापत्यमिति 'ऋषिवृष्णि '-इत्यण् ॥-कृष्णसर्प इत्यादिषु चतुर्यु उदाहरणेषु गुणवचनत्वात् कस्य पूर्वनिपात इत्याह-भूयोवयवाभिधायिन इत्यादि ॥-जातिशब्दानामिति । यद्येव कथ कृष्णस
पशब्दयो. सामानाधिकरण्य द्वयोरेव तयोर्जातिविशेषवाचकत्वादित्याशका ॥-चकारस्तत्पुरुषेति । अत्र अनुवर्तते या तत्पुरुषसज्ञा तया अस्या कर्मधारयसज्ञाया समावेशो यथा स्यादित्येवमर्थश्च| कार. ॥-समावेशार्थ इति । यदि च चकारस्तत्पुरुष इत्यस्यानुकर्षणार्थ इत्युच्येत तदा चानुकृष्ट नोत्तरत्र इति विज्ञायेत ॥-पूर्वकालैक-॥ पूर्वकालत्यस्य कृतद्वद्वैरेकादिभिव. । यदि पुनरेकादि| भिरकृतद्वै पूर्वकालत्यस्य द्वन्द्व क्रियेत तदैकशब्दस्य स्वराद्यदन्तत्वात्पूर्वनिपात स्वात्तथा च सर्वेषामेकरूपताया स्वरूपाहणे पूर्वकालेत्यर्थनिर्देश इति यद्वक्ष्यते तदुपपन्न न स्यात् ॥-मतीकृतेति । मतमस्या अस्तीति मतिनी क्षेत्रभूमि । अमतिनी मतिनी कृतेति चौ पुवद्भावे दीर्घत्वे च मतीकृता । अथवा मत लोष्टमईनकाष्ठ तदस्या अस्ति अभ्रादित्वादप्रत्यय । ततोऽमता मता कृतेति । अझव्यशब्दत्वादिति शेष । एतचोपलक्षणमकादीनामपि । यदा क्रियाशब्देन वा सामानाधिकरण्य तदा पूर्वेण समासे खजकुण्टादिवत्पूर्वनिपातस्यानियम स्यादुभयोरपि पूर्वोत्तरपदयोर्षिशेषणत्वादिति । केवल च न चेति कृते अकेवलमेव भवति । यतोऽय बोगो ‘विशेषण विशेष्येण'-इति प्राप्तौ तत्समासश्च सर्वत्र 'विशेषणम्'-इति सूत्रस्य बाधकः। अतो नत्रा सह सर्वोषि कर्मधारयो न भवति ॥-दिगधि-|
Page #294
--------------------------------------------------------------------------
________________
श्रीदेमश०
नोरद्रव्यशब्दत्वादनियमे पाले पूर्वकालबाचिन एवं पूर्वनिपातनाय च ॥ ९७॥ दिगधिकं संज्ञातद्धितोत्तरपदे ॥३।१।९८॥ *दिग्वाचि अधिक-ल०अ० ॥२०॥ मित्येतच नामैकार्थ परेण नाम्ना सह समस्यते संज्ञायां तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । दक्षि
णाः कोशला: दक्षिणकोशलाः । उत्तरकोशलाः दक्षिणपश्चाला। उत्तरपञ्चालाः। एवंनामानो जनपदाः। पूर्वेपुकामशमी । अपरेपुकामशमी। पूर्वकृष्णमृत्तिका के अपरकृष्णमृत्तिकाः। एवंनामानो ग्रामाः । संज्ञायां नित्यसमासः। नहि वाक्येन संज्ञा गम्यते । पूर्वोत्तरविभागप्रदर्शनार्थ तु विग्रहवाक्यम् । तद्धिते, दक्षिणस्यां शालायां भवः दाक्षिणशालः । एवमौत्तरशालः । पौर्वशालः। आपरशालः । अधिकं खल्वपि । अधिकया पष्टया क्रीतः अधिकां पष्टिं भूतो भावी वा अधिकपा-* ष्टिकः । एवमधिकसाप्ततिकः । अयमाप नित्यः समासः । न हि तद्धिते वाक्यमस्ति । उत्तरपदे, दक्षिणो गौधनमस्य दक्षिणगवधनः । एवमुचरगवधनः । पूर्वगवीषियः । अपरगवीषियः । अधिकगवामियः अधिकगवीमियः। एपु तत्पुरुपलक्षणः समासान्तः । उत्तरपदेऽपि नित्यसमासः त्रयाणामेका भाव एवोत्तरपदसंभवात् । तत्र च द्वयोन्येपेक्षाभावात् । संज्ञादिग्रहणं किम् । उत्तरा वृक्षाः। 'विशेषणं विशेष्येण '-(३-१-९६) इत्येव सिद्ध नियमाथै वचनम् । दिगधिकं संज्ञा-35 तद्धितोचरपद एव समस्यते नान्यति । दक्षिणा गावोऽस्य सन्ति दक्षिणगुरित्यादौ सन्तीखेतदनपेक्षयान्तरलेन बहुव्रीहिभावादुक्तार्थत्वेन मत्वर्थीयतद्धितविषय-2 भाव एव नास्तीसनेन समासो न भवति ॥ ९८ ॥ संख्या समाहारेच द्विगश्चानाम्न्ययम् ॥३।१। ९९॥ अनेकस्य कचिदेकत्वं समाहारा संख्यावाचि नाम परेण नाम्ना सह समस्यते संज्ञातद्धितयोपियभूतयोरुत्तरपदे पर समाहारे चाभिधेये स च समासस्तत्पुरुषसंज्ञ कर्मधारयसंज्ञश्च भवति । अयमे
व चानान्नि असंज्ञायां द्विगुसंज्ञश्च भवति । संज्ञायाम, *पञ्चाम्रा.दशाम्राः । पञ्चर्पयः । सप्तर्षयः । दशाहाः। पञ्चवटाः। दशवटा- 1 *फलित एकः पञ्चाम्रः। KI पुष्पितों द्वौ पश्चानो। उदितात्रयः सप्तपेयः । तद्धिते, द्वयोमात्रोरपत्य द्वैमातुरः । पाश्चनापितिः । पञ्चसु कपालेपु संस्कृत ओदनः पञ्चकपाल ओदनः । पचभ्या
जनेभ्यो हितः पञ्चजनीनः । अध्यन कंसेन कीतः अध्यर्धकसः। एवमध्यर्धशर्पः। अर्धतृतीयः शुर्प. क्रीतः अर्धततीयशुर्पः। एवमर्धपञ्चमशुपेः । उत्तरपदे, पञ्चके गावो धनमस्य पञ्चगवधनः । पञ्च नावः प्रिया यस्य स पञ्चनावप्रियः। द्वे अहनो जातस्य यन्हजात' । अध्यधा नीर्धनमस्य अध्यर्धनावधनः। अधतृतीया दिग्बाचीति । एतदपि न न दिश्या गर्तमानमपि तु तद्वारेण जगपदादी नानान्तर इति अर्थप्रधानो विदेश ॥-सज्ञायां तद्विते चेति । एकापि सप्तम्युत्पना विषयभेदात् यशालक्ष्य भियते इति ।-विग्रहवाक्यमिति । विभिन गृपतेऽनेऽस्मिन्या पादुलकार 'पुतामि'। विग्रह च तत वाक्य प्रिपाक्यम् । बदा विषाण 'गुण'-इत्यत् विग्रहस्तस्य वाक्यम् ॥
नहि तद्धिते वाक्यमस्तीति । तबिता दि नाम उत्पयन्ते न तु समासारम्भकार पाक्यात् ॥-पूर्वगवीमिय इति । मतान्तरणेमुदाठाण समते तु भणायन्तानामो गोरुकोन तु पूर्वगाप्रि-के का यइत्येषरूपस्य नाम पूर्णगवीलस्य नामयाभावे डीन स्यात् ॥-संख्या स-1-पञ्चामा इति । शरिपेशादिविशेषगिशिष्ठाना पगारामामाणामिन सज्ञा ॥-फलित एकः पश्चान इति । सगुट SUदायेषु दि गृत्ता शब्दा अवयोष्णणि पर्शन्ते इति पहुसख्याशासायभिधाय कोऽपि पयामादिशन्द एकस्मिनप्यामादी प्रयुज्यत इति ॥-अध्यर्द्धकस इति । भन सार्बान' इतीकट् फ्रीतेऽ 'अना * 125/ न्यादि प्लुप' ॥-पञ्चनावाप्रिय इति । मतान्तरेऽपि पालकादायन्ते सागका कनिदिल्यतो वाडी । रामते न अगन्तागो पिटितति न प्रामोगा ॥-महनजातः । निमास जात इत्या
॥२०॥
Page #295
--------------------------------------------------------------------------
________________
हो
नावो धनमस्य अर्धतृतीयानावधनः । समाहारे, *पञ्चानां पूलानां समाहारः पञ्चपूली । एञ्चानां राज्ञां समाहारः पञ्चराजी। एवं पञ्चकुमारि । दशकुमारि P अध्यर्धानां पूलानां समाहारः अध्यर्धपूली। *अर्धपञ्चमपूली । समाहारे चेति किम् । अष्टौ प्रवचनमातरः। विशेषणं विशेष्येण'-इत्यादिनापि न भवति । निय
मार्थत्वादस्य । एकस्य समाहारायोगादपूपेन समासे कथमेकापूपी । एकस्याप्यनेकपर्यायोपनिपातिनोऽनेकत्वसंभवे समाहारोपपत्तेः। द्विगुश्चेति चकारः कर्मधारयतत्पुरुषसंज्ञा*समावेशार्थः । अनाम्नीति किम् । पञ्चर्षीणामिदं पाञ्चर्षम् । एवं दाशार्हम् । अत्र द्विगुत्वेऽनपत्यप्रत्ययस्य लुप् स्यात् । *अयंग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् । द्विगुपदेशाः 'द्विगोः समाहारात् ' (२-४-२२) इत्यादयः ॥ ९९ ॥ *निन्धं कुत्सनैरपापाद्यैः ॥३।१।१०० ॥ निन्धवाचि | नामैकार्थे पापादिवजितैः कुत्सनौर्नन्दाहेतुभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वैयाकरणश्वासौ खसूची च वैयाकरणखसूची। asl यः शब्दं पृष्टः सन्निष्पतिभत्वात् खं सूचयति स एवमुच्यते । वैयाकरणखसूचिरित्यन्ये । याज्ञिककितवः । अयाज्ययाजनात्तृष्णापरः। मीमांसकदरूढा RE नास्तिकः । क्षत्रियभोरुः । भिक्षुविटः । मुनिखेटः । ब्राह्मणचेलः । ब्राह्मणवः । राक्षसहतकः। ब्राह्मणजाल्मः । तापसापशदः। *काण्डीरकाण्डपृष्टः। ग्राम्यधृष्टः।
मनिधतः । कविचौरः । *आरक्षितस्करः । पापण्डिचाण्डालः । निन्द्यमिति किम् । वैयाकरणश्चौरः । प्रत्यासचेनिन्धशब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते।
न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तहि तदाश्रयो द्रव्यम् । वैयाकरणत्वं तदुपलक्षणमात्रम् । तेनात्र विशेषणसमासो भवति । चौरवैयाकरणः। कुत्सनैरिति as किम् | *कुत्सितो ब्राह्मणः । बहुलाधिकाराद्विशेषणसमासोऽप्यत्र न भवति । भवतीत्यन्ये । कुत्सितब्राह्मणः । अपापाचैरिति किम् । पापवैयाकरणः । अणकवैया
करणः । प्रवृत्तिनिमित्तमेव कुत्स्यते । एवं पापकुलालः । अणकनापितः । हतविधिः । दग्धदेवम् । दुष्टामात्याः । क्षुद्रतापस इत्यादि । विशेष्यस्य पूर्वनिपातार्थ | द्यर्थमुत्तरग्रहण कर्त्तव्यमेव अन्यथा द्विगुविषयाभावात् 'कालो द्विगी च मैयै ' इति समासाऽप्रवृत्ति स्यादतो न वाच्य तद्वितविषयेऽप्येषु समासो भविष्यतीति ॥-पञ्चानां पूलानां समाहार इति। समाहार समूह इति सामूहिकप्रत्यय प्राप्नोति । न । समासेनैव तस्योक्तत्वात् । ननु समाहारसमूहयोरेकार्थत्वात्तद्रित इत्येव समासो भविता कि समाहारग्रहणेन | अब तद्वितोत्पत्ति प्राप्नोतीति चेत् उत्प
द्यता द्विगुत्वात् 'द्विगोरनपत्ये'-इति लुप् भविष्यति इति न काचिद् हानिरिति । सत्यम् । परिमाणात्तद्वित' इति नियमात् पश्चपूलीत्यादौ 'द्विगो समाहरात्' इति डोर्न स्यात् । तथा पञ्चकुमारि Rs इत्यादौ ‘डयादगौणस्य'-इति डयादेलोप स्यात् । पञ्चगवमिति ‘वाञ्चलेरलुक ' इत्यधिकृते 'गौस्तत्पुरुषात् ' इत्यट् न स्यात् ॥-अर्द्धपञ्चमपूलीति । सज्ञातद्धितोत्तरपदेषु नित्यसमास । समा
हारे तु विकल्पस्तत्र वाक्यमपि हि भवति । पञ्चाना पूलाना समाहार इति ॥-समावेशार्थ इति । तेन गोस्तत्पुरुषात्पञ्चसर्वविश्वादित्यादि सिद्धम् ॥ अयंग्रहणामिति । यद्ययमिति सूत्राशो न स्यात्ततो यथा कर्मधारयश्चेत्यनुवर्तते तथा द्विगुश्चेत्यप्युत्तरत्रानुवर्ततेति वक्ष्यमाणा अपि समासा द्विगुसज्ञा स्यु । तत परमा नौ परमनौरिति ‘नाव ' इति समासान्त स्यात् । समाहारे दिक्शब्दो | न सभवति । समाहारो हि मूर्तीना युगपत्कालाना सभवति इति समाहारोदाहरण दिग्शब्देन न दर्शितम् । पश च ते मावश्चेत्यपि कृते समासान्तविषयेऽपि कृते समासान्तविषये समासो भवत्येव । तत पञ्चगवा इत्यादयोऽपि ॥-निन्द्यं--काण्डीरकाण्डपृष्ट इति । शवाजीव काण्डस्पृष्ट ॥ आरक्षीत्यत्र 'ग्रहादिभ्यो णिन्'-कुत्सितो ब्राह्मण इति । नहि ब्राह्मण कुत्सनवचन । अपि तु कुत्स्य एवेति व्यावृत्तिवलान समास । ब्राह्मणश्चासौ कुत्सितश्चेत्यपि कृते कुत्सितशब्दस्य पापाद्यङ्गीकारादनेनापि न समास । पापवैयाकरणाणकवैयाकरणयो. पूर्वनिपाते कामचार शेषेषु जातिश
Page #296
--------------------------------------------------------------------------
________________
श्रीहॅमश ॥ २१ ॥
वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ १०० ॥ *उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥ उपमीयतेनेनेत्युपमानम् । उपमानोपमेययोः साधारणो धर्मः सामान्यम् । उपमानवाचि नामैकार्थं सामान्यवाचिभिर्नामभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । शस्त्रीव शस्त्री । शस्त्रो चासौ श्यामा च शखीश्यामा । शखोव श्यामेत्यर्थः । एवं न्यग्रोधपरिमण्डला । शरकाण्डगौरी । शुकहरिणी । कुमुदश्येनी । तडित्पशङ्गी । तित्तिरिकल्मापी । कुम्भकपाललोहिनी । मृगीव मृगी सा चासौ चपला च मृगनपला । एवं हंसगद्गदा । काकवन्ध्या । अत्र शख्यादयः शब्दाः श्यामादयश्च श्यामादिकं गुणमुपादाय यदोपमेये वर्तन्ते तदैकार्था भवन्ति । एवं च पुंवद्भावोऽपि सिद्धो भवति । उपमानमिति किम् । देवदत्ता श्यामा | सामान्यैरिति किम् । अग्निर्माणवकः । गौर्वाहीकः । * फालास्तन्दुलाः । पर्वता वलाहकाः । 'विशेषणं विशेष्येण - ( ३--१-९६ ) इत्येव समासे उपमानोपमेययोः साधारणधर्मप्रतीत्यन्ययानुपपश्यैव पूर्वनिपाते च सिद्धे उपमानं सामान्यैरेवेति *नियमार्थं वचनम् । तेनाग्निर्माणवक इत्यादौ विशेषणसमासोऽपि न भवति ॥ १०१ ॥ *उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ॥ उपमेयवाचि नामैकार्य सामर्थ्यादुपमानवाचिभिर्व्याघ्राद्यैर्नामभिः सह समस्यते साम्यानुक्तौ न चेदुपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । व्याघ्र इव व्याघ्रः पुरुषः स चासौ व्याघ्रश्व पुरुषव्याघ्रः । एवं पुरुषसिहः । पुरुषवृषभः । वृषभसिंहः । राज्ञी चासौ व्याघ्री च राजव्यानी । शुनी चासौ सिंही च वसिंदी । अत्रापि कर्मधारयात् पुंवद्भावः । साम्यानुक्ताविति किम् । *पुरुषव्याघ्रः शूर इति मा भूत् । * इदमेव च प्रतिषेधवचनं ज्ञापकम् प्रधानस्य सापेक्षत्वेऽपि समासो भवति । तेन राजपुरुषो दर्शनीय इत्यादि सिद्धम् । व्याघ्र सिंह ऋषभ वृषभ महिप चन्दन टक वराइ हस्तिन् कुञ्जर रुरु पृपत पुण्डरीक पलाविका क्रुञ्चा । बहुवचनमाकृतिगणार्थम् । तेन वाग्वज्रः मुखपद्मं पाणिपल्लवं कर किसलयं वदनेन्दुः पार्थिवचन्द्रः वानरश्वा कुचकुम्भस्तनकलशादयोऽपि भवन्ति । उपमानं सामान्यैरेवेत्यवधारणेन विशेपणसमासे प्रतिषिद्धे समासविधानार्थं वचनम् ॥ १०२ ॥ *पूर्वाप रप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ॥ ३ । १ । १०३ ॥ पूर्वादीनि नामान्येकार्थानि परेण नाम्ना सह समस्यन्ते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञथ भवति । पूर्वश्चासौ पुरुपच पूर्वपुरुषः । एवमपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । व्देषु पूर्वनिपात एव विशेषणस्य ॥ उपमान || समानस्य भान वर्णद्रादित्यात् व्यण् ॥ फालास्तन्डुला इति । फाला व दीर्घत्वाद्विशदत्वात् रसत्वाद्वा उपमेयमेतन्न पुन साधारणधर्मवाचि । न्यास परिमण्डलाच अनया रीत्या वाक्य कार्यम् । कुमुद ग तद् श्येनी च कुमुदश्येनी ॥ नियमार्थमिति । शीश्वामेत्यादी गुणमुपादाय प्रवर्त्तमानेन शस्त्र्यादिना श्यामादेविशेषणाच्यामशसीत्युक्तेऽपि साधारणधर्म्मप्रतीत्यभावादुपमानस्य समासे पूर्वनिपातेन सिं विधिराभ्यमाणो विध्यसभवान्नियमाथी भवति ॥ उपमेय - ॥ शब्दः प्रयुज्यत इति । यदा प्रकरणादिवशात्रियतसाधारणगुणप्रतिपत्तौ व्याघ्रादिशब्द शोर्यादी पुरुषायें एवं वर्त्तते तदा साम्यानुको सामानाधिकरण्ये सति समासो भवति । यदा तु गुणान्तरव्यवच्छेदाय विशिष्टसाधारण गुणप्रतिपत्तये शूगदिशब्द प्रयोगस्तदा साम्यानुक्तिग्रहणात्समासाभाव ॥ - पुरुषव्याघ्र शूर इति । नत्र या हर इति व्याघ्रपदस्य शूरपदापेक्षयापि समासो भविष्यति हि प्रतिषेधेनेत्याह ॥ इदमेव चेति ॥ - पलाविति । पतेरनि तस्याधिका पानिका पक्षिणी ॥ पूर्वापर - ॥ पूर्व्वपुरुष इत्यादि । दिवाचकत्वेऽपि सूत्रोपादानसामर्थ्यात् समास । न तु दिगधिकमित्यनेन निषेध ॥
Xxexexeex
영영
॥२१॥
Page #297
--------------------------------------------------------------------------
________________
*EKKEEKREKKREKKKKKKEEKKEKKKKKAKEEKS
वीरपुरुषः । 'विशेषणं विशेष्येण '-( ३-१-९६ ) इत्यादिनैव सिद्धे स्पर्धे परमिति पूर्वनिपातस्य विषयमदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रमक्तौ | पूर्वनिपातनियमार्थ वचनम् । तेन पूर्वजरन् वीरपूर्वः *पूर्वपटुः । कथमेकवीर इसादौ वीरादेः परस्य स्पर्धे पूर्वनिपातो न भवति । *बहुलाधिकारात् ॥ १०३ ॥ | *श्रेण्यादि कृताद्यैश्व्य र्थे ॥३।१।१०४॥ श्रेण्यादि नामैकार्थ कृतायेनामभिः सह समस्यते *व्यर्थे गम्यमाने स च समासस्तत्पुरुपसंज्ञः कर्मधा| रयसंज्ञश्च भवति । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषाः। अनूका ऊकाः कृता ऊककृताः। राशिस्थानीकृता इयर्थः । एवं पूगकृताः । श्रेणिमताः। श्रेणिमिताः। श्रेणिभूताः। व्यर्थे इति किम् । श्रेणयः कृताः। किचित् निगृहीता अनुगृहीता वेत्यर्थः । व्यन्तानां व्यर्थस्य चिनैवोक्तत्वान्नानेन समासः। व्यर्थे हि समामेनाभिधेयेऽयं समासो भवति । गत्यादिसूत्रेण तु नित्यसमासो भवत्येव । श्रेणीकृताः । ऊकीकृताः। श्रेणि *उक पूग कुन्दुम कन्दम राशि निचय विशिष्ट निर्धन कृपण इन्द्र देव मुण्ड भूत श्रमण वदान्य अध्यायक अध्यापक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिः। कृत मत मित भूत उप्त उक्त समाज्ञात समाख्यात समाम्नात संभावित अवधारित अवकल्पित निराकृत उपकृत अपाकृत कलित उदाहुत उदीरित उदित दृष्ट विश्रुत विहित निरूपित आसीन आस्थित अवबद्ध । इति कृतादयः ॥ बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्य नास्ति तत्रेतिशब्दाध्याहारो द्रष्टव्यः। अनिर्धना निर्धना इत्युपकृता अचपलाश्चपला इत्यपाकृता अभूता भूता इति निराकृताः। *श्रेणिकृता इत्यादौ क्रियाकारक संबन्धमात्रं न विशेषणविशेष्यभाव इति वचनम् ॥ १०४ ॥ *क्तं ननादिभिन्नः॥३।१।१०५॥ *नादयो नमकाराः *तैरेव भिन्नैनामभिः सह क्वान्तं नाकार्य सामयांदनञ् समस्यते स च समासस्तत्पुरुषसंज्ञः कर्म-पूर्वपटुरिति । पूर्वशब्दो दिग्योगेन कालयोगेन वा द्रव्य विशिनष्टि । पटुशब्दश्च पटुत्वेन । तत्र विशेषणसमासे द्वयोरपि गुणवचनविशेषणत्वात् खजकुण्टादिवदनियमेन पूर्वनिपात स्यात्बहुलाधिकारादिति । अत्र सुधाकरस्त्वाह यद्यप्येकवीर इति शिष्टप्रयुक्तस्तथापि शिष्टप्रयोगात्साक्षात् स्मृतिरेव बलीयसीत्यसाधुरेवायमिति ॥–श्रेण्यादि-॥ एकशिल्पपण्यजीविना सघ श्रेणि । व्यर्थ प्रागतत्तत्त्वलक्षण स चेत् सस्य भवति न च्चिप्रत्यय ॥-व्यथै गम्यमाने इति । यद्यप्युत्तरपदार्थप्रधानोऽय समासस्तथाप्युपसर्जनतया च्योऽपि प्रतीयते । उपसर्जनमपि ह्यथा भवति ॥-ऊकेति । अवते 'विचिपुषि'-इति कित, क । कुके कुन्दुम । कन्दु स्वेदनिका मिमीते ले कन्दुम कान्दविक ॥-निचय समूह गन्धद्रव्य च ॥ ब्रह्म अणतीति कर्मणोणि पृषोदरादित्वादकारलोपे दीर्घत्वे च॥-यत्र सामर्थ्य मिति । अथ चपलापाकृता इत्यादी चपलादीना व्यर्थवृत्तीनामपाकृतादिभि सामर्थ्याभावात् कथ समास इत्याशङ्का ॥-श्रेणिकता इत्यादाविति । नन्यत्रापि विशेष्यभावोऽस्ति यत कृता के कर्मतापना श्रेणय तन यतो न हि श्रेणय एवविध विशेषण कितु अश्रेणय श्रेणय इति पश्चात् श्रेणय इत्युक्ते अश्रेणय इत्यपेक्षते इति श्रेणय इति न भवत्येव कितु करणक्रियापेक्षया कारकमेवेति क्रियाकारकसयन्ध एव । यतो यथा नीलोत्पल मिति नील एव विशेषणशब्दोऽस्ति तथात्र श्रेणय एवविधो न यतो अश्रेणय इत्यपेक्षते इति ॥-कं ना-॥ न हि ननादय पठपन्ते इत्यादिशब्द प्रकारवाचीत्याह-ननादयो नमकारा इति । विसमाप्तिवचनोऽन्न नञ् । तेन विसमाप्तिद्योतिनो नप्रकारा । विसमाप्तिश्च ईषनिष्पत्तिरीपदपरिसमाप्तिर्वा गादिभिन्नै रित्यत्र विनाप्येवकारेण तदर्थावगतिरस्ति | सावधारणाधिक्ये भिन्नशब्दस्य वर्तमानत्वात् । यथा देवदत्तो यज्ञदत्तात्स्वाध्यायेन भिन्न इति । अत्र स्वाध्यागनैव भिन्नी विशिष्टोऽधिक इति सर्वमन्यदास्यत्वादि तुल्यमिति प्रतीयते ॥-तैरेवेति । न प्रकृत्या
Page #298
--------------------------------------------------------------------------
________________
कि.*ल००अ०
श्रीहेमश
धारयसंशय भवति । कृतं च तदकृतं च कृताकृतम् । एवं भुक्ताभक्तम् । अशितानशितम् । इटः क्तावयवत्वाद्विकारस्य त्वेकदेशविकृतानन्यत्वान्न भेदकत्वम् । तेन किन ॥ २२॥ यालिशितं पतापवितं शाताशित छाताच्छितम् । आदिग्रहणात्कृतापकृतम् । भक्तविभक्तम् । पीतायपीतम् । कमिति किम् । कर्तव्पपकर्तव्य च । अनजादिभिन्न
रिति किम् । कृत प्रकृतम् | *कृताकृतादिपु हि इंपदसमातियोतकस्य नः प्रयोगात् तदादयोऽपीपदसमाप्तियोतिन एवापादयो गृह्यन्ते । नादिभिरेव भिन्नरित्य- वधारणं किम् । कृतं चाविहितं चेति प्रकृतिभेदे कृतं चाकर्तव्यं चेति प्रत्ययभेदे गतश्च प्राप्तोऽगतश्चाज्ञात इत्यर्थभेदे सिद्धं चाभुक्तं चेति प्रकृत्यर्थयोमेंदे च माभूत् । "अवयवधर्मेण समुदायव्यपदेशात् कृत्वाकृतादिष्बैकार्थ्यम् । 'विशेषणं विशेष्येण'-(३--१-९६) इत्येव समासः सिद्धः किंतु क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते मासे पूर्वनिपातनियमाथै वचनम् । तेनाकृतकृतम् अनशिताशितमित्यादि न भवति ॥ १०५ ॥ असेडनानिटा ॥३।१।१०६॥ सेट् कान्त नाम नगादिभिनेनानिटा नाम्ना न समस्यते । पूर्वस्यापवादः। लिशितमलिटम् । पवितमपूतम् । इग्रहणमर्थभेदाहेतोर्विकारस्य उपलक्षणम् । तेन शिताशितम् छिताच्छितमियादि न भवति । कथं विनावि त्राणाबातम् । 'कादेशोऽपि' (२--१.-६१) इति परे समासे नलस्यासचाद्भविष्यति । सेडिति किम् । कृताकृतम् । शावाशातम् । छाताच्छातम् । अनिटेति किम् । अशितानशितेन जीवति । शिताशितम् । छिताच्छितम् ॥ १०६ ॥ सन्महत्परमोत्तमोत्कृष्ट प्रजायाम् ॥ ॥३।१।१०७॥ सदादीनि नामान्येकार्थानि पूजायां गम्यमानायां सामथ्र्योत्पूज्यमानवचननामभिः सह समस्यन्ते स च समाससत्पुरुषसंज्ञः कर्मधारयसंज्ञश भवति । संश्चासौ पुरुषच सत्पुरुषः । एवं महापुरुषः । परमपुरुषः। *उचमपुरुपः । उत्कृष्टपुरुषः। पूजायामिति किम् । सन् घटा विद्यमान इत्यर्थः । उत्कृष्टो गौः कर्दमादुदत इत्यर्थः । कथं महाजनः महोदधिः विपुलं हात्र गम्यते न पूजा । बहुलाधिकाराद्भविष्यति । पूजायामेवेति नियमार्थ वचनम् पूर्वनिपातव्यवस्थार्थ
च । तेन सच्छक इत्यादौ खजकुण्टादिवदनियमेन पूर्वनिपातो न भवति । परमजरन् महावोरः परममहान् इत्यादौ च स्पर्षे परमिति यथापरं पूर्वनिपातश्च सिद्धोर न भवति ॥१०७॥ वृन्दारकनागकुञ्जरैः॥३।१।१०८॥ पूजायां गम्यमानायामेभिर्नामभिः सामर्थ्यात्पूज्यमानवचनं नामैकार्थ समस्यते स च
प्रत्ययेन शब्दान्तरेणान चेत्यर्थ । कर्त्तव्यमकर्तन्धम् अकर्त्तव्य कर्तव्य चेति । उभयत्रापि विशेषणसमासो भवत्येव ।।-नादिभिन्नति फिमिति। अन्यथा मिगरियेत्रोच्येत ॥-कृताकतादिवि-2 2ति । ननु ननादरपठित त्यागोऽव्ययत्वात्तदादिग्रहणे प्रशब्दस्याव्यवस्य कुतो न ग्रहण येनापादय एवं दर्शन्ते इत्याशहा ।-अवयवधम्मेणेति । अयमय एकमने कायया भवतीत्येकस्यावयवत्य कृत* लावणयमापयनिनो कथ विदभेदात्तदेक कृतमुच्यते अपयवान्तरण तत्वादकृतमित्येकस्य कुतत्वातत्तयो सभवादका यति ताकृतव्यपदेशो युज्यत इत्यर्थ ।-सेट्ना-1-उपलक्षणमिति ।
तेन सधिकारमाविकारेण 7 समस्यते इत्यपि सिवम् ॥-कथ चिन्नावित्तमिति । नवध कारो शब्दसादृश्यासादृश्य तो नान्य कार्यापेक्षा इत्पनापि निषेध प्राप्नोतीत्याशड्का ॥-सन्मह-॥-पर धरमपुरुष इति । अव परम चासो न चेति कृते अपरममेव भवति यतोऽय योगो 'विशेषण शिष्येण'- इति सूत्रस्य पाधक अतो नना सह सर्वोऽपि कर्मधारयो न ॥-उत्तमपुरुष इति । *उत्ताम्यतीति अचि उत्तम । उङ्गतायत्तरुच्छब्दावा तमः । श्व्यप्रकर्षत्ति वागामभाव ॥-वृन्दारक-॥-वृन्दारकादीनामिति । ननु नृन्दारकादयो जातिशब्दा न ते सदादिवत् पूजावचना
Page #299
--------------------------------------------------------------------------
________________
समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वृन्दारक इव वृन्दारकः । गौश्चासौ वृन्दारकच गोन्दारकः । एवमश्चन्दारकः । गोनागः । अश्वनागः । गोकुजरः । अवकुञ्जरः । वृन्दारकादीनां जातिशब्दत्वेऽपि +उपमानात्पूजावगतिः । पूजायामित्येव । शोभना सीमा स्फटा यस्य स सुसोमो नागः। *नात्र नागशब्दः पूजां गमयति किंतु जातिमात्रम्। *देवदत्तो नाग इव मूर्ख इत्यत्र तूपमानेनापि निन्दैव गम्यते । व्याघ्रादेराकृतिगणत्वात् 'उपमेयं व्याघ्रायैः साम्यानुक्तौ' (३.-१--१०२) इत्येव सिद्धे पूजायामेवेति नियमार्थ साम्योक्तावपि विधानार्थ वचनम् । तेन गोनागो बलवानित्यादि सिद्धम् ।। १०८ ॥ *कतरकतमौ जातिप्रश्ने॥३।१।१०९॥ कतरकतमावित्येतावेकार्थों जातिप्रश्ने गम्यमाने सामज्जिातिवाचिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कतरश्चासौ कउञ्च कतरकरः । कतरकालापः । कतमकठः । कतमकालापः । कतरगार्ग्यः। *कतमगार्यः । जातिप्रश्न इति किम् । गणक्रियाद्रव्यमश्ने न भवति । कतरः शुक्ल: । कतमः शुक्लः । कतरो गन्ता । कतमो गन्ता । कतरः *कुण्डली । कतमः कुण्डली । 'विशेषण विशेष्येण'-(३-१-९६) इत्येव सिद्धे जातिप्रश्न एवेति नियमार्थ वचनम् ॥ १०९ ॥ *कि क्षेपे ॥३।१।११०॥ क्षेपो निन्दा। तस्मिन् गम्यमाने किमित्येतन्नामैकार्थमयोतिक्षप्यमाणवाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । को राजा किंराजा यो न रक्षति। एवं किंगौयों न वहति । किसखा योऽभि| द्रुह्यति । स किवैयाकरणो यः शब्दं न ब्रूते । सर्वत्र तत्कार्याकरणात् क्षेपो गम्यते । तथा कुत्सितो नरोश्वमुखत्वात् किनरः । एवं किंपुरुषः । कुत्सितः शुकः किंचिन्नोलत्वात्किशुकः पलाशः । एवं किंजल्कः । *किकिरातमित्यादि। 'न किमः क्षेपे' (७-३--७०) इति समासान्तप्रतिषेधः । क्षेपे इति किम् । को राजा मथुरायाम् । 'विशेषणं विशेष्येण'-(३--५-९६) इसेव सिद्ध क्षेपे एवेति नियमार्थं वचनम् ॥ ११० ॥ *पोटायुवतिस्तोककतिपयगृष्टिधेनवशावेहहष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसारूढैर्जातिः ॥३।१ । १११ ॥ जातिवाचि नामैकार्थं पोटादिभिर्नामभिः प्रशंसारुदैश्च सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । इभ्या च सा पोटा च इभ्यपोटा । आर्यपोटा । पुरुषवेषधारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा उभयव्यञ्जना कथ तै समासे पूजा गम्यते इत्याह-उपमानादिति । अयमर्थ वृन्दारकादिगता केचित्पूजानिमित्ता गुणा" स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते तद्गतगुणोक्तावेव चोपमेयतापि । | यथा सग्रामै विचरत्येष पुरुष पुरुषो यथा । एव वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थ ॥-सुसीमो नाग इति । अत्र सुसीम. सज्ञाशब्दस्तस्य नागेना| भिधेय परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह-नात्रेत्यादि । इद तु पूर्वदर्शितत्वाद्दर्शित परमार्थतस्तु नेद प्रत्युदाहरणम् । यदुपाध्याय सुतीमो नाग इति त्वनागस्य सुसीमत्वाभावात्सुसीमस्य नागas विशेषसज्ञात्वाद्विशेष्यत्वाभावान प्रत्युदाहरणमिति । अत एव द्वितीय प्रत्युदाहियते देवदत्तो नाग इव मूर्ख इति । हस्तीव मूर्ख इत्यर्थ । अत्रोपमानेनापि निन्दैव गम्यते न पूजा । कुजरशब्दस्य B व्याघ्रादिपाठे प्रयोजन चिन्त्यम् ॥-कतरक-॥-कतमगार्य इति । कठ इत्यादि चरण गार्य इत्यादि गोत्र ततो गोत्र च चरण सहेति जाति. ॥-कुण्डलीति । ज्योत्स्नायणप्राप्ती 'शिखादि
भ्य इन्।-कि क्षे-॥-जल्कश्शूर्णः ॥-किरातं काञ्चनारवृक्षस्य पुष्पमित्यर्थ ॥-पोटायु-॥-वृन्दारकयुवतिरिति । अत्र 'वृन्दारकनागकुञ्जरै ' इति बाधित्वा परत्वादध्यमेव विधि
Page #300
--------------------------------------------------------------------------
________________
श्रीदेमश० वा भुजिष्यदासी वा । इभ्या चासौ युवतिश्च इभ्ययुवतिः । नागयुवतिः । अन्दारकयुवतिः। अग्निश्वासौ स्तोकं च *अग्निस्तोकम् । विषस्तोकम् । दधि च तत् के लत०अ०
कतिपयं च दधिकतिपयम् । तक्रकतिपयम् । गौश्वासौ गृष्टिवेति गोष्टिः । अजगृष्टिः । गृष्टिः सकृत्मसूता । गोश्चासौ धेनुश्व गोधेनुः । अजधेनुः । धेनुवप्रसूता । गोवशा । अजवशा । वशा बन्ध्या । गोवेहत् । अजवेहत् । वेदगर्भधातिनी । गोवष्कयणी । अजवष्कयणी। वष्कयेण वृद्धवत्सेन या दुद्यते सा श्वष्कायिणो। कठमवक्ता । कालापप्रवक्ता । प्रवक्ता उपाध्यायः। कठश्रोत्रियः। कालापश्रोत्रियः । श्रोत्रियश्छन्दोऽध्यायी । कठाध्यायकः। कालापाध्यायकः । अध्यायकोऽध्येता। मृगधूर्तः । गायेधूर्तः ।। 'निन्यं कुत्सनैः'--(३----१०० ) इयत्र शब्दमवृत्तिनिमित्तकुत्सायां समास उक्त इह तु तदाश्रयकुत्सायां समासो यथा स्या-* दिति धूर्तग्रहणम् । प्रशंसायां रुदा मतल्लिकादय आविष्टलिङ्गास्तैः समासः । गौश्वासौ मतल्लिका च गोमतल्लिका । एवमश्वमतल्लिका । *गोमचर्चिका । *गोपकाण्डम् । पुरुषोद्धः । गोकुमारी । अश्वकुमारी । *गोतल्लजकः । कुमारतल्लजकः । तातपादाः । आमिश्राः । केशपाशः । केशहस्तः । अंसभित्तिः । वक्षस्थलम्।
कपोलपाली । उरःकपाटः । स्तनतटम् । 'रुढग्रहणादिह न भवति । गौः रमणीया । गौः शोभना । जातिरिति किम् । देवदत्ता पोटा। कालाक्षी वशा। चैत्रः Tasl प्रवक्ता । मैत्रो मतल्लिका । विशेष्यस्य जातेः पूर्वनिपातार्थ वचनम् ॥ १११ ॥ चतुष्पाद्गर्भिण्या ॥३।१।११२॥ चत्वारः पादा यस्याः सा चतु- MES ISH पाद्वादिजातिः। तदाचिनामैकार्थ गभिण्या गर्भिणीति नाम्ना सह समस्यते स च समासस्तत्पुरुषसंशः कर्मधारयसंशश्च भवति । गौश्वासौ गर्भिणी च गोगभि- 2 Sणी। एवमजगर्भिणी । अश्वगर्भिणी । महिपगर्भिणी । चतुष्पादिति किम् । ब्राह्मणी गाभणी । जातिरित्येव । कालाक्षी गर्भिणी । स्वस्तिमती गर्भिणी । *संज्ञाश- ISR
-अग्निस्तोकामति । स्तोचन भाषे घनि न्यद्कादित्वात्कत्वे स्तोक । सोऽस्यास्तीत्यत्राभायप्रत्यये स्तोकम् । भिन्नलिायोरपि सामाधिकरण्य पर विरोध इतिवत् ॥ सामान्यविशेषभावेनाय प्रयोगः । * तेनानिस्तोक इत्यपि ॥-वहदिति । विदन्ति गर्भमिति 'सश्चत् '- इति निपात ॥-वष्कयिणीति । यस्कतेरधिपृषोदरादित्वात् 'निष्फतुरष्क'-इति वा का ता यातौति ये पष्कय' प्रौढवत्सः ।
| सोऽस्या अस्ति ॥ तदाश्रयकुत्सयामिति । न चात्र कठप्रोक्तान्याध्येतत्व वेदितृत्व वा कठशब्दप्रवृत्तिनिमित्त तेन कुत्स्यते कि तह प्रवृत्तिनिमित्तावच्छिन्नमभिधेयम् ॥-प्रशसायामिति । का असति तु रूपदणे जातिगुणशब्दा अपि पर स्तोतुमुपादीयमाना प्रशसाया वर्तन्ते इति तेऽपि गृोरन् ।-आविष्टलिड्गा इति । उपलक्षणत्वादाविष्टवचनाश तेन तातच ते पादायोति सिजम् । 150 EX आविष्ट आगृहीतमपरित्यक्त स्व लिन ये. । लिशान्तरसपन्धेऽपि न विशेष्यालामुपाददते ॥-मतल्लिकेति । मया लक्ष्म्या तालातीति 'कुशिक'-इति निपात ॥-मचर्चिकति । मा लक्ष्मी
चर्चयतीति के 'पापी वा'-इति इस्वरये ॥-प्रकाण्डमिति । प्रकृष्टतया कण्यते 'कन्याणि'-इति णिति है । गोमतविकादयो नित्यसमासा परमर्थप्रदर्शनार्थमलौकिक वाक्य क्रियते । कान दि वाक्येन पूजा गम्यते ॥ कुमारीत्या पयोऽभायात् गोरादित्यादीप्रत्यय । तले आख्यातसरसि जात सप्तम्या दे ताज' । तस्य तुल्ये कप्रत्यये तल्लजक । यदा द्विरूपी जकारस्तदा लजते 12
| कर्तरि गफ । स लजको यस्य असो ततजक ॥-रूढग्रहणादिति । रूढग्रहणस्योक्तरूपमताधिकादिपरिप्राहकत्वाद्रमणीयशोभनशब्दयोय रमणीयत्वादिगुणमुपादाय प्रशसाया वर्तमानत्वादाभ्या जातिर्न ISK as समस्यत इति ॥-चतुष्पाद-||-ब्राह्मणी गर्मिणोति । समासे दि सति ब्राह्मणीशब्दस्य पुषद्भाव स्यात् ॥-संशाशब्दाविमाविति । एतो चतुष्पादमाहतुन तु जातिम् ॥
Page #301
--------------------------------------------------------------------------
________________
ब्दाविमौ । जातेविशेष्यस्य पूर्वनिपातार्थ वचनम् ॥ ११२ ॥ *युवा खलतिपलितजरबलिनैः॥३।१।११३॥ युवन्नित्येतन्नामैकार्थं खलत्यादिभिर्नामभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । युवा चासौ खलतिश्च युवखलतिः । एवं युवपलितः। स्युवजरन् । युववलिनः । वलयोऽस्य सन्ति वलिनः । अङ्गादित्वान्नः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युवतिश्चासौ खलतिश्च युवखलतिः । एवं युवपलिता । युवजरती । युक्वालिना । युवशब्दस्य विशेष्यत्वात्परनिपाते प्राप्त द्वयोवा गुणवचनत्वात्खजकुण्टादिवदनियमे पूर्वनिपातार्थं वचनम् ॥ ११३ ॥ *कृत्यतुल्याख्यमजात्या ॥३
१।११४॥ कृत्यमत्ययान्तं तुल्याख्यं च तुल्यपर्यायं नामैकार्थमजात्याजातिवाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । भोज्यं च तदुष्णं च भोज्योष्णम् । एवं *भोज्यलवणम् । पानीयशीतम् । पानीयोष्णम् । हरणीयपूर्णो घटः । पेयाम्लम् । भृत्यभरणीयः । एकोऽत्र कृत्योऽहर्थेिऽपRS रश्च शक्यार्थे । स्तुत्यपटुः पुरुषः । तुल्याख्य, तुल्यश्वेतः । तुल्यसन् । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्येति किम् । *भोज्य ओदनः। तुल्यो वैश्यः ।
सदृशी कन्या वोढव्या । कथं शोतपानीयम् । पानीयशब्दोऽयमौणादिको जलवाची तस्यायं विशेषणसमासः । जात्या समासस्याजातेः पूर्वखस्य च प्रतिषेधार्थ वचनम् ॥ ११४ ॥ *कुमारः श्रमणादिना ॥३।१।११५॥ कुमार इत्येतन्नामैकार्थं श्रमणादिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कुमारी चासौ *श्रमणा च कुमारश्रमणा । एवं कुमारमनजिता । कुमारश्चासावध्यायकश्च कुमाराध्यायकः । कुमारी चासावध्यायिका च कुमाराध्यायिका । एवं कुमाराभिरूपकः । कुमाराभिरूपिका । *श्रमणा प्रबजिता *कुलटा गर्भिणी तापसी बन्धको दासो । एते सप्त स्त्रीलिङ्गा एव । अध्यायक Rs *अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण । येऽत्र खोलिङ्गास्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते शेषैस्तूभयलिङ्गः । *नामग्रहणे लिङ्गविशिष्टस्यापि से
ग्रहणमिति हि न्यायः श्रमणादीनां स्त्रीलिङ्गानां पागत् । पुंलिङ्गैः पूर्वनिपाते कामचारः। कुमारश्रमणः । तापसकुमारः । *कुमारशब्दस्य पूर्वनिपातनियमार्थ वच26। युवा ख-॥-युवजरन्निति । अत्र जरत्युत्साहादियुवधोपलम्भात् यूनि वालस्यादिजरद्वौपलम्भात् तद्रूपारोपात्सामानाधिकरण्यम् ॥-विशष्यत्वादिति । विशेष्यो युवा शब्दोऽनया रीत्या युवत्वमग्रे|ऽपि प्रसिद्धम् । ततो युवशब्देन पुरुष एवाभिधीयते । ततस्तस्य खलतीत्यादि विशेषण तत परनिपाते प्राप्ते । अथवा द्वयोरपि गुणवचनत्व तदा युवत्वमप्रसिद्ध ततो युवशब्देन युवत्वविशिष्टो नरोऽभिधीयते | ततो गुणवचनत्वात् कामचारेण पूर्वनिपाते प्राप्ते । अथवा द्वयोरपि पूर्वनिपातनार्थ वचनम् ॥-कृत्यतुल्या-॥ आख्यायन्ते आभिरित्याख्या नामधेयानि । तुल्यस्याख्यास्तुल्याख्या । अथवा तुल्यमाX चक्षते तुल्याख्या 'दश्चाड' इति ड । आख्याग्रहणाद्ये पदान्तरनिरपेक्षास्तुल्यमर्थमाचक्षते इह ते गृह्यन्ते समानसदृशतुल्यप्रभृतयो न तु ये पदान्तरसानिध्येन यथाग्निर्माणवक इति । अत्रापि तुल्यता प्रतीयते। a परार्थे प्रयुज्यमाना शब्दा सादृश्य गमयन्तीति । न त्वत्र तुल्यता पदार्थ इति ॥ भोज्यं च तदुषणं चेति । भोजनाई भोक्तु वा शक्यमित्यर्थे ध्यणि ॥-लवणमिति । नन्द्याद्यनो गणपाठात् णत्व च ॥2 भोज्य ओदन इति । ओदनत्वलक्षणाया जातेरोदनशब्दो वाचक । पीयते तदिति 'गयहृदय' इति पानीयम् ॥-कुमार-॥-श्रमणेति । श्रम समस्तन्नयतीति डे 'पूर्वपदस्थात्'-इति सज्ञाया णत्वे
आम्यतीति नन्यादित्वादने वा श्रमणा ॥-कुलटेत्यत्र कुलात् कुल चाटतीति कुलटा पृषोदरादि । अभिरूपयत्यात्मानमिति णके अभिरूपकः ॥ ननु कुमारशब्दस्य पुलिङ्गस्य निर्देशात् कथ स्त्रीलिङ्गस्य समास इत्याह-नामग्रहणे इत्यादि । द्विशब्दोऽत्र यस्मादणे । यद्येव नामग्रहणपरिभाषयैव खोलिङ्गेऽपि समासस्य सिबत्वात किमर्थ खीलिझाना अमणादीना पाद इत्याह-श्रमणादीनामित्यादि ।
Page #302
--------------------------------------------------------------------------
________________
श्री है मश०
॥ २४ ॥
| नम् । इह केचित् 'पूर्वकालै कसर्वजरत्पुराणनव केवलपूर्वापर प्रथमचरमजघन्य समानमध्यमध्यमवीरपूजार्थसन्महत्परमो चमोत्कृष्टा' इति वृन्दारकनागकुञ्जरैरिति युवा | खलतिपलितजस्ट्रलिनैरिति कृत्यतुल्यारूयमजात्येति कुमारः श्रमणादिनेति पञ्चसूत्री विरचय्य तस्यामेव प्रथमान्तानां समावेशे परसूत्रनिर्दिष्टमेव प्रथमान्तं पूर्व निपतति तृतीयान्तानां समावेशे परसूत्र निर्दिष्टमेव तृतीयान्तं परं निपतति एकसूत्रोक्तानां तु प्रथमान्तानां तृतीयान्तानां च समावेशे पूर्वापरनिपाते कामचार इतोच्छन्ति । गथमान्तसमावेशे, तुल्ययुवा, सदृशयुवा । कुमारपरमः कुमारपरमा । कुमारसन्, कुमारसती । एवं महज्जघन्यमथमचरममध्यमध्यमादयोऽपि । कुमारयुवा, कुमारतुल्यः कुमारतुल्या । तृतीयान्त समावेशे, वृन्दारकपलितः वृन्दारकवलिनः नागजरन् वृन्दारकश्रमणा खलतिश्रमणा वृन्दारकमत्रजिता खलतिमत्रजिता जरस्कुलटा जरतापसी इयादि । श्रमणादीनां पुंलिङ्गले खनियमः । तेन वृन्दारकश्रमणः श्रमणवृन्दारकः । नागतापसः तापसनागः । कुञ्जरदासः दासकुञ्जरः । तथा श्रमणखलतिः खलतिश्रमणः । पलिततापसः तापसपलितः इत्यादि । अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातना एव । वृन्दारकाध्यायकः । वृन्दारिकायाथि का । खलत्यध्यायकः । खलसध्यायिका । पलिताभिरूपकः । पलिताभिरूपिका । एकसूत्रोक्तानां प्रयमान्तानां समावेशे, प्रथमवीरः वोरप्रथमः । चरमजघन्यः जघन्यचरमः इत्यादि । तुल्यभोज्यः भोज्यतुल्य इत्यादि । एकसूत्रे तृतीयान्तानां समावेशे, खलतिपलितः पलितखलतिः । जरदलिनः वलिनजरन् इत्यादि ॥११५॥ * मयूरव्यंसकेत्यादयः ॥ ३ । १ । ११६ ॥ मयूरव्यंसकादयस्तत्पुरुषसमासा निपात्यन्ते । विगतासावस्य व्यंसस्तत्तुल्यो व्यंसकः । व्यंसयति वा छलयति व्यंसकः । व्यंसकथासौ मयूर * मयूरव्यंसकः । एवं छात्रव्यंसकः । मुण्डश्वासौ कम्बोजश्च *कम्बोजमुण्डः । एवं यवनमुण्डः । व्यंसका चासौ मयूरी चमयूरव्यंसका । कर्मधारयलक्षणः पुंवद्भावः । एतेषु विशेष्यस्य पूर्वनिपातनम् । 'एहीडादयोऽन्यपदार्थे ' *एहि इडे त्रि इति जल्पो यस्मिन् कर्मणि काले वा तत् एहीडं वर्तते। एहि यवैरिति जल्पो यत्र कर्मणि काले वा तदेहियवं वर्तते । एतौ निपातनान्नपुंसकौ । एहि वाणिजेति जल्पो यस्यां कियाया सैहिवाणिजा । एवं मेहिवा
कुमारशब्दस्येति ॥ - विशेषणम्' इति समासे हि श्रमणादीना पूर्वनिपात. स्यात् क्रियाशब्दात्तेषा न कुमारशब्दस्य पूर्वनिपात इत्यर्ग ॥ मयूरव्य - ॥ - तत्पुरुषसमासा इति । क धारयरामासा इत्यपि प्रयम् ॥ निपात्यन्त इति । अत्र गादृशाः पठितास्तादृशा व्याभ्यनुज्ञायन्ते साधुलेन । तेन लक्षणानतिदृष्टकार्याणामपि साधु प्रति विचिकित्सा न कार्येत्यर्थः । अशन्समा० ॥ व्यसयतीति मतान्तरेण दन्ता ॥ मयूरव्यंसक इति । प्रथमगुत्पत्ती तथाभूता मयूरप्रकृतिरुच्यते । यदा तु स्यरायति छलयति चुरादेक क्रियते तदा यो लयकानां मयूरो गृहीतशेक्षो भगति अन्यानन्यान्मरान् छयति स उच्यते । उभूषेण लोकस्यापि गचक । त्यसको विशेषण मयूरो विशेष्यमिति विशेषणसमारो प्राप्ते मयूरव्यसक इत्यय समास इति दर्शयति ॥ - कम्बोजमुण्ड इति । कम्पवासी जन बाहुलका विभक्तेरलुप् । मुण्न मुण्ड । सोऽस्यास्तीति अभाय | कमोजययन शब्दाभ्यामपत्ये 'राष्ट्रक्षत्रियात्' इत्यन शकादिभ्यो में ' इति लोप । एव च गोन न चरणैः सहेति जातित्यमनयोरित्यागि गुणशब्दस्य पूर्वनिपाते प्राप्ते जातिशब्दस्य पूर्वनिपातार्थोऽयमारम्भः ॥ एहि इडे रित्र इतीत्यत्र 'म्लेच्छीडेशन या' इति अप्राये या हस्वते इडा इला सी
랑랑랑
॥ २४ ॥
Page #303
--------------------------------------------------------------------------
________________
णिजा। अपहिवाणिजा । *एहि खागता । अपहिस्खागता । एहिद्वितीया । अपेहिद्वितीया । *एप्रिघसा | अपेहिपघसा । एहिविघसा। अपेदिविघसा । एहिप्रकसा । अपेहिप्रकसा । मोह कटमिति जल्पो यस्यां सा मोहकटा क्रिया । एवं प्रोइकर्दमा । *मोहकपर्दा । उद्धम चूड़े उद्धम चूडामिति वा जल्पो यस्यां सोद्धमचूडा | क्रिया। आहर चेलमिति यस्यां सा आहरचेला क्रिया । एवमाहरवसना । आहरवितता । कृन्धि विचक्षणेति कृन्धि विचक्षणमिति वा यस्यां सा कृन्धिविचक्षणा क्रिया । भिन्धि लवणमिति यस्यां सा भिन्धिलवणा। एवं पचलवणा । उद्धरोत्सृजेति जल्पो यस्यां सोद्धरोत्सृजा । एवमुद्धरावसजा । उद्धमविधमा । उद्धपनिवपा। उत्पतनिपता । उत्पचनिपचा । कृन्धि विक्षिणीहीति कृन्धि विक्षणु इति वा यस्यां साकृन्धिविक्षणा । *उन्मजावमृति यस्यां सोन्मजावमजा। अत एव निपातनादिदेव च मजेहौं शो भवति । 'आख्यातमाख्यातेन सातत्ये' अश्नोत पिवतेति सातत्येनोच्यते यस्यां सानीतपिवता । अनीतपचता । एवं *खादतमोदता । पचतभृज्जता । लुनीतपुनीता । खादाचामा । आहरनिवपा । आवपनिष्किरा । पचमकूला । इह द्वितीयेति यस्यां क्रियायां सेहद्वितीया । एवमिहपञ्चमी । अद्यद्वितीया। अद्यपञ्चमो। एहिरे याहिरे इति यस्यां क्रियायां *सैहिरेयाहिरा । एवमोहिरेगच्छरा । अहो अहं पुरुष इति यस्यां क्रियाया *साहोपुरुपिका । अहं पूर्व इति यस्यां
*साहपूर्विका । एवमहंप्रथामिका । अहमहमिति यस्यां साहमहमिका । विकृतं प्रकृतं च यस्यां सा विचषका । निश्चितं च प्रचितं च यस्यां सा निश्वप्रचा । या * इच्छा यस्यां सा यदृच्छा । एषु सर्वेषु क्रियैवान्यपदार्थः । 'ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये' । जहि *जोडमित्यभीक्ष्णं य आह स उच्यते
जहिजोडः । एवमुज्जहिजोडः। *जहिस्तम्बः । उज्जहिस्तम्वः । कुरुकटः । बहुलवचनान्न च भवति । पचौदनमित्यभीक्ष्णमाह । स्नाला कालीभूतः *स्नाखाका
दित्यर्थ । यथा मइती इला महेलेति । तदामन्त्रणामिडे इति । अनुकार्यानुकरणयोभदे विभक्तिरपि शब्दरुपति ‘अनतो लुप्' अथवा न दीयते विभक्ति ।-एहिस्वागतेत्यत्र स्वाड्पूर्वात् गर्भाव क्त ।
तत एहि स्वागतमिति यस्यामिति बहुव्रीहि ॥-एहिघसेत्यादिषु प्रात्तीत्यादिवाक्ये घस्लादेशे सवोधने वाक्यानि भवन्ति ॥-कपई इति पर्दतेरचि कुत्सित पई पृषोदरादित्वात् कुशब्दस्य कभावे ॥-कृन्धिविक्षणेत्यत्र कृन्धीत्यत्र 'धुटो धुटि'-इति तलोपे समासे सति निपातनात इउइत्यवयवयोरकार । तत स्त्रीलिवादाप् ॥-उन्मजावमृजेति । आख्यातयो क्रियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमारम्भ ॥ पहुप्रीही कच्प्रत्ययप्रसङ्ग स्यात् ॥ 'आख्यातमाख्यातेन सातत्ये' इति सूत्र शाकटायनस्य । छन्त स्वकर्मणेत्यादि पाणिनीय सूत्रमेतत् । 'गतप्रत्यागतादय '। | पाणिनेरिदमपि सूत्रम् । ' शाकपार्थिवादय ' । शाकटायनसूत्रम् ॥-मोदतेति आत्मनेपदस्यानित्यत्वात् परस्मैपदम् । मुदण्ससर्गे विकल्पणिजन्ताद्वा । इहपञ्चमीत्यत्र निपातनात् हस्वत्वाभावः ॥ -
पहिरेयाहिरा इत्यत्र निपातनादेकारस्याकार । एवमन्यत्रापि ॥-आहोपुरुपिका इत्यत्र निपातनाचौरादित्वाद्वाकञ् । अहोपुरुष आत्मसभावितत्वात्तस्य भाव क्रिया आहोपुरुपिकोच्यते ॥-अहंपू. विकेत्यत्र अहशब्दो विभक्त्यन्तप्रतिरुपको निपात । अह पूर्वमह पूर्वमह पूर्व प्रवत्त इत्यर्थ । निपातनादकञ्यपि वृद्ध्यभाव ॥-एवमहंप्रथमिकादयोऽपि ॥-निश्चप्रचेत्यत्र एषु सर्वेषु यशक्षणे| नानुपपन्न तत्सर्व निपातनात्कर्त्तव्यम् ॥-जोड़मिति । जुडण् प्रेरणे इत्यतोऽचि जोडो दास । स्तन्मे 'स्तम्मतुम्यादय ' इति वे निपातनात् भलोपे-स्तम्वः ॥-स्नात्याकालक इत्यत्र का
Page #304
--------------------------------------------------------------------------
________________
मा०
लकः । एवं पीत्वास्थिरकः । भुक्त्वामुहितः। मोष्य विप्रयुक्तो भूत्वा पापीयान्निःस्नेहो भवति स *मोष्यपापीपान् । उत्पत्याकाशे भूत्वा या पाकला पाण्डुर्भवति *सोत्पत्यपाकला। निपस भूमौ निपतिता रोहिणी या रक्ता भवति सा निपत्यरोहिणी । निपद्य निषण्णा सती श्यामा जाता निषघश्यामा । अनिषण्णा श्यामा जाता निषण्णश्यामा । उदक चावाक् च उच्चावचम् । उच्चैश्च नीचैश्च उचितं च निचितं चेति वा उच्चनीचम् । आचितं चोपचितं च आचोपचम । आचितं च अवचितं च आचोवचम् । आचितं च पराचितं च अर्वाक् च परस्ताचेति वा आचपराचम् । निश्चितं च प्रचितं च निथप्रचम् । निष्कुषितं च निस्त्वचं च निश्चत्वचम् । न भवति किचन न कचिदुपयुज्यत इति अकिचनम् । नास्य कुतोऽपि भयमस्तीत्यकुतोभयम् । गतप्रत्यागतादयः' गतं च तत्सत्यागतं च गतप्रत्यागतम् । एवं *यातानुयातम् । महान्क्रयोऽल्पः क्रायिका क्रयावयवयोगात् क्रयः क्रयिकावयवयोगात् क्रयिका क्रयश्चासौ क्रयिकाच क्रयक्रयिका समुदायः । एवं पुटापुटिका । *फलाफलिका । मानोन्मानिका । एषु व्यवस्थितपूर्वोत्तरपदसमासः । 'शाकपार्थिवादयः' शाकप्रियः शाकभोजी शाकमधानो वा पार्थिवः पृथोरपयं शाकपार्थिवः । पृथिव्या ईश्वरः पार्थिवः इति वा तेन शाकपार्थिवः । *कुतपवस्त्रसौश्रुतः । सुश्रुतोऽपत्यं सौश्रुतः। कुतपसौश्रुतः। अजापण्यस्तौल्वलिः *अजातौल्वलिः । यष्टिपहरणो यो मौद्गल्यः यष्टिमौद्गल्यः । एवं परशुरामः । घृतप्रधाना रोटिः घृतरोटिः । एवमोदनपाणिनिः । *आणिमाण्डव्यः । बलाकाकौशिकः । *विदर्भीकौण्डिन्यः । सहस्रबाहुरर्जुनः सहस्रार्जुनः। व्यवयवा विद्या त्रिविद्या । एकाधिका दश एकादश । एवं द्वादश । षोडश । एकविंशतिः । द्वाविंशतिः ।
एकशतम् । द्विशतम् । दध्युपसिक्त ओदनो दथ्योदनः । एवं घृतौदनः । गुडमिश्रा धाना गुडधानाः। एवं तिलपृथुकाः । अश्वयुक्तो रथः अश्वरथः। एवं गजरथः। ॐ घृतपूणों घटः घृतघटः । अत्र शाकपार्थिवादिषु प्रियादेरुत्तरपदस्य लोपः । तृतीयो भागः त्रिभागः तृतीयभागः ज्यशः तृतीयांशः पद्भागः षष्ठभागः।
पडंशः षष्ठांशः त्रिदिवं तृतीयदिवम् त्रिविष्टपं तृतीयविष्टपमित्यादिषु पूरणप्रत्ययस्य वा लुग् भवति । तथा सर्वेषां श्वेततरः सर्वेश्चेतः । एवं सर्वमहान् । अत्र
* लात कप् प्रत्यय ॥-पीत्वास्थिरक इत्यत्र तु निपातनात् क ॥-भुक्त्वासुहित इत्यत्र यो यत्किचिदशित्वा तप्तो भवति स एवमुच्यते ॥-उत्पत्यपाकला लताविशेष । एव सर्वत्राप्यभ्यू
ह्यम् ॥-प्रोष्यपापीयानिति । प्रवसते वित्व ययादेशे वृति 'घस्वस ' इति परवे । निपद्यश्यामान्तेषु स्नात्याकालकादिवैकार्थ्याभावात् 'अव्यय प्रवृद्धादिभिः' इति नियमात् क्त्वाप्रत्ययस्याव्ययस्य स मासाप्राप्तावनेनाय समासो निपात्यते ॥-निपण्णश्यामेति । 'विशेषणम्' इति समासे पूर्वनिपातेऽनियम स्यात् ।-निश्चत्वचमित्यत्र त्वचशब्दोऽकारान्तोऽप्यस्ति ।-अकिंचनामति । नत्र
स्वाद्यन्तेन समास आरभ्यमाण समुदायस्यानामत्वात् स्याद्यन्तलाभावानसमासाप्रवृत्तावनेन समास ॥-गतप्रत्यागतमित्यत्र एकदेशस्य प्रत्यागतत्वात् । एव पूर्व वात पश्चादनुयातमितिक यातानुयातम् ॥ फलाफलिकेत्यत्र एषु सर्वेष्वत एव निपातनात् पूर्वपदस्य दीर्घत्वम् । अत्रावयवधर्मेण समुदायव्यपदेशात् सामानाधिकरण्यात विशेषणसमाससितावत्र पाठस्य फलमाह-एप्वि
त्यादि । शाकप्रिय इत्यत्र ॥ कुत्सित तपतीत्यचि कुते सौत्रात् 'भुजिभृति'-इत्यपे वा कुतप मृगाजिन । गोरोममय केचित् कम्बल कुतष विदुस्तद्रास यस्य ||-अजातौल्वलिरित्यत्र तुलण् * उन्माने णिजन्तात् 'तुल्वलादय ' इति किति वलप्रत्यये णिज्लोपे निपातनाद्गुणाभावे तुल्पलस्तस्यापत्यम् 'अत इन्॥- आणिमाण्डव्य इत्यत्र आणिशब्द आटिपर्यायादिषु वर्तते ॥-विदर्भी
॥२५॥
Page #305
--------------------------------------------------------------------------
________________
गणेन तरवन्तेन निर्धारणषष्ठीसमासस्तरब्लोपश्च । एवमविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिपु द्रष्टव्यः । यच्चेह लक्षणेनानुपपन्नं तत् *सर्व निपातनात्सिद्धम् । इतिशब्दः स्वरूपावधारणार्थः । तेन परमो मयूरव्यंसक इति समासान्तरं न भवति । उत्तरपदेन भवत्येवेत्यन्ये । मयूरव्यंसकपिय इत्यादि । बहुवचनमाकृतिगणा| थम् । तेन विस्पष्टुं पटुः विस्पष्टपटुः । पुना राजा पुनाराजः । एवं पुनर्गवः । पादाभ्यां हियत इति पादहारकः । गले चोप्यत इति गलचोपकः। सायंदोहः । प्रा. तर्दोहः । पुनर्दोहः । सायमाशः । प्रातराश इत्यादयो द्रष्टव्याः ॥ ११६ ॥ *चार्थे बंदः सहोक्तौ ॥३।१।११७ ॥ नाम नाम्ना सह सहोक्तिविषये । चार्थे वर्तमानं समस्यते स च समासो द्वंद्वसंज्ञो भवति । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ । एवं धवाश्चकौँ। वाक्च त्वक्च वाक्त्वचम् । छत्रोपानहम् । नाम नान्नेत्यनवर्तमानेपि ' लध्वक्षरा'-(३-१-१६०) दिसूत्रे *एकग्रहणादहूनामपि द्वंद्वो भवति । धवश्व खदिरश्च पलाशश्च धवखदिरपलाशाः । एवं होतृपोतृनष्टोद्गातारः । योयोर्द्वन्द्वे हि होतापोतानेष्टोद्गातारः इत्येव स्यात् । पीठच्छत्रोपानहम् । चार्थ इति किम् । वीप्सासहोक्तौ माभूत् । ग्रामो ग्रामो रमणीयः । *सहोक्ताविति किम् । *प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् । वाक् च त्वक् च गृह्यताम् । खञ्जश्चासौ कुण्टश्च खञ्जकुण्टः । *इह समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाचत्वारश्चार्थाः। *तत्रैकमर्थं पति यादीनां क्रियाकारकद्रव्यगुणानां तुल्यवलानाम् *अविरोधिनामनियतक्रमयोगपद्यानाम् *आत्मरूपभेदेन चीयमानता समुच्चयः । यथा चैत्रः पचति कौण्डिन्य इत्यत्र विदर्भशब्दात् गौरादित्वात् डीप्रत्यय । कुण्डिनीशब्दे ग्रहादित्वात् णिनि डयामपत्यै गर्गादियत्रि कौण्डिन्यागस्त्ययो.'-इति निर्देशात् पुकद्भावाभावे सिद्धम् ॥-सर्व निपातना| सिद्धमिति । निपात्यन्ते गम्यन्तेऽनुरूपाग्यविहितान्यपि लक्षणान्यस्मिन्निति निपातन सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति ॥-चार्थे द्वंद्वः-1-एकग्रहणादिति । तद्ध्यनेकल पूर्वनिपातप्रसक्तावेEx कस्य पूर्वनिपातनियमार्थ द्वयोश्च द्वद्वेऽनेकस्य पूर्वनिपातप्रसङ्गाभावादेकग्रहणमगर्थक स्यात् । यद्वा नाम नामेति व्यक्ति पदार्थों नाश्रीयते । अपि तु जाति. । अनुवृत्तस्य हि रुपस्य यथा लक्ष्याऽनुग्रहो
भवति तथाऽर्थकल्पना क्रियते इति बहूनामप्यय समास ॥-इत्येव स्यादिति । पूर्वपदस्योत्तरपदे प्रत्येकम् ‘आ द्वद्वे' इत्याकार स्यादित्यर्थ ॥-उद्गातार इत्यत्र मतान्तरेण आरादेश. 1-30 प्रिोमो ग्राम इति । अत्र च धीप्साया सहोक्तिसभवेऽपि चार्थाभावात् द्वाभाव ॥-सहोक्ताविति किमिति । यत्र समासे द्वयोदर्मयोधर्मिणोर्वा भिन्नयो. प्राधान्य विवेद्यते सा सहोक्तिः। कर्मधारये
|तु धर्मिण आश्रयस्यैव प्राधान्यात्तस्य चैकत्वमत खजकुण्टादौ न सहोक्ति ॥-प्लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति । पूर्ववेत्थ सबन्ध । इतरेतरयोगे तिष्ठत कस्क प्लक्षश्च न्यग्रोधश्च समाहारे तु
| लक्षश्च न्यग्रोधश्चेति समुदायस्तिष्ठति । इह तु प्रत्येक क्रियया सरन्ध इति सहोक्त्यभाव इत्यर्थ. ॥-इह समुच्चयेति । अत्र चार्थस्यानुवादेन द्वद्वो विधीयते । अप्रसिद्धस्वरूपस्य चानुवदन नोपपद्यते SRI अतस्तत्स्वरुप प्रदर्शयति । चार्थीना लक्षणपूर्वमुदाहरणान्याह-तत्रैकमर्थं प्रतीत्यादि । अर्थ क्रियाकारकद्रव्यरूप ॥ द्वथादीनां क्रियाकारकद्रव्यगुणानामिति । तत्रैकस्मिन् कारकेऽनेकक्रियाPणामेकस्या क्रियायामनेफकारकाणामेकस्मिन् द्रव्येऽनेककारकाणामेकस्मिन् कारकेऽनेकद्रव्याणामेकस्मिन् धम्मिण्यनेकधर्माणा दौकन समुच्चय इति । यथा चैत्र पचति च पठति चेत्यादिषु यथाक्रमं दर्शय
ति । एकमर्थ प्रति द्वयादीनामात्मरूपभेदेन चीयमानता तमुच्चय इत्येव लक्षणमन्यस्तस्यैव प्रपञ्च ॥ तथा अविरोधिनामिति । यथा शीतोष्णादि विरुद्ध तथा न विरुद्धा भवन्ति । यथा बाल्ययौवना| दीना नियत क्रम । यथा च शब्दरुपरसगन्धस्पर्शाना नियत योगपद्यम् । तथा येषा नियते क्रमयोगपद्ये न भवतस्तेषामित्यर्थ ॥-आत्मरूपभेदेनेति । तनुप्रवृत्तिनिमित्तेनेति । अन्वाचयोऽप्येवविध
Page #306
--------------------------------------------------------------------------
________________
श्रीहेमश०
लत०अ०
पठति च । चैत्रो मैत्रश्च पठति । राज्ञो गौश्वाश्वव । राज्ञो ब्राह्मणस्य च गौः। शुक्लश्चायं कृष्णश्च । नीलं च तदुत्पलं चेति । चशब्दमन्तरेणापि चायं संभवति । यथाहरहनयमानो गामश्वं पुरुष पशुं वैवखतो न तृप्यति मुराया इव दुर्मदी । गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः । यथा बटो भिक्षामट गां चानय । स हि भिक्षां तावदति यदि च गां पश्यति तामप्यानयति । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । यथा चैत्रश्च मैत्रश्च घटं कुचाते। चैत्रमैत्रौ घटं कुर्वाते। चैत्रश्च मैत्रश्च दत्तश्च पटं कुर्वन्ति । चैत्रमैत्रदत्ताः पटं कुर्वन्ति । अत्रावयवानामुद्भूतवात्तत्संख्यानिवन्धनं द्विवचन बहुवचनं च भवति । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहार *धवश्व खदिरचपलाशश्च तिष्ठति। धवखदिरपलाशं तिष्ठति । अत्र तुसमूहस्यप्राधान्यात् तस्य चैकत्वादेकवचनमेव भवति। *एषु चाद्ययोः सहोक्त्यभावात्समासो न भवति । उत्तरयोस्तु चार्थयोः सहोक्तविद्यमानत्वात्समासो भवति । का पुनरियं सहोक्तिः। श्यतिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः । *प्लक्षन्यग्रोधावित्यत्र हि लक्षोऽपि व्यर्थः न्यग्रोधोऽपि व्यर्थः । प्लक्षश्च न्यग्रोधश्चेति वाक्येऽपि चकारेणार,मेवार्थः कथ्यते । उत्तरपदेन
*एव । इयसा तु भियते यत्समुचये समुचीयमाना क्रियाकारकादिविशेषा सर्वे तुल्यकक्षा । अन्वाचये तु एकस्य गुणभावोऽन्यस्य प्रधानभाव । तद्यथा 'रुषा स्वराच्नो लुक्च' इति । अत्र हि विधीय-135 समान न नलोपोऽपेक्षते यत्र शस्तत्र नलोपो यथा भजोए आमर्दने भनक्ति । अस्तु नलोप नापेक्षते तदभावेऽपि प्रवृत्र्यथा युनक्तीति ॥-द्रव्याणामेव परस्परेत्यत्र इतरेतरयोग परस्परापेक्षाणा क्रिया 2
प्रति व्याणा दौकनम् । समाचारोऽपि तथैव । एतावास्तु भेद उद्भूताययवभेदा हि सहतिरितरेतरयोग । अत एव द्वपात्मकत्वे तस्यावयवार्थगते द्वित्वे द्विषचन चैत्रमैत्राविति । बहात्मकत्वे तु बहुवे | *पहुवचन चैत्रमेवदत्ता इति । न्यग्भूताषयभेदा तु सहति समाहारोऽतस्तस्या एकत्वादेकवचनमेव न त्ववयवगतसमाश्रयणेन द्विवचनबहुवचने । अवयवानामत्यन्तमनुमीयमानस्वरूपत्वात् । न हि यथेतरेतर- 135
योगे उद्भूतस्वरूपोपदर्शनपूर्वक समुदायमवयवार्था उपकुर्वन्ति तद्वत्समाहारे ॥-धवश्च खदिरश्च पलाशश्च तिष्ठतीत्या 'तरुवणधान्यमृग'-इति समाहारो भवति । एतावता चादीना द्योतकाना | व्युदास ॥-एषु चाद्ययो' सहोक्त्यभावादिति । ननु समुच्चयान्वाचययो सामर्थ्याभावादेव समासो न भविष्यति कि सहोक्तिग्रहणेन । तथा हि परस्परानपेक्षाणामनियतक्रमयोगपद्याना क्रियाकारकादीना समुचयो दृश्यते । यथा गामश्वमित्यत्र नयनक्रियाया गयादीनाम् । अन्नाचयेऽपि गौणस्य प्रधान प्रत्यपेक्षा न प्रधानस्य गीण प्रतीत्यत्र सामाभाष । नेप दोष । यत कारकाणि क्रिययोप- 125 हिण्यन्ते न परस्परेण क्रिया चीपत्रेषिका समुधयान्वाचययोरपि सभवति तत्कय समयेऽन्याचये चासमर्थानि नामानि स्यु । परास्परापेक्षा त्वविद्यमानापि न सामर्थ्यस्य विघातिका । सा हि न आती |2|
कितु वाक्यप्रकरणादिसमधिगम्या । तत्कथ श्रीतस्य सामर्थ्यस्य सभवे विपरीतस्य सामर्थ्यस्यासभवः समासाप्रवृत्ती निमित्तमिति सहोक्तिप्रहणमिति ॥ यत्तिपदरित्यादि । अयमर्थ युगपत् दद्ववाच्य * समुदायरूप यदोच्यते तदा द्वद्वो भवति । गामश्वमित्यादी तु परस्पर निरपेक्षा स्वतन्त्रा गवादयो भिवेरेव शब्दै पृथक् प्रत्याग्यन्त इति युगपदाचित्वाभावात् दद्वाभाव इति ॥ ययेव पवामृद्वयी इत्यत्र
एकैकेन शब्देनाद्वयस्याभिधानात्सामानाधिकरण्यात्पुवद्भावप्रसा । अत्रोच्यते । अथेह दर्शनीयाया माता दर्शनीयाशब्दस्य वृत्ताकार्थीभावान्मात्रवृत्तित्वात सामानाधिकरण्यसद्भावात् पुवद्भाव कस्मात्र भवति । अब वृत्ती यत्सामानाधिकरण्य तस्य व्यभिचाराभावात् वाक्यविषय सामानाधिकरण्यमाश्रीयते इति चेत्तदा पट्टीमापावित्यत्रापि न दोष । यतो लौकिक यद्वाक्य प्रयोगाई तत्र सामानाधिकार ण्यमाश्रीयते न त्वलौकिके प्रक्रियावाक्ये घट्यो च मृद्वषी चेति ॥-प्पक्षोऽपि द्वयर्थ इति । नन्वत्र प्लक्षन्यग्रोधाविति शब्दक्रमात् क्रमवदर्थानुगमन समयति एकैकेनानेकस्याभिधानम् । न । तर्हि द्विवचन
PRT||२६॥
Page #307
--------------------------------------------------------------------------
________________
समुदायेन वा यदर्तिपदार्थानां युगपदभिधानं सा सहोक्तिरित्यन्ये । वतिपदार्थानामेव सह क्रियादिसंवन्धस्य यत् वाक्येनाभिधानं सा सहोक्तिरित्यपरे । एक| विंशतिः द्वाविंशतिरित्यादिसंख्याद्वंद्वः समुदायसंख्यैकत्वानुरोधेन विंशत्यादिवत्संख्येयमाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति । समाहारेऽपि चाशतादुन्दु इति लक्षणात्त्रीलिङ्गो भवति । संख्याद्वंद्वादन्यत्र एको देवदत्ताय दीयतां विंशतिचैत्रायेति *एकविंशती अनयोर्देहि । एवं त्रिंशचत्वारिंशतौ । पष्टिसप्तत्यशीतय | इत्यादौ द्विवचनबहुवचनान्तता ॥ द्वन्द्वपदेशाः 'द्वंद्वे वा' (१-४-११) इत्यादयः ॥ ११७ ॥ *समानामर्थेनैकः * शेषः ॥३।१।११८॥
शब्द सार्थको काऽनेकार्थभिधायीवावध वृत्त प्रदा
बहुवचनानुपपत्ति । प्लक्षन्यप्रोधी प्लक्षन्यग्रोधा इति । यत प्लक्षशब्द सार्थको निवृत्तोऽन्यो न्यग्रोधशब्द उपस्थित । तत्र न्यग्रोधार्थप्रतिपत्तिकाले यदि प्लक्षार्थस्यावगतिर्न स्यात्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचन स्यात्तस्मात् द्विवचनबहुवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्वादावैकैकोऽनेकार्थाभिधायीत्यभ्युपगन्तव्यम् । ततश्च एकैकेन युगपदनेकसार्थस्याभिधानात् प्लक्षोऽपि दूषों न्यग्रोधोऽपि पर्थ
इत्याह -लक्षन्यग्रोधावित्यत्रेत्यादि । नन्वेव ताई कथ प्लक्षश्च न्यग्रोधश्चत्यकवचनान्तयोर्वाक्य वृत्तौ प्रर्दाशत द्विवचनान्तयौहे न्याय्यम् । सत्यम् । लौकिकमेतत् वाक्यम् न प्रक्रियावाक्यम् । ॐ यदा तु परस्परशक्त्यनुप्रवेशेन द्वद्वौ भविष्यतीत्यभिधित्सयातिवादिकशरीरस्थानीय वाक्य क्रियते तदा खल्वलौकिक समीपगतपदान्तरवस्तुखचित द्विवचनान्तयोर्षाक्य क्रियते । यद्भाष्य सति प्रदर्शियितव्ये 2. वरमेव वाक्य धवी च खदिरी चेति । अलौकिकत्वाच्च वृत्त न प्रदर्शितम् । न चैव प्लक्षन्यग्रोधयोदिकद्वयसकल्पनेनानेकार्थत्वादहवचन प्राप्नोतीति वाच्यम् । यतो नात्र चत्वारोऽर्था । कि तहि द्वावे
वार्थी यकाभ्यामेवात्रैक शब्दो पर्थस्ताभ्यामपरोऽपि । न हि द्वाभ्या लक्षाभ्यामविभक्तौ भ्रातरौ चतुर्लक्षौ भवतः । समुदायरूपो हि द्वार्थ प्रत्यवयवमवयविवत्प्रतिसक्रान्त इति । यथा वनविटपिविॐ लोकने वन विलोकितमित्येकैकस्तधारूपप्रतिभासभाग्भवति । तदुक्त 'अनुस्यते च भेदाभ्यामका प्रख्योपजायते । यद्वा सहविवक्षाया तामाहुद्वशेषचो ॥१॥ इति । ननु लौकिकात् प्रयोगात् शब्दानासमर्थावधारण तत्र यथा घटशब्द पटार्थ न प्रत्याययति तथा प्लक्षन्यग्रोधशब्दौ परस्परार्थस्य प्रत्यायको न युक्तौ । न । प्लक्षस्य शब्दस्य न्यग्रोधार्थत्वात् न्यग्रोधस्य च प्लक्षार्थत्वात् स्वार्थस्यैवाभिधाना
| तयोरर्थान्तराभिधायित्वमुच्यते । वृत्तिविषये एकैकस्य द्वावविति स्वार्थावेव तौ ॥ ननु परस्परसन्निधानेन यद्वयो. सामर्थ्यमाहित तदन्यतरविगमेऽपि न हीयते वन्हिनिवृत्तावपि वहिसपादितपाकजरूपा| दिवदिति प्लक्षेणोक्तत्वान्यग्रोधस्याप्रयोग प्राप्नोति । नैवम् । न्यग्रोधार्धस्य प्लक्षणाऽनुक्तत्वान्यग्रोधशब्दप्रयोग । उक्त येतत् द्वद्वावयवानामेवानेकार्थाभिधायित्व न केवलाना यथा वहिसन्निधावेव ताम्र द्रवरूप भवति न तु तद्विनिवृत्ताविति । एवमिहापि सहभूतावेवान्योन्यस्यार्थमाहतुर्न तु पृथग्भूतौ भारीद्वाहकवत् सहभूताना परस्परशक्त्याविर्भावादिति । ततश्च प्लक्षस्य न्यग्रोधस्य चानेकार्थले यद्यपि बहुत्व प्राप्त तथापि द्वद्वावयवत्वेन बागमतो गौण न तु मुख्यामिति न पहुवचनम् ॥ वाक्येनाभिधानं सा सहोक्तिरिति । नन्वस्तु यथाकथचित् सहोक्ति समाहारे तु न सभवति तस्यैकत्वात्सहोक्तेश्च
भेदनिबन्धनत्वादिति । उच्यते । समाहारो हि सघात । स च सहन्यमानाना धर्म । सहन्यमानाश्च सहोच्यमाना एव न पृथगुच्यमाना इति तत्रापि सहोक्तिसभष इत्यदोषः ॥-एकविंशतिरित्या कादि । सख्याद्वो यद्यवयवप्रधानस्तदैकावंशतिरिति द्विवचन प्राप्नोति द्वाविशतिरिति पहुवचनम् । अथ समुदायप्रधानस्तदा नपुसकत्व स्यादित्याऽशङ्का ॥-एकविंशती इति । अत्रापि समाहारो यदा |* ४ क्रियते तदा एकत्व सीत्व च । यथा एकविशतिमनयोहि ॥-समाना-॥ समानामिति निर्धारणषष्ठयन्त समुदायिसमुदायसवन्धषष्ठवन्त पा न तु स्थानषष्ठयन्तम् । तत्र हि समाना स्थान एकः 36शिष्यत इत्यक अदिशी भवतीति । अविशेषेऽपि यस्तदभिधाने समर्थ स एव तेषामन्यतम स्यात् । ततथ पिसे पिसानीति कृतसकारस्य षत्व स्यादिति । निर्धारणषष्ठया तु समानामित्ये कसख्याक
Page #308
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥२७॥
अर्थेन समाना समानार्थानां शब्दानां सहोक्तौ गम्यमानायाम् एकः शिष्यते अर्थादन्ये निवर्तन्ते । तत्र विशेषानुपादानात्पर्यायेण शेपो भवति । बहुवचनमतन्त्रम् । डलनु०अ० तेन द्वयोरप्येक शिष्यते । वक्रश्च कुटिलश्च वक्रौ कुटिलो वा । वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डाविति वा । एवं लोहिताक्षौ रक्ताक्षाविति वा। सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् । *प्लसन्यग्रोधौ । धवखादरपलाशाः। सहोक्तावित्येव । वक्रय कुटिलश्च । द्वंद्वापवादो योगः ॥ ११८ ॥ स्याटावसंख्येयः॥३।१।११९॥ सरूपार्थ वचनम् । सर्वस्मिन् स्यादौ विभक्ती समानां तुल्यरूपाणां सहाक्तो गम्यमानायामेकः शिष्यते असंख्येयः संख्येयवाचि शब्दरूपं वर्जयित्वा । अक्षश्च शकटाक्षः अक्षश्च देवनाक्षः अक्षश्च विभीतकाक्षः अक्षाः। एवं पादाः । माषाः । श्येनी च श्येनी च
समानार्थी विशेष्यते । समुदायिसमुदायसवन्धपष्ठणा च समानार्थारब्धे समुदाय समानार्थ एवात्ययो विशिष्यत इत्यदोष । शिषे कर्मणि घानि कर्त्तयचि या शेष ॥-एक शिष्यत इति । ननु 85
जाति शब्देनाभिधीयते । सा चेका ततो पहूना प्रयोगाप्राप्तो पार्थ एफशेपेण। ) प्रत्यर्थ शब्दनिपेशाव्य २ प्रति शब्दप्रयोगादेकेन शब्देनानेकस्य द्रव्यस्याभिधान नोपपद्यत इत्यनेकस्वार्थस्य प्रतिपाद-2 EK नेऽगेकशब्दाना याचकाना प्रयोग प्रागोतीति द्रव्यपदार्थदर्शने एकशेषारम्भ । अथ शेष इत्येकवचनादेक एर शेष ण्यते किमेकप्रदणेन । उच्यते । शेषस्य विधीयमानत्वेन प्राधान्यात् प्रधाने च सख्या
या अधिवक्षणात् द्वयोण्याणा या शेषप्रसक्तस्तत्रापि शेषप्रक्रियागौरखापत्त्या एकस्येन शेषस्य विधीयमानत्वेन प्राधान्यात प्रधाने च सख्याया अपि सपत्यर्थमेक ग्रहण सुखार्थ या । ननु समग्रमेवेद सूत्र किनारम्भणीय समानार्थी शब्दैरनेकस्पार्थस्यानिधित्साया व्यक्तापपि पदायें एफस्येष तत्प्रत्यायने शक्तपादन्ये निवर्तन्ते उक्तार्थानामप्रयोग इति । आरब्धऽप्येकशेषे निवर्तमानार्थप्रत्यायने स्वाभाविकी शक्तियाव 2
त्रानुसता तावत्कथमसो निवर्तमानानामर्थमभिदधीतेति । सत्यम् । एव सति अर्थानुगादत्वाददोष ॥-प्लक्षन्यग्रोधाविति । अथ समानामिति वचनाहौकिक्या समानार्थताया समाश्रयणादिहेकPSI शेषो न भवति । लौकिकी तु समानार्यता दद्वादन्यत्र विज्ञायते । द्वद्वपदाना तु परस्परासिकमात्समानार्थत्वे पिजायमानेऽर्थन समानामित्यनर्धक स्यादनुक्तापप्यत्रेकशेषस्य सिदत्यादिति ॥-बापवादो 25 हा योग इति । इहेकशेपे पटु पक्षाः सभवन्ति । तत्र प्रत्येकमेष विभक्ती परतो विभक्तिपरित्यागेन नामेकशेषि स्यात् १ । अथपा सरिभक्तिकाना गृक्षम् गृक्षत् इति स्थिते एकस्य गृक्षस इत्यस्य शेष 12
अन्ये निवर्तन्ते २ । अथवा गुक्षश्च ३ इति दवे कृते सत्येकस्य गृक्ष इत्यस्य शेष. अपरे निवर्तन्ते ३ ॥ अथवा विभक्तिमनुत्पविष नाममात्रेण वृक्षाक्षेत्थेवविधानामेव शेषः कार्य । ततो विभक्ति 11K KI अथवा सढोक्तो क्षध वृक्षवेति ददे प्राप्ते एकशेष ५। अगया नामसमुदायस्वायत्त्वापामसशाया द्विपचनागुत्पत्तो एकशेष ६॥ इति पद पक्षा । तपाय पक्षत्रय सापयामिति तत्परिहारेणेतरत्पक्षत्रय- 125 मिहाश्रीयते । यथा हि तप प्रथम पक्षे नामे कशेपेऽनेकविभक्तिश्रवण स्यादिति प्रथमपक्षे दोषः । द्वितीये विभक्त्यन्तस्य लोपे कृते विभक्तश्रावधनन्यायेन शिष्यमाणस्य निवर्तमानपदसख्यासमन्धेऽपि |
विभक्त्यन्तत्वाविवचनबहुम्चनानुषपत्तिः स्यात् । ततश्च वृक्ष इति नित्यमेव स्यादिति द्वितीयपक्षे दोष । तीये तु समासान्तदोष । तथा हि सके सकेति द्वढे तत एकशेषे 'चवर्गदषह '-इति समाके सान्त स्यात् । इति प्रथमपक्षत्रय दुष्टम् । इतरत्र तु पक्षनये न कथिदोष । तथा हि वृक्ष २ इति स्थिताना नामा विभक्तिमजुत्पायेपेकशेषप्रवृत्तिरिति प्रथमपक्षो निर्दोष । तथा तुल्यकाल नामानि
यदा भारोद्यन्न्यायेन परस्परशक्त्यनुप्रवेशादभिधेयमाहुस्तदा वैकशेषो इष्टाविति द्विषचन पाहुपचन चोपपममिति द्वितीयेऽपि 7 दोष । वतीयपक्षेऽपि न कधिदोष । नामसमुदायस्थेवार्थवत्त्वाचामत्याद्विभक्त्युत्पत्तेरिति सोऽपीहानीयते इति पक्षनयेऽपि द्वन्द प्राप्तोऽनेनापोयते इत्याह द्वद्वापपादो योग इति ॥-स्यादावस--॥-सरूपार्थमिति। अन्यथा अर्थसाम्यस्य स्यादावप्यभियमानत्वात्पूणापि
Page #309
--------------------------------------------------------------------------
________________
श्येन्यौ । एवं हरिण्यौ । रौहिण्यौ । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः। स्यादाविति किम् । माता च जननी माता च धान्यरय । मातृमातारी। याता च देवरजाया याता च गन्ता यातयातारौ। अत्र ोकत्र मातरौ यातरावित्यन्यत्र मातारौ यातारौ इति * औकारे रूपं भिद्यते । अन्ये त यस्मिन्स्यादौ ये
शब्दास्तुल्यरूपा भवन्ति तस्मिन् स्यादौ तेषां स्याद्यन्तरे विरूपाणामप्येक शेषो भवति । तेन मातृभ्यां मातृभिः मातृभ्यः मात्रोः मातृणां मातृषु इत्याद्यपि भवतीत्याहुः। • अपरे त्वत्रापि वहुवचने ताभिस्तैरित्याद्यनुप्रयोगवैषम्यान भवितव्यमेकशेषेण द्विवचनेन तु ताभ्यां तयोरित्यनुप्रयोगसाम्याद्भवितव्यमेवेत्याहुः। असंख्येय इति किम् । ।
*एकश्च एकश्च । द्वौ च द्वौ च । चत्वारश्च चत्वारश्च । द्वन्द्वोऽपि न भवसनभिधानात् । संख्येय इति कर्मनिर्देशात्संख्यानवाचिनो भवत्येव । विशतिश्च विशतिश्च विशती। नवतिश्च नवतिश्च नवतिश्च नवतयः । द्वन्द्वापवादोऽयं विधिः । तेनाकृतद्वन्द्वानामवैकशेपे वाक् च वाक् च स्वाचावित्यादि सिद्धम् । अन्यथा द्वन्द्वे कृते परत्वात्समासान्ते कृते बैरूप्यादेकशेपो न भवति ॥११९॥ अत्यदादिः ॥३।१।१२०॥ सदादि-नान्येन च सहोक्तौ त्यदादिरेबैकः शिष्यते । स च चैत्रश्च तौ। यश्च मैत्रश्च यौ । अयं च चैत्रश्च इमौ । कश्च मैत्रश्च को । स्पर्धे परमिति त्यदादीनां मिथः सहोक्तौ यद्यत्पाठे परंतत्तदेवैकं शिष्यते । स च यश्च यौ । यश्च एप च एतौ । अयं च एतौ। स च त्वं च युवाम् । त्वं च भवाश्च भवन्तौ । भवांश्च अहं च आवाम् । अहं च कश्च कौ। अहं च स च त्वं च वयम् । बहुलाधिकारात् कचित् *पूर्वमपि ।
सिद्धयति ॥ पादा इति । पादोऽहिश्लोकचतर्थाशरश्मिप्रत्यन्तगिरिषु ॥-मापो माने धान्यभेदे मूर्खत्वगदोषभिद्यपि ॥-औकारे रूपं भिद्यत इति । अयमर्थ । 'तस्वस'-इति सूत्रे तृग्रहणेनैव नप्वादिग्रहणे सिद्धे यत्नप्वादीना पृथगुपादान तदेव ज्ञापयति अत्र सूत्रे औणादिकानामेषामेव ग्रहणमिति जननीदेवरजायावाचिनोमार्टयानुशब्दयोरोणादिकयोरौकारे आर् न प्राप्नोति । द्वितीययोस्तु जन्तयोस्त| जद्वारा प्राप्नोतीति रूपभेद ॥ वाचावित्यादीति । अत्र समाहारविषयेऽप्येकशेषे वाग्शब्दात् द्विवचनमेव भवति । कुत 'क्लीपमन्येनैक च वा' इत्यत्र समाहारेतरेतरविवक्षया विकल्पेनकत्वे के सिद्धेऽप्येकग्रहणात । तेन विशेषाभावे सर्वत्र एकशेपे द्विवचनाद्येव भवति ॥ असख्येय इति कोपादानफलमाह -विशतिश्चेत्यादि । असख्येय इति कर्मप्रधानस्य निषेधो विशत्यादयस्तु न | सख्येयप्रधाना विशीतर्गाव इति सख्येयसमानाधिकरणा अपि भवन्ति । सख्येय सख्यानरूपमेवासाद्य तनिष्ठा एव सन्तो भवन्ति न सख्येयरूपनिष्ठा । अत एव विशतिर्गवामित्यसामानाधिकरण्यक्त् सा| मानाधिकरण्येऽपि गुणलिइसख्या एव नैकादिवत् सख्येयलिासख्या इत्यसख्येयवाचित्वादेकशेष ॥ रूपसाम्येऽप्यनेकशब्दस्य सहोक्तौ द्वद्व प्राप्नोतीत्ययमपि तदपवाद एवेत्याह-द्वंद्वापवादोऽयं विधि- Mas रिति ॥-एकश्च एकश्चेति । 'त्यदादि ' इत्यनेनापि न भवत्येकशेष । व्यावृत्तिवलात् । ननु अन्यस्य सख्यावाचिनो व्यावृत्तिश्चरितार्था भविष्यति । नैवम् । व्यावृत्तेर्व्यक्त्या व्याप्त्या वा प्रवृत्ते ॥
-त्यदादिः ॥ अन्येन चेति । सहोक्ताविति वर्तनात सहार्थस्य च द्वितीयमन्तरेणाभावात, द्वितीयो लभ्यते । स च विशेषानुपादानात् त्यदादिरन्यश्च गृह्यते इत्याह-त्यदादिनान्येन चेत्यादि । * | अन्यत्व च प्रत्यासत्तैस्त्यदाद्यपेक्ष्यमेव ॥ स च चैत्रश्चेति । ननु च त्यदादे सामान्यशब्दत्वाचैत्रोऽपि स चेति निर्देष्टु शक्यो न च तावित्युक्ते स च चैत्रश्चेति प्रत्यय फितु स च स चेति तत्र च | स्यादौ सरूपत्वात्पूर्वेणैव सिध्यतीति व्यर्थोऽस्योपन्यास । न व्यर्थ । स च चैत्रश्चेत्येवविवक्षाया द्वद प्रामोतीति । तथा हि-तच्छब्दो यदा चैत्रव्यतिरिक्तार्थपरामर्शति प्रकरणादिनाऽवगत तदा गौरली| वईबत्तचैत्राविति स्याद्वाक्यवत्तच्छब्दस्व वृत्तावप्यपेक्षा प्रतीयते इति द्वद्वनिवृत्तिप्रदर्शनायोऽस्योपन्यास इत्यदोष ॥-पूर्वमपीति । न केवल तावत् स्पर्द्ध यत्पर तच्छिष्यत इति कचिच पूर्वमपीत्यर्थ ।
Page #310
--------------------------------------------------------------------------
________________
सच यश तौ। अयं च एष च इमौ । त्वच भवाश्च युवाम् । यदादेः कृतैकशेपस्य स्खीपुनपुंसकलिङ्गानां युगपत्मयोगात् पर्यायप्राप्तौ शिष्यमाणलिङ्गमाप्तौ वा स्त्रीपुंनपुं- ल०० अ. BE सकानां सह वचने स्यात्परमिति यथापरमेव लिनं भवति । साच चैत्रश्च तौ । स च देवदत्ता च तौ । अत्र स्त्रीपुंसलिङ्गयोः पर पुंलिङ्गमेव भवति । सा च कुण्डे च तानि । REI अत्र स्त्रीनपुंसकयोः पर नपुंसकमेव भवति । स च कुण्डं च ते । तच चैत्रश्च ते । अत्र पुनपुंसकयोः परं नपुंसकमेव भवति । कथं स च कुकुटः सा च मयूरो ते कुक्कुटमयूर्यो। SRI *उच्यते । परलिङ्गो द्वन्द्वोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति ॥१२०॥ भ्रातृपुत्राः स्वसृहितभिः ॥३१॥
॥१२१॥ *बहुवचनं पर्यायार्थम् । स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दो दुहित्रर्थेन सहोक्तौ पुत्रार्थ एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ । *सोदर्यश्च स्वसा 5] च सोदयौँ । भ्राता च भगिनी च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । सुतश्च दुहिता च सुतौ। पुत्रश्च सुता च पुत्रौ ॥१२१॥ पिता मात्रा वा ॥३।१।१२२॥
मातृशब्देन सहोक्तौ पितृशब्द एकः शिष्यते ।। पिता च माता च पितरौ । पक्षे मातापितरौ । मातुरचत्वात्पूर्वनिपातः ॥ १२२ ॥ श्वशरः श्वश्रभ्यां वा ISSI ॥३।१।१२३ ॥ श्वधूशब्देन सहोक्तौ श्वशुरशब्द एको वा शिष्यते । श्वशुरश्च श्वश्रूश्व श्वशुरौ । श्वश्रूश्वशुरौ । द्विवचनं जातौ धवयोगे च वर्तमानयोः |
| वोः परिग्रहार्थम् । तेन जातो तन्मात्रभेदे 'पुरुषः स्त्रिया' (३-१-२२६) इति नियविधिन भवति ॥१२३॥ वृद्धो यना तन्मात्रभेदे ॥३।१।१२४॥ IM शिष्यमाणस्य लिशानुशासने लिइस्य चिन्ताया कृतायामपि विस्मरणशील प्रति स्मारयतुमाह-त्यदादेः कतै कशेपस्येत्यादि ।-कथामिति । यदि लिशाना सहवितक्षाया परमेर लिइ भवति RS का ते कुपुटमयूयों इति सीलिझतेल्याशहकार्य ॥-उच्यत इलादिगान परिहारमाह-अयमों द्वद्वस्य परलिहतात त्यदादेधात्र द्वादशेषत्वात् द्वदलिातेर इष्टत्या । द्वद्वाभावे तु सहोक्तो तौ कुकुटो समयूरीति चाषे गम्ये ती कुपुटो मगूरी चेत्येकचयोगे तो कुफुटव मयूरी चेति चकारद्वययोगे न भाति । सीपुनपुसकानामिनि वचनात् ॥-अशीति । तथा पिप्पल्या इति अर्दकशनम् । तत्
पिप्पल्या सा न अर्धपिप्पलीत्यपि कृते 'समानामों '-इति सूरोणाशिसमासाचिन बोपे तस्य च परलिसात् तद्विशेषणानामपि तजितेर । पष्ठीतत्पुरुषाचितत्पदशेषे तु उत्तरपदप्राधान्यान्यपुसमत्व र as तत तद्विशेषणानामपि तधेष भयति । पर ते इति कीये सिया च न पिशिष्यते दिगम्मरसमाधिवत् । तता सायो अर्धपिप्पल्यौ सादुनी पिष्पगर्दै इति युक्ते उदाहरणे । पिप्पल्यार्दस्य अपिप्पल्यावर
शेषत्वाभाये तद्विशेषणागामेकशेषे तु नपुसकलिगतेय तीनपुसका सहेति भणात् ॥- भ्रातृपुत्रा:-|-बहुवचनामिति । गनु भ्रातृगुगयो ससदहियोष वार्थत्वात् द्विग्वीन भाव्य किमर्थ पह-25 वचनमित्याशा । बहुपचनाभावे हि पिता मात्रा' इतिवदुगारितरूपस्य परिग्रह स्याउ तदर्थशब्दान्तराणाम् । बहुचने तु यो महुवायोगात् भ्रातरा पुनायेति तदर्थप्रतिपत्तो तदर्थशब्दा निर्देश्यन्त 192 | इति ॥-भ्रातरावित्या सीपुनपुसका सहयचने स्यात्परमिति पुलिझमेन भवति । भ्रातरो शोभनारिति । एव च भ्राता च २ भ्रातरो भ्राता च सा च भ्रातरापित्युभयप्रतिपत्तापपि प्रकरणादिना विशेषायगति ॥-सोदयेंतान समानोदरे जातो निपातनात् समानस्य सभायो या प्रत्यय ॥-पिता मात्रा-|| पितृशब्दसाढनर्यात्सपन्धिशब्दबाजनयिश्या एस मातु परिग्रहो न धान्यमातुरि
ति ॥–श्वशुर:-॥-द्विवचनमिति । अत एव पूनण योगविभाग पितृश्शशुरी मातृश्शू-या चेत्येकगोंगे हि द्विग्नन आश्रूशब्दद्वयपरिग्रहार्थमिति विज्ञातु शाक्यामिति ॥ तेन जाताविति । धव-2 as योगे तु तन्मात्रभेदो न भवति । धवयोगादिलक्षणस्वार्थस्यापि भिशयात् इति जातानित्युक्तम् ॥-वृद्धो यूना-||-लोफे पाया गुर उच्यते । शारो तु त्याद्वितमपत्य पोचप्रभृति । ततथ काच
Page #311
--------------------------------------------------------------------------
________________
* द्धः पौत्रादियुवा जीवद्वेश्यादिः। वृद्धस्य यूना सहोक्तौ दृद्धवाच्येकः शिष्यते *तन्मात्र एव चेनेदो विशेषो भवति न चेत्प्रकृतिभेदोऽर्थभेदो वान्यो भवतीत्यर्थः। गाय॑श्च गाायणश्च *गाग्यौँ । वात्स्यश्च वात्स्यायनश्च वात्स्यौ।दाक्षिश्च दाक्षायणश्च दाक्षी। औपगवश्च औपगविश्व औपगवौ। वृद्ध इति किम् । गर्गश्च गार्यायणश्च गर्गगार्याय
णौ। यूनेति किम् । गाय॑श्च गर्गश्च *गायेगौँ । तन्मात्रभेद इति किम्। गार्यवात्स्यायनौ । अत्र प्रकृतिरन्या । *भागवित्तिभागवित्तिकौ । अत्र कुत्सा सौवीरदेशवं | चान्योऽर्थः ॥१२४॥ स्त्री पंवञ्च ॥३।१।१२५॥ वृद्धवीवाची शब्दो युववाचिना सहोक्तावेकः शिष्यते पुंवत् पुंलिङ्गा चेयं भवति। *स्व्यर्थः पुमर्थो भवतीत्यर्थः।। तन्मात्रभेदे। गार्गी च गाायणश्च गाग्यौँ । वात्सी च वात्स्यायनश्च वात्स्यौ । दाक्षी च दाक्षायणश्च दाक्षी। गार्गी च गाायणौ च गर्गाः। अत्र पंवद्भावात् ङीनिवृत्तौ | यत्रो लुप् गर्गानिति 'शसोऽता सश्च नः पुंसि' (१-४-४९) इति नत्वं च । इमौ गाग्र्यापित्यनुप्रयोगस्यापि पुंस्त्रम् ॥१२५॥ *पुरुषः स्त्रिया ॥३।१।१२६॥ पुरुषशब्दोऽयं प्राणिनि पुंसि रूढः। *स्त्रीवाचिना शब्देन सहोक्तौ पुरुषवाची शब्द एकः शिष्यते तन्मात्रभेदे स्त्रीपुरुषमात्रभेदश्चेद्भवति। ब्राह्मणश्च ब्राह्मणी च ब्राह्मगौ। कुक्कुटश्च कुक्कुटा च कुक्कुटौ । मयूरश्च मयूरीच मयूरौ । *कारकश्च कारिका च कारको । गोमांश्च गोमती च गोमन्तौ । पटुश्च पट्वीच पटू । गौश्चायं गौश्यम् ।
as माकृत्रिमयोरिति परिभाषया पौत्रप्रभृत्यपत्याभिधायिन एव वृद्धशब्दस्य ग्रहण न वयोवृद्धस्य । एव गुवशब्दस्यापि । ननु 'पौत्रादि वृद्धम् ' इति सूत्रे वृद्धमिति नपुसकमत्र तु पुलिङ्गस्तत् कब सोध्य
भवति । उच्यते । सर्ववस्तुनः सलिङ्गयोगित्वस्योक्तत्वात् स्ववाच्य प्रसवे वृद्धशब्देन लिङ्गद्वयोपादानाददोष ॥-तन्मात्र एव चेत् भेद इति । अत्र अनवापि गत्या मात्रशब्दस्याऽवधारण याति | ताव तन्मात्रम् । तच्चासौ भेदधेति । वृत्तौ तु ती वृद्धयुवानावेव मात्र स्वभावो यस्येति कर्त्तव्यमन्यथा पुस्त्व न स्यात् । वृद्धयुबमात्र एवेत्यर्थ ॥-गायाचित्यत्र गार्यच गार्यश्च गार्याविति | IaS| सिद्धपति । गाय॑श्च गाायणवेति विवक्षाया तु द्वन्द्व स्यादिति शेपारम्भ ॥ गाग्र्यगर्गाविति । अत्र लप्वक्षराद्यभावात्पूर्वनिपातानियम । यदा तु गर्गस्याय॑त्वविवक्षा तदा तस्य पूर्वनिपात ॥
भागवितीत्यत्र भागेन वित्तस्तस्यापत्यमत इनि भागवित्ति । तस्य सौवीरवृद्धस्थापत्य युवा गार्हत इति ‘भागवित्तितापर्णविन्दव'-इति इकण् ततो द्वद्व ॥-स्त्री पुवञ्च । नन्वत्र पुवग्रहण किमर्थ | सीत्येवोच्यता ततश्च खोवाचिनो युववाचिना पुसा एकशेष स्त्रीपुनपुसकानामित्यैव पुस्त्व भविष्यति । न च वाच्य युवबाचिनो यदा स्त्रीत्व तदा कि भविष्यतीति । अत्री युवेति भणनात् सीवाचिनो युवत्वसज्ञाया अभावात् । नापि युववाचिनो नपुसकत्व वाच्यम् । आपत्यतद्रितस्य स्त्रीपुस्त्वस्यैवोक्तत्वात् तत. पुत्वत्य सिद्धत्वात् पुवत्ग्रहणमतिरिच्यते । न । स्त्रीयुन्नपुसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्तनातन प्रायिकत्वात् नियमार्थ वचनम् । किच अरुणाचार्येण अपत्यप्रत्ययान्तानामाश्यलिहत्वमुक्त ततश्च गार्गी च गा-यण चेत्यपि कृते तन्मतेऽपि पुस्त्व यथा स्यात् ॥-स्यर्थ: पुमर्थों | भवतीति । नीलक्षणोऽयों यस्य शब्दस्य स पुमर्थ । यद्वा शब्दत्येति वृत्तावध्याहर्त्तव्य तस्य सबन्धी खोलक्षणोऽर्थ पुमर्थ । अर्थग्रहणाच्च विशेषणानामपि पुस्त्व सिद्ध, शब्दस्यैव पुस्त्वे विशेषणाना न स्यात् । गाावित्या पुवायनानुप्रयोगे विशेष । शोभनौ गायौं ।-पुरुप खिया ॥ अत्र वृद्धो यूनेति नानुवर्त्तते अघटनात् । तदनुवृत्ती हि वृद्ध पुरुषो यूना युषसशया स्त्रियेति स्यात् । न चैतदस्ति । असीति वचनात् खिया युवसज्ञाया अभावात् इति सामान्येनाह-स्त्रीवाचिनेत्यादि ॥-ब्राह्मणाविति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादी जातिसामान्यविवक्षायामऽविवक्षितविशेषत्वात् 'समानामयन'-दत्येकशेष सिद्यति । भेदविवक्षाया तु द्वद प्राप्नोतीति वचनम् ॥-कारकश्च कारिका चेत्यत्र यद्यपि 'अस्यायत्तत् '-इति प्रति रित्व भवति तथापि प्रकृतिरेकैव न त्वन्या ।
Page #312
--------------------------------------------------------------------------
________________
लातु०अ०
श्रीहेमा
इमो गावौ । पुरुष इति किम् । *तीरं नदनदोपतेः। घटघटीशरावोदश्चनानि । तन्मात्रभेदे इत्येव । हंसश्च वरटा च इंसवरटे । अश्ववडवौ। पुरुपयोपितौ । दुणीकच्छपौ । ऋश्यच रोहिच ऋश्यरोहितौ । क्षेमधृतयश्च क्षत्रियास्तनुकेश्यश्च तत्वियः क्षेमधृतितनुकेश्यः । अङ्गारकाश्च शकुनयः कालिकाश्च तत्वियः कालिकाङ्गारकाः । एष प्रकृतिभेदः । गणकगणक्यौ । इन्देन्द्राण्यौ । भवभवान्यो । एषु धवयोगलक्षणोऽर्थभेदः । कुकुटमयूर्यो। अजावर्करौ । अवाकिशोरौ । कलभहस्तिन्यौ । गोवत्सौ । एषु प्रकृत्यर्थयोर्भेदः । कथं ब्राह्मणवत्सा च ब्राह्मणवित्सश्च ब्राह्मणवत्साब्राह्मणीवत्सौ । न ात्र खीपुरुपमात्रभेदादन्यो भेदोऽस्ति । सत्यम् ।
तदित्यनेन प्रधानत्रीपुरुषौ परामृश्येते तेन प्रधानस्त्रीपुरुषमात्रकृत एव भेदे भवति । अत्र तु विशेषणीभूताप्रधानस्त्रीपुरुषकृतोऽपि भेदोऽस्तीति न भवति । अन्ये S तु तन्मात्रभेदादधिके प्रकृतिभेदे एवैकशेपं नेच्छन्ति अर्थभेदे विच्छन्त्येव । इन्द्रश्च इन्द्राणी च इन्द्रौ । तथा वरुणाविन्द्रौ भवौ शर्बो रुद्रौ मृडाविति । एवं पूर्वसूत्रेऽपि । संभागवित्तिश्च भागवित्तिकश्च भागवित्तो ॥ १२६ ।। ग्राम्याशिशशिफसंघे स्त्री प्रायः ॥३।१।१२७॥ ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात्पशवः ।
तेषां संघे सीपुरुषाणां सहोक्तौ प्रायः स्रोवाच्येकः शिष्यते स्रोपुरुषमात्रभेदभेद्भवति । पूर्वेण पुरुषशेषे प्राप्ते स्त्रीशेषार्थ वचनम् । गावश्च स्त्रियः गावश्च पुरुषाः इमा गावः । अजाश्वेमे अजाश्चेमा इमा अजाः । एवं मेष्य इमाः । महिष्य इमाः । ग्राम्येति किम् । आरण्यानां मा भूत् । रुरवश्वेमे रुरतश्चेमा इमे रुरवः । पृषताश्च पृषत्यश्च पृपता इमे । अशिशुग्रहणं किम् । वत्साश्चेमा वत्साश्चमे इमे वत्साः । वर्कर्यश्च वर्कराश्च वर्कराः। द्विशफेति किम् । अश्वाचेमे अश्वाश्चेमाः इमेऽश्वाः । गर्दभाश्च गर्दभ्यश्च गर्दभाः । मनुष्यश्चेमा.मनुष्याश्चमे इमे मनुष्याः। पक्षिण्यश्च पक्षिणश्च पक्षिणः। संघग्रहणं किम् । गौश्वार्य गौश्चयम् इमौ गावौ । एवमेतावजौ। प्राय इति ।
-इमौ गावाविति । 'स्यादावसख्येय ' इत्यनेन त्वेकशेपे कदाचिदिमाविति स्यात् । कदाचिदिमे इति अथ सीपुनपुसकाना सहवचन इति पर भविष्यति । सत्यम् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाSK वित्यादितिदयर्थमवश्यकर्तव्येनाऽनौर परत्वादिहाप्येफशेष इत्यदोष ॥-तीर नदनदीपतेरिति । नन्वत्र नदीदेश -इति सूत्रेणेकार्थता कथ न भवति । तथा च 'हो' इति द्वस्वत्वे नदनदियते
रिति स्यात् । उच्यते । तत्र नदीत्युक्ते नदौविशेषो गृह्यते । अय तु सामान्यवाचीति ॥-घटघटीशरावोदश्चनानीति । चतुर्णामपि सहोतो द्वयोरपि सहोक्तिरस्तीति घटघट्योरेकशेषे घटशरावोदश| नानीति प्राप्तम् । एत पूर्वसूत्रेण्यपि यहनामपि सहीतो यथाप्राप्तयो पदयोरेफशेषो भवत्येव ॥-भेदोऽस्तीति न भवतीति । तथाहि ब्राह्मणवत्सशब्दो भिद्यते कयमित्युच्यते एकत्र ब्राह्मणस्य वत्सा ब्राह्मणवत्सेति पुमों विशेषणम् । अन्यत्र तु ब्रायन्या वत्सो ब्राह्मणीवत्स इति ख्यर्थ इत्ययाऽप्यन्य इति तन्मात्रभेदाभापादेकशेषाभाव । यदुपाध्याय तीपुसयो सहोक्तावेकशेष सा च प्रधानयोरेव | भरतीति यत्र प्रधानसीपुसकृतो विशेषस्तत्रेकशेष । इह वप्रधानसीपुसकतोऽपि विशेष इत्ये कशेषाभाव । ब्राह्मणवत्सथ वागणीपत्सा चेत्यपि कृतेऽमान्तरतीलिङ्गभेदाने कोष । ब्राह्मणवरसा चैति तु ते | भवत्येष ॥-ग्राम्याशिशु--||-महिष्य इमा इति । ननु गापोऽजाय शिशयो भवन्ति तरकथमत्राशिशव इत्युच्यमान शीशेष । नेप दोष । यद्यपि गावोऽजाथ शिशवो भवन्ति तत्राशिशुत्वाह
तोऽय विधिन तु शिशुत्वनिबन्धन प्रतिषेध ।-इमेऽभ्या इत्यादि । एपश्वादीना खुरसबन्धेऽपि वृत्तेकखुरत्वात् मनुष्यादीना खुररहितत्वात् द्विखुरस्वाभावात सर्वत्र पुरुषशेष एव ॥-इमी गावाविति । BCI ननु समुदायस्य सघरूपत्वात्तस्य च द्वयोरपि सभगत कर सघ इति पणनात, द्वयोरपि न भवति । सत्यम् । द्वितीयेन निमा सहोतेरभाषारसटोक्तिहणादेव द्वयो सधे सिरे सधग्रहण संघप्रकर्थिम् ॥--
XKKKEKKKKREKKKEEKKEKREKKKKKEKX
Page #313
--------------------------------------------------------------------------
________________
*****
**X**X*XX*X**X**X*X*****
किम् । उष्ट्रयश्च उष्ट्राश्च *उष्ट्राः । छाग्यश्च छागाव *छागाः । व्यावृत्तौ सर्वत्र पूर्वेण पुरुषशेष एव भवति । तन्मात्रभेद इत्येव । *गोवलीवर्दम् । *अजाविकम् ॥ १२७ ॥ *लीबमन्येनैकं च वा ॥ ३ । १ । १२८ ॥ क्लीवं नपुंसकं नाम * अन्येनाक्लीवेन सहोक्तावेकं शिष्यते तन्मात्र भेदे क्लोवाक्लीवमात्र एव चेद्भेदो | भवति । तच्च शिष्यमाणमेकमेकार्थं वा भवति । अर्थस्यैकत्वे तद्विशेषणानामपि तथाभावः । शुक्लं च वस्त्रम् शुक्लश्च कम्बलः तदिदं शुक्लम् ते इमे शुक्ले वा । शुक्तं च वस्त्रं शुक्ल कम्बलः शुक्ला च शाटी तदिदं शुक्लं तानीमानि *शुक्लानि वा । क्लीवग्रहणं किम् । स्त्रीपुंसयोरपि शेषः स्यात् । अन्येनेति किम् । शुक्लं च शुक्लं च शुक्ले | शुक्लं च शुक्लं च शुक्ल च इमानि शुक्लानि । 'स्यादावसंख्येयः ' ( ३-१-११९ ) इत्येकशेषः । अनेन खेकशेषे विकल्पेनैकार्थत्वं प्रसज्ज्येत । तन्मात्र - भेद इत्येव । *महद्धिमं हिमानी । हिमं च हिमानी च हिमहिमान्यौ । महदरण्यमरण्यानी । अरण्यं च अरण्यानी च अरण्यारण्यान्यौ । अक्षाश्च देवनादयः अक्षाणि | चेन्द्रियाणि अक्षाक्षाणि । पद्मश्च नागः पद्मा च लक्ष्मीः पद्मं च जलजं पद्मपद्मापद्मानि । एषु प्रवृत्तिनिमित्तलक्षणार्थभेदोऽप्यस्तीति नैकशेषः ॥ १२८ ॥ * पुष्यार्थी पुनर्वसुः ॥ ३ । १ । १२९ ॥ एकशेषो निवृत्तः । एकमिसनुवर्तते । पुण्यार्याद्रे *नक्षत्रे वर्तमानात्परो भ एव वर्तमानः पुनर्वसुशब्दः सहोतौ गम्यमानाया सामर्थ्यात् व्यर्थः सन्नेक एकार्थो भवति । उदितौ पुष्यपुनर्वसू । अर्थग्रहणं पर्यायार्थम् । तिष्यपुनर्वसू । सिध्यपुनर्वसू । *समाहारे तु पुष्य पुनर्वसु । पुष्यार्थादिति किम् | आर्द्रा पुनर्वसवः। पुनर्वसुरिति किम् । पुष्यमधाः । भ इति किम् । पुष्यपुनर्वसवो माणवकाः । सहोक्तावित्येव । पुण्यः पुनर्वसू येषां ते पुष्यपुनर्वसवो उष्ट्रा इति । केचिदत्रोष्ट्रा न ग्राम्या इत्याहु । तथापि छागा इत्येतदर्थं प्राय इति वक्तव्यम् ॥ अजाविकमित्यत्र अविकशब्द उगादी व्युत्पन्नः ॥ - गोवलीवईमित्यत्र 'पशुव्यजनानाम् ' इति । गजाविकमित्यत्र तु ' गवाश्वादि ' इति चैकत्वम् ॥ - कीवम - ॥ ननु समाहारेतरेतरविवक्षायामेकत्वविकल्पो भविष्यति किमेकग्रहणेन । सत्यम् । इदमेकग्रहण ज्ञापयति यत् अन्यत्रैकशेषे समाहारविवक्षायामपि एकत्व न भवति । लीयापेक्षया अन्यत्वमित्याह — अन्येनाक्लीयेनेति । प्रक्रान्तेनैवैकशेषेणैकप्रयोगस्य सिद्धत्वादेक प्रयुज्यमान क्लीव विज्ञायते । तस्यैकत्व चार्यद्वारकमेव वाग्रहण चैकत्वेनैव सबध्यते न रखेकशेषेणेत्याह - तच्चेत्यादि ॥ - शुक्लानीत्यत्र च क्लीनाक्लीवार्थयोर्भेदात् 'समानाम् ' - इत्येकशेषाभाव ॥ - स्त्रीपुंसयोरपीति । क्लीवग्रहणमन्तरेण यथा क्लीबस्याक्लीवेन सहहॊक्तावेकशेषस्तथा स्त्रीपुसयोरपि स्त्रीपुसाभ्या सह वचने स्यादित्यर्थ ॥ - महदित्यादि । ननु च एतेषु प्रकृतेरेकत्वात् स्त्रीत्वादिलिङ्ग विशिष्टस्यैकस्यैवार्थस्याभिधानात् को भेद इत्याशङ्कयाह – एग्वित्यादि ॥ - पुष्यार्था - ॥ एकशेषो निवृत्त इति । भिन्नसूत्रकरणात इत्यर्थं । अन्यथा क्लीवमन्येनैक च वा पुष्यार्थाद्धे पुनर्वसुश्च नित्यमित्येकमेव योग कुर्यात् ॥ - भे नक्षत्रे वर्त्तमानादिति । एकस्याप्यावृत्त्या उभयस्यापि विशेष| णत्वम् ॥ - समाहारे त्विति । समाहारे त्वेकत्वानेकत्वयोर्नास्ति विशेष इति ॥ पुष्यपुनर्वसवो माणवका इति । पुष्पेण चन्द्रयुक्तेन युक्त काल 'चन्द्रयुक्तात् काले ' इत्यण् एव पुनर्व्वसुब्दादपि । ततो 'लुप्त्वप्रयुक्ते ' इति लुप् । एव कालवृत्तिभ्या पुष्ये जात पुनर्व्वस्वोर्जाताविति भर्तुसध्यादे ' इत्यण् ' बहुलानुराधा ' – इति तस्य लोप । तत पुष्यश्च पुनर्व्वसू चेति द्वद्व ॥— | पुष्यपुनर्वसवो मुग्धा इति । मुग्धा इति मुह्यन्ति जना एष्विति ' अद्यर्थाद्याधारे ' इति क्ते साध्य । ततो येषा पुष्यपुनर्व्वस्वादीना मुग्धाना कोऽर्थ मोहोत्पादकाना मध्ये पुष्य पुनर्व्वसू ज्ञायते | लोकैस्ते पुष्यपुनर्व्वसव मुग्धा इति । कर्त्तरि क्ते तु विपर्यासप्रतिपत्तार पुरुषा उच्यन्ते । तत पुनर्व्वस्वर्थस्यैकत्वेऽपि अन्यपदार्थतया पुरुषवहुत्वे सति बहुवचनमुपपयत एव । अत्रावयवेन ग्रह
K*****
********
Page #314
--------------------------------------------------------------------------
________________
श्री मश० ॥ ३० ॥
मुग्धाः ॥ १२९ ॥ *विरोधिनामद्रव्याणां नवा इन्द्रः स्वैः ॥ ३ । १ । १३० ॥ द्रव्यं गुणाद्याश्रयः । विरोधिवाचिनां शब्दानां द्रव्यमप्रतिपादयतां द्वंद्रो वा एक एकार्थों भवति स चेत् द्वंद्रः स्वैः सजातीयैरेवारभ्यते । सुखदुःखम् । सुखदु खे । शीतोष्णम् । शीतोष्णे । जननमरणम् । जननमरणे । लाभालाभम् । लाभालाभौ । संयोगविभागम् । संयोगविभागौ । विरोधिनामिति किम् । *रूपरसगन्धस्पर्शाः। कामक्रोधौ। अद्रव्याणामिति किम् । *खदुःखाविमौ ग्रामौ । शीतोष्णे उदके । स्वैरिति किम् । वुद्धिसुखदुःखानि । समाहारे चायें एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वाद्विकल्पे सिद्धे सर्वमिद विकल्पानुक्रमणं नियमार्थम् विरोधिनामेवाद्रव्याणामेव स्वैरेवेति । तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति ॥ १३० ॥ *अश्ववडवपूर्वापराधरोत्तराः ॥ ३ । १ । १३१ ॥ अश्ववडवेति पूर्वापरेति अधरोचरेति त्रयो द्वंद्वा एकार्था वा भवन्ति स्वैः । अश्वश्व वडवा चाश्ववडवम् । अश्ववडवौ । अश्ववडवेति निर्देशादेवेतरेतरयोगे हस्वत्वं निपात्यते । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे । पशुविकल्पेनैव सिद्धेऽवडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् । यवडवे । स्वैरित्येव । *अजाश्ववडवाः । *न्यायादेव विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् तेन पूर्वपश्चिम दक्षिणापरौ अधरमध्यमौ उत्तरदक्षिणावित्यत्र विकल्पो न भ वति ॥ १३० ॥ *पशुव्यञ्जनानाम् ॥ ३ । १ । १३२ ॥ पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एक एकार्थो वा भवति । गौश्व महिपश्च गोमहिपम् गोमहिषौ । अश्ववलीवर्दम् अश्वबलीवद । वृष्णिस्तभम् वृष्णिस्तभौ । महाजोरभ्रम् महाजोरभ्रौ । व्यञ्जन, दधिघृतम् दधिघृते । शाकसूपम् शाकसूपौ । अश्वमहिषमित्यत्र तु परत्वात् ' नित्यवैरस्य ' ( ३-१-१४१ ) इति नित्यमेकत्वविधिः ॥ स्वैरिसेव । गोनरौ । दधिवारिणी । दध्यौ ॥ १३२ ॥ *तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥ ३ । १ । १३३ ॥ एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा भवति । तर, *पक्षाच न्यग्रोधाच लक्षन्यग्रोधम् लक्षन्यग्रोधाः । एवं धवाश्वक
ल०व०अ०
समुदाय समासार्थं । तत पुष्प इत्येकोऽनयथ पुनर्व्यस् इति द्वितीय । येषामिति समुदाय समासार्थं ॥ - विरोधिनामद्रव्याणामिति । अत्र गुणादीनामाश्रयो द्रव्य गृपते न तु वैयाकरणप्रसिद्धमिद तदित्यादिलक्षणम् । तस्मिंस्तु गृद्यमाने सुखदु खादीनामपि द्रव्यत्वप्रसर || छायातपमिति न भवति तयोर्द्वव्यत्यात् ॥ सजातीयैरेवेति । असमानजातीयमविरोधि यववयवान्तरमस्य न भवतीत्यर्थ । एतावता विरोधिपदारव्यत्वेन हृद्वस्य सजातीयारव्यस्यमुक्तम् ॥ रूपरसगन्धस्पर्शा इत्यत्र रूपादीनामेकस्मिन्नपि नारङ्गादिपदार्थे सहावस्थानाद्विरोधाभावान्नाय निधिरिति ॥ सुखदु साबि मौ इत्यन सुखद सी शीतोष्णी उपचाराद्द्रव्ये वर्त्तेते ॥ - बुद्धिसुखदु खानीति । अत्र सुरादु से विरोधिनो बुद्धिस्तविरोधिनीति अनिरोध्यवयपरोऽप्यसौ द्वद्व इति वचनाद्भाव ॥ समाहारे चे त्यादि । अनेक नियमो वाक्यभेदेन समर्थ्यते । सर्वत्रापि च प्रत्युदाहण व्यवच्छेयम् ॥ अश्ववडय - ॥ गजाश्ववडया इति । अत्रेतरेतर एन अन्यथा अन्त्यस्य पशुद्वारों विकल्प सिब एवातो व्यावृत्त्यर्थ ग्रहणम् ॥-न्यायादेवति । समाहारेतरेतरलक्षणात् ॥ पशुव्यञ्ज-॥ अत्रावयवस्यविबन्धे पछी । तेन पश्श्रवयवो व्यजनावद्वद्व इत्यर्थ । अत्र पशवो माम्या गशदयो माया न त्वारण्या कुरुतापय । उत्तरत्र मृगग्रहणाद ॥ व्यञ्जनमिति । व्यजन येनान्न रुचिमापायते तदधिघृतशा सूपादि ॥ स्वैरिति । अत्रापि पशुले व्यजनयेन च स्वत्वम् ॥वृष्णिस्तभमित्यत्र स्तभे सोत्रादचि स्तभोऽज ॥ पशुव्यजनानामिति बहुवचनात् पहना पशुद्वद्वे सेनाहाना यदेन नित्य तदनेन वाध्यते । तेन हस्त्यश्व हस्त्यश्वा भवतीति न्यास ॥ - तरुतृण ॥
॥ ३० ॥
Page #315
--------------------------------------------------------------------------
________________
XXXXXX
र्णम् धवाश्वकर्णाः । तृण, कुशकाशम् कुशकाशाः । मुञ्जवल्वजम् मुज्जवल्वजाः । धान्य, तिलमापं तिलमाषाः । व्रीहियवम् व्रीहियवाः । मृग, रुरुपृषतम् रुरुपृषताः । ऋश्यैणम् ऋश्यैणाः । पक्षिन्, *इंसचक्रवाकम् हंसचक्रवाकाः । तित्तिरिकपिञ्जलम् तित्तिरिकपिञ्जलाः । एकस्यापि पदस्य बहुत्वे भवति । लक्षश्चन्यग्रोधाश्च प्ल क्षन्यग्रोधम् लक्षन्यग्रोधाः, लक्षौ च न्यग्रोधाच लक्षन्यग्रोधम् लक्षन्यग्रोधा इत्यादि । बहुत इति किम् । प्रक्षश्च न्यग्रोधश्च लक्षन्यग्रोधौ । *पुक्षौ च न्यग्रोधौ च, लक्षश्च न्यग्रोधौ चेति वा लक्षन्यग्रोधाः । स्वैरित्येव । लक्षयवाः । गोपृपताः । आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् पशुविकल्पेनैव सिद्धे मृगाणामिहोपादानम् *अमृणैश्वहुत्त्रे चैकत्वाभावार्थम् ॥ १३३ ॥ सेनाङ्ग क्षुद्रजन्तूनाम् || ३ | १ | १३४ ॥ सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्व एक एकार्थों नित्यं भवति । पृथग्योगादेति निवृत्तम् । सेनाङ्गम् अश्वाथ रथाश्वाश्वरथम् । रथिका श्वारोहम् । हस्त्यश्वम् । विकल्पमिच्छन्ति । हस्त्यश्वम् हस्त्यश्वाः । क्षुद्रजन्तवोऽल्पकायाः प्राणिन आनकुलमिह स्मर्यन्ते । * यूकालिक्षम् । यूकामत्कुणम् । दंशमशकम् । शतश्वश्वोत्पादकाच शतशूत्पादकम् । कीटपिपीलिकम् । बहुत्व इत्येव । सादिनिपादिनौ । अश्वरथौ । यूकालिक्षे । स्वैरिव । हस्तिमशकाः ॥ १३४ ॥
केचित्तु सेनाङ्गानां पशूनां पशुलक्षणं
तरुरिति सामान्येनोक्तेऽपि तरुविशेषा गृह्यन्ते । तेन तरवथ वृक्षाचेति धवाश्थ वृक्षाश्चेति वा कृते इतरेतरयोग एव ॥ - प्लक्षाचेत्यादि । ननु वृत्तौ वत्तिपदार्थानामभेदेकत्वसख्याया एव भावात् कथमंत्र बहुत्वम् । नैवम् । यत्र सख्या भेदप्रतिपत्तौ निबन्धनमस्ति तत्र वतिपदान्यपि तमेव सख्या भेदमुपाददते । बहुत्वपरिग्रहे चात्र एकवद्भावो नियन्धन तत्रैव तस्य भावादित्यदोष ॥ - हंसचक्रवाकमित्यत्र चक्रवाकमित्यत्र चक्र इति वाक आख्या यस्य । अथवा वचन वाकचक्रस्यैव वाको येषा ते चक्रवाका ॥-प्लक्षौ च न्यग्रोधौ चेति । तरुतृणादीना द्वद्वावयवानामेव बहुत्व इति विशेषणात् द्वद्वस्य यहुत्वेऽपि न समाहार ॥ अमृगैरबहुत्वे चेति । यदा ग्राम्यपशूनामरण्यपशुभि सहोक्तिर्भवति तदा माभूदित्यर्थ ॥ - सेनाङ्गक्षुद्र - ॥ अत्रापि सेनाङ्गत्वादिना स्वत्वम् । एषु बहुवचनविचिदन्यत्वख्यापनार्थमित्युपाध्यायसप्रदाय ॥ पृथभ्योगादिति । अन्यथार्थस्य समानत्वात् पूर्वेणैकयोग स्यादित्यर्थ । अत्र यथाश्वरथमिति भवति तथा हस्त्यश्वारोहमिति न स्वकीयत्वाभावात । न च वाच्य सेनाङ्गत्वेन स्वत्वमिति । यतो सेनाङ्गेष्वपि आरोह्याणामारोयेणारोहकाणामारोह केण च स्वत्वमिष्यते । अत्र च न तथेति । एवं प्राणितूर्याद्वाणामित्यत्रापि तूर्याहेषु वा| याना वाद्येन वादकाना वादकेन च स्वत्व दृश्यम् ॥ केचित्वित्यत्र जयादित्य । इद तु 'पशुव्यञ्जनानाम्' इति सूत्रे बहुवचनात्सगृहीतम् ॥ - क्षुद्रजन्तव इत्यत्र क्षुद्रशब्दोऽनेकार्थं । क्वचिदङ्गहीने शीलहीने । शीलहीनेऽत्र वर्त्तते यथा 'क्षुद्राभ्य एरण्या' इति । अत्र हि शीलहीना अग्रहीनाच खियो विज्ञायन्ते । कचित्कृपणे वर्त्तते यथा क्षुद्रो देवदत्त । क्वचिदल्पपरिमाणे । यथा क्षुद्रास्तन्दुला इति । तत्रेह प्रतिषेधविषये आरम्भौपयोगात, क्षुद्रा प्राणिन एवं प्रतिपाद्यन्ते इति जन्तुग्रहणमतिरिच्यते । तस्मात्तदुपादानसामर्थ्यादल्पपरिमाणा प्राणिविशेषा क्षुद्रजन्तुशब्देनोच्यन्ते इत्याह- क्षुद्रजन्त इति । क्षुद्रजन्तुरनस्थि स्वादववा क्षुद्र एव य ॥ शत वा प्रसृतियेपा केचिदा नकुलादपि ॥१॥ क्षुद्रजन्तुरका कालो येषा स्व नास्ति शोणितम् ॥ नाजलियत्सहस्रेण केचिदा नकुलादिति ॥२॥ द्वे अप्येकायें ॥ | आनकुलमिह स्मर्यन्ते इत्यत्र नकुलादारभ्य ये ही काया वा नकुलादयस्ततोऽव्यपचितपरिमाणाश्च यावत, कुन्थव इति क्षुद्रजन्तव शिटे स्मर्यन्ते ॥ - यूकालिक्षमित्यत्र 'ऋजिऋषि ' - इति
******************************
Page #316
--------------------------------------------------------------------------
________________
श्रीहेमा
फलस्य जातौ ॥३।१।१३५ ।। फलबाचिनां शब्दानां बहुत्वे वर्तमानानां च जाती विवक्षायां सैईन्द्र एक एकार्यों भवति । बदराणि चामलकानि च *बदरा- कालत अ० मलकम् । कुचलामलकम् । फलस्येति किम् । ब्राह्मणक्षपिया। जाताविति किम् । *व्यक्तिपरचोदनायां मा भूत् । एतानि बदरामलकानि तिष्ठन्ति । बहुत्वे इत्येव । बदरामलके, बदरामलकम् । स्वैरित्येव । बदरशृगालाः॥ १३५ ॥ अप्राणिपश्चादेः॥12॥१३६ ॥ बहुत्व इति निवृत्तम् । पूर्वयोगारम्भात् । पाणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्ये · द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां शब्दानां खैर्द्वन्द्व एक एकार्थों भवति । आराच शस्त्री च *आराशति। “धानाच शष्कुली च धानाशफुलि । यगवरणम् । कुण्डबदरम् । तरुशैलम् । जातावित्येव । बिन्ध्यहिमालयौ । नन्दकपाञ्चजन्यौ । जातिविवक्षायामयं विधिः । व्यक्तिविवक्षायां तु यथामाप्तम् । आराशखि आराशस्त्याविमे । माणिपश्वादिजातिवर्जनं किम् । ब्राह्मणक्षत्रियविशुद्राः। ब्राह्मणक्षत्रियविशुद्धम् । गोमहिपौ । गोमहिपम् । दधिघृते । दधिघृतम् । प्रक्षन्यग्रोधौ २ कुशकाशीर बीहियवौ २ रुरुपृपतौर सचक्रवाकौर *अश्वरयार । अप्राणोति प्राणिनो द्रव्यस्य पर्युदासेनाप्राणिनो द्रव्यस्य । | ग्रहणादिह न भवति । * रूपरसगन्धस्पर्शाः । उत्क्षेपणापक्षेपणाकुश्चनप्रसारणगमनानि । स्वैरित्येव । स्वदरशृगालौ ॥ १३६ ॥ *प्राणितूर्यागाणाम् ॥
॥३१॥
फित्सप्रत्यो कफिचारित्नावरूप लाम् ॥-फलस्य-|-पदरामलकमिति । पदर्या शिकार फल हेमाय । आमलक्या शिकार फल 'दोरमाणिन ' गयट् । द्वयोरपि 'फले लुप्' ||--12 KI व्यक्तिपरेति । व्यक्तिः पर प्रधान यस्या सा तथा चोदना उक्तिस्तप ।-अप्राणि-||-पूर्वयोगारम्भादिति । फलस्थाप्राणिनेन अनेने सिदत्वात् । न च पूर्णयोगमन्तरेणाप जातापिति न
| स्यादिति वाच्यम् । अमेय जातिगरण करिष्याम इति ॥ बन्यभृता इत्यामाणीति पर्युदास तत्तुल्यस्य द्रव्यस्य प्रतिपत्तिस्तेषा न जातापिति विशेषण मत्याह-द्रव्यभूता इत्यादि ।-आराशसीति । Sel अप आराशब्दो भिदादि शीशेषाचक । ते गोपीन्याया सामान्यपिशेषयोल ददो द्रष्टव्य । समानाणीति गचात प्राप्तिस्ते पभारियोक्ता व्यसनादयो प्रायाः न तु पशरस्तष 'अप्राणि'-13
इत्यनेनेय विधसिबे ॥-धाना च शकुली चेत्या शपकुलीशब्दो गौरादी व्युत्पादित । अन्ये तिम पृपोदरादित्वान्गूर्वन्यादि पठन्ति ॥-नन्दकपाञ्चजन्यायित्वत्र नन्दतात, 'आशिषकन्'।। as पाच ते जगाध पञ्चजना । 'तल्या समाहारे च-पति समासे कते पा जगा यस्येति वा बहुमीही 'गम्भीरपथजन -इति य । सशाशदारतापनादिनिधनयोगष्णग्यो शससद्गयो तिते ||---
ब्राह्मणक्षत्रियविशुद्रा इति । अग प्राणिगर्जनात् नामणादीनान प्राणिवादय नित्यो सिधिन भवति ।-दधिपते इलादिप्रयोगेषु च पनादिवनात, दधिधृतादीना च पक्षादिसोतसादनेग विकादाभाय । रातभ यथाप्राप्तमेव भवति ।-कुशकाशाचिति वा पत्य इति व्यावृत्तिव्यक्तिरियक्षाया चरितार्था इति जातामार्थता प्रसज्येत ॥-अश्वरथाविति । नाम यथा पवादिसूमोक्तवर्जने दधिपते पधिगृतमिलादपु यधामाप्तसा गिधान दांशतमय 'फला जातो' इत्यस्यापि ग्यपच्छिावात् कामन यथाप्राप्त न दर्शितम् । उच्यते । पभादिमध्ये पूर्णसूप न गण्यते अस्पेर | सूतस्य प्रपथात । तत पूर्वसूच्यावृत्त्येष समाहारनिषेधात् जाती पाहिलायोरितरतरो भाति न समाहार । अतो ग दाशत प्रत्युदाहरणम् ||-अप्राणीति । अन जातिप्रदेशेषु द्रव्यमातेर्गुणजाते |
कियाजातेयानिशेपेण प्राणदृष्टान्तादिणि तद्वदेशति य शर्ते त प्रत्याठ अप्राणीति ॥-रूपरसगन्धस्पर्शा इत्या वेकल्पिकोऽपि समाहारो न 'हिरोधिनाम् '-इति नियमस्य व्याख्यानत - 2/ बदरशृगालाविति । पत्र बदरप्रमाणी शुगाल प्राणीति ।-प्राणितूर्या-॥ प्राण्यते एभिरिति 'व्यसनादत्' प्राणास्ततो महायोग । प्राणी च तयं चेति समाहारे इतरेतरगोगे या दद।
Page #317
--------------------------------------------------------------------------
________________
३ । १ । १३७ ॥ प्राण्यङ्गानां तूर्यागाणां च स्वैर्द्वन्द्व एक एकार्थों भवति । पाण्यङ्ग, दन्ताश्च ओष्ठौ चेदं दन्तोष्ठम् । इदं शिरोग्रीवम् । इदं पाणिपादम् । इदं कर्णनासिकम् । तूर्याङ्ग, शङ्खशानिकादिसमुदायस्तूयम् अङ्गान्यवयवाः । इदं शंखपटहम् । इदं भेरीमृदङ्गम् । शांखिकमौरजिकम् । मार्दगिकपाणविकम् । वीणावादकपरिवादकम् । स्वैरित्येव । पाणिगृनौ । पीठपटहौ । पाणिपणवौ । प्राण्यङ्गानां तूर्याङ्गेषु शंखपटहादीनाममाणिजातित्वात् पूर्वेण सिद्ध व्यक्तिविरक्षायां विधानार्थम् जातिविवक्षायां प्राण्यङ्गामाण्यङ्गादिसंभेद एकत्व निराकरणार्थं च वचनम् । एतज्ज्ञापनार्थमेव च बहुवचनम् ॥ १३७ ॥ *चरणस्य स्थणोऽद्यत
वादे । १३८ शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कादयः । *प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्तनमनवा
कर्मणि प्रशंसितानशंसनमित्येके । *अनुकरणमित्यपरे । अद्यतन्यां परभूतायां यौ स्थेणी तयोः *अनुकथने कर्तृत्वेन संवन्धिनो ये चरणास्तद्वाचिनां शदानां स्वैर्दन्द्रोऽनवादविपय एक एकार्थो भवति । प्रत्यष्ठात् *कठकालापम् । उदगात् *कठकौथुम् । प्रसष्ठात् *मौदपैष्पलादम् । एपामुदयप्रतिष्ठे कश्चिदनुवदति । करणस्येति किम । उदगस्तार्किकवैयाकरणाः । स्थेण इति किम् । अगमन्कठकालापाः। अद्यतन्यामिति किम् । अतिष्ठन्कठकालापाः । अनुवाद इति किम् । उदगुः कठकालापाः । अमसिद्धं कथयति । अन्ये तु स्थेणोद्यतनोपयोगादनु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति । तन्मते इह न भवति । कठकालापाः प्रसाः। कठकौथुमा उदगुः ॥ १३८॥ *अल्लीवेऽध्वर्युक्रतोः ॥ ३ । १ । १३९ ॥ अध्वर्यवो यजुर्वेद विदः। तेषां वेदोऽप्यध्वर्युः। तत्र विहिताः क्रतवोऽश्वमेधादयोस्वर्यक्रतवः । ससोमको यागः क्रतुः । अध्वर्युक्रतुवाचिनां शब्दानां स्वैर्द्वन्द्व एक एकार्थों भवति अक्लीवे क्लोवे चेदध्वर्यक्रतुवाची शब्दो न भवति । अर्कश्चाश्वमे
| ततस्तस्याङ्ग शब्देन तत्पुरुप । तत्र समाहाग्द्वढे समाहारस्याङ्गायोगारसमाहारिण एवासयन्धो विज्ञायते । इतरेतरयोगे तु द्वस्यावयवप्रधानत्वात्स्पष्ट एवावयवस्याइसबन्ध ॥-शखशाखिकादिसमुदायेति । शवादीनि वाद्यानि शासिकादयो वादका । 'भीवृधि ' इति रेफे डया च भेरी । यदा मृदङ्गश्च शङ्खपटह चेति क्रियते तदा समाहारो न भवति । तूर्यानसमुदायत्वात् ॥-निराकरणा
थमिति । पाणिपणवावित्यत्र 'अप्राणिपश्वादे ' इति प्राप्तस्य पाणिपणवयोरप्राणित्वेन स्वत्वात् ॥-चरणस्य-1-प्रमाणान्तरप्रतिपन्नेति । शब्दात्प्रमाणादन्यत्प्रत्यक्षादि प्रमाणान्तर तेन प्रति25 पन्नम् ॥-शंसितानुशंसनमिति । शसन शस त करोति णिच् । तत क्त । अन्यथा 'वेटोऽत' इतोटो निषेध । शसितस्य कथितस्यानुशसनम् ॥-अनुकरणमिति । पूर्वकृतस्य पश्चात्साह
येन वा करण क्रिया ॥-अनुकथने कर्तृत्वनेति । गौणमुख्ययोरिति न्यायात मुख्यवृत्त्या की लभ्यते । तेन यदा भावे प्रयोगस्तदा प्रत्यष्ठायि कठकालापाभ्यामिति भवति न तु समाहार ॥कठकालापमिति । कठेन कलापिना प्रोक्त वेद विदन्त्यऽधीयते वा 'तेन प्राक्ते' 'तद्वत्यधीते' इत्यम् । तस्य प्रोक्तार्थस्य 'कठादिभ्य ' इति चाणो लुप् । कालाप इत्यत्र तु 'कलापिकुथुमि'इति इनो लुपि वृद्धी कालाप ॥-कठकौथुममिति । कुये 'उटिकुल्याल -इति कित्युमे कुथुम वमी ततो मत्वथीये इनि 'तेन प्रोक्ते' इत्याद्यविधि ॥-मौदप्पलादमिति । मुदस्य मोदस्य वा पिष्पलादस्य चापत्यम् 'ऋषिवृष्ण्यम्' मौदेन पैष्पलादेन च प्रोक्तमिति वाक्ये ईयस्य याधको ' मौदादिभ्य ' इत्यण् 'तद्वेत्यधीते' इत्यण् तस्य 'प्रोक्तात्' इति लुप् ॥-ताकिकेति । तण चरति तर्क प्रयोजनमस्येति वा 'चति' 'प्रयोजनम् '-इति वा इकाण । यद्वा तकं वेत्त्यधीते वा न्यायाटेरिकण्' । पर तदा न्यायादि ध्वपठितोऽपि दृश्य ॥-अक्लीबे-||
Page #318
--------------------------------------------------------------------------
________________
पौण्डरीकातिरात्रम् । मापदासाश्रयणेऽत्रापि
१३९ ॥ निकटपाठय
॥ निकटः पाठी या एवं क्रममधी पदानन्तरं क्रमस्य पाठाण्ड कम् । निकटेति वि
श्रीहेमा वाश्विमेधम् । *साहातिरात्रम् । पौण्डरीकातिरात्रम् । अर्कादयः पुंलिङ्गाः। अक्लीवग्रहणं किम् । *गवामयनादित्यानामयने । मसज्यप्रतिषेधः किम् । राजसूर्य ॥३२॥ च वाजपेयं च राजसूयवाजपेये । इमौ क्रतू पंलिङ्गावपि स्त इति पर्युदासाश्रयणेऽत्रापि स्यात् । अध्वर्युग्रहणं किम् । इपुवत्रौ । उद्भिद्धिलभिदौ । इष्वादयः सामवेदे
विहिताः । *क्रतुग्रहणं किम् । *दर्शपौर्णमासौ ॥ १३९ ॥ निकटपाठस्य ॥३॥१॥ १४० ॥ निकटः पाठो येषामध्येतॄणां ते निकटपागः, तद्बाचिनां द्वन्द
एकार्थों भवति स्वैः। पदमधीते पदकः । एवं क्रमकः । पदकश्च क्रमकश्च पदकक्रमकम् । पदानन्तरं क्रमस्य पाठात् पाठयोनिकटत्वम् । एवं क्रममधीते क्रमकः । SRIतिमधीते स्वार्तिकः। क्रमकश्च वातिकश्च कमकवातिकम् । चर्चा पारयतीति चर्चापारः। स च खण्डिकच चर्चा पारखण्डिकम् । निकटेति किम् । भ्याक्षिकवेयाRE करणौ । पाठेति किम् । अपितापुत्रौ ॥ १४ ॥ नित्यवैरस्य ॥३।१।१४१ ॥ नित्यमनिमित्तं जातिनिवद्धं वैरं येषां तद्वाचिनां शब्दानां स्वर एक Pएकार्थी भवति । अहिनकुलम् । मार्जारमूषिकम् । ब्राह्मणश्रमणम् । श्वावराहम् । 'शुनः' (३-२-९०) इति दोर्घत्वम् । श्वचण्डालम् । *पशुविकल्पः पक्षिविक
KokkkkkkkkkkkkkkkkkkkkkkkkkxekeeKEkare
-सानातिरात्रमिति । सह अहा वर्तते पृषोदरादित्वात् अबादेशे 'नाशि' इति नित्य सादेश । यदा अदा समूह 'अश्वादिभ्योऽन् । अनौनाद्यदोऽनोऽस्य लुप् । सहादेन भवति ते सामथातिरानव ॥
पुण्डरीको देवताऽस्य 'देवता' इत्यम् ॥-गवामयनादित्यानामयने इति । आमीनातीति अच् । अमण 'कुगुवाति-दत्ययो वा । आमव करोति 'णिबहुलम्'-1 आमच्यन्ते सरोगीमियन्तेऽनेनानदि । सातती' गवामामयन गवामयनम् । अवनशब्दे या उत्तरपरे पाहुल कार पपया अलुप् । तथा अदितेरपल्यानि आदिल्या देवा न आमयन शेष पूर्ववत ॥-प्रसज्यप्रतिषेध किमिति । क्लीये चेदध्वयुक* तुवाची न भवतीति य प्रसज्यप्रतिषेधो तो दर्शित' स किमर्थ । प्रसज्योहिन क्रियया सबध्यते । इतरस्तु नाम्ना ॥ राशा सोतव्यो राजा चाऽत्र सूयते इति 'सचागकुण्डपाग्य'- इति | निपात । गत इति वाज । कर्मणि घन् । ते सेवादास्याभाष । पातम्य तो वाजो यस्य ॥-तग्रहण किमिति । अन शब्दस्य ससोमो यागे स्वत्वाद्दर्शपोर्णमासयोथानाम्नातसोमपा-12
नवायजुर्वेदोपदित्वेऽपि क्रतुशब्देनानभिधानानेकवद्भाव इगर्ध । या त्यसोमपानेऽपि क्रतुशब्द भूगते दर्शपोर्णमासयोजकत्योधवार विज इति स प्रशसार्थ औपचारिक इत्यदोष ॥-दर्शपाषण- Ek 25 मासाविति । दृश्यतेऽनेर त्यजनाद् पनि दर्शोऽमावास्या उपचारादर्शभवी यागोऽपि दर्श । पूण्णों माचन्द्रोऽस्या पूर्णमाप्तोऽण् दी । पोर्णमास्या याग ‘भर्तुसध्यादेग्ण ' -निकट-॥ इह 123
पाठशब्दी भाषे कर्मणि पा । भारपक्षे पाठशब्देन पाठकियोच्यते तेन पाठक्रियया निफटन्यपदेशानामित्यत्रो जायते । निकटस च कालरूप प्रसिद्धमेय । यथा सूत्राध्ययनसमातिसमनन्तरमेव धातव 12 | पठचन्ते । तव पदान्यधीत्य 'कमोऽधीयते इत्यों भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्यो प्रव्यात्मा उच्यते । स च अन्य एकोऽपि पदकमसहिताभेद कल्पनया भिवस्तथ पठयमानिकान्यनि-1
मित्त कालरूपती नैफल्य सभवति । तेन-पाठयोरिति पाठक्रिययो । पठनमान ग्रन्थयोत्यर्थ । गृत्तिमधीते न्यावादित्वादिकणि-वार्तिकः ॥ यशमधीते 'याज्ञिकोक्विक-इति निपात -याज्ञिकः ॥ | अन पाठक्रिये पठितन्यी न ग्रन्धी अत्यन्त सनिकृष्टो इति तगिमित्तो शब्दापपीति ।-पितापुत्राविति । अब निकटा जननाक्रिया न तु पाठ इति ॥-नित्यवे-॥ 'गावादि ' इत्यत्र नित्य। पराभावपक्षे अचवालामत्युक्त तर परमते ज्ञातव्यम् । केचिदम्यागियोनिय पैर फितु कृतक बेरम् । तथाहि-वग्याल श्रान हन्ति प्रथम तत वा पृष्ठतो धावति इति कृतरू पैगम् - नित्यमनिमित्तमिति । जातेरन्यदर्थादि निमित्त न वियत इत्यर्थ ॥-पथविकल्प इति । पशुविकल्पो महाजोरभ्रमित्यादो सावकाशोऽय तु नित्यविधिामणश्रमणमित्यादी अन्नमहिष काकोलूक
Page #319
--------------------------------------------------------------------------
________________
ल्पश्च परत्वादनेन वाध्यते । अश्वमहिपम् । काकोलूकम् । नित्यवरस्येति किम् । कौरवपाण्डवाः । कौरवपाण्डवम् । देवासुराः। देवासुरम् । नेपां निनिमित्तं वैरमपि तु राज्यापहारादिकृतम् । अन्ये तु वैर एवाभिधेये समाहारमिच्छन्ति । स्वावराहम् मार्जारमूपिकम् वैरमिति । वैरिपु तु यथाप्राप्तम् । दक्षिणादामगमनं प्रशस्तं श्वशृगालयोर्विद्यते लोक औत्पत्तिको विरोधो यथा मार्जारमूपिकयोः ॥ १४१ ॥ *नदीदेशपुरां विलिङ्गानाम् ॥३।१ । १४२ ॥ विविधं लिङ्गं येषां तेषां नदीदेशपुराभिधायिनां शब्दानां स्वैर्द्वन्द्व एक एकार्थो भवति । उध्यश्च इरावती च *उध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । विपाट् च स्त्री चक्रभिच नपुंसकम् विपादचक्रमिदम् । देश, कुरवश्व कुरुक्षेत्रं च *कुरुकुरुक्षेत्रम् । “कुरुकुरुजाङ्गलम् । वरेन्द्रीमगधम् । पुरम् , मथुरापाटलिपुत्रम् । काञ्चोकन्यकुब्जम् । पुरां देशत्वात्तद्ग्रहणेनैव सिद्ध हणं ग्रामनिषेधार्थम् । जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ । स्वैरित्येव । शौर्य च नगरं केतवता च ग्रामः शौर्यकेतवते । पूामसंभेदेऽपीच्छत्यन्यः । शौर्यकेतवतम् । पूर्देशसंभेदेऽपीत्यपरे । श्रावस्तीमध्यदेशम् । मगधश्रावस्ति । नदीदेशपुरामिति किम् । कुकुटमयूयौँ । देशग्रहणेन चेह जनपदानां ग्रहणम् पृथग्नदीपूग्रहणात् । तेनेह न भवति । गौरी च कैलासश्च गौरीकैलासौ पर्वतौ । कैलासश्च गन्धमादनं च कैला
सगन्धमादने पर्वतौ । विलिङ्गानामिति किम् । गङ्गायमुने । मद्रकेकयाः । मथुरातक्षशिले ॥ १४२॥ *पाच्याद्रस्य ॥३।१।१४३॥ येभुक्ते पात्रं * *संस्कारेण शुध्यति ते पात्रमहन्तीति पाच्याः । पाच्यशुद्रवाचिनां द्वंद्व एक एकार्थों भवति स्वैः। तक्षायस्कारम् । रजकतन्तुवायम् । कुलालबरुटम् । किष्कि* मित्यत्र तूभवप्राप्तौ परत्वादयमेव विधिरित्यर्थ ॥-कौरवपाण्डवा इति । कुरुशब्दादिदमयं उत्सायन् । पाण्डशब्दादपत्ये शिवायण ॥-वैर एवेति । तद्योपचागत् भाराहारिकृत वेरमपि वावॐाराहम् ॥-श्वावराहं वैरमिति । श्रा वगधेत्युपचागहरे वर्तते ॥-औत्पत्तिक इत्यत्र उत्पत्तो भव अध्यात्मादिवादिकणि। जन्मप्रभा इत्यर्थ ॥-नदीदे-॥-उबेरावतीति । उज्झत्युदा *'कुप्यभिद्य -इति । हदस्यापि नदीत्व स्तोफविशेषात् यद्वा नदनद्योग्भेदोषचारोऽन । यतो नदीविशेषो नद । इस विद्यतेऽस्यामिति 'नद्या मतु ॥-विपाट् च स्त्रीति । विशिष्ट पाशितवती * विपि पृषोदरादित्वाद्विपादिति न्यास । तेन यत्र विप्रादिति दृश्यते तत्र साधु ॥-कुरुकुरुक्षेत्रमिति । कुरोरपत्यानि 'दुनादि-इति व्यस्य 'यहुप्पत्तियाम्' इति लुपि कुरवस्ततथ कुरूणा
क्षेत्रम् ॥-एव कुरुजालमिति ॥-काञ्चीकन्यकुब्जमिति । कन्या कुजा यत्र पाहुलकात् हस्वत्वम् ॥-पुरां देशत्वादिति । पुरामप्युपभोगस्थानत्वस्य देशलक्षणस्य विद्यमानत्वारिफमर्थ पूर्घडणम् । उपलक्षण चेद नदीग्रहणमपि ग्रामनिषेधार्थमेव ॥-जाम्बवशालूकिन्याविति । जम्बनामदूरभयो 'निवासादूरभवे -इत्यण् । शालकान्युत्पलादिमूलान्यत्र सन्ति ॥-शौर्य चेति । शूराणा निवास । 'सुपथ्यादेयं । श्राक् पाकै इति श्रान्तीति आस्तेषा वस्तिरिव सकीर्णत्वात् थावस्ती । 'इतोऽक्त्यर्थात् ' डो नगरी ॥-गौरीकैलासाविति । गोरी नाम पर्वत । क जल इला भूमिस्तयोरास्ते अच् । के जले लासी लसनमस्येति वा केलास स्फटिकस्तस्यायम् ॥-पाव्यशू-1-भुक्ते पात्रमिति । पात्र कास्यादि ॥-संस्कारेण भस्मोद्वर्तनादिना 'शुद्धति भस्मना कास्य ताम्रमम्लेन शुधति' इत्यादिमन्वादिशास्त्रोक्तेन लोकप्रति देनेव ॥-शुद्धयति विशिष्ठलोकानामुपभोग्य भवति ॥-तक्षायस्कारमिति । पाठ्यशुदा द्विप्रकारा आर्यावर्तान्तर्गतास्तद्वाखाथ । अत्रापि आविर्तजाना ते स्वत्वम् तद्वापाना पाबैरिति द्रष्टव्यम् । उभयेऽपि क्रमेण तक्षायस्कारमित्यादिना दयन्ते । कि कि दधातीति वर्चस्कादित्वात-किष्किन्ध । किष्किन्धादयधात्वार आर्यावर्ताद्वाया
Page #320
--------------------------------------------------------------------------
________________
लातु०अ०
श्रीईमशः
| धगन्धिकम् । शकयवनम् । पाव्येति किम् । जनंगमवुकसाः । शूद्रग्रहण किम् । ब्राह्मणक्षधियविशः ॥ १४३ ॥ *गवाश्वादिः ॥३।१।१४४ ॥ गवावादिर्दन्द एक एकार्यों भवति । गौयावश्च गयाश्चम् । गायिकम् । गवैडकम् । अजाविकम् । अजैडकम् । *कुब्जबामनम् । कुजकैरातम् । कुन्जकैरातकम् । पुत्रपौत्र
नित्यौराभावपक्षे वचण्डालम् । सोकुमारम् । दामीमाणवकम् । * शाटीपच्छिकम् । *उखरम् | उशशम् । मूत्रशकृत् । मूत्रपुरीपम् । यकृन्मेदः। मांसशोणितम् । *दर्भशरम् । दर्भपूतीकम् । * अर्जुनपुरूपम् । नृणोलुपम् । “कुडीकुडम् । दासीदासम् । भागवतीभागवतम् । विषेतेषु 'पुरुषः खिया' (३-१-१२६) इत्येकशेपो न भरति निपातनात् । गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः । गोऽश्ची । गोऽश्चम् । गोअश्वौ । गोअश्वम् । गोऽविको । गोरकम् । गोलको । गलकम् । परिभाषेत्र भवति ॥ १४ ॥ *न दधिपयआदिः ॥३।१।११५॥ दधिपयःप्रभृतिद्वन्द्र एक एकार्थो न भवति । दधि च *पयश्च दधिपयसो । सर्मिधुनो । “मधुसर्पिपी । हरिवामयौ । ब्रह्माजापतो । शिववैश्रवणौ । स्कन्दविशाखौ । परिजाकौशिकौ । प्रवापसदी । आद्यवसाने । मर्याचन्द्रममौ । मित्रावरुणौ । अग्नीपोमो । सोमारुद्रौ । नारदपर्वतौ । *खण्डामकौं । *नरनारायणौ । रामलक्ष्मणौ । * भोमार्जुनौ । कम्बलाश्चतगै। *माता
*ENEEREKHEREHEREHEREHEHEREHEMEHEREKKHEREY
HEREIEXERENERGINEERIES
लगभेदा -जनगमवासा इति । न येते-यसपणिका से पात्र प्रयच्छन्ति । ते त्ते पात्रस्य सस्कारणाशुद्धरिति ॥-गया-|| गवाश्वादिष्पजैटक यावत्, ‘पशुन्यशनानाम' इति विकल्प नित्यार्थ पाठ । सर्वेषु च 'स्वरे वानक्षे' इत्यनादेश ॥-कुब्जवामनमित्यादिषु चतुर्दा न्यायसिद्ध समाहारतरतरयोगे नित्यार्थ । अचण्दालमिति नित्यवेरे ' नित्यपरस्य' इत्येव सिमित्याह |
-नित्यवैराभावपक्षे इति । ये चाण्डालपाट के श्वानो यसन्ति तेऽत्र विवक्षिता । न च तेपा चण्डाले सह वेरमस्ति । यद्वा चण्डाला भान प्रन्ति अतोऽसी धावति इति नियंवराभाव । पद्यते | 'दिमाद'-इति छकि गोरादित्लादहमा स्थायिक के च पच्छिका छाजिकेति प्रतिदि ॥–शाढीपच्छिकमिति । उपाध्यायस्त्वाह सततमनिमित्तरिणा कथमिव दही वैर नाभिदध्यात् । न विवक्षितामात चैत् वस्तुस्थितस्य कोटश्यनिरक्षा । तस्यामहिनकुलावित्यादयोऽप्रयोगा एवं स्थु । उत्पलोद्योतकरादयी ध्यावक्षते अचम्दालमित्यस्य पाठ शुना वादालाना च नित्परित्वाभावात् । न हि यथा भापचा
आनश्च नित्यवैरिगस्तथा मानध चण्डालाथ । अत्र जातित्वात् 'अप्राणि' इति सिदावपि व्यक्तिपरेनोइनायामपि यथा स्थादित्यस्य पाठ-उष्पखरमिति । पशुत्वाद्विकल्ये प्राले ।-उएशशमित्वत्र | चितरेतरयोग पाहे । पशुविकल्पच नास्ति शशस्यानाम्यत्वात् ॥-मूत्रशकदिति । धर्माधादित्वात् शकुन्मूत्रमपि । मूत्रशकदित्यादी व्यक्तिपरनोदनायाम् 'अप्राणि'-दति न सिध्यतीत्युपादानम् ।।दर्भशरमिति । दर्भादौना बणजातिवादप्राणीति नित्यनिधे पश्चादित्वात्तृणविकल्प बांधके प्राप्तेऽय विधि ॥-अर्जुनपुरुषमिति । पुरुषशब्दोऽध तुविशेषत्राची। पैरुष इत्यपि दृश्यते तश्चिन्त्यम् ॥-कुडी कुडत् बाल्ये च । 'नाम्युषामत्य ' इति के 'वयस्थगन्स्ये' इति डया कुदी बाला । कुडो वाल । कुटीकुटमिति उद्योतकरण टो निरीक्षणीय ॥-गवेलकमिति । 'स्वरे वानक्षे' इत्यादेशेऽपि लत्यस्य विकृतत्वावसइति ।- दधि-॥-मधुसप्पिषीति । धर्मार्थादित्वात्पर्यायेण पूर्वनिति । ब्रह्मणो व्यतिरिक्तश्चतुर्दशभेदाभिन्न प्रजापतिः।-स्कन्दविशाखाविति । अत्र सदस्य मित्रमपि स्कन्द । यद्वा सन्दशब्देन विनायक उच्यते ॥-परिजाकौशिकाविन्ते । परिजा नदी कौशिकच पर्वत । कुशोऽस्यास्ति कुशिकस्यापत्य चिदाद्यनि । अब नईदिशेति स्प्रेरिति प्यावृत्त्या नित्यसमाहारी निवार्यते । न्यायन काल्पकस्तु प्राप्त एव स चानन निषिध्यते । खण्डव मध-खण्डामौ देवताविशेषौ । 'दसह'-दत्यातम् ॥ ती हि पूर्व दैत्यो सन्तो
REETEREECHEERENER
Page #321
--------------------------------------------------------------------------
________________
पितरौ । पितापुत्रौ । श्रद्धामेधे । शुक्लकृष्णे। इध्मावहिंपी । पूर्वस्य दीर्घत्वं निपातनात् । नक्सामे । वाङ्मनसे । अत्र 'सामय॑जप'-७-३-९७) इत्यादिनाकारान्तत्वम् । झ्याज्यानुवाक्ये । दोक्षातपसी। श्रद्धातपसो । *श्रुततपसो । मेधातपसी । अध्ययनतपसी । उलूखलमुशले। अत्रायेपु त्रिपु व्यञ्जनविकल्पे शुक्लकृष्णे इत्यत्र 'विरोधिनामद्रव्याणाम् ' (३-१-१३०) इति विकल्पे इध्मावहिंपी, उलखलमुशले इत्यर 'अमाणिपश्चादेः' (३-१-१३६ ) इति नित्यमेकत्वे शेपेषु च 'चार्य द्वन्दः सहोक्तौ' (३-१-११७ ) इत्युभयस्मिन् प्राप्ते प्रतिषेधोऽयम् । चण्डालमृतपादयवान द्रष्टव्याः ॥ १५॥ संख्याने ॥ ३ । १४१४६ इयत्तापरिच्छेदः संख्यानम् । स्वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्व एकार्थो न भवति । दश गोमहिपाः । एतावन्ति दधिघृतानि । वहाः लक्षन्यग्रोधाः । दश हस्त्यश्वाः । शतं यूकालिक्षाः। तावन्ति वदरामलकानि । स्वहवः पाणिपादाः । कति मार्दशिकपाणविका । उदगुर्दशेमे कउकालापाः । द्वारकाश्वमेधौ । द्वादश पदकक्रमकाः । द्वौ गङ्गाशोणौ । पञ्च तक्षायस्काराः । इयन्तो गवायाः ॥ १४६ ॥ श्वान्तिके ॥ ३ । १ । १४७ ॥ पतिपदार्थानां सं- के ख्यानस्यान्तिके समीपे गम्यमाने द्वन्द्व एकार्थो वा भवति । उपगता दश यस्य येषां वा *उपदर्श गोमहिपम् । उपदशा गोमहिपाः । उपदशाय गोमहिपाय । उपदशेभ्यो गोमहिपेभ्यः। द्वन्द्वार्थस्यैकत्वात्तदनुपयोगस्यापि बहुबोहेरेकवचनान्तत्वम् । यदा तु दशानां समोपमुपदशमित्सव्ययीभावस्तदोपदशं गोमहिपायेति भवति राक्षसौ अशस्तवन्तो । ततस्तद्धार्थ याग आरब्ध । पण्डामाभ्या यजेत अनया आहुत्या अशासो देवमध्यस्थितो याहुतस्य प्रहणाय आगतो ततो देवो जातापिति ॥-नरनारायणाविति । नरशब्दानडाद्यायनणि नारायण । नृणाते हुलकात्कर्मणि घत्रि नारा आपः ता अयन यस्येति पा नारायण । यन्मनु 'आपो नारा इति प्रोक्ता आयो ने नरसूनवः ॥ ता यदस्यायन पूर्व तेन नारायण. स्मृत' ॥ अय॑त्वानारायणस्य पूर्वनिपाते प्राप्त राजदन्तादित्वानरस्य पूर्वनिपात ॥-भीमार्जुनाविति । 'धर्मार्थादिषु द्वदे' इति भीमस्य पूर्वनिपातः ॥-मातापितराविति । मातुरचतात्पूर्वनि
पातः । यदाह- सहस तु पितुर्माता गौरवणातिरिच्यते । तकि पितगिरा रामो विधत्ते रेणुफावधम् ' ॥१॥ तन विचार्यम् । यदुक्त ' यकृत परशुरामैण पितुननगौरवात् ॥ तदन्येस्तु न कर्तव्य न * देवचरित चरेत् ॥ १ ॥–श्रद्धामेधे इति । यद्यपि इमाद्रव्यशब्दो तथाप्युपचाराद्रव्ये वत्तेते तदा व्यक्तिविषक्षाया ' चा द्वद. सोक्तो' इत्यनेन प्राप्ते ॥-याज्यानुवाक्ये इति । याज्या दानाच' ॐइज्यते इति याज्या २ च अनुवाक्या चेति वाक्य कार्यम् ॥-ध्रुततपसी इति । धर्मार्थादित्वात्तप अते इत्यपि ॥-दीक्षातपसी इति । आर्चतत्यादीक्षाया पूर्वनिपात । एप-श्रद्धातपसी इत्या
पि॥-संख्याने ॥-इयत्तापरिच्छेद इति । इयता भान इयत्ता तस्या परिच्छेदो दश द्वादश चेति सख्यापदैरपधारणम् ॥-वर्तिपदार्थानामिति । पर्त्तन पर्त समासार्थ सोऽस्ति येपा पूर्वपदोत्तर* पदार्थांना ते वतिनस्तदभिधायकानि पदानि वार्तपदानि पूर्णपदोत्तरपदस्वभाषानि तेषामर्था अभिधेयरूपास्तेपामिति ॥-दश गोमहिपा इति । अत्र गोमहिपलक्षणस्य पतिपदार्थस्य दशेत्यनेन दशसख्याया'
परिच्छेद क्रियते ॥-बहवः पाणिपादा इति । ननु दशेत्यादिना ययन गोमहिषमित्यायेकार्थस्य सामानाधिकरण्याभागत् दशेत्यादिसख्याशब्दप्रयोगादेव एकवद्भावस्यायोगादे कवद्भावो न भाष्यतीति
किमर्थमस्यारम्भ इति । उच्यते । अस्यानारम्भे पिहितेकवद्भावप्रयोगे दशादिसख्यापदप्रयोगायोगात्तत्प्रयोगे विहितैफवद्भारस्यानिवर्तनादस्यारम्भ इत्यदोष ॥-वान्तिके ॥-अन्ति के समीप इति । * अन्तिफशब्दस्य समीपार्थत्वात्समीपस्य समापिसापेक्षत्वात् सख्यानमेन विशायत इति ॥-उपदशं गोमहिपमिति । यद्यप्युपदश गोमतिपमित्येकवद्भावे समाहारस्य दद्वाभिधेयस्येफल्यात साक्षात्तत्सख्यान
Page #322
--------------------------------------------------------------------------
________________
ल
श्रीईमश० ॥ १४७॥ प्रथमोक्तं प्राक् ॥३।१।१४८॥ अत्र समासप्रकरणे प्रथमया प्रथमान्तेन पदेन यदुक्तं निर्दिष्टं तत्माक् पूर्व निपतति । आसन्नदशाः । ॥३४॥
* सप्तगङ्गम् । ऊरीकृत्य । कष्टश्रितः । शकुलाखण्डः। यूपढारु । कभयम् । राजपुरुषः । अक्षशौण्डः। नोलोत्पलम् । पश्चाम्राः । वाक्यवत्समासेऽप्यनियमः स्या
दिति वचनम् ॥ १४८ ॥ राजदन्तादिषु ॥३।१।१४९ ॥ राजदन्त इत्यादिपु समासेष्वप्राप्तपूर्वनिपातं पार निपतति । दन्तानां राजा राजदन्तः। 'पष्ठी'-(३-१-७६ ) इति प्रथमोक्तत्वेन दन्तशब्दस्य पूर्वनिपाते प्राप्त राजशब्दस्यानेन पूर्वनिपातः । पूर्व वासितं पश्चालिप्तं लिप्तवासितम् । अत्र ‘पूर्वकाल'(३-१-९७) इति प्रथमोक्तत्वेन वासितस्य पूर्वनिपाते प्राप्त लिप्तस्य पूर्वनिपातः । एवं सिक्तसंमृष्ट, भृष्टलुश्चितं, *ननमुषितम् , अवक्लिन्नपकम् , “अर्पितोतम् , *उप्तगादम् । ऋणेऽधमोऽधपर्णः । अत्र 'सप्तमी'-(३-१-८८ ) इति प्रथमोक्तत्वेन पूर्वनिपातेऽधमस्य पूर्वनिपातः । एवमुत्तमर्णः । उलूखलं च मुशलं च उलूखलमुशले । अत्र मुशलशब्दस्याल्पस्वरत्वात् पूर्वनिपाते प्राप्त उलूखल शब्दस्यानेन पूर्वनिपात' । एवं तन्दुलकिण्वम् । चित्ररथवाहीको । सातकराजानों । *-5
शीरवीजशिक्षास्थम् । आरटायनिचान्धनि । अधरोष्ठम् । वैकारिमतगाजवाजम् । गौपालिधानपूलासम् । कुरण्डस्थलपूलासम् । दारजारौ । दारशब्द एकबइचनान्तोप्यस्ति अत्र नियमे । दारार्थम् । अत्र तु स्वरायदन्तत्वादर्थशब्दस्य पूर्वनिपाते प्राप्ते दाराब्दस्य पूर्वनिपातः। एवं विष्वक्सेनार्जुनी । शुद्रास्। विपपे
नास्ति तथापि तदक्यपद्वारेण भक्तीति ।-राजद -॥-दन्तानां राजेति । तेन राजा च दन्तायेति द्वहे राजदन्ता दन्तगजान इत्यव्यवस्थैव ॥--भृटलुश्चितमिति । इत्तृषभूष इति सूत्रे क्त* स्यापि फित्त्वविकल्प केचिदियान्ति तन्मतेनेदम् । यद्वा प्यन्तस्य लुधा करोति णिच् । तत क ॥-नझमुपितमिति । न वस्ते इति 'दिवन'-इति साधु । यहा न विद्यन्ते मा विश्छन्दामि
या यस्य स नम । अधषा औलजेर खाने ओनजैर केचित्पठन्ति तन्मतेन क्तप्रत्यये नाम ॥-अपितोतमिति । उौड् इत्यस्य उतम् । वेग इत्यस्य उत वा ॥ उप्तगादमिति। उप्यते स्मास्मिमिति
कार्यम् ॥ तन्दुलकिण्वमिति । किणि सौत्र- 'निघृपीकृषि -दात किति बप्रत्यये किण सुरापीजम् ।-चित्ररथा देवविशेष । चित्रवासी ग्धश्च वा ॥ घेद समाप्य 'लातादेसमालो' इति *कप्रत्यय ।-उशीरवीजशिजास्थमिति । उशीर पोजमस्मिन् उशौरवधीजमास्ममिति वा । उशीरपीजो नाम पर्चत । शिजाया तिक्षतीति शिवास्थ पर्वतस्ततो दूर ||-भारठायनिचान्धनीति। * 5 आरटतीति 'प्रहार'-इति 'लटिसटि'-इति परचनाद्वा निपातस्तस्यापत्यम् ' अबादौना' इत्यायनिम् । 'चमन्तीति' किए दा। पामा धनमस्य स चारधन । यद्वा चम्पते 'शशितकि'-इति2
ये चम्य धनमस्य पृषोदरादि । यद्वा गमतीति 'विदनगगन' थाधन तस्यापत्यमत इन् तती द्वदः॥-वैकारिमतगाजवाजमिति । कर एवं कार विविध कारी यस्य विकारयतीति वा विकार । तस्यापत्यमिम् । बेकारमत । गण मदने च । गजतीलग् गजस्तस्याय गाज गाजयतीति वा अच् गाज । वजनजण गाज वाजयतोत्यण गाजवाज पुरुषविशेषस्ततो दूर -गीपालिधानपूलास के मिति । गोपालस्पापत्यमिति गोपाल । स चीयतेऽस्मिन, गीपालिधानम् । पूलान् म्यात पूलास ॥-कुरण्डस्थलपूलासमिति । कुरत् 'पिचण्ाण्ड' इति कुरण्ड । कुरण्दाना स्थल कुरण्डस्थलम् । यहा कुत्सिता रण्डा यत्र बहुमोदि । तत्र देशे तिष्ठतीति कुरण्डस्थल । द्वो नरो तच पूलासथ या॥ ननु दारशब्दस्य यदयरोग द्विवचनानुपत्तिरित्याह-दारशब्द इत्यादि । यथा धर्मप्रजासपने दारे नान्य दार कुर्यात ||--एव विष्वकसनार्जुनाविति । यथा दाराशब्दस्य पूर्वनिपात प्राम एवमिटापि विष्वकसेनस्य वासुदेवरूपतया अर्जुनादयोऽपि तदर्यत्वेऽपि तदविवक्षाया पूर्वनिपातार्थ पाठ ।
Page #323
--------------------------------------------------------------------------
________________
|न्द्रियाणि । गवाश्वम् । अवन्त्यश्मकाः । *चित्रास्वाती *माणविके । केशश्मश्रु । अत्रेदुदन्तत्वेन स्वातिश्मश्रुशब्दयोः पूर्वनिपाते प्राप्ते चित्राकेशयोः पूर्वनिपातः ।। एवं भार्यापती । पुत्रपतो । स्वसृपतो । *जपता । दंपती । गणपाठाजायाशब्दस्य जंभावो दंभावश्च वा निपात्यते । पुत्रपशू । *शिरोजानु । *शिरोविजु । नरनारायणौ। अWखानारायणस्य पूर्वनिपाते प्राप्ते नरस्य पूर्वनिपातः । एवं सोमरुद्रौ । कुबेरकेशवौ । काकमयूरौ । उमामहेश्वरौ । पाण्डुधृतराष्ट्रौ । ज्येष्ठभ्रातृलेन धृतराष्ट्रस्य पूर्वनिपाते प्राप्ते पाण्डोः पूर्वनिपातः । एवं विष्णुवासयौ । बहुवचनमाकृतिगणार्थम् । तेन कचिद्विकल्पः । पुरुषोत्तमः । उत्तमपुरुषः । मध्यगृहम् । गृहमध्यम् । *अधरविम्बम् । विम्बाधरः । *ओष्ठविम्बम् । विम्बोष्ठः । इत्यादि ॥ १९ ॥ *विशेषणसर्वादिसंख्यं बहुव्रीहौ ॥ ३॥ १॥ १५० ॥ विशेषणवाचि सर्वादि संख्यावाचि च नाम बहुवीही पूर्व निपतति । विशेषणम् । चित्रगुः । शवलगुः । *कण्ठेकालः । उरसिलोमा । उदरेमणिः । सर्वादि । सर्व शुक्लमस्य *सर्वशुक्लः । सर्वकृष्णः । सर्वसारः । सर्वगुरुः । सर्वलघुः । *विश्वदेवः । *विश्वामित्रः । उभयचेतनः । संख्या । द्वौ कृष्णौ गुणावस्य द्विकृष्णः । द्विशुक्लः । * चतुर्हस्वः । *पञ्चदीयः । *षडुन्नतः । *सप्तरक्तः । उन्नतरक्तशब्दौ न तान्तावपि तु गुणशब्दौ । तेन स्पर्धे क्तलक्षणः पूर्वनिपातो न भवति । *श
ब्दस्पर्धे परत्वात्सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः । व्यन्यः। द्वियुष्मत्कः । व्यस्मत्कः। *उभयोस्तु सर्वादित्वे स्पर्धे परस्य पूर्वनिपातः। *ह्यन्यः। बहुव्रीEl वासुदेवादन्यो था विष्वक्सेन ॥ अश्मानोऽत्र सन्ति ' कोऽप्रमादे ' । अवन्तयश्चाश्मकाश्च ॥-चित्रास्वाती इति । अत्र चित्रास्वातिशब्दात 'चन्द्रयुक्ताकाले '-इत्यणो 'लुप्त्त्वप्रयुक्त' इति लुपि ततस्तत्र जातेति ‘भर्तुसध्यादेरण' इत्यणि 'चित्रारेवती'-इति 'बहुलानुराधा '-इति च लुपि चित्रा च स्वातिश्च ॥-माणविके इत्यनुप्रयोगेण नाय नक्षत्रद्वव इति दर्शयति । तत्र हि ‘भर्तुतुल्यस्वरम्'
इत्येव सिबम् ॥-जंपती इति न चाल्पस्वरत्वादेव जम्दमो पूर्वनिपातो भविष्यतीति वाच्यम् । पत्युचितत्वात्पूर्वनिपातः स्यादित्यदोष ॥-शिरोजानु इति । भाष्यकारेण जानुशिरसी इत्यपि । का कैयटेन न विचारित इत्युपेक्षित ॥-शिरोविजु इति । विजायते 'केवयु'-इत्यादिना डित्युप्रत्यये विजु कृकाटिकाप्रदेश ||-अधरविम्वमिति । अधरो विम्बमिव 'उपमेय व्याघ्राद्यै ' समास शा-ओष्ठबिस्वमिति । औष्टो बिम्पमिव । -विशेषण-1-कण्ठेकाल इति । कण्ठे स्थिता कण्ठस्थिता अलुम् स । तत कण्ठस्थिता काला यस्य । अथवा कण्ठे काला अस्येति वैयधिकरण्येऽपि
समासः । आधेय प्रत्याधारो विशेषणत्व भजत इति वैयारकणा -सर्वशुक्ल इति । अत्र शुक्लशब्देन सर्वार्थस्य विशेष्यमाणत्वाद्विशेषणत्वाभावेऽपि सर्वादित्वात्सर्वशब्दस पूर्वनिपात ॥-विश्वदेव
इति । विश्वे देवा यस्येति विश्वदेव । द्रव्यशब्देन विशेष्येणेव भवितव्यमिति नियमाभावात् सत्यपि द्रव्यशब्दवे देवा इति विश्वेषा विशेषणमिति सर्वादित्वाद्विश्वशब्दस्य पूर्वप्रयोग । एव-विश्वामित्र श्री इत्यत्रापि ॥-द्विकृष्ण इति । अत्र याद्यर्थस्य विशेष्यत्वेन विवक्षितत्वात्सख्यात्वादेव यादिशब्दस्य पूर्वप्रयोग ॥-चतुर्हस्व इति । 'हस्वानि चत्वारि तु लिङ्गपृष्ठ ग्रीवा च जवे च हितपदा
नि' ॥--पञ्चदीर्घ इति । 'हनु लोचनबाहुनासिकास्तनयोरन्तरमत्र पश्चमम्' ।—पड़न्नत इति 'वक्षोष्ठकक्षानखनासिकास्य कृकाटिका चेति पडुन्नतानि ॥-सप्तरक्त इति । ' नेत्रान्तपादकरताल्वधरोष्ठजिला रक्ता नखा सप्त सुखप्रदानि' ॥-उन्नतरक्तेति । उत्पूर्वनमतेरशेश्व 'पुतपित्त'-इति निपात. ॥–शब्दस्पर्धे परत्वादिति । अस्याय तात्पर्याध अल्पस्वरत्वात्सख्याशब्दस्य पूर्वप्रयोगे प्राप्त लक्षणातिक्रमेण 'विशेषणसर्वादिसख्यम् -इति निर्देश शब्दपरस्पार्थ तेन तत्र सख्येति सर्वादीति चोभयो. प्रसले द्वयोरन्यत्र सावकाशत्वात् परत्वात् सख्येति पूर्वप्रयोगी भवति ॥-पूर्व| निपात इति । सामान्येऽपि सर्वादिवे पाठापेक्षया य पर सर्वादिस्तेन भाव्यम् ॥-उभयोस्त्विति । सख्याशब्दस्य सर्वादित्वेऽसर्वादित्वे च पूर्वनिपात एव सूत्रे परत्रोपादानात् ।। - धन्य इति ।
K**********************************
Page #324
--------------------------------------------------------------------------
________________
K********
हाविति किम् । उपसर्वम् । 'प्रथमोक्तम् '-(३-१-१४८ ) इत्यनियमे प्राप्ते नियमार्थं वचनम् । सर्वादिसंख्ययोर्विशेषणत्वेऽपि पृथगवचनं शब्दपरस्पर्धार्थम् ॥ ॐ लतु०अ० ॥३५ ॥ १५॥ ताः॥३।१।१५१॥ कपत्ययान्तं सर्व बहुब्रोही पूर्व निपतति । कृतः कटोऽनेन कृतकटः । भिशिवभिक्षः । कान्तस्य विशेषणत्वात्प्र्वेण
सिध्यति विशेष्याथै तु वचनम् । कटे कृतमनेन कृतकटः । स्पर्धे परत्वार्थ च । कृतभव्यकटः । कृतविश्वः । केचित् सर्वादिभ्यः क्तान्तस्य पूर्व निपातं नेच्छन्ति । कृतचत्वारः । बहुवचनं व्याहयर्थम् । तेन कृतमिय इसत्र परेणापि स्पर्धेतान्तस्यैव पूर्वनिपातः ॥ १५१ ॥ *जातिकालसखादेर्नवा॥३।१।१५२॥ जातिवाचिभ्यः कालवाचिभ्यः मुखादिभ्यश्च शब्दरूपेभ्यो बहुबोहौ समासे तान्तं वा पूर्व निपतति । जाति, शागरजग्धी । जग्धशाइरा । पलाण्डुभक्षिती। ॐ भक्षितपलाण्डुः । पाणिगृहीती । गृहीतपाणिः । कटकृतः । कृतकटः । व्यक्तिविवक्षायां तु 'का'(३-१-१५१) इत्यनेन कृतकट इत्यायेव भवति । *अन्ये तुर आकृतिव्यगचजातिवाचिन एव कान्तपूर्वनिपातमिच्छन्ति । तेनेह न भवति । *आइतब्राह्मणः । सेवितक्षत्रियः। तपितदाक्षिः। प्रोणितकठः । काल, मासयाता। यातमासा । संवत्सरयाता । यातसंवत्सरा । मासगतः । गतमासः । मुखादयो दश क्यविधौ निर्दिष्टाः। सुखयाता। यातमुखा । हीनदुःखा । दुःखहीना । तृमो-* त्पन्ना । उत्पन्नतृपा । मुख दुःख तृप्र कृच्छू अस अलोक करुण कृपण सोह प्रतीप इति मुखादिः ।। १५२ ॥ *आहिताग्न्यादिषु ॥३।१।१५३ ।। आहिताग्न्यादिषु बहुव्रीहिसमासेषु कान्तं वा पूर्व निपतति । आहितोऽग्निर्येन स आहिताग्निः । अग्न्याहितः । जातपुत्रः । पुत्रजातः । जावदन्तः। दन्त जातः ।
जातश्मश्रुः । श्मशुजातः । पीततैलः । तैलपीतः। पीतघृतः । घृतपीतः । पीतमयः । मद्यपीतः। पीतविषः । विषपीतः। ऊढभार्यः। भार्योदः । गतार्थः। अर्थग-2 Pतः | छिन्नशीर्षः । शीर्षच्छिन्नः। बहुवचनमाकृतिगणार्थम् । नेन पीतदधिः दधिपीत इत्यादयोऽपि भवन्ति ॥१५३॥ *प्रहरणात् ॥३।१।१५४ ॥
प्रहरणवाचिनः शब्दात् क्तान्तं बहुब्रीहौ वा पूर्व निपतति । उद्यतोऽसिरनेन उद्यतासिः। अस्युद्यतः । कलितपहरणः । प्रहरणकलितः । उत्खातखड्गः । खड्गोसादिगणपाठापेक्षयापि यातीत्युपात्तमन्यया सख्यापेक्षयापि गाति । यदि वा यन्य इति सत्यापन सिद्धावपि गणपाठस्पर्धाऽप्यस्तौति ज्ञापनार्थमुदाहरणदिक्वनोदाहृतम् । गणपाठस्पर्धस्य तदाहरण सख्याविमुक्त दक्षिणपूर्वा दिगित्यादि द्रव्यम् ॥-सर्वादिसख्ययोरिति । ननु सर्वादिसख्याभ्यामारब्धेऽपि बहुमीहावन्यपदार्थस्यैव प्राधान्यात्तस्य च विशेष्यत्वादेतयोविशेषणवाद्विशेषणग्रहणेनैव भविष्यति ॐ किमर्थ पृथगुपादानमित्याशदा-जातिका-|-शाहरजग्धोति । शागरस्य वृक्षस्य विकार फल 'दौराणिन' इति मयट । 'फले लुक' । शाहर जग्धमनया । 'अनाच्छाद -इति डी ।पलाण्डुमक्षिती इति । पलाण्ड भक्षितमनया ॥-अन्ये त्वाकृतीति । आकृति सस्थान तथा व्यगया या जाति!त्वादिस्तद्वाचिन इत्यर्थ ।-आइतब्राह्मण इति । ब्राह्मणादिजातिपदेशादिगम्या*
न तु सस्थानव्याया ||-आहिता-॥ नन्वपिशव्यस्य जातियाचित्वात् । 'जातिकाल -इत्यनेनैव सिस्थति किमत्र पाठ । सत्यम् । व्यक्तिविवक्षायामपि यथा स्यादित्येवमर्थम् ॥-प्रहरणात् ॥ १९ नन्वस्यादीना जातिशब्दत्वात् 'जातिकाल '-इत्यनेनैव कान्तरस पूर्वनिपात सिद्ध कमनन । सत्यम् । व्यक्तिविवक्षायामपि यथा सादित्यर्थम् ॥ जातिकालेत्यनेन पृथग्योग उत्तराधस्तेनोत्तरन चान्दन
********************kor
Page #325
--------------------------------------------------------------------------
________________
त्खातः । आकृष्टधन्वा । धनुराकृष्टः । उद्यतमुशलः । मुशलोद्यतः ॥ १५४ ॥ न सप्तमीन्दादिभ्यश्च ॥३।१।१५५ ॥ ननुपादानाद्वेति न संबध्यते । a इन्द्रादेः प्रहरणवाचिनश्च शब्दात्पूर्व सप्तम्यन्तं न निपतति बहुव्रीहौ । इन्दुौलौ यस्य इन्दुमौलिः । चन्द्रमौलिः । शशिशेखरः। पद्मनाभः । *अर्णनाभः । पद्म| हस्तः । शंखपाणिः । दर्भपवित्रपाणिः । पद्मपाणिः । इत्यादि । प्रहरणात् , असिः पाणावस्य असिपाणिः। दण्डपाणिः । चक्रपाणिः । शूलपाणिः । शाङ्गपाणिः।
धनुष्पाणिः । धनुर्हस्तः। पाशइस्तः। बज्रहस्तः । वनपाणिः। बहुलाधिकारात् पाणिवजः हस्तवज्र इत्यत्र पूर्वनिपातोऽपि । बहुवचनं प्रयोगानुसारणार्थम् । * एवमुत्तरत्रापि ॥ १५५ ॥ गड़वादिभ्यः॥३।१।१५६ ॥ वेखनुवर्तते । गड्वादिभ्यः शब्देभ्यो बहुव्रीहौ सप्तम्यन्तं वा पूर्व निपतति । गण्डुकण्ठः । कण्ठे
गडुः । एवं शिरसिगडुः । गडुशिराः । शिरस्यरुः । अरु शिराः । मध्येगुरुः । गुरुमध्यः । अन्तेगुरुः । गुर्वन्तः । व्यवस्थितविभापया वहेगडरित्येव भवति ॥१५६॥ *प्रियः॥३।१।१५७॥ पियशब्दो बहुवीही समासे पूर्व वा निपतति । *प्रियगडुः । गहुमियः । पियविश्वः । विश्वप्रियः । *मियचत्वाः। चतुष्पियः
॥ १५७ ॥ *कडाराः कर्मधारये ॥३।१।१५८॥ कडारादयः शब्दाः कर्मधारये समासे वा पूर्व निपतन्ति । कडारजैमिनिः। जैमिनिकडारः । | भाडुलगालवः । गालवगडुलः। काणद्रोणः । द्रोणकाणः । खञ्जमौजायनः । मौञ्जायनखजः । कुण्टवात्स्यः । वात्स्यकुण्टः । खेलदाक्षिः । दाक्षिखेलः। खोडकPKI होडः। कहोडखोडः । खलतिखारपायणः । खारपायणखलतिः । गौरगौतमः । गौतमगौरः । पिङ्गलमाण्डव्यः । माण्डव्यपिङ्गलः । वृद्धमनुः । मनुवृद्धः। भिक्षुक
दाक्षिः । दाक्षिभिक्षुकः । वठरच्छान्दसः । छान्दसवठर' । तनुतृणविन्दुः । तृणविन्दुतनुः । कूटप्लाक्षिः । प्लाक्षिकूटः । कडारादीनां गुणवचनत्वात् द्रव्यशब्दान्नित्यं पूर्वनिपाते प्राप्ते पक्षे परनिपातार्थ वचनम् । यदा तु द्वावपि गुणशब्दो तत्र निर्मातानिज्ञाताभ्यां विशेषणविशेष्यत्वे पर्यायेण पूर्वनिपात इत्युक्तमेव । गडुलकाणः ।
काणगडुलः । खञ्जकुण्टः । कुण्टखजः । खोडखलतिः । खलतिखोडः। गौरवृद्धः । वृद्धगौरः । पिङ्गलभिक्षुकः । भिक्षकपिङ्गलः । वठरतनुः । तनुवठरः । बहुवचas नमाकृतिगणार्थम् । तेन नटवधिरादयोऽपि द्रष्टव्याः॥ १५८ ॥ *धर्मार्थादिषु बन्दे ॥१।३।१५९॥ ॥ धर्मार्थादौ द्वन्दे समासे प्राप्तपूर्वनिपातं वा पूर्व नि
पतति । धर्मायौं । अर्थधर्मों । कामाथी । अर्थकामौ । शब्दायौँ । अर्थशब्दौ । आद्यन्तौ । अन्तादी। अग्नेन्द्रौ । इन्द्राग्नी । चन्द्राकौं । अर्कचन्द्रौ । अश्वत्थकपित्थौ । कपित्याश्वत्यौ । इसादिपु स्वरायदन्तत्वान्निसं पूर्वनिपाते प्राप्ते । *सर्पिर्मधुनी । मधुसर्पिषी । गुणवृद्धी । वृद्धिगुणौ । दीर्घलघू । लघुदी! । चन्द्रराहू । राहुचन्द्रौ । | प्रहरणादित्याकृष्यते ॥-न सप्तमी-॥-ऊर्णनाभ इति । ‘डयापो बहुलम्'-इति हस्व । सर्वेषु उष्ट्रमुखादित्वात्समास ॥-प्रियः ॥-प्रियगुड इति । अत्र प्रियशब्दस्य गुढादेर्वा विशेषणत्वेन नित्यमकस्य पूर्वनिपातप्राप्तावुभयत्र प्रियशब्दस्य पाक्षिको निपात ॥-प्रियचत्वा इति । अत्र चतु शब्दस्य संख्यात्वान्नित्य पूर्वनिपात प्राप्तः ॥–कडारा-॥-जैमिनिकडार इति । जेमन्ती| ति 'विभुजेमामिन ' जेमिन । यद्वा जेमे 'विपिनाजिनादय ' इतीने जेमिनस्तस्यापत्यम् ऋपित्वेऽपि याह्लादेराकृतिगणत्वादिनि जैमिनि ॥--गडुलगालव इति । गदुरस्यास्ति सिध्मादित्वात् लः । गोरपत्यम् । अणण् । ऋफिडादित्यात. ॥-धर्मार्थादि-|-सर्पिमधुनी इति । 'न दधि'-दति न समाढार ॥ तपायते इति । दधिपयादित्वानित्यमबैकार्थत्वाभाव । अत्राय॑त्वात्त
Page #326
--------------------------------------------------------------------------
________________
श्रीहैमश०
॥ ३६ ॥
इत्यादिष्विदुदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते । तपःश्रुते । श्रुतत पसी । द्रोणभीष्मौ । भीष्मद्रोणौ । इसादिष्वर्ण्यत्वान्नित्यं पूर्वनिपाते प्राप्ते । *शकृन्मूत्रम् । सूत्रशकत् । कुशकाशम् | काशकुशम् | करमरासभौ । रासभकरभौ । इत्यादिषु लघ्वक्षरत्वात्पूर्वनिपाते प्राप्ते । समीरणायो । असिमीरणौ । आदित्यचन्द्रौ । चन्द्रादि। पाणिनीयरौढीयाः । रौढीयपाणिनीयाः । जित्याविपूयविनीयाः । विपूयविनीयजित्याः । इत्यादिष्वल्पस्वरत्वान्नित्यं पूर्वनिपाते प्राप्ते । ब्राह्मणक्षत्रियविशूद्राः । शूद्रविट्क्षत्रिय विमाः । भोमसेनार्जुनौ । अर्जुनभीमसेनौ । देवापिशंतनू । शंतनुदेवापी । इति वर्णभ्रातुलक्षणेऽनुपूर्वं निपाते प्राप्ते विकल्पार्थं वचनम् । बहुवचनमाकृतिगणार्थम् । तेन वसन्तग्रीष्पौ । ग्रोष्मवसन्तौ । शुक्रशुची | शुचिशुक्रौ इत्यादयोऽपि द्रष्टव्याः ॥ १५९ ॥ * लघ्वक्षरासखोदुत्स्वराद्य दल्पस्वरा
मेकम् ॥ ३ । १ । १६० ॥ पृथग्योगादेति निवृत्तम् लघ्वक्षरं सखिवर्जितेकारोकारान्तं स्वराद्यकारान्तमल्पस्वरमवाचि च शब्दरूपं निपतति यत्र चानेकसमवस्तत्रैकमेव । लध्यक्ष, शरसीर्यम् । तिलमाषम् । शैलौ मलयदर्दुरौ । असखीदुत्, अनोपांमौ । अग्निधूमम् । पतिसुतौ । वायुतोयम् । स्वादुतिक्तौ । सखिवर्जनं किम् । सुतसखायौ । सखिसुतौ । 'ग्रहणवता] नाम्ना न तदन्तविधिः' इति तदन्तस्य प्रतिषेधो न भवति । बहुसखबहुधनौ । स्पर्धे परमेव । त्रीहि । सखीदित्यैकपयादिदुतोः स्पर्धे कामचारः । पतिवसू । वसुपती । स्वराद्यत् । * अखशस्त्रम् । इन्द्रचन्द्रौ । उष्टुमेषम् । अश्वरथम् । ऋश्यरोहि• तौ | स्पर्धे परमेव । उष्ट्रखरम् । उष्ट्राशम् । इन्द्रवाय् । इन्द्राविष्णू। अर्केन्दु । अल्पस्वर, पुक्षन्यग्रोधौ | स्पर्धे परमेव । धवखदिरौ । वागग्नी । वाग्वायू । वागर्थौ । धवाश्वकर्णौ । अर्च्य | *श्रद्धामेघे स्पर्धे परम् । दीक्षातपसी | श्रद्धातपसी। मेधातपसी । मातापितरौ । वधूवरौ । रुद्राग्नी । रुद्रेन्द्रौ । वासुदेवार्जुनौ । लध्वादिग्रहणं किम् । कुक्कुटमयूरौ । मयूरकुक्कुटौ । *अध्येतृवेदितारौ । वैदित्रध्येतारौ । अश्ववृक्षौ । वृक्षाचौ । एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्ते *एकस्यैव यथामा पूर्वनिपातः *शेषाणा तु कामचार इति प्रदर्शनार्थम् । *शंखदुन्दुभिवीणाः । वीणादुन्दुभिशंखाः । शंखवीणादुन्दुभयः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ।
**********
| ल०तु०अ
पोभीष्मयोनित्य पूर्वनियात प्राप्त इति न्यासः ॥ - शकुम्मूत्रमिति । अनैकवद्भावो 'गवाश्वादि ' इत्यनेन ॥ रौढीया इति । ख्वस्यापत्य रोटिस्तस्य छात्रा 'दोरीय 12 तेन नटवधीति नटस्यापि जातित्वम् अत्रिलिहाच यान्विता आजन्मेति अनेन कुमारादय इव नट कुलमिति ॥ - विपूयविनीयजित्या इति । यादृश एव गणे दृष्टस्तादृस एव प्रयोग न तु विनयविपूर्वजित्यादय जित्याशब्दस्यैव पूर्वपरभाव ॥ - लध्वक्षरा ॥ अत्र अक्षरशब्देन स्वरोऽभिवीयते ॥-शरसीर्थमिति पाठ । शरशीर्षमिति तु पाठे 'प्राणितूर्य ' इति स्वैरभावात्समाहाराप्राप्ति ॥ ग्रहणवतेति । सत्यपि विशेषणमन्त इति न्याय इति शेष ॥ अस्त्रशस्त्रमिति । अत्र असशब्देन सामान्य बनुरुच्यते शतशब्देन सामान्यमायुध तत 'समानामधेन इति नैकशेष अप्राणिजातित्वादेकवद्भाव ॥ - श्रद्धामधे इति । अर्धग्राहिणी श्रवा शब्दप्राहिणी मधा । अदामूलत्वादभिप्रेतार्थसिद्धेरच्यत्वमः ॥ दीक्षातपसी इत्यादिषु तपसो लग्वक्षरत्वेऽपि दीक्षा श्रद्धामेधाना बहूपकारकत्वान्मूलभूतत्वा चाचितत्वात् परत्वा पूर्वनिपात ॥ मातापितराविति । अनुभूतगर्भादिक्लेशस्वात्पितृती माता देता । एवं सीप्रधानत्वाद्विवाहस्य वराद्वधूरिति ॥ एवं रुद्रादावर्च्चत्वमूलम् ॥ अध्येतृवेदिताराविति । अत्र स्वरादित्वमस्ति न त्वदन्तत्वमित्यनियम ॥ एकस्यैव यथाप्राप्तमिति । दुन्दुभिशादिदन्तात्परत्वादल्पस्वरत्वात् शङ्खवीणाशब्दयौर्युपपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपात ॥ शेषाणां
॥ ३६ ॥
Page #327
--------------------------------------------------------------------------
________________
इन्द्ररथाश्वाः । दुन्दुभिशंखवीणा इति रथेन्द्राश्वा इति च न भवति । कथं धनपतिरामकेशवाः *मृदगशंखपणवाः । रामशंखशब्दयोरुत्तराभ्यां समासे सति पूर्वेण समासः । द्वन्द्व इत्येव । विस्पष्टं पटुः विस्पष्टपटुः ॥ १६० ॥ *मासवर्णभ्रात्रनुपूर्वम् ॥३।१ । १६१ ॥ मासवाचि वर्णवाचि भ्रातृवाचि च शब्दरूपं द्वन्द्वे समासे *अनुपूर्व यद्यत्पूर्व तत्पूर्व निपतति । अनुग्रहणादेकमिति निवृत्तम् । मास, *फाल्गुनचैत्रौ । वैशाखज्येष्ठौ । वर्ण, ब्राह्मणक्षत्रियौ । क्षत्रियवैश्यौ । वैश्यशूद्रौ । ब्राह्मणक्षत्रियविशः । ब्राह्मणक्षत्रियविदशूद्राः । भ्रातृ, *बलदेववासुदेवौ । युधिष्ठिरभीमार्जुना ॥१६१|| *भर्तुतुल्यस्वरम् ॥ ३ । १ । १६२ ॥ भं नक्षत्रम् । तद्वाचि ऋतवाचि च तुल्यसंख्यस्वरं द्वंद्वे समासेऽनुपूर्व निपतति । भ, कृत्तिकारोहिण्यः । अश्विनीभरणीकृत्तिकाः। * मृगशिरःपुनर्वसु । ऋतुः, हेमन्त शिशिरी । शिशिरवसन्तौ । हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति किम् । आद्रामृगशिरसी । पुष्यपुनर्वसू । तिष्यपुनर्वेमू । ग्रीष्मवसन्तौ ॥ १६२॥ *संख्या
स्विति । शङ्खवीणाशब्दयोरिव युगपत् पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपात । दुन्दुभिरवादीना तु कामचार इत्यर्थ । एकस्यैवेत्युक्तेऽपि दुन्दुभिरथादीना न पूर्वनिपात । शब्दस्पर्द्वपरत्वात् । तथाहि* दुन्दुभिशब्दोऽसखीदुत् शखवीणाशब्दौ तु अल्पस्वगविति । एवमश्वरयेन्द्रा इत्यत्रापि ग्यशब्दो लवक्षर । अश्वेन्द्रशब्दी तु स्तराद्यदन्तौ परौ इति तयो पूर्वमेव पूर्वनिपातो न तु स्थस्य ।-शासॐ दन्दभिवीणा इति । 'प्राणिङ्गिाणाम्' इति बहुवचन क्वचिदेकत्वविधैरनित्यार्थम् । तेनात्रकत्वाभाव । मागल्यवाचकत्वेन शहशब्दस्य विवक्षतत्वात्स्वैरित्यभावाद्वा । यत तूर्यानस्य तूर्याशण स्वत्व
भवतीति । एवं मृदङ्गशतपणवा इति । अथवा शङ्खदुन्दुभिवीणा मृद्गशङ्खपणवा इति शङ्खादीना हित्वादेकवद्भाव कुतो न भवतीति । उच्यते । अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्या* भिधानात्तस्य चाऽतर्यातत्यादजातित्वाच नैकवद्भाव । उत्पलस्वाह तूर्याहता शड्खादिवादकाना न तु शङ्खादीनामिति तूयोगत्वादत्रैकवद्भावो य प्राप्नोति स नाशङ्कनीय । अत एव 'प्राणितूर्याद्गागाम' इत्यत्र पूर्धर्माददिकपाणविक वीणावादकपरिवादकमित्येवोदाहियते । न तु भेरीमृदामित्यादि । तदा तु प्राणिरुप तूर्यान प्राणितूर्यासमिति विग्रहः ॥-मासव-|| मासश्च वर्णश्च भ्राता चेति समाहारद्वव ॥-अनुपर्वमिति । पदार्थानतिवृत्ती 'योग्यताबीप्सा'-इति अव्ययीभाव ॥-फाल्गुनचैत्राविति । फल्गुन शब्दागौरादित्वात् इया फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी 'चन्द्रयुक्तात् 'इत्यण् । अप्रयुक्तकालद्वारेण लुप् प्राप्नोति । चैत्रीकात्तिकीफाल्गुनीति निर्देशात लुप् न भवति । तत फाल्गुनी पौर्णमासी अस्येति विग्रहे 'सास्य पार्णमासी' इत्यण् । चित्राभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी चैत्री चन्द्रयुक्तादण् । तदनु चैत्री पौर्णमासी अस्य 'सास्य पौर्णमासी' इत्यण् । 'अवणेवर्णस्य ' इति डीलुप् । विशाखाभिर्युक्ता पौर्णमासी । अण् । चैत्रीकार्तिकीत्युपलक्षणात लुपत्रापि न
भवति ॥ ब्राह्मणक्षत्रियाविति । अत्रानियम प्राप्त ॥-क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद्वैश्यशब्दस्य पूर्वनिपात प्राप्त ॥ वैश्य शूद्रावित्यत्राप्यनियम |--ब्राह्मणक्षत्रियविद्शूद्रा *इत्यत्र त्यल्पस्वरत्वाद्विश पूर्वनिपाते प्राप्तेऽनेन ब्राह्मणादीनामनुवं पूर्वनिपात । अत्र आनुपूर्दी च जन्मकृत यदाह 'मुखतो ब्राह्मणा जाता बाहुभ्या क्षत्रिया स्मृता ॥ अरुभ्या तु विश प्रोक्ता ॐ पद्या शद्रो अजायत ॥ न चात्राय॑त्वात्पूर्वनिपात सिध्यतीति वाच्यम् । निन्दितस्यापि ब्राह्मणादे सभवादिति ॥ बलदेववासुदेवाविति । भ्रातद्वद्वेऽनियमे सति इष्टपूर्वनिपाते वा प्राप्ते ॥
युधिष्ठिरभीमार्जुना इति । अत्रापि जन्मकृतमेवानुपर्यम् ॥ भर्तुतु-॥ अत्रापि नक्षत्राणामृतूना चानुपूऱ्या लोकप्रति व्यैव वेदितव्यम् ॥-मृगशिरःपुनर्वसु इति । अत्रोदन्तत्वात्पुनर्वसुशब्दस्य पूर्वनिपात. प्राप्त ॥-हेमन्तशिशिराविति । लध्यक्षरत्वादि शिशिरशब्दस्य प्राप्त ॥-संख्या स-॥ द्वित्राश्च चत्वारश्च चतुर्द्विता । द्विवेति समुदाय इति न सख्याकार्यम् । एव चतुष्पञ्चया ।
Page #328
--------------------------------------------------------------------------
________________
ल
.
श्रीम
समासे ॥३।१।१६३ ॥ सर्वा संख्या प्रथमोक्तेत्यनियमे आनुपूर्वाः संख्यायाः पूर्वनिपातार्थ वचनम् । समासमात्रे संख्यावाचिनामनुपूर्व पूर्व निपतति । ॥३७॥ वहबीहौ, द्वौ वा त्रयो वा विवाः । एवं विचतुराः । पञ्चपाः । द्विर्दश द्विदशाः। एवं त्रिदशाः। द्विगौ, द्वे शते समाहृते द्विशती । त्रिशती । द्वन्द्रे, एका दश
र चैकादश । एवं द्वादश । त्रयोदश। सप्तनिशतम् । अशीतिशतम् । नवतिशतम् ॥१६शा इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनहत्ती तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः॥ ॥असंरब्धा अपि चिरंदासहा वैरिभभुताम् ॥ चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः॥१॥
द्वितीयः पादः "परस्परान्योन्येतरेतरस्याम् स्यादेर्वासि ॥३।२।१॥ परस्परादीनामपुंसि स्त्रियां नपुंसके च प्रयुज्यमानानां संवन्धिनः स्यादेः स्थाने आमादेशो वा भवति । *इमे सख्यौ परस्परा भोजयतः । परस्परं भोजयतः । *आभिः सखोभिः परस्परां भोज्यते । परस्परेण भोज्यने । इमाः सख्यः परस्परां प्रयच्छन्ति । परस्परस्मै प्रयच्छन्ति । इमाः परस्परा परस्परस्मादा विभ्यति । इमाः परस्परां परस्परस्य वा स्मरन्ति । इमाः परस्परां परस्परस्मिन्वा निहन्ति । इमें कुल परस्परा भोजयतः। परस्पर भोजयत इत्यादि । इमे सख्या कले वा अन्योन्यामन्योन्यं वा भोजयतः । सखीभिः कुलैवा अन्योन्यामन्योन्येन वा भोज्यते । इसे सख्या कुले वा इतरेतरामितरेतरं वा भोजयतः। सखोभिः कलैवा इतरेतरामितरेतरेण वा भोज्यते । असोति किम् । इमे नराः परस्परं भोजयन्ति । नरैः परस्परेण भी
॥३७॥
दोच एकविशतिवेति कृते नियम । यदा तु एक विशतिय एफनिशती आसिया सख्या तदाऽनया सह समारो पूर्वापरभारे यथाप्रासम लपक्षरादिसूत्रेण ॥-द्विदशा इति । ननु विदशा इत्यादी 2 'सुण्या -इत्या सुजसमास । तत 'प्रथमोक्त प्राह'इलनेगापि सिध्यति हिमेषामुपादानम् । सत्यम् । यहा दशनशब्द सुर्थ समस्यते तदाप्यनेनानुपूर्या सख्याया पूर्वनिपाती भवतीति फलम् । *कोऽयं यदा विदेशति वाक्य तदा 'प्रथमोक्तम् इत्यनेने सिवा । गदा तु शकतो दोनदा फलम् ॥-एव त्रिदशा इत्यत्रापि दशरवराय इति वाक्ये फलम् ॥ ॥ इत्याचायवाहमचन्द्र तताय* र स्वाध्यायस्य प्रथम पाद समास ।। अहं॥-परस्परान्योन्येतरेतरेति । समाहारद्वात्पछी । न चान्योन्यशनस स्वरायदन्तस्वादस्पस्वरयाच परस्परशब्दारपूर्व प्रयोग आशानीय । पूर्व तस्यतरतरकशब्देन हे परस्परशब्दरीवाल्पामतादिति -दम सस्यी परस्परां भोजयत इति । भुइके परस्पर कर्ता त भाग सख्यो प्रणाते 'गतिकोध' इत्याणिकतुं परस्सरण कम्मत्वम् । विधान-का
साम यत्सिाम् न भवति । अन्यथा सामित्या कुर्याद ।।-आभि सखीभि परस्परा भोज्यत इति । अत्र करणे सहायता यदा तृतीया तदेको णिम्, कथ भुइते जनस्त भुजान सध्य प्रयुअते णिम् । फेन सह केन फुत्या या परस्परेणेति । यदा तु हरिपतीया तदा निगृय का मुहक्त जन त भुमान परस्पर प्रगुहते गिर त परस्पर भोजयन्त सभा' प्रयुअते द्वितीयो णिम् तत
Page #329
--------------------------------------------------------------------------
________________
भाज्यते । नरैः परस्परस्मै दीयते ॥ *अपरोऽर्थः परस्परादोगमपुंसि प्रयुज्यमानानां संबन्धिनः स्यादेरमादेशो वा भवति । आभिः सखीभिः कलैवा परस्परं परस्परेण ॐ वा भोज्यते । स्त्रीभिः कुलैर्वा परस्परं परस्परस्मै वा दोयते ॥ अपरोऽर्थः परस्परादीनां पुंसि पयुज्यमानानां संवन्धिनः स्यादेरम्बा भवति । एभिनेरैः परम्परं
परस्परेण वा भोज्यते । एभिर्नरः परस्परं परस्परस्मै वा दीयते । एवं च स्त्रीनपुंसकयोरमामो द्वावादेशौ वा भवत इति त्रैरूप्यम् । इमे परस्परादयः शब्दाः स्वभा| वादेकत्वपुंस्वदृत्तयः कर्मव्यतीहारविषयाः । * अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विवेचनादि निपात्यते ॥३॥ अमव्ययीभावस्यातोरपस्याः ॥३१॥२॥ अव्ययीभावसमासस्याकारान्तस्य संवन्धिनः स्यादेरमित्ययमादेशो भवति 'अपञ्चम्याः' पञ्चमी च वर्जयिखा। उपकम्भं तिन ति । उपकम्भं पश्य । उपकुम्भं देहि । उपकुम्भं स्वामी । अव्ययोभावस्येति किम् । कष्टश्रितः । तत्संबन्धिनः स्यादेरिति किम् । मियोपकुम्भस्तिष्ठति । प्रियोपकुम्भाय देहि । अत इति किम् । अधिखि । उपवधु । उपक । अपञ्चम्या इति किम् । उपकुम्भात् ॥ २॥ वा तृतीयायाः॥३।१।३॥ अकारान्त
स्याव्ययोभावस्य संवन्धिन्यास्तृतीयायाः स्थाने वा अम् भवति । कि त उपकुम्भम् । कि त उपकुम्भेन | तत्संबन्धिन्यास्तृतीयाया इति किम् । किं न मियोपकSAम्भेन ॥ ३॥ सप्तम्या वा॥३।१।४॥ अकारान्तस्याव्ययीभावस्य संवन्धिन्याः सप्तम्या अमादेशो भवति वा । उपकुम्भं निधेहि । उपकुम्भे निधे
हि। तत्संबन्धिन्याः सप्तम्या इति किम् । प्रियोपकुम्भे निधेहि । योगविभाग उत्तरार्थः ॥ ४॥ ऋद्धनदीवंश्यस्य ॥३।१।५॥ ऋद्धं समृद्धम् । यस्य *समृद्धिः मुशब्दादिना द्योत्यते तदन्तस्य नयन्तस्य वंश्यान्तस्य चाकरान्तस्याव्ययीभावस्य सम्बन्धिन्याः सप्तम्याः स्थानेऽमादेशो भवति । ऋद, मगधानां समृद्धि
मुमगधं वसति । मुमद्रं वसति । नदी, उन्मत्ता गङ्गा यस्मिनुन्मत्तगङ्गं देशे वसति । एवं लोहितगङ्गम् । शनैर्गङ्गम् । तूष्णींगङ्गं वसति । द्वे यमुने द्वियमुनं वसति । कर्तरि वतीयेति । इत्थमनुक्तस्यापि जनस्य कर्तत्व योध्यमन्यथा 'गतिपोध -इत्यादिना परस्परस्य कर्मत्वमेव स्यात् । अथवा प्रथमैकवचनस्वायमानभाव । तदभावपक्षे परस्परो भोज्यत इत्यादि द्रष्टव्यम् । एवमन्यत्रापि आमभावपक्षे यथायोगमितरत्सर्वादिकार्य द्रष्टव्यम् ॥-अपरोऽर्थ इति । निर्देशस्य समानत्वात् प्राप्तमन्यदर्थव्य दर्शयति । ननु कथमिमे सख्यो परस्परा भोजयत आभि सखौमि PSI परस्परेण भोज्यते इति योहप चैकवचन कथ च तियामान भवति कय चैतेषा समुदायाना तळद्यपठिताना सर्वादिकार्य सर्वादिवे वा कब न नपसकस्य 'पञ्चतोऽन्यादे' इति दादेश इत्याह
इमे परस्परादय इत्यादि । कर्मव्यतिहार क्रियाव्यतिहार एकस्यान्यतरभोजनादिरूप स विषयो येषामिति विग्रह । पर अन्य इतर इति सर्वादिपाठात सादिकार्याविरोध । यद्येव कथ द्विवचनादि । कार्यमित्याह-अस्मादेवेत्यादि । नपुसके द्वितीयैकवचनस्य अन्योन्याम् अन्योन्यमित्यादेशद्वयसद्भावे आदेशाभावे तु अन्योन्यमिति भवति ॥-अमव्ययीभा-॥ नन्वत्राद्ग्रहण किमर्थ यत 'अनतो लुप्' इति सूत्रेण यत्राकारान्तत्व तत्र लुपभावात् अनेनाम् भविष्यतीति । सत्यम् । अत्राद्ग्रहण विना 'अनत '-इत्यत्र पर्युदासी न स्यात्ततश्च अत स्वरस्य वर्जनमित्यन्यस्मादपि स्वरान्तात् लुप् स्या| ततो यत्र व्यजनान्तत्व स्यात्तत्राप्यमव्ययीभावस्यापञ्चम्या इति कृतेऽमादेश स्यादिति अत्ग्रहणमिति ॥ मविधानेनैव सिवेऽविधान सयोधने हे उपकुम्भ इत्यादी अदेत स्यमो'-इति अमलोपार्थम् * उपजरसमिति जरसादेशार्थ च ॥ ऋद्धनदी-||-भारद्वाजमिति । भरन्त नाजयीत भारद्वाज । 'तस्येदम्' इत्याणि । पिदाद्यत्रि तु 'यत्रत्र.-इति लुप् स्यात् । भारद्वाजादिषु त्रिषु पूर्वपदार्थप्राधान्यावहु
Page #330
--------------------------------------------------------------------------
________________
श्रीमश० Tag एवं सप्तगोदावरम् । वंश्य, एकविंशतिभारद्वाजा वश्याः एकविंशति भारद्वाज वसति । एवं विपञ्चाशद्गीतमम् । त्रिकोशलम् । प्रतिपदोक्तस्यैव ग्रहणादिह न भव
ति । उपग) । उपयमुने । पूर्वेण तु विकल्पो भवत्येव । नित्यार्थं वचनम् ॥५॥ अनतो लुप् ॥३।१।६॥ अकारान्त वजोयत्यान्यस्या REवस्य संवन्धिनः स्यादेर्लक् भवति । स्त्रीपु अधिनि । उपवधु । उपक । अनत इति किम् । उपकुम्भात् उपकुम्भाभ्याम् उपकुम्भेभ्यः । उपकुम्भेन । उपकुम्भ ।
तत्संवन्धिविज्ञानादिह न भवति । प्रियोपवधुः । अत्युपवधुः ॥ ६॥ अव्ययस्य ॥३॥१७॥ अव्ययसंवन्धिनः स्यादेलप् भवति । खः, प्रातः, उच्च
परमोचेः। कृत्वा। भोजभोजम् वनति । ततः, तत्र, कथं, ब्राह्मणात् , पचतितराम् , द्विधास्ति । तत्संबन्धिविज्ञानादिह न भवति । अविस्वरः । अत्युच्चेसः । अत एवं IAS लुविधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते । ततश्चाथो खस्ते गृहम अयोचैर्मम (मे) गृहमित्यादौ 'सपूर्वात्मथमान्ताद्वा' (२-१-३२) इति विकल्पेन त में आदशा ES पदसज्ञा च सिद्धा भवति ॥ ७॥ ऐकायें ॥३।२।८॥ ऐकार्थ्यम् ऐकपद्यं तनिमित्तस्य स्यादेर्लप भवति । चित्रा गायो यस्य चित्रगुः । राजपुA रुपः । पुत्रामिच्छति पुत्रीयति । पुत्रकाम्यति । कुम्भं करोति कुम्भकारः। उपगोरपत्यमोपगवः । एष चित्र अस् गो अस् , राजन् अस् पुरुष स् , पुत्र अम् य, पुत्र as अम् काम्य, कुम्भ अस कार, उपगु अस् अ इति स्थिते ऐकायें सति तन्निमित्तस्य स्यादेलृप् । *अत एव च लुविधानात् 'नाम नाम्ना'--(३-१-१८) 12 इत्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते । ऐकायें इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न भवति । चित्रगुः । ऐकार्य इति किम् । चित्रा गावो **
यस्येत्यादिवाक्ये न भवति ॥ ८॥ न नाम्येकस्वरात खित्यत्तरपदेमः ॥ ३ ॥२॥९॥ समासारम्भकमन्त्यं पदमुत्तरपदम् । नाम्यन्तादेकस्व
रात्पूर्वपदात्परस्यामः खित्मत्ययान्ते उत्तरपदे परे लप न भवति । स्त्री खियं वात्मानं मन्यते खींमन्यः खियंमन्यः। श्रियंमन्यः। भ्रवमन्यः । नरमन्यः । रायमन्यः । * वचन सुप् तस्याऽम् ॥ ऐकायें ॥ ऐकायमैकपद्यमित्युक्त ततौकार्यमित्युक्ते ऐकपद्य कथ लभ्यते । यत ऐकायमित्युक्ते एकार्थता एव प्राप्रीति पर्याय । उच्यते । ऐका यहेतुत्वादकपद्यमपि एका
यम् । अथवा ऐकार्यमस्यास्तीति ऐकायमैकपद्यमभिधीयते । यन्त्र परित्यक्तस्वार्थान्युपसर्जनीभूतस्वार्थानि वा निरथकानि अर्थान्तरसक्रमाव्यानि भवन्ति तदेकार्य तच्च ऐकपद्यमेव । अथान्तराभिधाय
यात् घटपटादिवत्पदान्तरमेोति । न ह्यसापर्थ पूर्वपदेनोत्तरपदेन वाऽभिधीयते । प्रक्रियार्थ तु पृथक् पदानि दयन्ते । अत एव तदर्थस्य निवृत्तवाद्विभक्तेरपि स्वयमे निवृत्त लुप्मास्तमऽनुवादकमानचायत * ॥-एकपद्यमिति । नका ये निमित्त कारण कथमभिधीयते यत कार्यमिति वक्तव्यम् । उच्यते । कार्ये कारणोपचारादिति प्रज्ञाकरगुप्त । कार्यमपि कारणमऽभिधीयते । यथा देवदत्तो गच्छात भाजनाथम् । * अत्र भोजन कार्यमपि कारणमस्ति यथा एवमत्रापि कार्य कारणमभिधीयते ऐकषद्ययोग्यत्वात् ऐकार्यमत्रास्तीति ‘अभ्रादिभ्य' इति वा ॥-अत एव चेति । ननु नामा समासावधानामा 2 च नामत्वात्समाप्त विभक्त्यभायादेव विभक्तिनिवृत्ते सिबत्वात्पुत्रीयत्यौपगव इत्यादिसियर्थ प्रत्यय इत्येव कार्यम् । नेष दोष । अत एव लुम्विधानात्समासेऽपि विभक्त सभव इति ॥-निमित्तसप्तमा विज्ञानादिति । ऐकायस्य च पूर्वकालनाचिन्येव विभक्तिनिमित्त तस्यामकार्यस्य भावादत्ताकालभाविन्यास्त विभक्तरेका यमेव निमित्त सत्यैकपये तस्या सभवादिति ॥-ननाम्य-॥-नाम्यन्ताादात व्याख्याने नाम्यवयवयोगात्समुदायोऽपि नामी । स तु अवयवोऽन्तर्मध्ये च सभवतीति । तत सभवे व्यभिचारे च विशेषणमर्थवत् इति न्यायात् 'विशेषणमन्त' इत्यन्तत्वम् ॥-खित्प्रत्ययान्त इति ।
Page #331
--------------------------------------------------------------------------
________________
गांमन्यः। नावंमन्यः। अथ श्रियमात्मानं मन्यते श्रियंमन्यं कुलमित्यत्र नपंसकलक्षणोऽमो लोपः कस्मान्न भवति । उच्यते । श्रीशब्दस्यात्मसमानाधिकरणस्य नपुंसके कि वृत्त्यभावादाविष्टलिङ्गलाच न भवति । अन्ये त्याहुः । यथा प्रष्ठादयः शब्दा धवयोगात् स्त्रियां वर्तमानाः स्वलिङ्गं विहाय स्त्रीलिङ्गमुपाददते तथा श्रीशब्दः कुले
वर्तमानः स्वलिङ्गपरित्यागेन वर्तते ततो नपुंसकलक्षणं इस्वत्वममो लुप् च भवति । श्रिमन्यं कुलमिति । नचायं नपुंसकलक्षणस्य लोपस्यापवादः किंतु *ऐकायेंलक्षणस्योत्तरपदग्रहणात् । नामिग्रहणं किम् । शंमन्यः । ममन्यः । वाग्मन्यः । एकस्वरादिति किम् । हरणिमन्या । बुधमन्या। खितीति किम् । स्त्रीमानी 'मन्याणिन्' (५-१-११६) ॥ ९॥ *असत्त्वे उसेः॥ ३॥२॥१०॥ असत्त्वे विहितो यो ङसिः तस्योत्तरपदे लुप् न भवति । *स्तोकान्मुक्तः ॥ अल्पान्मुक्तः । कृच्छ्रान्मुक्तः । कतिपयान्मुक्तः । *अन्तिकादागतः । अभ्याशादागतः । सविधादागतः । दूरादागतः । विदूरादागतः। विप्रकृष्टादागतः॥ तेनासत्त्वे' (३-१--७४) इति समासः । असत्त्वे इति किम् । स्तोकभयम् । स्तोकापेतः । उत्तरपद इत्येव । निष्क्रान्तः स्तोकान्निस्तोकः ॥ १० ॥ *ब्राह्मणाच्छंसी ॥३२॥ ११ ॥ ब्राह्मणाच्छंसीत्यत्र ङसेल्वभावो निपात्यते । ब्राह्मणादन्थादादाय शंसति ब्राह्मणाच्छंसी । ब्राह्मणाच्छंसिनौ । ब्राह्मणाच्छंसिनः । रूढिवशाहत्विग्विशेष उच्यते । *उपात्तविषयमेव तदपादानं यथा कुमूलात्पचति । निपातनस्येष्टविषयत्वात्विग्विशेषादन्यत्र लुप् भवति । ब्राह्मणशंसिनी स्त्री ॥११॥ *ओजोऽञ्जःसहोम्भस्तमस्तपसष्टः ॥३।१।१२॥ एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुब् न भवति । *आजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । तपसाप्राप्तम् । कथं * सततनैशतमातमन्यत इति । उत्तरपदस्य संवन्धिशब्दत्वायत्र पूर्वपदीभूतस्तमः शाब्दस्तत्रायं निषेधः । यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः ॥ ट इति किम् | ओजसो भावः ओजोभावः । तमसो नेच्छन्त्येके । तपसोऽन्ये ॥ १२ ॥ | नन्वत्र “सप्तम्या आदि ' इति खिदादावुत्तरपदे इति प्राप्नोति । न । खिदादेरुत्तरपदस्यासभवादिति । ननु सियमन्यइत्यत्राऽलुपि सत्या 'कर्मणि कृत ' इति सूत्रेण षष्ठी का का न भवति यतोऽये कृत्प्रत्ययोऽस्ति । उच्यते । अत एवामोऽलुम्विधानात्यष्ठी न भवति । अन्यथा ह्यमोऽलुप् कय विधीयत इति ॥-न चायमिति । नन्वनेन निषेध प्राप्नोति तत्क-135 | थममोऽलुमित्युक्तमन्यैरित्याशङ्का ॥-ऐकार्थ्यलक्षणस्येति । अयमपवाद उत्तरपदे एव प्राप्तस्य याधक इत्यर्थ ॥-असत्वे-॥-स्तोकान्मुक्त इत्यादी 'स्तोकाल्पकृच्छ्र' इति पञ्चमी ॥* अन्तिकादागत इत्यादौ तु 'असत्वारादर्थ '-इति पञ्चमी भवति इत्यादि स्वयमह्यम् ॥-ब्राह्मणा-|-ब्राह्मणाद्ग्रन्थात् इति । ब्राह्मणप्रोक्तो बन्यो ब्राह्मण तेन प्रोक्तेऽण् । 'अणि' इति | निषेधेऽपि 'ब्रह्मण' इत्यनेन ब्राह्ममखमितिबदबान्त्यस्वरादिलोपो न भवति । 'वेदेनब्राह्मणमत्रैव' इति निर्देशात् । अत एव निद्देशाद्वा । ब्राह्मण श्रुताविति नपुसकत्वम् । ब्राह्मणाद्ग्रन्थादादाय शसतीत्येव
ब्रह्म इति वाक्ये 'नताभीक्ष्ण्ये' इति णिन् प्रत्यय ॥-उपात्तविषयेति । अत्र हि आदानाहे शसने शतिर्वर्त्तते इत्यादानक्रियापेक्षमपादानमित्यादि ॥-ओजोञ्ज-1-ओजसाकृतमिति । ओ X जसा क्रियते स्म । एषु सर्वेषु कर्तरि पष्ठी न भवति 'क्तयोरसदाधारे' इति निषेधात् । तृतीया तु कर्तरि करणे बा । सर्वत्र ‘कारक कृता' इति समास ॥ 'तपनमण्टलदीपितमेकत सततनैशतमो| वृतमन्यत ॥ इसितभिन्नतमिस्रचय पुर शिवमिवानुगत गजचर्मणा ॥१॥-सततनैशतमोवृतमिति । निशाया भव 'निशाप्नदोपात' इतीकणो विकल्पाद्भवेऽण् । नैश च तत् तमश्च सतत च
Page #332
--------------------------------------------------------------------------
________________
*पुंजनुषोऽनुजान्धे ॥ ३२॥ १३ ॥ पुम्मस्शब्दाज्जनःशब्दाच परस्य टावचनस्य यथासंख्यमनुजशब्देऽन्धशब्दे चोत्तरपदे लुब् न भवति । पुसा करणेनानुजः पुंसानुजः। जनुपा जन्मनान्यः जनुषान्धः । अविकृताक्षो जात्यन्ध उच्यते । अन्ये तु जतुशब्दात्तकारश्रुतेरिच्छन्ति । ट इत्येव । पुमासमनुजाता पुमनुजा ॥ १३॥ *आत्मनः प्ररणे ॥३।२।१४ ॥ आत्मनः परस्य टावचनस्य *पूरणप्रत्ययान्ते उत्तरपदे परे लुप् न भवति । *आत्मनाद्वितीयः। आत्मनातृतीयः। आत्मना-2 चतुर्थः । आत्मनापश्चमः । आत्मनापष्टः । आत्मनैकादशः । पूर्वादित्वात्समासः । कथं 'जनार्दनस्त्वात्मचतुर्थ एवेति । आत्मा चतुर्थोऽस्येति *बहुव्रीहिः ॥१४॥ *मनसश्चाजायिनि ॥३।२। १५ ॥ मनाशब्दादात्मशब्दाच परस्य टावचनस्याज्ञायिन्युत्तरपदे परे लप् न भवति । मनसाज्ञातुं शोलमस्य मनसाहायो ।
एवमात्मनाज्ञायी । आत्मनो नेच्छन्त्येके ॥ १५॥ *नाम्नि ॥३।२ । १६ ॥ मनसः परस्य टावचनस्योत्तरपदे परे नाम्नि संज्ञायां विषये लुप् न भवति । 12 मनसादेवी । मनसागुप्ता । मनसादत्ता । मनसासंगता । एवंनामा काचित् । नाम्नीति किम् । मनोदत्ता कन्या ॥ १६ ॥ *परात्मभ्यां ॥३॥२॥१७॥lak
परात्मशब्दाभ्यां परस्य डेश्चतुर्थंकवचनस्योत्तरपदे परे नान्नि विषये लुप् न भवति । परस्मैपदम् । परस्पैभाषा । आत्मनेपदम् । आत्मने भाषा । ' तादये
(२-२-५४) चतुर्थी । हितादित्वात् समासः । नाम्नीसेव । परहितम् । आत्महितम् । कथं परहितो नाम कश्चित् । नेयमनादिसंज्ञा ॥१७॥ अयञ्जनात्सप्तम्या * बहुलम् ॥३।२।१८॥ अकारान्ताव्यज्जनान्ताच परस्याः सप्तम्या बहुलं लुप् न भवति नाम्नि विषये । अदन्तः, अरण्येतिलका । अरण्येपाषकाः । वने
कशेरुकाः । वनेबल्वजाः । ननेकिंशुलकाः । वनहरिद्रकाः । कृपेपिशाचिकाः । पूर्वाणैस्फोटकाः । मध्याहेस्फोटकाः । व्यञ्जन, युधिष्ठिरः । बहुलवचनात्कचिद्विकल्पः । त्वचिसारः । त्वक्सार' । कचिद्भवति । जलकुक्कटः । ग्रामस्करः । अबञ्जनादिति किम् । भूमिपाशः । नदीकुकुटिका । नाम्नीत्येव । तीर्थकाकः ।
नगरवायसः । अक्षशौण्ड. । सप्तम्या इति किम् । गौरखरः । कथं गविष्ठिरः । विदादिपाठात् 'गवियुधेः स्थिरस्य ' (२-३-२५) इति निर्देशाद्वा भविष्यति । IS तन्नेशतमश्च तेन वृत्तमिति ॥-पुजनुषो-॥ अन्धेशुरादिणिजन्तादच्यन्ध अन्धन वान्धस्तदऽस्ति अभ्रादित्वात् । उभयो करणे तृतीया ' कारक कृता' इति समास ॥-आत्मन'-|| अत्र पूर- 12s
कार्थाभिधायक प्रत्यय पुरणशदेनोच्यत इत्याह-पूरणप्रत्ययान्ते इति ॥-आत्मनाद्वितीय इति । अथात्र केन तृतीया न पत्र करणादिस्तृतीयाऽयोऽस्ति । करणादे कारकत्वाक्रियामन्तरेण च | 12 तस्याऽसभवात् । न चान काचित क्रियास्ति । उच्यते । 'यद्भदै '-इत्यत्र तृतीया । समासस्तु पूर्वादित्वात् । गम्याक्रियापेक्षया करणे वा तृतीयाऽस्तु तदा बाहुलकात्समास ॥-बहुव्रीहिरिति ।
ननु यत्तिपदार्थव्यतिरिक्तेनान्यपदार्थेन भाव्य चित्रग्वादिवत् अत्र तु तस्येवान्यपदार्थत्वात् कथ यहुव्रीहि । उच्यते । एकस्यैव वस्तुनो बुन्द्रिपरिकल्पितभेदस्य वत्तिपदार्थत्वमन्यपदार्थत्व च न विरुध्यते । यथा शोभनशरीर. शिलापुत्रक इति ॥-मनसश्चा-॥ नन्विद सूत्रमलुविधायक न कर्त्तव्य यतो लुकि कृतेऽपि सर्वाणि रूपाणि भविष्यन्ति । उच्यते । यदि लुप् विधीयते तदा पदान्तत्वाबलोपो रुत्व
विसर्गादिक च कार्य स्यादिति स्त्रम् ॥-नानि ॥ मनसा दीव्यादित्याशास्यमाना लिहादित्वात् ‘तिकृती नाम्नेि' इत्यच् । गोरादित्वात् डया 'कारक कृता' इति स ।-अद्वयानादितिाके भूमिपाश Late इत्यादि दर्शितम् । ततश्च भूमी पाश. भूमिपाश इत्यत्र स्वयमेव न भविष्यति अलुप् यत. सज्ञाशब्दोऽपि न भवति । उच्यते । कचित्साक्ष्यमाना नचिदसाध्यमाना च भवति सज्ञा ततवान साध्यमाना
Page #333
--------------------------------------------------------------------------
________________
नन्यन्तरइत्वादवादेशे कृते व्यञ्जनान्तत्वादेव सिद्धं कि विदादिपाठाश्रयणेन । नैवम् । अन्तरङ्गानपि हि विधीन् बहिरङ्गाऽपि लुप् बाधते इत्युक्तम् । अन्यथा नदीकुकुटिकादिष्वप्यन्तरगत्वायत्वे सखलुप् प्रसज्ज्यतेति ॥ १८॥ प्राकारस्य व्यञ्जने ॥३।२।१९ ॥ राजलभ्यो रक्षानिर्देशः कारः । प्राचा देशे यः कारस्तस्य नाम्नि संज्ञायां गम्यमानायामध्यञ्जनात्परस्याः सप्तम्या व्यजनादावुत्तरपदे परे लुप् न भवति । मुकुटे मुकुटे कापणो दातव्यः +मुकुटेकापणः । एवं स्तुपेशाणः । हलेद्विपदिका । हलेत्रिपदिका । व्यञ्जन, पदिमापकः । समिधिमापकः । वृत्तौ वोप्साया दानस्य चान्तर्भाव । प्रागिति किम् । यथे यूथे देयः | पशु यूथपशुः । एवं यूथपः । उदीचां देशे कारोऽयम् न प्राचाम् । कार इति किम् । अभ्यहितेऽभ्यहिते देयः पशुः अभ्यर्दितपशुः । पाचां देशे कारादन्यस्य देयस्य नामैतत् । व्यञ्जन इति किम् । अविकटेऽविकटे उरणो दातव्यः अविकटोरणः । अविकटोऽविसमूह । अध्यञ्जनादित्येव । नध्यां नध्यां दोहो दातव्यः नधोदोहः । पूणैव सिद्धे नियमार्थोऽयं योगः । त्रिविधधात्र नियमः । प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवेति । तथा च प्रत्युदाहृतम् ॥ १९ ॥ तत्पुरुषे | कति ॥३।२।२० ॥ अध्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुपे समासे लब् न भवति । नाम्नीति निवृत्तम् । स्तम्बे रमते स्तम्बरमः ।
एवं कर्णेजपः । पात्रेसमितः । प्रवाहेमूत्रितम् । उदकेविशीर्णम् । अवतप्तेनकुलस्थितम् । व्यञ्जन, भस्मनिहुतम् । भस्मनिमीढम् । बहुलाधिकारात्कचिदन्यतोऽपि । RE गोषुचर । कचिनिषेधो न भवति । मद्रचरः। ग्रामकारकः । कचिद्विकल्पः । खचरः । खेचर । वनेचरः । वनचरः। पवेरुहम् । पङ्कहम् । सरसिरुहम् । सरोरुहम्।
दिविषत | शुमत् । कचिदन्यदेव । हृदयं स्पृशति हृदिस्पृक् । द्वितीयार्थेऽत्र सप्तमी । एवं दिविस्पृछ । तत्पुरुप इति किम् । धन्वनि कारका यस्य स धन्धकारकः ।
एवं कल्याणाभिनिवेशः । धर्मरुचिः । कृतीति किम् । अक्षशौण्डः । अक्षकितवः। अव्यञ्जनादित्येव । कुरुषु चरति कुरुचः । एवं रात्रिचरः । नदीचरः । कथं | परमे कारके उत्तमे कारके इति विग्रहे परमकारके उत्तमकारके तिष्ठतीसत्र सप्तम्या लुब् भवति । उच्यते । अन्तरङ्गत्वात्पथमान्तयोरेव परमोत्तमशब्दयोः कारकशब्देन समास इति ताभ्यां सप्तम्येव नास्ति । या कृतीति कृनिमित्ताया एव सप्तम्या लुप्प्रतिषेधः । इह तु तिष्ठत्यादिक्रियापेक्षेति लुए भवत्येव ॥ २० ॥
। २॥ २१॥ मध्यान्तशब्दाभ्यां परस्याः सप्तम्या गुरुशब्दे उत्तरपदे परे लुप् न भवति । मध्येगुरुः । अन्तेगुरुः । मध्यगुरुः अन्तगुरुरित्यप्यन्ये ॥ २१ ॥ *अमूर्धमस्तकात्स्वाङ्गादकामे ॥३।२ । २२ ॥ मूर्धमस्तकशब्दवर्जितात्खाङ्गवाचिनोऽयजनान्ताच्छब्दात्परस्याः सप्तम्याः Sस्ति इति अद्ध्यजनादिति व्यावृत्ति ॥--वनेकिंशुलका इति दर्शित ततय कि श्यतीति अध्वर्खादित्वाडिदुप्रत्यये किशु । लातीति दे किशुल स एव किशुलक ॥-प्राकार-॥ कुव॑न्त्यनेनेति
कर । 'पुनाम्नि घ' अ इति वा । तत प्रशायण-कारः ॥-मुकुटेकापणादिषु सर्वेषु 'नाम्नि ' इति स । स्तूपो राशि । शाण कर्पचतुर्भाग ॥ हले हले द्वौ द्वौ पादौ ददाति । *'सख्यादे पादादिभ्य ' इत्यकल् । नह्यतेऽनया ' नीदात् '-इति त्रट् ॥-मध्यान्ता-॥ अत्र समासविशेषस्यानुपादानात् यथा तत्पुरुषे लुक् न भवति तथा यहुमोढ़ावपि ॥ अमूर्द्ध-॥ शब्दप्रधा
Page #334
--------------------------------------------------------------------------
________________
श्रीमशः
कामशब्दादन्यस्मिन्नुत्तरपदे परे लुब् न भवति । कण्ठे कालोऽस्य कण्ठेकाल । उदरेमणिः । वहेगडुः । पुतेवलिः। उरसिलोमा । शिरसिशिख' । अमूर्धेमस्तका- Maslलत० अ० ॥४०॥ दिति किम् । मर्धशिखः । मस्तकशिखः । सानादिति किम् । अक्षशौण्डः । मुखपुरुषा शाला । अकाम इति किम् । मुखकामः । अयजनादित्येव । अड्गुलित्रणः ।
जड्यावलिः । बहुलाधिकारात्करकमलम् गलरांगः गलत्रण. इत्यादि सिद्धम् ॥ २२ ॥ बन्धे पत्रिनवा ॥३।२।२३॥ बन्धशब्दे घजन्ते उत्तरपदं | *परे अयानान्तात्परस्याः सप्तम्या या लुवू न भवति । खानादखानाचार्य विकल्पः । हस्ते बन्धो हस्ते वन्धोऽस्येति वा हस्तेवन्धः । हस्तबन्धः। चकेवन्धः । चक्र-1
बन्धः । बन्ध इति किम् । पुटपाकः । मनोरागः । घोति किम् । अजन्ते माभूत । वनातीति बन्धः । चक्रवन्धः । हस्तबन्धः। चारकवन्धः । अव्यञ्जनादि5त्येव । गुप्तिवन्धः । काराबन्धः ॥ २३ ॥ कालातनतरतमकाले॥३।२।२४॥ अन्यजनान्तात्कालवाचिन: शब्दात्परस्याः सप्तम्यास्तनतरतमम
त्ययेषु कालशब्दे चोचरपदे परे वा लुप् न भवति । तन, पूर्वाह्नतनः। पूर्वाहणतनः । अपराहणेतनः । अपराहणतनः । तर, पूर्वाणेतराम् । पूर्वागतरे । अपराहणेतराम् । अपराहणतरे । तम, पूर्वोत्त माम् । पूर्वाहणतमे । अपराहणतमाम् । अपराहणतमे । काल, *पूर्वाहणेकाले पूर्वाहनकाले । अपराहणेकाले । अपराणकाले । कालादिति किम् । शुक्लतरे। शुक्लतमे । अव्यञ्जनादित्येव । रात्रितरायाम् । निशातमायाम् । रात्रिकाले। 'उत्तरपदाधिकारे प्रत्ययग्रणे प्रत्ययमात्रस्य ग्रहणम् न वदन्तस्य 'नवा खित्कृदन्ते'-(३-२-११७) इयत्रान्तग्रहणात् । तेनात्र तनतरतमप्रत्ययानां स्वरूपेणेव ग्रहणं भवति ॥ २४ ॥ शयवासिवासेष्वकालात् ॥३।२।२५॥ अकालवाचिनोऽव्यञ्जनान्ताच्छन्दात्परस्याः सप्तम्याः शयादिपूत्तरपदेपु लुप् न भवति वा । विलेशयः।
मो निदेशी नाप्रधान इति समानामधे '-इति नैकशेप ॥-वहेगडुरिति । 'गड्गादिभ्य ' इत्यनेन विकल्पितोऽपि बाहुलझात् नित्य पूर्वनिपात ॥-बन्धे धजि-|--चक्रवन्ध । हस्तबन्ध *इत्यादिधनेन सूत्रेण न भवति ताई मा भातु 'तत्पुरुपे कृति ' इति अनेनालुए का न भवति । उच्यते । 'अव्यगनात्' इत्यत सूत्राहुलमित्यनुवर्तते ततश्च तत्पुरुषे कृतीति बहुलमलुए भवति ।
ततधात्रालु' न भवति । तहि अमूर्धमस्तकादिलानेन मेणालुप् कथ न भवति । उच्यते । इह सूत्र न प्रवर्तते यत्र तत्पुरुवे कृतीति न प्राप्नोति निषेवस्तत्रेद प्रवर्तते । अत्र तु तत्पुरुषस्ततय तेन बहुल भाति । अतोऽलुप् न भवति ॥-कालात्तन-॥-पूनितरां पूर्वाहतरे इति । द्वयोर्मध्ये प्रष्टै विभग्ये वा पूर्या 'योभज्ये च तरए' यत्र सप्तम्या अलुए तत्र प्रथमा ।
सप्तम्यस्य सप्तम्पयोकत्वात् । यत्र तु सप्तम्या लुप् तर सप्तम्यर्थप्रतिपादनार्थ सप्तमी पुनदीयते ॥-पूतिमामिति । अथक प्ररुषोऽत्र पूर्वाहस्य विवक्षाशादिति केचित् । तथाहि यत्सुप्रभाते 25कृत या प्रहरीमती तयो सुप्रभाते कृतमातशयेन पूर्वाहे कृतमिति लोके व्यवड़ियते । न तु परमार्थतो नामार्थस्पान कथित्मार्पयोग । अन्य आह-गामायोऽधिकरणशक्ती उपसर्जनभागान प्रकृष्यते ।
शक्तिरप्याधेयापेक्षत्वान रात प्ररुपमहतोत्याधेयापेक्षयान मार्यावरिछनाया शक्ते प्रफषा वर्णनीय ॥-पूर्वाकाल इति । सप्तम्यन्तयाविशेषणसमास । यद्यपि पूर्वाद्ध काल न व्यभिचाति तथापि 32 पाहुलकात् समासा या प्रथिनीवव्यामिति । अथवा पूर्गहे य कालस्तस्मित्रिति पेयधिकरण्ये या समास । अत्र सूत्रे कालग्रहणसामा द्विा। एवमऽपराह्न झाल इत्यादि ॥-रात्रितरायामित्यादि । अत्र रात्रेयद्यपि स्वत प्रापो नास्ति तथाऽपि गौतर इत्यागे यथा जाते स्वत प्रकर्षासभने तत्सहचरदोहवाहायपेक्षया प्रकर्षस्तपात्रापि रात्रितहचरान्धकारपोरवायपेक्षयेति । अत्र सूत्रे यदा तनोतीति
KKNOkkkkkkkkkkkkkkkkekoxetikokoKExamiok
Page #335
--------------------------------------------------------------------------
________________
************
विलशयः । खेशयः । खशय । वनेवासी । वनवासी । अन्तेवासी । अन्तवासी । ग्रामेवासः । ग्रामवासः । बहुलाधिकारान्मनसिशयः कुशेशयमिति नित्यं लुवभावः । हृच्छयः चित्तशयः इत्यत्र तु नित्यं लुप् । अकालादिति किम् । पूर्वाह्णशयः । अपराह्णशयः । अव्यञ्जनादित्येव । भूमिशयः । गुहाशयः ॥ २५ ॥ * वर्षक्षरवराप्सरः शरोरोमनसो जे ॥ ३ । २ । २६ ॥ वर्ष क्षर वर अप् सरस् शर उरस् मनस् इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे वालुप् भवति । वर्षेः । वर्षजः । क्षरेजः। *क्षरजः । वरेजः । वरजः । अप्सुजम् । अब्जम् । सरसिजम् । सरोजम् । शरेजः । शरजः। उरसिजः । उरोजः । मनसिजः । मनोजः ॥ ॥ २६ ॥ द्युप्रावृड्वर्षाशरत्कालात् ॥ ३ । २ । २७ ॥ योगविभागाद्वेति निवृत्तम् । दिव्प्रभृतिभ्यः परस्याः सप्तम्या जे उत्तरपदे परे लुप् न भवति । दिविजः । प्रावृषिजः । वर्षासुजः । शरदिजः । कालेजः ॥ २७ ॥ अपो ययोनिमतिचरे ॥ ३ । २ । २८ ॥ अपशब्दात्परस्याः सप्तम्या यमत्यये योनिमतिचरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः अपसव्यः । दिगादित्वाद्यः । अप्युयोनिः । अप्सुमतिः । अप्सुचरः ॥२८॥ *नेसिद्धस्थे ||३|१|२९ ॥ *इन्प्रत्ययान्ते सिद्ध स्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या अलुप् न भवति । भवत्येवेत्यर्थः । इन् स्थण्डिले वर्तते स्थण्डिलवर्ती । एवं स्थण्डिलशायी । सांकाश्यसिद्धः । काम्पील्यसिद्धः । समस्यः । विपमस्थ । 'शयवासी ' - ( ३-२-२१ ) त्यादियोगद्वयविकल्पो 'प्राट् ' - ( ३-२-२७) आदियोगद्वयविधिरनेन प्रतिषेधश्च ‘तत्पुरुषे कृति ' ( ३-२--२० ) इत्यस्यैव प्रपञ्च । ते वै विधयः संगृहीता भवन्ति येषां लक्षणं मपञ्चचेति ॥ २९ ॥ *पष्ट्याः क्षेपे ॥ ३ । २ । ३° ॥ क्षेपे गम्यमाने उत्तरपदे परे पचा लुप् न भवति । चौरस्यकुलम् । दासस्यभार्या । वृषल्याः पतिः । क्षेप इति किम् । ब्राह्मणकुलम् । कथं चौरकुल दासभार्या वृषलीपतिः । तत्त्वाख्यानमेतन्न क्षेपः ॥ ३० ॥ पुत्रे वा ॥ ३ । २ । ३१ ॥ पुत्रशब्दे उत्तरपदे क्षेपे गम्यमाने षष्ठचा लुप् वा न भवति । दा स्याः पुत्रः । दासीपुत्रः । वृषल्याः पुत्रः । वृषलीपुत्रः । क्षेपे इसेव । ब्राह्मणपुत्रः । दासीपुत्र इति तु तत्त्वाख्याने । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ॥ ३१ ॥ * पश्याग्दिशो हरयुक्तिदण्डे ॥ ३ । २ । ३२ ॥ पश्यद्वाग्दिक्शब्देभ्यः परस्याः षष्ठया यथासंख्यं हरयुक्तिदण्डेषूत्तरपदेषु लुब् न भवति । *पश्यतोहरः । ताम्यतीति ततीति क्रियते तदा अलुप् न भवति प्रत्ययाप्रत्यययोरिति न्यायात् । तेन पूर्व्वाह्णतन पूर्वाह्नतम पूर्वाह्नतर इत्याद्येव भवति ॥ - वर्ष - ॥ क्षरतीत्यचि क्षरे मेत्रे जात क्षरज । क्षरशब्देन जल मेघच उच्यते ॥ नेनसिद्ध - ॥ - इन्प्रत्ययान्ते इति । इहोत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविध्यभावे ज्ञापितेऽपि सामर्थ्यात्तदन्तविधि । इन्प्रत्ययो हि द्विविध कृत्तद्वितथ । तत्र कुद्वातोविधीयते तद्वितोऽपि प्रथमान्तादस्यास्त्युपाधिकस्तस्मात्सप्तम्यन्तात्तयोविधानासभवात्तदन्ते उत्तरपदे सप्तम्या अलुप् प्रतिषिध्यत इति ॥ - ते वै विधय इति । वैशब्दों हेत्वर्थं ततो वैइत्यस्य यत इत्यर्थ. । परानुग्राहक हि शास्त्र तत्र केचित्तीक्ष्णधियस्तान् प्रति संक्षेपेण प्रणयनम् । केचिन्मन्दधियस्तान् प्रति प्रपञ्च आरभ्यते ॥ -- षष्ठया क्षे ॥ अत्र पूर्वपदात् क्षेपे अलुप् इध्यते तेन भूपस्य जाल्मो भूपजाम इत्यत्र लुवेन भवति । एतत्तु व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात् न्याय्यम् ॥ पश्यद्वार - ॥ पश्यतोहर इत्यत्र यदा पश्यता हर इति क्रियते तदा अलुप् भवति वा नवा । उच्यते । शब्दशक्तिस्वाभाव्यात्ममासस्याप्यगमकत्वे समासाभावात् लुगपि न प्राप्नोति । यदा तु अर्थात्प्रकरणाद्वा बकयों ज्ञायते तदा भवत्येवाऽलुप् ॥ अदसो - || अकन्प्रत्ययविषये उत्तरपदे इत्युक्त
Page #336
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥४१॥
अनादरे पष्ठीयम् । जनं पश्यन्तमनादृत्य हर्तेत्यर्थः । वाचोयुक्तिः । दिशोदण्ड । संवन्धषष्ठ्यौ ॥ ३२ ॥ *अदसोऽकसायनणोः ॥३॥ २ ॥ ३३ ॥ * अदसः
*लत०अ० परस्या पठ्या अकमययविपये उत्तरपदे आयनण्प्रत्यये च परे लुप् न भवति । अमुष्य पुत्रस्य भावः *आमुष्यपुत्रिका । एवमामुष्यकुलिका | चौरादित्वादकम् ।। अमुष्यापसमामुष्यायणः । नडादित्वादायनण् । अदसोऽनन्तरमायनणो विधानान्न तत्रोत्तरपदसंभवः ॥ ३३॥ देवानांप्रियः ।। ३।२।३ ॥ देवानाप्रिय इति षष्ठथा लुबभावो निपात्यते । देवानांमियः ॥ ३४ ॥ भोपपच्छलागलेषु नाम्नि शुनः॥३।२।३५ ॥ श्वन्शब्दात् परस्याः पठयाः शेपा
दिपूत्तरपदेषु नाम्नि संज्ञायां विषये लुप् न भवति । शुनः शेपमिव शेपमस्य शुनःशेषः । एवं शुन:पुच्छः । शुनोलामलः। शेप शब्दः सकारान्तोऽप्यस्ति इह | #वकारान्तस्य ग्रहणम् । नाम्नीति किम् । श्वशेषम् । श्वपुच्छम् । श्वलाङ्गुलम् । अन्ये तु सिंहस्यशेपं सिंहस्पषुच्छ सिहस्यलाइगूलमित्यत्रापि इच्छन्ति तन्मतसंग्र
हाथै बहुवचनम् अनाम्न्यपि विध्यर्थम् ॥ ३५ ॥ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम्॥३।२।३६॥ वाचस्पखादयः शब्दाः पठा
लुवभावे निपात्यन्ते नाम्नि विषये । वाचस्पतिः । वास्तोपतिः । दिवस्पतिः । दिवोदासः । नाम्नीसेव । वाक्पतिः । वास्तुपतिः। युपतिः। धुदासः ॥ ३६ ॥ IM ऋतां विद्यायोनिसंबन्धे॥३।२।३७॥ ऋकारान्तानां शब्दानां विद्याकृत योनिकृते च संबन्धे निमिचे सति वर्तमानानां संवन्धिन्याः षष्ठ्या वि
ततधाकन्प्रत्ययविषय इति विशेषणमुत्तरपद इति विशेष्य ततधानप्रत्ययविषय इति भिनविशेषण का क्रियते । अमम्प्रत्ययान्त यदुत्तरपद तस्मिन् विषये फथ न भव्यते । उच्यते । प्रत्ययस्येव प्रहण 13 भवति । प्रत्ययग्रहण च 'नवा खित् -इत्यत्रान्तग्रहात् । ताद 'मेसिबस्थे' इति सूने इन का प्रत्ययमात्रस्यैर प्रहण न भवति । उच्यते । असभवात् । तत्रापि असभवात् ग्रहीष्यते अकमका
त्ययान्ते उत्तरपद इति । नेव ग्रहण भवति असभवात् । कि त्या प्रत्ययस्य सभवात्प्रत्ययस्वेन ग्रहण भवति । यतो विषयव्याख्याने पाठपन्तपूर्वपदस्य पुत्रशब्दे उत्तरपदे अप्रत्यय सभयत्येष । नच वाच्यमनन्तरे एव किमिति न भवति । यतोऽदस परो नास्त्या । अमुष्यपुत्र इति चौरादिपाठात् । अध चोरिका इस्पत्रातमन्तमुत्तरपद सभवति तत कधमत्रन्ते उत्तरपदे इति न भणित यथा अमुप्यचोरिकेति । उच्यते । अकमन्तव्य निषेधोऽपि भाति पटया लुफ्भावस्य यथा अदधोरिका । प्रत्ययग्रहणे सभरे सति प्रत्ययमात्रस्यैव प्रहण भवतीत्याह-अदस इत्यादि ।-आमुण्यपुत्रिकति । गतु अमुष्यपुत्राऽमुध्यकुलशब्दयो षष्ठीसमासयोरकृतषष्ठीलोपयोधोगदित्वादमुष्येति च षष्ठयन्तस्य नदादिपाठसामदेिवाफनायनणी षष्ठया लुपभावस्य सिबत्वात् किमर्थमिदमारभ्यते । एष चामुण्य-152 पुत्रलापत्यमामध्यपुनि आमुध्यपुनायाणे अमुष्णकुलस्थापत्यममुप्यकुलीन अमुष्य पुत्रस्य भावोऽमुष्य कुलस्य भार इति च वाक्यममुणपुत्राऽमुष्पकुल इति च केवलयोरपि प्रयोग उपपद्यते । गणपाठय | पूर्वसूत्रेभ्य इति स एव प्रमाणो क्रियतामिति । सत्यम् । एतदर्धानुदायमेदमित्यदोष । एतच गमनकामात्रमेव उत्तर तु अन्यचिन्तनीयम् ॥ तदेतद् अस्मिन् सूत्रे कृतेऽफायनविषय एवं PK अलुप्प्रवर्तते । सूत्र विना तु सर्वत्रापि आद पुत्रीत्यादिपु अलुर प्रसज्येत । इदानी तु न भाति ।-देवानां--|कथ देवाप्रिय इति । एकत्वद्वित्वयोर्नहुमीही या भविष्यति ॥-देवानांप्रिय जुमूखो वा ॥-शेपपुच्छ-॥-अनाम्न्यपि विध्यमिति । प्रकृतेरन्यतोऽपि च इति शेषो शेव ॥ शेषशब्दस्य लिदानुशासने पुलिहावमुक्त पान्तस्यात् । अत्र तु नपुसकत्व चिन्दयम् ॥-वाचस्पति-22
॥४१॥ --|| अन्न पत्र सत्व च निपातनात् ||-तां विद्या-॥ अन्न योनिशब्दस्वेदन्तत्वात्पूर्वनियाते प्राप्त एव निदेशावार्थादित्वादा परनिपात ॥-पूर्वपदविशेषण किामति । भशिष्य इत्युक्त
Page #337
--------------------------------------------------------------------------
________________
| पायोनिसंबन्धे एव निमित्ते सति वर्तमाने उत्तरपदे लुप् न भवति । होतुःपुत्री होतुरन्तेवासी। पितुःपुत्रः। पितुरन्तेवासी । तामिति किम्। आचार्यपुत्रः। मातुलान्तेवासी । बहुवचनं विद्यासंबन्धनिमित्ते योनिसंवन्धनिमित्ते इति यथासंख्यातिपत्तेढुंदासार्थम् । अङ्ग्य इति निर्देश प्राप्ते षष्ठीनिर्देश उत्तरार्थः। विद्यायोनिसंवन्ध इति किम् । भगृहम् । अपूर्वपदविशेषणं किम् । भर्तृशिष्यः । भर्तृपुत्रः । उत्तरपदविशेषण किम् । होतृधनम् । पितृगृहम् ॥ ३७॥ *स्वसृपत्योर्वा ॥३॥२॥ ३८॥ विद्यायोनिसंवन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानां शब्दानां संवन्धिन्याः षष्ठ्याः स्वस्पत्योरुत्तरपदयोर्योनिसंबन्धनिमित्तयोः परयोल वा न भवति । होतु:स्वसा। होतस्वसा। पितुःष्वसा। पितुःस्वसा। पितृष्वसा। मातुःस्वसा । मातुःष्वसा । मातृष्वसा। दुहितुःपतिः। दुहितृपतिः। स्वमुःपतिः। स्वसृपतिः। ननान्दुःपतिः। ननान्दपतिः। विद्यायोनिसंवन्ध इति पूर्वपदविशेषणं किम् । भर्तृस्वसा। उत्तरपदविशेषणं किम् । होतृपतिः। पूर्वेण नित्यं प्रतिपेधे प्राप्ते विकल्पोऽयम् ॥३८॥ *आ द्वन्द्वे॥ ३ । २।३९ ॥ विद्यायोनिसंवन्धनिमित्चे सति प्रवर्तमानानामृतां यो द्वन्द्वस्तस्मिन्सत्युत्तरपदे परे पूर्वपदस्याकारोन्तादेशो भवति । होता च पोता च होतापोतारौ । नेष्टोदातारौ । प्रशास्तापतिहर्तारौ । मातादुहितरौ । मातापितरौ । ननान्दायातरौ । अथेह प्रथमयोः कस्मान्न भवति होतृपोतनेष्टोद्रातार इति । अन्त्यस्यैवोत्तरपदत्वात् । कथं तहि होतापोतानेष्टोदातार इति । योयोर्द्वन्द्वे भविष्यति । यदा च होता च पोता च नेष्टोद्गातारौ चेति विग्रहस्तदा होतृपोतानेष्टोदातार इति ।
तामिसेव । गुरुशिष्यौ । ऋता द्वन्द्व इति किम् । पितृपितामहौ । विद्यायोनिसंवन्ध इत्येव । कर्तृकारयितारौ। *विद्यायोनिसंवन्धश्चेह प्रयासत्तेः समस्यमानानामृदन्तानामेव परस्परं द्रष्टव्यो न येन केन चित् । तेनेह न भवति । चैत्रस्य स्वमृदुहितरौ । नात्र स्वसदुहित्रोः परस्परं संबन्धः । न हि स्वसा चैत्रस्य स्वसा भवन्ती दुहितरमेपक्षते दुहिता स्वसारमिति । यद्येवं कथं चैत्रस्य पितृभ्रातराविति अस्ति पत्र परस्परसंवन्धः । उच्यते । यद्यपि चैत्रस्य भ्राता भ्राता भवन् पितरमपेक्षते चैत्रपितृजनितस्यैव चैत्रभ्रातृत्वात् । तथापि पिता पिता भवन्न भ्रातरमपेक्षते । यद्येवं कथं मातापितरौ होतापोतारौ । न ह्यत्र परस्परापेक्षस्तथाभावोऽपि तु पुत्रयजमानापेक्षः । नैवम् । अत्रापि मात्रादीनां परस्परसंबन्धात् । ते हि स्वकर्मणि प्रजने यागे च सहिता एवं प्रवर्तन्ते तत्कर्मनिमित्तश्चायं तेषां व्यपदेश इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति ॥ ३९ ॥ *पुत्रे ॥ ३ ॥ २ ॥४०॥ पुत्रशब्दे उत्तरपदे द्वन्द्वे समासे विद्यायोनिसंवन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति । मातापुत्रौ । पितापुत्रौ । होतापुत्रौ ॥ ४० ॥ *वेदसहश्रतावायुदेवतानाम् ॥३।२।४१॥ वेदे सहश्रुतानां as वायुवर्जितदेवतानां द्वन्दे पूर्वपदस्योत्तरपदे परे आकारान्तादेशो भवति । इन्द्रासोमौ । इन्दावरुणौ । इन्द्राबृहस्पती । * गुनासीरौ । अग्नामरुतौ । अग्नेन्द्रौ । अग्ना| ततश्चात्र नायकवाचको द्रष्टव्य । यदा तु भर्तृवाचकस्तदा भर्तु शिष्य इत्येव भवति ॥- स्वसृपत्यो–॥ धर्मार्थादित्वात स्वसशब्दस्य पूर्वनिपात ॥-आ द्वंद्वे-॥-विद्यायोनिसंवन्धश्चेहेति । | इहेति भणनात् स्वसपत्यो।त्यत्र न प्रत्यासात्त । तेन ननान्दु पतिरित्यादि सिद्धम् ॥-पुत्रे-॥ उत्तरपदस्य ऋदन्तत्वाभावात्पूर्वणाप्राप्ते वचनम् ॥ दुहिता पुत्राविति भन्न ततश्चानेन कारणेन भन्न यदुत 'भ्रातपुत्रा स्वसृदुहितृभिः' इत्येकशेष प्राप्नोति ततश्च पुत्रावित्येव स्यात् ॥-वेदस-॥-शुनासीराविति । वायुरवी इत्यर्थ ॥-सूर्याचन्द्रमसाविति । रविचन्द्रावित्यर्थ ॥-स्कन्दो महासे
Page #338
--------------------------------------------------------------------------
________________
थोडे विष्ण । सोमारुद्रौ । सूर्याचन्द्रमसौ । मित्रावरुणौ । वेदेति किम् । शिववैश्रवणौ । कन्दविशाखौ । ब्रममजापती । सहेति किम् । विष्णुशक्रौ । श्रुतेति किम् ।
कालत०अ० ॥४२॥
*चन्द्रसूयौं । दिवाकरनिशाकरौ । वायुसर्जनं किम् । अग्निवायू । वानगी । देवतानामिति किम् । यूपचपालौ । उलूखलमुशले ॥४१॥ई: पोमवरुणेऽग्नेः॥ ३।२।४२ ॥ वेदसहश्रुतावायुदेवताना द्वन्द्व पोमवरुणयोरुत्तरपदयोरनिशब्दस्य ईकारान्तादेशो भवति । पोमेति निर्देशादीकारसंनियोगे पत्वं च निपात्यते । *
अग्नीपोमो । अग्रीवरुणौ । पोमवरुणेति किम् । अग्नेन्द्रौ । देवताद इसेव । अग्निसोमौ माणवको । ईकारसंनियोगे विधानादिह पलमपि न भवति ॥ ४२ ॥ PSI इर्वद्धिमत्यविष्णौ ॥३।२।१३ ॥ विष्णुजिते वृद्धिमत्युत्तरपदे परे देवताद्वद्वेऽगरिकारोऽन्तादेशो भवति । ईकाराकारयोरपवादः । अग्रीवरुणो देवने के AE अस्या आनिवारणीगनडाहीमालभेत । अग्नीपोमो देवताऽरय आग्निसोमं कर्म । एवमानिमारुतम् । वृद्धिमतीति किम् । अग्रोवरुणौ । अग्नीमरुतौ। आगेन्द्र कर्म । | 'आता नेन्द्रवरुणस्य ' (७-४-२९) इति वृद्धिनिपंधः । अविष्णाविति किम् । अग्नाविष्णू देवतास्य अग्नावैष्णवं चरुं निवपेत् ॥ ४३ ॥ दिवो द्यावा ॥ ३१२॥ ४४ ॥ देवताद्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्ययमादेशो भवति । यौथ भूमिथ द्यावाभूमी । द्यावामे । धापानक्ते । नक्तशब्दोऽकारान्तोऽप्यसत्य
नव्ययम् ॥ ४४॥ दिवसदिवः पृथिव्यां वा ॥३॥२॥ १५ ॥ दिवशब्दस्य पृथिव्यामुत्तरपदे परे देवताइन्द्रे दिवम् इति दिव इत्येतावादेशौ वा भवतः । as दिवस्पृथिव्यौ । दिव:पृथिव्यौ । यावापृथिव्यौ । दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति ॥ ४५ ॥ *उषासोषसः॥ ३ ॥२ %
४६ ॥ देवताटे उत्तरपदे परे उपस्शब्दस्योपासा इत्ययमादेशो भवति । उपश्च सूर्यच उपासासूर्यम् । उपासानक्तम् । उपासानक्ते । केचित्तु सूर्यशब्दस्यापी| च्छन्ति । सूर्यच सोमश्च उपासासोमौ ॥ १६ ॥ *मातरपितरं वा ॥३।२।४७॥ मातृपितृशब्दयोः पूर्वोत्तरपदयोन्दे मातरपितरेति ऋकारस्य अर
इति निपात्यते वा । माता च पिता च मातरपितरौ । मातरपितराभ्याम् । मातरपितरयोः । पक्षे, मातापितरौ । मातापितृभ्याम् । मातापित्रो एकशेषे तु पितरौ । AS शब्दरूपापेक्षो नपुंसकैकवचन निर्देश उत्तरपदस्य *अरभावाभिव्यक्सर्थः । उत्तरपदस्यारं नेच्छन्त्यन्ये ॥ ४७ ॥ *वर्चस्कादिष्ववस्करादयः॥३॥१॥४८॥
कुत्सितं वचों वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः शब्दाः कृतशपसाधुत्तरपदाः साधवो भवन्ति । वर्चस्केऽवस्करः। अबकीयतेऽवस्करः अन्नमलम् । तत्संबन्धात्तद्देशोप्यवस्करः । अवकरोऽन्यः । अपस्करो स्था)। अपकरोऽन्यः । *कुत्सिता तुम्बुरुः कुस्तुम्वुरोपधिजाती । तत्फलान्यपि कुस्तम्वुरूणि । अन्यत्र कुतुम्बुरुस्तिन । विशाखस्तु तस्येव मूर्त्यन्तरविशेष ॥-चन्द्रसूर्याविति । एती हि दे शब्दान्तरेण विद्यते चन्द्रसूर्यइत्यादिशब्देस्तु न श्रुती ॥-द्धि-॥ अन्न बहिनदापि लुप् अन्तरसानपि विधीन् पावत AS का इति न्यायातन्तितोत्पत्तिभानिन्या लपा परियाऽन्तरमा अपि दीर्यतादिविधयो याध्यन्ते । न चाप वाच्य वाक्यविभक्तरपि तहि लुयभाषस्तदभारे हि तबितोत्पत्तिर्न स्यात् गाम्नो विधीयमानरलेन वा-12
क्यात्तद्वितस्यानुपपत्तेरिति ।-दिवो द्या-||-द्यावाश्मे इति । पृषोदरादित्वादकारलोपे मेति रूपम् ॥-उपासोषसः ॥ उप शब्द प्रभातवाचको नपुसक । सध्यावाचकस्तु सीकीच ॥-2 AAR मातर-|-अरभावाभिव्य इति । अन्यथा मातरपितराथिति कृते 'अडों च ' इत्यरादेशोऽपि सभाव्येत । वयंस्का- 'युवर्ण -इत्याळ अवस्कर. ॥-कुत्सिता तुम्बुरुरित्यत्र बाहुल
EXEKXEEEKEVEREKKIEOKHEREKKERROROREKAREEKO
४२॥
Page #339
--------------------------------------------------------------------------
________________
कक्षः । अवरस्परा अपरस्परा वा क्रियासातत्ये । अवरस्पराः सार्थों गच्छन्ति । सनतं गच्छन्तीत्यर्थः । अन्यत्रावरपराः सार्थी गच्छन्ति । अवरे च अपरेच सकृदेव गच्छन्तीत्यर्थः । आस्पदं प्रतिष्ठायाम् । प्रतिष्ठा खानमात्मयापनापदम् । अन्यत्र आ ईपत् पदमा पदादा आपदम् ॥ आश्चर्यमद्धते ।। आश्चर्य नीला द्यौः। Se अन्यत्र आचर्य कर्म शोभनम् ॥ प्रतिष्कश सहाये ॥ पुरोयायिनि दूते वा । ग्रामपध्ये प्रवक्ष्यामि भव मे त्वं प्रतिष्कशः । अन्यत्र कशां पतिगतः पतिकशोऽधः ॥
प्रस्कण्वहरिश्चन्द्रासपौ ॥ प्रगतं कथं पापमस्मादिति प्रकण्यः । हरिचन्द्र इवाह्लादको यस्य हरिश्चन्द्रः । ऋपेरन्पत्र प्रकण्वो देशः। हरिचन्द्रो माणवकः ॥ मस्तSRITणदण्डयोः ॥ मा कियते प्रतिषिध्यतेऽनेनति पस्करः । मकरशब्दस्य चाऽव्युत्पन्नप मस्कर इति रूपम् । अन्यत्र मकरो ग्राहः॥ मस्करी परिव्राजके ॥
| माकरणशीलो मस्करी । स ह्याह मा कृपा कर्माणि शान्तिवः श्रेयसीनि । मकरिन्शब्दस्य वा मस्करीति रूपम् । अन्यत्र मकरीति, समुद्रः ॥ कास्तीराजस्तुन्दे नग| रे॥ईपचीरमजस्येव तुन्दमस्येति व्युत्पत्तिमात्रम् । *कास्तीरमजस्तु-दं च नगरम् । अन्यत्र कातीरम् । अजतन्दम् ॥ *कारस्करो वृक्षे ॥ कारं करोति किल कारस्करो PERः । कारकरोऽन्यः ॥ वनस्पतिः पुष्प रिना फलपति वृक्षे ॥ सर्वो हरितकायो वनस्पतिरित्यन्ये । वनपतिरन्यः ॥ पारस्करो देशे ॥ पारं करोति पारस्कगे SRI देशः। पारकरोऽन्य' ॥ करफरो गिरिवृक्षयोः। करं करोतीति करस्करो नाम गिरिः । करस्करो वृक्षः। करकरोऽन्यः ।। रथस्या नद्याम् ॥ रथं पाति पिवति
वा रथस्पा नाम नदी । रथपाऽन्या ॥ किष्कुरुः प्रहरणे ॥ कस्य कुरुः किष्कुरुः नाम पहरणम् । किमो मकारस्य पफारादेशः॥ किष्फुः प्रमाणे ॥ किमपीपत्परिया कुर्भमिरस्य किफुः वितस्तिहस्तो वा ।। किं करोतीति वा किष्कुः । करोतेर्डप्रत्ययः किमो मकारस्य च पकारः । कार्य करोतीति वा किष्कः। उपत्ययः कार्यशब्दस्य च किष्भावः ॥ *किष्किन्ध इति गुहापर्वतयोः ॥ किमप्यन्तर्दधाति किष्किन्धा नाम गुहा । किमो द्विवचनं पूर्वस्य च मकारस्य षकारः। किं किं दधाति किष्किन्धः पर्वत. ॥ आस्कथं नगरे ॥ आहुताः कथा अस्मिन्नित्यास्कथं नाम नगरम् ॥ तस्करश्चौरे ॥ तत् करोति तस्करचौरः ॥ बृहस्पतिर्देवतायाम् । बृहतां पतिः बृहन् पतिरिति वा बृहस्पतिः । उभयत्र तकारस्य सकारः । अन्यत्र तत्करः बृहत्पतिः ।। प्रायश्चित्तप्रायश्चित्तो अतीचारशोधने ॥ प्रकर्षेणैसागच्छसस्मादाचारधर्म इति प्रायो मुनिलोकः । चिन्यते स्मयते इति चित्तम् चित्तिश्च व्रतम् । प्रायश्चित्तं चिन्तितं किल्विषविशुद्धये प्रायश्चित्तमतिचारशोधनम् आलोचनप्रतिकमणादि । एवं प्रायश्चित्तिः। पक्षे विसर्जनीयपूर्वः शकार इत्यन्ये । प्रायश्चित्तम् । प्रायःश्चित्तिः। अन्ये तु मायणं प्रायः तस्य चित्तं प्रायश्चित्तं प्रायश्चितिरित्यपि मन्यन्ते ॥ शष्कुलो कृतान्ने । शकुलशब्दागौरादित्वात् डोः । कृतान्नादन्यत्र शकुली मत्स्यविशेषः ॥ गोष्पदं गोसेविते प्रमाणे च ॥ यत्र गावः पद्यन्ते स | कात् तीत्वम् ।-आस्पदमिति । आपद्यते प्राप्यते सद्भि वदित्वादल ॥-मस्कर इति । 'पुनाम्नि घ' बाहुलकाच समासो 'नाम नाम्ना'-इत्यनेन ‘पृषोद -इति माडो हल ॥ कु ईषत्
तीर-कास्तीरम् 'अल्पे ' कादेश ॥-कारस्करोऽय टप्रत्ययेऽचि पा । किष्किन्धाशब्दोऽप्रत्यये । 'शीरीभूदूमपाधाग'-इत्यादिना औणादिके ते वा चित्तम् । अपरत्र वादिभ्य ' इति क्ती॥ EK अन्ये तु प्रायण प्राय इति कोऽथे परलोकगमन भोजनत्यागो वा प्राय । तस्य चित्त प्रायचित्तम् । गवा पद गोष्पदं तस्य पूरण ' वृष्टिमाने '-इति णम् ॥-गोष्पदमात्रमिति । गोष्पद मानमस्य
Page #340
--------------------------------------------------------------------------
________________
माणे गोष्पदपूरं दृष्टो देवः। *रण्यानि । अगोष्पदेपरण्यास एवाशुक्ल इति भवति नापयर्थ । बहुवचनमा
| लिए: साम। शोभनमार्यः । अपनी पृशौ । ते भात। परत इति किम् शब्दतः प्रत्यासना का किम् । कल्याणी मायः ।।
|च कल्याणपञ्चमा
। पूर्वस्य तु व्यवधानाना
। अत्र पुंबद्भावे शब्दखीग्रहणं किम् । कल्याणा
अनूङिति प्रस
श्री गोभिः सेवितो ग्रामसमीपादिर्देश उच्यते ॥ प्रमाणे गोष्पदपुरं दृष्टो देवः। गोष्पदमात्र क्षेत्रम् । अप गोः पदमन्यस्येयचा परिच्छेत्तुमुपादीयमानं प्रमाणं भवति । | mame अन्यत्र गोपदम् ॥ अगोष्पदं सेवारहिते ॥ न विद्यते गोः पदं येषु तान्यगोष्पदान्यरण्यानि । अगोष्पदेषरण्येषु विश्वासमुपजाग्मान् ॥ ननु गोष्पदप्रतिपेधादगोष्प
दमिति सिध्यति । सत्यम् । किंतु यत्र गवां प्रसको न ताभिः सेवितस्तत्रैव स्यात् । यथा यत्र शुक्रगुणप्रसङ्गः स एवाशुल इति भवति नात्मा काशादि । यत्र तु | गवामत्यन्तासंभवस्तत्र न स्यात् वत्रापि यथा स्यादित्येवमर्थ निपातनम् । न विद्यते गोः पदं यत्रति त्रिपदबहुव्रीहिविवक्षाया रूपान्तरनिकृत्यर्थम् । बहुवचनमा-2 कृतिगणार्थम् । तेनावोवचपरोवरादयोऽपि द्रष्टव्याः॥४८॥ परतः स्त्री पंवत स्त्र्येकार्थेऽनङ॥३१॥४९॥ परतो विशेष्यवशायः शब्दः खोलिस स्त्रिया वर्तमाने एकार्थे तुल्याधिकरणे उत्तरपदे परे पुंवद्भवति ' अनून चेदुङन्तो भवति । दर्शनीया भार्या यस्य स दर्शनीयभार्यः। एवं पटुभार्यः । कल्याणभार्यः। शोभनमार्यः । प्रसूतभार्यः । प्रजातभार्यः । एनी भार्या यस्य स एतभार्यः । एवं श्येतभार्यः । युवनिर्जायास्य युवजानिः । कल्याणी चासौ पञ्चमो च कल्याणपञ्चमी । पदवी च मृदी च पदवी मृत्यौ । ते भार्ये अस्य पदवीमृदुभार्यः। अत्र द्वंद्वपदानां परस्परार्थसंक्रमात् द्यर्थस्य मृदुशब्दस्य व्यर्थेन भार्याशब्देन सामानाधिकरण्यमिति पुंबद्भावः । पूर्वस्य तु व्यवधानान्न भवति । परत इति किम् । दुणीभार्यः। वरटाभार्यः। वडवाभार्यः। अत्र 'बद्भावे अर्थवः प्रत्यासन्नाः कूमईसाश्वशब्दाः माप्नुयुः । द्रोणीभार्यः । कुटीभावः । पात्रीभार्यः । अत्र पुंवद्भावे शब्दतः प्रत्यासन्ना द्रोणकुटपात्रशब्दाः प्राप्नुयुः । स्रोति किम् । ग्रामणि कुलं | दृष्टिरस्य ग्रामणिदृष्टिः । खलपुष्टिः । स्त्र्येकार्थे इति किम् । कल्याण्याः वस्त्रम् कल्याणीवस्त्रम् । सीग्रहणं किम् । कल्याणी प्रधानमेषां कल्याणीप्रधानाः । गृहिणोSA नेत्राः। एकार्थ इति किम् । कल्याण्याः माता कल्याणीमाता । दर्शनीयामाता । अनङिति किम् । ब्रह्मवन्धूभार्यः। करभोरूभायः। अनङिति मसज्यप्रतिषेधात् as इडविडोऽपत्यं सी अज् तस्य लुप् । इडापित् । सा चासौ भार्या च ऐडचिडभायेंत्यादिपु उत्तरेण पुंवद्रावः । पर्युदासे डि ऊमहशमत्ययान्तस्यैव पुंचद्भाचः as गात् 'दिगो सशरो च ' इल्पऽधिकारे 'मागर' इति मानद ॥ - रूपान्तरनिवृत्यर्थमिति । अगोपदमिति रूपस्येत्यर्थ । गृह्मातीति वा 'जातादिदुनी -पति ग्राद ॥ -मस्करीति । णिन्याराशे र
उभयनापि हा ॥-आचोवचपरोचरादयोऽपीति । आयतीति अगायतीति गाइन अयार न 'चार्गदपट -अब आपोषनामिति निपालम् । परधाऽरवा परागच अराइच इति या परी-13
परग ॥-परत: सी-1-सियामेकार्थ सी न तत् एका ति या स्पेका तस्मिन् ॥-अत्र पुवावे अर्थत इति । दुणी इत्यादीना पयाणामाशिष्टलिझाना पुतिले प्रयोगादर्शना र कातिरूप पुंषनाग स्पादियाशङ्का ॥ ननु गुणशब्दस्य धिनानकस्य पुस्तमपि दृश्यते तत्का गिल्पसीलराम् । सत्यम् । न तत् याकरणसम्मतम् अपि राभिधान काराणामेर ।-शब्दतः प्रत्या135] सन्चा इति । न सात राई । गगु फुटपा पशव्यायलिशायपि रतस्तकामानिटरिजातम् । सत्यम् । कुटशब्दो गेहे पानशदस्तु भाजो वर्तमान सौलिए एा केपिदुक्तस्तदभिप्रायाश्रयणेनेदमु-125
यते -अनूजिति किमिति । नगरिति निषेधोऽग गर्ने किमुच्यो 'नाप्रियादी' इत्यादो प्रक्रमायाते प्रतिषेपाधि कारे एा तु युक्त । सत्यम् । यद्योत न कुर्गात फितु निषेधाधिकारे अदिति LDKI सूनान्तर विध्यार तेता यथा नाणियादीना पिंधाना 'पुनत कर्मधारये' इति प्रतिप्रसष उक्तस्तथाऽस्यापि स पाधक स्थान स मा भूदिलेगमर्थम् ॥-उत्तरेण पुवन्नाव इति । 'पुनरकर्मधारये
Page #341
--------------------------------------------------------------------------
________________
स्यादिति ॥ १९॥ क्यडमानिपित्तद्धिते ॥ ३॥२॥५०॥ क्याङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रीलिङ्गशब्दोऽनह पंवद्रवति । क्यङ, श्येनीवाचरति श्येतायते । मानिन्, दर्शनीयां मन्यते दर्शनीयमानी अयमस्याः। दशेनीयमानिनीयमस्याः। मानिनग्रहणमस्त्यत्तरपदार्थम् असमानाधिकरणार्थं च । दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति तु सामानाधिकरण्ये पूर्वेणैव भवति । पित्तद्धित । थ्यप् , अजायै हितम *अजय यथम । पित्तिथट् । बहोना पूरणी बहुतिथी । पचरद् । भूतपूर्ण पदो पटुचरी। पित्तस् । वहीभ्यो बहुतः। अप, बहोपु बहुत्र । प्रशस् । बह्रोभ्यो देहि बहुशो देहि । अल्पाभ्यो देहि अल्पशो देहिं । पाशप् । निन्या दर्शनीया दर्शनीयपाशा । तमप् । इयमासामतिशयेन पका पकतमा । तर, इयमनयोरतिशयेन पका पकतरा । रूपप् । प्रशस्ता दर्शनीया दर्शनीयरूपा । कल्पम् । ईपदसमाप्ता दर्शनीया दर्शनीयकल्पा । देश्यप् , एवं दर्शनीयदेश्या । कप् । इस्ता दर्शनीया दर्शनीयका ।। कत्सिता दरद दारदिका । कथं पट्विका मृद्धिका । 'इन्चादीद्तः के' (२-४-१०३) इत्यत्र डोग्रहणं पुंबद्भाववाचनार्थमित्युक्तम् तेनात्र इस्त्रो भवति । पिदग्रइणं किम् । पट्वीरूप्यम् । पट्वीमयम् । तन्वी तन्वी खनति तन्वोशः खनति । 'संख्यकार्थाद्वीप्सायां शस्' (७-२-२५७) इति शस् । तद्धित इति किम । पदवीषु । बह्वीषु । कुमारीबाचरति कि । कुमारयति । कुमारीयतेः किम् । कुमारी ब्राह्मणः । पञ्चभिर्गाीभिः गाायणीभिर्वा क्रीतः पश्चगर्गः। दशगर्गः। अत्रेकणः 'अनाम्यद्विः प्लप्' (६-४-२४७) इति प्लुप् । पित्त्वात्पुंस्त्वम् । ततो 'यजनोश्या' (६-१-१२६) इत्यादिना यजओः लुप् भवति । गतगतेत्यत्रापि | प्लप्चादावेकस्य स्यादेरित्यनुवर्तमाने 'आवाधे' (७-४-८५) इति द्विवचने आदेः स्यादेलुः पित्वात्पुंस्तम् ॥ ५० ॥ *जातिश्च णितद्धितयम्बो २११३॥ अन्या परतः स्त्री जातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंवद्भवति अनूङ। णि, पद्वीमाचष्टे *पटयति। लघयति। एवमेतयति । श्येतयति। तद्धितयः, एन्यां साधुः एत्यः । एवं श्येत्यः। एन्या भावः *ऐत्यम् । एवं श्यैत्यम् । लौहित्यम् । तद्धितस्वर, भवत्या इदं भावस्कम् । भवदीयम् । इयमासामतिशयेन पद्वी पटिष्टा । पटीयसी । जाति, तद्धितय । दरदोऽपत्यं स्त्री अण, लुप् । दरत् । तस्यां साधः दारयः। एवंम् औशिज्या बढाबाटणो लप निवर्तते । तद्धितस्वरे, गाायण्याः कुत्सितमपत्यं गायः गार्गिकः । हस्तिनीनां समूहो हास्तिकम् । जातिग्रहणं जातिलक्षणप्रतिषेधइत्यनेनेत्ययों न त्वनेन । ' स्वागाद् डीऑतिश्च '-इति निषेधात् ॥-क्यानानि-॥-अजथ्यमिति । अत्र ‘स्वाहाद् डीर्जातिश्च'-इति निषेधेऽपि पित्करणात पुवद्भाव ॥-दर्शनीयका । अत्राऽ| सदेहार्थमिकारो न कृत । तथाहि किमत्र पुवद्भावे सति ‘अस्यायत्ततक्षिपकादीनाम् ' इत्यनेन इकार यद्वाऽकृतेपि पुवद्भाष ' स्वशाजभखा'-इत्यनेनाप एव स्थाने इति पुबद्भावाभावयोर्न विशेषप्रतीति |
स्यात दारादिकेति । दरदा राजी 'पुरुमगध'-इत्यण् । यदा खपत्यार्थेऽण् तदा 'स्वाहाद् डी'-इति गोत्र चरण सहेति जातिले पुषद्भावप्रतिषेध स्यात् । अथेदशे वाक्ये कृतेऽण न प्रा- 135 जाप्रोति यतो रायऽभिधेये उक्त । अत्र तु स्त्रीत्वविशिष्टोऽस्तीति न प्राप्नोति । उच्यते । नामग्रहणे लिविशिष्टस्याऽपीति ॥-जातिश्च णि-1-पटयतीति । णिजि पुषद्भाये ‘नामिनोऽकलिहले' 12 2 इति वृद्धी अन्त्यस्वरादिलोपे । यद्यत्र वृधिमकृत्वैव उकारस्यैव लोप विदध्यात् ततोऽपीपटदित्यादौ समानलोपित्वादित्व न स्यात् ॥-ऐत्यमिति । 'वर्णदृढादिभ्य ' व्यण ॥-औशिज्य इति ।
Page #342
--------------------------------------------------------------------------
________________
Ek
गईमश
नित्ययम् । सति तस्मिन् चकारोऽन्यार्थः। जातिः परतः सी अन्या च परतः स्त्री पुंबद्भवतीत्यर्थः । अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् । तद्धितेति किम् । ल-तृ० अ० ॥४४॥ हस्तिनीमिच्छति इस्तिनीयति । हस्तिन्य । एनीयति । एन्यः । कथं यौवतम् । भिक्षादौ युवतीति स्त्रीलिङ्गपागत् । कौण्डिन्य इति तु 'कौण्डिन्यागस्त्ययोः'--
(६-१-१२७) इति निर्देशेन बद्धावस्यानित्यत्वात् । अत एव च मानाय्य इत्यत्रापि न भवति । "सापत्न इत्यपि 'सपल्यादौ' (२-४-५०) इति सूत्रे सपत्नीति समुदायनिपातनात् । अत एव सपत्नीभार्य इत्यत्रापि न भवति । सपत्नस्यायं सापत्न इति वा भविष्यति । तदितयस्वर इति विषयसप्तम्याश्रयणं | किम् । पदव्या भावः पाटवम् । अत्र प्रत्ययोत्पचेः पूर्वमेव पुंबद्भावे लघ्वादिखात् 'यवर्णाल्लध्यादेः' (७-१-६९) इत्यण् भवति । परसप्तमीसमाश्रयणं तु | पट्वीशब्दस्य लयादिखाभावाचतोऽण् न स्यादिति । यस्वर इति किम् । पटव्या आगतम् पट्वीरूप्यम् पट्वीमयम् ॥५१॥ *एयेऽनायी॥३।२। ५२॥
तद्धिते एयमत्यये परे अनाय्येव परतः सी पुंवद्भवति । अग्नाच्या अपसम् आग्नेयः। अगायी देवताऽस्य आग्रेयः स्थालीपाकः। पूर्वेण सिद्धे नियमाथे वचनम् । । नितेन श्येनेयः रोहिणेयः । अत्र पूर्वेणापि पुंवद्भावो न भवति ॥ ५२ ॥ नास्त्रियादी॥३।२।५३॥ *पूरण्यप्प्रत्ययान्ते स्त्र्येकाथै उत्तरपदे प्रियादी
च परे परतः खो बन्न भवति । अप, कल्याणी पञ्चमी आसां कल्याणीपञ्चमा रात्रयः । एवं कल्याणीदशमाः। पूरण्यवन्तस्य ग्रहणात् इह पुंबद्भावो भवत्येव । बढ्य वाचो यस्य स बचश्चरणः । मियादि, कल्याणी प्रिया अस्य कल्याणीमियः। एवं भव्यापियः । भव्यामनोज्ञः। मियाकल्याणीक: । प्रियासुभगः।। कल्याणीदुर्भगः । कल्पाणीस्वः। *भियाक्षान्तः । दर्शनीयाकान्तः । प्रियावामनः । दर्शनीयासमः। मियासचिवः । प्रियाचपला । पियावालः । कल्याणीतनयः। | यशाः पष्ठि न्याय फित् इन् ‘वशेरयडि' गृत उशिजोऽपत्य 'पुपमगधदत्यम् 'देरम' लोप । उशिजि साधु ॥-गाग्य इत्यादि । 'वृक्षतिमा क्षेचे णे कणो' तत पुवत्वे 'तधितयस्पोऽना'-इति यलोप -पुवद्रावस्यानित्यत्वादिति । गर्गादित्वाद् यषि पुषद्भावे तु 'नोऽपदस्य-इत्यन्यस्वरादिलोपे कोय इति स्यात् ।। अत एव चेति । अनित्यत्वादेवेत्यर्थ ।
मोभी 'मनोरो च वा' डी ऐष । मनाया अपत्य 'गदिम्'मानाय्य । सपत्न्या अपत्य 'शिवादेरण' सापक्ष । ननु मनायीशब्दस्य गादिपाठात्स्वयमेव न भविष्यति । यथा योग्तमित्यत्रा Sमिक्षादिपाठाशीलिइस्य युगतिशब्दस्य पुनद्भारो न भवति एवमपि । उच्यते । गर्गादिगणेऽणेकणो प्राप्तावस्य पाठ इति तत्राऽप्युक्त ततथ पुपद्भाव प्रायोति स मा भूदिति कौण्डिन्यनिर्देशात्पुवदायो 17 भरतीत्युक्ताम् ॥-सपनस्थायमिति । सपनशब्दच सपन्यास्तुल्य. 'असपल्याण औणादिको वा॥-पाटवमिति । अत्र बणविषये पुनद्भावस्ततोऽण् ।-एयेऽग्ना-11-आग्नेय इति । 'कल्पोरेयण ।-श्यनेयेति । 'द्विस्वरादनया '।-रोहिणेयेति । 'याप्स्यूड ' इति एवण् ॥-नियमार्थमिति । विपरीतनियमस्तु न भवति प्रतिषेधाधिकारेऽग्न्यायनेये इत्यकरणात् । अमेष वा आमेय इत्यनिपातनात् । विपरीतनिवमै हि अप्राग्वे हित 'तम हिते' इतोये 'जातिध'-इत्यनेनापि पुवत् न स्यात् । ततश्चानायीय इति स्पात् । स्थिते सोय इत्येव भवति ।-नाप्रिया--पूरण्यपात्ययान्त इति । प्रियादे स्वरान्तस्थापन्तस्य उत्तरपदत्य तत्साहचर्यादप्प्रत्ययोऽपि स्वरान्तादेन विहितो रखते सच पूरणीप्रत्ययान्तादेव सभवति । यहा अपिति 'पूर-al णी-पस्तत्प्राधान्येभ' इति सूपश्रतो गुपते नवधिकारानुमित । अतानुमितयो ओतस्थेत प्रहणात् ॥-प्रियाक्षान्त इति । क्षमते 'पुतपित्त'-दति निपात्यते । क्षान्तिरस्या अस्ति । अनादि-121॥४४॥
RECEREEKKINERIEEEEEEEEERS
Page #343
--------------------------------------------------------------------------
________________
कल्याणीदुहितकः । कल्याणीभक्तिः। गिरितनया भक्तिरस्य गिरितनयाभक्तिः । कथं दृढभक्तिः स्थिरभक्तिः शोभनभक्तिः परिपूर्णभक्तिरित्यादि। दृढं भक्तिरस्येत्येवम् अखीपूर्वपदस्य विवक्षितखात् । अप्पियादाविति किम् । कल्याणी पञ्चमी अस्मिन् कल्याणपञ्चमीका पक्षः । कल्याणी प्रमाणी येषां ते कल्याणीप्रमाणाः । प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा स्वा क्षान्ता कान्ता वामना समा सचिवा चपला बाला तनया दुहित भक्ति इति प्रियादिः । वामेसप्यन्ये । प्रियवामः ॥ ५३॥ तद्विताककोपान्त्यपरण्याख्याः ॥३।२।५४॥ *तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्त्यो यासां वास्तद्धिताककोपान्त्याः पूरणीप्रत्ययान्ता आख्याः संज्ञास्तद्रूपाश्च परतः स्त्रियः पुंवन्न भवन्ति । तद्धित, मद्रिकाभार्यः । जिकाभार्यः । लाक्षिकीभार्यः । लाक्षिकीवृहतिकः। लाक्षिकीदेश्या । रोचनिकोचरी । मद्रिकायते । जिकामानिनी । अकः, कारिकामार्यः। हारिकाभार्यः । विलेपिकाया धयं *बैलेपिकम् । आनुलेपिकम् । *कारिकाकल्पा । पाचिकारूपा । कारिकायते । पाचिकामानिनी । पूरणी, द्वितीयाभार्यः। पञ्चपीभार्यः। द्वितीयाकल्पा । पञ्चमीदेश्या । पञ्चमीयते । षष्ठीमानिनी । आख्या, दत्ताभार्यः । गुप्ताभार्यः । दत्तारूपा । गुप्तापाशा । गुप्तामानिनी । कस्य तद्धिताकविशेषणं किम् । पाकभार्यः। मूकभार्यः । जल्पाकभार्यः। कामुककल्पा। जागरूकरूपा । लुण्टाकायते । कुट्टाकायते । कुट्टाकमानिनी ॥ ५४॥ तद्धितः स्वरवद्धितररक्तविकारे ॥३।२। ५५॥ सरस्थानाया वृद्धयाँ | हेतुस्तद्धितो रक्ताद्विकाराचान्यत्राथें विहितस्तदन्तः परतः स्त्रीलिङ्गः वन्न भवति । माथुरीभार्यः । *वैदिशीभार्यः । वैदर्भीभार्यः। *मौतंगमीभार्यः। *कार्तवीयर्थीभार्यः । माथुरीदेश्या । नादेवीचरी । सौतंगमीयते । वैदर्भीमानिनी । सौग्घ्नीमानिनी । तद्धित इति किम् । कुम्भकारी भार्या अस्य स कुम्भकारभायेंः। एवं का- | | भ्योऽप्रत्ययो वा । ते तु ‘क्ता' इति यहुत्वनिर्देशातिपय इति विकल्प याधित्वा नित्यमेव प्राक् स्यात् । एव कान्तोऽपि ॥-गिरितनयाभक्तिरित्यत्र कर्मणि क्ति । भज्यते सेव्यतेऽसौ । गिरि| तनया भक्ति सेव्या यस्य ॥ अस्त्रीपूर्वपदस्येति । ननु चात्र भक्तौ सिया विशेष्याया गुणवचनानामाश्रयतो लिङ्गवचनानीति दृवादिभि सीलिर्भाव्यम् । सत्यम् । दृढादिशब्दोऽवाऽदादादिनिवृत्ति| पर प्रयुज्यते । तत्र चाहाट्यादिनिवृत्तिपराया नौदनाया लिङ्गविशेषोपादानस्यानुपकारित्वाद्भक्तेः सीत्वविवक्षामन्तरेणापि दाढर्यादिमात्र विवक्षयाप्यदादादिनिवृत्ते सिचत्वात् तीत्वमत्र न विवक्षितमित्यौत्सागैक | नपुंसकत्वमेव भवति । कल्याणी भक्तिरित्यादी तूत्तरपदसामानाधिकरण्याभिव्यक्त्यर्थ पूर्वपदे तीत्वमुच्यते । विवक्षाद्वयसभवे हि यथाकाम प्रयोगो भवतीति समाधानार्थ ॥ तद्धिता-|| तद्वितश्चाकञ्च | तद्विताको तद्धिताकयो क स उपान्त्यो बेषा परत सीरुपाणा शब्दानामिति कृत्यम् । वृत्त्यभिप्रायेण तु यासामिति कृते हस्वत्व न स्यात् । अत्र ड्यन्तेभ्यो रूपप्कल्पपी नोदाहियते तयो परत्वात्
'डय' इत्यनेन हस्वत्व भवति । एवमुत्तरयोरपि सूत्रयोदष्टव्यम् ॥-बैलेपिकमित्यत्र कृत्ररादेरण् । एवमग्रतनेऽपि ॥-कारिकाकल्प इति । याधन्ते स्वार्थका कचिदित्याप् न । ननु दत्तागुप्ताशब्दौ | सज्ञाशब्दत्वात् स्वत तौलिहौ तत्कथमनेन निषेध । सत्यम् । एतौ सज्ञायामपि वर्तमानौ दानगोपन क्रियातबन्धात्सर्वेष्वप्यर्थेषु तोपुनपुसकेषु वत्तेते इत्यत्र सौविवक्षणात् परत स्त्रीलिङ्गता ॥2-तद्धितः स्वर-॥-चैदिशोभार्य इति । विदिशाया भवा जाता वा ॥-सौतङ्गमीभार्य इति । सुतगमस्यापत्य स्त्री ऋष्यण् । ततो डीप्रत्यय सुतगमादेरिन् नानीयते 'देशे नाम्नि' इति | भणनात् । यतोऽसौ सौतगमीति कस्याश्चित् सज्ञा सा भार्याऽस्येति ॥-कार्तवीय भार्य इति । कृत वीर्यमनेन तस्थापत्य स्त्री कृष्यण् ॥-अर्धप्रस्थेति । 'अात्परिमाणस्य'-इत्यत्राऽकारस्य
Page #344
--------------------------------------------------------------------------
________________
लत०अ०
श्रोईमश ॥४५॥
यः । अमानिनीति किम् ।
दीन । प्रतिषेधनिभ्यर्थ आरम्भ -८४ ) इत्युक्तं तत्रापि भवति । मानि तद्धितः स्वरद्धिः
त्याणमनोज्ञा । ताकमुन्दारिका । पत्रमन्दारका च माधुरन्धान्दारिका । कठटन्दामा चासौ
ण्डलावभार्यः। वृद्धिहेतुरिति किम् । अर्धप्रस्थे भवा अर्धमस्या अर्धप्रस्था भार्या यस्य सः अर्धप्रस्थभार्यः । शोभनतरभार्यः । मध्यममार्यः। *अन्ये तु वृद्धिमात्रहेतोणितस्तद्धितस्य पंवत्सतिषेधमिच्छन्ति । तन्मते वैयाकरणीभार्यः । अरक्तविकारे इति किम् । कपायेण रक्ता कापायी सा वृहतिकास्य कापायवहतिकः । एवं | माजिष्ठबृहतिकः । लोहस्व विकारो लौही साईपास्य लौहेपः । एवं खादिरेपः ॥ ५५ ॥ स्वानान्कीर्जातिवामानिनि ॥ ३२॥ ५६ ॥ वागायो ।
विहितो कीस्तदन्तो जातिवाची च यः शब्दः परतः खो स पुंवन्न भवति अमानिनि मानिन्शब्दश्चेत्परो न भवति । दीर्घकेशीभार्यः। चन्द्रमुखीभार्यः। कलकण्ठीहा देश्या । तनुगात्रीचरी । चन्द्रमुखीयते । जाति, कठोभायः । बचीभार्यः। कठीदेश्या । बचीचरी । शुद्राभार्यः । क्षत्रियाभार्यः । शुद्रापाशा | क्षत्रियादेश्या
|॥ *आकृतिग्रहणा जातिः अत्रिलिना च यान्विता । आजन्मनाशमर्थाना सामान्यमपरे विदुः ॥२॥ अत्र प्रथम जातिलक्षणानुसारेण कुमारीभार्यः किशोरीभार्य इति ॐ भवति । द्वितीयजातिलक्षणानुसारेण कुमारभार्यः किशोरमार्य इति भवति । न हि कुमारत्वादि उत्पतेः मभृत्याविनाशमनुवर्तते । स्वाङ्गादिति किम् । पटुभायः।
डीरिवि किम् । सकेशभार्यः। अमानिनीति किम् । दीप, केशमानिनी । कठमानिनी । असमासनिर्देश: मुखार्थः ॥५६॥ *पंवत्कर्मधारये॥३।२५७॥ परतः स्यनूद कर्मधारये समासे स्येकार्थे उत्तरपदे परे पुंबदाति । प्रतिषेधनित्यर्थ आरम्भः ॥ नामियादौ (३-२-५३ । इत्युक्तं तत्रापि भवति । कल्याणी चासौ प्रिया च कल्याणप्रिया । एवं कल्याणमनोज्ञा । तद्धिताककोपान्त्यपूरण्याख्याः' (३-२-५४) इत्युक्तं तत्रापि भवति । मद्रिका चासौ भार्या च मदकभार्या । लाक्षिकवृहतिका । पाचकवृन्दारिका । कारकटन्दारिका । पञ्चमन्दारिका । पठटन्दारिका । दत्तवृन्दारिका | गुप्तटन्दारिका | 'तद्धितः स्वरद्धि| हेतररक्तविकारे। (३-२-१५) इत्युक्तं तत्रापि भवति । माथुरी चासौ वृन्दारिका च माथुरन्दारिका । सौग्नन्दारिका । स्वानान्कीजातिश्चामानिनि (३-२-५५) इत्युक्तं तत्रापि भवति । चन्द्रमुखी चासौ वृन्दारिका च चन्द्रमखन्दारिका । दीर्घकेशन्दारिका । कसन्दारिका । वचवृन्दारिका । वतण्डस्थापत्यं वातण्डयः। स्त्री चेत् वतण्डो । सा चासो वृन्दारिका च वातण्डयवृन्दारिका । गगस्यापत्यं गायः स्त्री चेत् गागी । सा चासौ वृन्दारिका च गायचन्दा| गृविविधौ वर्जनात् आयस्य च पावचनादत्र दाभाव -अन्ये त्विति । तेन वैवारणीभार्य इत्यत्र स्वरस्थानतृवाभाषेऽपि पुत्रनिषेध । न खत्रेकार स्वरस्थानी । ईषतीति 'नाभ्युपान्त्य'-इति के ईषा ।-स्वाज्ञान्डी-1-शूद्रेति । शीयते गर्जयति पट् कर्मागीति शूद्र 'शदेख्य' पूर्वत्र जातिलक्षणे उक्तऽपि अत्रैवविधा जातियेति वैचित्र्यार्थमाह-आकृतिग्रहणेति । ततथ आ-R
कृतिग्रहणा जातिरिति प्रबमा जाति । अनया च कुमारीभार्य किशोरीमार्य इति सिबम् ॥-अत्रिलिङ्गा च यान्विता आजन्मनाशमर्थानामिति द्वितीया । केचित्तु आजन्मनाशमर्थानाम- Mas 25/ पिता इति आकृतिग्रहणा जातिरित्यस्य विशेषण कुर्वन्ति तन्मताभिप्रायेण कुमारभार्य किशोरभार्य इत्येव भवति । न हि कुमारत्वादि उत्पते प्रभृति आविनाशमऽनुवर्तते ।-पुंवत्कर्म-॥ पुवत्-हा
ग्रहण किमर्थ यतो न कर्मधारये इति क्रियते तत कर्मधारये पुरन न भवति अपि तु भवत्येव पाचात्यसूत्रात् नत्रिति वर्तते । उच्यते । उत्तरार्थ कृतम् ॥-लाक्षिकबृहतिका इति । अरक्त-2 विकार इत्यनयापि व्यावृत्या सिहमिद तत्कथमन दर्शितम् । उच्यते । यदि तबित स्वरवृद्धि'-इति निषेध क्रियते तदानीं सिध्यति व्यावृत्त्या । यदा तु तद्विताककोपान्त्येति निषेध प्राप्नोति तदाऽने- 1
॥४५॥
Page #345
--------------------------------------------------------------------------
________________
Kom
रिका । कपोतपाक एव कापोतपाक्यः खो चेत् *कापोतपाका सा चासौ वृन्दारिका च कापोतपाक्यवृन्दारिका । कुञ्जस्यापत्यं कौमायन्यः खो चेत् कौञ्जायनी। सा चासौ वृन्दारिका च कौञ्जायन्यवृन्दारिका । अङ्गस्यापखानि अनाः खियश्चेदाङ्ग्यः । ताश्च ता वृन्दारिकाश्च अङ्गन्दारिकाः। एवं गर्गवृन्दारिकाः । इडविड पृथ् दरद उशिज् एते जनपदशब्दा क्षत्रियवाचिनः एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि इडविट् चामौ वृन्दारिका चेत्यादिविग्रह ऐडविडवृन्दारिका पार्थन्दारिका दारदवृन्दारिका औशिजवृन्दारिका इति भवति । परतः स्त्रोत्येव । खट्वान्दारिका | अनूङित्येव । ब्रह्मवन्धवृन्दारिका ॥२७|| *रिति ॥३।२।५८॥ | परतः त्यनङ् रिनि प्रसये जातीये देशीये च पुंवद्भवति । पदवी प्रकारोऽस्याः पटुजातीया। ईपदपरिसमाप्ता पवो पटुदेशीया। मद्रकजातोया । मद्रकदेशोया। पाचकजातीया। पाचकदेशीया। पञ्चम जातीया । पष्ठदेशीया। दत्त जातीया। गुप्तदेशीया । माथुरजातोया । स्रोग्नदेशोया। दार्यके शजातीया। चन्द्र वदेशोया। कउजातोया । बहुवच देशीया। वातण्ड्यजातोया। गार्यदेशाया । कापोतपाक्यजातीया। कौञ्जायन्यदेशीया। अङ्गनानीया। गर्गदेशीया। ऐडविड जाताया। पार्थदशोया। दारदजातोया। औशिजदंशोया । परतः खोत्येा । कुटोजातीया । द्रुणीदेशीया । अनूङित्येव । करभोरूजाताया। मद्रवादेशीया ॥२८॥ त्वते गुणः ॥ ३ । २ । ५९ ॥ परतः स्यन्ङ् गुणवचनः शब्दस्त्वत इत्येतयो. प्रत्यययोः परयोः पुमान् भवति । पव्याः भावः पदुत्वम् । पटुता । एन्याः भावः एतत्वम् एतता। श्येन्याः
भावः श्येतत्वम् श्येतता। खत इति किम् । पदीरूप्यम् । पदवीमयम् । गुण इति किम् । * कठीत्वम् । कठीता । दत्तात्वम् । दत्ताता। कीत्वम् । कीता । * केचिनु IS जातिमंज्ञावजितस्य विशेषणमात्रस्य बद्भावमिच्छन्ति । पाचिकायाः भाव: पाचकत्वं पाचकता। मद्रिकायाः भावः मद्रकत्वम् । मद्रकता । आनकलिक्या: भाव
आनकालकत्वम। आनकलिकता। आक्षिक्या: आक्षिकत्वम् आक्षिकता। द्वितीयायाः द्वितीयत्वम् द्वितीयता । पञ्चम्याः पञ्चमत्वम् पञ्चपता। माथयों माथरत्वम् माथ| नापि पुवन्न स्यादिति दर्शितम् । सर्वत्र जातिलक्षणडीगाधको वृन्दारिकाशब्दे अजादित्वादाप् । 'व्येषसूतपुत्रवृन्दारकस्य' इति विकल्पेन इत्व भवति ॥-कापोतपाका इति । कपोत पचति । PKI अवाणलक्षण जातिनिमित्त वा डीप्रत्यय बावित्वा 'अजादे' इत्याप् ॥-रिति ॥ ननु रानुबन्धा ये प्रत्यया ते पानुपन्धा क्रियन्ता ततथ 'क्यइमानि '-इति पुवद्भावसिदौ रितीति सूत्र न का हाम । सत्यम । यदि पानुसन्धा क्रियन्ते तदा माथुरी प्रकारोऽस्या इति कृते 'तद्धित स्वर'-इति निषेध. प्राप्नोति तद्वाधनार्थ विधीयते । अप्राप्तप्रापणाधोंऽयमारम्भ. । ननु मद्रकजातीया इत्यादिप
'तदिताफकोपान्त्य'-इत्यादिभि का पुनिषेधो न भवति । उच्यते । सर्वधनार्थ चैतत् वचनमन्यथा क्यड्यानिरिरिपत्तद्धिते इत्येकमेव योग कुर्यात् ||-त्वते-॥ अनुकल वर्तते 'त प्रत्यनो| लोम'- इति इकण् । अत्र यथा 'भावे त्वतल्' इति विहितस्तल् गृह्यते तथा 'देवात्तल्' इत्यपि । तेन देव एव देवतेतिवत् नामग्रहणे इति न्यायादेवीशब्दादपि ताल देवतेति मिस कि हा पगुणाभिवाय फरसादेयांशब्दोऽपि गुणवचन । जातिवाचिले तु देव्येव देवीता देव्या भावो देवीत्त देवीतति भवति । गुण इति गुणद्वारेण गुणिनि वर्तमानो गुणवचनो गृह्यते । गुणमात्रवृत्तेरऽसीलिा
यात्पभावाऽप्राप्तिरिति ॥-कठीत्वमिति । ननु कठीत्वमिति गुण इति व्यावृत्ती कय दर्शित यतोऽत्र गुण इत्यसत्यपि जाते पुभावप्रतिषेधादेव न भविष्यति । नैवम् । सर्वापवादवादस्य । किंच | कील कर्माता इत्यादिक्रियाशब्दार्थ गुणग्रहण कर्त्तव्यमेव तस्मिथ सति जातावपि प्रत्युदायिते ॥-केचित्त्विति । तन्मतसप्रहार्थ गुणो विशेषणमित्यपि व्याख्येयम्
Page #346
--------------------------------------------------------------------------
________________
श्रीम ॥ ४३ ॥
W.
taraौयाः सौन्नतम् सौन्नता । चन्द्रमुख्याः चन्द्रमुखम् चन्द्रमुखता । सुकेश्याः सुकेशत्व सुकेशता ॥ सैन्याः श्रियामनुपभोगनिरर्थकस्य मिथ्यापवादनं निम्नगानाम् ॥ सतुः पयः पुरनेनिधुरम्बराणि जर्विसन्धृतविकाशिविमनाः ॥ २ ॥ तदवितयमवादीर्यन्मम त्वं प्रियेति मियजनपरिभुक्त दुकूल दधानः ॥ दमतिमा गाः कामिनां मण्डन श्री जति हि सफल वल्लभालोकनेन ॥ १ ॥ तथा, रसवत्या धूमवत्त्वम् भुवस्तृणवस्त्रम् शालाया दण्डित्यमित्यादो ॥ १९ ॥ च्वौ कचित् ॥ ३ । २ । ६० ॥ परतः सी अनन्वौ पुद्भवति कचिल्लक्ष्यानुरोधेन । अमहतो महती भूता महता कन्या । एवं वृहत्कृता । कचिद्रहणादगोमतो गोमतोभूता गोमती भूतेत्यादौ न स्यादेव पवोभूता पभूता मृद्रीकृता मृदुकृतेत्यादौ विकल्पः । महतीभूतेयपि केचित् ॥ ६० ॥ *सर्वादयोऽस्यादौ ॥ ३ ॥ २ । ६१ ॥ सर्वादिणः परतः सो पुंत् भवति 'अस्यादौ' स्यादिशेत्ततः परो न भवति । सर्वासां खियः सर्वस्त्रियः । भवत्याः पुत्रः भवत्पुत्रः । एकस्याः क्षोरमेकक्षीरम् । एकस्या आगतमेकरूप्यम् । एकमयम् । तया प्रकृसा तथा । एवं *यथा । तस्यां वेलायां तदा । एवं यदा कदा सर्वदा । अन्यदा । तर्हि । यई ।
| सर्वामिच्छति सर्वकाम्यति । भवाम्यति । एककाम्यति । *परत्वात्प्रतिषेधविषयेऽपि भवति । सर्वा प्रियाऽस्य सर्वप्रियः । एवं सर्वमनोज्ञः । सर्विका भार्याऽस्य सर्वकभार्यः । एवं विश्वकभायैः । सर्वादय इति किम् । *कन्यापुरम् । कुमारीनिवासः । अस्यादाविति किम् । *सर्वस्यै । दक्षिणपूर्वस्यै । उत्तरपूर्वयै । बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्वसर्वादेरपि भवति । दक्षिणोत्तरपूर्वाणाम् इत्यादि ॥ ६१ ॥ *मृगक्षीरादिषु वा ॥ ३ । २ । ६२ ॥ मृगक्षोरादेसमासशब्देषु परतः खीलिङ्गमनेकार्थेऽस्यर्थे चोत्तरपदे पुंवद्वा भवति । मृग्याः क्षीरं मृगक्षीरम् मृगीक्षीरम् । एवं मृगपदम् मृगीपदम्। मृगशावः, मृगीशावः । कुछटाण्डम् कुकुण्डम् | मयूराण्डम् । मयूर्यण्डम् । काकाण्डं, काक्यण्डम् । काकशावः, काकीशाव । *पुंस्त्रीलिङ्गपूर्वपदभेदेन समामविवक्षायां सूत्रानारम्भे मृगक्षीरादयो
ले०० अं
॥ सर्वादयो- ॥ तथा प्रकृत्येति । सीतयक्त्यर्थमिदा तेन प्रकारेणेति । अथ चाइन पुरद्वार हिमर्थ समजनि । उच्यते। अत्र पुराने सति खियामाप न भवति । एवं यथा तदेत्यादि ॥ - परत्वादिति । कल्याणीभिगेत्यादीनामियादी इत्यादिप्रतिषेधा भत् इत्यादी त्यय निधि सर्वा मयाऽस्य सर्वप्रिय इत्यादी तूभयप्राप्तो द्वयोरन्यत्र सावकाशत्वे परत्वादनेन पुमात्र इत्यर्थ ॥ - कन्यापुरमिति । कन्याशब्द त्या कन्य इति पुमानपि प्रसिद्ध इति ' परत सौ ' इति ॥ अस्यादाविति किमिति । न च स्यात्पते प्रामात्र भाव कप न भवताति वाच्यम् । अस्यादानिति चादयत पर स्यादि प्रयुज्यते तस्य भावो न भाति । अन्यथाऽस्यादावित्यस्यानर्थक्य स्यात् । अशोत्तरपदे परे इत्यनुनाद सर्व दक्षिणपूर्वस्ये इत्यादी निमित्तभूतस्योत्तरपदस्याभावात् | पुभावो न भविष्यति किमडस्यादावित्यनेन । सत्यम् । अत एव सर्वस्ये इत्यादी निमित्तभूतस्योत्तरपदस्याभावात् पुभावनिवृत्यर्थादऽस्यादाविति वचनादयोत्तरपद इति नास्तीति ज्ञायते । तेन यथेत्यादायपि भाग सिजन च अस्या पुन इत्याको पछया अलुप्युत्तरपदे भावनिषेधार्यमस्वादाविति वाच्यम् । अत्र विभक्त्या व्यवधानादुत्तरपदे सर्वाऽभावात् । एतदर्थत्वे च इस प्रतिषेध एन कर्तव्य स्यानास्यादाविति ॥ - दक्षिणोत्तरपूर्वाणामिति । 'न सर्वादि ' इति सर्वादित्यभान ॥ सर्वस्यै । दक्षिणपूर्वस्यै इत्युक्त तताप पुवद्वा स्वयमेन न भविष्यति । सर्यादेपूर्वतिउवा नातू । अन्यथा आन्तत्वाभावाद त न स्याद् उच्यते । यदा सर्वाशब्दादमे भ्यम् तदापि पुक्त माभूव इत्यस्यादिग्रहणम् ॥ मृगक्षी ॥ पुत्रीलिङ्केति । ननु मृगस्य पद गद ग्या
॥ ४६ ॥
Page #347
--------------------------------------------------------------------------
________________
XXXXXXXXXXX
न सिध्यन्ति । मृगक्षीरादयः प्रयोगतोऽनुसर्तव्याः ॥ ६२ ॥ कटुत्तिरतमरूप कल्पबुवचेलड्गोत्रमतहते वा इखश्व ॥ ३ । २ । ६३ ॥ ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्त रादिषु प्रत्ययेषु ब्रुवादिषु च स्त्र्येकार्थेषूत्तरपदेषु इस्वाऽन्तः पुंवच वा भवति । तर, पचन्तितरा । पचतरा । पचन्तीतरा । श्रेयसितरा। श्रेयस्तरा । श्रेयसीतरा । विदुषितरा । विद्वत्तरा । विदुषीतरा । तम, पचन्तितमा । पचत्तमा । पचन्तीतमा । श्रेयसितमा । श्रेयस्तमा । श्रेयसीतमा । विदुः षितमा | विद्वत्तमा । विदुषीतमा । रूप, पचन्तिरूपा । पचद्रूपा । पचन्तीरूपा । श्रेयसिरूपा । श्रेयोरूपा । श्रेयसीरूपा । विदुषिरूपा । विद्वद्भूया | विदुषी रूपा । कल्प, पचन्तिकल्पा । पचत्कल्पा । पचन्तीकल्पा । विदुषिकल्पा । विद्वत्कल्पा । विदुषीकल्पा । ब्रुव, पचन्ती चासौ ब्रुवा च पचन्तिवा । पचवा । पचन्तीबुवा | श्रेयसिबुवा । श्रेयोनुवा । श्रेयसीबुवा | विदुषिब्रुवा । विदवा । विदुषीबुवा । चेलट्, टिद्वचनं ङन्यर्थम् । पचन्ती चासौ चेली च पचन्निचली । पचञ्चेली । | पचन्ती चेली | श्रेयसिचेली | श्रेयश्रेली । श्रेयसीचेली । विदुपिचेली । विद्वच्चेली । विदुषीचेली । गोत्र, पचन्ती चासौ *गोत्रा च पचन्तिगोत्रा । पचगोत्रा । पचन्तोगोत्रा । श्रेयसिगोत्रा । श्रेयोगोत्रा । श्रेयसीगोत्रा । विदुषिगोत्रा । विद्वगोत्रा । विदुषीगोत्रा । मत, पचन्ती चासौ *मता च पचन्तिमता । पचन्ता । पचन्तीमता । श्रेयसिमता । श्रेयोमता । श्रेयसीमता । विदुषिमता | विद्वन्मता । विदुषीमता । हत, पचन्ती चासौ हता च पचन्तिता । पचद्धता । पचन्तीहता | श्रेयसिहता । श्रेयोहता । श्रेयसीहता । विदुषिता । विद्धता । विदुषीहता । एवं सुदतितरेत्यादि । ब्रुवादयः कुत्साशब्दा: 'निन्द्यं कुत्सनैः ? ( ३-१-१०० ) इति च समासः । ऋदुदिदिति किम् । कुमारितरा । किशोरितरा । किशोरितमा । एकार्य इत्येव । पचन्या हता पचन्तीहता । विदुष्या हता विदुषीहता । तदि किम् । पचत्पाशा । विद्वष्टृन्दारिका ॥ ६३ ॥ *ड्यः ॥ ३ । २ । ६४ ॥ उत्यन्तस्य परतः स्त्रीलिङ्गस्य तरादिषु प्रत्ययेषु ब्रुत्रादिषु चोत्तरपदेषु कार्येषु | इस्वोऽन्तादेशो भवति । गौरितरा । गौरितमा । नर्तकिरूपा । कुमारिकल्पा । ब्राह्मणिब्रुवा । गार्गिचेली । ब्राह्मणिगोत्रा । गार्गिमता । गौरिहता। *परत्वाद्यथाप्राप्तं पुंवद्भावं वाघते । य इति किम् । मद्रिकातरा । कारिकातमा । दत्तारूपा । सेनानीरूपा । ग्रामणीकल्पा । परतः स्त्रिया इत्येव । वदरीतरा । *आमलकीतरा । एकार्थ इत्येव । ब्राह्मण्या ear ब्राह्मगीता ।' नवैकस्वराणाम् ' ( ३-२-६६ ) इत्युत्तरत्र वचनादनेकस्वरस्यैवायं विधिः ॥ ६४ ॥ पद मृगोपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का ॥ मृगक्षीरादय इति । आदिशब्दात् मयूराण्डमित्यादि । एतच मृग्या क्षीरमिति कृते द्रष्टव्यम् ॥ ऋदुदि ॥ अत्र श्रेयशब्दात् कल्पप् नोदाहियते अतमयादेरिति वचनात् ॥ पचन्तितेति । हतशब्दस्य पापादित्वेऽपि सूत्रत्वाद्वाहुलकाद्वा समाप्त ॥ - चेलेति । चिलत बसने चिलति गुणान् इति लिहायच् ॥ गोत्रेति । अह पचामीत्येवरूपा गावाच जायत इति गोत्रा । ' आतोड' इति ढ ॥ मतेति । मन्यतेः सत्यर्थे ' ज्ञानेच्छा - इत्यादिना त' ॥ - कुमारितरेत्यादिषु 'घ ' इत्यनेन सूत्रेण हस्व ॥ थः ॥ - परत्वा दिति । दर्शनीयतरा विद्वद्वृन्दारिकेत्यादौ प्रभाव सावकाश । नर्स किरुपेत्यादौ तु कोपान्त्यत्वात्पुभावप्रतिषेधादय विधि गौरितरेत्यादौ तुभयप्राप्तौ 'स्पढ़ें पर. ' इति परत्वादयमेव विधिरित्यर्थ ॥ म मल्लि धारणे । आमलिषीष्ट पुष्पफलानीति 'तित्कृतौ नाम्नि' इति अक । अथवा अमण् आमयति श्लेष्मप्रधानमिति आमलकी । 'कीचक इति अकान्तो निपात्यते 'जातेरयान्त इति ' डी।
*********
Page #348
--------------------------------------------------------------------------
________________
श्रीदेमश० भोगवद्गौरिमतो नि॥ २२६५॥ भोगवद्गौरिमतोर्नान्नि संज्ञायां वर्तमानयोर्जीप्रत्ययस्य तरादिषु प्रत्ययेषु त्रुवादिषु चोत्तरपदेष्वेकार्थेषु इस्वो भवति । भोगवलत अ० ॥४७॥ तितरा । भोगवतितमा। गौरि पतितमा। भोगवतिरूपा। गोरिमतिकल्पा। भोगवति वा । गौरिमतिचेली । भोगवतिगोत्रा। गौरिमतिमतां । भोगवतिहता। नाम्नीति किम् ।
भोगवतितरा । भोगवचरा । भोगवतीतरा । एवं गौरिमतितरेत्यादि । उदित्वात्पूर्वेण रूप्यम् ॥६५॥ *नवैकस्वराणाम् ॥३।२।६६॥ बहुवचनात्परतः स्त्रीति निवृत्तम् । सामान्येन तु विधानम् । ध्येकार्थे इत्यनुवर्तते । एकस्वरस्य उन्धन्तस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चौतरपदेषु ज्येकार्थेषु इस्वोऽन्तादेशो भवति । खितरा । खोतरा । ज्ञस्य भार्या शी । शितमा । जीतमा । अस्यापत्य स्खी ई। इरूपा। ईरूपा । कस्य भार्या की। किकल्पा । कीकल्पा । शिबुवा । ज्ञोब्रुवा । इचेली । इचली । किगोत्रा । कीगोत्रा । त्रिमता राखीमता । त्रिहता । स्त्रीहता । एकखराणामिति किम् । *कुटीतरा। दुणीतमा । आमलकीतरा । बदरीतरी । कवलीरूपा। उच इत्येव । श्रीतरा । हीतमा । धीरूपा । एकार्थे इत्येव । खिया हता स्त्रीहता । नित्यदितामनेकस्वराणामपीच्छन्त्यके । तन्मते, आमलकितरा वदरितमा कुवलिरूपा लक्ष्मिकल्पा तन्त्रितरेत्याद्यपि भवति ॥६६॥ ऊङः ॥३।२।६७ ॥ ऊडन्तस्य तरादिपु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेपु स्त्र्यैकार्थेषु वा इखो भवति । ब्रह्मवन्धुतरा । ब्रह्मवन्धूतरा । वामोरुतमा । वामोरूतमा । मद्रवाहुरूपा । मद्रवाहरूपा । कमण्डलुकल्पा । कपण्डलूकल्पा । कटुब्रुवा । कब्रुवा । पड्डुचेली। पशूचेलो। पश्रुगोत्रा । श्वश्रूगोत्रा । कुरुमता । कुरूमता । भीरुहता । भीरूहता । एकार्थ इत्येव । भीर्वा हता भीरूहता ॥ ६७ ॥ महतः करघासविशिष्टे डाः॥ ३।२।६८ ॥ करादिपूत्तरपदेषु महतो डा इत्ययमन्तादेशो वा भवति । वैयधिकरण्ये इयं विभाषा सामानाधिकरण्ये तु परत्वादुत्तरेण नित्य एव विधिः । महतां करः महाकरः। महत्करः । कर एव कार इति महाकारः। महत्कारः। महाघासः । महद्घासः । महाविशिष्टः । महाद्विशिष्टः । महत इति किम् । राजकरः। करा| दिष्विति किम् । महतः पुत्रः मइत्पुत्रः । डकारोऽन्यवरादिलोपार्थः । स च उत्तरार्थः ।। ६८॥ स्त्रियाम् ॥३।२।६९ ॥ स्त्रियां वर्तमानस्य महतः क
रादिपूत्तरपदेषु नित्यं डा अन्तादेशो भवति । महत्या कर महाकर एवं महाघासः। महाविशिष्टः। 'नायग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति पूर्वेणैव सिद्ध नित्याथमिदम् ॥ ६९ ॥ “जातीयैकार्थेऽच्वेः॥३।२।७०॥ महतोऽच्च्यन्तस्य जातीयपत्यये एकार्थे चोत्तरपदे डान्तादेशो भवति । महान् प्रकारोऽस्य महाजातीयः । महाजातीया । एकार्थे, महाश्चासौ वीरश्च महावीरः । एवं महामनिः। महान् भागोऽस्य महाभागः । एव महायशाः। महती चासो देवी च महादे* यन्मते नित्यसी तन्मते गौरादित्वात् हो । स्वमते तु त्रिलिङ्ग ॥-भोगव--भोगवतीति । भोगा सर्पकञ्चका सन्त्यस्या भोगावती नाम नदी 'अनजिरादि'-इति दीर्घत्व ततोऽत एवं निर्दे शात्पूर्वस्य हस्पत्वम् । गौरिमतीत्यत्र तु 'डयापो बहुलम्' इति मती हस्व । गौरीति गौरस्थापत्य वञ् 'उर्जाते ' इति डी गौरादित्याद्वा ॥ नवैक-॥ शीतमा कीकल्पा इत्यादी हस्तविकल्पपक्षे पुवा भवति । धयोगे या पक्षात्मशाविवक्षाया 'तबिताऽकक'-इति निषेधात कौण्डिन्यागस्त्ययोरिति ज्ञापन पुभावाऽनित्यत्वाद्वा । ईरूपा इत्यत्र तु गौत्र च चरणे सहेति जातित्वे 'स्वाहान्डी ' इति | निषेधात रूपसाम्यादा न पुवत् । ईचेलीत्यत्रापि पुवकर्मधारये' इत्यनेन प्राप्त पुभावोऽनित्यत्वान भवति ।-कुटीतरेति । परत' सीत्याभावात् 'ब' इत्यपि नित्य हस्खो न भवति ॥-जातीयै
४७॥
Page #349
--------------------------------------------------------------------------
________________
वी एवं महाराज्ञी । महती कीर्तिरस्य महाकीर्तिः । महास्तुतिः । महांश्चासौ करथ, महान् करोऽस्येति *महाकरः । एवं महाघासः । महाविशिष्टः । महान्तमात्मानं मन्यते महामानी । एवं महंमन्यः । खशि डाह्रस्वत्वे मांऽन्तः । *एकार्थ इति किम् । प्रकृष्टो महान् महत्तरः । महत्याः पुत्रो महतीपुत्रः । महत्याः पतिः महतीपतिः । अच्छेरिति किम् । अमहान् *महान् संपन्नो महद्भूतचन्द्रमाः । अमहती महती संपन्ना महद्भूता कन्या ॥ ७० ॥ न पुंवन्निषेधे ॥ ३ ॥ २ ॥ ७१ ॥ महतः पुंवन्निषेधविषये उत्तरपदे डा न भवति । महती प्रिया अस्य महतीप्रियः । महती मनोज्ञः ॥ ७१ ॥ * इव्यस्वरे दोर्घ आच्च ॥ ३ । २ । ७२ ॥ इच्प्रत्य- | यान्तेऽस्त्ररादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारथान्तादेशो भवति । वाहुषु च वाहुषु च मिथो गृहीत्वा व्यासक्तं वाहूवाहवि व्यासजेताम् । वाहावाहवि । एवं केशाकेशि । मुष्टिभिचमुष्टिभिश्च महृत्य कृतं युद्धं मुष्टोमुष्टि । मुष्टामुष्टि । एवं यष्टायष्टि । यष्टीयष्टि । दण्डदण्डि । दोर्घत्वात्वयोरकारान्तादन्यत्र विशेषः । दीर्घ*साहचर्यादात्वमपि स्वरान्तानामेव भवति । तेनेह न भवति । दोर्दोषि । धनुर्धनुषि । अस्वर इति किम् । अस्यसि । इष्विपवि ॥ ७२ ॥ *हविष्यष्टनः कपाले || ३ । २ । ७३ ॥ दविष्यभिधेयेऽनुशब्दस्य कपाले उत्तरपदे दीर्घोऽन्तादेशो भवति । अष्टसु कपालेषु संस्कृतम् अष्टाकपालं हविः । हविषीति किम् । अष्टानां कपालानां समाहारः अष्टकपालम् । पात्रादित्वात्स्त्रीत्वाभावः । कपाल इति किम् | अष्टपात्रं हविः ॥ ७३ ॥ *गवि युक्ते ॥ ३ । २ । ७४ ॥ अष्टनशब्दस्य गव्युत्तरपदे युक्तेऽभिधेये दोर्घोऽन्तादेशो भवति । अष्टागवं शकटम् । अष्टौ गावो युक्ता अस्मिन्निति त्रिपदे बहुव्रीहौ कृते उत्तरपदे परे द्वयोर्टिंगुः ' गोस्तत्पुरु
॥ महाकर इति । करादिष्वपि सामानाधिकरण्य ( सामानाधिकरण्ये परत्वादिति पाठान्तरम् ) फलत्वान्नित्यमस्य प्रवृत्ति दर्शयितुमाह-एकार्थ इति किमिति । नन्वेकार्थ इति किमर्थं जातीये चेति कृतेऽपि चकारेण उत्तरपदाकर्षणात् तेन च समासाक्षेपात लक्षणप्रतिपदोक्तपरिभाषया च ' सन्महत्परम' - इति प्रतिपदोक्तस्यैव समासस्य ग्रहणालाक्षणिके षष्ठीतत्पुरुषे न भविध्यति । नैवम् । षष्ठीतत्पुरुषवत्, महान् भागस्येत्यादौ बहुमीहावपि न स्यात् ॥ - महान् संपन्न इति । सपन्न इत्यर्थकथनम् । अमहान् महान् भूत इति तु दृश्यमऽन्यथा च्रभाव ॥ - इच्यऽस्व- ॥ - साहचर्यादिति । 'स्वरस्य ह्रस्वदीर्घप्लुता' इति न्यायादित्यर्थं ॥ हविष्य - ॥ प्रायोगिकस्य बहुसख्यार्थाभिधायकस्याऽटनइत्यनुकरणम् । तत प्रायोगिकस्यैकसख्यस्य शब्दस्याभिधायकमिति षष्ठयेकवचनम् । अनुक्रियमाणस्य स्वरूपविनाशप्रसङ्गात् 'अनोऽस्य' इत्यकारलोपो न भवति ॥ - अष्टाकपालमिति । अत्राष्टनो व्यञ्जनान्तत्वाव्यभिचाराद्दीर्घे परविधौ नलोपस्या (क्वचिदसत्त्वपीति पाठ स च प्रकटार्थ ) भावेऽपि दीर्घस्य स्वरधर्मत्वादकारस्योपान्त्यस्यापि स्वरापेक्षयान्त्यत्वाद्वा दीर्घेऽनेन ॥-गचि यु- ॥ अष्टौ गावो युक्ता अस्मिन् शकटे अष्टागव शकटमिति उक्त ततश्च अन्यपदार्थे शकटे अभिधेये किमिति समास क्रियते यतोऽ गावो युक्ता इति कथ न क्रियते यत इति कृतेऽपि युक्तोऽर्थो गम्यते । यतोऽष्टी गावो युक्ता कोऽथ गाव समद्धा इत्यर्थ इति युक्तोऽर्थोऽत्रापि गम्यते तत्कथमन्यपदार्थ क्रियते । उच्यते । प्रत्यासत्तिन्यायात् यदा तैर्गोभिर्युक्त वाच्य शकट भवति तदाऽनेनाकार इष्यते । यतस्तैर्गोभिर्युक्त शकटमेवासन्नमस्तीति प्रत्यासत्ति तार्ह कब गवीति किम् अटतुरगो रथ इत्यत्र विकलल व्यावृत्तेर्यतो युक्तोऽप्यथों नास्ति । उच्यते । अ तुरगा अस्य रथस्येत्यत्र विद्यते पष्ठी सा च योज्ययोजकसचन्येऽस्ति । ततथ योज्यास्तुग्गा सवद्धा कर्त्तव्या केन योजकेन देवदसलक्षणेन पर सहसामर्थ्याद्रथेनैवैति युक्तोऽथोऽस्तीति न द्वयाविकलल व्यावृत्ते । उपचारो त्यनेकधाडत आह
Page #350
--------------------------------------------------------------------------
________________
॥४८॥
श्रीहेमश पात्(७-३-१०५) इत्यद् समासान्तः । तत्र दोघवेन युक्तार्थसंप्रत्ययागतार्थत्वामुक्तशब्दस्य नित्तिः । अथवा समाहारद्विगुः । तत्र साहचर्यादुपचारादष्ट-/
aon गवेन युक्तं शकटमष्टागवमुच्यते । गीति किम् । अष्टतुरगो रथः । युक्त इति किम् । * अष्टगवम् ब्राह्मणधनम् । अष्टगुथैत्रः ॥ ७४ ॥ नानि ॥३ | २ ७९ ॥ अष्टन्शब्दस्योत्तरपदे परे नान्नि संज्ञायां दो?ऽन्तादेशो भवति । अष्टौ पदान्यत्र अष्टापदः कैलाशः। * अष्टापदं सुवर्णम् । अष्टावक्रो मुनिः। अष्टाविटपो
नाम कश्चित् । नाम्नीति किम् । अष्टदण्डः । अष्टगुणमैश्वर्यम् ।। ७५ ॥ *कोटरमिश्रकसिघ्रकपुरगसारिकस्य वणे ॥३।२।७६॥ कोटरादोनां 58 कृतणत्वे वनशब्दे उत्तरपदे दो?ऽन्तादेशो भवति 'नाम्नि' सज्ञायां विषये । कोटरावणम् । मिश्रकावणम् । सिधकावणम् | *परगावणम् । सारिकावणम् ।
पूर्वपदस्थानाम्यगः' (२-३-६५) इति णसे सिद्ध कृतणत्वस्य वनशब्दस्य निर्देशो नियमार्थः । तेन +पूर्वपदस्थादिति सूत्रेण वनशब्दस्य णत्वमाकारसंनियोगे एव भवति । ततश्च *कुबेरवनम् शतधारवनम् इत्यादौ संज्ञायामपि णत्वं न भवति ॥ ७६ || *अअनादीनां गिरी॥
३ ७ ॥ अञ्जनादीनां गिरावत्तरपदे दीर्घोऽन्तादेशो भवति नाम्नि । “अजनागिरिः । *भाजनागिरिः। किंशुकागिरि। किंशुलकागिरिः। *सावागिरिः। लोहितागिरिः। कुकुटागिरिस । खनागिरिः । अनलागिरिः। पिगलागिरि। अज्जनादीनामिति किम् । कृष्णगिरिस। श्वेतगिरिः। नाम्नीसेव । अञ्जनस्य गिरिः अजनगिरिः। अञ्जन भाजन किंशुक किंथुलक साल्व लोहित कुमुद खदून (खड्न ) नल पिङ्गल इत्यखनादिः । बहुवचनमाकृतिगणार्थम् ॥ ७७॥ *अनजिरादिबहस्वरशरादीनां मतौ॥३।२।७८॥ अजिरादिवर्जितबहुवराणां बारादीनां च मतो प्रत्यये दो|ऽन्तादेशो भवति नाम्नि । बहुस्वर, उदुम्बरावती। मशकावतो । वीरणावती । पुष्करावती । अमरावती | शरादि, शरावती । वंशावती । *शुचीमती । कुशावती । धूमावती । अहीवती। कपीवती । मुनीवती।
कुट खदून (खड्न ) नल पिङ्गल इत्यादये दोषोऽन्तादेशो भवति नाम्नि । बहुस्वर मुनीवर्त
EX साहचर्यादिति । अष्टतुरगो रथ इति । अष्टाना तुरगाणा समाहार पाचादित्वात अष्टतुरगमनाऽस्ति अघ्रादित्याद । इद यदि न क्रियते तवा माविकलता स्यात् ॥-अष्टगवामिति । अष्टाना गवा | KI ॐ समाहारे 'गोस्तत्पुरुषाव' अट् समासान्तः ॥-नाग्नि-अष्टापदमिति। अष्टसु लोहेषु पद प्रतिष्ठा यस्य तव ॥-कोटरामि-1-पूर्वपदस्थादिति । अथ समासे कृत दोघे च नामत्वादनशब्दस्य पूपिद /
स्थादित्येष णस्य भविष्यति किमर्थ कृतणत्यम्प यशदस्य निर्देश इत्याशा ॥-पुरगावणमिति । पुर गच्छतीति 'नाम्नो गम -इति ॥-सारिकावणमिति । सारोऽलयेषाम् 'अतोऽनेक'इति इक ।-कुबेरवनमिति । कुत्सित कुष्टित्वात् पेर शरीरमऽस्य ||--अञ्जनादौना-||-अञ्जनागिरिरिति । अजनगृक्षस्य उपचारागिरिरजनागिरि -भाक्षनागिरिरिति । भज्यतेऽनेन भजन त कुशल कुशलेऽणि भानो राजा ।-साल्वागिरिरिति । सल्यन्ते व्यवहारिभिरिति 'सल्यलेणिवा' इति वे साल्या जनपद ॥-खढ़नागिरिरिति । अक्षुते भावान् ' अशेडिक्स' स यूनामेभि 'सर्ना गृक्षा ॥-जलागिरिरिति । णल गन्धेऽन् ।-पिज़लागिरिरिति । 'आतोडोकायाम' इति डा।-अनजिरा-1-उदुम्बरावतीति । उदुम्परा सन्त्यस्वामित्यादिक्षातुर-12 विको नया मतु 'नानि ' इति मत्स्य व ॥-पुष्करावतीति । पुष्काशब्दात मत्वर्धवर्ज मनु. मत्यर्षे तु 'पुष्करादेदेशे' इतीन् स्यात् ॥-शुचीमतीत्यत्र शुचिरस्त्यस्या नोम्यादित्याद्वयाभाव ||-X ४८॥
Page #351
--------------------------------------------------------------------------
________________
मणीवती । *वार्दावान्नाम गिरिः । श्वेटावान्नाम गिरिः। शर वंश शुचि कुश धूम अहि कपि मुनि मणि वाद वेट इति शरादिः । बहुवचनमाकृतिगणार्थम् । as ऋपीवती मृगावती पद्मावती वातावती भोगावतीत्यादि सिद्धम् । बहुस्वरशरादीनामिति किम् । व्रीहिमती । इक्षु ती। दुमती । मधुमती । बहुस्वरस्यानभिरादि- 1
विशेषणं किम् । अजिरवती । खदिरखती । खजुरवती । स्थविरवती। पुलिनवती। मलयवनी । *हंसकारण्डववती । *चक्रवाकवती । अलंकारवती । शशाङ्कवती। हिरण्यवती । अजिरादिराकृतिगणः । नाम्नीसेव । वलयवती कन्या । शरवती तूणा ॥ ७८ ॥ ऋषौ विश्वस्य मित्रे॥३।२। ७९ ॥ विश्वशब्दस्य मित्रे उत्तरपदे पावभिधेये नाम्नि विषये दीर्घोऽन्तादेशो भवति । विश्वामित्रो नामापः । ऋपाविति किम् । विश्वमित्रो माणवकः । नाम्नीत्येव । विश्व मित्रमस्य | विश्वमित्रो मुनिः ॥ ७२ ॥ नरे॥३।२।८०॥ विश्वशब्दस्य नरशब्दे उत्तरपदे नाम्नि विपये दीर्घोऽन्तादेशो भवति । विश्व नरा अस्य विश्वानरो नाम कश्चित् । नर इति किम् । विश्वमेनः । नाम्नीत्येव । विश्वनरो राजा ॥ ८० ॥ वसुराटोः॥३। २ । ८१ ॥ पृथग्योगान्नाम्नीति निवृत्तम् । विश्वशब्दस्य वसौ राटि चोत्तरपदे दीर्घोऽन्तादेशो भवति । विश्वं वस्वस्य विश्वावसुः । विश्वस्मिन् राजते इति विश्वाराट् । राडिति विकृतनिर्देशादिह न भवति । वि. श्वराजौ । विश्वराजः ॥ ८१॥ *वलच्यपित्रादेः॥३।२।८२॥ वलच्प्रत्यये परे पित्रादिवर्जिताना स्वरान्तानां शब्दानां दीर्घोऽन्तादेशो भवति । आसुतिः सुरा साऽस्यास्तीत्यासुतीवलः । एवम् ऋषीवलः । दन्तावलः । उत्सङ्गावलः । पुत्रावलः । अपित्रादेरिति किम् । पितृवलः । मात्वलः । भ्रातृवलः । | उत्साहवलः । * चकारः किम् । *उत्तरपदे माभूत् । कायवलम् । नागवलम् ॥ ८२॥ चितेःकचि ॥३।२। ८३ ॥ चितिशब्दस्य कचि प्रत्यये परे | दीर्घोऽन्तादेशो भवति । एका चितिरस्मिन् एकचितीकः । द्विचितीकः । त्रिचितीकः ॥ ८३॥ *स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसवस्वस्तिकस्य कर्णे ॥३ । २ । ८४॥ स्वामी चिन्यते येन तत्स्वामिचिह्नम् । तद्वाचिनो विष्टादिवर्जितस्य कर्णशब्दे उत्तरपदे परे दोर्पोऽन्तादेशो भवति । दात्रमिव दात्रम् । दात्रं चिह्न कर्णे यस्य स दात्रमिव वा कौँ यस्य स दात्राकर्णः पशुः । एवं शङ्ककर्णः। द्विगुणाकर्णः । व्यगुलाकर्णः । स्वामिचिह्नस्येति किम् । | वाचानिति । वार ददतीति 'आतो इ'-इति ट वार्दा मेघास्ते सन्त्यत्र ‘मध्वादे ' इति मतु ॥-बेटावानिति । वेटन्ति पक्षिभिरऽचि बेटा वृक्षास्ते सन्त्यत्र ॥-मलयवतीति ।
मलयस्य पर्वतस्य अदूरभवा नद्या मतु ' ॥-हसकारण्डववतीति । हसश्च कारण्डवश्च हसकारण्डवावस्या स्त मतु । यदा हसकारण्डवतीति दृश्यते तदा करण्ड प्रज्ञाद्यण् । हसत्य कारण्ड | हसकारण्ट ॥-चक्रवाकवतीति । चक्रस्येव याको वाग्यस्य चक्रशब्देनोच्यते वा घञ् ॥-बलच्य-॥ आसवनमासुति 'समिणासुग' क्ति प्रत्यय । कृयादिभ्यो वलच् ॥-चकार किशामिति । प्रत्यवाऽप्रत्ययोरिति न्यायस्तु कादाचित इत्याह-उत्तरेति ॥-स्वामिचि-|| चिह्न करोति णिज् तत स्वामी चिदयते येन 'वर्षादय क्लीर' इत्यल् ॥--तद्वाचिन इति । कर्णस्य
यथा स्वरुपेण प्रण नै स्वामिचिदस्य । एतच विटादीना चिदवाचिना दीर्घप्रतिषेचात् ज्ञायते । स्वरूपग्रहणे हि विटादीना प्रतिपेयो व्यर्थ स्यात् ॥-द्विगुणाकपर्ण इति । द्विगुण चित्र कर्णे | यस्य ॥-झगुलाकर्ण इति । द्वे अगुले मानमस्य द्वे अगुलो मानमस्येति वा वाक्ये तद्वितप्रत्यये विषयभूते 'सख्याव्ययादगुले' इति ड । पश्चान्मात्रट् । 'द्विगो सगये च' इति लुप्
Page #352
--------------------------------------------------------------------------
________________
ल०००अ०
श्रीहेमश शोभनकर्णः । स्वामिग्रहणं किम् । लम्बकर्णः। अविद्धकर्णः शिशुः। चिहग्रहण किम् । वाहनस्य कर्णः *वाहनकर्णः। विष्टादिवर्जनं किम् । विष्टकर्णः। अष्टकर्णः। ॥४९॥ पञ्चकर्णः । भिन्नकणः । छिन्नकर्णः । छिद्रकर्णः । स्रुबकर्णः । स्वस्तिककर्ण' । कर्ण इति किम् । चक्रसक्यः ॥ ८४ ॥ गतिकारकस्य नहिवृतिवृषिव्य
धिरुचिसहितनौ कौ ॥ ३ । २ । ८५ ॥ गतिसंज्ञस्य कारकवाचिनश्च नद्यादिषु किंवन्तेपूत्तरपदेषु परेषु दो|ऽन्तादेशो भवति । उपनाति उपनद्यते वा । उपानत् । परीणत् । एत् , नीत् । उपात् । वृप् , प्राट् । परीक्ट् । व्यध् , श्वावित् । मर्मावित् । रुच् , नीरुक् । अतीरुक् । अभीरुक् । सह , *तुरासद् । ऋतीपट् । भीरुष्ठानादिखात् पखम् । जलासद् । तन् , परीतत् । 'गमां कौ' (४-२-५८) इति नलोपः । गतिकारकस्येति किम् । *पटुरुक् । तिग्मरुक् । तीव्ररुक् । श्वेतरुक् । कमलरुक् । केचिनु रुजाविच्छन्ति न रुचौ । तेन रुजरुच्योर्मतभेदेन विकल्पः सिद्धः । रुज् , निरुक् । नीरुक् । रुच् , अतिरुक् । अतीरुक् । काविति । किम् । उपनद्धम् । विततम् । इह किग्रहणादन्यत्र धातुग्रहणे तदादिविधिर्लभ्यते । तेनायस्कृतम् अयस्कार इत्यादौ सकारः सिद्धो भवति । अन्यथा वयस्कृदित्यत्रैव स्यात् ॥ ८५ ॥ *घच्युपसर्गस्य बहुलम् ॥३।२। ८६॥ धजन्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽन्तादेशो भवति । नीलेदः । नीमेदः । नीमार्गः । नीवारः । मावारः । नीशारः । कचिन्न भवति । निपादः। विपदनं विपादः । प्रतपनं प्रतापः । प्रभावः । प्रभारः । प्रहारः। कचिद्विकल्पः । प्रतीवेशः । प्रतिवेशः । प्रतीपादः २ । प्रतीवोधः२ । परीणाम. २ । प्रतीहार: २ । प्रतीकारः २ । अतीसारः २ । वीसपः२ । कचिद्विषयभेदेन । प्रासादो गृहम् । प्रसादोऽन्यः । पाकारो वः । प्रकारोऽन्यः । अपामार्ग औषधिः। अपमार्गोऽन्यः। नीहारो हिमम् । निहारोऽन्यः । परीरोधो मृगावरोधः। परिरोधोऽन्यः । परीहारो *देशानु
घड्गुल कर्णयोर्यस्य यद्वा द्वयोरगुल्यो समाहार 'सख्याव्ययादड्गुलेई 'व्यङ्गुल कणे यस्य ॥–शोभनकर्ण इति । शोभनत्वमनेकविधमिति तधिहमपि न भवति । लम्पकर्णव स्वेकविधमिति * चिद भवति पर न स्वामिन इति परस्पर सादृश्य नास्ति ॥ वाहनकर्ण इति । उह्यते तेन करणेऽाट वाह्याद्वाहनस्य ' इति निर्देशाद्दीर्घ । यद्वा बहनमेव प्रज्ञाद्यणि । यद्वा वाह्यते तदिति णिग-a कान्तात् भुजिपत्यादिस्यादनटि वाहनम् ॥-विष्टकर्ण इत्यादि विष्ट प्रविष्ठ व्याप्त वा चिा करणे यत्य विशेविपेरशौटेश्च कर्मणि क्ते विष्टाष्टशब्दो । सख्यावचनो वाऽष्टशब्द । एव पशब्दोऽपि । शभिदेछिदेश्च क्ते ‘रदादमूर्छ'-इति दतयोर्नत्वे छिमभिन्नो छिदे 'ऋज्यजि' इति रे छिद्रम् ॥ सवत्यस्मादिति 'निघृषि'-इति फिति वप्रत्यये खुब । स्वस्तिशब्दोऽव्यय स्वस्ति कापति स*स्तिक । पिष्ट करणे यस्य । अष्ट कणे यस्य । सख्यापक्षे तु अष्टौ करणेऽस्य । अष्टपञ्चशब्दो चात्र अष्टगुणे पञ्चगुणे च चिदविशेषे वत्तते । मिन्नो कण्णों यस्य । भेदच्छेदौ हि स्वामिविशेषज्ञापनाय | 35] कर्णयो क्रियते । एव शिवमपि । सुवाकार चिद सुरेणोच्यते । स्वस्तिक साक्षादेव चिद तत्कणे यस्य ॥-चक्रसक्थ इति । चक्र सक्थनि अस्य ‘सक्थ्यक्ष्ण स्वाने ट ' ॥-गतिकारक2-॥ प्रवर्षन्ति मेघा अस्या अनट्वाधक 'क्रुत्सपा-इति किम् ॥-तुरासडिति । तुरेजुहोत्यादिपाठात् तुतात्ति 'नाम्युपान्त्य'-इति क । तुर सहति तुरासट् । तुरासादिति तु छान्दस ॥* ऋतीपडिति । अरणमृति पीटा ता सहते ॥-पटुरुगित्यादि । प्रत्यासत्या रुच्यादिक्रियापेक्ष कारकत्व गृह्यते तेन पट्टी तिग्मा तीमा श्वेता कमलेव रुग् यस्येत्येव वर्ततइत्यादिमियापेक्षे कारकत्वे
न भवति ॥-घन्युपस-||-देशानुग्रहो हिण्ट । उत्तरपदाऽधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणमिति ज्ञापितेऽपि धातोविधीयमानस्य घन उपसर्गपरत्वासभवेन सामर्थ्यात् घान्तस्योत्तरपदस्य
Page #353
--------------------------------------------------------------------------
________________
ग्रहः। परिहारोऽन्यः । श्वीतंसः पक्षिवन्धनम् । वितंसोऽन्यः । उपसर्गस्यनि किम् । चन्दनसारः । खदिरसारः। मार्गमतिकान्तः अतिमार्गः । घनीति किम् । अवसायः । अवहारः। णप्रत्ययोऽयम् । *बहुलवचनादनुपसर्गस्यापि अघञ्यपि च भवति । दक्षिणापथः । उत्तरापथः । कचिद्विकल्पः । अन्धतमः । अन्धातमः । अन्धतमसम् | * अन्धातमसम् । कचिद्विषयभेदेन । अधीदन्तः । अधीकर्णः । अधीकण्ठः । अधीपादः । एते आधिक्ये । अन्यत्र अघिदन्त इत्यादि भवति । कचिदनुत्तरपदेऽपि विकल्पः । पूरुषः । पुरुषः । नारकः । नरकः । सादनम् । सदनम् । अतिशायनम् । अतिशयनम् । *काशशब्दे च वजन्ते विकल्पः । नीकाशः। निकाशः। प्रतीकाशः । मतिकाशः । *अजन्ते तुत्तरो विधिः॥८६॥ नामिनः काठशे ॥३।२।८७॥ नाम्यन्तस्योपसर्गस्य 'अच् ' (५-१ -४९ ) इत्यजन्ते काशशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । निकाशते नीकाशः। विकाशते इति वीकाशः। अनूकाशः । प्रतीकाशः । बहुलाधिकारानिकाश इसपि । नामिन इति किम् । प्रकाशते इति प्रकाशः॥ ८७॥ *दस्ति । ३।। दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन्परे नाम्यन्तस्योपसर्गस्य दीर्घोऽन्तादेशो भवति । नीत्तम् । वीत्तम् । परीत्तम् । परीत्तवान् । परीत्रिमम् । प्रणीत्रिमम् । द इति किम् । वितीर्णम् । तीति किम् । सुदत्तम् । नामिन इत्येव । प्रत्तम् । अवत्तम् ॥ ८८ ॥ *अपील्वादेवहे ॥३।२।८९॥ पोल्वादिवजितस्य नाम्यन्तस्य वहे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । वहतीति वहम् । 'अच् (५-१-४९) इत्यच् । ऋषीणां वहम् ऋषीवहम् । मुनीवहम् । कपीवहम् । एवं नामानि नगराणि । घान्ते तु वहशब्दे ऋषीवहः । मुनीवहः । क
पीवहः । अपील्खादेरिति किम् । पीलुवहम् । दारुवहम् । चारुवहम् । नामिन इत्येव । पिण्डवहम् । काष्ठवहम् ॥ ८९॥ शुनः।३। ।९०॥ श्वर इत्येत a स्योत्तरपदे परे दीर्घोऽन्तादेशो भवति । शुनो दन्तः श्वादन्तः । एवं श्वादंष्टा । श्वाकर्णः । श्वाकर्दः । श्वाकूर्दः। श्वावराहम् । बहुलाधिकारात्कचिद्रिकल्पः । श्वापुRS च्छम् । श्वपुच्छम् । कचिद्विषयान्तरे । शुनः पदमिव पदमस्य *श्वापदम् व्याघ्रादिः । शुनः पदं श्वपदम् । कचिन्न भवति । श्वकल्पः । श्वमुखः ॥९० ॥
॥३।२। ९१॥ एकादयः शब्दा दशादिषु *उत्तरपदादिषु कृतदीर्घखादयो निपात्यन्ते । *एकोचरा दश, एक च दश च वा एकादश । अत्रैकस्य दाशब्दे उत्तरपदे दीर्घः। षडुत्तरा दश षट् च दश च वा षोडश । अत्र षषोऽन्तस्योत्वम् । उत्तरपददकारस्य च डकारः।
पड् दन्ता अस्य घोडन् । अत्र दन्तशब्दस्य दत्रादेशे कृते दस्य डत्वं षषोऽन्तस्योत्वम् । एवं घोडन्तौ । षोडन्तः । स्त्रियां तु षोडती । अन्ये तु दत्रादेशे कृते पो| ग्रहण न्याय्यम् ॥-वीतंस इति । भूषतसु० नोन्ते वितस्यते घन् ॥-अन्धातमसमिति । अमत्यन्येनाकृष्यमाण 'स्कन्धमिभ्या ध' अन्ध करोति णिज् । अन्धण् दृष्टद्युपतहारै अस्माद्वाऽच् । अन्ध च तत्तमच RS समवान्धात्तमसोऽत् समासान्त ॥-काशशब्दे चेति ॥-बहुलवचनादेवेति। यदि घत्रि विकल्प ताहि उत्तरो नित्यविधि क स्यादित्याह-अजन्ते त्विति ॥-दस्ति ॥ निदीयते स्म दासज्ञाना चतुर्णा
मन्यतमात् क्ते कृते ददित्यत्यापवाद 'स्वरादुपसर्गात्' इति दा इत्यस्य त् इत्यादेश । दागस्तु निदातुमारब्धम् 'आरम्भ क्त । 'निविस्वन्वयात् ' विकल्पेन त्त् ॥-अपील्या-॥ अत्र वहशब्दो ऽजन्तो घान्तश्च प्रयते लिहाच विशेषो वाच्य-॥-शुनः॥-श्वापदमित्यत्र याहुलकानपुसकत्वमऽन्यथा देहिनामत्वात्पुत्त्व स्यात् ॥-एकादश-॥-उत्तरपदादिष्विति । आदिपदावाप्रभृतिप्रत्ययाना ग्रह ॥-एकोत्तरा दशेति ।
Page #354
--------------------------------------------------------------------------
________________
श्रीहेमश डन्निति शब्दान्तरं नकारान्तं राजनशब्दवन्निपातयन्ति । ततश्च पोडानमिच्छतीति क्यनि नकारलोपे ईवे च पोडीयतीति सिध्यतीति मन्यन्ते । पहिभः प्रकार
कालत ॥५०॥ पोढा, पड्ढा । अत्र धामत्यये पषोऽन्तस्य वोत्वं धकारस्य तु नित्यं दत्वम् । यत्तु पधेति रूपं न तत् धानखये किंतु पड् दधाति धयति वेति 'आतो डोऽहवावा
मः' (५-2-७६) इति डे कृते खियामापि च भवति । निपातनस्य चेष्टविषयत्वादत्रोखढले न भवतः ॥९१ ॥ *दिव्यष्टानां वात्रयोऽष्टाःप्राक शतादनशीतिबहुव्रीहौ ॥३।२। ९२ ॥ द्वि त्रि अष्टन इत्येतेषां यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा. प्राक् शतात् *संख्यायामुत्तरपदे भवन्ति 'अनशीतिबहुव्रीहौ' अशीतिवहनी हिसमासविषयं चोत्तरपदं वर्जयित्वा । द्वाभ्यामधिका दश द्वौ च दश चेति वा द्वादश । एवं द्वाविंशतिः । द्वात्रिशत् । त्रयोदश ।
त्रयोविंशतिः । त्रयत्रिशत् । अष्टादश । अष्टाविंशतिः । अष्टाविंशत् । द्विव्यष्टानामिति किम् । पञ्चदश । पाशतादिति किम् । द्विशतम् । त्रिशतम् । अष्टशतम् ।/* PE द्विसहसम् । त्रिसहस्रम् । अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् । व्यशीतिः । व्यशीतिः। दो वा त्रयो वा द्विवाः। त्रिचतुराः। अष्टनवाः। द्विदेश द्विदशाः ।। * एवं त्रिदशाः। माक्शातादित्यवधेः संख्यापरिग्रहादिह न भवति । द्वैमातुरः। त्रैमातुरः। आष्टमातुरः। द्विमुनि व्याकरणस्य । त्रिमुनि व्याकरणस्य ॥ ९२ ॥
चत्वारिंशदादौ वा ॥३ ।९३॥ द्विश्यष्टानां माक्शताञ्चखारिशदादौ संख्यायामुत्तरपदे यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा वा भवन्ति अनशीतिबहुव्रीहौ । द्वाभ्यामधिका द्वौ च चत्वारिंशचेति वा द्वाचत्वारिंशत् । द्विचत्वारिशत् । त्रयश्चत्वारिंशत् । त्रिचत्वारिशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् । द्वापञ्चाशत् । द्विपञ्चाशत् । त्रय पञ्चाशत् । त्रिपञ्चाशत् । अष्टापञ्चाशत् । अष्टपञ्चाशत् । द्वापष्टिः। द्विषष्टिः । त्रयम्पष्टिः । त्रिषष्टिः । अष्टापष्टिः । अष्टषष्टिः । द्वासप्तति- । द्विसप्ततिः । त्रयःसप्ततिः । त्रिसप्ततिः। अष्टासप्ततिः। अष्टसप्ततिः। द्वानवतिः। द्विनवतिः त्रयोनवतिः। विनवतिः। अष्टानवतिः। अष्टनवतिः। अन
शीतियहुव्रीहावित्येव । शशीतिः । व्यशीतिः । अष्टाशीतिः। द्विश्चत्वारिंशत् । द्विचत्वारिशाः । एवं त्रिचत्वारिंशाः। अष्टौ चत्वारिंशतोऽस्मिन् अष्टचत्वारिंशत् । as पूर्वेण नित्यं प्राप्त विकल्पाथेमिदम् ॥९॥ हदयस्य बल्लासलेखाण्ये ॥३।२।१४॥ हृदयशब्दस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये परे * र हुदित्ययमादेशो भवति । लास, हृदयस्प लासो हल्लासः। लेख, हृदयं लिखतीति हल्लेखः । अणुसंनिधानाल्लेखशब्दोऽणन्तो गृह्यते । तेन घअन्ते न भवति । हुद
यस्य लेखः हृदयलेखः । अण, हृदयस्येदं हार्दम् । सौहार्दम् । दौहार्दम् । य, हृदयस्य प्रियः हुद्यः। हृदयस्य बन्धनो मन्त्रः हृद्यः। हृदये भवं हृदयाय हितम् * हृद्यम् । अणीत्येव सिद्ध लेखग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे प्रसयग्रहणे तदन्तग्रहणं न भवति । 'खित्यनव्यय'-(३-२-१११) इत्यादौ तु असंभवाचदक अनोत्तरशब्दोऽधिकवचन ॥-गकारान्तमिति । स्वम्ते तु तकारान्ती निपात. ॥-द्विव्यष्टाना--सण्यायामुत्तरपदे इति । पूर्वपदस्य साक्षादेव निर्देशात प्राक् शतादित्यपधेरनदिशौतिपदासादशीते सख्यावा प्रतिषेधात् सख्यारूपस्वैवोत्तरपदस्य ग्रहणम् ॥-विशतिरिति । दो दशती मानमस्या 'विशत्यादय' । द्वेदेशदर्थे विमभाव शतिश प्रत्यय -हृदयस्य-1-सौहाई मिति ।
सुन्छ हृदय यस्य दुष्ट हृदयं यस्य स सुहृदय दुहृदय । 'तस्येदम्' इत्यण । हद्भगसिन्धोरुभयपदवृद्धि । सुहृदयस्य भाव इति वाक्ये 'युवादेरण' वा । निर्दिश्यमानत्वात हृदयशब्दस्यैवादेश । प्रथमवाक्य
Page #355
--------------------------------------------------------------------------
________________
न्तग्रहणम् । हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्यर्थम् । अन्यत्र तुभयं प्रयुज्यते । *सौहार्यम् । सौहदय्यम् । । हृच्छोकः । हृदयशोकः । हृद्रोगः । हृदयरोगः । हृच्छकः । हृदयशङ्खः । हृच्छूलम् । हृदयशूलम् । हृच्छल्पम् । हृदयशल्यम् । हृद्दाहः। हृदयदाहः । हृदःखम् । हृदय- | | दुःखम् । हृत्कमलम् । हृदयकमलम् । हृत्पुण्डरीकम् । हृदयपुण्डरीकम् । इयादि ॥ ९४ ॥ पदः पादस्याज्यातिगोपहते ॥३।२।९५॥ पादशब्दस्याज्यादिषत्तरपदेषु पद इत्ययमादेशो भवति । पादाभ्यामजति अतति चेति औणादिके इणि पदाजिः । पदातिः । अत एव निर्देशात अजेवीं न भवति । पाटाभ्यां गच्छति पदगः । 'नाम्नो गमः'-(५ १ १३१) इत्यादिना डः । पादाभ्यामुपहतः । पदोपहतः । पादशब्दसमानार्थः पदशब्दोऽस्ति आज्यादिषु तु पादशब्द-12 प्रयोगनिवृत्त्यर्थं वचनम् । कथं दिग्धश्चासौ पादश्च दिग्धपादः तेनोपहतः दिग्धपादोपहतः। उत्तरपदसंनिधापितेन पूर्वपदेन पादशब्दो विशेष्यते । न चात्र पादशब्दः पूर्वपदमपि तु दिग्धपादः । तेनात्र न भवति ॥ ९५ ॥ *हिमहतिकाषिये पद ॥३।२॥ ९६॥ हिमादिपूत्तरपदेषु पादसंवन्धिनि ये च प्रत्यये पा
दशब्दस्य पदित्ययमादेशो भवति । पादयोहिमं पद्धिमम् । पादाभ्यां हतिः पद्धतिः। पादौ कषतीत्येवंशीलः, पुनः पुनः पादौ कपति, पादाभ्यां साधु कषतीति वा as पत्काषी । परमश्चासौ पत्कापी च परमपत्कापी । यदा च परमौ च तो पादौ च परमपादौ तत्कषणशीलादिविवक्ष्यते तदा पादशब्दस्य पूर्वपदत्वाभावात् परमपादIAS कापीत्येव भवति । पादौ विध्यन्ति पद्याः शर्कराः। पादयोर्भवाः पद्याः पांसवः । पादाभ्यां हितं पद्यं घृतम् । कथं पादार्थमुदकं पायम् । ' पाद्याय' (७-१-२३) । IAS इति निपातनात् । पादशब्दसंबन्धिनि य इति किम् । द्विगु+समाससंवन्धिनि माभूत् । द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यम् । त्रिपाद्यम् । अध्यर्धपाद्यम् । '*पणपा
माषाद्यः' (६-४-१४८) इति यः । यद्वा *आज्यादिषु करणभावः माण्यङ्गस्यैवेति पूर्वत्र पादशब्दः प्राण्यङ्गवचनः स एव चेहानुवर्तत इति परिमाणार्थस्य न भवति । अन्ये तु गोपहतयोरपीच्छन्ति । पादाभ्यां गच्छतीति पद्गः । पादाभ्यामुपहतः पदुपहतः । कथं हस्तिपादस्यापत्यं हास्तिपद इत्यत्र *अपत्याणि पद्भाका 'कौपिञ्जलहास्तिपदादण' (६-३-१७०) इति निर्देशाद्भविष्यति । पादाभ्या चरति पदिक इति तु 'पदिकः' (६-४-१३) इति निपातनात् ॥ ९६ ॥ द्वये 'हृद्यपद्य '-इति य । भवार्ये दिगादित्वात् व । हितार्थं तु 'प्राण्या'-इति य ॥-सौहाद्यमिति । 'पतिराजान्त'-इति ट्यण् ॥-हिमहतिकाषिये पद् ॥--पादसबन्धिनि ये चेति । प्रत्यासत्या आवृत्त्या वा पादस्य यो य प्रत्ययस्तस्मिन् न तु समाससवन्धिनीत्यर्थ । 'विध्यत्यनन्येन' 'दिगादिदहाशाद्य प्राण्यगरथखल'-इत्यादिना पद्या शर्करा इत्यादिषु त्रिषु उदाहरणेषु यथाक्रम ज्ञातव्यानि ॥-निपातनादिति । अयमयं यथा 'पाद्याध्ये' इति सूत्रनिपातनात, प्रत्ययोऽनुक्तोऽप्यानीयते तथा पद्भावाभावोऽपि निपात्यत इति ॥-समाससंबन्धिनीति । अयमर्थ न हि पादश
ब्दात केवलादेव यप्रत्ययो विधीयते कितु पादान्तादिगो । ततश्च प्रत्यय प्रकृत्यादे ' इति यस्मात्प्रत्ययो विधीयते तदादेरेव ग्राहको न तदवयवस्येति नाऽय पादसपन्धी य' कितु द्विगोरिति न भवयति ॥-पणपादमापाद्य इति । अत्र सूत्रे पणमाषसाहचर्यात्पादशब्द परिमाणार्थ एवं गृह्यते न प्राण्यगवचन इति ॥-आज्यादिग्विति । यत आज्यादय क्रियावचना' । आजिशब्दो हि युद्धति EX यावचन उपहतशब्दश्च हननक्रियावचन. तत्र च करणभाव प्राण्यास्यैव न परिमाणार्थस्य पादशब्दस्य चतुर्भागार्थस्य ॥ अपत्याणीति । अत एव निर्देशाद् अत इन्' इतील वाधित्वा 'इसोऽ
Page #356
--------------------------------------------------------------------------
________________
श्रीहेमश० ऋचः शसि॥३।२।९७॥ एचः संवन्धिनः पादस्य शकारादौ शम्मत्यये पदित्ययमादेशो भवति । पादं पादं गायत्र्याः सति पच्छो गायीलत० अ० ॥५१॥ शसति । भ्वाक्यगम्यस्य गायत्र्याः पादसंबन्धस्य हत्ती निवृत्तत्वात् साभाविक शसनक्रियापेवं कर्मत्वं भवति । ऋच इति किम् । पादं पाद कापणस्य ददा
का ति पादशः कापोपण ददाति । एतं पादशः श्लोकं व्याचष्टे। शसो द्विशकारपाठात् विभक्तिशमि न भवति । वचः पादान् पश्य ॥९७|| शब्दनिष्कघापमिश्रेल
वा॥३।२।९८॥ शब्दादिपूचरपदेपु पादस्य पदिखयमादेशो वा भवति । पादयोः शब्दः पच्छब्दः । पादशब्दः । एवं पन्निष्कः। पादनिष्कः। परोपः। पादघोपः । पादाभ्यां मिश्रा पन्मिश्रः । पादमिश्रः॥ ९८ ॥ नसू नासिकायास्ताक्षुद्रे ॥३।२।९९ ॥ नासिकाशब्दस्य तस्मत्यये क्षुद्रशब्दे चोतरपदे परे नसिययमादेशो भवति । नासिकाया नासिकायां वा नस्त। नासिकायां नासिकाया वा क्षुद्रः नाक्षुद्रः ॥२९॥ येऽवणे॥३।२।१००॥ नासिकाबाब्दस्य यप्रत्यये वर्णादन्यस्मिन्नभिधेये नसित्ययमादेशो भवति । नासिकाये हित तल भवं वा नस्यम् । य इति किम् । नासिक्यं नगरम् | चातुरथिकोऽय ज्यः। निरनुबन्धग्रहणे च न सानुबन्धस्य ग्रहण भवति । अवर्ण इति किम् । नासिक्यो वर्णः ॥ १०॥ शिरसः शीर्षन् ॥३।२।१०१॥ शिरस्शब्दस्य शोपन्नित्ययमादेशो भवति ये प्रत्यये परे । शिरसि भवः शीपण्यः स्वरः। एवं शीपण्यो व्रणः। शिरसे हितं शीर्षण्यं तैलम् । य इत्येव । शिरस्तः । सशिरस्कः । निरनुबन्धमहणे च न सानुवन्धस्य ग्रहण तेनेहापि न भवति । शिर इच्छति शिरस्यति । तथा हस्तिनः शिर इव शिरो यस्य (स) हस्तिशिराः। तस्यापत्यं सो वातादित्वादिजि' शीर्षः स्वरे तद्धिते'(३-२-१०३) इति शिरसः शोपदेशे 'अनापें रद्धे-(२-४-७७) इत्यादिना चेजः ध्यादेशे हास्तिशीया । एवं
पैलुशीष्यो । अत्र यशीपादेशयोः स्थानिवद्भावात् शोपन्नादेशः स्यात् । शिरस इति चादेशेन संवध्यते न प्रत्ययेन । तेन हास्तिशीपिरित्यादौ समाससंवन्धिन्यSRI पि तद्धिते उत्तरसूत्रेण शीर्षादेशो भवति ॥ १०१॥ केशे वा॥३।२।१०२॥ शिरस: केशविपये यमत्यये परे शीर्पन्नादेशो वा भवति । शिरसि A भवाः शीर्षण्याः केवाः। शिरस्याः केशाः । केचित्त इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः इति भयोगदर्शनात् केशादन्यत्रापि विकल्पमिच्छन्ति, शाखार दियमत्यये च शोपन्निति नेच्छन्त्येव । शिरसस्तुल्यः शिरस्यः। शाखादित्वायः॥१०२ ॥ शीर्षः स्वरेतद्विते॥३।२।१०३ ॥ शिरस्शब्दस्य
स्वरादौ तद्धिते परे शीर्ष इत्ययमादेशो भवति । हस्तिशिरसोऽपखं हास्तिशीर्पिः । एवं स्थौलशीपिः । पैलुशीपिः । मृगशिरसा चन्द्रयुक्तेन युक्ता मार्गशीर्षी पौण
प' इलाग् प्रत्ययो भवति ॥-बहुच शसि ॥ पुचः पादो नामेयत्तायच्छियोऽक्षरापिग्द इति नान प्राण्याास्य पादशब्दस्य सभा इति सामान्येन न प्रहणम् ॥-वाक्यगम्यस्येति । ननु चेह SP पाद गायत्र्या शसतीति गायच्या पादशब्देन सपनादाक्याहगत्तापिपाश्या भाव्यमिति का गायत्रीमियम द्वितीयेत्याशा ।-शसनफियापेक्षमिति । वाक्ये हि पाद पाद गायत्र्या शसतीति गा
पन्याः पादशब्देन सपन्धो य स पच्छ इति वृत्तो पिर्तते । केवल पा इति शसनक्रियाविशेषणात्यनेपावतिष्ठते अतस्तन पठी भाति । तदभावेऽपि को द्वितीयेत्याह-शसनेत्यादि ।-शिरस शी-11125 स्थानिवद्भावादिति । इश् प्रत्ययस्तदादेशोऽपि प्रत्यय इत्येनरूप स्थानित दृश्य न लिजःसारूपेण तस्येवर्णरूप पाव । शीर्षादेशस्य तु सारूपेण वर्णसमुदायस्य वर्णागिधित्साभानात् ॥-शीर्षः स्वर-11/20
HEREEKKkkade
Page #357
--------------------------------------------------------------------------
________________
मासी । स्थलशिरस इदं स्थौलशीर्षम् । शिरसि कृतं शेर्पम् । शिरसा तरति शीपिकः । स्वर इति किम् । शिरस्कल्पः । तद्धित इति किम् । शिरसा । स्थूलशिरसमाचष्टे स्थूलशिरयति । कथमिवला मृगशीर्षस्येति । शीर्पशब्दः प्रकृत्यन्तरमस्ति । शीर्षच्छेद्यं परिच्छियेति । अनेनैव च मिदे उक्तविषये शिरसः प्रयोगनित्यर्थ वचनम् ॥ १०३ ॥ *उदकस्योदः पेषंधिवासवाहने ॥३।२।१०४॥ उदकशब्दस्य पेपमादिपूत्तरपदेपु उद इत्ययपादेशो भवति । उदकेन | पिनष्टि उदपेपं पिनष्टि तगरम् । उदकं धोयतेऽस्मिन्निति उदधिः घटः । वास, उदकस्य वासः उदवासः । एवम् +उदवाहनः । अनामार्थ वचनम् । नाम्न्युत्तरेणैव सिद्धम् ॥ १०४ ॥ वैकव्यञ्जने पूर्ये ॥ ३।२।१०५ ॥ उदकशब्दस्य पूरयितव्यवाचिन्येकव्यजनेऽसंयुक्तव्यजनादावुत्तरपदे उदादेशो वा भवति । उदकुम्भः। उदककुम्भः। उदघटः। उदकघटः। उदपात्रम् । उदकपात्रम् । व्यञ्जन इति किम्। उदकामत्रम् ॥ एकेति किम् । उदकस्थालम् । पूर्य इति किम् | उदकपर्वतः । उदक देशः ॥ १०५ ॥ *मन्यौदनसक्तबिन्दुवजभारहारवीवधगाहे वा ॥३।२ । १०६ ॥ मन्यादिपूत्तरपदेपूदकशब्दस्योदादेशो वा भवति । उदमन्थः । उदकमन्थः । *उदौदनः । उदकौदनः । उदसक्तुः। उदकसक्तुः । उदविन्दुः । उदकविन्दुः । उदवजः । उदकवज्रः । उदभारः । उदकभासः । उदहारः । उदकहारः। उदवीवधः । *उदकवीवधः । उदगाहः । उदकगाहः । अपूर्यार्थो यत्नः ॥ १०६ ॥ *नाम्न्युत्तरपदस्य च ॥३।२। १०७ ॥ उदकशब्दस्य पूर्वपदस्योत्तरपदस्य च नाम्नि संज्ञाया विषये उद इययमादेशो भवति । उदमेघो नाम यस्यौदमेधिः पुत्रः। उदवाहो नाम यस्यौदवाहिः पुत्रः । उदपानम् निपानम् । उदधिः समुद्रः । उत्तरपदस्य, लवणोदः। कालोदः। क्षीरोदः । एवंनामानः समुद्राः । लोहितोदा । क्षोरोदा नाम नदी । अच्छोदम् । सितोदम् । अरुणोदम् । लोहितोदम् । एवंनामानि सरांसि ॥ १०७॥ ते लग्वा ॥ ३।२।१०८ ॥ नामविषये ये पूर्वोत्तरपदे ते लुग्वा भवतः । देवदतः । देवः । दत्तः। सत्यभामा । सत्या । भामा । *शब्द साम्येऽपि प्रकरणादेरर्थविशेषनिश्चयः ॥ १०८ ॥ यन्तरनवर्णोपसर्गादप ईप ॥ ३ । as २।१०९ ।। द्वि अन्तर् इत्येताभ्यामनवर्णान्तेभ्यश्चोपसर्गेभ्यः परस्याप् इत्येतस्योत्तरपदस्य ईप् इत्ययमादेशो भवति । द्विधा गता आपोऽस्मिन्निति द्वीपम् । -शीर्पच्छेद्यमिति । शीर्षच्छेदमर्हति 'शीर्षच्छेदाद्यो वा' यप्रत्यय ॥-उदक-1-उद्वाहन इति । उदक वाहनमस्येति कार्यम् ॥-वैकव्यञ्ज-॥ उदकादिना द्रव्येण पूरयितव्य घटादि पूर्य तत्रोत्तरपदे इति वैयधिकरण्येन सबध्यते । पूर्ये यदुत्तरपद वर्तते तस्मिन्निति ॥-मन्थौदन-||-उदमन्थ इति । उदकेन मध्यते कर्मणि घत्रि 'कारक कृता' इति | समास ॥-उदौदन इति । उदकेनोपसिक्त ओदन । 'मयूरव्यसक'-इति समात । उपसिक्तक्रियायाश्च वृत्तावन्तर्भावादुदकीदनयो मामयम् ॥-उदकवीवध इति । वीवधशब्दोऽव्युत्पन्न पधि AS पर्याहारे च वर्तते । 'हनी वा वाच' इत्यऽलि वधादेशे यहुनीही वाहुलफाद्दीर्घवे वा वीवध ॥-नाम्न्युत्त-|| उत्तरपदाधिकारात्पूर्वपदस्यैव स्यादित्युत्तरपदस्यत्युच्यते । चकाराभावे च पूर्वपदस्य
न स्यादिति चकार ॥-ते लुग्वा । ननु पूर्वपदस्योत्तरपदस्य वा लोपे व समुदायमनुवर्तते देवादिशब्द स देवदत्ताद्यर्थेन च त्रिदशार्थेन च समान इति कथ निश्चयो भवति अय देवदत्तार्थ एव IN न तु चिदशायर्थ इत्याह-काव्दत्यादि । शब्दाना भिन्नार्धाना-साम्येऽपि तुल्यरूपत्वेऽपि ॥-यन्तरनव-॥-द्वीपमिति । यथा द्वीपमित्यत्राऽस्वपदविग्रह एवमन्तर्गता निवृत्ता प्रत्यावृत्ता.
Page #358
--------------------------------------------------------------------------
________________
श्रीहेमश
र एवमन्तरीपम् । नीपम् । प्रतीपम् । समीपम् । अन्वीपम् । वीपम् । उपसर्गादिति किम् । शोभना आपः स्वापः। पूजिता आप: अत्यापः । स्वती पूजायां नोपसगा।*
ल००अ० ॥५२॥
अत एव समासान्तो न भवति । अनवणेति किम् । पापम् । परापम् । संश्लिष्टा आगता आपोऽस्मिन् समापो देवयजनम् ॥ १०९॥ अनादेश उप ॥ ३ ॥ २।११०॥ अनोः परस्यापो देशेऽभिधेये उप् इत्ययमादेशो भवति । अनुगता आपोऽस्मिन्ननूपो देशः। देश इति किम् । अन्वीपं वनम् । कथं कूपः सूप. यूपः। ॐ पृषोदरादिखात् ॥ ११० ॥ *खित्यनव्ययारुषो मोऽन्तो हस्वश्च॥३।२।१११॥ अनव्ययस्य *अर्थात्स्वरान्तस्यारुषश्च खित्मत्ययान्ते उत्तरपदे* मोऽन्तो भवति यथासंभव हस्खश्चान्तादेशो भवति । ज्ञमात्मानं मन्यते मन्यः। पण्डितमन्यः। ममन्यः । खट्वंमन्या । महंमन्यः । रात्रिमन्यमहः । द्रुणिमन्यः । ग्रामणिमन्यः । वधुंमन्यः । खलपुंमन्यः । क्षेमंकरः। मेषंकरः । आढ्यभविष्णुः । आन्यभावुकः। सुभगंकरणम् । आशितंभवो वर्तते । मितगमः । विहंगमः। पतङ्गः। परत्वात्पंवद्रावो हस्वत्वेन बाध्यते । कालिमन्या । हरिणिमन्या । अरुम् +अरंतुदः खितीति किम् । पण्डितमानी। शुभमानी । अनव्ययेति किम् । दोषामन्यमहः। दिवामन्या रात्रिः। अव्ययप्रतिषेधात् खिति तदन्तग्रहणम् । न ह्यन्ययात्परः खित्संभवति । अरुःशब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मो न भवति । *गीमन्यः। 'स्वरस्य इस्वदीर्घताः' इति इस्वः स्वरस्यैव । कृद्धहणे सति गतिकारकस्यापि ग्रहणात् कुलमद्रुजः कुलमुह इत्यत्रापि भवति ॥ १११ ॥
*सत्यागदास्तोः कारे॥३।२।११२॥ सत्यादिभ्यः कारशब्दे उत्तरपदे परे मोऽन्तो भवति । सत्यं करोति सत्यस्य कार इति वा सत्यकार: 52 एवमगदंकारः । अस्तुंकारः । * अस्त्विति निपातः क्रियापतिरूपकोऽभ्युपगमे वर्तते ॥ ११२॥ लोकंप्टणमध्यंदिनानभ्याशमित्यम् ॥३।२।११३॥
एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा पृणः लोकंपृणः । मध्यं दिनस्य मध्यं च तत् दिनं चेति वा मध्यंदिनम् । अश्नोतेषंज्यभ्याश * इति रूपम् । अनभ्याश दूरमित्यं गन्तव्यमस्यानभ्याशमित्यः। दूरतः परिहतेव्यः। अनभ्याशेनेत्योऽनभ्याशमित्य इति वा दरेण माप्यो न त्वन्तिकनेत्यर्थः। अन्ये तु प्रीणाणिगन्तस्याचि हस्वत्वं निपात्य लोकंमिणः लोकमीणक इत्यर्थ इत्युदाहरन्ति । कश्चित्वकृतहस्सलमेव मन्यते लोकंमीणः ॥ ११३॥ *भ्राष्टाग्नेरिन्धे ॥३।२।११४ ॥ भ्राष्ट्राग्निभ्यामिन्धशब्दे उत्तरपदे परे मोऽन्तो भवति । भ्राष्टस्येन्धः भ्रामिन्धः । एवमग्निमिन्धः ॥ १४ ॥ * सगता अनुगता आयोऽस्मिन्निति अस्वपदो बहुबीहि एकार्थ चानेक' इति । सर्भेषु 'इक्यू पथ्ययोऽन' समासान्त ॥-खित्यनव्यया- प्रामण्य खलप्यमात्मान मन्यते ॥-अर्थादिति । अरुर्ग्रहणादनव्ययाना स्वरान्तत्व लभ्यते इति ।-अरुंतुद इति । 'बहुविवार '-इति खर । अत्र मौन्ते सति सयोगत्यादी' इति सलोप ॥-न ह्यव्ययादिति । ननु यथाऽन्ययात्लिन सभवस्येवमऽनव्ययादपि न सभवति । न । धातोरऽनव्ययात्स्यात् । तथा चशमन्य इत्यादी शमन्य इति स्यादित्यव्ययप्रतिषेध समाश्रीयते ॥-गीमेश्य इति । नन्वन मोन्तेऽपि 'पदस्य ' इति लाप2 गीमन्य इति भविष्यति कि मोन्तप्रतिषधेन । उच्यते । रासस्यैत्र इति नियमाजोपो न स्यादिति प्रतिषेध -सत्यागदा--11-अस्त्वितीति । यदीद तुवन्त तदा 'नाम नाम्ना'-इति समासा न प्राप्नोति तदऽभावे कथमुत्तरपदमित्याशवा ॥-लोकपृण- लोक पृणतीति वाक्ये 'मूलविभुजादय' इति क । बदा लोकस्य पृण तदा 'नाम्युपान्त्य '-इति क ॥-भ्राष्ट्राग्ने--भ्राष्ट्र
Page #359
--------------------------------------------------------------------------
________________
******
*******
* अगिलागिलगिलगिलयोः ॥ ३ । २ । ११५ ॥ गिलान्तशब्दवजितात् पूर्वपदात्परे गिले गिलागिले चोत्तरपदे परे मोऽन्तो भवति । तिमिं गलती * तिमिङ्गिलः । एवं मत्स्यंगिलः । वालंगिलो राक्षसः । अपत्यंगिला शिशुमारी । तिमीनां गिलगिलः तिमिगिलगिलः । * गिलगिलशब्दे गिलशब्दो नोत्तरपदमिति गिलगिलोपादानम् । गिलशब्दस्य स्वरान्तस्य पर्युदासेन स्वरान्ताद्विधिस्तेन व्यञ्जनान्तान्न भवति । घूर्गिलः । अगिलादिति किम् । तिमिगिलं गिलति तिमिगिलगिलः । *गिलं गिलति गिलगिल इत्यत्र गिलगिलेति निर्देशादेव मोऽन्तो न संभवति । अगिलादिति तु निषेधो * गिलान्तस्यापि निवृत्त्यर्थः ॥ ११५ ॥ * भद्रोष्णात्करणे ॥ ३ । २ । ११६ ॥ भद्रशब्दादुष्णशब्दाच्च करणशब्दे उत्तरपदे मोडन्तो भवति । भद्रस्य करणं *भकरणम् । एवमुष्णंकरणम् ॥ ११६ ॥ *नवाखित्कदन्ते रात्रेः ॥ ३ । २ । ११७ ॥ रात्रिशब्दस्य खिद्वर्जितकृदन्ते उत्तरपदे मोडन्तो वा भवति । रात्रौ चरति रात्रिचरः । रात्रिचरः । रात्रिंचरी । | रात्रिचरी । रात्रात्रः रात्रिमटः रात्र्यटः । रात्रिमटति रात्रिमादः । रात्र्याटः । रात्रेः करणम् रात्रिकरणम् रात्रिकरणम् । खिद्वर्जनं किम् । रात्रिंमन्यमहः । 'खित्यनव्यय'(३-२-१११) इत्यादिना नित्यमेव भवति । कृदन्त इति किम् । *रात्रिसुखम् । अन्तग्रहणं किम् । रात्रिरिवाचरति किप् लुक् तृच् । रात्रयिता । इदमेवान्तग्रहणं ज्ञापकम् 'इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहण न तदन्तस्य । तेन ' कालात्तनतरतम - ( ३-२-२४ ) इत्यादौ प्रत्ययमात्रस्यैव ग्रहणं सिद्धम् । 'न नाम्येकस्वरात् खिति ' - ( ३-२-९ ) इत्यादौ वसंभवात्तदन्तग्रहणम् । केचित्तीर्थंकरः तीर्थकर इत्यत्रापि विकल्पमिच्छन्ति । तदर्थं नवाऽखित्कृदन्ते इति रात्रेरिति च योगो विभजनीयः ॥ ११७ ॥ * धेनोर्भव्यायाम् ॥ ३ ॥ २ ॥ ११८ ॥ धेनुशब्दाद्रव्याशब्दे उत्तरपदे मोडतो वा भवति । धेनुश्वासौ भव्या च धेनुंभव्या । धेनुभव्या । केचित्तु नित्यमिच्छन्ति ॥ ११८ ॥ अषष्ठीतृतीयादन्यादोऽर्थे ॥ २ । २ । ११९ ॥ अषष्ठ्यन्तादतृतीयान्ताच्चान्यचन्दादर्थशब्द उत्तरपदे दोsन्तो वा भवति । अन्यश्वासो अर्थश्च अन्योऽर्थोऽस्येति वा अन्यदर्थः । अन्यार्थः । अन्यस्मै इदम् अन्यदर्थम् । अन्यार्थम् । अन्यस्मिन्नर्थः अन्यदर्थः । अन्यार्थः । मिन्ध इति । इन्धन प्रयुङ्क्ते णिग्भावे अल् । इन्ध्यतेऽनेनेति वा 'पुनानि ' इति घ । इन्धयतीत्यचि वा । घत्रि तु 'दशनावोद - इति नलोप स्यात् ॥ अगिला ॥ - तिमिगिल इति बाहुलकात् ' नाम्युपान्त्य इति क । 'मूलविभुजादय ' इति वा ॥ - गिलगिलशब्दे इति । गिलगिल इत्येवरूपपाखण्डस्य विद्यमानत्वात् । नन्वऽगिलादित्यस्य गिलगिल इति प्रत्युदाहरण युक्तम् । अन्न गिल पूर्वपदमस्तीति । तिमिगिलगिल इत्यत्र तु न गिल पूर्वपद कितु गिलान्त शब्द इत्याह- गिलं गिलतीत्यादि । गिलगिलेति निद्देशादेव गिलगिले मोन्तो नास्तीति न तदर्थमगिलादित्यऽतस्तदन्तस्यैव प्रतिषेधार्थम् । अन्यथानर्थक्य स्वादिति ॥ - गिलान्तस्यापीति । अपिशब्द उक्तसमुचये न केवल गिलान्तस्याऽपिशब्दात् केवलादपि मोन्तो न भवतीति । अपिशब्दोऽवधा रणेऽन्यथा वर्जनानर्थक्यमिति तु न्यास । यद्वागिलस्येति विशेषणत्वात् तदन्तस्य निषेध । अन्यथोत्तरपदसन्निधापितपूर्वपदस्य केवलस्यैव निषेध स्यात् । यथा दिग्धपादोपहत । गिलस्य गिल गिल गिलति गिलगिल इत्यत्र तु आयन्तवदुपचारात् ॥ - भद्रोष्णा - |- भद्रकरणमिति । कृति करण क्रियतेऽनेनेति वा ततो भद्रोष्णयो कर्म्मषष्ठयन्तयो कृति ' इति समास ॥ - नवा खित्-॥ - -रात्रिसुखमिति । अत्र सुखशब्दोऽव्युत्पन्नो न हन्त इति मोन्तो न भवति ॥ - धनोर्भव्या- ॥ - धेनुभव्या इति । धेनोविशेषणत्वेन विवक्षितत्वात् विशेष्यत्वेऽपि वा धेनोर्भव्यायामिति भव्या
Page #360
--------------------------------------------------------------------------
________________
श्रीमश
अपष्ठीतृतीयादिति किम् । अन्यस्यार्थः अन्यार्थः । अन्येनार्थः अन्यार्थः ॥ ११९ ॥ *आशीराशास्थितास्थोत्सुकोतिरागे॥३।२।१२०॥ वेति लत०अ० नित्तम् पृथग्योगात् । अपठोतृतीयान्तादन्यशब्दादाशिम आशा आस्थित आस्था उत्सुक अति राग इत्येतेपूत्तरपदेषु दोऽन्तो भवति । अन्या आशोः अन्यदाशी। 2 र अन्या आशा अन्यदाशा । अन्यमास्थितः अन्यदास्थितः । अन्या आस्था अन्यदास्था। अन्यस्मिन् उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यतिः । अन्यत्र
रागः अन्यद्रागः । अपष्ठीतृतीयादित्येव । अन्यस्याशी अन्याशीः। अन्येनास्थितः अन्यास्थितः ॥ १२०॥ अईयकारके॥३॥२॥ १२१ ॥ पृथग्योगादपष्ठोतृतीयादिति निवृत्तम् । अन्यशब्दादीय प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तो भवति । अन्यस्यायमन्यदीयः। गहादिखादीयः । अन्यस्मै हितमन्यदीयम् । अन्पस्यान्येन वा कारकः अन्यत्कारकः । अन्य कारक: अन्यत्कारकः । अन्यत्कारिका ॥ १२ ॥ सर्वादिविष्वग्देवाडडद्रिः कव्यञ्चौ ॥३२१२२॥ सर्वादेविष्वग्देवशब्दाभ्यां च पर: किवन्तेऽश्चताबुत्तरपदे परे डदिरन्तो भवति । सर्वमश्चति सर्वद्यत् । सर्वयश्चौ । सर्वयश्चः । सर्वद्रीचः । सर्वदीचा । सर्वद्रीची। एवं तदा । तयौ । तपश्चः । तद्रीचः । तद्रीचा । तद्रीची । अदद्यः । अयश्चौ । अदयश्वः । अदद्रीचः। अदद्रीचा । अदद्रीची । कम्यः । कम्यञ्चौ । क यश्वः। कद्रीचः। कद्रीचा । यद्यड्य यश्चौ । बद्यश्चः। विपू अवतीति विपु: विष्वमञ्चति विष्वङ् । विष्वगित्यव्ययं वा । विष्वगञ्चति विष्वद्यत् । विष्वयञ्च । विप्वयश्चः। विष्वद्रीचः। विष्वद्रीचा । विष्वद्रीची। देवानश्चतीति देवयङ् । देवद्यश्चौ । देवद्यञ्चः। देवद्रीचः। देवद्रीचा। देवद्रीची । सर्वादिविष्वग्देवादिति किम् ।
अश्वमञ्चति अश्वाची । विष्वमञ्चति विपूची । अञ्चाविति किम् । विश्वयुक् । विष्वग्युक् । देवयुक् । कोति किम् । विष्वगञ्चनम् । 'धातुग्रहणे तदादेः समुदा52 यस्य ग्रहणं प्राप्नोति' इति कीत्युक्तम् । डकारोऽन्त्यस्वरादिलोपार्थः ॥ १२२ ॥ सहसमः सध्रिसमि॥३।२।१२३ ॥ सहसम् इखेतयोः स्थानेऽञ्च
तौ किवन्ते उत्तरपदे परे यथासंख्य सध्रि समि इत्येतावादशौ भवतः । सहाञ्चति सध्यङ । सध्यञ्चौ । सध्यञ्चः । सध्रीचः । सधीची । सधीचीनः । समञ्चति सम्यङ् । सम्यञ्चौ । सम्यञ्च । समीचः । समीची । समीचीनः । सहसम इति किम् । प्राङ् ।। पाञ्चौ। अञ्चावित्येव । सहयुक् । संयुक् । कोत्येव । सहाञ्चनम् । समञ्चनम् ॥ १२३ ॥ *तिरसस्तियति ॥ ३।२।१२४॥ तिरसशब्दस्याति अकारादावश्चती किवन्ते उत्तरपदे परे तिरि इसयमादेशो भवति । तिरस्तिरको वा अञ्चति तिर्यङ् । तिर्यचौ । तिर्यश्चः । तिर्यग्भ्याम् । तिर्यग्भिः । तिर्यग्भ्यः । तिर्यक्षु । अतीति किम् । तिरश्चः। तिरश्चा। तिरथी । यामिति भव्याशब्दस्य निमित्तरयेनोपादानात् धेनो पूर्वनिपात ॥-आशीरा- आश्यतीति । उपसर्गादातो'-आभ्यत्यऽनया वा ' उपसर्गादात -ईयका-|| अन्यस्य अन्येन वा फारकेति 'याजकादिभि ' 'कारक कृता' च समास ॥-सर्यादिविष्वग्-॥ सर्वेषु 'इस्युक्तम् '-इत्युपपदसमासस्य निलस्येन नित्यमेकपदते 'हस्वोऽदेवा' इति न हस्यों 52 बेरिकारस्येति । नामग्रहणे इति न्यायस्यानित्यत्वाद्विपूचीशन्दान टदि । तस्मिन् सति हि विषूचयडिति अनिष्ट रूप स्यात् । यदा सर्वामऽवतीति देवीमञ्चतीति क्रियते तदा अगिर्भवत्येव । यतोऽत्रामु न्याय मन्यन्ते ।-तिरसस्तियति ॥ शब्दरूपापेक्षया च नपुसकत्वे ' अनतो लुप्' से सूत्रत्वाद्वा ॥-तिरि इतीति । असदेहार्थमविभक्तिको निर्देश
THHEET
५३।
Page #361
--------------------------------------------------------------------------
________________
तिरथीनः ॥ १२४ ॥ * नञत् ॥ ३ । २ । १२५ ॥ नक्शब्द उत्तरपदे परेडकारो भवति । अचौरः पन्थाः । अमक्षिको देशः । अगशकं वर्तते । अमक्षिकं वर्तते । अहिंसा । अस्तेयम् । *नकारः किम् । पामनपुत्रः । उत्तरपद इति किम् । न भुङ्क्ते ॥ १२५ ॥ *त्यादौ क्षेपे || ३ |२| १२६ || साद्यन्ते पदे परतः क्षेपे गम्यमाने नव् अकारो भवति । अपचसि त्वं जाल्म । अकरोषि त्वं जाल्म । त्यादाविति किम् । *न पाचको जाल्मः । क्षेप इति किम् । न पचति चैत्रः । अ मा नो ना प्रतिषेध इत्यकारेण प्रतिषेधार्थीयेनैव सिद्धौ क्षेपे नत्रः श्रवणनिवारणार्थम् *अनुत्तरपदार्थं वचनम् || १२६ ॥ नगोऽप्राणिनि वा ॥ ३३२|१२७॥ अप्राणिन्यभिधेये नग इति निपात्यते वा । न गच्छतीति नगः पर्वतः । अगः पर्वतः । नगा वृक्षाः । अगा वृक्षाः । अपाणिनीति किम् । अगो वृषलः शीतेन । पूर्वेण नित्यमादेशे प्राप्ते विकल्पोऽयम् ॥ १२७ ॥ * नखादयः ॥ ३ । २ । १२८ ॥ नखादयः शब्दा अकृताकाराद्यादेशा निपात्यन्ते । नास्य खमस्तीति * नखः । न भ्राजते इति नभ्राट् किवन्तः । न पातीति नपात् शत्रन्तः । त्रिलिङ्गोऽयम् । निपातनात्तु नाभावः । न वेतीति नवेदाः । औणादिकोsस् । सत्सु साधुः सत्यः । 'साधौ' यः । न सत्यः *असत्यः । नासत्यौ । नासत्याः । न मुखतीति नमुचिः । औणादिकः किः । नास्य कुलमस्तीति नकुलः । कथं न न भ्राजते किंतु भ्राजत एवेति नभ्राट् । पृषोदरादित्वादेकस्य ननो लोपे भविष्यति । एवं न न पाति नपात् । न न वेत्ति नवेदाः। न न मुञ्चति नमुचिः। न न कुलमस्त्यस्य नकुलः । न न | खमस्त्यस्य नखः। न पुमान् न स्त्रोति नपुंसकम् । अत एव निपातनात् स्त्रीपुंसयो पुंसकादेशः । न क्षीयते न क्षरति वा नक्षत्रम् । औणादिके त्राटे क्षभावे निपात्यते । न क्रामति न क्रीणाति वा नक्रः । डप्रत्ययो निपातनात् । नास्मिन्नकं दुःखमस्ति नाकः। न विद्यन्ते शाः श्रियः छन्दांसि वास्य ननः। न अगः नागः। न विद्यते भागोऽस्य नभागः । *नारमञ्चति नाराचः। न आप्यत इति नापितः। *न मोयतेऽसाविति नमेरुः । नाभिनन्दति वधूमिति ननान्दा। नान्तरेण भवति । नान्तरीयकम्। न न चिकेति नाचिकेतः। अत एव निपातनात् कित् ज्ञापनार्थों जुहोत्यादौ द्रष्टव्यः । अस्माच्च नन्द्रयोपपदान्नाम्नि शव् प्रत्ययो भवति । बहुवचनमाकृतिगणार्थम् तेन *नास्तिकः, *नमः,
॥ नञत् ॥ अकार किमिति । ननु चादिषु निरनुसन्ध एव नत्र पठपता स एव चेहानुक्रियतामिति । सत्यम् निरनुपन्यपाठे पामनपुत्र इत्यादी 'नोहादे' इति विहितस्य नप्रत्ययस्याऽत्र ग्रहण स्यात् । यत प्रत्यवाप्रत्ययय प्रत्ययस्यैव ग्रहणमिति हि न्याय । तत सानुबन्धपाठो युक्त एव । न चानुक्रियमाणेऽप्यनुबन्धे वैणपुत्र इत्यत्र कथ न भवतीति वाच्य प्रत्ययस्यैव ग्रहणमिति हि न्याय । प्रत्ययत्रित्त्वस्य वृद्धी चरितार्थत्वान्निपातत्रित्त्वस्यानर्थक्यात्तस्यैव ग्रहणमिति ॥ - त्यादौ क्षेपे ॥ न पाचक इति । असमासोऽय नञ्समासस्य पाक्षिकत्वात् पाचक इति नोत्तरपदमिति पूर्वेणापि न भवति ॥अनुत्तरपदार्थमिति । त्यायन्तेन समासाऽभावत समासे च सति पूर्वोत्तरपदव्यवहारात् ॥ नखादय ॥ - नख इत्यत्र बहुत्रीही 'नत्रत्' प्राप्तोऽनेन निषिध्यते । उष्ट्रमुखादित्वात्समास । खन्यत इति कचित्' इति ॥ -असत्य इति । न नखादी कितु नासत्य इत्ययम्। अरीणा समूह आर ' षष्ठया समूह' अणु ॥ - नारमञ्चति । 'कर्म्मणोऽण्' । निपातनादञ्चैर्नलोप । आप्यण् लम्भने नत्र आप ॥ न मीयते ' शिशुमेरुनमेवीदय' मिगस्तु 'चीनीपीमिसिभ्यो रु' 'यतिननदिभ्यो दीर्घथ' ॥ - नान्तरीयकमिति नान्तरेणेत्यर्थकथन सप्तम्यन्तात्तु गहादित्वादीय । तत स्वार्थिक ॥ - नास्तिक इति । नास्ति पुण्य पाप चेति मतिरस्येति 'नास्तिकास्तिक - इति निपातनादेव सिद्रम् । यदा तु न आस्तिको नास्तिक इति क्रियते तदा गणपाठफलम् ॥ - नभ इति । न यमस्तीति क्विप् न भातीति वा 'मिथिरञ्च्युषि' इति
XXXX**X*X*XXXXX**X*X
Page #362
--------------------------------------------------------------------------
________________
श्री मश
॥५४॥
*नामित्यादयो द्रष्टव्याः ॥ १२८ ॥ अन् स्वरे ॥ ३ । २ । १२९ ॥ नञः स्वरादायुचरपदे परेऽन् इत्ययमादेशो भवति । न विद्यते अन्तोऽस्येति अनन्तो जिनः । एवमनादिः । अजानाभावोऽनजम् । न अश्वोऽनश्वः । अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति ॥ १२९ ॥ * कोः तत्पुरुषे ॥ ३ । २ । १३० ॥ तत्पुरुषे समासे स्वरादावुचरपदे कुशब्दस्य कदित्ययमादेशो भवति । कुत्सितः अश्वः कदचः । कदुष्ट्रः । कदनम् । कदशनम् । तत्पुरुष इति किम् । कुत्सिता उष्ट्रा अस्मिन् कुष्टो देशः । स्वर इत्येव । कुब्राह्मणः ॥ १३० ॥ रथवदे || ३ |२ | १३१ ॥ रथवदयोरुत्तरपदयोः कुशब्दस्य कदादेशो भवति । कुत्सितो रथः कद्रथः । कुत्सितो रथोऽस्य कद्रथः । कुत्सितो वदोऽस्य कद्रदः । तत्पुरुष एवेच्छन्त्येके । अन्य कुरथो राजा कुपदो मूर्खः ॥ १३१ ॥ तृणे जातौ ॥ ३ । २ । १३२ ॥ कुशब्दस्य तृणे उत्तरपदे जातावभिधेयायां कदादेशो भवति । कुत्सितं तृणमस्याः कतृणा नाम रौहिपाख्या तृणजातिः । जाताविति किम् । कुत्सितानि तृणानि कुतृणानि ॥ १३२ ॥ *कत्रिः ॥ ३ । २ । ॥ १३३ ॥ कुशब्दस्य किशब्दस्य वा त्रिशब्दे उत्तरपदे कदादेशो निपात्यते । कुत्सितासयः के वा त्रयः कन्त्रयः । कुत्सितात्रयोsस्य के वा त्रयोऽस्य कत्रिः । किमो नेच्छन्त्यन्ये । किंत्रयः ॥ १३३ ॥ *काक्षपयोः ॥ ३ । २ । १३४ ॥ अक्ष पथिन् इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति । अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य चाविशेषेण ग्रहणम् । कुत्सितोऽक्षः पाशकादिः काक्षः । कुत्सितमक्षमिन्द्रियं काक्षम् । कुत्सितोऽक्षो यस्य काक्षो रथः । कुत्सितमक्षि अक्षं वाऽस्य काक्षः । कुत्सितः पन्थाः *कापथम् । कुत्सितः पन्था अस्मिन् कापयो देशः । साकोऽपि भवति । ककु कुत्सितः' अक्षः काक्षः । एवं कापथः । पथिशब्दनिर्देशात्चत्पर्यायेऽभ्युत्पन्ने पथशब्दे न भवति । कुत्सितः पथः कुपथः । कुपथं वनम् । अनीपदर्थार्थं वचनम् ॥ १३४ ॥ पुरुषे वा ॥ ३ ॥ २ । १२५ ॥ कुशब्दस्य पुरुषशब्दे उत्तरपदे कादेशो भवति वा । कुत्सितः पुरुषः कापुरुषः । कुपुरुषः । कुत्सिताः पुरुषा अस्मिन् कापुरुषो ग्रामः । कुपुरुषो ग्रामः । अनीपदर्थे विकल्पोऽयम् । ईषदर्थे तु परत्वादुत्तरेण नित्यमेव । तत्रापि विकल्प एवेति कचित् । ईपत्पुरुषः कापुरुषः कुपुरुषः ॥ १३१ ॥ *अल्पे ॥ ३ । २ । १२५ ॥ ईषदर्थे वर्तमानस्य कुशब्दस्योत्तरपदे परे कादेशो भवति । ईपन्मधुरं कामधुरं कालवणम् । *स्वरादावपि परखादीपदर्थे कादेश एव भवति ।
ल० तृ०अ०
॥ नागमिति । न रहति शोभाम् अच् न अमित या शिन्दा एते यथाकथचित् व्युत्पाया नानायाभिनिवेश कार्य ॥ को कत्तत्पुरुषे ॥ प्रतिपदोको तत्पुरुषो यते तेन कुपृथिवीमतीत कतीत प्रत्यन पदादेशो न भवति । अयेत्थ भणिष्यन्ति श्रितादित्यात्समासे सति प्रतिपदोक्तरामस्तीति । तदवि नायम्। यतो द्वितीयान्त श्रितादिभि सह समस्यते ततथ द्वितीयान्त सामान्य नाम न प्रतिपदे। समिति कदादेशो न भगति ॥ तृणे जाती ॥ कणशब्दो जातिवाची अनयास्तु वृत्तानो दर्श्यते कुत्सित गुणमस्या इनरूप ॥ - रौहिप इति । रोहति अरण्ये 'रुहेबिध' इति इप्रत्यय ॥ कत्रि | पाहित्य सिदे कीति करण हिमोऽपि परिग्रहार्थम् ॥ काक्ष | कापथमिति पथ संख्येति नपुंसकता, यहुनीहो त्वाश्रयति ॥ एवं कापथ इति । अत्र पुस्त्यमित्यमर गोष्व यदाह 'व्यध्वी विपथकापथो' लमते तु नपुंसकतामेव भवति ॥ - कुत्सितः पथः कुपथ इति भवति न तु कुकाम् ॥ अल्प ॥ - स्वरादावपीति ।
॥ ५४ ॥
Page #363
--------------------------------------------------------------------------
________________
ईपदम्लम् । काम्लम् । एवं काच्छम् ॥ १३६ ॥ काकवौ वोष्णे ॥ ॥ ३ । २ । १३७ ॥ कुशब्दस्योष्णशब्दे उत्तरपदे का कव इत्येतावादेशौ वा भवतः। *पत्कुत्सितं वा उष्णम् कोप्णम् कवोप्णम् । ईषत् कुत्सितं वा उष्णमत्र कोष्णः कवोष्णो देशः । पक्षे यथाप्राप्तम् इति तत्पुरुषे कदुप्णम् । बहुव्रीहौ तु कदादेशो न
भवति । कृष्णो देशः । अन्यस्त्वनावपीच्छति । काग्निः कवाग्निः कदग्निः ॥ १३७ ॥ *कृत्येऽवश्यमो लक ॥३।२।१३८॥ अवश्यम्शब्दस्य कृयपत्यॐ यान्ते उत्तरपदे लुक् अन्तादेशो भवति । अवश्यकार्यम् । अवश्यस्तुत्यम् । अवश्यदेयम् । अवश्यकर्तव्यम् । अवश्यकरणीयम् । कृत्य इति किम् । अवश्यंलावकः॥१३८॥ *समस्ततहिते वा ॥३।२।१३९ ॥ सम्शब्दस्य तते हिते चोत्तरपदे लुगन्तादेशो वा भवति । मततम् । सततम् । सहितम् । संहितम् ॥ १३९ ॥
नमश्च मनःकामे ॥ ३ । २ । १४० ॥ नुम्प्रययान्तस्य सम्शब्दस्य च प्रत्येक मनसि कामे चोत्तः पदे लगन्तादेशो भवति । भोक्तं ॐ मनोऽस्य भोक्तुमनाः । गन्तुं कामोऽस्य गन्तुकामः । सम्यग्मनोऽस्य समनाः । एवं सकामः । सहशब्देनापि सिद्धौ समः श्रुतिनिवृत्त्यर्थ वचनम् ॥ १४० ॥
समस्यानदयनिपचि नवा ॥३।२।१४१॥ मांसशब्दस्यानडन्ते घबन्ते च पचावुत्तरपदे लुगन्तादेशो वा भवति । मामरय पचनं मांस्पचनम् । मांसपचनम् । मांस्पचनी । मांसपचनी । मांसस्य पाकः। मांस्पाकः। मांसपाकः। अनड्यनीति किम् । मांसपक्तिः। पचाविति किम् । मांसदाहः। मांसदहनी ॥१४१ ।। * *दिकाब्दात्तीरस्य तारः॥३।२।१४२ ॥ दिकशब्दात्परस्य तीरशब्दस्योत्तरपदस्य तार इत्ययमादेशो वा भवति । दक्षिणस्या दिशःदक्षिणस्य वा |
देशस्य तोरं दक्षिणतारं दक्षिणतीरम् । एवमुत्तरतारमुत्तरतीरम् । पश्चिमतारं पश्चिमतोरम् । पूर्वतारं पूर्वतीरम् । दिकशब्दादिति किम् । गङ्गातीरम् ॥ १४२ ॥ | सहस्य सोऽन्यायें॥३।२। १४३ ॥ अन्याथै अन्यपदार्थे बहुव्रीहौ समासे उत्तरपदे परे सहशब्दस्य स इत्ययमादेशो भवति वा । सह पुत्रेण | सपुत्र आगतः सहपुत्र आगत' । एवं सशिष्यः सहशिष्य आगतः । सह लोम्ना वर्तते सलोमकः सहलोमकः । विद्यमानलोमक इत्यर्थः । अन्यार्थ इति | किम् । सहयुध्वा । सहकृत्वा । सहकारी । सहजः । कथं सहकृत्वा प्रियोऽस्य सहकृत्वप्रियः प्रियः सहकृत्वास्य प्रियसहकृत्वेति । बहुव्रोही यदुत्तरपदं तस्मात्पूर्वः
सहशब्दो न भवतीति सादेशो न भवति ॥ १४३ ॥ *नाम्नि ॥ ३।२।१४४ ॥ योगारम्भाद्वेति निवृत्तम् । अन्यार्थे समासे उत्तरपदे सहशब्दस्य सादेशो | भवति नाम्नि संज्ञायां विषये ॥ सहाश्वत्थेन वर्तते साश्वत्थम् । सपलाशम् । सशिंशपम् । एवंनामानि वनानि । सह रसेन सरसा दर्वा । अन्यार्थ इत्येव । *सह 5न को कत्तत्पुरुषे इति कदादेश इत्यर्थ ॥-कृत्ये-॥ ' अव्यय प्रवृद्धादिमि' 'मयूरव्यस'-इत्यादिना वा सर्वत्रात्र समास ॥-मासस्य-॥-मांसपचनमिति ।
अत्राऽसिद्ध यहिरहमन्तरद् इति न्यायादलोपस्यासिद्धत्वात् सौ रुर्न भवति । न तु 'स्वरस्य परे'-इति स्थानित्व, ‘न सधि'-इत्यनेनासद्विधी स्थानित्वनिषेधात् ॥-दिक्शब्दा-1-4| श्चिमतारमिति । स्त्रिया तु सर्वादित्वाभावात पुभावाप्रवृत्ती पश्चिमातार पश्चिमातीरमिति भवति ॥ --तानि ॥ सह चरतोति सहचर । अच । ' अव्यय प्रवृदादिभि ' इति समास ॥-स
Page #364
--------------------------------------------------------------------------
________________
ल०० अ०
श्रीडैमा चरतीति सहचरः कुरण्टकः । सह दोव्यतीति सहदेवः कुरुः । *सहदेवा ओपधिः । सह जायते सहजन्या अप्सराः ॥ १४४ ॥ *अदृश्याधिके ।। ३।२।१४५|| ॥ ५५ ॥ 5 अदृश्यं परोक्षम् अधिकमधिरूढम् । तदाचिनोरुत्तरपदयोरन्यार्थे समासे सहशब्दस्य सादेशो भवति । अदृश्ये, साग्निः कपोतः। सपिशाचा वात्या । सराक्षसीका
| विद्युत् | समुशलो चोहिकंसः । अधिके, सद्रोणा खारी । समापः कापिणः । सकाकणीको मापः । 'सहस्य सोऽन्यार्थे ' (३-२-१४३ ) इत्यनेनैव सिद्धे निसार्थ वचनम् ॥ १४५ ॥ *अकालेऽव्ययीभावे ॥ ३ । २ । १४६ ॥ सहशब्दस्याकालबाचिन्युत्तरपदेऽव्ययीभावसमासे सादेशो भवति । ब्रह्मणः संपत् सब्रह्म साधनाम् । एवं सहतं सुविहितानाम् । सक्षत्रं यदूनाम् । सपत्ताचव्ययीभावः । युगपचक्रेण चक्राणि वा धेहि सचक्र घेहि। एवं सधुरं पाजः । योगपद्येऽव्ययोभावः । तृणैः सह सतृणमभ्यवहरति । एवं *समूलघातं हन्ति । साकल्येऽव्ययीभावः । षड्जीवनिकामन्तमवसानं कृत्वाधीते सपड्जीवनिकमधीते श्रावकः ।
एवं सलोकविन्दुसारमधीते पूर्वधरः । अन्त इत्यव्ययीभावः । अकाल इति किम् । सहपूर्वा शेते । सहापराई भुके । अयमपि साकल्येऽव्ययीभावः । अव्ययीभाव AS इति किम् । सहयुध्वा ॥ १४६ ॥ ग्रन्थान्ते ॥ ३।२।१४७ ॥ ग्रन्थस्यान्तो ग्रन्थान्तः । तदाचिन्युत्तरपदेऽव्ययीभाव समासे सहशब्दस्य सादेशो भव
ति । कलामन्तं कृत्वा सकलं ज्यौतिपमधीते । एवं सकाष्ठम् । समुहूर्तम् । कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिपु ग्रन्थेषु वर्तन्त इति ग्रन्थान्तवाचिas त्वमुत्तरपदस्य । अन्त इत्यव्ययीभावः। कालार्थ आरम्भः ॥ १४७ ॥ नाशिष्यगोवत्सहले ॥ ३ ॥२॥४८॥ आशिषि गम्यमानायां गवादिवर्जित उत्तरपदे as परे सहशब्दस सादेशो न भवति । खस्ति राज्ञे सहराष्ट्राय । सस्ति गुरवे सहशिष्याय । भद्र सहसंघायाचार्याय । आशिषोति किम् । सपुत्रः सहपुत्र आगतः। IAS अगोवत्सहल इति किम् । स्वस्ति भवते सगवे । सहगवे । सवत्साय । सहवत्साय । सहलाय । सहहलाय ।। १४८॥ समानस्य धर्मादिषु ॥३।२।१४९॥ | समानशब्दस्य धर्मादिपूत्तरपदेषु सादेशो भवति । समानो धर्मोऽस्य सधर्मा । समानो वा धर्मः सधर्मः । समाना जातिरस्य सजातोय । समानं नामास्य सनामा । समानं नाम सनाम । धर्म जातीय नामन् गोत्र रूप स्थान वर्ण वयम् वचन ज्योतिस् जनपद रात्रि नाभि वन्धु पक्ष गन्ध पिण्ड देश कर लोहित कुक्षि वेणि इति धोदयः । बहुवचनमाक्रतिगणार्थम् । अन्ये तु धर्मादिप वचनान्तेषु नवम विकल्पमिच्छन्ति । सधर्मा, समानधर्मा। सजातीयः । समानजातीयः। सनामा, समाननामा । सगोत्रः । समानगोत्र:। सरूपः । समानरूपः । सस्थानः । समानस्थानः । सवर्ण: । समानवणः । सवयाः । समानवयाः सवचनः । समानवचनः । अपरे तु नामादिषु बन्धुपर्यन्तेषु द्वादशस्वेव समानस्य सभावं नित्यमिच्छन्ति अन्येष तु नेच्छन्त्येव । सधर्मसपक्षादिशब्दास्तु सहाशब्देन समानपर्यायेण कृतसादेशेन
हदेवा ओषधिरिति । लिहायच् ॥-सह जायते सहजन्या अप्सरा इनि । ' भव्यगेयजन्य'-इत्यादिना कर्तरि प्यण् । 'न जनध' इति वृद्ध्यभाव ॥-अदृश्याधि-॥-वीहिकस * इति । कस इति पायर्यादिवत् मानविशेषस्य नाम तत्परिमाणपरिछिमीहिमध्यगतस्य मुसलस्य आवृतत्वादश्यता ॥-अकाले----समुलघातमित्यत्र मूलाना साकल्प समूली PS नन 'नथ समूलात् ' णम ॥-पदजीवनिकामिति । पद सख्या जीवा तानियत कायति । अथवा जीच्यतेऽनयाऽनटि साथ के पण्णा प्राणिना जीवनिका पट्जीवनिका । *
Page #365
--------------------------------------------------------------------------
________________
साधयन्ति, समानशब्दप्रयोगे तु समानधर्मा समानपक्षः समानजातीय इत्यायेव मन्यन्ते । कथं समानोदरे जातः सोदयः समाने तीर्थे वसति सतीर्थ्य इति । ' सोदर्यसमानोदयौँ' (६-३-१११) इति 'सतीयः' (६-४-७८) इति च निपातनाद्भविष्यतः॥ १४९ ॥ सब्रह्मचारो॥३।२।१५०॥ सब्रह्मचारीति निपात्यते । समानो ब्रह्मचारी समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरतीति सब्रह्मचारी । निपातनादेव व्रतशब्दस्यापि लोपः ॥ १५० ॥ कदम
दृक्दृशदक्ष इयेतेषूत्तरपदेषु समानस्य सादेशो भवति । समान हव दृश्यते सदृक् । सदृशः। सदृक्षः। दृशदक्षसाहचर्यात् टक्सक्मत्ययसहचरितकिवन्तस्यैव दृशो ग्रहणात् * al इह न भवति । समाना दृक् समानदृक् ॥ १५१॥ अन्यत्यदादेरा ॥३।२॥ १५२ ॥ अन्यशब्दस्य त्यदादेश्व दृक्दृशदृक्षेषुत्तरपदेषु आकारोऽन्तादेशो *
भवति । अन्य इव दृश्यते अन्याहक् । अन्यादृशः । अन्यादृक्षः। एवं त्यादृक् । त्यादृशः । त्यादृक्षः । तादृक् । तादृशः । तादृक्षः। यादृक् । यादृशः । यादृक्षः। * अमूहक् । अमूदृशः । अमूदृक्षः। भवादृक् । भवाः । भवादृक्षः । त्वादृक् । त्वादृशः । त्वादृक्षः । मादृक् । मादृशः। मादृक्षः । एकादृक् । एकादृशः । एकादृक्षः। द्वाहक । द्वादृशः। द्वादृक्षः। युष्मादृक् । युष्मादृशः । युष्मादृक्षः। अस्मादृक् । अस्मादृशः। अस्मादृक्षः। कथं यत्परिमाणमस्य यावान् । एवं तावान् । एतावान् । 'यत्तदेतदो डावादिः' (७-१-२४९) इति डावती भविष्यति ॥ १५२ ॥ इदं किमीत्की॥३।२। १५३॥ इदंशब्दः किंशब्दश्च दृक्दृशदक्षेपूत्तरपदेष परेषु यथासंख्यमीकाररूप: कीकाररूपश्च भवति । अयमिव दृश्यते ईदृक् । ईदृशः। ईदृक्षः। क इव दृश्यते कोडक् । कीदृशः । कीदृक्षः । कथं इदं किंवा परिमाणमस्य इयान कियान् । 'इदंकिमोऽतुरिय किय 'चास्य' (७-१-१४८) इति भविष्यति ॥ १५३ ॥ *अनत्राः क्त्वो यप॥३।२।१५४॥ नजितादव्ययात्पूर्वपदाद्यत्परमुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशो भवति । प्रकृत्य । प्रहृत्य । *उच्चैःकृत्य । *नानाकृत्य। अनज इति किम् । अकृत्वा। अहुत्वा । परमकृत्वा । अनज इति नसदृशमव्ययं गृह्यत इति इह नोऽनव्ययाच न भवति । उत्तरपदस्येत्येव । अलं कृत्वा । खलु कृखा ॥ १५४ ॥ *पषोदरादयः॥ ३।२। १५५ ॥ पृषोदर इत्येवंमकाराः शब्दा विहितलोपागमवर्णविकाराः शिष्टैः प्रयुज्यमानाः साधवो भवन्ति । पृपदुदरमुदरे वास्य पृ. पोदरः । पृषत उदरं पृषोदरम् । पृषत उद्वानं अपृषोद्वानम् । एवं पृषोद्धारम् । अत्र तकारलोपो निपात्यते । जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः। अत्र वनस्य लोपः । वारिणो वाहको बलाहकः । अत्र पूर्वपदस्य वः उत्तरपदादेश्च ल आदेशः । आध्यायन्ति तमिति *आढ्यः । अत्र ध्यस्य ब्यादेशः । कृच्छ्रेण दास्यते * नास्यते दभ्यते च खलि, दुष्टो दासो नासो दम्भ इति वा दूडासः। दुगासः। दूडभः । दुष्टं ध्यायति दृढ्यः । एष पूर्वपदस्य दुसो दूभावः उत्तरपदादेश्व डत्वण॥-अनज क्त्वो-॥-उकृत्येत्यत्र 'कृगोऽव्यय'-इति क्त्वा ॥-नानाकृत्यत्वा तु 'स्वाहतश्व्यर्थ' इत्यनेन ॥-परमकृत्येति । परम च तत् कृत्वा चेति कार्यम् । 'सन्महत्' इति 5 | समास । परम करण पूर्व वा । परमस्य करणमित्यत्र तु समासो न स्यात् । वप्तार्थपूरण' इत्यादावऽव्ययद्वारेण निषिद्धत्वात्षष्ठीसमासस्य ॥-पृषोदरा-॥-पृषोद्वानमिति । पै और शोषणे । | उद्वायत इति उद्वान पृषत उद्वान पृषोद्वानम् ॥-पृषोद्धारमिति । धृग् णिगि अच् । उपूर्वस्य गो णिगि अचि । यदा उद्धरमिति तदा धृगोऽणिगन्तस्य ॥-आढय इत्यत्र 'स्थादिभ्य क'
Page #366
--------------------------------------------------------------------------
________________
श्रीमश०
| वढत्वानि दम्भेर्नलोपश्च । मह्यां रौति मयूरः । रौतेरच्यन्तलोपो महीशब्दस्य मयूभावः । मह्यां शेते महिषः । ढः । अत्र पूर्वपदस्य इस्वलं शस्य च पत्वम् । पिशि- ल००अ० तमश्नाति पिशाचः । अत्र पिशितस्य पिशादेशः अश्नातेः शस्य चादेशः । शबानां शयनं श्मशानम् । पूर्वपदस्य इमादेशः उत्तरपदस्य च शानादेशः। ब्रुवन्तोऽस्यां सोदन्ति विषीदन्ति वृसी । अत्र डट् प्रत्ययः । पूर्वपदस्य वृभावः । ऊ खं बिलं वास्य उदूख लम् । उलूखलं वा। अत्र पूर्वपदस्योभाव उलूभावश्च उत्तरपदस्य खलादेशः। दिवि द्यौवौंक एषां दिवौकसः । अत्राकारागमः । अन्च इव तिष्ठति अश्वत्यः । कपिरिव तिष्ठति कपयोऽस्मिस्तिष्ठन्ति इति वा कपित्थः । दनि | तिष्ठति दधित्यः । मह्या तिष्ठति महित्यः । एषु तिगृतेः सकारस्य तकारः । मुहुः स्वनं लाति मुहुर्मुहुर्लसतीति वा मुसलम् । अत्र मुहुःशब्दस्य मुभावः । स्वन
शब्दस्य सभावः । पक्षान्तरे लसयोविपर्ययश्च । ऊों कर्णावस्येत्युलकः । अत्रोवंशब्दस्योलादेशः कर्णशब्दस्यांकादेशश्च । मेहनस्य खं तस्य माला मेखला । अत्र से मेहनखे हनस्य मालाशब्दे च माशब्दस्य लोपः । को जीर्यति कुञ्जरः । अत्र कुशब्दस्य मोऽन्तः । आश्वस्य विषमस्ति आशीविष । अत्राशुशब्दस्याशीभावः । वलं वर्धयति बलीबर्द' । अत्र बलस्येकारोऽन्तादेशो वर्धधकारस्य च दकार । मनस ईष्टे मनीपी । अत्र मनसोऽन्त्यस्वरादिलोपः ईशे शस्य च षः । विलं दारयतीति विडालः । अत्र बिलशब्दस्य ललोपः । उत्तरपदस्य डालादेशः। मृदमालीयते । डा, मृणालः । अत्र मुदो दकारस्य णकारः। असगालीयते । डा, मृगालः। अत्रादेर्लोपः । असृग्गलति वा सृगालः । अत्रासज आद्यन्तलोपः । पुरो दाश्यते पुरोडाशः। अत्रोत्तरपदादेर्डत्वम् । अश्वस्याम्बा बडवा । अत्राश्वस्याशो लोपः। ड् चान्तः । अम्बाशब्दे च मो लोपः । शकस्यान्धुः शकन्धुः । अत्र पूर्वपदान्तस्योत्तरपदादेवी लोपः । एवं कर्कन्धुः। अटतीत्यच् अटा । कुलानामटा कुलटा । अब् अवाक अटन्स्यस्मिन्निति बाहुलकात् 'नाम्नि' (५-३-१३०) इति घः । अवटः । हिनस्तीति सिहः । अत्र सकारहकारयोविपर्ययः । कृतकेन शलति *कृकलाशः। अत्र तकारस्य लोपः। शकारलकारयोस्तु विपर्ययः । भ्रमन् रौति डः भ्रमरः । अत्र तलोपः । एवंप्रकाराः शिष्टैः प्रयुक्ताः पृषोदरादयः । मयूरमहि| षादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्यत्पत्तिज्ञापनार्थम् । बहुवचनमाकृतिगणार्थम् । तेन मुहूर्तमारग्वधोऽश्वत्थामनिलयनीत्यादयोऽपि | द्रष्टव्याः ॥ वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोः तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ ५५ ॥ *वावाप्योस्तनिको-*
धाग्नहोर्वपी॥३।२।१५६ ॥ अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य च धाग्नहोः परयोर्यथासंख्थं व पि इत्येतावादेशौ वा भवतः । वतंसः । अवतंसः । वक्रयः । अवक्रयः । पिहितम् | अपिहितम् । पिधानम् । अपिधानम् । पिदधाति । अपिदधाति । पिनद्धम् । अपिनद्धम् । धातुनियमं नेच्छ॥-आशीविष इति । यदापि आश्यतीत्यचि ततो गौरादित्वाडी । आश्या दृष्टाया विषमस्तीति । अथवा आशिषि दष्टाया विषमस्येति तदाऽप्यनेन निपातनम् ॥-तदर्थाऽतिशयनेति । स प्रसिद्धोऽधस्तदर्थ शदलक्षणस्तस्यातिशयो माधुर्यादिस्तेन योग यथा मयर इति । अत्र रिगेतेरवर्णार्थस्यातिशयेन योग ।-कृकलाश इति वा हलादि'-इति ण । कृक लासयतीति ये व्युत्पादयन्ति तन्मते दन्त्यसकार । महुरिवर्ति स्म 'गत्यर्थ इति क्त प्रत्यय । आरात् वध्यते 'स्थादिभ्य क'। तस्य ग । अश्व इव तिष्ठतीति मन् निलीयतेऽस्या अनट ॥-वावाप्यो-|| अ प्रपोदरादित्वादेवाऽनाप्यो पाक्षिके अकारलोपे वतप्त इत्यादि
Page #367
--------------------------------------------------------------------------
________________
न्त्येके । *पृषोदरादिप्रपञ्च एषः तेन शिष्टप्रयोगोऽनुसरणीयः ॥ १५६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्त तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ ॥ श्रीमदल्लभराजस्य प्रतापः कोऽपि दुःसहः ॥ प्रसरन वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ १
तृतीयः पादः
*वृद्धिसरैदौत् ॥३।३।१॥ आकार आर् ऐकार औकारश्च प्रत्येकं वृद्धिसंज्ञा भवन्ति । माष्टि । पाक्यम् । दाक्षिः । कारयति । कार्यम् । आपम् । नाययति । नायकः । ऐन्द्रम् । लावयति । लावकः । औपगवः । वृद्धिप्रदेशा ' मृजोऽस्य वृद्धिः' ( ४-३-४२ ) इत्येवमादयः ॥ १॥ *गुणोऽरेदोत ॥ ३।३।२॥ अर् एत् ओत् इत्येते प्रत्येकं गुणसंज्ञा भवन्ति । करोति । कर्तव्यम् । चेता। चेयम् । स्तोता । स्तोतव्यम् । गुणप्रदेशाः 'नामिनो गुणोऽङिति' (४-३-१) इसेवमादयः ॥ २॥ *क्रियार्थो धातः॥३।३।३॥ कृतिः क्रिया प्रवृत्तिापार इति यावत् । पूर्वापरीभूना *साध्यमानरूपा सार्थोऽ
सि वत्यैव किमयोऽय योग इत्याह-पृषोदादीति । शिष्टा उक्तरूपास्तैर्य प्रयुज्यते तदनुसरणाइन्यदपि सर्व सिद्धम् ॥ इत्याचार्यश्रीहेम लघुन्यासे तृतीयस्याध्यायस्य द्वितीय पाइ ॥-वृद्धिरादौत् । वृद्धिशब्दस्य सज्ञात्वान् अनुवादविधित्वेन च परनिपात प्राप्नोति । औरदौदित्यनूद्य एते वृद्धिसज्ञा भवन्तीति ह्यभिधीयते । सत्यम् । मङ्गलार्थ निपात । नन्वाकारादयो द्वेधा तद्भाविता अतद्भाविताश्च
तद्भाविता वृद्धिसज्ञया निष्पादिता । यया आश्वलायन , कार्तवीर्य , ऐतिकायन , औषगव , इत्यादिषु । अतद्भाविता यथा राजा, प्राचयति, पात्र, नोघीय इत्यादिषु । तत्र पूर्वेषामितरेतराश्रयदोषप्रस. महादितरेषु चरितार्यतया वृद्धिसज्ञया न भाव्यमिति न वाच्यम् । सामान्येन भाविन्या सज्ञाया आश्रयणात् नास्तोतरेतराश्रयप्रसहो यथाऽस्य सूत्रस्य पट वयेति । न चाकारादय सज्ञा वृद्धिशब्द सज्ञीति
विपर्ययोऽत्र युज्यते लाघवार्थत्वात् सज्ञाकरणस्य । न च समुदितानामारदौता सजेयमिति वाच्यम् । 'वृदिर्यस्य स्वरेष्वादि' इति दर्शनात् । न च समुदाय आदिस्वरो भवति ॥ गुणोऽरे-॥ गुणशब्दस्य पूर्वनिपातो मद्गलस्यैवातिशयप्रतिपादनार्थ ॥-कियार्थों-|| पूर्वावयवयोगात्पूर्वाऽपरावयवयोगादऽपरा पूर्वा चासावऽपरा च पूर्वापरा अपूर्वापरा पूर्वापरा भूता-पूर्वापरीभृता । तत्र पूर्वापरयोईयोरपि प्रथमोक्तत्वेन 'पूर्वापरप्रथम ' इति शब्दपरस्पर्धनाऽपरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वात् पूर्वस्य पूर्वनिपात । तत्र पूर्वाऽवयवोऽधिश्रयणादिरऽपर उदकसे कादिस्ती द्वावपि भागो पाकक्रियाया स्त । सा ह्यधिश्रयणोदकसेचनादिरूपा ॥-साध्यमानरूपैति । साध्यमान साधनायत्त रूप स्वरूप यस्या सा क्रिया । यथा पचति कश्चैत्र कम औदन के काष्ठ क स्थाल्या कृत कुशलात कस्मै मेत्रायेति भावना । ननु पचतीत्यादिध्वस्तु क्रियात्व भनतीन्यादिपु तु सत्ताया नित्यत्वेन साध्यमानत्वाऽभावात तदभावे च पूर्वापरविभागाभावात् तदभावे च क्रियार्थत्वाभावे न प्राप्नोति
Page #368
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ५७ ॥
נגן
भिधेयं यस्य स शब्दो धातुसंज्ञो भवति । एधते । अत्ति । दीव्यति । सुनोति । तुदति । रुणद्धि । तनोति । क्रीणाति । सदति । *आयादिमत्ययान्तानामपि क्रियार्थत्वात् धातुत्वम् । गोपायति । कामयते । ऋतीयते । जुगुप्सते । कण्डूयति । पापच्यते । चोरयति । कारयति । चिकीर्षति । पुत्रकाम्यति । पुत्रीयति । अश्वति । श्येनायते । हस्तयते । मुण्डर्यांत । एवं जुस्तम्भूचुलुम्पादीनामपि । जवनः । स्तभ्नाति । चुलुम्पाचकार । मेङ्खोलयत । *शिष्टप्रयोगानुसारित्वात् *अस्य लक्षणस्थाणपपयादिनिष्टत्तिः । *शिष्टज्ञापनाय चेदं लक्षणम् एतदविसंवादेन च शिष्टा ज्ञायन्ते इति । *अन्वयव्यतिरेकाभ्यां च धातोः क्रियार्थत्वावगमः । * तथादि पचतीत्यादौ धातृप्रत्ययसमुदाये *संसृष्टक्कियाकालकारकायने कार्याभिधायिनि प्रयुज्यमाने घातोरेव क्रियार्थमवगम्यतेऽन्वयव्यतिरेकाभ्या नेतरेषाम् । पचतीति
| ल०व० अ०
धारा । सत्यम् । यदेन राज्ञापि पूर्वापरीभृता साध्यमानरूपा । यथा देवदत्तसत्ता कनिमनयुक्त कचिद्भोजयुक्त कचित्पठनयुक्त। एवमा योजना का ||आयादिप्रत्ययान्वेति । ननु किया धाता शिवं इत्यादिषु भावे तदप्रत्ययस्यापि भावास भावप्रत्ययाद किया एवं उत्पयते ततपावसध्यक्ष लास्यप्रद आत घातमिति चेति अत प्रत्ययप्रतिषेधा कियाविशेष प्रथमगठण कर्तव्य न्याय न प्रथम व क्रिmमाहेति । प्रागम्य चाऽयाभिधानापेक्षा ते किस अम्येनानभिटिar किया व आट aura अपमोऽन्येभ्य क्रियाभिधावियो य प्रथममाहेति । शिश् इत्य तु शयनेनाभिरिता क्रिया प्रत्यय देति न तस्य धातुसशाप्रवृत्ति । शन्दार्थापेक्षया प्राथम्य गट त शब्दनीयतीवादानपि न प्रोति । नाच प्रथममुपार्थमाण पुनशब्द क्रियामा अर्थतत्पुनीगतीत्यादी प्रथमा आया किया अप्रथमेनापि कवेनाभिधीयते तु द्वितीयेति सिध्यति धातुसया । ननु प्रथमप्रटणे सति निकीतीत्यत्रापि न नोति तु यतोऽनादि सन् प्रत्ययो न प्रथम कियामा अपितु कलानेनाभिहिताम् । नैवम् करोत्यर्योपसर्जमिन्यामन्ये अनभिहिता सन्प्रत्यय आहेति स्यादेव धातुसति । अच्यते । यथा प्रथमग्रहणे ते शिवे इत्यन्य धातुतज्ञा न भवति तथा स्वार्थिकानामायादीनामपि प्राप्नोति गोपायति कामयत इत्यादि अनादि अभिहिताया एव क्रियाया आयादिभिरभिहितवाद । तस्मादेव व्याख्याने प्राधान्येन योऽभिधत्ते स क्रियाभिधाय धातु । गोपायतीत्यादावपि तदस्तीति सिवा धातुसया शिश्ये इत्यादी तु भृतानयतनपरीक्षत्वादेरभिधानाच धातुसा । एतेन क्रियाभिवा यस्य स धातु एव च कृत्या कर्तुमित्यादिषु साध्ये भागे प्रत्ययान्तस्यापि न धातुसज्ञा किन अगाऽन्यदपि उत्तरमस्ति । अन्ययया धातुसाया गाधितस्यात् इतिस्तिर् स्वरूपायें" इति प्रत्ययान्तस्य सिद्धसाध्ययोग्भेदोपनारेण विरूपत्वादन् भूयते इत्यादी तु भावे व्यायन्तस्य क्रियार्थलेऽपि न धातुव साहचर्यात् । यतोऽन्येपालि सख्यानामपदशकाना धातुसझाप्रत्ययादि । अन तु लिगसख्यापदसमाना नियमानलात् ॥ - शिष्टप्रयोगानुसारित्वादिति । लक्षणात् पार्थक्येन शिष्यन्ते प्रतिपायन्ते इति शिष्टा धातवस्तेषा प्रयोग पाठस्तदनुसारित्वात् तत्सथ्यपेक्षलात् ॥ अस्य लक्षणस्य कियार्थी धातुरित्यस्येत्यर्थ । यथेत्र पाठ एवास्तु किमनेन लक्षणेनेति चेत् । नैवम् पाठपठितानामपि क्रियार्थानामेव धातुस्वज्ञापनार्थस्यादित्याह - शिष्टज्ञापनायेति । अगम लक्षणात् पृथक पठिता अपि त एक शिष्टा घातयो ये कियार्थी । तेन यात्राप्रभृतीना सर्वनामविकल्पार्थाना पाठाविसादिलेऽपि लक्षण विसयादित्यादावपपादीना तु क्रियार्थयेऽपि पाठगिनादित्वात्रात्याभाग ॥ - अन्वयव्यतिरेकाभ्यामिति । अथ कथ प्रकृतिप्रत्ययसमुदायेऽपि प्रकृतेरेव धात्यमित्याह तथाहि - पचतीति । अप पनि पाके वर्त्तते पाकशब्देन च सि भाग उच्यते साध्याभिधानि धातुत्यमतः कथमिह धातुत्वम् । अन्यथा तुमशक्यत्वात्पाकशन्देनापि साध्यो भाग उच्यते साध्यावस्थामनुभूवैव हि सभायोऽपि भरतीति ॥ संसृष्टक्रियेति ।
1
॥ ५७ ॥
Page #369
--------------------------------------------------------------------------
________________
Z
प्रयोगे द्वयं श्रूयते पच् इति प्रकृतिः अतिरिति च प्रत्ययः। अर्थोऽपि कश्चिद्गम्यते । विक्तित्तिः कर्तृत्वमेकत्वम् । पठतोत्युक्ते कश्चित् *शब्दो होयत कश्चिदपजायते कश्चिदन्वयी। पच् शब्दो हीयते पठ् शब्द उपजायते अतिशब्दोऽन्धयी। अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी। विक्लित्तिहीयते पठिरुपजायते कर्तत्व
मेकत्वं चान्वयी । तेन मन्यामहे यः शब्दो होयते तस्यासावों योऽथों हीयते यश्च शब्द उपजायते तस्यासावयों योऽर्थ उपजायते यश्च शब्दोऽन्वयी तस्यासावर्थों भयोऽन्वयीति ॥ ननु च कृतिः करोत्यर्थः क्रिया तत्र युक्तं पचादीनां किं करोति पचति कि करोति पठतीति करोतीत्यर्थगर्भितत्वात् क्रियात्वम् अस्तिविद्यतेभवतीना
तु न युक्तम् , नहि भवति कि करोति अस्ति भवति विद्यते चेति । तदयुक्तम् । न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तमपि तहि कारकव्यापारविशंपः। *व्या
पारश्च व्यापारान्तराद्भिद्य ने इत्यस्त्याद्यर्थोऽपि क्रियैव । करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव । एवं सति क्रियासामान्यवचनाः कृभ्वस्तयः क्रियावि* शेषवचनास्तु पचादय इति सिद्धम् ॥ तथा. भावे घजित्युक्त्या कारः पाक इखादयोप्युदाहियन्ते । क्रियोपपदादातोस्तुमित्युक्त्वा योढुं धनुर्भवति द्रष्टु चक्षुर्ना
तमित्यायप्युदाहरणं युक्तम् । यदाहुः 'यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते' इति । क्रिया च द्वेधा सिद्धमाध्यत्वभेदात् । तत्र सिद्धस्वभावोपसंहृतक्रमा *परितः परिच्छिन्ना *सत्वभावमापन्ना घनादिभिरभिधीयते । यदाह-कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति । तुमादिभिस्तु सत्व
भावमनापन्नेति विशेषः। साध्यमानावस्था पूर्वापरीभूतावयवा *भूतभविष्यद्वर्तमानसदसदाद्यनेकावयवरूपाख्यातपदैरुच्यते । यदाह--पूर्वापरीभूतं भावमाख्या* तेनाचष्टे । यथा च पचतीत्यत्र पूर्वापरीभावस्तद्वदेव जायते अस्ति *विपरिणमते वर्धते अपक्षीयते विनश्यति भवति श्वेतते संयुज्यते समवैतीत्यादावपि । साध्यत्वाभि
क्रिया च कालश्च कारक च क्रियाकालकारकाणि तानि आदयो येषाम् । आदिशब्दादेकत्वादि । समष्टाश्च ते क्रियाकालकारकादयश्च ते च ते अनेकार्थाथ । न एकोऽनेक । अनेक च ते अर्थाश्च तान् | अभिदधातीति ॥-शब्दो हीयते इति । जहाति शब्द देवदत्त स एव विवक्षते नाह जहामि कितु स्वयमेव हीयते ॥-व्यापारविशेष इति । पचतीत्यादिषु हि तदस्ति इति धातुत्व, यत पच-18 * नीस्युक्ते न पठति न गच्छति न किचिदन्यद्यापारान्तर विधत्ते कितु पाकरूपविशेष एवं गम्यत इति । ननु तथापि अस्त्यादीनान प्राप्नोति क्रियात सत्ताया व्यापारविशेषाभावात् । यत सर्वोऽपि
धात्वयाऽस्त्यादिभिर्याप्त इत्यतो युक्तिमाह-व्यापारश्चेत्यादि । अयमोऽस्त्येवैतत् तथापि पाकादेविशेषात् सत्ताया अपि विशेषो ज्ञायते स्वरूपेण । न हि स एव पाक सैव सत्तेति । यथाऽनेकघटाच्छा.
दक एक पटस्तेष्वनुस्यूतोऽपि तेभ्यो भिद्यते । न हि स एव पट स एव घट इति । एष प्रकृतेऽपि तथा ॥-भावे घजीति । यथा क्रियाशब्दस्य न करोत्यर्थ प्रवृत्तिनिमित्त कितु कारकव्यापारवि * शेषस्तथा भावशब्दे च न भवत्यर्थ प्रवृत्तिनिमित्त अपि तु कारकव्यापार एवेत्यर्थ । यदाह हरि -आख्यातशब्दे भागाभ्या साध्यसाधनवतिता ॥ प्रकल्पिता यथा शासे स घत्रादिष्वपि क्रम ' ॥१॥ 'साध्यत्वेन क्रिया तत्र धातुरुपनिवन्धना ॥ सत्वभागस्तु यस्तस्या त घत्रादिनियन्धन ' ॥ २ ॥-तत्र सिद्धस्वभावेति । निद्धारणसप्तम्यन्तात् त्रप् । सिद्धसाध्यभेदयोर्मध्ये इत्यर्थ ॥-परित
परिच्छिन्नेति । निष्पन्नत्वात् सर्वात्मना ज्ञातत्यर्थ । परिनिष्ठितरुपा वेत्यर्थ ॥-सत्वभावमापन्नेति । अयमर्थ पाक इत्यादी प्रकृतिभाग साध्यरुपमऽर्थमाह प्रत्ययभागस्तु सत्वरूपताम् ॥-भूतभार |विष्यदित्यादि । सर्वेषा द्वन्द्वपूर्ण बहुव्रीहि पृथगर्थत्वात् । भूतभविष्यद्वर्त्तमानाश्च ते सदसन्तश्चेति कर्मधारयपूर्वो वा । आदिशब्दात प्रत्यक्षपरोक्षता ॥-विपरिणमते इति । विपरिणमति देवदत्त
E EEEEEXItem
Page #370
--------------------------------------------------------------------------
________________
ल००अ०
पोहैमा धानेन कमरूपाश्रयणात् क्रियाव्यपदेशः सिद्धः । तदुक्तम्-' यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतीयते ॥३॥ ॥ ५८॥ न प्रादिरप्रत्ययः॥३।३।४॥ मादिचायन्तर्गणः स धातुधोतोरवयवो न भवति तं व्युदस्य ततः पर एव धातुमंज्ञो वेदितव्यः 'अप्रत्ययः' 'न चेत्त
तः परः प्रत्ययो भवति । अभ्यमनायत । अभिमिमनायिपते । अभिमनाय्य गतः। प्रासादीयत् । प्रासिसादीयिपति । *मासादीय्य गतः । प्रादिरिति किम् । अमहापुत्रीयत् । अप्रसय इति किम् । औत्सुकायत । * उत्सुमुकायिपते । उत्सुकायित्वा । अभिमनायादिः प्रत्ययान्तः समादिसमुदायः क्रियार्थ इति तस्मिन्धातुसंज्ञ माप्ते मादिस्ततः प्रतिपेधेन वहिष्क्रियते । ततश्च तत उत्तर एव धातुरिति तस्याद् द्विवचनं च भवति । मादेश्वोत्तरेण समास इति क्त्वाया यबादेशः। असंग्रामयत ।
शुर इति । नायं सम् पादिः किंतु धात्ववयवः, यथा विच्छाद्यवयवो विः, संग्रामणि युद्धे इत्यखण्डस्य चुरादौ पाठात् ॥ ४ ॥ अवौ दाधौदा ॥३॥३॥५॥ A दाधा इत्येवंरूपी धातू अवानुबन्धौ दासंज्ञौ भवतः । दारूपाश्चत्वारः । धारूपो द्वौ । दाम्, प्राणदाता । देउ, प्रणिदयते । बुदांग्क्, प्रणिददाति । दोच्, प्रणि
यति । धे, प्रणिधयति। डु धांग्क्, मणिदधाति । दाधारूपोपलक्षितस्य दासज्ञावचनात् दोंदेखें इत्येतेषा शिति दाधारूपाभावेऽपि दासंज्ञा सिद्धा । दोङो दारूप
स्य वहिरङ्गत्वान्न भवति । ततश्च उपादास्तेत्यत्र 'इश्च स्थादः' (४-३-४१) इतीत्वं न भवति । अवाविति किम् । दाव्, दातं वर्हिः। , अवदात मुखम् | Rs अविति वकारो न पकारः। दातियतिश्च चकारानुवन्धौ । तेन प्रणिदापयति प्रणिधापयतीत्यत्र दासंज्ञाया ससां नेर्णत्वं सिद्धम् । दाप्रदेशाः 'हौदः' (४-- | १-३१) इत्यादयः ॥ ५॥ स्वर्तमाना तिव तसू अन्ति सिव् थस् थ मिव् वस् मस् ते आते अन्ते से आये ध्वे ए वहे महे ॥३। ३।६ ॥ इमानि वचनानि वर्तमानासंज्ञानि भवन्ति । पित्करणं 'शिदवित् । (४-३-२०) इत्यत्र विशेषणार्थम् । एवमन्यत्रापि वित्करणस्य प्रयोजनं द्रष्टव्यम्।
वर्तमानाप्रदेशाः 'स्मे च वर्तमाना' (५-२-१६) इत्येवमादयः ॥६॥ सप्तमी यात याताम् युस् यासू यातम् यात याम याव याम ईत ईयाताम् ईरन् । as ईथासू ईयायाम ईध्वम् ईय ईवहि ईमहि ॥३।३।७॥ इमानि वचनानि सप्तमीसंज्ञानि भवन्ति । सप्तमोप्रदेशाः 'इच्छार्थे कर्मणः सप्तमी' (१।४।८२) *
25 पदार्थ स एष पियक्षते नाह विपरिणमामि सयमेव विपरिणमते । ' एकघाती'-इत्यात्मनेपदम् । किरादित्वाच क्याभाव । एवमपक्षीयते इत्यत्रापि ॥-यावरिसद्धमसिद्ध वेति । सिद्ध सत्तादि ।
असिन तु कटादि । नन्वेष तौदै सत्ताया साध्यमानता कया रीत्या । उच्यते । यथा एकस्मिन् स्थाने पापाणखण्ड कस्तूरिका चास्ति तत कस्तूरिकामाहात्म्यात्पाषाणखण्डमपि सुगन्धि भवत्येवमत्रापिट
कस्मिभिदेकस्मिन् पिण्ढे पाकक्रिया सत्ता च विद्यते पाकक्रिया च पूर्वापरीभृता ततस्तस्या माहात्म्यात् सत्तापि पूर्वापरीभूता भवति इति साध्यमानत्यम् किपहुनाख्यातपदेन उच्यमान सिबभाषोऽपि सा- LAK as ध्यरूपता भजति तन्माहात्म्यात् ॥-न प्रादि-||-प्रासादीय्य गत इति । यद्यत्र धातुत्व स्यात्तदा 'गतिकन्य'-इति समासो न स्यात् नाम गाम्नेत्यनुवर्तनात् । धातुत्वे च नामत्व न 25 स्यात् ॥-उत्सुसुकायिपते इति । ' नाम्नो द्वितीयात्-इति सु इति द्विरुक्त । 'धुटस्तृतीय ' इति कृतदस्थानतकारस्य परेऽसत्वात् 'न बदनम्'-इति द्वित्वाभाव । अन्वित्यधिकागदा पश्चात् |
'अघोपे-इति त । ततः सुइत्यस्येव द्वित्वम् ॥-वर्तमाना-॥ सधिना पहुत्वेपि सशागतकलाश्रयणात् वर्तमानेति सशाया एकवचनम् । वचनभेदेऽपि सज्ञासझिनिर्देशो भवत्यऽनयां नामीतिवत् ॥
Page #371
--------------------------------------------------------------------------
________________
* इत्येवमादयः॥७॥ पञ्चमी तुव् ताम् अन्तु हि तम् त आनिव आव आमव् ताम् आताम् अन्ताम् स्व आयाम् ध्वम् ऐव् आवहै आमहैन्
॥३।३ । ८ ॥ इमानि वचनानि पञ्चमीसंज्ञानि भवन्ति । पञ्चमीप्रदेशाः 'स्मे पञ्चमी' (५ । ४ । ३१ ) इत्येवमादयः ॥ ८ ॥ ह्यस्तनी दिव ताम् अन् सिव तम् त अम्व्व म त आताम् अन्त थास् आयाम् ध्वम् इवहि महि ॥३।३।९॥ | इमानि वचनानि बस्तनीसंज्ञानि भवन्ति । यस्तनीप्रदेशाः 'अनद्यतने बस्तनी (५-२-७)' इत्येवमादयः ॥९॥ एताः शितः ॥३।३।१०॥ एता वर्तमानासप्तमीपञ्चमीह्यस्तन्यः शितः शानुबन्धा वेदितव्याः । शित्त्वाच शित्कार्यम् । भवति । भवेत् । भवतु । अभवत् ॥१०॥ अद्यतनी दि ताम् अन सि तम् त अमू व मत आताम् अन्त थास् आयाम् ध्वम् इ वहि महि।३।३।११॥ इमानि वचनान्यद्यतनीसंज्ञानि भवन्ति । अद्यतनीप्रदेशाः 'अद्यतनी' (५-२-४) इत्यादयः॥ ११ ॥ परोक्षा णव अतुस् उस थव अथुस् अणव वम ए आते इरे से आये ध्वे ए वहे महे ॥३।३।१२॥ इमानि वचनानि परोक्षासंज्ञानि भवन्ति । परोक्षाप्रदेशाः 'श्रुसदवस्भ्यः परोक्षा वा' (५।२।१) इत्येवमादयः ।। १२॥ आशीः क्या क्यास्ताम् क्यासुस् क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्त्र क्यास्म सीष्ट सीयास्ताम् सीरन् सीष्ठास् सीयास्थान सीध्वम् सीय सीवहि सीमहि ॥३।३।१३॥ इमानि वचनानि आशीःसंज्ञानि भवन्ति । कित्करणं 'नामिनो गुणोऽक्ङिति' (४।३।१) इत्यादिपु विशेषणायम् । आशीम्मदशा 'आशिष्याशीपञ्चम्या' (५।७।३८) इत्यादयः॥ १३ ॥ श्वस्तनी ता तारौ तारस् तासि तास्थस् तास्था तास्मि तावस तास्मस ता तारौ तारस तासे तासाथे तावे ताहे तास्वहे तास्महे।३।३।१४॥ इमानि वचनानि श्वस्तनीसंज्ञानि भवन्ति । वस्तनीप्रदेशाः 'अनद्यतने श्वस्तनी' (५।३।५) इत्येवमादयः ॥ १४॥ भविष्यन्ती स्यति स्यतस् स्यन्ति स्यसि स्यथस स्यथ स्यामि स्यावसू स्यामसू स्यते स्येते स्यन्ते स्यसे स्येथे स्यध्वे स्ये स्यावहे स्यामहे ॥३।३। १५॥ इमानि वचनानि भविष्यन्तीसंज्ञानि भवन्ति । | भविष्यन्तीप्रदेशाः ‘भविष्यन्ती' (५।३। ४) इत्यादयः ॥ १५॥ क्रियातिपत्तिः स्यत् स्यताम् स्यन् स्यस् स्यतम् स्यत स्यम् स्याव स्याम स्यत स्येताम् स्यन्त स्ययास् स्येथाम् स्यध्वम् स्ये स्यावहि स्यामहि ॥३३॥ १६॥ इमानि वचनानि क्रियातिपत्तिसंज्ञानि भवन्ति । क्रियातिपत्तिप्रदेशाः 'सप्तम्य क्रियातिपत्तौ क्रियाविपत्तिः' (५।४।९) इत्येवमादयः॥१६॥ *त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥३।३।१७॥ |-त्रीणि-॥-सर्वासामिति । बहुवचन विभक्तित्रयेऽपि चरितार्थमिति कथ सर्वासामिति लभ्यते । सत्यम् । यद्येतदिष्ट स्यात्तदा विभक्तित्रयानन्तरमिद सूत्र कुर्यान सर्वविभक्त्यन्ते ॥-अन्यत्वमि
Page #372
--------------------------------------------------------------------------
________________
KKIKEKOKY
e
श्रीमश सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नथें युष्मदर्थे अस्मदर्थे चाभिधेये यथाक्रमं परिभाष्यन्ते । अन्यलं युष्मदस्मदपेक्ष सनिधानात् । युष्पच्छब्दो- लत०अ०
TE पसार्थों युष्मदर्यः। तेन भवच्छब्देनोच्यमानो न युप्मदर्थः। स पचति । तौ पचतः। ते पचन्ति । पचति । पचतः। पचन्ति । स पचते । तौ पचेते । ते पचन्ते ।
पचते । पचेते। पचन्ते । भवान् पचति । भवन्तौ पचतः । भवन्तः पचन्ति । इत्यादि । युष्मदि, *वं पचास । युवां पचयः । यूयं पचथ। पचास । पचथः । पचय । शिवं पवसे । युवां पचेथे । यूय पचध्ये । पचसे । पचेथे । पचध्ये । अस्मदि, अहं पचामि । आवां पचावः । वयं पचामः । पचामि । पचावः । पचामः । अहं पचे।
आवां पचावहे । वयं पचामहे । पचे । पचावहे । पचामहे । एवं सर्वाम् । द्वययोगे त्रययोगे च शब्दस्पर्धात् पराश्रयमेव वचनमतिदिश्यते । स च त्वं च पचयः ।। सचाई च पचावः । स च त्वं चाहं च पचामः । *कथमत्वं व संपयते, अनहमई संपद्यते, *स्वभवति मद्भवति । युष्मदस्मदोर्गौणत्वात् । त्वमादेशौ तु *शब्द
मात्राश्रयत्वाद्भवत एव । एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति महासे यथाप्राप्तमेव पतिपत्तिात्र प्रसिद्धार्थविपर्यासे किंचिनिबन्धनमस्ति । रयेन Parति । युष्मदस्मदी चाऽज सूत्रे सनिहितेऽतस्तदपेक्षयेवाऽन्यस्मित्रिति विज्ञायते । नन्वस्तु युष्मदस्मदपेक्षमन्यत्व युष्मदस्मदोस्त्वत्र स्वरूपग्रहणमुतार्थग्रहण, स्वरूपैण चेत् किमसि विस्मरसि स्मरसाय
कान् नास्मि रमे कि प्रतारवसेवमिति युष्मदस्मदपेक्षमन्यत्व युष्मदस्मदर्धप्रयोगे द्वितीयत्रितीयत्रिके न स्यातामिपाइ-युष्मदर्थ इत्यादि । नन्वयग्रहणे भवान् मन्यते इत्यत्रापि प्रायोति । मैव, भव-152 | च्छन्दस्य युष्मदर्थत्वाऽभावाद्वितीयात्रेकाऽपसा । भवान्दो दि अन्यायों न युष्मदर्य युष्मरछब्दप्रवृत्त प्रति योग्यो हि युष्मदयों न च भवच्छन्दनाभिधीयमानो युष्मदाब्दप्रवृत्ति प्रति बोग्य । न हि* | कदाचिदेव प्रयुज्यते ख भवान् पचसीति । एकेनेव तस्मिन्नुके तत्रेतरस्य विषयाभावादित्याह-तेनेत्यादि । भवच्छब्देनाभिधीयमाने युष्मदर्धाभिधायकस्यापि शब्दस्य न प्रतिषेध । युष्मत्सपन्यस्तिधातोर्वत्तमानासिवि प्रत्यये योऽसौ प्रयोगस्तत्सदशत्वात् कि पहुनाऽस्येष्टत्वात् भवति ॥ त्व पचसीति । त्वमिति सामान्ये उक्ते न शायते कि गच्छसि पठसोति विशेषार्थ पचसीति प्रयुजते । युष्मच्छब्दस्तु केनचिहान्त्या पचसीति पदे भवदयेऽपि जाते तचिरासाय स्वमिति प्रयोक्तु युक्त । यथा शखस्य धवलले सत्यपि प्रान्त्या केनचित्पीतत्वे शाते पार इति विशेषणमुपपन्नम् ॥-कथ
मऽत्व त्वमिति । अयमर्थ प्रकृतिविकृत्योरऽभेदविवक्षाया चि प्रत्ययस्तत्र कि प्रकृत्याश्रयणे प्रथमत्रिकेण भवितव्यमुत विकृत्याश्रयणे द्वितीयत्रिणति । उच्यते । प्रकृतरेष सपत्ती कर्तत्वात प्रथमेनेष | भाव्यमित्याह-वड्यति मद्भवतीति । सपद्यते इत्यर्थकधनमिदमऽन्यथा कृम्वस्तियोगाभावात् विन स्यात् ।। युष्मदऽस्मदोगौणत्वादिति । अयमध अब पूर्व अवशब्देन सह सबन्धोऽतो युष्मच्छब्दस्य गौणत्वम् । यदा तुस्विमित्यनेन प्रथम सबन्धी विवक्ष्यते तदा भवत्येव । यद्वा युष्मदस्मदोरथस्य निषिध्यमानस्य कर्तवे गौणत्वम् यदा त्वऽनिषिदस्य कवि तदा भवत्येव । शब्दमा त्राश्रयत्वादिति । अधियो हि शब्दाना गौणमुख्यव्यवहारो न स्वरूपेण । यदाह-गौणमुख्यार्थाश्रयत्वात्तथाशब्दोऽपि प्यपदिश्यते । न च तमादेशविधावऽर्थचिन्ता कृतेति ।-एहि मन्ये रथेनेति । मध्यमोत्तमयो प्रासयोरुत्तममध्यमविधानार्थ 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवा' इति परसूत्रमत्र प्रहास परिहास प्रहासे गम्यमाने मन्योपपदे धातो मध्यम पुरुषो भवति मन्यतेश्चोत्तम सच एकवद्भयतोति सूत्रार्थ । एहि मन्ये औदन भोक्ष्यसे न हि भोक्ष्यसे मुक्त सोऽतिथिमि । एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिता । मध्यमोत्तमयो प्राप्तयोरुत्तममध्यमी विधीयेते । प्रहास इति किम् । एहि मन्यस ओदन भोक्थे इति मुटु च मन्यसे साधु च मन्यसे । न्यास प्रहासे गम्यमान इति । यत्र भूतार्थाऽभावात् वजनेव पर तत्र वक्तुरऽभिप्रायाविष्फरणेन प्रदासो गम्यते । मन्यो-४॥ ५९॥ पपदे इति मन्यतिरुपपदमुपोचारित पद यस्य स तथोक्त । मध्यमस्य धातोविधानात् धातुरन्यपदावी विज्ञायते इत्याद-पाताविति स च ऐकवचति । यत्र द्वौ मन्तारी वहको वा तत्राऽयमेकवद्भायो ।
" MOREkikikikikikikekKERetekieKKle
Page #373
--------------------------------------------------------------------------
________________
यास्यसीति भावगमनाभिधानात्महासो गम्यते । नहि यास्यसीति वहिर्गमनं प्रतिषिध्यने। अनेकस्मिन्नपि प्रदमिनरिच प्रवेकमेव परिदाम इति प्रभिधानवयानपन्ये इत्येकवचनमेव । लौकिका प्रयोगोऽनुसर्तव्य इति न प्रकारान्तरकल्पना न्याय्या ॥ १७॥ एकद्विवहप ॥३।३।१८॥ अन्यादिपु यानि त्रीणि त्रीणि वचनानि उक्तानि तानि एकदिवढप्वर्येषु परिभाष्यन्ते । एकस्मिन्नथे एकवचनम् । दयोरथयादिवचनम् । वावर वावचनम् । म पनि । नी पचनः । न पनन्ति । इत्यादि । वचनभेदान्नान्यादिभिरेकादीनां ययामख्यम् ॥ १८ ॥ नवाद्यानि शतृकसू च परस्मैपदम् ॥ ३३॥ १९ ॥ मामां विभक्तीनामाद्यानि नव नव वचनानि शकम् च प्रत्ययौ परस्पैपटसंवानि भवन्ति । तिर तम् अन्ति मिन् यम् य मिरवम् पम् । एवं माम् । परम्मैपदमंज्ञानदेशाः
:॥ १९ ॥ पगणि कामानगो चात्मनेपदम ॥ 21२०॥ सर्गमा भितीनां पराणि नन ना बननानि कानानशी । च प्रत्ययावात्मनेपदसंज्ञानि भवन्ति । ते आने अन्ते से आये वे ए वहे महे । एवं सर्वामु । आत्मनेपदप्रदेशाः 'मिजाशिगात्मने '(४-३-३५) उवादयः ॥ | तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ॥३।। २१॥ नदात्मनेपदं कृत्यक्तखलाच प्रत्ययाः माप्यात्म कर्मकाद्धातोः कर्मणि अना यादकर्मकादविवक्षितकर्मकाच भावे भवन्ति । क्रियते कटरैत्रेण । क्रियमाणः । करिष्यमाणः । चक्राणः । भावे, भ्यने भाना । भयपानं भवना । मऊर्मका अपि अ| विवक्षितकर्माणः ककनिष्ठव्यापारा का भवन्ति । तेनगां भावेऽपि प्रयोगः । क्रियते भवता । मृद पन्यन भाना। पनगारान् भूज्यने भवता । कृत्य, MES कार्यः कर्तव्यः करणीयः देयः कृत्यः स्टो भवता । पयता शयनीयम् । भवना शयितव्यम् । भवना शेयम् । भाता कायम् । कनव्यम् । करणीयम् । देयं भवता । कृत्यं भवता । क्त, कनः कटो भवता । शयिनं भाता । कुनं भवना । मकर्मकादपि कोवे तमिन्टन्यके। ग्रामं गतं भाना । ओदन भुक्तं भवना । बलथ, नुकरः कटो भवता । मुशयं भवता । मुकर भवता । मुकटंकगणि वारणानि । ईपदाढ्यंभवं भवना । मलानं तच मुनिना । मुग्लानं कृपणेन । 'कालावभावदेशं ना'(२१२।२३ ) इत्यादिना कालावभावदेगाना कर्मसंमाया प्रकर्षकसम्य न निधानात् नयोंग कर्मणि भारे चान्मनेपदाटीनि भवन्ति । माम प्रास्यते । कोशी गुडधानाभिर्भूयते । गोदोहः सुप्यते । नदी सुप्यते । पास भाभिनव्यः । माम आमिनः । पामो द्गमः । पावे. मासपास्यते । क्रोशमीयते । पोदनपा स्थीयविधीयते अन्यत्र तु वक्तुंगयात् एकचन मिदम् । मन्त्र दान निमामाकरिता ता तानि नान || मधयमाऽम्मानि दिदाम्याऽऽनघोरभारादपर
वेन न 'स्वादि' दयेकोषः । नत्रापरवा मीरता ॥-नयागानि-||- नव नव वचनानानि । माता या उदातामाऽपि नागदा मा गमन । गोमागे । | नन्दनन्तगया क्रियातिपत्तेवायानि परम्मपटानीति कप न सभ्यते । माम् । महिनामा अगामाग मिनी पम्मंग IIT ||-जन्माच्याऽनाया-||-तेनपा भावेऽपनि । भारे क्रिस न न्याश्रिता न पश्रिता किंतु निगमांग माया या भागात मातीनी-ग्रामं गत भवन । भाता Ti गत तिं । 7. पामम ।' पनि पर्याप भाति
Page #374
--------------------------------------------------------------------------
________________
लातृ०अ०
श्रोहेमश as ते । कुरून् सुप्यते । *मासमासितव्यम् । मासमासितम् । मासं स्वासम् | भावे च युष्मदस्मत्संवन्धनिमित्तयोः कर्तृकर्मणोरभावात् प्रथममेव जय भवति । साध्यरू॥६० पसाच संख्यायोगो नास्तीति औत्सर्गिकमेकवचनमेव भवति । पाक: पाको पाका: पाको वर्तते पाकं करोतीत्यादौ चानव्ययकृदभिहितो भावो द्रव्यवत्वकाशत |
इति संख्यया लिनेन कारकैश्च युज्यते । *त्यादिनेवाव्ययेनाभिहितस्त्वसवरूपलान्न युज्यते । उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इति तु बहुवचनं कृदVE भिहितेन अभेदोपचाराद्भवतीति ॥ २१॥ इडितः कर्तरि ॥३३॥ २२॥ इकारेतो उकारेतश्च धातोः कर्यात्मनेपदं भवति । इदित् , एघि, एप । ते । स्पषि, स्पर्धेते । एधमानः । स्पर्धमानः । ङित् , शीट, शेते । शयानः । नुह, हनुते । नुवानः । महीर, महीयते । महीयमानः । कामयते । कामयमानः।
श्येनायते । श्येनायमानः । पापच्यते । पापच्यमानः। उत्पुच्छयते । उत्पुच्छयमानः । एभ्य एवं कर्तरीति नियमार्य वचनम् ॥ २२ ॥ *क्रियाव्यतिहारेऽगतिहिंसाशब्दाथहसो हवहश्चानन्योन्यायें॥३।३।२३॥ इतरेण चिकीर्षिताया क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः । तस्मिन् अर्थे 1261 वर्तमानादतिहिंसाशब्दार्थहसजितादातोहवाहिन्या च कर्तर्यात्मनेपदं भवति न चेदन्योन्यार्था अन्योन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते । व्यतिलुनते । व्यतिपुनते ।
व्यतिहरन्ते भारम् । साहरन्ते राजानः। *संविवहन्ते वगैः। हबहोगतिहिंसार्थत्वात्प्रतिपेधे प्राप्त प्रतिप्रसवार्थमुपादानम् । व्यतिहार इति किम् । लुनन्ति । पुनन्ति । 62 यथा ग्रामस्य गतामिति ॥-मासमासितव्यमिति । द्वितीयापदानकाले कर्मसशा पष्ठीप्रदानकाले तु न साद्वादाद ॥-भावे च युष्मदस्मत्संबन्धेति । युष्मदस्मदोर्य सबन्धस्तस्य निमित्तयों
कारणभूतयोरित्यर्थ । यद्यपि नाऽाको भार इति तथाऽपि यत्र सामानाधिकरण्येनात्मनेपदाभिधेय कर्ता कर्म या भवति स सबन्धो ग्राह्यो भावे तु न तादश धात्वर्थ एव तत्र विधानात् । यथा त्व पाठपसे इत्पन फर्मलपो युष्मदर्थ आत्मनेपदेन प्रतिपाद्यते । व पठतीति का रूप । एवमह पाठये अह पाठयामीत्यत्रापि । ततध कर्मकी प्रतिपादियात् आत्मनेपदेन कर्मकर्तृकाये न भवत । न तथा त्वया भूयते इत्यत्र भावप्रत्ययेन कधिदर्थ प्रतिपाद्यते । अतब युष्मदस्मदोऽतिरिक्तार्थप्रतिपादकत्वात् प्रथममेन अयम् ॥-औत्सगिकमिति । एकवचन च सण्याविशेषाणामऽभावेऽभेदेकत्व तनिपन्धन नतु सख्यानिवन्धन द्वित्वप्रतियोगि-त्यादिनेवाऽव्ययेनेति । यथा त्यायाभिहितो भावोऽसत्वरूपता भजति तथाऽव्ययेनापीत्यर्थ । अव्ययेनेति चोपलक्षण तेन भावे कृत्यप्रत्ययान्तनापि तथैव -बहुवचनमिति | आस्यन्ते शश्यन्ते इत्यस्य च अव्ययेने त्यायभिहितभावनेत्यर्य ।-अभेदोपचारादिति । आस्यन्ते इत्येवरूपस्य साध्यभावस्याष्ट्रासिकारूपेण सि बताख्येन सहेयर्थ । कया युक्त्या आस्यन्ते इति कोऽर्थ आसनानि वर्तन्ते किविशिष्टानि उष्ट्रासिका उध्ट्रासिकारूपाणि । एष द्वितीयेऽपिडितः-॥ भाषफर्मको पूर्वसूत्रोपादानान्यायादेव कर्तृग्रहणे सिरे तहणमुत्तरार्थना तेनोत्तरसूत्रेग कर्तयेव विधान । ततो व्यतिगम्यन्ते प्रामा इत्यादिषु पूणात्मनेपद सिदमऽन्यथा अगतीत्यशेन निषेध स्यादिति तत्र स्वयमेन कथयिष्यति ।-नियमार्थमिति । सतीत्यादिसूत्र परस्मेपदात्मनेपदविशेषरहिताना सामान्येन वर्तमानादिविभक्तीना विधानादात्मनेपदे सिदे नियम । प्रत्ययनियमधायम् । एभ्य आत्मनेपदमैन प्रत्ययान्तरमिति । विपरीतनियमो न 'इडितो व्यज्ञन' इत्यादिकरणात् । कर्तवात्मनेपदमेभ्य इत्यपि वैपरीत्य न तत्साप्येत्यस्य व्यक्त्या प्रवृत्ते ।-क्रियान्य- अनेकार्थत्वात हरणमित्यस्य करण पर्याय तस्मिन्नर्थ इति । यदा अन्येन कर्तव्या क्रिया- 152 करोति तत्कर्तव्या चेतरस्तदा क्रियाणा व्यतिहारे विनिमये इत्यर्थः ।-संविवहन्ते इति । अनेकार्थत्वात् गत्यर्थोऽत्र बहि. |-अत्र लुनातीति । अयमयं. व्यतिहत धान्य लुनन्ति लवनेनोप
॥६
KKREKKEEEEEEEEEKXEKEEKEEEEEEEEX
॥
Page #375
--------------------------------------------------------------------------
________________
| क्रियेति किम् । द्रव्यव्यतिहारे माभूत् । चैत्रस्य धान्यं व्यतिलुनन्ति । *अत्र लुनातिरुपसग्रहात्मके लवने वर्तते । चैत्रेण यत् गृहीतं धान्यं पुरस्ताल्लवनेनोपमंगृहणन्तीत्यर्थः । अगतिहिसाशब्दार्थहस इति किम् । व्यतिगच्छन्ति । व्यतिसर्पन्ति । व्यतिहिंसन्ति । व्यतिघ्नन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । व्यतिहसन्ति । अनन्योन्यार्थे इति किम् । अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । परस्परस्य व्यतिलुनन्ति । *क्रियाव्यतिहागे व्यतिनैव द्योतित इत्यन्योन्यादिभिः तत्कर्माभिसंवध्यते अन्योन्यस्य केदारमिति । कर्तरीत्येव । तेन भावकर्मणोः पूर्वणैव स्यादनेन माभूत् । याद ह्यनेन स्पाचदा व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यव इत्यत्रागतिहिंसाशब्दार्थहस इति प्रतिषेधः स्यात् इति ॥ २३ ॥ निविशः॥३।३ । २४॥ निपूर्वा द्विशः कर्तर्यात्मनेपदं भवति । निवि
शते । न्यविशतेत्यटो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशन्ति भ्रमरा इत्यादि तु निविशोरमबन्धादनम्त्वाच न भवति ॥ २४ ॥ *उपसर्गादस्योहो MERam३।३।२५ ॥ उपसर्गात्पराभ्यामस्यत्यहिभ्या कर्तर्यात्मनेपदं वा भवति । विपर्यया । विपर्यस्यते । समूहति । समूहते । संततं तिमिरमिन्दरु
दासे । *यशः समूहन्निव दिग्विकीर्णम् । अस्येति श्यनिर्देशोऽस्यसतिनिवृत्त्यर्थः । उपसर्गादिति किम् । अस्यति । ऊहते । अस्यतेरमाप्ते ऊहतेश्च नित्यं प्राप्ते उभयत्र
विभाषेयम् । अन्ये त्वकर्मकाभ्यामेवेच्छन्ति । प्रत्युदाहरन्ति च निरस्यति शत्रून् । समूहते पदार्थान् ॥ २५ ॥ *उत्स्वरायुजेरयज्ञतत्पात्रे ॥३।२।२६॥ * उदः स्वरान्ताच्चोपसर्गात्परागुनक्तेः कर्तर्यात्मनेपदं भवति 'अयज्ञतत्पात्रे' न चेयज्ञे यत्तत्पात्रं तद्विषयो युज्यों भवति । उद्युक्त। उपयुङ्क्ते । नियुङ्क्ते। उत्स्वरादिति र
किम् । संयुनक्ति। नियुनक्ति । अयज्ञतत्पात्र इति किम् । द्वंद्व यज्ञपात्राणि प्रयुनक्ति। यत्र तु यज्ञ एव न तु तत्पात्रम् , तत्पात्रमेव वा न यज्ञस्तत्र भवत्येव । यज्ञे मन्त्र रन्धनपात्राणि वा प्रयुङ्क्ते। यज्ञपात्राणि रन्धने प्रयुड़े। युणिच् समाधाविसस्येदित्त्वादात्मनेपदविधानमनर्थकम् ॥२६॥ परिव्यवात क्रियः॥३३॥२७॥ परिवि | अब इत्येतेभ्य उपसर्गेभ्यः पराक्रीणातेः कर्तर्यात्मनेपदं भवति । परिक्रीणीते। विक्रीणीते। अवक्रीणीते।सत्रिगितः फलवतोऽन्यत्र विधिः। उपसर्गादित्येव। उपरि क्री सगृहन्तीति द्रव्यमऽत्र व्यतिहियते न लवनक्रिया । न ह्यऽत्र व्यतिना लुनातिर्युक्तोऽपि त्वऽप्रयुक्तोऽपि गृह्णातिस्तस्य धान्य कर्म न क्रियेत्याह-लुनातिरुपसंग्रहात्मके इति । उपसग्रहस्य लघनपूर्व| कलाभस्यात्मा यस्मात् लवनात् कोऽर्थ लवनपूर्वक लानमित्यर्थ ॥-क्रियाव्यतिहार इति । लौकिके शब्दव्यवहारे लाघवाऽनादरादऽन्योन्यादिशब्दा उपसर्गाश्च क्रियाव्यतिहारद्योतनाय प्रयुज्यन्ते इति * न पौनरुक्त्यम् । अथ पीनरुक्त्य माभूत् अत्र तु क्रियाव्यतिहारस्य व्यतिनैव द्यौतितत्वात् क अन्योन्यादिशब्दा सपन्ध्यन्त इत्याह-क्रियाव्यतिहार इत्यादि । तत्कर्माभिसंबध्यते इति । अत्र
| क्रियाव्यतिहारो द्रव्यव्यतिहारथ वर्त्तते तत क्रियाव्यतिहारे प्राप्तम् ॥-निविश ॥ ने परो विश् ने सबन्धी विशित्यनन्तरानन्तरिसपन्धो वा विधेय ॥-उपसर्गा-॥ लेखया विमलविद्रुमभासाश्री संतत तिमिरमिन्दुरुदासे ॥ दष्टया कनकभङ्गपिशङ्ग्या मण्डल भुव इवादिवराह ॥१॥ श्रीडानते राजजनोपनीत संशय्य कृच्छ्रेण नृपे प्रपन ॥ वितानभूत वितत पृथिव्या यश समूहनिव
दिग्विकीर्णम ॥२॥-उत्स्वरा-॥ युजेरीदित्वात् फलवति सिनेऽफलवदर्थमिदम् ॥-युजिच् समाधाविति । न च वाच्य नियम। व्याख्यास्यतेऽयज्ञतत्पात्रविषय एवास्यात्मनेपदामिति यज्ञ| पात्रविषयेऽस्य प्रयोगाभावात् । कथचित्प्रयोगेऽपि वा नियमाद्विधि श्रेयानिति भाष्यकार ॥-परिव्यवा-||-अन्यत्र विधिरिति । अत एव व्यावृत्त्युदाहरणेषु सर्वत्र परस्मैपदम्
Page #376
--------------------------------------------------------------------------
________________
लर
श्रीहेमा
णाति । गवि क्रीणाति। वनं बहुवि क्रीणाति । अपचाव क्रीणीवः। क्री इत्यनुकरणमनुकार्येणार्थेनार्यवदिति नामले सति ततः स्यादयः । 'प्रकृतिवदनकरणम्' इति ॥६१॥ न्यायाच धातुकार्यमियादेशः। अत एव च ज्ञापकात् 'प्रकृतिवदनुकरणे कार्य भवति' तेन मुनो इत्याह, द्विषपचतीत्याहेत्यादौ प्रकृतिभावषत्वविकलादि सिद्धं भवति
P॥२७॥ *परावेजेंः॥३।३ । २८ ॥ परा वि इत्येताभ्यामुपसर्गाभ्यां पराजयतेः कर्तर्यात्मनेपदं भवति । पराजयते । विजयते । उपसर्गादित्येव । सेना IAS परा जयति । बहुवि जयति वनम् ॥ २८ ॥ *समः क्षणोः ॥ ३ ॥३॥ २९ ॥ समः परात्क्ष्णौतेः कर्तर्यात्मनेपद भवति । संक्ष्णुते शस्त्रम् । सम इति किम्
। क्ष्णौति । उपसर्गादित्येव । आयसं क्ष्णाति ॥ २९ ॥ *अपस्किरः॥३।३।३०॥ अपपूर्वात् किरतेः सस्सट्कात् कर्तर्यात्मनेपदं भवति । अपस्किरते
वृपभो दृष्टः । अपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा आश्रयार्थी । अपाचतुष्पालक्षिशुनि हृष्टान्नाश्रयार्थे ' (४।४।९६) इति स्सद् । सस्सट्कनि* देशादिह न भवति । अपकिरति वृपभः । अपेति किम् । उपस्किरति ॥ ३० ॥ *उदश्चरः साप्यात ॥३।३३१॥ उत्पूर्वाञ्चरतेः साप्यात्सकर्मकात् K कर्तयात्मनेपदं भवति । गुरुवचनमुच्चरते । मार्गमुच्चरते भव्युत्क्रम्य गच्छतोत्यर्थः । ग्रासमुच्चरते । सक्तूनुचरते । भक्षयतीत्यर्थः । उद इति किम् । चारं चरति । सा
प्यादिति किम् । धूम उच्चरति । शब्द उच्चरति । ऊबै गच्छतीत्यर्थः ॥ ३१ ॥ *समस्ततीयया ॥३।३।३२ समः पराञ्चरतेः तृतीयान्तन योग सात 2 कर्तर्यात्मनेपदं भवति । अश्वेन संचरते । रथेन संचरते । तृतीययेति किम् । *उभौ लोको संचरात इमं चामुं च देवल किं व करिष्यसि रथ्यया संचरति चैत्रोऽ
रण्ये इत्यत्र तु तृतीयान्तेन योगाभावान्न भवति ॥ ३२ ॥ क्रीडोऽकजने ॥३।३।३३ ॥ कूजनमव्यक्तः शब्दस्ततोऽन्यस्मिन्नर्थे वर्तमानात्सपूर्वोत्क्रीडे कर्त
KIEEEEEEEEEEKKETEREEEEEROINEEREYMEICHEREKIMEREMEX
॥-प्रकृतिबदिति । वरकरणाच सर्वथा धातुत्ताभावान त्यादय ॥-प्रकृतिभावपत्वेत्यादि । ईदूदेद्विवचनम् इति प्रकृतिभात्र 'सुभो वा' इत्यनेन तु परतविकल्प । द्विरिति पचतीति च पृथक् कनापि 13S प्रयुक्त तवयमऽनुक्रियते । तत्र यथाऽनुकाये द्विपचतीत्या पत्त तथाऽनुकरणेऽपि । एत्र प्रथमेऽपि यथानुकायेंऽसधिस्तथानुकरणेऽपि ॥--परावेजें । जिरिति धात्वनुकरणेऽपि न धातुकामियादेश ।
याहुलकात् ॥-समः क्ष्णो ॥ ननु समो गमृच्छित्यनेत्र पणुग्रहण किवता कि पृथगारम्भेण । नेवम् । तत्र कर्मव्यसतीत्यनुवर्तनात् । इह तु सल्युते शसमिति सकर्मणोऽपि भवति ॥-अपस्किर ॥ ॐ 2-वृषभो दृष्ट इति । हपच् तुष्टाविति विस्मयाची विषक्ष्यते ततो 'हपे केश'-इति इडिकल्प अनेका मात् हा अलीके इत्येषोऽपि हर ततस्तस्य से भापम् । तुप हपच् तुष्टाचित्यप्यादित मन्यते भी * नन्दी। हष्ठिरस्यास्तीति अनादिभ्य ' इरपऽप्रत्ययो वा । भन्यता इट् स्यात् ॥- उदश्वर -॥-व्युत्कम्य गच्छतीति । ननु चेत्रमवि गुरुकमणस्य फियान्तरसा धात्यन्तरार्धत्वास तत्कर्मणा चरि * ES सकर्मक इत्युदाहरणाऽयोग । उच्यते । गरियाऽप म्युक्तमणोपसर्जनाया रिशिष्टाया गतो वर्तते । गधा जीव प्राणधारणे इति जागतिरेव विशिष्टे धारणे इति । तद्व्युत्क्रमण चरानन्तर्भूत मिति चौरेवार्थ BE इति सकर्मक इत्यदोष । प्रत्युदाहरणे तु गतिमाने वर्राते न व्युत्क्रमणा, धातूनामऽनेकार्थत्वादिति ॥-समस्तृती- ॥ धातौस्तुतीयया योगाऽभावादिल्याह-तृतीयान्तेनेति ॥-उभी लौकी संच र रसीति । ययप्यत्र विद्यया तपसा पेल्पादित ततीयान्त गम्यते तथापि तृतीययेति सहयोगे प्रतीया साक्षाद्योगप्रतिपस्यों न गम्यमाने इनि प्रत्युदाहियतेऽज्यमा करणमन्तरेण कियासिदेरऽभावाद यात्तिव * न घटत इति भाव । न हि काचितिक्रया करणमन्तरेण भवतीति । सह धनेन देवदत्त सचरतीत्या तु विद्यमानार्थताया चरतेस्वतीयान्तेन योगाभार एर । तर हि ततीयान्त को युक्त न सच
Page #377
--------------------------------------------------------------------------
Page #378
--------------------------------------------------------------------------
________________
श्रोहमश०
*पूजावार्यकभृति व्यापारवित स्थानमाणवकमुपनयते शिवमुदानयते ।यन्तीत्यर्थः। व्ययाः ॥ ३९ ॥ १काठकस्थेति
इरन्ते । पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते । पितरमनुहरते। मातुरनुहरते । मातरमनुहरते । गतग्र॥१२॥
हणं किम् । पितुहरति । मातुहरति । तान्छील्य इति किम् । नटो राममनहरति । नटो हि कचिदेव कालं राममनुकरोतीत्यसातत्ये न भवति । यद्वा गमनं गतं तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् । गतेन गमनेन नाच्छील्यं गतताच्छील्यम् । तस्मिन्नथें वर्तमानाद्धरते कर्तर्यात्मनेपदं भवति । पैतृकमचा अनुहरन्ते । पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः । एवं पितरनहरते । पितरमनहरते । गतताच्छील्य इति किम् । धर्मान्तरेण पितरमनहन्ति । अथवा गते गमने 2 ताच्छील्ये च वर्तमानादरतेरात्मनेपदं भवति । पैतृकमवा अनुहरन्ते तद्गच्छन्ति तदुच्छीलन्ति वेत्यर्थः ॥ ३८ ॥ *पजाचार्यकन्नत्युत्क्षेपज्ञानविगणनव्यये नियः ॥३।३।३९॥ *पूजाचार्यकभृतिषु यथासंख्यं कर्मकतधात्वर्थविशेषगेपु गम्यमानेषु उत्क्षेपादिपु च धात्वर्थेषु वर्तमानान्नयतेः कया
त्मनेपदं भवति । पूजा सन्मानः । नयते विद्वान स्थादाद । प्रमाणव्यापारवित् स्याद्वादे जीवादीन पदार्थान् युक्तभिः स्थिरीकृत्य शिष्यवदि पापयतीत्यर्थः। *त युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । आचार्यस्य भावः कर्म वाचार्यकम् । माणवकमुपनयते । स्वयमाचार्यों भवन्माणवकमध्ययनायात्मसमीपं पापयता
त्यर्थः । भृतिर्वेतनम् । कर्मकरानुपनयते । वेतनेनात्मसमीपं प्रापयतीत्यर्थः। उत्क्षेप ऊर्ध्व नयनम् । शिथुमदानयते । उत्क्षिपतीत्यर्थः । ज्ञान प्रमेयनिश्चयः । नयते र तत्वार्थे । तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनमणादेः शोधनम् । मद्राः कार विनयन्ते । राजग्राह्य भार्ग दानेन शोधयन्तीत्यर्थः। व्ययो धादिषु विनियोग । शत
विनयते । सहसं विनयते । धर्मोद्यर्थ तीर्थादिषु विनियुक्त इत्यर्थः । एतष्विति किम् । अजा नयति ग्रामम् । गित्वादफलवदर्य आरम्भः ।। ३९ ॥ कर्तृस्थाम-श्री ताप्यात् ॥३॥३॥४०॥ कर्तृस्थममूर्चमाप्यं कर्म यस्य तस्मानयतेः कर्तर्यात्मनेपदं भवति । श्रमं विनयते । क्रोध विनयते । शमयतीत्यर्थः । कर्तृस्थति किम् । चैत्रो मैत्रस्य मन्यं विनयति । अमूर्तेति किम् । गहुं विनयति। घट्ट विनयति । आप्येति किम् । बुद्ध्या विनयति । श्रमं विनयत इत्यादौ श्रमापगमादेः फलस्य कर्तृसमवायिखात सिद्धे आत्मनेपदे नियमार्थ वचनम् । अव्यवेच्छेयं च प्रत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न पापणार्थात् । यथा'शिवोपयिकं गरीयसी फलनिष्पत्तिमदषितायतिम् ॥ विगणय्य नयन्ति पौरुषं विहितकोधरया जिगीपनः ।।१॥ यथा च कोपं शमं नयति । मन्यु नाश नयति। प्रज्ञा प्रवृद्धि नयति । बुद्धि क्षयं नयति ॥ ४०॥ आदेशिति ॥३३॥४१॥ वादेः शिद्विपयात्कर्तर्यात्मनेपदं भवति । शीयते । शितीति किम् । शत्स्यति ।
अनुपूर्वकारतेदर्शनात् । एव पितुरऽनुहरते इति प्रकाराऽनुकारसाश्वानामेका येऽपि शब्दशक्तिस्वाभाव्यात सादृश्ये कर्म नास्तीति सपन्न षष्ठी ॥ तद्वद्गच्छन्तीति । पितुरागत यथा भवति एव गच्छन्तीत्यये *पेतकशब्दात क्रियाविशेषणादम् । तद्वदित्यत्र परायें प्रयुज्यमान शब्दो पति विनापि वत्यर्थ गमयति ।-तद्वच्छीलन्तीति । तद्वचारित्रिणो भवन्ति शील समाधी शोलण् इत्यस्य वा णिचोऽनित्यत्वात् । नात्र ताच्छोल्य पूर्वोक्तमुत्पत्ते प्रभृतीत्यादि ॥-पूजाचार्यक-। पूजादयोऽन नयतेविशेषणतयोपादीयमाना केचित्साक्षाद्विशेषणभावमनुभवन्ति । केचित्तु पारपर्येणेति विभज्याद-पूजेत्यादिना । आचार्यक्रमहणात आचार्य
॥६२॥ कम्मे कुशेवारमनेपदविधी कर्ता । अत एवाचार्य इति नोपात्तम्॥-कर्तस्थामू-1-नियमार्थमिति। तेनाच सूत्रे फलवत्तैव विवक्ष्यते॥-व्यवच्छेद्यमिति । तेन प्रत्युदाहरणेषु फलवत्त्वविवक्षायामऽपि नात्मनेपदम्
Page #379
--------------------------------------------------------------------------
________________
al |४१ ॥ म्रियतेरद्यतन्याशिपि च ॥३।३ ४२॥ म्रियतेरद्यतन्याशीविपयाच्छिद्विपयाच कर्तर्यात्मनेपदं भवति । अमृत । मृषीष्ट । म्रियते । म्रियेत ।
नियताम् । भनियत । अद्यतन्याशिपि चेनि किम् । ममार । मर्तासि । मरिष्यति । अमरिष्यत् । तिन्निर्देशाद्यङ्लुपि न भवति । मर्मति ॥ ४२ ॥ क्यङयो नवा 31३1४३ ॥ डाउलोहितादिभ्यः क्यर पित् वक्ष्यते । तदन्तादातोः कर्तर्यात्मनेपदं भवति वा । पटपटायति । पटपटायते । लोहितायति । लोहितायते । निद्रायनि । निद्रायते ॥ ४३ ॥ द्युयोऽद्यतन्याम् ॥३।३।४४ ॥ बहुवचनं गणार्थम् । गुतादिभ्योऽद्यतनोविपये कर्तर्यात्मनेपदं वा भवति । व्यद्युतत् । व्यद्योतिष्ट । अरुचत् । अरोचिष्ट । अद्यतन्याभिति किम् । द्योतते । युति १ रुचि २ घुटि ३ रुटि ४ लुटि ५ लुठि ६ विताइ७ जिमिदाइ ८ जि विदाङ् ९ त्रिप्दिा १० भूभि ११ शुभि १२ णभि १३ तुभि ५४ सम्भूङ १५ भंसूङ १६ संमुइ १७ ध्वमूङ १८ तूङ १९ स्यन्दौङ् २० वृधूङ् २१ शृधूङ २२ कृपौङ् २३ इति तुतादिः । प्राप्तविभाषेयम् ॥ ४४ ॥ *वृद्भ्यः स्यसनोः॥३।३।४५॥ बहुवचनं पूर्ववत् । वृतादयो द्युतायन्तर्गनाः पञ्च । तेभ्यः स्यकारादि
प्रत्यये विषये सन्प्रत्यये विषये च कर्तर्यात्मनेपदं भवति वा । वृतह १ वस्यति । वतिष्यते । अवय॑त् । अवतिष्यत । वय॑न् । वतिष्यमाणः। विकृत्सति। विवर्तिसपने। एवं म्यन्दौ २ स्यन्तस्यति । स्यन्दिप्यने । सिस्यन्त्मति । सिस्यन्दिपते । वृधङ३ वत्स्यति । वयिष्यते । विवृत्मति । विधिपते । शृधून ४ शपति
। गायिष्यते। शिगृत्सति । शिशधिपते । कृपौड्५ कल्प्स्यति । कल्पिप्यते । *चिक्लप्सति। चिकल्पिपते । स्यसनोरिति किम् । वर्तते । वर्धते । इयमपि प्राप्तनिभाषा Re!! ४५ ॥ कृपः श्वस्तन्याम् ॥1॥४६॥ कृपेः श्वस्तन्यां विषये कर्तर्यात्मनेपदं वा स्यात् । कल्प्तासि । कल्पितामे ॥ ४ ॥ क्रमो
३ | ४७॥ अविद्यमानोपसर्गात् क्रमेः कर्तर्यात्मनेपदं वा भवति । क्रमते । कामाते । अनुपसर्गादिति किम् । संक्रामति । वृत्त्यारन्यत्रायमारम्भ इत्यप्राप्तपिपापा ॥ ४७ ॥ वृत्तिसन्तायने ॥३1३1४८॥ वेति निवृत्तम् । वृत्यादिप्वर्थेषु वर्तमानात्कोः कर्तर्यात्मनेपदं भवति । वृत्तिरतिवन्धः आत्म| गापन पा । गानेऽस्य कमने बुद्धिः । तत्र न हन्यते आत्मान यापयति वेत्यर्थः । सर्ग उत्साहः तात्पर्य वा । मर्गेणातिमर्गस्य लक्षणादनुज्ञा वा । सूत्राय क्रमते | तदर्थमुत्सहते नत्परो वानुनातो वा । तायनं स्फीतता संतानः पालनं वा । क्रमन्तेऽस्मिन् योगाःस्फीता भवन्ति* संनन्यन्ते पाल्यन्ते वेत्यर्थः। वृत्त्यादिष्विति किम् । कानि ॥ १८ ॥ “परोपात ॥ ३।३।४९ ॥ परोपाभ्यामेव परात् क्रमेत्यादिप्वर्येषु कर्तर्यात्मनेपदं भवति । पराक्रमते । उपक्रमते । परोपादेवति किम् । | ॥-गाभ्यः स्य-|-चिमनोनि । दगडामन्त्र्यत्यत्यत्र लप्राणेन स्वर्णापदिए कार्य लूपर्णस्यापति रतोऽपि 'सतोऽन् ॥-क्रमोऽनु-|-अविद्यमानापसर्गादिति । बहुप्रीदिग्यम । यदि पुनर्न
मादायमर्ग इनि त पुरपा वियते नापसर्गादयोऽनुपसर्गस्तम्मान्पगे व मिस्तत इति प्रतिपत्ता केवलान स्यात् । प्रसज्याश्रयणे रवऽममयसमाम Fट म्यान ॥-वृत्तिसर्ग-॥ विगधिनामिति If गागमाहार मिपाणी पा ||-वेति निवृत्तम् । यातायाभावान् अविशेषापादानावा ॥-संतन्यन्ते इति । सनानेन प्रपतन्ते कमातीर कमणि या तदा ताना । माम"पानि मिनादायेन । पाल्यन्त इति कमणि । न तु मफतर भूषार्थ'-दति क्यनिषेधात् । आम्मन् विपये आचापण योगा रक्ष्यन्त इत्यर्थ ॥-परोपात्
Page #380
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ६३ ॥
अनुक्रामति । वृत्त्यादिष्वित्येव । *पराक्रामति । उपक्रामति । अन्ये तु परोपाभ्यां पगत् क्रमतेर्व्वत्याद्यर्थाभावेऽपीच्छन्ति । तेन पराक्रमते, उपक्रमते इत्यात्मनेपदमेव । वृत्त्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते । निष्क्रमते । प्रतिक्रमते । न प्रतिहन्यते इत्यर्थः ॥ ४९ ॥ *वेः स्वार्थे ॥ ३ । ३ । ५० ॥ स्वार्थः पादविक्षेपः । तस्मिन्वर्तमानाद्वेः परात्क्रमेः कर्तर्यात्मनेपदं भवति । साधु विक्रमते गजः। स्वार्थे इति किम् । अश्वेन विक्रामति । विक्रामत्य जिनसधिः स्फुटतोत्यर्थः । *विक्रामति | राजा । उत्सहते इत्यर्थः ॥ ५० ॥ प्रोपादारम्भे || ३ | ३ | ५१ ॥ आरम्भ आदिकर्म । अङ्गीकरणं चेयन्ये । तस्मिन्वर्तमानात्मोपाभ्यां पराक्रमेः कर्तर्यात्मनेपदं भवति । प्रक्रमते, उपक्रमते भोक्तुम् । प्रारभते अङ्गीकरोति चेसर्थः । आरम्भ इति किम् । पूर्वेद्युः प्रक्रामति गच्छती सर्थः । अपरे रुपक्रामति समीपमागच्छती सर्थः । परोपादित्यनेनापि न भवति नृत्यादरर्थस्याविवक्षितत्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते । तेनोपक्रमते प्रक्रमते पादाभ्या गन्तुमारभत इस इत्यत्रैव भवति । स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति उपक्रामति भोक्तुमित्यत्र न भवति ॥५१॥ आङो ज्योतिरुद्वमे || ३ | ३।५२ ॥ आङः परात्क्रमेज्योंतिषा चन्द्रादोनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात्कर्तर्यात्मनेपदं भवति । आक्रमते चन्द्रः । आक्रमते सूर्यः । उदयते इत्यर्थः । दिवमाक्रममाणेन केतुना । | अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जन व्याप्तिवचनः क्रमः । ज्योतिरुद्रम इति किम् । आक्रामति माणवकः कुतुपमवष्टभ्रातात्यर्थः । ज्योतिरिति किम् । धूम | आक्रामति उद्गच्छतोत्रर्थः। आक्रामति धूमो हम्येतलम् । उद्गच्छन् व्यामोतीसर्थः। उद्गम इति किम् । नमः समाक्रामति नष्टवर्त्मना स्थितैकचक्रेण रथेन भास्करः । अत्र व्याप्तिमात्रं विवक्षितम् न तूगमोपर्सजनव्याप्तिः । अन्ये तूपोपसर्जना व्याप्ति पश्यन्तोऽसाधुमेनं मन्यन्ते ॥ ५२ ॥ *दागोऽस्वास्यप्रसारविकासे || ३ | ३|५३ ॥ आङ्पूर्वाद्ददातेः कर्तर्यात्मनेपदं भवति न चेत्स्वास्यप्रसारणं विकासश्चार्थो भवति । विद्यामादत्ते । धनमादत्ते । अस्वास्यप्रसारविकास इति किम् । उष्ट्रो मुखं | व्याददाति प्रसारयतीत्यर्थः । कुलं व्याददाति । विपादिका व्याददाति विकसतीत्यर्थः । स्वग्रहणं किम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम् । आङ इसेव | ददाति । फलवतोऽन्यत्रायं विधिः ॥ ५३ ॥ प्रच्छः || २५४ ॥ आपूर्व नौ प्रच्छेथ कर्तर्यात्मनेपदं भवति । आनुते शृगालः । उत्कण्ठितः शब्दं करोति । उत्कण्ठापूर्वके संशब्दे नोतेरयं विधिर्न सर्वत्र । आपृच्छते गुरून् । आपृच्छस्व प्रियसखम् । वियुज्यमानस्य प्रश्नेऽयं विधिः । आङ इव । नौति । प्रणौति । पृच्छति । परिपृच्छति ॥ ५४ ॥ गमेः क्षान्तौ || ३ | ३५५॥ क्षान्तिः कालहरणम् । तत्र वर्तमानागमयतेराङ्पूर्वकात् कर्तर्यात्मनेपदं भवति । आगमयते गुरून् कंचित् कालं
क्रामति ॥ - पराक्रामतीति । कोऽर्थ परावृत्त्या नन्वत्रापि पादविक्षेप एवं क्रमिर्वर्त्तते स च कर्तृकृत करणकृत पादविक्षेप इति न भवति ॥ -- विक्रामति
विक्रामतीति ।
शौर्य वा कुरुते ॥ उपक्रामति समीपे गच्छतीत्यर्थ ॥ वे स्वार्थे ॥ अश्वेन सत्यम् । गौणमुख्ययोरिति न्यायात् सर्वकारकप्रधानभूतकर्तकृत एव गृह्यते । करणकृतो वा भवतु । राजेति । परोपादेवेति नियमात् 'वृत्तिसर्ग - इत्यादिनापि न ॥ दागोऽस्वास्यप्र-- ॥ प्रसारण प्रयोजकव्या
अत्र तु
ल००अ०
॥ ६३ ॥
Page #381
--------------------------------------------------------------------------
________________
प्रतीक्षते । आगमयस्व तावत्कंचित्कालं महस्वेत्यर्थः । क्षान्ताविति किम् । आगमयात विद्याम् । गृहातीयर्थः। शान्तौ स्वभावादमियन्त एव वर्तते ॥ ५५ ॥ बः स्पर्धे ॥ ३।३। ५६॥ आङ्पूर्वाहयतेः कर्तर्यात्मनेपदं भवति स्पर्धे गम्यमाने । स्पर्धः संघर्पः पराजिनवेच्छा स धात्वर्थस्य विशेषणम् । धात्वर्थश्च हयतेरापूर्वस्य शब्द एव स्वभावात् । मल्लो मल्लमाहूयते । स्पर्धमान आकारयतोत्यर्थः । स्पर्ध इति किम् । गामाहयति ॥ १६ ॥ संनिवेः। ३ । ३ । ५७ ॥ | संनिविभ्यः पराव्हयतेः कर्तर्यात्मनेपदं भवति । सहयते । निक्ष्यते । विहयते ॥ ५७ ॥ उपात् ॥३।३।५८ ॥ उपद् यतेः कर्तर्यात्मनेपदं भवति ।
उपह्वयते । योगविभाग उत्तरार्थः ॥ ५८ ॥ यमः स्वीकारे ॥ ३ । ३ । ५९ ॥ उपपूर्वाद्यमः स्वीकारेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं भवति । कन्यामुपयन्छते । वेश्यामुपयच्छने । उपायंस्त महाखाणि । चिनिर्देशः किम् । शाटकानुपयच्छति । नात्रास्वं स्वं क्रियते । स्वत्वेन तु निर्मातस्य ग्रहणमिति न भवति । * उदाह एवेच्छन्त्यन्ये ॥५९॥ देवार्चामैत्रीसंगमपथिकर्तकमन्त्रकरणे स्थः॥३।३।६०॥ एपर्येषु वर्तमानात् उपपूर्वात्तिष्ठतेः कर्तर्यात्मनेपदं | भवति । देवार्चायाम् , जिनेन्द्रमुपतिष्ठते । 'बहूनामप्यचित्तानामेको भवति चित्तवान् । पश्य वानरसंघेऽस्मिन् यदमुपतिष्ठते' ॥१॥ यदा तु नेयं देवपूजाऽपि तु
चापलमिति विवक्षितं तदा न भवति । 'मैव संस्थाः सचित्तोऽयमेपोऽपि हि यथा वयम् । एतदप्यस्य कापेयं यदर्कमुपतिष्ठति ॥१॥ *मित्रतया मित्रं वा कर्तु*माचरणं मैत्री उपस्थानस्य हेतुः फलं वा । महामात्रानुपतिष्ठते । रथिकानुपतिष्ठते । मैच्या हेतुना फलेन वाराधयतीत्यर्थः । संगम उपश्लेषः । यमुना गङ्गामुप
तिष्ठते । पन्थाः कर्ता यस्यार्थस्य स पथिकर्तृकः । अय पन्थाः सुत्रमुपतिष्ठते । मन्त्र: करणं यस्यार्थस्य स मन्त्रकरणः। ऐन्या गाईपत्यमुपतिष्ठते । सावित्र्या सूर्यमुपतिष्ठने । आराधयतीत्यर्थः । मन्त्रादन्यत्र भतारमुपतिष्ठति यौवनेन । करणग्रहणं किम् । गायत्रीमुपतिष्ठति । अत्र मैत्रो धात्वर्थविशेषणेनोपसर्जनं धात्वर्थः। शेपास्तु प्रधानम् ॥ ६० ॥ वा लिप्सायाम् ॥ ३।३।६१॥ उपपूर्वात्तिष्ठतेलिप्सायां गम्यमानाया कर्तर्यात्मनेपदं भवति । भिक्षुको दातृकुलमुपतिष्ठति उपतिष्ठते वा जिक्षा लभेयेति ॥ २१ ॥ उदोऽनवहे ॥३।३।६२॥ अनूवों य इहश्चेष्टा तत्र वर्तमानादुदः परात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । मुक्तावतिष्ठते । मुक्त्यर्थ चेष्टत इत्यर्थः । अनूइँति किम् । आसनादुत्तिष्ठति । ईहेति किम् । अस्माद्ग्रामाच्छतमुत्तिष्ठति । सेनोत्तिष्ठति । उत्पद्यत इत्यर्थः ॥ ६२ ॥ संवित्रावात ॥३॥३॥६३॥ एभ्यः परात्तिष्ठतेः कर्तर्यात्मनेपदं भवति । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ ३ ॥ जीप्सास्थेये ॥३।३।६४॥ परपरितोपा विकासव कर्वव्यापार इत्यऽनयोर्भेद । विपूर्वात्कस मतावित्यतो पत्रि वृद्धी विकास ॥-यमः स्वी--उद्वाह एवेच्छन्तीति । तन्मते वेश्यामुपयच्छते इत्यादि न भवति ॥-देवार्चा-135 | मैत्री--मित्रतया मित्र वा कर्तुमिति । ' अजय सगतम्' इतिवत्सपूर्वस्य गमर्मंत्र्यामपि दर्शनात् । भेत्रीसगमयोराऽभेद इति य शर्ते त प्रत्युपश्शेषरूपात् सगमात् मित्रतयेत्यादिना मैया भेद दर्शयति। विनापि हि सोषेण मेत्रीत्यर्थ । मित्रस्य भावो मेत्री सा उपस्थानस्य धात्वर्थस्य हेतुवित्तिका । यदा हि रथिकानुपतिष्ठत इत्यत्रोपस्थाता मित्र सत् उपतिष्ठते तदा मैत्री हेतु । यदा तु प्रागमित्र सन् मैत्र्यर्थ प्रवर्तते तदा मैत्री फल ततध कारणस्य फलस्य च किया प्रति विषयत्वोपपत्तेरुपस्थानस्य विशेषणत्वेन मैत्री गोणो धात्वया भवति ॥-पीप्सास्थेये ॥ स्पेय इत्यत्र पाहुलकात्
Page #382
--------------------------------------------------------------------------
________________
श्रोहमश पार्थमात्मरूपादिप्रकाशनं शीप्सा । तिष्ठन्त्यस्मिन्निति स्थेयः। *रूढिवशाद्विवादपदे निणेता प्रमाणभूत: पुरुष उच्यते । झीप्सा या स्थेयविषगयां च क्रियायांल.. ॥३४॥
वर्तमानातिष्ठतेः कर्तर्यात्मनेपदं भवति । तिष्ठते कन्या छात्रेभ्यः । तिष्ठते तृपली ग्राम्येभ्यः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः। खयि तिष्ठते । मयि विष्ठते । संशय्य कणोदिषु तिष्ठते यः। कणोदिस्थेयोपदिष्टं निर्णयतोत्यर्थः ॥ ६४॥ प्रतिज्ञायाम्॥३।३।६५ ॥ प्रतिज्ञा अभ्युपगमः । तत्र वर्तमानाति
तेः कर्तर्यात्मनेपदं भवति । नित्यं शब्दमातिष्ठते । *तदतदात्मकं तत्चमातिष्ठते । स्वभावाचायमापूर्व एव मतिज्ञायां वर्तते । योगविभाग उत्तरार्थः ॥ ६५॥ | *समो गिरः॥॥३॥३॥६६॥ सम्पूर्वागिरतेः प्रतिज्ञायां वर्तमानात्वतयात्मनेपदं भवति । स्यावाद संगिरते मतिजानीत इत्यर्थः । प्रतिज्ञायामित्येव । सगिरति ग्रासम् । गिर इति निर्देशाणातेने भवति ॥६६॥ अवात् ।।३।३।६७॥ पृथग्योगात्मतिज्ञायामिति निवृत्तम् । अवपूर्वागिरतेः कर्तर्यात्मनेपदं भवति । अवगिरते । अवादन्यत्र गिरति । गिर इत्येव । अवगृणाति । अवपूर्वस्य गृणातेः प्रयोगो नास्तोत्यन्ये ॥ ६७ ॥ निहवे जः॥३।३।६८॥ निहवोऽपलापस्तस्मिन्वर्तमानाजानातेः कर्तर्यात्मनेपदं भवति । शतमपजानीते अपहते इत्यर्थः । अपेन चास्यायमर्थोऽभिव्यज्यते । निहव इति किम् । तत्त्व जानाति ॥ ६८॥
संप्रतेरस्मृतौ ॥३।३।६९ ॥ संपतिभ्यां पराज्जानातेरस्मृतो वर्तमानाकर्तर्यात्मनेपदं भवति । शतं संजानीत अवेक्षते इत्यर्थः । शतं प्रतिमानोते *श| तेन संजानीते । अभ्युपगच्छतोसर्थः । अस्मृताविति किम् । मातुः संजानाति, मातरं संजानाति । स्मरतीत्यर्थः ॥ ६९ ॥ *अननोः सनः ॥३।३।७० ॥ सन्नन्ताजानातेः कर्तर्यात्मनेपदं भवति स चेदनोरुपसर्गात्परो न भवति । धर्म जिज्ञासते । अननोरिति किम् । धर्ममनुजिज्ञासति । कथमौषधस्यानुजिज्ञासते। अकर्मकात् 'माग्वत्' (३३।७४) इत्यनेन भविष्यति ॥ ७० ॥ श्रवोऽनामतेः॥३॥३॥७१ ॥ सन्ताच्छृणोतेः कतैयात्मनेपदं भवति स चेदामतिभ्यामुपसर्गाभ्यां परो न भवति । शुश्रुषते गरून् । संयुपते शब्दान् । अनाङ्मतेरिति किम् । आशुश्रपति । प्रतिशुपति । चैत्र मति श्रुश्रूषत इति प्रतिना संबन्धाभावात् प्रतिषेधो न भवति ॥७१॥ स्मृहशः॥३३७२॥ स्मृशिभ्या सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति । सुस्सूर्पते पूर्ववृत्तम् । दिदृक्षते देवम् ॥७२॥
शको जिकासायाम ॥३।३१७३ ॥ शकिः स्वभावादन्य धात्वर्थानुसंहितः प्रवर्तत शक्रोति भोक्तमन्यदेति । ततो ज्ञानानुसंहितार्थात्सन्नन्ताकर्तर्यात्मनेपदं अधिकरणेऽपि 'यएचात ' इति य । व्युत्पत्तिसमये आधारस्य निर्णंतत्व न विवक्षितमिति वाक्ये परस्मैपदमेव । अधिकरणस्य प्रत्ययार्थत्वेऽपि मास्याधिकरणमात्रे वृत्ति कि तर्हि काचिदेवेत्याह-रूढिव-* शादित्यादि।-प्रतिक्षायाम् ॥-तदऽतदात्मकमिति । एकशेषोऽनित्य । शब्दप्रधानो वा निर्देश शब्दार्थयोरभेदेन चालों वाच्य । स चासायसव तदस स आत्मा यस्पति कमेधाग्यपूर्ण वा पहुनीहि ।-समो गिननु सम विना प्रतिज्ञाया गिरतेत्तिन दृश्यते तत कि समग्रहणेन । सत्यम् । केरलोऽप्यन्योपसर्गपूषोऽपि च प्रतिज्ञाया वर्तते उत्तरत्र पृथग्योगात् प्रतिज्ञायामिति | निवृत्तमिति भणिते । यदि बन्योपसर्गपूर्वो न वर्तते ता, पृथग्योगादिति भणिते कि फलम् ॥-सप्रतेर-1-शतेन सजानीते इति । 'समो शोऽस्मृतो वा' इति वा वतीया । तद्विफ़ल्पे च पक्षे द्वितीया ।।
|-अननो ।-अकर्मकादित्यादि । सकर्मकानेन आत्मनेपद विधीयते न वार्मकादिति प्रतिषेधाभार । कथ पुनविते अनेन सर्मकाद्विधिरिति । उच्यते । अर्मसात् ज इत्यनेन प्रागिष्टत्वात् F/ सचन्तात् 'भाग्य'-इत्यनेनात्मनेपदे सिदे सकर्मकादेगाऽय विधिरिति ज्ञायते ।-शको जि-||-धात्वर्थानुसाहेत इति । शफिरन्यस्य धातोरथेन तुक्त इत्यर्थ । यथा गाकोति भोक्तुमित्यत्र
॥६४॥
KEEPEROREIENCEEEEEXERCIEREKKIK
EEEEEEEEEEEEEEEE
K**EXEXX**********************XXXX
Edi
Page #383
--------------------------------------------------------------------------
________________
भवति । विद्याः शिक्षते । ज्ञातुं शक्नुयामितीच्छतीत्यर्थः । जिज्ञासायामिति किम् । शक्तुमिच्छति शिक्षति। शिक्षि विद्योपादाने इत्यनेनैव सिद्धे आमनपयोगार्थ
वचनम् । तेन शिक्षांचक्रे इति भवति न तु शिक्षांचकारेति। केचित्तु शकेः सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षतेरेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति *॥७॥ माग्वत् ॥ ३।३।७४॥ सनः 'प्राक्' पूर्वो यो धातुस्तस्मादिव सन्नन्तात्कर्तर्यात्मनेपदं भवति । यत्पूर्वस्य धातोरनुबन्धेनोपपदेनार्थविशेषेण वात्मनेपदं
दृष्ट तत्सन्नन्तादतिदिश्यते । अनुबन्धेन, शीङ् शेते, शिशयिषते । एधि एधते, एदिधिषते । लोलूयते, लोलूयिषते । श्येनायते, शिश्येनायिषते । उपपदेन, निविशते. निविविक्षते । अश्वेन संचरते, अन्वेन संचिचरिषते । अर्थविशेषेण, शास्त्रेऽस्य क्रमते बुद्धिः, चिक्रंसते उभयेन । आक्रमते चन्द्रः आचिकंसते । यत्पुनः समययधातुनिमितं तन्नातिदिश्यते । शिशित्सति । मुमूर्षति । अत्र हि न शदिम्रियती एव निमित्ते किं तर्हि शिदाशीरद्यतन्योऽपि । *अनुबन्धादिनिमित्तमापि यद्विशेषविधानवाधया मान दृष्टम् तन्नातिदिश्यते । यथानुकरोति अनुचिकीर्षति। पराकरोति पराचिकीर्षति । तिजादीनां बर्थविशेषेषु केवलानामप्रयोगात् *सन्नन्तसमुदायार्थमेव *अनुवन्धविधानम् । तेन तितिक्षते, जगप्सते, मीमांसते इत्यादौ पागदृष्टमापि आत्मनेपदमनुबन्धसामर्थ्यात् भवति । यथा कुस्मिचित्रङ्महीङ्हणीडामनुबन्धो णिक्यन्यगन्तसमुदायार्थः । विकुस्मयते । चित्रीयते । महीयते । हुणीयते । *अवयवे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति । यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं 'चिह्नम्' गोरेव विशेषकं भवति न गोमण्डलस्य । सन्नन्तं च समुदाय तिजादयोऽर्थविशेषेषु न व्यभिचरन्ति णिगन्तं पुनर्व्यजिचरन्ति । ननु सन्नन्तमपि व्यभिचरन्ति तेजयति, गोपायति, मानयतीति । नैवम् । अर्थविशेषेषु न व्यभिचार इत्युक्तत्वात् । 'गुपतिजो गहक्षिान्तौ' | (३।४।६) शानदानमान्वधानिशानार्जवविचारवैरूप्ये'-(३।४।९) इति हि वक्ष्यते इति ॥७४॥ आमः कपः॥३।३।७५ ॥ आमः परादनप्रयुज्यमानात्करोतराम एव प्राग्यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति । जवति न भवति चेति विधिप्रतिषेधावतिदिश्यते । यथोशोरवन्मनेषु यवाः सन्ति न सन्तोति । ईहांचक्रे, ईक्षांचक्रे इत्यफलवत्यपि नवति । विजयांचकार, जागरांचकारेति फलवत्यापि न जवति । यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवति । | विभरांचक्रे, विभरांचकार । पाचांचक्रे, पाचयांचकार । कृग इति किम् । कगतेरेव यथा स्यादिह माभूत् । ईक्षामास । ईलांबभूव ॥ ७ ॥ भुज्यर्थेन युक्त इत्यर्थ ॥-विद्या. शिक्षत इति । आत्मनेपदेनैव जिज्ञासाया अवगमात् जिज्ञ सितुमिति न प्रयुज्यते ॥-आमनुप्रयोगार्थमिति । यद्यद. सूत्र न व्यधास्यत तदा शकेर्धातो सत्र न्तस्य ‘आम कृग ' इति आम परात् कृग आत्मनेपद नाऽभविष्यत् तत शिक्षाचक्रे इति न स्यात् । शिक्षेस्त्वामोऽसभव एव एकस्वरत्वात् ॥-प्राग्वत् ॥-अनुबन्धादिनिमित्तमपीति । | आदिपदात् 'गन्धनावक्षेप'-इत्यादिना कृगो धातोर्गन्धनाद्यर्थनिमित्त 'परानो कृग' इत्यादिविशेषविधानवाधित सत् प्राग् न दृष्ट तदपि नाऽतिदिश्यते ॥-सन्नन्तसमुदायार्थमेवेति । अर्थविशेषेषु लिइदमेव फलमन्यत्र त्वनाद्यपीति एवकारार्थ ॥-अनुवन्धविधानमिति । न च वाच्य क्षान्त्याद्यर्धाभावे अनुबन्धादात्मनेपद भविष्यतीति । एषामऽर्थान्तरेऽपि त्यादयो नाभिधीयन्ते इसि भणनात् ।
'इडितो व्यजनाद्य'-इत्यादौ चरितार्थमिति चेत् । न । तदा ‘भूषाक्रोध'-इत्यादौ स्वरूपेण ग्रहण कुर्यात् कि व्याप्तिपरेणाऽनुपन्धेन ॥-अवयवे वा कृतमिति । भवत्वऽनप्रत्ययेऽनुवन्धस्य
Page #384
--------------------------------------------------------------------------
________________
श्रीहेमश० गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे ॥३२३७६॥ गन्धनादिष्वर्थेषु वर्तमानाकरोतेः कर्तर्यात्मनेपदं भवति । गन्धनं दोहाभिमायेण परदोषोद्घाट- |
नम् । श्रोत्साहनादिकमन्ये । उत्कुरुते । उदाकुरुते माम् । अध्याकुरुते जिघांसुरपकः कथयतीत्यर्थः। अवक्षेपणमवक्षेपः कुत्सनं भर्त्सनं वा । दुर्वृत्तानवकुरुते। कुत्सPal यतीत्यर्थः । श्येनो वर्तिकामपकुरुते नयितीत्यर्थः । सेवानिवृत्तिः । महामात्रानुपकुरुते सेवते इयर्थः । साहसमविमृश्य प्रवृत्तिः। परदारान् प्रकुरुते विनिपातम
विभाव्य तान् अभिगच्छतोसर्थः। प्रतियत्नः सतो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । तत्र गुणान्तरमादधातीत्यर्थः। प्रकथन कथनमारम्भः, प्रकर्षेण कथनं | वा । जनवादान प्रकुरुते, कथयितुमारजते प्रकर्षेण कथयति वेसर्थः । उपयोगो धर्मादौ विनियोगः । शतं प्रकुरुते । धर्मादौ विनियुक्ते इयर्थः । एष्विति किम् । कटं करोति । अफलवत्कर्थ आरम्भः ॥ ७६ ॥ अधेः प्रसहने ॥३।३ । ७७॥ अधेः पराकरोतेः प्रसहने वर्तमानात्कर्तर्यात्मनेपदं भवति । प्रसहनं पराभिभवः परेणापराजयो वा। त हाधिचक्के । तं प्रसेहे । तमभिभूतवान् तेन वा न पराजित इयर्थः । अथवा सहनं क्षमा तितिक्षोपेक्षेति यावत् । प्रकर्षण सहनं | प्रसहनम् । तच द्विधा शक्तस्याशक्तस्य च । भवादृशाश्वेदधिकुर्वते परान् ‘समर्था अपि यापेक्षन्ते तदा' निराश्रया हन्त हता मनस्विता । अधिचक्रे न यं हरिः। सोलुमशक्तस्सन् तेन न्यक्रियते। प्रसहन इति किम् । तमधिकरोति। अधेरिति किम् । शत्रून् मकरोति ॥७७॥ दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे वदः
॥३।३।७८ ॥ दीप्यादिष्वर्थेपु गम्यमानेपु वदतेः कर्तर्यात्मनेपदं भवति । दोतिर्भासनम् । सा च कर्तृविशेषणम् वावदनक्रियासहचारिणी धातर्थो वा केवलैव वा Aधावर्थः । वदते विद्वान् स्याद्वादे । सम्यग्ज्ञानादनाकुलकथनाच विकसितमुखखादीप्यमानो वदतीति । वावदन् दीप्यते इति वा । दीप्यत एवेत्यर्थः । ज्ञानमवबोधः।
तच्च वदिक्रियाया हेतुर्वा विषयि वा फलं वा केवलपेव वा धार्थः । वदते धोमांस्तखार्थे । ज्ञाखा वदतीति वा जानाति वदितुमिति वा वदन् जानातोति वा | जानात्येव वेत्यर्थः । यत्न उत्साहः । स च धाखर्थस्य विषयो धाबर्थ एव वा । श्रुते वदते । तपसि वदते । तद्विषयमुत्साहं वाचाविष्करोति तत्रोत्सहते इति वेसर्थः || नाना मतिविमतिः। सा च धाबर्थस्य हेतुः धार्थ एव वा । धर्मे विवदन्ते विमतिपूर्वक विचित्रं भाषन्त इति वा विविधं मन्यन्त इति वेसर्थः । उपसंभाषोपसा| न्त्वनमुपालम्भो वा । धात्वर्थ एवायम् । कर्मकरानुपवदते उपसान्त्वयति उपलभते वेसर्थः । उपमन्त्रणं रहसि *उपच्छन्दनम् । तदपि धात्वर्थ एव । कुलभायर्यामु
| पवदते । परदारानुषवदते । रहस्युपलोभयतोत्सर्थः । दीयादिष्विति किम् । यत्किंचिद्वदति ॥ ७८ ॥ व्यक्तवाचां सहोक्तौ ॥३।३॥ ७९ ॥ व्यक्ता As व्यक्ताक्षरा वाग्येषां ते व्यक्तवाचा रूढया मनुष्यादय एवोच्यन्ते । तेषां सहोक्तौ संभूयोचारणे वर्तमानादेः कर्तर्यात्मनेपदं भवति । संप्रवदन्ते ग्राम्याः। संभव
दन्ते पिशाचाः । संभ्य भाषन्ते इयर्थः। व्यक्तवाचामिति किम् । संभवदन्ति कुकुटाः। संभवदन्ति शुकाः। शुकसारिकादीनामपि व्यक्तवाकत्वात् महोक्ताविच्छन्त्यचरितार्थत्व तथाऽप्यात्मनेपद भवतीत्यभ्युपगम्याह ॥-गन्धनावक्षे ॥-प्रोत्साहनादिकमिति । आदेरऽव्यावाधाऽनुज्ञोदय । तथा च पठन्ति तथ्येनातथ्येन वा गुणेन प्रोत्साहन गन्धनम् ॥-भर्त्सयतीति । राजग् नाजि दीप्तावित्यत्र भ्राजिग्रहणेनात्मनेपदाऽनित्यत्वज्ञापनात्परस्मैपदमत्र ॥-दीप्तिज्ञान-॥-उपच्छन्दनमिति । छन्दसोपचरति णिच् । उपच्छन्द्यते अनटि ॥
Page #385
--------------------------------------------------------------------------
________________
न्ये । संवदन्ते शुकाः। संप्रवदन्ते सारिकाः। सहोक्ताविति किम् । चैत्रेणोक्ते मैत्रो वदति ॥ ७९ ॥ विवादे वा ॥३।३। ८० ॥ विरुद्धार्थो वादो विवादः। व्यक्तवाचां सहोक्तौ विवादरूपायां वर्तमानादेः कर्तर्यात्मनेपदं वा भवति । विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः । परस्परप्रतिषेधेन युगपविरुद्धं वदन्तीत्यर्थः । विवाद इति किम् । संप्रवदन्ते वैयाकरणाः। *सह वदन्तीत्यर्थः। व्यक्तवाचामित्येव । *संप्रवदन्ति शकुनयः। नानारुतं कुर्वन्ति जातेशक्तिभेदात् । सहोक्तावित्येव ।
मौहतों मौहूर्तेन सह क्रमेण विप्रवदति । विरुद्धाभिधानमात्रमिह विवक्षितम् न तु विमतिपूर्वकम् । तेन विमतिलक्षणमप्यात्मनेपदं न भवति ॥८॥ • *अनोः कर्मण्यसति ॥ ३।३ । ८१ ॥ *व्यक्तवाचामित्येवानुवर्तते । व्यक्तवाचां संवन्धिन्यर्थे वर्तमानादनुपूर्वाद्वदेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । * अनुः सादृश्ये पश्चादर्थे वा । अनुवदते चैत्रो मैत्रस्य । यथा मैत्रो वदति तथा चैत्रो वदतीसर्थः । अनुवदते आचार्यस्य शिष्यः। आचार्येण पूर्वमुक्त पश्चाददतीत्यर्थः। | कर्मण्यसतीति किम् । उक्तमनुवदति । व्यक्तवाचामित्येव । अनुवदति वीणा । *कथं वाचिकषडिको न संवदेते इति । मिथो विरुध्येते इत्यर्थः। *विमतिविवक्षायां भविष्यति । अकर्मकादित्यनुक्त्वा कर्मण्यसतीति निर्देश उत्तरत्र शब्दे खेऽङ्गे च कर्मणीति लाघवेन प्रतिपत्त्यर्थः ॥ ८ ॥ *जः॥३।३।८२॥ जानातेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । सर्पिषो जानीते । मधुनो जानीते । कथमत्र जानातिरकर्मकः । उच्यते । नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम् किं तहि प्रवृत्तौ करणत्वेन । सर्पिषा मधुना वा करणेन भोक्तुं प्रवर्तत इत्यर्थः । अत एव 'अज्ञाने ज्ञः षष्ठी' (२१२।८०) इति षष्ठी । मिथ्याज्ञानार्थों वा जानातिः। सर्पिषि रक्तः प्रतिइतो वोदकादिप सर्पिष्टया ज्ञानवान् भवतीत्यर्थः । मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थत्वे पूर्ववदेव षष्ठी । अथ वा सपिःसंवन्धि ज्ञानं
-विवादे वा ॥-सह वदन्तीत्यर्थ इति । सहशब्देनापि सहोक्तावुक्ताया व्यक्तवाचामित्यनेनापि नावात्मनेपदम् ॥-संप्रवदन्ति शकुनय इति । व्यक्तवाकवे सति विवादविवक्षेति न घ्यङ्गविकलता । विवादाभावेऽपि परस्पर स्वरभेदात् विवादोऽप्यस्ति वा ॥-अनो: कर्म-॥-व्यक्तवाचामित्येवेति । पूर्वसूत्रे व्यक्तवाक्सहोक्तावित्येवमऽकरणात् । एकस्यैव अनुवर्तनार्थमेव हि भिन्नविभक्तिकनिर्देश ॥-कथं वाचिकपडिकावित्यादि । वागाशिस् वागाशीर्दत्त इति वा प्रकृति । अनुकम्पितो वागाशीर्वागाशीर्दत्तो वा 'अजातेनाम्न ' इतीके 'षड्वर्जकस्वर'-इत्यादिना आशीरा
दिलोप । एवमनुकम्पित पडङ्गलि षडालिदत्तो वा 'अजाते'-इतीके 'द्वितीयात्स्वरादूर्ध्वम्' इति इलिलोपे वाचिकषडिकाविति । ननु पडिक इत्यत्र पदसज्ञाया सित्येवेति नियमेन निवर्तितत्वाP पदान्तत्वाभावात् डत्व न प्राप्नोति । न च वाच्य 'स्वरस्य'-इति परिभाषया स्थानिनाकारेणासित्प्रत्ययस्य व्यवधान 'न सधि --इत्यस्यावस्थानात् । सत्यम् । ' पर्ज'- इत्यत्र षड्वर्जन ज्ञापयति
| नाऽत्र स्थानित्व प्रतिपत्ति । ननु ' प्रत्यय प्रकृत्यादे ' इति न्यायात् सित्येवेत्यस्याऽवकाशो न हि। सत्यम् । षड्वर्जन ज्ञापयति अवयवस्यापि नियमो भवति । वाचिक इत्यत्र 'चज कगम्' इति न भवति 2-मिथो विरुध्येते इति । यथा वाचिक इति निष्पद्यते तथा पडिक इति न सिध्यति । तथाहि 'द्वितीयात्स्वरादूर्ध्वम्-इति कृते न वाचिक इति न सिध्यति एकस्वरादूर्ध्व लोपे कृते पडिक
इति न इति महाभाष्यविचार ॥-विमतिविवक्षायामिति । शब्दपक्षे शब्दशब्दवतोरऽभेदोपचारेण ॥–श ॥-प्रतिहतो वेति । प्रतिपूर्वको हनिद्वषे वर्त्तते अकर्मकश्च तत कर्तरि क्तः । प्रति
Page #386
--------------------------------------------------------------------------
________________
ल०००
श्रीहेमश करावाति
करातीति विवक्षायां ज्ञानार्थोऽपि जानातिरकर्मकः तदा नु सबन्धे पष्ठी । कर्मण्यसतीसेव । तैलं सर्पिषो जानाति । तैलं सपिष्टया जानातीयर्थः । स्वरेण पुत्र
जानाति । केचिनु ज्ञानोपसर्जनाया भत्तावेवाकर्मकाज्जानातेरात्मनेपदमाहुः । अत एव ते 'संभविष्याव *एकस्यामभिजानामि मातरि' अभिजानासि मैत्र र कश्मीरेषु वत्स्याम इत्यादी प्रवृत्त्यर्थाभावादात्मनेपदाभावं मन्यन्ते । शास्ये रात्राविति प्राज्ञः इत्यत्रापि ज्ञात्वा प्रतिष्ये इति व्याचक्षते । जाने *कोपपराङ्मुखी *
त्यत्र तु 'ज्ञोऽनुपसर्गात् (३१३९६) इत्यनेनात्मनेपदमिच्छन्तीति ॥ ८२ ॥ *उपास्थः ॥३।३।८३॥ उपपूर्वात्तिष्ठतेः कर्मण्यसति कर्तयात्मनेपदं भवति । भोजनकाल उपतिष्ठते । योगे योग उपतिष्ठते । ज्ञानमस्य ज्ञेयेपूपतिष्ठते । *संनिधीयते इत्यर्थः । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥८३॥ॐ समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यतिहशः॥३।३।८४॥ समः परेभ्यो गमादिभ्यः कर्मण्यसति कर्वयात्मनेपदं भवति । संगच्छते । समृच्छते ।
*समृच्छिष्यते । संपृच्छते । संशृणुते । नित्यपरस्मैपदिभि साहचर्याद ज्ञानार्थस्यैव विदेग्रेहणम् । संवित्ते । संस्वरते । अर्तीति सामान्यनिर्देशात् नादिरदादिव र गृह्यते । समृच्छते । समियते । संपश्यते । स्वरत्ययोस्तिनिर्देशो श्यङ्ग्लनिवृत्त्यर्थः । कर्मण्यसतीत्येव । संगच्छति सुहृदम् ॥ ८४ ॥ *वेः कृगः शब्द
चानाशे॥३।३।८५॥ विपूर्वोत्करोतेरनाशेऽर्थे वर्तमानाकर्मण्यसति शब्दे च कर्मणि कर्तर्यात्मनेपदं भवति । कर्मण्यसति, चिकुर्वते सैन्धवाः साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । ओदनस्य पूर्णाश्छात्रा विकुर्वते । निष्फलं चेष्टन्त इत्यर्थः । शब्दे कर्मणि, कोष्टा विकुरुते स्वरान् नानोत्पादयतीत्यर्थः । शब्द
चेति किम् । विकरोति मृदम् । अनाश इति किम् । विकरोत्यध्याय विकरोति शब्दं विनाशययीत्यर्थः ॥ ८५॥ *आडो यमहनः स्वेङ्गेच ॥ ३२३२८६॥ Se आल: पराभ्यां यमिहनिभ्या कर्मण्यसति कर्तुः स्वङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति । आयच्छते । आहते । स्वेऽङ्गे, आयच्छते पादम् । आहते शिरः। खेजे
हतिरस्यास्ति अभाचे वा । कर्मकर्तरि वा ॥ तदा तु संबन्धे इति । न माषाणामनीयादितिवदित्य ॥-संभविष्याव इति । 'अयदि स्मृत्य'-इत्यनेन भविष्यन्ती स्थावस् ॥-अभिजानार्स मातरीति । तन्मते इत्युत्तेखेने तिषियक्षायामकर्मकरवमन्यथा गाषिकलता स्यात् । स्पमते तु वाक्यार्थस्य कर्मत्यविषक्षाया समस्यामात्मनेपदम् । ते हीत्य व्याख्यान्ति-अभिजानासि स्मरति केनोमेरोन सभविष्याप इति वाक्यस्थाप्यऽकर्मकत्वम् । समते त्वऽभिजानासि कि तत् सभविष्याव इति वाक्यकर्मत्वानात्मनेपदम् इतिशब्दोऽध्याहर्तव्य. ॥-कोपपराङ्मुखीति । तन्मतेऽनाह जाने
केनोखेन कोपपराइमुखीति । अनेन व्याख्यानेन 'ज्ञ' इत्यनेनाप्यात्मनेपदम् वाक्याकर्मणि तु 'जोनुपसर्गात' इत्यनेन ॥-उपात्स्थ ॥-संनिधीयत इति । कर्मकर्तरि धीट्च् अनादरे इत्या वा * रूपमिदम् ।।-समो गम--समृच्छिष्यते इति । समृच्छे इत्यस्य मुच्चरतेध रूपसाम्पात मच्छेभिव्यक्त्यर्थ समृच्छिष्यते इति द्वितीयमुदाहरणम् ॥-सामान्यनिशादिति । यद्यपि सामान्य निर्देशात
श् गतापित्यस्यापि यादिकस्य ग्रहण ल्याव तवापि साम्यात हस्त एष रापते परस्पर हसत्येन नियमितत्वात् ॥-यङ्लमिवृत्यर्थ इति । तेन स्परते ससरिस्थति ससवति ससरीस्वात्त अत्तस्तु रिरीभागमे 2 'पूर्वस्व'-इति इयादेशे समरियाँत समरियरीति र आगमे समर्रात इति । अन्येपा यइलुप्यपि सजगते सपरीटे सशोश्रुते सवेषित्ते सदरीदृष्टे इत्यात्मनेपदमेव । मोस्वसभवो यड ॥-वे रुग-- 2
विकुर्वते सैन्धवा इति । ननु षिकारहेतो सति विक्रियन्ते इत्यादौ का क्य "णिश्रुश्यात्मने'-इत्यधिकार 'भूषार्थ'-दति निषेधात् । सत्यम् । अत्र कर्मणि क्य कर्ता तु विकार एष ।-आओ यम-॥
Page #387
--------------------------------------------------------------------------
________________
चेति किम् । आयच्छति रज्जुम् । आहन्ति वृपलम् । स्व इति किम् । आयच्छति पादौ चैत्रस्य । आइन्ति शिरो मैत्रस्य । अन इति किम् । स्वामायच्छति R रज्जम् । खं पुत्रमाहन्ति । स्वाङ्ग इति समस्तनिर्देशे *पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यसमस्ताभिधानम् ॥ ८६ ॥ *व्यदस्तपः॥३ ७॥
व्ययां परात्तपेः कर्मण्यसति स्वेतेच कर्मणि कर्तर्यात्मनेपदं भवति । वितपते उत्तपते रविः । दीप्यत इत्यर्थः । स्वेऽङ्गे, वितपते उत्तपते पाणिम् । तापयतीत्यर्धः । व्यद इति किम । निट्रपति । स्वऽङ्गे चेत्येव । वितपति पृथिवीं सविता । संतापयतीत्यर्थः । उत्तपति सुवर्ण सुवर्णकारः । द्रवीकरोतीत्यर्थः । स्व इत्येव । उत्तपति
पृष्ठं चैत्रस्य । अङ्ग इत्येव । स्वं सुवर्णमुत्तपति । इह दीप्यते ज्वलति भासते रोचते इत्येष्वर्थपु तपिमकर्मकं स्मरन्ति । यथा वहति भारमिति प्रापणे वहिं सकर्मक * स्पन्दने त्वकर्मकम् । वदति नदी स्पन्दते इत्यर्थः ॥ ८७ ॥ *अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ ॥ ३ । ३ । ८८ ॥ 'प्रयोक्तृव्यापार णिग्' (३ ।
४।२०) इति वक्ष्यते । अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यम्य मोऽणिक्कर्मणिकर्तृकः । तस्माण्णिगन्ताद्धातोरस्मृतौ वर्तमानाकर्तर्यात्मनेपदं भवति । आरोहन्ति इस्तिनं हस्तिपकाः । *आरोहयते हस्ती हस्तिपकान् । *आस्कन्दयते इत्यर्थः । पश्यन्ति राजानं भृयाः । दर्शयते राजा भृत्यान् भृत्यैरिति वा। पिबन्ति मधु पायकाः । *पाययते मधु पायकान् । अणिगिति किम् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयति इस्तिपकान् महामात्रः। *आरोहयन्ति
महामात्रेण हस्तिपकाः। प्रथमणिगन्तकर्मणि द्वितीयणिगन्तकर्तर्यपि माभूत् । गित्करणं किम् । गणयति गणं गोपालकः। गणयते गण गोपालकम् इति णिजन्त* कर्मणिकर्तृकादपि णिगन्तात्मतिषेधो माभूत् । कर्मेति किम् । करणादेः कर्तृत्वे माभूत् । पश्यन्ति भृत्याः प्रदीपेन । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् । * यस्याणिगन्तस्यैव कर्म कर्ता भवति ततो णिगन्तान्माभूत् । लुनाति केदारं चैत्रः । *लूयते केदारः स्वयमेव । तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्तग्रहणं किम् । आरोहन्ति हस्तिनं इस्तिपकाः । तानेनमारोहयति महामात्रः । *णिग इति किम् । *आरोहन्ति हस्तिनं हस्तिपकाः तानारोहयते इस्तीत्यणिगवस्थायां -पारिभाषिकस्वागंति । ततश्चायच्छति पादौ चैत्रस्येत्यादावप्यात्मनेपदप्रसङ्ग ॥-व्युदस्तप । दीप्यते सामान्येन दीप्तो भवति । अलति ज्वालावान् भवति । भासते उद्भूतल्पो भवति । रोचते किरणवान् भवति ॥--अणिकर्म--||--आरोहयते हस्तीति । अत्राऽनुकूलाचरण पादार्पणशिरोऽधूननादि ॥-आस्कन्दयत इति । | हस्तिन उपर्यागच्छन्ति तानुपर्यागमयतीत्यर्थ । अत्राप्यतेनात्मनेपदम् ॥-पाययते मधु पायकानिति । “चल्याहारार्थ-दति परस्मैपदे प्राप्ते 'परिमुह '-इत्यनेन फलवत्यात्मनेपदमित्यत्र वफलवत्यप्यनेन ।-आरोहयन्ति महामात्रेण हस्तिपका इति । आरोयति हस्तिपकान् महामात्रस्तमारोहयन्त हस्तिपका प्रयुगाते इति वाक्यम् । हस्तिपकानारोहयन्त महामात्र हस्त्येव प्रयुद्धे इति तु वाक्ये द्वितीयणिगि अणिकर्मणो दृस्तिन कतत्वेऽपि नात्मनेपदम् । प्रत्यासत्तेायात् यदि अनन्तरे णिगि कर्मण कर्तत्वमत्र तु द्वितीये गिगि ॥-लूयते केदार इति । ननु लयते केदार इत्यादाविध आरोहयते हस्ती हस्तिपकान् इत्यादावपि यदेव पूर्व कर्म तदेव कत्तति 'एकघाती'-इत्यनेन कर्मकर्तवैवात्मनेपद भविष्यति किमनेन । सत्यम् । अकर्मकक्रियत्वाऽभाषान । अत्र कर्माण प्रयोजकव्यापारात् कर्तत्वम् । एकधातावित्यत्र तु सीकर्यादित्यऽनयोभेद ॥-णिग इति किमिति । तदा णिगि णिग्विषये कर्ता यस्येति व्याख्येयम् ॥-आरोहन्ति इस्तिमिति । अत्रारोहयते
K*******************************XEXT
Page #388
--------------------------------------------------------------------------
________________
लत०
भीईमा
माभूत् । प्रत्यासतेच यस्यैव धातोरणिगवस्था तस्यैव धातोणिंगवस्था गृह्यते न धात्वन्तरस्य । तेनेह न भाति । * आरुह्यमाणो हस्ती सेचयति पृष्ठं मूत्रेण | | ॥६७॥
हस्तिपकैरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यान् इत्यत्र तु सदृशधातुमयोगेऽपि पूों हस्तिपककर्तृको रुहिः परश्च मनुष्यकर्तृक इति साधनभेदात् क्रियाभेदे धातुभेदः । अस्मृताविति किम् । स्मरति वनगुल्म कोकिला । स्मरयत्येनं वनगुल्मः । *कथं हन्त्यात्मान यातयत्यात्मेति । अत्र ह्यात्मनोऽणिकर्मणो णिकर्तृत्वमस्तीति । नैवम् । द्वावात्मानौ शरीरात्मान्तरात्मा च । तत्र भेदेनैव लोके नियमय प्रयोगः । इन्त्यात्मानमिति शरीरात्मनोऽन्तरात्मनो वा कर्मत्वम् । घातयत्यामानमित्यपि तस्यैव कर्मत्वं न कर्तृत्वम् इति । ननु यदि अणिकपणो णिकर्तृतायां णिगन्नादात्मनेपदमिष्यते तार्ह शुष्यन्त्यातपे व्रीहय. शोषयते बोहोनातप इत्यादावधिकरणादेः कर्तृतायामात्मनेपदं न मानोति । न । *फलवकर्तरि भविष्यति । यद्येवमारोहयते हस्ती हस्तिपकानित्यादावपि तथैवास्तु । सत्यम् । किंतु फलवतः कर्मस्थक्रियाचान्यत्राय विधिः । तथा हि-लावयते केदारः भूषयते कन्या कारयते कटः गणयते गणः आरोहयते हस्ती स्वयमेवत्यादौ कर्मस्थक्रियत्वात् । 'एकघातौ कर्मक्रिययकाकर्मक्रिये' (३।४।५६) इति अननैवात्मनेपदं भवति । नन्नारोहयते हस्ती स्वयमेवेत्यस्यास्कन्दयते इति किलार्थः तत्कथं कर्मस्थक्रियता रुहे। । उच्यते । यदा न्यग्भावनार्थोऽयं तदा कर्मस्थक्रियतम् । तथाहि-आराहन्ति हस्तिनं हस्तिपका इति न्यग्भवनोपमर्जने न्यग्भावने रुहिर्वतते । इस्तीत्यर्थं विवक्षते आत्मनेपद प्राप्त तत् णम इति व्यावृत्या निषिध्यते ॥-आरुह्यमाणो इस्तीत्यादि । सिञ्चति मूत्र कर्व पृष्ठ कमंतापन्न तत् सिशत् हस्ती प्रयुक्त ॥-सरशधातुप्रयोगेऽपी
ति । यथा ग्लानाय मुद्गा प्रत्यह दीयमाना सादृश्यात्त एव मुद्रा दीयन्ते इति व्यवहियते तथा भित्रोऽपि सहि सादृश्यादेकोक्रियते ॥-कथं हन्ति आत्मानमिति । य एव आत्मा अणिकर्म स के एव णिपत्त्यात्मनेपद प्रामोतीति पराशय ॥-घातयत्यात्मेति । हन्त्यन्तरात्मान याणा वा चौरसक राजा तमेक अन्तमऽपरी बाय आन्तरी वा प्रयुक्त इति स्थिति ॥-फलवत्कर्तरीति र
कृषीवलादे प्रशसादिकमातषस्य फलम् ॥-अनेनैवात्मनेपद भवतीति । न स्वनेनाऽप्राप्त कर्माण कर्ल धाभावात् तथा कर्मस्थतियऽप्रति दर्शयति । कया युक्त्या लुनाति केदार चैत्र । स एव विवक्षते नाह लुनामि लूगते केदार स्वयमेव । त स्वयमेष लूपमान चैत्र प्रयुक्ते लावयति केदार ने स एर विवक्षते नाह लापयामि अपि तु लावयते केदार स्वगमवेत्पनया प्रक्रिययाऽनेन नर प्राप्नोति अणिकर्मणोऽणिग्येव कर्वताया सद्भात । एष भूपपते कन्या इत्यादिधपि । एतद्गृत्यभिप्रायेण कुनम् । यदा तु लुनाति केदार चैत्र त लुनन्त मैत्र प्रयुङ्क्ते लावयति केदार चैत्रेण मैत्र स एव विवक्षते नाह लाश्यामि चैत्रेण लावयते केदार स्वयमेवेति प्रक्रिया क्रियते तदाऽनेनापि प्राप्नोति अणिकर्मणो णिक-नाया सद्भावात पर तदापि परत्वादेकधातापित्यनेनैव भवति । एवमन्येष्वपि । अत्र निर्वर्तना भूयोऽपि निर्वर्तना ततो निवर्तनम् । नन्वागेढयते हस्तौ स्वयमेवेत्यल्या पचम्बामवस्थाया प्रयोजभव्यापारऽ विवक्षिते निमित्ताभाव इति न्यायात् णिगोऽप्यभाव प्राप्नोति । नैवन् । 'णिश्रुश्याहमनेपद'-इति सूत्रे प्यन्तानामेव प्रिक्ययोनिषेधात् ॥-तत्कमिति । गत्यर्थाना फतंनिष्ठव्यापारत्वेन कर्मस्थतियवासभर इति पारायण यता गम्यते प्राम स्वयंमोति न भवति कर्तसमवेतत्वात् गमन- ॥१७॥ क्रियया । आस्कन्दनाक्रया हि हस्तिपकक-समवेता न हाँस्त कर्मयुक्तोते का समस्यक्रियता रुढेरिति पराशय ॥-न्य गभवनोपसर्जने इति । अग्यन्तस्य न्यग्भवन गौणत्वान्न विवक्ष्यते ण्यन्तस्य तु
dikskEKHEREMEREKKEXXKOICEKEKOKEXXX
Page #389
--------------------------------------------------------------------------
________________
***
**xxkkkkkkkkkkkkkx
| स द्वितीयस्यामवस्थायाम् आरुह्यते हस्ती स्वयमेवेत्यस्यां कर्मकर्तृविषयो न्यग्भवनमात्रवृत्तिर्भवति । अथ चतुर्थ्याम् * अन्तर्भूनतृतीयायाम् आरुह्यमाणं प्रयुञ्जत इति श्री हस्तिपकव्यापारमधानायां णिगन्तः सन्नारोहयन्ति हस्तिनं इस्तिपकाः इत्यस्या शुद्धारोहतिवश्यम्भवनोपम ने न्यग्भावने वर्तते । पुनर्यदा अस्यैव प्रयोजकव्या-* पाराविवक्षा तदा आरोहयते हस्ती स्वयमेवेत्यस्यां पञ्चम्यामवस्थायाम् आरुह्यते इस्ती स्वयमेवेतिवन्यग्भवनलक्षणस्य विशेषस्य हस्तिसमवेतवे नोपलम्भाल्लावयते केदार इत्यादाविव कर्मस्थक्रियत्वमस्त्येवेति न किंचिदनुपपन्नम् । तदुक्तं-'न्यम्भावना न्यग्भवनं रुही शुद्ध प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते । अवस्था पञ्चमीमाहुर्ण्यन्ते *ता *कर्मकतार । *निवृत्तप्रेषणाद्धातोः माकृतेऽर्थे *णिगुच्यते' इति ॥ ८८ ॥ *प्रलम्भे गृधिवञ्चेः॥३३॥८॥ गृधिवञ्चिभ्यां णिगन्ताभ्या प्रलम्भे वञ्चने वर्तमानाभ्या कर्तर्यात्मनेपदं भवति । वर्ट गर्धयते । बटुं बञ्चयते । विप्रतारयतीत्यर्थः । प्रलम्भ इति किम् । श्वानं गर्धयति । प्रलोभयतीत्यर्थः।। *अहिं वञ्चयति । गमयतीत्यर्थः। गिग आत्मनेपदविधानं सर्वत्राफलवदर्थम् ॥ ८९ ॥ *लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि
॥३। ३ । ९० ॥ लोयतिलिनातिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे वर्तमानाभ्या कर्तर्यात्मनेपदं भवति अनयोश्चान्तस्याकप्याकारो भवति । | जटाभिरालापयते । परैरात्मानं पूजयतीसर्थः । श्येनो वर्तिकामपलापयते । अभिभवतीत्यर्थः। कस्त्वामुल्लापयते वञ्चयते इत्यर्थः । एप्विति किम् । बालकमल्लापय
ति उत्क्षिपतीत्यर्थः । कथं तात्रीत्वम् । 'लीलिनोवा (४-२-९) इति भविष्यति । अकार्यपाति किम् । जटाभिरालाप्यते जटिलेन । ङिच्छानिर्देशो | यौजादिकनिवृत्त्यर्थः ॥९०॥ स्मिङः प्रयोवतुः स्वार्थे ॥ ३।३ । ९१ ॥ प्रयोक्तः सकाशायः स्वार्थः स्मयस्तत्र वर्तमानाण्णिगन्नात्स्मयतेः कर्तर्यात्म- *
नेपदं भवति अस्य चान्तस्याकारोऽकथिपि भवति । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थे इति किम् । करणात्स्वार्थे माभूत् । रूपेण विस्माययति । अकर्तर्यपीसत्येव । विस्थापनम् । किनिर्देशाद्यङ्लपि न भवति । सेष्माययति ॥ ९१ ॥ बिभेतेीषच ॥३।३। ९२॥ प्रयोक्तुः सकाश त्स्वार्थे वर्तमानाण्ण्यन्ताद्वि
भेतेः कर्तयोत्मनेपदं भवति अस्य च भोषादेशः । पक्षेऽन्तस्याकारश्वाकर्तपि भवति । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः स्वार्थे इत्येव । कुञ्चिकया भा| ययति । अकर्तर्यपीत्येव । भीषा । भापनम् । तिनिर्देशाधड्लुपि न भवति । मुण्डो वेभाययति ॥ ९२ ॥ *मिथ्याकगोऽभ्यासे ॥ ३।३। ९३॥ | गौणमपि पार्थक्येन विवक्ष्यत इति पञ्चैवावस्था न घट् ॥-अन्तर्भूततृतीयायामिति । अन्तर्भूतन्यग्भवनस्पतीयावस्थायामित्यर्थ ॥-तामिति । यत्तदोनित्याभिसन्धात् बस्या किमित्याह ॥-कर्मकतरि * विवक्षिते ॥-निवत्तप्रेपणा निवृत्तप्रयोजकव्यापारा द्धातो. प्राकृतेऽर्थे न्यग्भवनरूपे णिजुच्यते णिजिति मतान्तरेण । स्वमते तु णिगेव ॥-प्रलम्भे-||-बट वञ्चयते इति । वचिणो णिजि सिद णिगन्तस्य । PA विध्यर्थ चौरादिका व णिचि णिगन्तादात्मनेपदमित्येके। गिगन्त एव चाऽय प्रतारणे वर्तते स्वभावात् ॥ - भ्वान गर्द्धयतीति। अत्र फलवत्त्वेऽपि नात्मनेपदम् । 'अणिगि प्राणि-इति निषेधात् । 2-अहिं वञ्चयतीति | अकर्मकत्वादणिगि प्राणीति निषेध । सकर्मकत्वे तु फलवत्यात्मनेपद भवत्येव ॥-लीलि--॥ अर्चा मुख्य एव धातोरर्थ । अत एव उदाहरणे पर्यायो णिगन्त कथित र
यथा पूजयति अर्चयतीत्यर्थ । अभिभवप्रलम्भी तु णिगन्त एव धाती वत्तेते अतोऽणिगन्तौ पर्यावाचूचाते । यदि तु मुख्यौ स्याता धातोस्तदानीं तो प्रयोजकव्यापारेण व्याख्येयाताम् ॥-मिथ्याकृ-॥
XXX******KRKXX
*****XXXXXXXXXXXXXXXXXXXX****
Page #390
--------------------------------------------------------------------------
________________
श्री मश०
॥ ६८ ॥
xxxxxxxxxxx
1
मिथ्याशब्दयुक्तो यः कृग् तस्माण्णिगन्तादभ्यासेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं भवति । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । *पदं मिथ्या कारयते । स्वरादिदापदुष्टमसकृदुच्चारयति पाठयतीसर्थः । आत्मनेपदेनैव क्रियाभ्यावृत्तेयोंतितत्वात् आभीक्ष्ण्ये द्विर्वचनं न भवतीति केचित् । मिथ्येति किम् । पदं साधु कारयति । मृग इति किम् । पदं मिथ्या वाचयति । अभ्यास इति किम् । सकृत्पदं मिथ्या कारयति ॥९३॥ * परिमुहायमायसपाटूधेवदव सदमादरुचनृतः फलवति | ३| ३ |९४ ॥ फलवतीति भूम्न्यतिशायने वा मतुः । तेन यक्रियायाः प्रधानं फलमोदनादि यदर्थमियमारभ्यते तद्वति कर्तरि विवक्षिते परिपूर्वान्मुहेराइ पूर्वाभ्यां सभ्यां पिवदिवमतिदमादरुचनृतिभ्यश्च णिगन्तेभ्यः कर्तर्यात्मनेपदं भवति । परिमोहयते चैत्रम् । *आयामयते सर्वम् । आयासयते मैत्रम् । पाययते म् । धापयते शिशुम् । वादयते शिशुम् । वासयते पान्थम् । दमयतेऽश्वम् । आदयते चैत्रेण । अदेनेंच्छन्त्यन्ये । आदयति चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । पिवत्यत्तिद्धेवातूनामाहारार्थत्वादौ दामन्यनिवृत्यर्थतायामकर्मकत्वाच नृतेथलनार्थत्वाच शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वात् *उत्तराभ्यां परस्मैपदे प्राप्ते वचनम् । पाइति साहचर्यात्पिवतेर्ग्रहणम् न पातेः वदसाहचर्याच वस इति वसतेने वस्तेरिति पाति चैत्रो नोदास्ते, पालयति चैत्रम्, वस्तं मैत्रो न नग्नः, वासयति मैत्रम् इत्थैव भवति ॥ ९४ ॥ * ई गितः ॥ ३ । ३ । ९५ ॥ ईकारतो गकारेतश्र धातोः फलवति कर्तर्यात्मनेपदं भवति । यजी, यजते । डु पचप् पचते । लक्षीण लक्षयते । डु कंग, कुरुते । दुडभृगुक, विभृते । कण्डूग् कण्डूयते । णिगुन्त, *गमयते । ईंगित इति किम् । गच्छति । चोरयति । फलवती - | सेव । यजन्ति याजकाः । पचन्ति पाचकाः। कुर्वन्ति कर्मकराः । गमयत्यश्वं दमकः । नात्र स्वर्गौदनादि प्रधानं फलं कर्त्रा संबध्यते । यच्च दक्षिणावेतनादि संबध्यते न तत् क्रियायाः फलं प्रधानम् इति । तचैतत्स्वार्थ लक्षण फलं सदसद्वा विवक्षानिबन्धनमेव ग्राह्यम् । तथैव लोके व्यवहारात् । तथाहि-- कचिदसदपि मद्विक्ष्यते । यथा शोषयते वोहीनातपः । *शब्दः माक् स्वार्थमभिधत्ते ततो द्रव्यम् । परकर्मण्यपि मत्ताः कदाचिदाहुर्यजामहे इमे पचामहे । यत्नादस्मदीयमेवैतदिति कचि मिध्यायुक्त कृग् मयूरादित्वात् युक्तशब्दलोप । यद्वा मिश्याशब्दात्सहार्थे तृतीयेकवचने 'लुगात -' इत्याहोप अव्ययस्य इति टालोपो वा ॥ तदा तु युक्तार्थस्तृतीयथेष कश्यते ॥ - पद मिथ्या कारयते इति । मिथ्येति पदसमानाधिकरण विशेषण मिथ्याभूत पद करोति उच्चरति कचित्तमऽन्यः प्रयुङ्क्ते णिग् 'अव्ययस्य' इत्यमो लुप् न भवति ॥ केचिदिति । स्वमते तु | द्विर्यचन भवत्येन शब्दशक्तिस्याभाव्यात् । केवलेनात्मनेपदेनाभ्यासो वक्तु न शक्यते यथा भोज २ व्रजतीत्यादावाभीक्ष्णये आगतोऽपि रुणम् द्विर्वचनमाकाइक्षति इति पद मिथ्या कारयत इति प्रयोगो शेय । वृत्तो स्वेदेशेनदाहारि ॥ केचिदिति । न्यासकारादय । तदपरे न मृष्यन्ति यत एवमभ्युपगम्यमानेऽभ्यासे योतकस्यात्मनेपदस्याभावे पद साधु कारयतीत्यादिप्रत्युदाहरणेषु कस्मान्न भवति । | न चाभ्यासो नास्तीति याच्य अड्गवेकल्यप्रसङ्गात्तस्माद्यदेरुदशेनेत्यायुक्त स एव पक्षी न्याय्य ॥ परिमुहा ॥ - आयामयते सर्पमिति । कश्चियम परिवेषण इति पठति तन्मताभिप्रायेण न ह्रस्य । | स्वमते तु भवत्येव ॥ - उत्तराभ्यां परस्मैपद इति । पियत्यत्तिदूषेधातूनामाहारार्थत्यान्नृतेथलनार्थत्वात् 'चल्याहारार्थ ' -- इत्यनेन नृतयजतानाममीषामकर्मकत्वे तु 'अणिणि प्राणि ' इत्यनेनेत्यर्थं । स्वरूपतो यस अन्येषामविवक्षातश्चाऽकर्म्मकत्वे अनेनैव प्राप्ते ॥ ईगितः ॥ गमयते इति । गति पादविहरण चलन तु स्थितस्यैव पदार्थस्येति ' चल्पाहारार्थ ' -- इति न परस्मैपदमन्त्र ॥ - - स्वार्थलक्षणमिति । अर्थ्यत इत्यर्थऽर्थनीय. स्वस्यार्थ स्वर्गादि स लक्षण यस्य ॥ - शब्द प्राक् स्वार्थमिति । यथा गोशब्द. स्वार्थ सामान्य गोत्व प्राक् ततो गोलक्षण द्रव्यम् । पूर्वाचा
ल.तृ.अ
॥ ६८
Page #391
--------------------------------------------------------------------------
________________
सदप्यसद्विवक्ष्यते । यथा, इमे ब्रुमः । अवचनप्रतिषेधपरत्वेन प्रवृत्तेर्विवक्षितखात् । एवम् *अगमकलादिति बमो न बमोऽपशब्दः स्यादिति । तदाहु:--क्रियाप्रवृत्तावाख्याता कैश्चित् सार्थपरार्थता । असती वा सती वापि विवक्षितनिवन्धना' इति । केचित्तु णिग्वनितादीगितो धानोणिगर्थे एव प्रेरणाध्येषणविशेषे *प्रतिविधाननानि वर्तमानादात्मनेपदमिच्छन्ति । पचते । पाचयतीत्यर्थः । केशश्मश्रु चपते । वापयतीत्यर्थः । वेदो वैधयं विधत्ते। विधापयतीत्यर्थः । इत्यादि। यदाहु:-क्रीणीष्व वपते धत्ते मिनुते चिनुतेऽपि च ॥ आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते' इति । एतच्च श्रोत्रियमतमित्युपेक्ष्यते ॥ ९५ ॥
*ज्ञोऽनुपसर्गात् ॥३।३।९६ ॥ अविद्यमानोपसर्गाजानातेः फलवति कर्तर्यात्मनेपदं भवति । गां जानीते । अश्वं जानीते । अनुपसर्गादिति किम् । स्वर्ग * प्रजानाति । फलवतीत्येव । परस्य गां जानाति । अकर्मकात् पूर्वेण सिद्धे सकर्मकार्य वचनम् ॥ ९६ ॥ वदोऽपात् ॥३।३।९७॥ अपपूर्वाद्वदतेः फलवति
कर्तर्यात्मनेपदं भवति । एकान्तमपवदते । अपादिति किम् । वदति । फलवतीत्येव । अपवदति परं स्वभावतः ॥ ९७ ॥ *समुदाङो यमेरग्रन्थे ॥ ३।३/ ॥९८॥ समुदाङ्भ्यः पराद्यमेरग्रन्थविषये प्रयोगे फलवति कर्तर्यात्मनेपदं भवति । संयच्छते ब्रीहीन् । उद्यच्छते भारम् । आयच्छते वस्त्रम् । समुदाङ इति किम्। नियच्छति वाचम् । अग्रन्थ इति किम् । वैद्यश्चिकित्सामुद्यच्छति। चिकित्साग्रन्थे उद्यमं करोतीयर्थः । फलवतीयेव । संयच्छति उद्यच्छति आयच्छति परस्य वस्त्रम् । आङ्पादकर्मकात् स्वाङ्गकर्मकाच 'आङने यमहनः' (३-३-८६) इति सिद्धेऽन्यकर्मकार्थ वचनम् ॥ ९८॥ पदान्तरगम्ये वा ॥३।३।९९॥ अनन्तरसूत्रपञ्चकेन यदात्मनेपदमुक्तं तत्पदान्तराद्गम्ये फलवति करि वा भवति । वं शत्रु परिमोहयते परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वं कटं कुरुते करोति वा । स्वमर्श्व गमयते गमयति वा । स्वं शिरः कण्डूयते कण्डूयति वा । स्वां गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा । स्वान् ब्रोहीन संयच्छते संयच्छति वा ।। ९९ ॥ शेषात्परस्मै ॥३।३।१००॥ पूर्वप्रकरणेनात्मनेपदनियमः कृतः । परस्मैपदं तु अनियतमिति नियमार्थमिदम् । उपयुक्तादन्यः शेषः । येभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मादेव धातोः कर्तरि परस्मैपदं भवति । अनुबन्धोपसर्गार्थोपपदप्रस| यभेदाचानेकधा शेषः । अनुबन्धशेषात् , भवति । अत्ति । बोभवीति । दीव्यति । गोपायति । पणायति । पुत्रीयति । पुत्रकाम्यति । अश्वति । मन्तूति | उपसगशेषात् , प्रविशति । अधितिष्ठति । आगच्छति । विपश्यति । अर्थशेषात् , करोति । नयति । वदति । उपपदशेषात् , गृहे संचरति । साधुभ्यः संप्रयच्छति । यसस्कृतेन द्रव्यति यथान शब्दस्य फलवत्त्वमसदपि विवक्षितम् ॥-अगमकत्वादिति । यथा ऋद्वस्य राज्ञ पुरुष इत्यत्र समासो न भवतीति अगमकत्वात् बम विवक्षितार्थाप्रतिपादकत्वात् न मोऽपशब्द स्यात् लक्षणादिदोषदुष्ट इति न ब्रूम ॥-स्वार्थपरार्थतेति । फलवत्ताफलवत्तेत्यर्थ । स्वस्मै इयं परस्मै इय क्रियाप्रवृत्ति कर्मधारयात् स्वार्थपरार्थतो भावे तल् । मतान्तरेण पुवद्भाव । स्वमते तु ' त्वते गुण ' इति गुणवचनस्य भवति ॥-प्रतिविधाननाम्नीति । पूर्वेषा प्रयोजकव्यापारस्य प्रतिविधान इति सशा । ततो विधानमर्थात्प्रयोज्यव्यापार प्रतिगत प्रतिविधान तन्नाम यस्य णिगर्थस्य तस्मिन् ॥-शोऽनुप-1-पूर्वणेति । इत्यनेनेत्यर्थ ॥-समुदाङो-1-चिकित्साग्रन्थ इति । चिकित्साहेतुत्वात् ग्रन्थोऽपि चिकित्सा चिकित्स्यतेऽस्या इति वा
Page #392
--------------------------------------------------------------------------
________________
और साधुः पदं कारयति । प्रसयशेषात् , शत्स्यति । मुमूर्षति ॥ १०॥ परानोः कगः॥३।३।१०१॥ परानुभ्यां परास्करोतेः कर्तरि परस्मैपदं भवति । *
ल०० पराकरोति । अनुकरोति । गनामनु कुरुते तप इति नात्र करोतिरनुना संबध्यते । गन्धनादावर्थे गित्यात्फलवति च प्राप्तस्यात्मनेपदस्यापवायोऽयम् ॥ १०१ ॥ *प्रत्यभ्यतेः क्षिपः॥३।३१०२ ॥ प्रत्यभ्यतिभ्यः परात् क्षिपेः कर्तरि परस्मैपदं भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति बटुम् । प्रति क्षिपते भिक्षामिति नायं क्षिपिः प्रतिना संबध्यते । ईदित्त्वात्फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् । एवमुत्तरसूत्रद्वयमपि ॥१०२॥ प्रावहः ॥३।३। १०३॥ अपूर्वादहतेः कर्तरि परस्मैपदं भवति । प्रवहति ॥ १७३ ॥ परेमषश्च ॥३।३१०४ ॥ परिपूर्वान्मृर्वहेश्च कर्तरि परस्मैपदं भवति । परिमृष्यति । परिवहति। * मैत्रं परि मृष्यते धनं परि वहते इत्यत्र न परिमृपिपहिभ्या संबध्यते । वहेर्ने च्छन्त्यन्ये ॥ १०४ ॥ व्याङपरे रमः॥३।३। १०५॥ व्याङ्परिभ्यः पराद्रमे कर्तरि परस्मैपदं भवति । विरमति । आरति । परिरमति । इदित्त्वादात्मनेपदस्यापवादः ॥ १०५ ॥ वोपात ॥३।३।१०६ ॥ उपपूर्वाद्रमेः कर्तरि परस्मैपदं भवति वा । भार्यामुपरमति उपरमते वा । उपसंमाप्तिपूर्विकायां रतौ वर्तमानोऽन्तर्भूतणिगों वा रमिः सकर्मकः । उपरमति के उपरमते वा संतापः। उपरमति उपरमते वावद्यात् । उपाद्मे सकर्मकात्परस्मैपदमेवेत्येके । पात्पनेपदपेवेत्यन्ये ॥ १०६ ॥ *अणिगि प्राणिकर्तकानाप्याण्णिगः ॥३।३।
१०७ ॥ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्पाणिगन्ताकर्तरि परस्मैपदं भवति । आस्ते चैत्र आसयति चैत्रम् । शेते मैत्रः शायर्यात मैत्रम् । अणिगीति किम् । स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते *आरोहयते । अणिगिति गकारः किम् । णिजवस्थायां प्राणिकर्तृकानाप्यात् णिमन्ताद्यथा स्यात् । चेतयमानं प्रयुक्ते चेतयतीति । प्राणिकर्तृकेति किम् । शुष्यन्ति ब्रोहयः । शोषयते ब्रीहीनातपः । 'प्राण्यौपधिवृक्षेभ्यः (६-२-३१) इति पृथनिर्देशादिह लोके प्रतीता एव पाणिनो गृह्यन्ते । अनाप्यादिति हि कटं कुर्वाणं प्रयुङ्क्ते कटं कारयते । णिग इति किम् । आस्ते । शेते । गकारः किम् । अणिगवस्थायां
शसि प्रत्ययात् । तदा याहुलकार सौत्य सा चाऽसौ ग्रन्थव ॥-प्रत्यभ्यते.-1-दित्वादिति । इह क्षिपिस्तौदादिक इदित् गृह्यते न तु देवादिक परस्मैपदी तस्यानुपन्धशेषेण 'शेषात् ' *इत्यनेनेय सिनत्वात् । न च वाच्यमऽस्यापि नियमार्थ कस्माश भवति विधिनियमतभवे विधरेष ज्यायस्त्यम् ॥-वोपात् ॥-उपरमते वा सताप इति । निवृत्त्यर्थं पुनरुपपूर्वोऽप्यकर्मक इति दर्शयति
-अणिगि प्रा-|-आरोहयत इति । आरोहयते हस्तिना हस्तिपक इति सकलप्रयोग । अत्र चायस्थापया पूर्ववत् विधाय षष्ठयामध्यस्थाया स्वयमेवारोहयमाण हस्तिन प्रयुड़े इत्यस्या परस्मैपद प्राप्त तदणिगीति न्यावृत्त्या निषिध्यते । ननु द्वितीयस्यामपस्थायामारुतते हस्ती स्वयमत्यस्यामणिगन्ताया धातु' प्राणिक फोऽनाप्यधास्ति तस्य न भवति परस्मैपदम् । सत्यम् । तदपेक्षया 2 पर चतुर्थ्यामुत्पपमेवारोहयन्ति हस्तिन इस्तिपका इति । प्रस्तुते त्वारोहयतै हस्ती स्वयमेवैत्यस्या पञ्चम्या अवस्थाया आन्तर स्वयमैवारोहयमाण हस्तिन प्रयुक्ते इत्यस्या षष्ठयामवस्थाया णिगि प्राप्तमनने निषिध्यते तदा हि णिगवस्थायामनाप्यो धातु णिगवस्थायाम् । पञ्चम्यामवस्थायामय धातुनित्याकर्मकोऽतो नित्याकर्मकद्वारेण णिगन्तस्य धातो पछयामध्यस्थाया 'वाकर्मणाम् '-इत्यनेन हस्तिन'
Page #393
--------------------------------------------------------------------------
________________
1
प्राणिकर्तृकानाप्याण्णिजन्तान्माभूत् । चेतयते । 'इंगिनः (३-३-९५ )इत्यात्मनेपदस्यापवादोऽयम् ॥१०७॥ *चल्याहारार्थेबुधयुधप्रत्नशजनः॥ ३३ ॥ १०८॥ *चलिरर्थः कम्पनम् । तदर्थेभ्य आहारार्थेभ्य इदभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपद भवति । चल्यर्थः, चलयति *कम्पयति चोपर्यात शाखाम् । आहारार्थ, निगारयति भोजर्यात आशर्याति चैत्रमन्नम् । पय उपयोजयते चैत्रेणेति युजेरनाहारार्थत्वात् न भवति । इङ्, सूत्रमध्यापयति शिष्यम् । वुध्, बोधयति पद्म रविः । बोधयति धर्मं शिष्यम् । युधू, योधयति काष्ठानि । मु, प्रावयति राज्यं प्रापयतीत्यर्थः । द्रु द्रावयत्ययः । विलाययतीत्यर्थः । खु. स्रावयति तैलम् । स्पन्दयतीत्यर्थः। नशू नाशयति पापम् । जन्, जनयति पुण्यम् । स्रुद्रूणामचलनार्यार्थ शेषाणां सकर्मकार्थममाणिकर्तृकार्थं च वचनम् ॥ १८ ॥ इत्याचार्य श्री हेमचन्द्रविर चितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः ॥ ॥ ॥ 11 11 || || ॥ श्रीदुर्लभेशद्युमणेः पादास्तुष्टुविरे न कैः ॥ लुलद्भिर्मेदिनो पालैर्वालिखिल्यैरिवाग्रतः ॥ १ ॥
चतुर्थः पादः
* पौधूपविच्छिणिपरायः || ३ | ४ | १ || गुपादिभ्यो धातुभ्यः पर आयप्रत्ययो भवति स चानिर्दिष्टार्थत्वात् स्वार्थे । गोपायति । धूपाकर्मत्व प्राप्तमणिकर्तेत्यशेन निषिध्यते ॥ -चल्याहारा- ॥ चलिरर्थं इति । चलिलक्षणोऽर्थ क कम्पनमनयापि युक्त्या यातीति षष्ठया न व्याख्येयम् ॥ कम्पयतीति । कथ शिर कम्पयते युवन्यत्रात्मनेपदम् । सत्यम् । णिगद्वयमत्र । कथ कम्पमान शिर आत्मा प्रयुक्ते त युवा प्रयुङ्क्ते ततो नात्र कम्पन कि तर्हि कम्पना चलिर्थ कम्पनमिति चोक्तम् । ननु बुधिर्ध्वादिषु द्वि पठयते एकt for अपre परस्मैपदी । देवादिकोऽप्यात्मनेपदी तत् कस्य ग्रहणम् । उच्यते । नात्र निरनुबन्धग्रहणपरिभाषोपतिष्ठतेऽनेन बुधैर्ण्यन्तस्य परस्मैपदविधानसामर्थ्यात् । यदि हि भौवादिरुत्य परस्मैपदिन एव निरनुबन्धत्वाद्ग्रहण स्यान्नाऽन्यस्य ततथ बोधयति योधयते इति नित्यमेव धातुभेदेन रूपद्वयमविचल स्यात्तदनेन बुधग्रहणेन कि कृत स्यात् । अर्धस्वरूपयोरभेदात् इह बुधिग्रहण योधयत इति प्रयोगो माभूदेवमर्थ कृत तस्माद्धग्रहणसामर्थ्यादविशेषेणेह बुध अवगमने बुधृग् बोधने बुधिच् ज्ञाने इति बुधना ग्रहण तेन योधयतीति नित्यमेव भवति ॥ म्रुदुखणामिति । प्राप्तिविलयादिभ्यो हि चलनस्यान्यत्वात् तथाहि चलन कायव्यापार विशेष प्राप्ते कारण स्यन्दनविलयावपि प्राप्तिविशेषौ ॥ इत्याचार्य० - श्रीदुर्लभेशद्युमणेः पादास्तटुविरे न कै । लुलद्भिर्मेदिनीपालैर्वालिखिल्यैरिवायत ॥ १॥ वालिग्वि खिल्यन्ते 'शिक्यास्य ' इति निपात्यते । ईश्वरविवाहे होमादिक्रिया कुर्वतो ब्रह्मण कक्षाबन्धाद्वौ रूपदर्शनक्षुभितस् वीर्यमपतत् तच क्रीडया तेनोपुसितु मारब्ध तस्माच्चाऽमोघत्वेनाब्रह्मण्यमब्रह्मण्यमिति ब्रुवाणा श्रष्टाशीतिसहस्रसख्या ऋषय उदतिष्ठन् । ते च चतुर्मुखचग्णाक्रान्तत्वेनाङ्गुष्ठप्रमाणा अभवन्नित्यागम ॥ - गुपौधूप - ॥ आयस्यादन्तत्वे अजुगो
K***************
********
Page #394
--------------------------------------------------------------------------
________________
लठ
॥७॥
श्रोहमश० a यति । भविच्छायति । पणायति । व्यवहरात स्तौति चेत्यर्थः । न चोपलेभे वणिजां प्रणायाः । पनायति । व्यवहारार्थात् *पणेनेच्छन्त्यन्ये । शतस्य पणते
- अनुवन्धस्याशवि आयमत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणिपनिभ्यामात्मनेपदं न भवति । गुपावित्योकारो *गुपि गोपने इत्यस्य निवृत्यर्थः *य
लुप्निवृत्यर्थश्च ॥१॥ कमेणिड ॥३॥2॥२॥ कमेर्धातोः स्वार्थे णित् प्रत्ययो भवति । कामयते । *णकारो वृद्धयर्थः । *उकार आत्मनेपदार्थः॥२Mas ऋतेङमयः ॥३।४।३॥ ऋत घृणागतिस्पर्धेषु इत्यस्माद्धातोः स्वाथै ङोयः प्रत्ययो भवति । ऋतीयते । डकार *आत्मनेपदाद्यर्थः ॥ ३॥ अशविते वा ॥३॥ ४॥ ४॥ गुपादिभ्योऽशवि विपये ते आयादयो वा भवन्ति । गोपायिता | गोप्ता । धूपायिता । धूषिता । विच्छायिता। विच्छिता । पणायिता । पणिता। पनायिता । पनिता । कामयिता । कमिता । ऋतीयिता । अतिता ॥ ४॥ *गुपूतिजो गहक्षिान्तो सन्।।३।४।५॥ गुपतिज् इत्येताभ्यां यथासख्य गर्दायां क्षान्तौ च वर्तमानाभ्या स्वार्थे सन् प्रत्ययो भवति । जुगुप्सते। गईते इत्यर्थः । तितिक्षते । सहते इत्यर्थः । गोक्षान्ताविति किम् । गोपनम् । गोपति । तेजनम् । तेजयति । अनयोरान्तरेऽपि त्यादयो नाभिधीयन्त इत्यत्यादिना प्रत्युदाहृतम् । एवमुत्तरसूत्रद्वयेऽपि प्रायेण ज्ञेयम् । *अकारः सन्ग्रहणेपु सामान्य
। लुनिया ॥३॥ ४॥३॥ ऋत घृणागतिरपाया वा भवन्ति । गोपायिता गाता महाक्षान्तौ सन् ॥ ३ ॥ ४.१ किम् । गोपनम् । गोपर्यात
विषय त ऋतयिता। अतिता ॥ ४ ॥ गुपयत तितिक्षते । सहते इत्यर्थः । गाजियम् । अकारः सन्ग्रहणेषु सामान्य
७०॥
पायदित्यादि सिद्रमऽन्यथाऽदन्तत्वाभावे ' उपान्त्यस्य'-इति तस्वत्वे अजुगोपयदित्यनिष्ट स्यात् ॥-विच्छायतीति । ननु विच्छेस्तीदादिकत्वेन शविषयत्वात् शविषयाऽभावाद्विकल्प प्रायोति । नैवम् । a शवोपवादशात् शप्रत्ययस्यापि शवशब्देनाभिधानावदोष एव चाशीत्यनेनाशितीत्यर्थ सिदो भवति । अशितीत्येव वा पठनीय धातुपारायणकृता तु मेने विच्चायति पिच्छतीति । शतरि 'अवर्णा- ISM ॐदन'-इति वा अन्तादेश विच्छतीविच्छन्ती ती कुले वा । द्रमिलास्तु से नित्यमाय तुदादिपाठवलाचायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती त्रिच्छायती । यथा जुगुप्सते इति सना र व्यवधानेऽपि आत्मनेपदम् ॥-पणेच्छन्त्यन्ये इति । जयादित्यप्रभृतय । पनि स्तुत्यर्थस्तत्साहचर्यारपणेरषि स्तुत्यर्थमादाय इति व्याख्यानयन्ति ।-गुपि गोपन इत्यस्य निवृत्त्यर्थ इति । * गुपण भासायं गुपच् व्याकुलवे इत्यनयोस्तु धूपसाहचर्यानिरास । ननु धूपधुरादिरप्यस्ति । सत्यम् । अणिजन्तविच्छसाहचर्यात भौवादिकस्यैव धूपस्त्र प्रहणम् । गनु विच्छिरपि भासार्थक्षुरादिस्त
स्कय तेन साहचर्यम् । सत्वम् । तस्थाऽणिजन्ता-या पणिपनिभ्या साहचर्यानिरास ॥-यइलपनिवृत्यर्थश्चेति । ननु यड्प्रत्ययस्य प्राप्तिरेव नास्ति आयप्रत्ययेऽनेकस्वरत्वात् तत्कथ बहलुनित्य-K थत्युक्तम् । सत्यम् । अशविषये विकल्पितस्यायस्य प्रथम यडि प्रकृतिग्रहणेति न्यायात्प्राप्ति ।-कर्णिक।-णकारो वृद्धयर्थ इति । यद्येवम् ' अमोऽकम्यऽमिचम ' इत्यत्र को प्रति-15 पेथो ब्वस्तेिन हास्य इस्वत्व निषिध्यते स्वत्वस्य च जिस्करणसामति गामा वृद्धि प्रवर्तते तयर पाध सपन इति फिमर्थ प्रतिषेध इति शेष । सत्यम् । णिडऽभावपक्षे यदा णिगुत्पयते तदा हस्पत्व मा प्रापन, प्रदिरेष अवतामित्येवमर्थ प्रतिषेध । 'गेरनिटि ' इति च सामान्यग्रहणायों णकारोऽर्थवान् इति प्रतिषेधाभाचे हस्त स्यादिति ॥-उकार आत्मनेपदार्थ इति । धावनुषन्धस्य * अपि चरितार्थत्वात्तदन्तस्य न प्राप्नोति ॥--ऋतेडीय: ।-आतितीयदित्यत्र फलमदन्ततावा डीपस्य अन्यथा आत्तितियदिति स्यात् ।-आत्मनेपदाद्यर्थ इति । आदिपदात् गुणाभाव - गुप्तिजो-||-त्यादय इति । त्यादिसमानार्थत्वाद्यावानशावपि । केचिच्छवानशाविच्छन्ति तेन गोपमान तेजमान केतन्त प्रयुक्ते इत्यपि भवति । प्रायेणेति भणनात् गोपते तेजते केतति वधते इत्याद्यपि । अत एव रसवाचकतिक्तशब्दसाधनाय तेजते इति वाक्य कृत क्षीरतामिना । 'पुतपित्त'-इति साधु -अकार सन्ग्रहणचिति । अन्यथेच्छासन एव ग्रहण स्यात्
Page #395
--------------------------------------------------------------------------
________________
ग्रहणार्थः । नकारः सन्यडन्श्चेत्यत्र विशेषणार्थः ॥५॥ *कितःसंशयप्रतीकारे॥३॥8॥६॥ कितो धातोः संशये प्रतोकारे च वर्तमानात् स्वार्थे सन् प्रत्ययो भवति । विचिकित्सति । संशेते इत्यर्थः । व्याधि चिकित्सति । प्रतिकरोतीत्यर्थः । निग्रहविनाशौ प्रतीकारस्यैव भेदौ तेनात्रापि भवति । क्षेत्रे चिकित्स्यः पारदारिकः । निग्राह्य इत्यर्थः । चिकित्स्यानि क्षेत्रे तृणानि विनाशयितव्यानि इत्यर्थः । संशयप्रतीकार इति किम् । केतनम् । केतयति ॥६॥as
शानदानमानवधानिशानार्जवविचारवरूप्ये दीर्घश्चेतः॥३181७॥ शान्दान्मान्वध् इत्येतेभ्यो यथासंख्यं निशाने आर्जवे विचारे वैरूप्ये च वर्तमानेभ्यः स्वार्थे सन् प्रत्ययो भवति दीर्घश्चैषा द्विवचने सति पूर्वस्येकारस्य । शीशांसते । शीशासति । दादासति । दीदासते । मीमासते । बीभत्सते । अर्थनिKI देशः किम् । अर्थान्तरे माभूत । निशानम् अवदानम् । *अच् । अवमानयति । बाधयति ॥ ७ ॥ *धातोः कण्डादेर्यक ॥ ३ ॥ द्विविधाः क-12
डादयः घातको नामानि च । कण्डादिभ्यो धातुभ्यः स्वार्थे यक्मत्ययो भवति । कण्डूयति । कण्डूयते । महीयते । मन्तूति । धातोरिति किम् । कण्डः। कण्डौ । *कण्डः । *यकः कित्त्वाद्धातोरेवायं विधिः । धातुग्रहणम् *उत्तरार्थमिह सुखार्थं च ॥ कण्ड्ग , गकारः फलवति 'ईगितः' (३।३ । ९५) इत्यात्मनेपदार्थः । | महीङ् हणीङ्वेङ् लाङ्'ङकार आत्मनेपदार्थः । मन्त वला असु वेट लाट । वेदलाद् इत्यन्ये । लिट् लोट् उरस् उपस् इरस तिरस् इयस् इमम् अस् पयस् र संभूयस् दुवस् दुरज भिषज् भिष्णुक् रेखा लेखा एला बेला केला खेला खल इत्यन्ये । गोधा मेधा मगध इरध इषुध कुपुम्भ सुख दुःख अगद गद्गद गद्गदडित्येके । तरण वरण उरण तुरण पुरण भरण वरण भरण तपुस तम्पस अरर सपर समर इति कण्डादिः॥ ८॥ * व्यञ्जनादेरेकस्वरा शाभीक्ष्ण्ये यड़वा बी ॥३॥४॥९॥ गुणक्रियाणामधिश्रयणादीना *क्रियान्तराव्यवहिताना *साकल्येन संपत्तिः *फलातिरेको वा भृशखम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्षण्यम् । तद्विशिष्टेऽर्थे वर्तमानाद्धातोव्यर्जनादेरेकस्वराधङ्मत्ययो वा भवति । भृशं पुनःपुनों पचति पापच्यते । जाज्वल्यते । अथा॥-कित संशय-॥ अनवधारणात्मक प्रत्यय सशय । प्रतीकारो दुःखहेतोनिराकरणम् ॥-निग्रहविनाशाविति । अन्यनिग्रहविनाशयोरपि सन्नभिहित तत्नमते कथमित्याशङ्का-शान-॥ निन्दित| रूपा विरुप तस्य भावी वाप्यम् । नन्वत्र इग्रहण किमर्थ दीर्घ इति सामान्योक्तावपि सनि इत एव सभवः । सत्यम् । अत्रेदिति ग्रहणाऽभावे सनि प्रथममेवाऽकारस्य दीर्घ स्यात् । शान्दानो साहचर्यात मानिम्बादिह्यते न तु चुरादि । निश्यतीत्यचि निशानम् । अवद्यतीत्यचि अवदानम् । शोंच तक्षणे दोच् च्छेदने अनयोरऽनडन्तयोरिद रूपद्वयमिति कश्रिदाशकेत तद्व्युदासार्थमाह
अजिति ॥-धातो कण्ड्वा -॥-कण्ड इति । बदा कण्इमिच्छन्ति क्यनि क्विपि तल्लोपे जति सयोगात्' इत्युचादेशे कण्डुव इति भवति ॥ यकः कित्त्येति । कित फल 'नामिनो | गुण' इत्येवमादीनि तानि च धातोगेव गौणमुख्ययोरिति न्यायात मुख्यो धातुरेव । नामापि धातो सकाशाद्भवति । उक्त च-नाम च धातुजमाह ॥-उत्तरार्थमिति । यदा तु 'दीर्घमियड्' K-इत्यादि कित्त्वफल तदा धातुग्रहणमत्रापि सार्थम् ॥-व्यञ्जनादे-॥-क्रियान्तराऽव्यवहितानामिति । विरोधिभि मगमनादिभि अविरोधिभिस्तूच्यासादिभिर्भवत्येव ॥-साकल्येन संपत्ति
रिति । सामस्त्येन ढौकनमित्यर्थ ॥-फलातिरेको वेति । फलसमाप्तावपि क्रियानुपरति ॥-प्रधानक्रियाया इति । पचौ विक्लेद प्रधानक्रिया । ता कधि समाप्य क्रियान्तरमनारभ्य पुनस्ता
Page #396
--------------------------------------------------------------------------
________________
लन्त ०अ०
श्रीहैमश० ॥ ७१ ॥
| भोण्ययान्तस्याभोक्ष्ण्ये द्वित्वं कस्मान्न भवति । उक्तार्थत्वात् । यदा तु भृशार्थयङन्तादाभीक्ष्ण्यविवक्षा *तदा भवत्येव । पापच्यते पापच्यते इति । तथा भृशाथयङ| तादाभीक्ष्ण्ये आभीक्ष्ण्ययउतावा भृशार्थे विवक्षिते यदा पञ्चमो केवला तदासा केवला तदर्थयोतनेऽसमर्थेति तदर्थद्योतने द्विवचनमपेक्षते । पापच्यस्व पापच्यस्वेति धातोरित्येव । तेन मोपसर्गान्न भवति । भृशं पात्ति । व्यञ्जनादेरिति किम् । भृशमोक्षते । एकस्वरादिति किम् । भृशं चकास्ति । केचिजागतेरिच्छन्ति । जाजाग्रीयते । सर्वस्माद्धातोरायादिप्रत्ययरहितात्केचिदिच्छन्ति । अबाव्यते । दादरिद्यते । भृशाभीक्ष्ण्ये इति किम् । पचति । वेति किम् । लुनोहि लुनीहोत्येवाय लुना तीत्यादि यथा स्यात् ॥ ९॥ *अयतिसूत्रिमत्रिसूज्य शर्णोः ॥३।४।१०॥ एभ्यो भृशाभीक्ष्ण्ये वर्तमानेभ्यो यङ् प्रत्ययो भवति । भृश पुनःपु-* नटिति अटाव्यते । एवमियत्ति ऋच्छति वा अरायते । सूत्रण सोसूत्र्यते । मृत्रण मोमृत्र्यते । सूचण सोसूच्यते । अश्नुते अश्नाति वा अशाश्यते । ऊर्गुनन्, मोर्गोनूयते । अव्यवंशामव्यञ्जनादित्वात् मूत्रिमूत्रिसूचीनामने कस्वरत्वात् ऊर्णोतेरव्यञ्जनायनेकस्वरत्वात्पूर्वेणापाप्ते वचनम् ॥ १० ॥ गत्यात्कुटिले ॥३ । ४ ॥ ११ ॥ व्यजनादेरेकस्वराद्गत्यर्थात्कुटिल एवार्थे वर्तमानात् धातोर्यभवति न भृशाभीक्ष्ण्ये । कुटिलं क्रामति चंक्रम्यते । दन्द्रम्यते । कुटिल इति किम् । भृशमभीक्ष्णं वा क्रामति । धात्वर्थविशेषणं किम् । साधने कुटिले माभूत् । कुटिलं पन्थानं गच्छति । *तक्रकौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोनिषेधार्थं वचनम् । भृशाभीक्ष्ण्ये कुटिलयुक्त एव यह न केवल इत्यन्ये । एवमुत्तरत्रापि । *कथं जंगमः । रूढिशब्दोऽयम् *लक्षणया स्थावरप्रतिपक्षमात्रे वतते ॥ ११ ॥ गलपसदचरजपजभदशदहो गये।३।४ । १२॥ गये एवार्थे वर्तमानेभ्यो गृमभृतिभ्यो धातुभ्यो यमखयो भवति न भूशादिषु । गहितं निगि
SP मैव क्रियामारभते तस्या पुन पुनर्भाव आभीक्ष्ण्य तदा भवत्येवेति । यदा त्वाभीषण्ययान्ताभृशार्थविवक्षा तदा न द्वित्व शब्दशक्तिस्वाभाव्यात्तस्यार्धस्य यडैच प्रतिपादितत्वात् । रिच भृशत्व गुणकि 2
| याणा साकल्येन सपत्ति आभीण्य गधागक्रियाया आवृत्ति । अत प्रधानक्रियाया गुणक्रिया न्यग्भूतेति ।-यदा पञ्चमीति । ताई एतस्या विवक्षावा पश्चम्यपि न प्राप्नोति । न । शब्दशक्तिस्वा | भाव्यात् । 'भृशाभीक्ष्ण्ये हिस्वी'-इति पञ्चमी भवत्येव । लुनी हिलुनीहीत्येवायमिति । न च हिस्वविधानसामा देव तो भविष्यत इति वाच्यम् । स्वराद्यनेकस्वरेभ्य तयोश्चरितार्थत्वात् । तथा यदा भृश पचति पचनविशिष्टो भृशार्थों धात्यर्थस्तदा वाक्पार्थमपि वामहणम् । ताहें वाक्यार्थमिति कब नोक्तम् । सत्यम् । यदा पचतिना पाक भृशशब्देन तु भृशार्थस्तदा वाक्य सिद्धमिति वाक्यार्थ 2 मिति नोक्त पाक्षिकप्राप्तरप्रधानत्वात् । ननु 'व्यजनादेरेकस्वगत्'-इति किमर्थ यत उत्तरसूत्र-पत्र्तिग्रहणात् व्यजनादित सूत्रिमूत्रिग्रहणात् एकस्वरत्व चाऽध लप्स्यते । तस्मादुत्तरसूत्रकरणादिड | व्यजनादेरेकस्वरादेव भविष्यति । नैवम् । गत्यर्धाना भृशाभीषण्येऽयें यदि यह स्यात्तदाऽव्यत्त्वाचे स्थात् । तथा च दनीवस्यते इति न स्यात् । व्यसनादीनामकस्तराणामदन्तानामेन स्यात् । तथा च पापच्यते इति न स्यादिति नियमाशङ्का स्यात्तनिवृत्त्यर्थम् ॥-अट्यति-॥ वडोऽदन्तत्व अटाचते अरार्यते इत्यादिषु फलम् ॥-गत्यर्थात्-॥-तक्रकौण्डिन्येति । अधमर्थ सामान्यलक्षणस्य विविशेषलक्षणो विधिर्याधको भवति तक देवमस्मै तकदेय कोण्डिन्य 'मयूर'-इति देवलोप ॥-कध जगम इति । अत्र कुटिलार्धाऽभावे कथ यडित्याशङ्कार्थ ॥ लक्षणायेति । की यन्मुख्य प्रवृत्तिनिमित्त शब्दस्य तत्प्रत्यासत्त्या तदुपलक्षित वर्मान्तरमुपादाय प्रवृत्तिलक्षणा तया । गच्छतीति । 'गमेज चवा' इत्यऽप्रत्यये वा जमादशे च ॥-गलुप-॥
Page #397
--------------------------------------------------------------------------
________________
रति निजेगिल्यते । एवं लोलुप्यते । सासयते । चञ्चूर्यते । जञ्जप्यते । जअभ्यते । दन्दश्यते । दंदह्यते । दशेः कृतनलोपस्य निर्देशो यङ्ग्लुप्यपि नलोपार्थः । RE तेन दंदशोति । गर्योति किम् । साधु जपति । धात्वर्थविशेषणं किम् । साधने गर्थे माभूत् । जपति वृपलः। नियमः किम् । भृशं पुनःपुनर्वा निगिरति कुटिलं Rul चरतीत्यत्र न भवति ॥ १२ ॥ *न गृणाशुभरुचः॥३।४।१३॥ गृणातिशुभिरुचिभ्यो भृशाभीक्ष्ण्यादौ यङ्न भवति । गहितं गृणाति । भृशं
शोभते । भृशं रोचते ॥ १३ ॥ बहुलं लुप् ॥ ३॥ ४ ॥ १४ ॥ यो लुप् बहुलं भवति । वोभूयते । वोभवीति । वोभोति । रोख्यते । रोरवीति । रोरोति । लालप्यते । लालपीति । लालप्ति । चक्रम्यते । चंक्रमीति । चंक्रन्ति । जंजप्यते । जंजपीति । जंजप्ति । बहलग्रहगं प्रयोगानुसरणार्थम् । तेन कचिन्न भवति । लोलूया । पोपूया ॥ १४ ॥ *अचि॥३।४।१५॥ अचि प्रत्यये परे यडो लुप् भवति । लोलवः । पोपुवः। मनीस्रसः । दनोध्वसः । चेच्यः। नेन्यः । नित्यार्थ वचनम् ॥ १५॥ *नोतः॥३।४।१६॥ उकारान्ताद्विदितस्य योऽचि परे लुप् न भवति । योयूयः । रोरूयः॥१६॥ |णिच ॥३।४।१७ ॥ णितश्चरादयः । तेभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । चोरयति । नाटयनि । पदयते । णकारो वृद्ध्यर्थः। णिग्रहणेषु सा| मान्यग्रहणार्थश्च । *चकार: सामान्यग्रहणाविघातार्थः । चुरण पृण घृण श्वल्कवल्कण नकधकण चकचुकण टकुण अर्कण पिवण पचुण म्लेच्छण् ऊजण तुजपिजुण क्षजुण् पूजण् गनमार्जण तिजण् वजबजण रुजण् नटण् चटचुटचुटुलुटुण् कुट्टण् पुट्टचट्टपुटण् पुटमुटण अस्मिट्टण् लुण्टण् स्विटण घट्टण खट्टण् पट्टस्फिटण् स्फुटण कोटण् वटुण् रुटण् शठश्वठश्वठुण् गुठण् शुठुण् गुठुण लडण् स्फुडुण ओलडुण् पोडण् तडण् खड खहुण् कडुण् कुडण् गुडण् वुडण् महुण् भहुण् पिडण् ईडण् चडुण् जुडचूर्णवर्णण चूणतूणण श्रणण् पूणण चितुण पुस्तबुस्तण् मुरतण् कृतण् स्वतपथुण् श्रयण् पृथण प्रथण छ ण् चुदण् मिदुण दुर्दण् गुदेण् छर्दण् बुधण् वर्धण् गर्धण् बन्धवषण् मानण् छपुण क्षपुण् टूपण डिपण आपण उपुडिपुण् शूर्पण शुल्वण् डबुडिबुण् सम्वण कुवण लुबु तुव पुर्वण यमण् व्ययण यत्रुण
द्रुण श्वभ्रण तिलण् जलण् ललण पुलण विलण् तलण् तुलण् दुलण् बुलण मूलण् कलकिलपिल पलण् लण चलण मान्यण धूगण श्लिषण् लूपण रुपण *प्युषण पसुण जसुण पुसण ब्रूस पिमजसव हेण णिहण म्रक्षण भक्षण पक्षण लक्षाण इतोऽविशेपे आलक्षिणः। *ज्ञाण मारणादिनियोजनेषु । च्युण महने । भूण
-लोलप्यते इति । लुप्ती युपरुपलुपचित्यस्य वा ॥--चंचूर्यते इति । 'अडे हिहन'-इत्यत पूर्वादित्यधिकारात् द्विस्वे सति ति चोपान्त्यात '-इति उत् ॥ तेन दंदशोतीति । अन्तरज्ञानपोति न्यापात्प्रथममेव यडो लुपि डिवाभावात् नलोपो न स्यात् ॥-न गृणा-॥-भृशाभीक्ष्ण्यादाविति । आदिपदात् गृणातेधेऽयं ॥-अचि ॥-लोलुव इति । अन्तरजानपोति न्यायात अत इति अन्तरममपि अलुक बाधित्वा स्वरान्तस्यैव वडो लुप् । ननु बडो लुपि 'नामिन' इति कथ न गुण । ' न वृद्धिश्चाविति'-इति निषेधात् ॥-नोत.॥-योयूय इति । अत्र पृथक्योगात् | बहुलमित्यनेनापि न । अन्यधाचिनौत इत्येकमेन कुर्यात् ॥-चुरादिभ्यो-॥-चकार इति । चकारे तु सनि निरनुन्धस्य णेरऽभावात सामान्येन ग्रहण भवति ॥-शाण-1 मारणादीना निदेष्टार्थानामिह
Page #398
--------------------------------------------------------------------------
________________
KKREKKARE
*****
k******
औहैमशा अकल्कने । बुकण भापणे । रक लक रग लगण आस्वादने । लिगुण चित्रीकरणे । चर्चण अध्ययने । अंचण् विशेषणे । मुचण प्रमोचने । अर्जण प्रतियत्ने ।
15लत अ. ॥ ७२ ॥
भजण विश्राणने । चट स्फटण भेदे। घटण संघाते। हन्स्यर्थाथ। कणण निमीलने । यतण निकारोपस्कारयोः निरश्च प्रतिदाने । शब्दण उपसगोदापाविष्कारयोः। प्पदण आश्रयणे । आङः ऋन्दण सातत्ये । स्वदण आस्वादने । आस्वदं सकर्मकात् । मुदण संसगे। शुषण महसने । कृपण अवकल्कने । जभुण नाशने । अमण् रोगे। चरण असंशये। पूरण आप्यायने । दलण विदारणे । दिवण अर्दने । पश पषण बन्धने । पुषण धारणे । पूण विशब्दने आङः क्रन्दे । भूप तसुण अल| कारे । जसण ताडने। वसण वारणे । वसुण स्नेहच्छेदावहरणेषु । भ्रसण उत्क्षेपे । ग्रसण ग्रहणे । लसण शिल्पयोगे। अहंण् पूजायाम् । मोक्षण असने । लोकृत
रघु लघु लोच विच्छ अजु तज पिज लज लज भजु पट पुट लुट घट घट मृत पुष नद ध गुप धूप कप चीप दश कुशु त्रसु पिमु कुसु दसु वह बृहु बल्ह अहु बहु ॐ महुण भासा । युणि जगप्सायाम् । गृणि विज्ञाने। वश्चिण प्रलम्भने । कटिण प्रतापने । मदिण तृप्तियोगे । विदिण चेतनाख्याननिवासेपु। पनिण स्तम्मे। बलि
भलिण आभण्डने । दिविण परिकूजने । पिण शक्तिवन्धे। कुत्सिण अवक्षेपे। लक्षिण आलोचने। हिष्कि किष्किण निष्किण जिण कटिण त्रुटिण शठिण कृणिण 2 मणिण भ्रणिण चिविण वस्तिगन्धिण डपडिपि डम्पिडिम्पि डम्भिडिभिण स्यमिण शमिण कस्मिण रिण तन्त्रिण मन्त्रिण ललिण स्पशिण दंशिण दसिण भस्तिण ॐ यक्षिण ॥ इतोऽदन्ताः-अङ्क ब्लेष्कण मुखदुःखण् अङ्गण अघण रचण सूचण भाजण सभाजण लजलजण कुटण पटवटण खेटण खोटण पुटण बटण रुटण शठवठण? | दण्डवणण वर्णण पर्णण कर्णण तूणण गणण कुणगुणकेतण पतण वातण कयण्श्रयण छेदण गदण् अन्धण स्तनण ध्वनण् स्तेनण ऊनण कृषण रूपण आपलाभण भामण गोमण सामण श्रामण स्तोमण व्ययण सूत्रण मूत्रण रतीरण कत्र गोत्रण चित्रण छिद्रण मिश्रण वरण वरण शारण कुमारण कलण शालण् वेलकालण पल्यूलण अंशण पपण गवेपण मृपण रसण वासण निवासण चहण महण रहण रहुण स्पृहण रूक्षण मृगणि अर्थणि पदणि संग्रामणि शूरवीरणि सत्रणि स्थूलणि गर्वणि गृहणि कहणि इति चुरादयः॥ आदन्तत्वं च *मुखादीनां णिच्सनियोगे एवं द्रष्टव्यम् । तेन णिजभाषे जगणतः जगणियेत्यत्र *अनेकस्वरत्वाभावादाम् नर भवति । अनित्यो हि णिच् चरादीनाम् 'घुपेरविशब्दे (४-४-६९) इत्यत्र ज्ञापयिष्यते । बहुवचनमाकृतिगणार्थम् तेन *संवाहयतीति सिद्धम् ॥१७॥ युजादेवा ॥३॥8॥१८॥ चुराधन्तर्गणो युजादिः, युजादिभ्यो धातुभ्यः स्वार्थ णिच् प्रत्ययो भवति वा । योजयति। योजांत । साहयति । सहति । सहति कलभे-र भ्यः परिभवम् । यजण लोण मीण प्रोग्ण धूग्ण ऋग्ण ऋण चीक शीकण मार्गण पृचण रिचण वचण अर्चिण जैण् मृजौण कठण् श्रन्थ ग्रन्थण ऋथ' अणि दर्शनमयान्तरेऽमीषा तु चुरादिपाठो नेप्यते इति शापनार्यगा-हन्त्यर्थाश्चति सबै हन्त्य धातपोऽन पठितव्या तेन णिज्शवादिक च कार्य भरति-सुखादीनामिति। अगदीनामिति वक्तपेब्ले कयौ फलाभावात् सुखादीनामित्युक्तमापूर्वाचार्यानुरोधेन सध्दतमध्ये पठति।-अनेक स्वरत्वाभावादिलिगद्वित्वे सत्यनेकस्वरत्वेऽपि सन्निपातन्यायान भवति।सनिपातनिमित्त बनेकस्थरतम् ॥-सवायतीति-भिमानि मृद्रातीत्यर्थ ॥७२॥
o
" K
Page #399
--------------------------------------------------------------------------
________________
| श्रथण पदिण् छदण् आउः सःण् गतौ । छुदण शुन्षिण, तण उपसर्गादये, मानण् पूजायाश् , तपण् तृपिण आप्लण् दृभिण ईरण मृपिण 'शिपण, विपूर्वाऽति* शये' जुषण धृषण् हिसुण् गर्हण पदण् हति युजादिः । १८ ॥ भूङः प्राप्तौ णिङ् ॥ ३ । ४।१९ ॥ भुवो धातोः प्राप्तावर्थे वर्तमानात् णिङ् प्रत्ययो वा
भवति । भावयते । भवते । पामोतीत्यर्थः । भवतीत्येवान्यत्र । णिडिति ङकार आत्मनेपदार्थः। भूङ इति उकारनिर्देशो णिङभावेऽप्यात्मनेपदार्थः। प्राप्यभावेऽपि | कचिदात्मनेपदमिष्यते। यथा 'याचितारश्च नः सन्तु दातारश्च भवामहे ॥ आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे' इति ॥ पोतावपि परस्मैपदमित्यन्ये । सर्व भवति प्राप्नोतीत्यर्थः । अवकल्कने तु भावयतीत्येव । भूण् अवकल्कने इति चुरादौ पागत् ॥ १९ ॥ *प्रयोक्तव्यापारेणिग ॥ ३।४।२०॥ कारं यः प्रयुते स प्रयोक्ता तब्यापारेऽभिधेये धातोणिग् प्रययो वा भवति । व्यापारश्च प्रेषणाध्येपणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभदैरनेकथा भवति । नत्र | तिरस्कारपूर्वको व्यापारः प्रेपणम् । सत्कारपूर्वकस्त्वध्येपणम् । कुर्वन्तं मयुड़े कारयति । पचन्तं प्रयुक्ते पाचयति । अत्र पणेनाध्यपणेन वा यथासभवं प्रयो- 8 | क्तुत्वम् । वसन्तं प्रयुक्ते वासयति भिक्षा । कारोपानिरध्यापयति । अत्र निमित्तभावेन । राजानमागच्छन्तं प्रयुक्ते गजानमागमयति अमृगान् रमति रात्रि विवासयति कथकः । अत्राख्यानेन । आख्यानेन हि *बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते । कंसं घ्नन्तं प्रयुक्त *कंसं घातयति । बलि बन्धयति नटः।
अत्राभिनयेन । पुष्येण युञ्जन्तं प्रयुक्त पुष्येण योजयति चन्द्रम् । मघाभियोजयति गणकः । अत्र कालज्ञानेन । उज्जयिन्याः पदोपे प्रस्थितो माहिष्मयां मुर्यमुद्ग*च्छन्तं प्रयुक्त माहिष्मत्यां सूर्यमुद्गमयति । रैवतकात् प्रस्थितः शत्रुञ्जये सूर्य पातयति । अत्र प्राप्त्या । *ननु च कर्तापि करणादीनां प्रयोजक इति तद्यापारेऽपि |णिग प्राप्नोति । नैवम् । *प्रयोक्तग्रहणसामर्थ्यात् । तथा क्रियां कुर्वन्नेव कोभिधीयते । *तेन तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुक्तां मा भवानित्यत्र
--प्रयोक्तृव्या--॥--मृगान् रमयतीति । रममाणान् मृगान् कथयन् तेषा प्रयोजको भवति । कथनेन यदारण्यस्थो रममाणान् मृगान्प्रतिपाद्यमाचष्टे * एतस्मिन्नवकाश एवं मगा रमन्ते इति तदास प्रतिपाद्यदर्शनार्थी प्रवृत्तिर्भवति तस्या च णिग् वक्तव्य ॥-बुद्धपारूढा इति । बुद्धिषु श्रोतृणा चित्तेप आरुदा सत्तामापना |
प्रवक्ता प्रवर्तिता प्रतीयन्ते । राजादीना हि उभयत्र भावो यहिरन्तथ । तत्राख्यात्रा पहिभोवस्य कर्तुमऽशक्यत्वेऽपि अन्तभोवस्य सुशकत्वाहि प्रयोगाभावेऽप्यन्त प्रयोगात्प्रयोक्तत्वमिति ॥ कस घातयतीति । अय नट कौशलात्तथा सरसमभिनयति यथा कसवधाय बलिनन्धनाय चाऽयमेव नारायण प्रयुक्ते इति परेषा प्रतिपत्तिर्भवतीति ॥-माहिष्मत्यामिति । महिषा अत्र सन्ति 'नदकुमुद -इति दिति मती अन्त्यलोपे 'धुटस्तृतीय' इति उत्व प्राप्तमऽसिद्ध बहिरङ्गमित्यनेन व्युदस्यते । न च 'स्वरस्य'-इति स्थानित्वेऽकारेण व्यवधानमिति वाच्य 'न सन्धि'-इत्यस्य असद्विधावऽवस्थानात् । महिष्मति भवा भवेऽण् ॥-रैवतकादिति । राया द्रव्येण वन्यन्ते स्म ते रेवृह रेवत इति 'पुतपित्त'-निपातो वा रैवता वृक्ष स्ते सन्त्यत्र 'अरीहणादेरकण '॥-ननु च कतापि करणादीनामिति । अयमर्थ कट करोतीत्यादौ मुख्यकतव्यापारेऽपि जिग् प्राप्नोति अत्रापि प्रयोक्तव्यापारस्य विद्यमानत्वात् । तथाहि कट करोतीति कोऽयं जायमान जनयतीत्यर्थ ।। इत्याशहकायामाह-प्रयोक्तृग्रहणसामथ्यादिति । कर्तार य प्रयुद्धे स हि प्रयोक्ता । यदि च व्यापारमात्रे णिग् स्यात्तदा व्यापारे णिगित्येवोच्येत ॥ तेन तृष्णीमासोने इति । प्रयोज्ये
Page #400
--------------------------------------------------------------------------
________________
भीमश० णिग् न भवति । पञ्चम्या वाधितत्वाद्वा । वाधिकार आ बहुलवचनात् पक्षे वाक्यार्थः ॥ २०॥ *तुमादिच्छायां सन्नतत्सनः ॥३।४।२१ ॥ ल० ०अ०
यो धारिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः तस्मादिच्छायामर्थे सन् प्रत्ययो वा भवति न चेत्स इच्छासन्नन्तो भवति । कर्तुमिच्छति चिकोर्षति । गन्तुमिच्छति जिगमिषति । तुमर्हादिति किम् । अकर्मणोऽसमानकर्तृकाच माभूत् । गमनेनेच्छति । भोजनमिच्छति देवदत्तस्य । इच्छायामिति किम् । भोक्तुं ब्रजति । RE अतत्सन इति किम् । चिकीर्षितुमिच्छति । तद्भहणं किम् । जुगुप्तिपते । सनोऽकारः किम् । अर्थान मतोषिपति । नकारः सन्ग्रहणेषु विशेषणार्थः । कथं नदो
कलं पिपतिषति । श्वा सुमर्षति । पतितुमिच्छति मर्तुमिच्छति इति वाक्यवदुपमानाद्भविष्यति ॥ २१ ॥ *द्वितीयाया: काम्यः ॥३। ४ । २२ ॥
द्वितीयान्तानाम्न इच्छायामर्थे काम्यमत्ययो वा भवति । पुत्रमिच्छति पुत्रकाम्यति । इदंकाम्यति । स्वकाम्पति । काम्येनैव कर्मण उक्तत्वाद्भावकोंरेव प्रयोगः । RE पुत्रकाम्यतेऽनेन । पुत्रकाम्यत्यसौ । द्वितीयाया इति किम् । इष्टः पुत्रः । इष्यते पुत्रः । इह कस्मान्न भवति भ्रातुः पुत्रमिच्छति आत्मनः पुत्रमिच्छति महान्तं पुत्रas मिच्छति पुत्रमिच्छति स्थूल दर्शनीयं वा । सापेक्षत्वात् । नान्यमपेक्षमाणोऽन्येन सहैकार्थीभावमनुभवितु शक्नोति । भ्रातुष्पुत्रकाम्यतीत्यत्र पुत्रस्यात्मीयता गम्यPE तेऽन्यस्याश्रुतेः इच्छायाश्चात्मविषयत्वात् ॥ २२ ॥ *अमाव्ययात् क्यन च ॥३।४।२३ ॥ अमकारान्तादनव्ययाच द्वितीयान्तानाम्न इच्छायामर्थे Jas क्यन् प्रत्ययो चा भवति काम्यश्च । पुत्रमिच्छति पुत्रोयति । एवं नाव्यति । वाच्यति । चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः स क्यना वाध्येत । * अमाव्ययादिति किम् । इदमिच्छति । स्वरिच्छति । गोशब्दसंध्यक्षरवर्जस्वरनान्तेभ्य एव क्यनमिच्छन्त्यन्ये । गच्यति । पुत्रीयति । राजोयति । अन्यत्र न भवति ।
यमिच्छति । नकारः क्यनीत्यत्र विशेषणार्थः । ककारः क्यग्रहणे सामान्यग्रहणार्थः ॥ २३ ॥ आधाराचोपमानादाचारे ॥३।४।२४ ॥ अमाव्ययादुपमानभूताद्वितीयान्तादाधाराचाचारार्थे क्यन् प्रत्ययो भवति वा । पुत्रमिवाचरति पुत्रोयति छात्रम् । वस्त्रीयति कम्बलम् । पुत्रीयति स्थूल दर्शनीयं वा । आधारात् मासाद इबाचरति प्रासादोयति कुट्याम् । पर्योयति मञ्चके । उपमानादिति किम् । छात्रादेर्माभूत् । आधाराचेति किम् । परशुना दात्रणेवाचरति । अमाव्ययादिति किम् । इदमिवाचरति । स्वरिवाचरति । उपमानस्य नित्यमुपमेयापेक्षवात्सापेक्षत्वेऽप्यसामर्थं न भवति ॥ २४ ॥ *कर्तः किए गल्भक्लीबहोडात्त प्रच्छये तूष्णीमासीने प्रयोजक प्रच्छिफ्रियाया कारयिताह मा पृच्छतु भवानिति ॥-पञ्चम्या वाधिताद्वेति । अथवा सव्यापारेऽपि प्रयोज्ये परत्वात् "प्रेमानशावमी इति विटिया या णिग् वाध्यते । प्रेषरूपे प्रयोक्तृव्यापार गिग पञ्चमी प्रेपविशिष्ठे कर्तरि वाच्ये भवति, इति समानविषयल ततो णिग् बाध्यते । ता मूलोदाहरणेष्वपि पञ्चमी प्रायोति । न । प्रेषणमात्रे णिमुक्त | पश्चमी तु प्रेषणविशिष्ट कादौ । यदा तु प्रेषणमान विनश्यते तदा णिग् तद्विशिष्टे तु कादौ पचमी । कारयत्थित्यादौ प्रेपणस्यापि प्रेपणीवरक्षा ॥-तुमहादि-॥-भोजनमिच्छतीति ।। अत्र ‘शप'-इति न तुम तुल्यकळकत्वाभावात् ॥-चिकार्षितुमिच्छतीति । चिकीर्षण 'शकधूप-'इति तुन् ॥-द्वितीयाया-|| सस्वरस्य काम्पस्य फलमऽजघटकाम्यत् काम्याचकारे- asn७३॥ यादा ॥-परस्येत्यपोक्षतत्वादिति । न हि कोप्यात्मनोऽयादीच्छति ॥-अमाव्यया-1 कीयाचकारेत्यादी क्यन सत्वरत्वे आम् सिद्ध ॥-कर्तुः किप्-॥
Page #401
--------------------------------------------------------------------------
________________
|डित ॥ ३।४।२५ ॥ कर्तुरुपमानान्नाम्न आचारेऽर्थे किप् प्रत्ययो वा भवति गल्भक्तीबहोडेभ्यः पुनः स एव ङित् ।। अश्व इवाचरति अश्वति । एवं गर्द-1
भति। दधति । गवा । *नावा । अः प्रत्ययः । राजेवाचरति *राजनति । मधुलिडिवाचरति मधुलेहति । गोधुगिवाचराति गोदोहति । गल्भक्लाबहोडात्तु ङित् । II गल्भते । अवगल्भते । क्लोवते । विक्लीवते । होडते । विहोडते । *गल्मांचक्रे । अवगल्भांचक्रे । डिवादात्मनेपदं भवति । *एके तु कर्तुः संवन्धिन उपमानात् |
द्वितीयान्तात किष्क्यडाविच्छन्ति । अश्वमिवात्मानमाचरति गर्दभः अश्वति । श्येनमिवात्मानमाचरति काकः श्येनायते । तन्मतसंग्रहाथै कतुरिति षष्ठो व्याख्येया। [* द्वितीयाया इति चानुवर्तनीयम् । किविति *पूर्वप्रसिद्धयनुवादः ॥ २५ ॥ *क्यङ॥३।१।२६ ॥ कर्तुंरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति । श्येन इवाचरति श्येनायते । हसायते । अश्वायते । गर्दभायते । गल्भायते । क्लोवायते । होडायते । किपक्यङोस्तल्यविषयत्वादसत्युत्सर्गापवादले पर्यायेण प्रयोगः। ककारः सामान्यग्रहणार्थः । उकार आत्मनेपदार्थः ॥ २६ ॥ *सो वा लुक् च ॥३।४।२७॥ स इति आवृत्त्या पश्चम्यन्तं षष्ठयन्तं चाभिसंवध्यते ।
सकारान्ताकर्तरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति अन्त्यसकारस्य च लुग्वा भवति । पय इवाचरति पयायते । पयस्यते । सरायते । सरस्यते । अन्ये RI स्वप्सरस एव सलोपो नान्यस्य *अप्सरायते अन्यत्र पयस्यते इसाद्येवेत्याहुः। क्यङ् सिद्धो लुगर्थे वचनम् । चकारो लुचः *क्यड्सनियोगार्थः ॥ २७ ॥ *ओजोऽप्लरसः॥३।४।२८॥ ओज शब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते । ओजःशब्दादप्सरसूशब्दाच कर्तरुपमानभूतादाचारेऽर्थे क्या प्रत्ययो वा भवति सलोपश्च । ओजस्वोवाचरति ओजायते । अप्सरायते । अन्ये त्वोजःशब्द सलोपविकल्पमिच्छन्ति । ओजायते । ओजस्यते ॥ २८॥ भग
जागति। गौरिवाचरति किपि लुपि गवन 'शसिप्रत्ययाद'। एव नवित्यत्र ॥-राजनीति । अस्य विपो व्यशनादिफल नेष्यते तेन नाम सिदिति पदसज्ञाया अभावे नलपाभावः सिद्ध ॥-गलमांचके शालासिधा इत्यादिभिर्मलोदाहरणानि सिध्यन्ति पर गल्भाचक्रे इत्यादिष्वाम् न स्यात् ॥-एके त्विति । ते हि मन्यन्ते द्वितीयाया इत्यनुवृत्तावपि कर्तुरिति विशेषण संपन्धषष्ठषामुपपद्यते तेनाऽयमर्थ KI मानत तत किपक्यडाविति ॥-द्वितीयान्तादिति । कर्मण इत्यर्थ । ननु कर्ता कारक कर्म च तयोश्वाय शलाकाकल्पयोरऽनभिसवन्धो न हि कर्तु कर्म भवति अपि त क्रियाया Rel कर्ता कर्म च सपद्यते तत्र साध्यसाधनभावलक्षणसपन्धोऽस्ति न तु परस्परम् । सत्यम् । न कर्तुरित्यनेन कर्मकारकशक्तिर्विशिष्यते अपि तपमानादितीहानुवर्तते तेन कर्मणो योऽसावपमानमशादिरस्तिम
कर्तरित्यनेन विशिष्यते कर्तर्यदपमान कर्म तस्मात् क्विविति । नन्विदमऽप्यऽचारु कर्तुं किल कर्म कथमुपमानमस्तु अत्यन्तलक्षण्यात् । सत्यम् । एवं कर्तुं कर्म उपमान भवति यसि एव का | आचरणक्रियाया कर्म भवति । यथा अश्वमिवात्मानमाचरति गईभ । अत्राचरणक्रियाया गभ कत्तो स एवात्मभेदेन कर्म । एकस्यैवात्मभेदादऽनेककारकशक्त्यावेशो दृश्यते । यथोच्यते हन्त्यात्मानमात्मनेति । श्येन इवाचरति काको मत्स्यमित्यत्र न भवति । मत्स्यमित्यनेन पापकर्मणाऽसपन्धात् ॥-पूर्वप्रसिद्धयनुवाद इति । तेनास्मिन् स्वमते कितपित्कार्य न भवति । परमते तु कित.
पालमाचारकिपि ' अइन्वयम' इति दीघे इदामति कीमतीत्यादी ॥-क्या-क इवाचरति इति कृते कायाचक्के इत्यत्र सस्वरस्य क्यड. फलम् ॥-सो वा लक्क ॥ क्यङसन्नियोगार्थ शाइति । समचये तु स्वतन्त्री लुक्यडौ स्याताम् ॥-अप्सरायते इति । अप्सरस्यते इत्यपि ॥-ओजसिरस ॥ पूर्व सिद्धे नित्यसलोपार्थ वचनम् ॥-व्यर्थे भशादे-॥
******
Page #402
--------------------------------------------------------------------------
________________
श्रो हैमश० भूशादेः स्तोः॥३।४।२९ ॥ भृशादिभ्यः कर्तृभ्यः व्यर्थे क्यङ् प्रत्ययो वा भवति सकारतकारयोर्यथासंभषे लुक्क । *व्यर्थे इत्यनेन लक्षणया भवत्य
विशिष्ट प्रागतत्तत्वमुच्यते । करोतिस्तु *करित्येनन व्यदस्तः । भवत्यर्थे च विधानात् क्यङन्तस्य क्रियार्थत्वम् भवत्यर्थशब्दामयोगश्च । अभृशो भृशो भवति
भृशायते । उन्मनायते । वेहायते । अनोजस्वी ओजस्सी (ओज) भवति ओजायते । अत्र तद्वृत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेन भवति। अनोज ओजो भवति । * करित्येव । अभृशं भृशं करोति । व्यर्थ इति किम् । भृशो भवति । प्रागतसत्त्वमात्रे च्चेविधानात्क्यङा चिर्न वाध्यते । भृशीभवति । भृश उत्सुक शीघ्र चपल PL पण्डित अण्डर कण्डर फेन शुचि नील हरित मन्द मद्र भद्र संवत् तृपत् रेफत् रेहत् वेहत् वर्चस् उन्मनस् सुमनस् दुर्मनम् अभिमनस् ॥ २९ ॥ *डाचूलोहिता
दिभ्यः पित् ॥३।४।३०॥ हान्प्रत्ययान्तेभ्यो लोहितादिभ्यथ कर्तृभ्यव्यर्थे क्यङ् प्रत्ययः पिद्भवति । डाच अपदत् पटद्भवति पटपटायति । पटपटायने एवं दमदमायति । दमदमायते । *डाजन्ताक्यविधानात्कृस्वस्तिभिरिव क्यपापि योगे *हाज भवति । अलोहितो लोहितो भवति लोहितायति। लोहितायते । करित्येव । अपटपटा पटपटा करोति । अलोहितं लोहित करोति । व्यर्थ इसेव । लोहितो भवति । लोहित जिह्म श्याम धूम चर्मन् हर्ष गर्व मुख दुःख मूछा निद्रा कृपा करुणा । बहुवचनमाकृतिगणार्थम् । लोहितादिपु लोहितशब्दादेवेच्छन्यन्ये । पकारः 'क्यङ्गो नवा' (३-३-४३) इति विशेषणार्थः। धूमादीनां स्वतन्त्रात्तीनां प्रकृतिविकारभावाप्रतीते व्यर्थो नास्तीति तद्ववृत्तिभ्यः प्रत्ययो भवति । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ ३० ॥
कष्टकक्षकञ्छसत्रगहनाय पापे क्रमणे॥३ ॥३१॥ कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः क्रमणेऽर्थे क्यः प्रत्ययो भवति । कष्टाय कर्मणे कामति कष्टायते । एवं कक्षा यते । कृच्छायते । सत्रायते । गहनायते । कष्टादिभ्य इति किम् । कुटिलाय कर्मणे कापति । चतुर्थीनिर्देशः किम् । K रिपुः कष्ट कामति। पाप इति किम् । *कष्टाय तपसे कामति । *कमणमत्र न पादविक्षेपः किंतु प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये । कष्टं चिकी- TAS -व्यर्थ इत्यनेनेति । ननु भृशाद पथ्य क्यविधानात रन्यर्थस्य चाऽक्रियारूप मान कथ क्यान्तातियादिरित्याह-लक्षणयति । उपचारेणेत्यर्थ । मुख्यवृत्त्या हि न्यर्थ इत्यनेन प्रागऽतत्तत्त्व केवलमेयाभिधीयते न भवत्यर्थविशिष्टम् । लक्षणया तु तद्विशिष्टमपि । यद्येव च्यर्थ इत्यनेन प्रागतत्तस्य लक्ष्यते तद करोत्यर्थविशिष्टेऽपि प्रागतत्तत्व प्राप्नोतत्यिाशक्याह-करोतिस्वित्यादि । अयमर्थ करोत्यर्थं
विशिष्टे प्रागतित्तत्वे भृशादीना कर्वसन सभनत्यऽपि तु कर्मलमेल्याव-कतरित्यनेन व्युदस्त इति । ननु व्यर्थे से क्याश्च विधानात् क्यडा चियाधा प्राप्नोतीत्याशइक्याह-प्रागऽतत्तत्वमात्र ॐ इति । अयमर्थ भवत्यर्थविशष्टे सम्यो क्यड् निहित चिस्तु तद्योगमात्रेत एवं पियोगे करोतिभवत्यो प्रयोगो भवत्यऽनुक्तार्थत्वात् क्रियार्थत्वाभावादातुत्व च न भवति ॥-डाउलोहिता-॥ 2--डाजन्तात् क्यङपविधानादिति । ननु भयत्यर्थविशिष्ट व्यगे क्या निहित ततश्च क्या भवत्यर्थ स्योक्तत्वात् तदभावे निमित्ताभाये इति न्यायात डाचोऽपि निवृत्ति प्राप्नोतीत्याशड्क्याइ
डाजन्तात्क्य पविधाजातू ॥-डाच भवतीति । विधानसामात् कृपस्त्यभावे न निवर्त्तते इत्यर्थः। अन्यथा क्यड्षा भवत्ययस्योक्तवाद भातियोगाऽभाषात् दाच न स्यात् ॥-बहुवचनमिति । तेनामत यस्य विपायतीति सितम् । यदा विपस्यायो लाभ स ह्याचरतीति किए ॥-कष्टकक्ष-॥-कष्टायते इति । कष्टाय पापभूताय पुरुषाय प्रवर्तते इत्यादावपि ॥-कप्टाय तपसे कामतीति
।। ७४॥
Page #403
--------------------------------------------------------------------------
________________
EXIY********
पति कष्टायते इत्यादि ॥३१॥ रोमन्यायाप्यादुचर्वणे ॥३२॥३२॥ रोमन्थाकर्मणः पर उचर्वणेऽर्थे क्यङ् प्रत्ययो वा भवति। अभ्यवहृतंद्रव्यं रोमन्थः। उद्गोर्य as चर्वणमुचणम्।रोमन्थम् +उच्चयति रोमन्थायते गौ।उद्गोर्य चर्चयतीत्यर्थः।उचर्वण इति किम्। कोटो रोमन्थं वर्तयति। उद्गीर्य बहिस्त्यक्तं पृष्ठान्तेन निर्गत वा द्रव्यं गुटिका
करोतीत्यर्थः ॥३२॥ फेनोष्मबाष्पधमादहमने ॥३४॥३३॥ फेनादिभ्यः कर्मभ्य उगुमनेऽर्थे क्यङ् प्रत्ययो वा भवति । फेनमुमति फेनायते । एवमूष्मायते । । वापायते। धूमायते ॥ ३३ ॥ सुखादेरनुभवे ॥३।४ । ३४ ॥ साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा भवति । सुखम
नुभवति सुखायते । दुःखायते । अनुभव इति किम् । सुखं वेदयते प्रसाधको देवदत्तस्य । मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः। सुख दुःख तृप कृच्छू आस्त्र KI अलाक करण कृपण सोढ प्रतीप ॥ ३४ ॥ शब्दादेः कृती वा॥३१॥३५॥ शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्या प्रत्ययो वा भवति । णिजपवादः। as| शब्दं करोति शब्दायते । वैरायते । कलहायते । वाशब्दो व्यवस्थितविभाषार्थः। तेन यथादर्शनं णिजपि भवति । शब्दयति । वेरयति । वाधिकारस्तु वाक्यार्थः। as शब्द वैर कलह ओघ वेग युद्ध अभ्र कण्व मम मेघ अट अट्या अटाट्या सोका सोटा कोटा पोटा प्लष्टा सुदिन दुर्दिन नीहार ॥ ३५ ॥ *तपसः क्यन् ॥
३।४।३६॥ तपःशब्दात्कर्मणः करोत्यर्थे क्यन प्रत्ययो वा भवति । तपः करोति तपस्यति । अत्र यदा व्रतपर्यायः तपःशब्दस्तदा क्यन्कर्मणो वृत्तावन्त - RE As तबादकर्मकत्वम् । यदा तु संतापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि खकर्मणा सकर्मक एव । शत्रूणां तपः करोति तपस्यति शनिति । यथा व्याHAI करणस्य सूत्रं करोति व्याकरणं सूत्रयति ॥३६ ॥ नमोवरिवश्चित्रकोऽर्चासेवाश्च ॥३१॥३७॥ नमस् वरिवस् चित्रङ् शब्दभ्यः कमभ्या यथासख्य IS
पूजासेवाश्चर्येष्वर्थेषु करोत्यर्थे क्यन् प्रत्ययो वा भवति । देवेभ्यो नमस्करोति नमस्यति देवान् । *शुरूणां वारेवः करोति वरिवस्यति गुरून् । चित्रं करोति | *चित्रीयते । डकार आत्मनेपदार्थः । अर्चादिष्विति किम् । *नमः करोति, वरिवः करोति । नमोवरिवःशब्दसच्चारयतीत्यर्थः । चित्रं करोति । नानात्वमालेख्यं RS] वा करोतीत्यथः । ननु च नमस्यति देवानित्यत्र नमःशब्दसंयोगनिवन्धना चतुर्थी कस्मान्न भवति । उच्यते । नामधातूनामविवक्षितप्रकृतिप्रत्ययभेदानां धातुखाas दनकोऽत्र नमःशब्द । * उपपदविभक्तेर्वा कारकविभक्तिर्वलीयसी । एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा । यद्येवं नमस्करोति देवेभ्य इति न || पापमनार्जवाचार स इह नास्तीति न भवति । अथ यह पाप नास्ति तथा क्रमणमपि पादविक्षेपो नास्तीति व्यापैकल्यमित्याशक्याह-क्रमणमऽत्रेति ॥-रोमन्था-॥-उच्चयतीति ।
पहुलमेतविदर्शन मिति चुरादित्वम् ॥-शब्दादे-||-व्यवस्थितविभापेति । व्यवस्थित प्रयोगारूड विधिप्रतिषेधादिकार्य विशेषेण भाषते इति व्यवस्थितविभाषा तदर्थ इत्यर्थ ॥-तपस-|| अतपतस्यदित्यत्रा*ऽन्यस्येति तृतीयावयवस्य द्वित्वेऽनन्तक्यन फलम् ॥-नमोवरिव-॥-चित्रीयते इति । कस्य चित्रीयते न धी इत्यकर्मफः चित्रमाधयं करोति जनस्येति विवक्षाया चित्रीयते जन व्याकरण सूत्रयतीति-2
बद्भवति ॥-देवेभ्यो नमस्करोतीति । व्युत्पत्त्युपायभूतमऽवयवार्थप्रदर्शक वाक्य समुदायस्तु क्यान्तोऽविद्यमानावयवार्थ एवाऽ लक्षणेऽयं वर्तते । एवं गुरूणां वरिवः करोतीत्यादायपि दष्टव्यम् ॥ वृणीते 'स्वरेभ्य' इप्रत्यये परि सेवकस्तत्र वसतीति विचि परिव ॥-तम. करोतीति । अत्र नम शब्दरूपापेक्षया नपुसको 'अनतो लुप्' । अर्थप्रधानो बन्ययमन तु शब्दप्रधान ॥-उपपदविभक्तेवेति ।
Page #404
--------------------------------------------------------------------------
________________
लातृ०अ०
श्रोईमश
॥७९॥
**KHEKREKHORIRIKKKEEEEEXXXXXX
भवितव्यम् । नैवम् । करोते नमःशब्दसंबन्धेन देवपदेनासंबन्धात् । कमै इति खाकाक्षायां देवेभ्य इति संवन्धाचतुर्धी संपदाने वा इत्यदोषः ॥ २७ ॥ IS *अङ्गान्निरसने णिङ ॥३।।३८ ॥ अङ्गवाचिन: शब्दात् कर्मणो निरसनेऽर्थे णि प्रत्ययो वा भवति । इस्ती निरस्यति हस्तयते । पादयते ।
ग्रोवयते । निरसने इति किम् । हस्त करोति हस्तयति । कर्मण इति किम् । हस्तेन निरस्यति । डकार आत्मनेपदार्थः ॥३८॥ पच्छादत्परिव्यसने ॥३॥ |४॥३९॥ पुच्छशब्दात्कर्मण उदसने पर्यसने व्यसने असने चार्थे णिङ् प्रत्ययो वा भवति । पुच्छम् उदस्थति उत्युच्छयते । पर्यस्यत परिपुच्छयते । व्यस्पति विपुच्छयते । अस्यति पुच्छयते ॥ ३९ ॥ भाण्डात्समाचितौ ॥३४॥४०॥ भाण्डशब्दात्कर्मणः समाचयनेऽर्थे णिङ् प्रत्ययो वा भवति । समाचयन च समा परिणा च द्योत्यते । भाण्डानि समाचिनोति संभाण्डयते । परिभाण्डयते ॥ ४०॥ चीवरात्परिधाजने ॥३४॥१॥ चोवरशब्दाकर्मणः परिधानेऽर्जने चार्थे णित् प्रसयो वा भवति । चोवरं परिधचे परिचीवरयते । समाच्छादनमपि परिधानम् । चीवरं समाच्छादयति संचीवस्यते । चीवरमर्जयति चीवरयते । संमार्जनेऽप्यन्ये । चीवरं संमार्जयति सचीवरयते ॥ ४१॥ *णिज बहुलं नान्नः कगादिषु ॥३४४२॥ कृगादीनां धातूनामर्थे नान्नो णिच् प्रत्ययो भवति बहुलम् । बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन यस्मानान्नो यद्विभक्त्यन्ताद्यस्मिन् धाखर्चे दृश्यते तस्माचद्विभक्त्यन्ताचदाखथै एव भवतीति नियमो लभ्यते । मुण्डं करोति मुण्डयति छात्रम् । एवं मिश्रयत्योदनम् । श्लक्ष्णयति वखम् । लवणयति सूपम् । एभ्यश्व्यर्थे एवेति कश्चित् । अमुण्डं मुण्डं करोति मुण्डयतीत्यादि। लघु करोति लघयति । एवं छिद्रयति । कर्णयति । दण्डयति । अन्धयति । अङ्कयति । व्याकरणस्य मूत्रं करोति व्याकरणं सूत्रयति । द्वारस्यो
द्घाटनं करोति द्वारमुद्घाटयति । ननु व्याकरणशब्दात् वाक्ये षष्ठो दृश्यते उत्पन्ने च प्रत्यये कथं द्वितीया। उच्यते । योऽसौ सूत्रव्याकरणयोः संवन्धः स उत्पन्ने प्रयये । | निवर्तते सूत्रयातिक्रिया संवन्धाच द्वितीयैव । एवं द्वारमुद्घाटयति । पाप्पिन उल्लाघयति । त्रिलोकीं तिलकयतीत्याद्यपि द्रष्टव्यम् । अथ तपः करोति तपस्यतोत्यादिवत् कर्मणो वृत्तावन्तर्भूतखान्मुण्डिरकर्मकः मानोति । नैवम् । सामान्यकर्मान्तर्भूतं विशेषकर्मणा तु सकर्मक एव, मुण्डयति कं छात्रमिति । यद्येवं पुत्रोयतिरपि विशेषकर्मणा सकर्मकः प्रामोति पुत्रीयति क छात्रमिति । सत्यम् । आचारक्यना तु बुद्धरपहृतलात् इच्छाक्यनन्तस्य विद्यमानमपि विशेषकमें न प्रयुज्यते । समुदाधिन एवं समुदाय इति विवक्षावा समुदायिनी चदौ नमस् प्रकृति क्यड च प्रत्यय इति नम शब्दो भित्रोऽस्तीति प्रातिरऽस्तोत्याइ-नम:शब्दसंबन्धेनेति । करोतेरसबन्धात् केन सह देवपदेन किभूतेन नम शब्देन सह सपन्धो बस्य तेनानया युक्त्या कारकविभक्ते प्रातिनास्ति ||-अहान्निर-11-कर्मण इति । 'रोमन्याबाप्यात् 'इत्यतो व्याप्यादित्यनुवर्तते तत्पर्यावतया च प्रसिद्ध सत् कर्मण इत्येव लिसिनम् । हस्तयतीति । णिजपवादस णिडोऽभावादन णिजेव ।-णिज्बहुलं-1-व्याकरणं सूत्रयतीत्यादौ सापेक्षत्वेऽपि गणपाठाणिजिष्यते ॥-पामिन उल्लाघयतीति । पाप्मा पापनस्त्येषा शिखादित्यादिन् पाप्मिनामुलाप करोति ।-त्रिलोकीमिति । त्रिभुवनौति तु न तस्य पात्रादौ
॥७
॥
Page #405
--------------------------------------------------------------------------
________________
REL तथाहि-पत्रोयनि छानमित्युक्ते पुत्रमिवाचरति छात्रमिति प्रतीतिर्भवति न तु पुत्रमिच्छनीति । तदुक्तम्-सदपीच्छाक्यनः कर्म तदाचारक्यना हुतम् । कौटिल्येनैव
गत्यर्थाभ्यासो वृत्तौ न गम्यते ॥ ॥ मुण्डं बलीवर्दै करोतोति +उभयधर्मविधाने मुण्डं शुक्लं करोतीत्यनुवादे वानभिधानान्न भवति । पटुमाचष्टे करोति वा पटय रिति । एवं स्थूलं स्थवयति । दुरं दवयति । युवानं यस्यति । क्षिम क्षेपयति । क्षुद्रं क्षोदयति । भियं पापयति । स्थिर स्थापयति । स्फिरं स्फापयति । पच्छं पुच्छ
यति । वृक्षमाचष्टे रोपयति वा वृक्षयति । कृतं गृणाति कृतयति । एवं वर्णयति । *खवयति । खचशब्दोऽकारान्तस्वक्पर्यायः। रूपं दर्शयति रूपयति । रूपं निध्यायति निरूपयति । लोमान्यनुमाप्टैि अनुलोमयति । तूस्नानि विहति उदहति वा वितूस्तयति । उत्तूस्तयति.केशान् , विजटीकरोतीत्यर्थः । वस्त्रं वस्त्रेण वा समाछादयति संयसयत । यखं परिदधाति परिवसयति । तृणान्युत्प्लुत्य शातयति उत्तृणयति । हस्तिनातिकापति अतिहस्तयति । एवमत्यश्वयति । वर्मणा संनद्धति संवयनि । वीणया उपगायति उपवोणयति । गेल्या अभियाति अभिषेणयनि । चूणैरवध्वंसयनि अबकिरति वा अवचूर्णयति । *तू लैरनकृष्णाति अवकृष्णानि अनुगृहाति वा अनुतुलयति अवतुलयति । वास्या छिनत्ति वामयति । एवं परशुना परशयति । असिना असयति । वास्या परिच्छिनति परिवासयति । वामसा उन्मोचयति उदासयति । श्लोकरुपस्तौति उपश्लोकयति । हस्तेनापक्षिपति अपहस्तयति । अश्वेन संयनक्ति सपश्चयति । गन्धेनार्चयति गन्धयति । एवं पुष्पयति । वलेन सहते वलयति । शोलेनाचरति शीलयति । एवं सामयति, सान्त्वयति । छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति । पाशेन संयच्छति संपाशयति । पाशं पाशाद्वा विमोचयति विपाशयति । शुरो भवति शूरयति । चोर उत्सहते वोरयति । कूलमुल्लवयति उत्कूलयति। कूलं प्रतीपं गच्छति प्रतिकूलयति । कूलमनुगच्छति अनुकूल यति । लोष्टानवमर्दयति अवलोष्टयति । पुर्व सूते पुत्रयति । इत्यादि । आख्यानं नलोपाख्यानं कंसवधं सीताहरणं रामप्रव्रजन राजागमनं मृगरमणम् आ| रात्रिविवासमाचष्टे इत्यादिपु इन्द्रियाणां जय क्षीरस्य पानं वाना यागं धान्यस्य कयं धनस्य त्यागम् ओदनस्य पाकं करोतीत्यादिषु च बहुलवचनान्न भवति ।
****kkkkkkkkkkkkkkkkkkkkkkkkkkxEKX
| दर्शनात ॥ तदक्त सदपीच्छाक्यन इति । यथा जगम्यते इत्यादी यद्यपि भृश गच्छति तथापि कुटिल गच्छति इत्येव प्रतीयते न भृशार्थस्तधात्रापि इचाक्यन कर्म विद्यमानमपि आचारक्यना दत | सद् वृत्ती आख्यातवृत्तौ न प्रतीयते ॥-उभयधम्मविधाने इति । कधिन्मृन्मय पलीचई करोति तत्र च मुण्डत्वं पलीबईत्व च धर्मद्वय विधत्ते तत्र न भवति । मुण्ड प्रसिदमऽनूगाऽप्रसिद्ध शुक्ल
करोतीत्यनुवादे च न भवत्यऽनभिधानात् ॥-पटयतीति । अत्र वार्तिककारो वृदिमनिच्छन्नपपटदिति मन्यते । स्वमते तु वृद्धावऽसमानस्यीकारस्य लोपे सन्वद्भावादपीपटदिति भवति ॥| त्वचयतीति । नन्वत्र 'कस्वरस्य' इत्यन्त्यस्वरादिलोपनिषधे वृद्धपा त्वाचयतीति प्राप्नोति तत्कथमित्याह-त्वचशब्द इत्यादि । अत्र व्यजनान्त त्वक्शब्द परित्यज्य स्वरान्तपाठेन ज्ञाप्यते कचिमानोऽप्यऽतो 'रिणति ' इति वृद्धिर्भवति । यथा त्वापयति मापयतीति । ततश्चात्र व्यानान्तस्य वृद्धौ त्वाचयतीत्यनिष्ट रुपमापायेत ॥-तूलैरनुकुष्णातीति । तूलै कृत्वा अनुकूलम् अवाक् च यथा भवति एवमन्तरऽवयवान् बहिनिकासति । नि सारयतीत्यर्थ । अनुकुष्णात्यवकुष्णाल्यनयोरुभयो साधारणोऽधाऽनुगृहातीति । यतोऽजान्वर्थेऽव ॥-इन्द्रियाणां जयमिति । इन्द्रियजय करो। तीरयेषमपि ते न भवति पाहुलकादेव । यथा निपाशयताति । पाशिक्रिया हि विमोचनसयमाद्यनेकविशेषणविशिष्टा सती प्रत्ययवाच्या ततधोपसर्गप्रयोगाऽभावे एकतरेणापि विशेषणेन 'पशिष्य न
Page #406
--------------------------------------------------------------------------
________________
श्रोहमश अथ इस्ती निरस्यति इस्तयते पादयते इत्यादिवदुरपुन्छयते इसादावप्युपसर्गस्यामयोगः मानोति । नेयम् । यत्रानेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तन क्रियाविशे- लत०अ० ama पाभिव्यक्तये युक्त उपसर्गमयोगः । यथा विपाशयति संपाशयतीति । यत्र त्वेकविशेषणविशिष्टा क्रिया प्रययार्यस्तत्र संदेहाभावादुपसर्गो न प्रयुज्यते । यथा ।
श्शन इवाचरति श्येनायते । वाष्पमुद्रमति बाप्पायते । हस्तौ निरस्यति हस्तयते । पुत्रमिवाचरति पुत्रीयति । यद्येवमतिहस्तयति उपवाणयति इसादाकै कविशेषण
विशिष्टत्वादुपसर्गप्रयोगो न मानोति । मैवम् । अत्र णित्प्रत्ययस्य करोत्याचष्टेऽतिक्रामति इत्यायनेकार्थत्वात् संदेहे तदभिव्यक्त्यर्थमुपमर्गप्रयोगः । यत्र पुनरनेकोas पसर्गविशिष्टा किया प्रत्ययार्थस्तत्र शब्दशक्तिस्वाभाव्यादेक एवोपसर्गाः प्रययार्थेऽन्तर्भवति द्वितीयस्तुपसर्गेणैव प्रत्याय्यते । यथा भाण्डं समाचिनोति संभाण्डयते AI वस्त्र वस्त्रेण वा समाच्छादयति संवत्रयतीति ॥४२॥ *वतादभजितन्निवृत्त्योः ॥३।४।४३ ॥ व्रतं शास्त्रविहितो नियमः । व्रतशब्दाभोजने तन्निटत्तौ |
च वर्तमानात्कगादिष्वर्थेषु णिच् प्रययो भवति बहुलम् । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयो व्रतयति । सावद्यान्नं मया न भोक्तव्यमिति | व्रतं करोति गृह्णाति वा सावधानं व्रतयति । *अर्थनियमार्थ आरम्भः ॥ ४३ ॥ सत्यार्थवेदस्याः ॥३।४।४४॥ सत्यार्थवेद इसेतेषां णिसंनियोगे AS आकारोऽन्तादेशो भवति । सत्यमाचष्टे करोति वा सत्यापयति । एवमर्यापयति । वेदापयति । 'अन्त्यस्वरादेः। (७-४-४.) इत्याकारस्य लुग्न भवति विधा
नसामथ्योत् ॥ ४४ ॥ *श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरेतकलक ॥३।।१५॥धेताश्व अश्वतर गालोडित आह्वरक इत्येतेषां णिसंनियोगे यथासंख्यमश्वतरेतक इत्येतेपा लग्भवनि । श्वेताश्वमाचष्टे करोति वा श्वेताश्वेनातिकामतीति वा श्वेतयति । एवमश्वयति । गालोडितमाचष्टे करोति वा गालो. डयति । एचमाहरयति । लुगर्थं वचनं णिच् तु सर्वत्र पूर्वेण सिद्ध एव ॥ ४५ ॥ धातोरनेकस्वरादाम परोक्षायाः कृभ्वस्ति चानु तदन्तम् ॥३।
४। ४६ ॥ अनेकखराद्धातोः परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पचादनन्तरं मयुज्यन्ते । चकाAS साचकार । चकासांरभूव । चकासामास । चलुम्पांचकार । चलुम्पांबभूव । चलुम्पामास । लोल्यांचके । लोलयांबभूव । लोलूयामास । अस्ते न भवति वि.
प्रतीयते ॥-सभांडयते इति । शब्दशक्तिस्याभागात प्रलयेना प्रतिपाद्यते न समर्थ इत्याभाण्डगते इत्यादि न भवति ॥-व्रताजि -॥-अर्थनियमार्थ आरम्भ इति । यदि यहुलपदणा प्रगोगापूसरणार्गलाद अर्थनियमो भविष्यतीत्युच्यते तदा तत्प्रपार्योऽगमित्यदोष' । उक्त विभय सुसगृहीता भवन्ति येपा लक्षण प्रपाश' ॥-सत्यार्थ-॥ णिजानिगोगविधानादा कारेण णिन् ग पाध्यते ॥-अन्त्यस्वरादेरिति । येन नाप्राप्त इति न्यागनान्तलोपस्य पाधकत्येन आकारनिधानात् अफारस्यैव प्रथम 'अन्त्यस्यरादे' इत्यन्त्यलोपो न भवति ॥-वेनाश्वाश्वतर-॥ भतगतीलादिगोन सस्यराणामयाभादीना लुकग तु सत्यस्वरादेरिल्यकारलोपे सति विशेषनिधानात अशादिलीपात्पथादपि अन्त्यसरदरित्यन्त्यस्वरादेर्न लुक सकृत पाधित इति गागात् । अतगतीत्यादिपु अगस्पदिलीपेऽपि न हिचिद्विनश्यति । गालोद्ययतीत्या तु अनेन इतलोपे 'अन्त्यस्यरादे ' इत्योडलोपे सति गालपतीति स्यात् लोह उन्माद लोहन को क्त गोलारितम् । मगा गुप्त लोडित क्षीरसामिया पोदरादि ॥ नतिहस्तयतीतिगत भौतयतीत्यनाप्पतिशब्दप्रयोग' प्राप्रोति । न । अम शब्दशक्तिस्वाभाध्यादतिशब्दमन्तरेणापि तदर्भप्रतीति ॥-धातोरनेक
Page #407
--------------------------------------------------------------------------
________________
धानात् । अनेकस्वरादिति किम् । *पपाच । कचित्तु प्रत्ययान्तादेकस्वरादपीच्छति । गौरिवाचचार गवांचकार । गवांवभूव । गवामास । एवं स्वाचकारेत्यादि । अनुग्रहणं विपर्यासव्यवहितनिवृत्यर्थम् । तेन चकारचकासाम् ईहादेवदत्तश्चक्रे इत्यादि न भवति । *उपसर्गस्य तु क्रियाविशेषकत्वात् व्यवधायकत्वं नास्ति । | तेन 'उक्षां प्रचकुर्नगरस्य मार्गान्' इत्यादि भवत्येव ॥ ४६ ॥ दयायास्कासः || ३ | ४ । ४७ ॥ दय् अय् आस् काम् इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दयाचक्रे । दयांवभूव । दयामास । पलायाचक्रे । पलायाबभूव । | पलायामास । आसांचक्रे । आसांवभूव । आसामास । कासांचक्रे । कासांवभूव । कासामास ॥ ४७ ॥ *गुरुनाम्यादेरनृच्छ्रर्णोः ॥ ३ । ३ । ४८ ॥ गुरुनामी आदिर्यस्य तस्माद्धातोर्ऋच्छृणुवर्जितात्परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु मयुज्यन्ते । ईहांचक्रे । ईहांवभूव । ईहामास । उञ्छाचकार । व्युच्छाचकार । उब्जांचकार । गुरुग्रहणं किम् । इयेष । नामिग्रहणं किम् । आनर्च । आदिग्रहणं किम् । निनाय । *व्यपदेशिवद्भावाद्भवति । अयाचक्रे । अयांवभूव । अयामास । ईपतुः ईपुः इत्यत्र सनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति । नृच्छ्र किम् । आनच्छे | मोर्णुनाव । अत एव ऋच्छप्रतिषेधात्संयोगे परे पूर्वो गुरुरिति विज्ञायते ॥ ४८ ॥ जायुषसमिन्धेर्नवा || ३ | ४ । ४९ ॥ जाट उप | सम्पूर्व इन्ध इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागराचकार । जागरांवभूव । जागरामास । जजागार । ओषांचकार । उवोष । समिन्धाचक्रे । समीधे । सम्ग्रहणं किम् । इन्धांचक्रे । प्रेन्धांचक्रे । सोपसर्गादिन्धेराम् न भवत्येवेति कचित् । अन्ये तु परोक्षायामिन्धेरामन्तस्यैव प्रयोग इत्याहुः । समोऽन्यत्रापि इन्धेराम्विकल्प इत्यन्यः । इन्धांचक्रे ईधे इति ॥ ४९ ॥ * भीहीभृहोस्तिव्वत् ॥ ३ । ४ । ५० ॥ भीहोभृहु इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति स च तिब्वत् आमन्ताच्च परे कृभ्यस्तयः परोक्षान्ता अनुप्रयुज्य - न्ते । विभयांचकार । विभयावभूव । विभयामास । विभाय । जिह्याचकार । जिहाय । विभरांचकार । बभार । जुहवाचकार । जुहाव । *जुहवांचक्रे । जुहुवे ।
|| धातुग्रहणाभावे उपसर्गपूर्वादेरपि स्यात् ॥ - लोलूयांचक्रे इति । ' आम कृग' इति नियमादाम परात् कृग एवात्मनेपद न स्वस्तिभ्याम् ॥ पपाचेति । द्विर्वचने कृते खनेकस्वरत्वेऽपि | संनिपातैति न्यायान्न भवति । विहितविशेषणाद्वा । ययनेकस्वराद्विहितो भवति ॥ उपसर्गस्य त्विति । ननु कर्त्राद्यऽपि क्रियाया विशेषक भवतीति तस्याप्यव्यवधायकत्व प्राप्नोति । नैवम् । क्रियाया एव विशेषकमित्यवधारणस्य विवक्षितत्वात् । कर्त्रादि च यथा क्रियाया विशेषक तथा द्रव्यस्यापीति । तथा त पातया प्रथममासेति कथचित्समर्थ्यते । प्रथममित्यस्य क्रियाविशेषणत्वात् । प्रभशया यो नहुष चकारेति स्वतिदुष्टम् ॥ - गुरुनाम्यादे - || गुरुग्रहण नामिनों विशेषण न घातो धातुविशेषणे हि इयेष इत्यत्रापि स्यात् ॥ व्यपदेशिवद्भावादिति । धातुषारायणकृता तु | व्यपदेशिवद्भावो नेष्ठस्तन्मते ईये इत्येव भवति ॥ - भीहीभृहो - ॥ - जुहवांचके इति । अत्र 'क्य शिति' इति क्यों न भवति । शितीति सामान्योक्तेऽपि क्यस्य भावे कर्मणि च विधाना
Page #408
--------------------------------------------------------------------------
________________
भीमश तिवादावाद्वित्वमित्वं चेति ॥ ५० ॥ *वेनेः कित ॥ ३।४।५१ ॥ विदक् ज्ञाने इत्यतो धातोः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति सच
कित् आमन्ताच कृभ्वस्तयोऽनु प्रयुज्यन्ते । विदाचकार । विदांबभूव । विदामास । कित्वाद्गुणो न भवति । पक्षे, विवेद । वेत्तेरविदिति कृते इन्ध्यमयोगात्पगेक्षा किदित्यामः स्थानिवदावेन किचे सिद्धेऽपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम् । तेन परोक्षावद्भावेन हि *कित्त्वद्विवचनादिर्क न भवति । निवनिर्देश आदादिकपरिग्रहार्थः ॥५१॥ *पञ्चम्याः कृग ॥३।४।५२ ॥ वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा भवति आमन्ताच परः पचम्यन्तः कुगनु प्रयुज्यते । पिदांकरोतु, श्वेत्तु । विदांकुरु, विद्धि । विदांकरवाणि, वेदानि । कुग्ग्रहणं भस्तिव्युदासार्थम् ॥५२॥ *सिजद्यतन्याम् ॥३॥ ४५३॥ धातोरद्यतन्या परभूनायां मिच् प्रत्ययो भवति । श्वेति निवृत्तम् । अनैपीत् । अपाक्षोत् । अकृषाताम् कटौ चैत्रेण । इकारचकारी विशेषणार्थी ॥५३॥
*स्टशमृशषतृपहपोवा ॥३३४५४॥ स्पृशादिभ्यो धातुभ्योऽयतन्यां सिज्वा भवति । अस्माक्षीत् । अस्पार्सीत्। अस्पृक्षत् । अम्राक्षोत् । अमार्सीत् । अमृक्षत् । 5 अक्राक्षोत् । अकाक्षीत् । अकृक्षत् । अनाप्सीत् । अताप्सीत् । अतृपत् । अद्राप्सीत् । अदाप्सीत् । अपत् । तृपदपोः पुष्यादित्वादङि शेषाणां तु सकि प्राप्ते वचनम् ॥५४॥
*हशिटो नाम्युपान्त्यादशोऽनिटः सक् ॥ ३॥४॥ ५५ ॥ हशिडन्तानाम्युपान्या शिवर्जितात् अनिटो धातोरयतन्यां परतः सक् प्रत्ययो भवति । | *सिचोऽपवादः । दुइ, अधुक्षत् । विश्, अविक्षत् । लिटिलशोः, अलिक्षत् । द्विप् , अदिक्षत् । हशिट इति किम् । अभैत्सीत् । नाम्युपान्त्यादिति किम् । अधाक्षी
। * अदृश इति किम् । अद्राक्षीत् । अनिट इति किम् । अकोषोत् । विकल्पितेटोऽपि पक्षेनिट्त्वाद्भवति । न्यघुलत् । अन्यत्र न भवति । न्यगृहीत् ॥५५॥ चिन,प्रत्ययोऽपि भावफर्मविहितो गृह्यते । अत्र तु तिव्यदित्युक्तम् । तिय् च भावे कर्मणि न भवति । अन्धकृता च तिव्वद्भावाचिछवे द्वित्वमित्व चेत्येवोक्तम् ॥-वेत्ते कित् ।-कित्त्वद्विर्वचEK नादिक न भवतीति । तेन जुड़वाचके कित्वाऽभावाद्गुण । विदाचकार अपरोक्षात्वात् द्विवचनाऽभाव । आदिशब्दाहयाचक्रे इत्यादी एवाभाव सिद्ध ॥-आदादिकपरिग्रहार्थ इति । To अन्यथा विद इति सामान्योक्ती चतुण्णामदाद्यनदाद्योरित्यतोऽदादिवाजिताना त्रयाणा वा ग्रह स्यात् । यइलुनिवृत्त्यर्थश्च तिवनिर्देश । तेन यलुपि वेवेदाचकारेति सिद्धम् । 'धातोरनेकस्वरात2 इत्यामि नाऽनेन विकल्प ॥-पञ्चम्या -॥ मस्तिसवच एव कुगऽभूयते । तेन कृग् इत्यस्य न ग्रह ।-सिजद्यतन्याम् - ॥ 'चज कगम्' इति कृते कित्त्वाशङ्का स्यात् ॥ वेति निवृत्तमिति ॥3 | आमनिवृत्तो तत्सपद्धत्वात् ॥-विशेषणार्थाविति । अन्यथा ' हन सिज्' इत्यादी सिरिति कृतै वर्तमानासिप्रत्यये स इति च कृते सकारादिमात्रे प्रसङ्ग स्यात् ॥-स्पृशमृश-॥ टुप साहचर्यात् तृपोच् इत्यस्य ग्रहणम् । फुपस्तु स्पृशमशाभ्या न साहचर्यमनिष्टे ।-सकि प्राप्ते वचनमिति । ननु यथाऽयमऽडि सकि च प्राप्ते विधीयमानस्तयो पक्षे वाधको भवत्येन निचोपि बाधक
प्राप्नोत्यऽस्मिनपि प्राप्तेऽस्य विधीयमानत्यादिति । नेवम् । पूर्व अपादा अतन्तरान् विधीन् बाधन्ते नोत्तरानिति न्यायात् ॥-हशिटो-1-सिचोऽपवाद इति । तस्मिन्प्राप्तेऽस्य विधानात् ||-13 KI-अदृश हाते किम् । ननु परत्वात्पूर्वमकारागमे नाम्युपान्त्यलाभावात् सको न प्राप्तिस्ताहिक वर्जनेन । नैवम् । ' नशो धुटि' इत्यतो धुटीत्यधिकारात् स्वरादिप्रत्यये 'अ सजि'-इत्यकारागमो2
नास्ति । ततो नाम्पुपान्त्यत्वात्सकि व्यत्यदक्षन्त इत्यनिष्ट स्यात् । सिचस्तु व्यजनान्तोनाऽनकागन्तत्वात् 'अनतोऽन्तो-लुपि व्यत्यदक्षत इति । अमादी च अदक्ष व्यत्यक्षातामित्यादि स्वात् /
Page #409
--------------------------------------------------------------------------
________________
श्लिषः ॥३।४।५६ ॥ श्लिपो धातोरनिटोऽद्यतन्यां सक् प्रत्ययो भवति। आश्लिक्षत्कन्या देवदत्तः। पुष्यादित्वादङिमाप्ते वचनम् । 'पुरस्तादपवादा अनन्तरान् विधीन वाधन्ते नोत्तरान् । इत्यङ एव बाधो न जिचः । आश्लेपि कन्या देवदत्तेन । अनिट इत्येव । श्लिपू दाह इत्यस्मात्सेटो माभूत् । अश्लपीत् । अधाक्षोदित्यर्थः ॥५६॥ *नासत्त्वाश्लेषे॥३।४।५७॥ श्लिपो धातोरमाण्याश्लेषे वर्तमानात्सत् प्रत्ययो न भवति । उपाश्लिपज्जतु च काष्ठं च । समाश्लिषद्गुरुकुलम् । *पृथग्योगात्पूर्वेणापि प्राप्तः प्रतिपिध्यते । व्यत्यश्लिक्षन्त काष्ठानि । असखाश्लेप इति किम् । *व्यत्यश्लिक्षन्त मिथुनानि ॥ ५७ ॥ कर्तरि ङः ॥ ३।४ । ५८ ॥ ण्यन्तात् श्यादिभ्यश्च कर्तरि अद्यतन्यां ङः प्रत्ययो भवति । णि, अचीकरत् । अचूचुरत् । “औजढत् । अचीकमत । कर्मक
पि कतैव । अचीकरत कटः स्वयमेव । श्रि, अशिश्रियत् । द्रु, अदुवत् । तूं गतौ । असुनुवत् । कम् अचकमत । कर्तरीति किम् । *अकारयिपातां कटौ देवदत्तेन । कमिग्रहणम् 'अशवि ते वा' (३-४-४) इति यदा णिङ् नास्ति तदार्थवत् । डकारो ङित्कार्यार्थः ॥५८॥ धेश्वेर्वा ॥ ३ ॥ ४ ॥ ५९॥
धेश्विभ्यां कर्तर्यवतन्यां ङः प्रययो वा भवति । अदधत् । अधात् । अधासीत् । अशिश्चियत् । अश्वयीत् । अश्वत् । कर्तरीसेव । अधिषाताम् गावौ वत्सेन ॥ ५९॥ *शास्त्यसूवक्तिख्यातेरः ॥ ३ ॥ ४ । ६० ॥ एभ्यो धातुभ्यः कर्तर्यद्यतन्यामः प्रत्ययो भवति । शासक्, अशिषत् । व्यशिषत । अन्वशिषत स्वयमेव । असूच , आस्थत । अपास्थत । वचं ब्रूगक वा । अवोचत् । अवोचत । ख्यांक चक्षिक वा । आख्यत् । आख्यत । कर्तरीत्येव । अशासिषाताम् शिष्यौ गुरुणा। तिनिर्देशो यङ्लुवन्तनिवृत्त्यर्थः । अशाशासीत् । अवावाचीत् । अचाख्यासीत् । अस् इत्यूकारः किम् । असक् भुवि, असी गत्यादौ । आभ्यां माभूत् । अभूत् । 2 सिच तु अद्राक्ष व्यत्यक्षातामिति भवति ॥-नाऽसत्वा-॥ नन्वनन्तरस्य विधि प्रतिपेधो वेति न्यायादनन्तरस्य सकोऽपाधकत्वात्परस्मेपदविषयस्येय प्रतिषेधः प्रामोति । न तु क्रियान्यतिहारे ३ कर्तर्यात्मनेपदे प्रवर्तमानस्य 'हशिट' इत्यस्येत्याशा पाह-पृथग्योगादिति । यदि घनन्तरविहितस्येव प्रतिषेध स्यात्तदा श्लिषोऽसत्त्वाशेपे इत्येकमेव योग कुर्यात् ॥-व्यत्यश्लिक्षन्त मिथुनानीति ।
अत्र प्राच पूर्वस्मात्परो विधि प्राविधिरित्यऽकारस्य स्थानित्वात् 'अनतोऽन्तोऽदात्मने ' इत्यनेनादादेशो न भवति ॥-णिश्रिद्रु-॥-अचीकरदिति । ननु 'स्वरस्य परे' इति इस्वत्वस्य * स्थानित्वे लघोरऽभावात् सन्वद्भावो न प्राप्नोति । न । एतत्सूत्रसामर्थ्याद्भवति । यत ओणेदनुवन्धकरणव्याख्यानात पूर्व इस्वत्वे कृते स्थानिवद्भावो न, प्राविधावित्यस्य प्राचि पूर्वस्मिन् काले विधि* 5 प्राविधिरिति व्याख्यानाद्वा ॥-औजढदिति । अत्र परे द्विते ' हो धुट्पदान्ते' इत्यस्याऽसत्वे तदानितत्वात 'अधश्चतुर्थात्तथोध ' इत्यस्याप्यऽसत्त्वे णी यत् कृतमितिन्यायादऽझारस्य स्थानिये 'नामो द्वितीयात् ' इत्यनेन तेति द्विवचन तत्र यदा परे द्वित्ये 'हो धुट्पदान्ते ' इत्यस्य शासस्यासिविराधीयते तदा पुनरपि ' हो धुट्पदान्ते' इत्यादि प्रक्रिया क्रियते ततो 'दस्तड्डे ' इति ढलोपे
पूर्वजकाराऽकारस्य दीर्घत्वे 'हस्व ' इत्यनेन हस्व ॥-अकारयिपातामिति । क्रियेते कटो देवदत्तेन तो देवदत्तेन क्रियमाणो यज्ञदत्तेन प्रयुज्यते स्म । यद्वा करोति कटी देवदत्त स एव विवक्षते ॐ नाह करोमि अपि तु क्रियेते कटौ स्वयमेव । ती क्रियमाणी कटो यज्ञदत्तेन प्रायुक्षाताम् ॥-शास्त्यसू-|| वक्तिख्यातीत्युक्ते चक्षिक्यूगोरपि ग्रहणम् । यत 'इकिस्तिन्' इति इति विषये वचः
Page #410
--------------------------------------------------------------------------
________________
|
आसीत् । अस्यतः पुष्यादित्यादङ सिद्धे वचनम् *आत्मनेपदार्थम् । शास्तेरात्मनेपदे नेच्छन्त्येके । तन्मते व्यत्यशासिष्ट ॥ ६० ॥ *सर्त्यतैर्वा ॥ ३ | ४ | ६२ ॥ आभ्या धातुभ्यां कर्तयतन्याम प्रत्ययो वा भवति । न अदादिवदिर्वा । असरत् । असापत् । सः कर्तरि *आत्मनेपदे न दृश्यते इति नोदाद्रियते। फ, आरत । आपत् । समारत। *समा । आत्मनेपदे न भवति परसौपदे नित्यमित्येके । परस्मैपदे नित्यमात्मनेपदेव *सर्तेनेत्यन्ये । उभयत्र नित्यमित्यपरे । निर्देशो यङ्लुगन्तनित्यर्थः । असरिसारीत् । *आरारीत् ॥ ६१ ॥ ह्वालिपूसिचः ॥ ३ । ४ । ६२ ॥ एभ्यः कर्तर्ययतन्याम प्रत्ययो भवति । आयत् । अलिपत् । असिचत् ॥ ६२ ॥ *वात्मने ॥ ३ । ४ । ६३ ॥ द्वादिभ्यः कर्तर्ययतन्यामात्मनेपदे वाड् भवति । *आदत । आहास्त। अलिपत । अलिप्त । | अशिचत | अति ॥ ६३ ॥ *लदिद्युतादिपुष्यादेः परस्मै ॥ २ । ४ । ६४ ॥ लुदितो धातोर्गुतादिभ्यः पुष्यत्यादिभ्यथ कर्तर्यथतन्यां परस्मेषदे
यो भवति । लुदित्, अगमत् । असृपत् । अशकत् । नादि, अयुतत् । अरुचत् ।। गुतादयो योऽयतन्याम् ' ( ३-३-४४ ) इत्यत्र परिगणिताः । पुष्यादिः । अपुषत् । औचत् । अश्लिषत् जतु च काष्ठ च । पुष्यादयो दिवान्तर्गताः 'दिवादेः श्यः' ( ३-४-७२ ) इत्यत्र परिगणिष्यन्ते । इयनिर्देशः किम् । पोपतिपुष्णात्गादिभ्यो माभूत् । अपोषीत् । अभूषीत् । अपोषीत् । अकोषीत् । परस्मैपद इति किम् । समस्त । व्ययोतिष्ट । व्यत्यक्ष ॥ ६४ ॥ ऋविच्छिस्तन्भचूम्लुचयुचग्लुचूग्लुञ्चजो वा ॥ ३ । ४ । ६५ ॥ ऋदितो धातोः विभृतिभ्यश्च कर्तयतम्यां परस्मैपदे वाह प्रत्ययो भवति । अरुत् । अरौत्सीत् । अभिदत् । अभैत्सीत् । अश्वत् । अश्वयीत् । अशिश्वियत् । अस्तभत् । अस्तम्भीत् । अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । अनुचत् । अग्रोचीत् । ग्रुचो नेच्छन्यन्ये । अग्लुचत् । अग्लोचीत् । अग्लुचत् । अग्लुचीत् । ग्लुचग्लूञ्चोरेकतरोपादानेऽपि रुपत्रयं सिध्यति अर्थभेदाच द्वयोरुणादेशे पधाति उत्पन ॥-आत्मनेपदार्थमिति । तहि आत्मोपदपरस्मैपदयोरनेनैव सिध्यति किं पुष्यादिपाठन सत्यम् । अस्य पुष्पादिपाठो द्विद्र सुवन भक्तीति अपनायें । तेनास्मादयोऽन्यभिचार । अन्येषा कचिभिचारोऽपि तेन भगवन्मा कौपीरित्यादि पालरामायण सिम् ॥ सत्र्त्यते ॥ अदादिवदिति । निर्देशादेन शयभावे तिनिर्देशस्य समानत्यादुभयग्रहणमिस्प - आत्मनेपद न दश्यत इति । 'कियान्यतिहार ' प्रत्यय गत्यर्थवर्जनात् । सर्वे गत्यर्था ज्ञानार्थी इति ज्ञानार्थस्यापि नेष्यते ॥ समार्थ इति । अत्र नित्यत्वात् सिलीपात्प्रागेव 'स्परादेस्तामु' इति वृद्धिरिति न्यास 'एत्यस्तैर्वृद्धि' इति पापित विषयो नित्या इति न्यायाद्वा प्रामेव वृति ॥ सचैत्यन्य इति । ते हि सतरात्मनेपदमिच्छन्ति गाइडम् ॥ -आरारीत् भृश पुन पुनर्या इयत्त सच्छति या 'अव्यति' इति य तस्य लुप् ततो द्विचनम् ' सतोत्' 'रिश च लुपि' इति राममस्ततोऽयतनीदि । सिच् । 'स. सिजस्तेर्दिस्यो ईव । इद 'इट ईति सिचूलोपस्तत 'तिचि परस्मै' इति धातोवृचिरार् तत 'स्वरादेस्तासु' इति पूर्वस्वाऽकारस्य आकार ॥ चात्मने ॥ - आइतेति । स्पर्धापूर्वक आकारणे ' स्पर्धे' इत्यनेनात्मनेपदम् सामान्याकारणे 'इंगित' इत्यनेनात्मनेपदम् ॥ हृदिद्रयुतादि ॥ आगन्तुनाऽकारेण सुतेति कृला रतीयत्याप्रात् तादीति निर्देश ॥ लिपत् जतु च काष्ठ चेति। जतु च कर्तृ काठ च कर्तृ अपि कर्म किमपि न विवक्षित विष इति सक् प्राप्तो नासत्याले ' इति निषेध । नतु गुतादयः पुष्यादयक्ष तृदित. कृत्वा दित परस्मै इत्येतावदेव सूत्र
श्री हेमश० ॥ ७८ ॥
태영웅이
॥ ७८ ॥
Page #411
--------------------------------------------------------------------------
________________
रुपादानम् । अन्ये खविधानसामर्थ्यात् ग्लुञ्चेनलोपं नेच्छन्ति । तेनाग्लुञ्चत् । जशप्वा । अजरत् । अजारीत् । परस्मैपद इत्येव । अरुद्ध । अभित्त ॥६५॥ | *जिच ते पदस्तलकच ॥३। ४ । ६६ ॥ पदिंच गतावित्यस्माद्धातोः कर्तर्यद्यतन्यास्ते परे निच् प्रत्ययो भवति निमित्तभूतस्य तकारस्य लुक् च ।
उदपादि भिक्षा । समपादि विद्या । त इति किम् । उदपत्माताम् । पदेरात्मनेपदिखात इति आत्मनेपदप्रथमत्रिकैकवचनं तकारो गृह्यते *न परस्मैपदमध्यमत्रि| कबहुवचनम् । एवमुत्तरत्र । अकारो 'ञ्णिति' (४-३-५०) इति विशेपणार्थः। चकारो'न कर्मणा बिन्' (३-४-८८) इसन विशेषणार्थः ॥ ६६ ॥ *दीपजनबुधिपूरितायप्यायो वा ॥३।४।६७॥ एभ्यः कर्तर्यवतन्यारते परे बिच् प्रत्ययो वा भवति निमित्तभूतनलुक् च । अदीपि । अदीपिष्ट । * अजनि। अजनिष्ट । अबोधि । अबुद्ध । अपरि । अपूरिष्ट । अतायि । अतायिष्ट । अप्यायि । अप्यायिष्ट । त इसेव । अदीपिपाताम् । कर्तरीत्येव । अदीपि भवता । उत्तरेण नित्यमेव । बुधीति इकारो देवादिकस्यात्मनेपदिनः परिग्रहार्थः । तेन वुभृग् अबोधिष्टेत्यन न भवति ॥ ६७ ॥ भावकर्मणोः ॥ ३ । ४ । ६८ ॥ सर्वस्माद्धातोः भावकर्मविहितेऽद्यतन्यास्ते बिच् प्रत्ययो भवति तलुक् च । आसि भवता । अशायि भवता । अकारि कटः । अपाच्योदनथैत्रेण ॥६८॥ *स्वरग्रहदशहत्भ्यः स्यसिजाशीःश्वस्तन्यां जिदावा॥ ३।४।६९॥ स्वरान्ताद्धातोः ग्रहादिभ्यश्च विहितासु भावकर्मविषयासु स्यमिजाशीश्वस्तनी बिट् प्रत्ययो वा भवति । स्वर, दायिष्यते । दास्पते । अदायिष्यत । अदास्यत । अदाथिपाताम् । अदिपाताम् । दायिपीष्ट। दासीष्ट। दायिता। दाता। शमिष्यते। शामिष्यते । शमयिष्यते । अशमिष्यत । अशामिष्यत । अशमयिष्यत । अशमिषाताम् । अशामिषाताम् । अशमयिपाताम् । शमिपीष्ट । शामिपीष्ट । शमयिपीष्ट । शमिता । शामिता। शमयिता। एवं चायिष्यते। चेष्यते । शायिष्यते । शयिष्यते । स्ताविष्यते। स्तोष्यते। लाविष्यते । लविष्यते। कारिष्यते । करिष्यते । तारिष्यते। तरिष्यते तरीप्यते । ग्रह, ग्राहिष्यते । ग्रहीष्यते । अग्राहिपाताम् । अग्रहीपाताम् । ग्राहिपीष्ट । ग्रहीपष्ट । ग्राहिता । ग्रहीता। दृश् , दर्शिष्यते । द्रक्ष्यते । अदर्शिपाताम् । अदृक्षाताम् । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । इन्, घानिष्यते । हनिष्यते । अघानिपाताम् । *अवधिषाताम् । *अहसाताम् । घानिष्टि । वधिषीष्ट । घानिता । हन्ता । एभ्य इति किम् । पठिष्यते । स्यादिष्विति किम् । चीयते । भावकर्मणोरित्येव । दास्यति । चेष्यति । प्रकृतिप्रत्यययोर्वचनवैषम्यान्न यथासं. ख्यम् ॥ ६९ ॥ *क्यः शिति ॥३॥ ४॥ ७० ॥ सर्वस्माद्धातो वकर्मविहिते शिति क्या प्रत्ययो भवति । शय्यते भवता। शय्येत भवता । शय्यतां भवता। अशय्यत भवता । भिद्यते कमलेन । कर्मणि, क्रियते कटः । क्रियेत कटः । क्रियतां कटः। अक्रियत कटः । अक्रियेतां कटौ । अक्रियन्त कटाः । क्रिया । शितीति विधेयम् । नैवम् । द्युतादय पुण्यादयश्च पहव आदित उदितश्च ततस्तेषाम् लूदितामुञ्चारयितुमऽक्यत्वादऽदोष ॥-जिच् ते पद-॥-न परस्मैपदमध्यमत्रिकबहुवचनमिति । ननु प्रकृतिग्रहणे यड्लुबन्तस्थापीति यहलुक्क इति परस्मैपदित्वे च परस्मैपदस्यापि सभव । न । श्रुतानुमितयो श्रौतसवन्धो बलीयान् , यड्लोपोऽपि च न दृश्यते । अत एव सिद्धमऽन्ववादि ॥-दीपजन-11-अजनीति । 'न जनवध' इति वृवपऽभाव || स्वरग्रह-॥-अवधिपातामिति । 'अद्यतन्या पा' इति वधस्तत इटि 'अत' इत्यलोप ॥-अहसातामिति । 'हन सिच्' इति कित्त्वे 'यमिरमि' इति नलोप ॥-क्यः शिति
Page #412
--------------------------------------------------------------------------
________________
भोईमश० किम् । अभावि । “वभूचे । भविपीट । भविता । भविष्यते । अभविष्यत भवता । एवमकारि कटो भवता । भावकर्मणोरित्येव । आस्ते । पचति ॥ ७० ॥ लत०अ० ॥७९॥ कर्तर्यनन्यः शव ॥३।४।७१॥ धानोरदादिवर्जितात् कर्तरि विहिते शिति शव प्रत्ययो भवति । शकारवकारी शिद्वित्कार्याथों । भवति । चोरयति ।
पचन् । पचमानः । धारयः । पारयः । जनमेजयः । कर्तरीति किम् । पच्यते । अनभ्य इति किम् । अचि । अदती। अदंप्साक् भक्षणे । भाक् यां बांक् ष्णांक् । ऑक् द्राक् पाक् लांक रांक दाक् ख्यांक मार मार इंक इणक् वीक शुक् पंरु तुं युक् णुक आणुक स्नुए टुक्षुरुकुंक् रुदृक् जिष्वपंक अनन्यसा जक्षक दरिद्राक् ।
जागृक् चकासह शासक वर्चक मृजोक् सस्तुक् विदर हनंक वशक असक् पसर यल्लुप्त इंटर शी न्हुंङ्क् पङोक पृचे पृजुर पिजुकि वृजेकि णिजुकि । R शिजुकि ईडिन ईरिक ईशिक वसिक आङः शामूकि आसिक् कसुकि णिसुकि चक्षिक् ऊर्गुग्क एंगुक बॅग द्विपक् दुर्डीक् दिही लिहीक हुन् ओहांक
जिभीक ही पृक्क ओहांहक्मांक डुदागक् दुधांगक् दुहुभुंगा णिचूंकी विजुकी विप्लकी । इति कितोऽदादयः। शितीत्येव । पपाच ॥७॥ दिवादेःश्यः॥
३।४।७२ ॥ दिवादेर्शणात्कर्तृविहिते शिति श्यः प्रत्ययो भवति । शकारः शित्कार्यार्थः । दीव्यति । दीव्यन् । श्यादय' शवोऽपवादाः । दिबूचं जपच् शोच Masदोच् छोच पोच बीडच् नृतैच कुथच् पुथ्च गुधच् राधच् व्यधंच क्षिपंच पुष्पच तिमतीमष्टिमष्टीमच पिवच् सिबूच् ( श्रिवच् ) टिवूच लिवूच इपच् ष्णसूच कसूच व सैच खुसच् पहपुहच् पुपंच उचच लुटच विदांच छिदौच जिमिदाच् जिविदाच क्षुधंच शुन्धच धंच पिधू धूच् गृधच् रघौच तृपोच दृपौच कुपच् गुपच् । As युपरुपलुपर डिपच् छुपच लुभर शुभंच णभतुभच नशौच कुशच भृशुभ्रंशूच दृशच कृशच शुपंच दुपंच लिपच् प्लुएच् अितृपच् तुपं हपंच कापच् पुससच् विसच् ।
कुसच् असूच यसूच जसूच तसदसूच वसूच दुसच् मुसच् मसैच शरदाच तमूच् श्रमच भ्रमूच क्षमौच गदैच लगून मुहीच हौच सहोच् णिहोच वृत् पुष्या| दिः । पूडौच दुन् दीइन धीञ्च् मीच रीडच लीड्स वी डीच् । यत् स्वादिः। पीचु ईडच महिन् युजिच सृजिच नइन् परिच विदिच खिदिच युधिंच्
अनोरुधिच बुधि मनिच् अनिच् जनैचि दीपैचि तपिंच पूरैचि घरैचि जूरैचि धूरीच गूरैचि रैचि रैचि झी घरादयः। चरैचि लिशिच् लिशिच काशिम वाशिन् । Pींच शुन्गै रखीच शपीच पृषींच णहीच ।। इति चितो दिवादयः ॥ ७२ ॥ भ्राशभलाशभ्रमक्रमकमत्रसित्रटिलषियसिसंयसेवा ॥ ३।४७३॥
एभ्यः कर्तरि विहिते शिति श्या प्रत्ययो भवति या प्राप्तामासनिभापगम् । भागते। भ्राशते । भ्लाश्यते। लाशते। भ्राम्यति । भ्रमति । भौनादिकरण भ्रष्यति । काम्पति । कामगि । काम्यति । कामति । त्रस्यति । त्रसति । जुठाति । गुटति । लष्यति । लपति । यस्यति । यसति । रांयस्यति । संगसति । यमिगहणेनेच सिद्धे
संयसिग्रहणगुपसर्गान्तरपूर्वकस्य यसेनिवृत्त्यर्थम् । तेन आयस्यति मयस्यति इति नित्यं यः ॥ ७३ ॥ कषिरओव्याप्ये वा परस्मै च॥३।४७४ ॥ ak-बभूवे दति। भातोरिगण्णांगण'-इति उगारेशे 'भुगो ।'-दरकार ॥-फर्तनभ्य:-1 एकरमावरगनानुपपरो पागणदेषनार भाउ देशाभिधानात् परमादामा दाल बागनम् । पियर हा अपामिति बमोहिरतु मार्शनीगो र शति' इलारणात् । निरोपेराति सामान्योपासायाभिमवार ॥ जनमेजय इति । एजन्तमेजमा प्रयुक्त णिग्जामे जगतीति 'एजे' गरी तश् ॥-कुपिरञ्ज- as
R ७९॥
KEMEREKOKHEREKOKkKKKSIKKOKAISEKOKOISOREIGOTEK
***
Page #413
--------------------------------------------------------------------------
________________
कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति तत्संनियोगे श्यथ । क्यात्मनेपदापवादौ । कुष्णाति पादं देवदत्तः । कुष्यति पादः स्वयमेव । कुष्यते पादः स्वयमेव । कुष्यन् पादः स्वयमेव । कुष्यमाणः पादः स्वयमेव । रजति वस्त्रं रजकः । रज्यति वस्त्रं स्वयमेव । रज्यते वस्त्रं स्वयमेव । रज्यद्व स्वयमेव । रज्यमानं वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् । कुष्णाति पादं रोगः । रज्यति वस्त्रं शिल्पी । शितीत्येव । अकोपि । चुकुपे । *कोपिष्यमाणः । अरञ्जि । ररञ्जे । रक्ष्यमाणं स्वयमेव । परस्मैपदसंनियोगविज्ञानादिह न भवति । *कतीह कुष्णानाः पादाः । कतीह *रजमानानि वखाणि । ' वयःशक्तिशीले ' ( ५-२-२४ ) इति शानः । *क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्यन्तीत्यत्र ' श्यशवः' ( २ - १ - ११५ ) इत्यनेन नित्यमन्तादेशार्थम् ॥ ७४ ॥ स्वादेः नुः ॥ ३ । ४ । ७५ ॥ स्वादेर्गणात्कर्तरि विहिते शिति श्रुः प्रत्ययो भवति । शकारः शित्कार्यार्थः । सुनोति । सुनुते । सुन्वन् । सुन्वानः । सिनोति । सिनुते । सिन्वन् । सिन्वानः । पुंग्टू पिगट शिंगद् हु मिंग्ट चिंगद धूग्द् स्तृगूद कंगद गद हिंदू अँट् डट् एंटू स्पंद शक्लंद तिकतिगपद् राधेसाद् ऋधूद् आप्लंद तृपद् दम्भूद् कृवुट् चिवट ञिधृषाट् । ष्टिविद् अशौटि || इति निः स्वादयः ॥ ७५ ॥ वाक्षः || ३ | ४ | ७६ ॥ अक्षौ इत्येतस्मात्कर्तरि विहिते शिति शुः प्रत्ययो भवति वा । अक्ष्णोति । अक्षति ॥ ७६ ॥ तक्षः स्वार्थे वा ॥ ३ । ४ । ॥ ७७ ॥ खार्थस्तनूकरणं तस्मि वर्तमानात्तक्षौ इत्येतस्मात् कर्तरि विहिते शिति शुः प्रत्ययो वा भवति । तक्ष्णोति तक्षति काष्ठम् । शाने तक्ष्णुवानः । तक्षमाणः । स्त्रार्थे इति किम् । तक्षि वाग्भिः शिष्यं निर्भत्सयतीत्यर्थः ॥ ७७ ॥ * स्तम्भूस्तुम्भुस्कम्भुस्कुम्भूस्कोः श्ना च ॥ ३ | ४ |७८ ॥ स्तम्भ्वादिभ्यः सौत्रेभ्यो धातुभ्यः स्कुगथ कर्तरि विहिते शिति श्राः शुश्च प्रत्ययो भवति । शकारः शित्कार्यार्थः । स्तनाति । स्तनोति । स्तभ्नानः । स्तम्बुवानः । स्तुनाति । स्तुभ्नोति । स्कभ्नाति । स्कभ्नोति । स्कुनाति । स्कुभ्नोति । स्कुनाति । स्कुनीते । स्कुनोति । स्कुनुते । स्तम्भ्वादीनामूदित्करणं क्वाक्तयोरिट्विकल्पनिसप्रतिषेधौ यथा स्याताम् । स्तब्ध्वा । स्तम्भित्वा । स्तब्धः । स्तब्धवान् ॥ ७८ ॥ ऋयादेः || ३ | ४ | ७९ ॥ क्यादेर्गणात्कर्तरि चिहिते शिति श्राः प्रत्ययो भवति । क्रीणाति । मीणाति । डुक्रींग पिंग् श्रीश श्रींश् मीराश युंगंश स्क्नुंग्य क्नूगूशू द्रुग्श् ग्रहीश पूग्ा धूग्श लग्श् स्तूंग्श कृग्श् वृग्शू ज्यांश रीशू लींश क्लीश ग्लीश कृमृशृश् पृश् वृश् भृश् दृश् नृश् नृश्
| - कुष्णाति पादं देवदत्त इति । वहिर्निकृष्टान्तरवयव करोति देशान्तर प्रापयति वा ॥ कोपिष्यमाण इति । कौषिष्यति पाद देवदत्त । स एव विवक्षते नाऽह कोपिष्यामि स्वयमेव कोपिष्यते आनश् ॥ -अरञ्जीति आराङ्गीत, वस्त्र शिल्पी नाऽहमरा स्वयमेवाऽरजि ॥-कतीह कुष्णाना इति । कुष्यन्ते स्वयमेवेत्येवशीला तत शाने 'क्र्यादे' श्रा 'श्रवात ' इति आलोप एकधातावित्यत्र तथेत्याश्रयणात् | आत्मनेपदविषये शिति क्यस्य प्रवर्त्तनादत्र क्यो न शानप्रत्ययो हि न परस्मैपदी नाप्यात्मनेपदी एवं रज्यन्ते इत्येवशीलानि रजमानानि ॥ स्यात्परस्मैपदविकल्पेति । कुपिरजेर्व्याप्ये क्याद्वा परस्मै इति क्रियतामित्याशय ॥ स्तन्भूस्तुन्भू ॥ स्तुस्नान इति । अनिर्दिष्टानुबन्धाना सोत्राणा धातूना परस्मैपदित्वात् अत्र 'वय शक्तिशील' इति ज्ञान ॥ -- स्तम्भित्वेति । 'क्वा' इति द्विदभाव ॥
Page #414
--------------------------------------------------------------------------
________________
लत०अ०
कुडत् गुडत् बुद्धत्तु मुपैति ॥ इति तितर हत् तुटवू लुटपुटवत वस्तुदादयः ॥ ४२ ॥ रुधाचीयते । प्रत्ययनकारस्य युवा वनवा विचंपी युजपी न्वैषि ॥ इति पिता रूपातनुते । तन्वन् ।
तिनकारस्य लुगन्धाचा हिनस्ति । हिसन इतिहप् खिदिप
भीमा पर गश नश शांश क्षिपश् वीश् भ्रीश हेठश् मृडश् श्रन्थ मन्धश् ग्रन्धश् कुधश् मृदश् गुधश् क्षुभश् णभतुभश् खा लिशोश् अशश् इपश् विषश् पुप प्लुपश् मु-12 ॥८ ॥
पश् पुपश् कुपश् ध्रम दृश् ॥ इति शितः ऋचादयः ॥ ७९ ॥ व्यञ्जनाच्छाहेरानः॥३।४।८०॥ व्यन्जनान्ताद्धातोः परस्य भायुक्तस्य हे स्थाने र आन आदेशो भवति । पुपाण । मुषाण । उत्तभान । विष्कभाण । व्यञ्जनादिति किम् । लुनीहि । श्नाइरिति किम् । अनाति । उत्तभ्नुहि । विस्कम्नुहि ॥८॥
तुदादेःशः॥३।४।१॥ तुदादेगेणात्ततेरि विहिते शिति श: प्रत्ययो भवति । शकार शिकार्याधः । तुदति । तुदते । तुदन् । तुदमानः । तुदीत् । भ्रस्नीत् क्षिपीत् दिशीत् कृषीत् 'मुच्छृती पिचीत् विलुती लुप्लुती लिपीत् कृतैत् खिदत् पिशत्' । रिपित पित् क्षित् पूत मुंत् कृत् गृत् लिखत् जझर्चत् खचत् | ऋचत् ओख्रश्चौत् ऋच्छत् विच्छत् उच्छेत् मिच्छत् उच्छत् मच्छेत् उज्जत् सृजत् रुजॉत् भुजोत् टु मस्जात् जर्ज झझत् उज्झत् जुडत् पृडमृडत् कडत् पृणत् तृणत् मृणत् | द्रुणत् पुणत् मुणत् कुणत् घुगघूर्णत् तत् णुदत् पलंत विधत् जुनशुनत् छुपंत् रिफत् तृफतृम्फत् ऋफत्रम्फत् दृफहम्फत् गुफगुम्फत् उभउम्भत् शुभशुम्भत् भैत् लुभत् कुरत् पुरत् खुरत् घुरन् पुरत् मुरत् सुरत् स्फरस्फलत् किला इलत् हिलत् शिलसिलत् तिलत् चलत् चिलत् विलत् णिलत् मिलत् स्पृशत् रुशारिशत् विशंत् मुशत् लिशं कृत् इपत् मिपत् वहौत् तृडौ तन्ही स्तुही स्तन्हौत् कुटत् गुत् धुत् णूत् धूत कुचत् व्यनत् गुज्जत् घुटत् चुट दुट जुटत् तुटत् मुटत् स्फुटत् पुटलुठत् कुडत् । कुडत् गुडत् जुडत् तुडत् लुब्युडस्थुडत् बुडत् बुड भ्रुडत् द्रुडहुडबुडत् वुणत् डिपत् छुरत् स्फुरत् स्फुलत् कुंड कात् गुरेति पुंडन देइत् धंदन ओविजेति ओलजे
ओलस्नैति प्वजित् जुपैति ।। इति तितस्तुदादयः ॥ ८॥ रुधां स्वराज्छनो नलकच॥३।४।८२॥ रुधादेगेणस्प स्वरात्परः कतेरि विहिते
शिति नः प्रत्ययो भवति तत्संनियोगे च प्रकृतिनकारस्य लुगन्वाचीयते । प्रत्ययनकारस्य तु विधानसामर्थ्यान्न भवति । शकारः 'नास्त्योलक (४-२-९०) a इत्यत्र विशेषणार्थः । रुणद्धि | रुन्धे । भिनत्ति । भिन्ते । भनक्ति । हिनस्ति । हिसन् । रुधुंपी रिपो विचूंपी युनूंपी भिदृषी छिद्रूपी दंपी ऊदृषी ऊत्पी
पृचैप उचैः तञ्चू तजषु भोप भुजंप अजीप ओपिजैष् कुनैए उन्दै शिष्लूप् पिप्लंप हिमुतृहप् खिदिए विदिप जि इन्धैपि ॥ इति पितो रुधादयः ॥ ८२॥ *कग्तनादेरुः ॥३।४।८३॥ कृगस्तनादेश्व गणात्कर्तरि विहिते शिति उ. प्रत्ययो भवति । करोति । कुरुते । कुर्वन् । कुर्वाणः। तनोति । तनुते । तन्वन् । तन्वानः। तनूयी पणूयी क्षणक्षिणूयी ऋणूयी तृणूयी घृणुयी । बनूयि मनूयि । इति यितस्तनादयः ॥८३॥ *सृजः श्राद्धे जिक्यात्मने तथा ॥२४८४॥ सृजो धातोः श्रद्धावति कर्तरि जिक्यात्मनेपदानि भवन्ति तथा यथा विहितानि । असर्जि माला धार्मिकः । सृज्यते मालां धार्मिकः । स्रक्ष्यते मालां धार्मिकः । श्राद्ध इति किम् । व्यत्यमूट माले मिथुनम् । सृजति, स्रक्ष्यति माला मालिकः । तथेति वचनादयतन्यामात्मनेपदे ते जिच् तलुक्च शिति च क्य इति सिद्धम् ॥ -कृयतनादे-॥ तनादायऽपठित्ला भ्वादिपाठोऽस्य करतीत्या शपर्ण । रोपा मते तनादो पाठस्तन्मते 'तन्-यो वा तयासि -इति रूपद्य प्राप्येत शव च न सिध्येत् । स्वमते तु अकृत अकृया इति नित्यमेव 'धुदास्यात्'-इति लुह । अन्ये कृरतनादो पठितस्तत्साहचर्यात् ग् गाते न तु कन्द ॥-सृजः पाच-1 अआ निक्यो तथा विधीयते । आत्मनेपद तु मुख्यमेव विधीयते ॥
Page #415
--------------------------------------------------------------------------
________________
cexeKEEKE******
॥ ८४ ॥ *तपेस्तपःकर्मकात् ॥३।४ । ८५ ॥ तपेर्धातोरांन्तरवृत्तिवेन तपःकर्मकात् कर्तरि बिक्यात्मनेपदानि भवन्ति तथा। तप्यते तपः साधुः। तेपे तपांसि साधुः । तपिरत्र करोत्यर्थः । बिच् तु ' तपः कत्रनुतापे च' (३-४-९१) इति प्रतिषेधान्न भवति । अन्वतप्त तपः साधुः । तपेरिति किम् । कुरुते , तपांसि माधुः । तप इति किम् । उत्तपति सुवर्ण सुवर्णकारः । कर्मेति किम् । तपांसि साधू तपन्ति । दुःखयन्तीत्यर्थः ॥ ८५ ॥ *एकघातौ कर्मक्रिययैकाकर्मक्रिये ॥३।४। ८६ ॥ एकस्मिन्धातौ कर्मस्थक्रियया *पूर्वदृष्टया एका अभिन्ना संप्रत्यकर्मिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोर्जिक्यात्म| नेपदानि तथा भवन्ति । * अकारि कटः स्वयमेव । क्रियते कटः स्वयमेव । क्रियमाणः कटः स्वयमेव । चक्रे कटः स्वयमेव । *अभेदि कुशूलः स्वयमेव । भिद्यते कुशुलः स्वयमेव । विभिदे कशूल: स्वयमेव । अत्र करोति कटम् भिनत्ति कशूलपित्यादौ यैव कटादिकर्मणां नित्तिद्विधाभवनादिका क्रिया सैव सौकर्यादविवक्षिते कर्तृव्यापारे स्वातन्त्र्यविवक्षायां तस्मिन्नेव धातावकर्मिका च । एवं चाकर्मवाद्भावेऽप्यात्मनेपदं भवति । क्रियते कटेन । भिद्यते। कशूलेन । एकघाताविति किम्। पचत्योदनं चैत्रः । *सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् । साध्वसिश्छिनत्ति, साधु स्थाली पचति इति करणाधिकरणक्रिययैकक्रिय माभूत् । एकक्रिययेति किम् । स्रवत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः । अत्र विसृजति निष्कामतीति क्रियाभेदात् । गलन्त्युदकं वलीकानि । गलत्युदकं वलीकेभ्य इति ।
अत्रापि मुञ्चतीति पततीति क्रियाभेदात् नैकक्रियखम् । अकर्मक्रिय इति किम् । भिद्यमानः कशूल: पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः । हन्त्यात्मानमात्मा । as एकस्य कर्मत्वं कर्तृत्वं च कथमिति चेत् । उच्यते-सर्वमपि हि कर्म स्वव्यापारे *स्वातन्त्र्यमनुभूय कर्तृव्यापारेण न्यकृतं सत् कर्मतामनुभवति । कर्तृव्यापाराविष
क्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वमस्याव्यात्तमेव । यदाहुः-'निर्वृत्त्यादिषु तत्पूर्वमनुभ्य स्वतन्त्रताम् ॥ *कर्जन्तराणां व्यापारे कर्म संपद्यते ततः ॥१॥
*
**
*******
-तपेस्तप-1-अर्थान्तरवृत्तित्वेनेति करोत्ययेनेत्यर्थ ॥-पकधातौ-॥-पूर्वदृष्टयति । पूर्वस्मिन् काले दृष्टा तया सहाथै तृतीया ॥-अकारि कटः स्वयमेवेति । अकार्योत्कट देवदत्त । स एव विवक्षते | नाऽहमकार्पम् अकारि कट स्वयमेव । स्वयशब्दस्तृतीयाथै करणे कारके वर्त्तते ॥-अमेदि कुशूल: स्वयमेवेति । अभैत्सीत् अभिदता कुशूल देवदत्त द्विधा भवन्त द्वेधा अपीभवत् । स एव विवक्षते |* | नाऽहमभिदम् अभेत्स वा कितु स्वयमेवाऽभेदि ॥-सिध्यत्योदन स्वयमेवेति । नन्वत्र यथा धातुभेदस्तथा धातुभेदे क्रियाभेदोऽपि । नैवम् । एकाऽभिन्ना क्रियेत्येकधाताविति स्थिते द्रष्टव्यमिति न द्व्यहवैकल्यम् | |-निष्कामतीति क्रियाभेदादिति । विसर्ग विमर्जनमात्र निष्क्रमण तु विसर्गानन्तर गमनमिति विसर्जननिष्क्रमणयोभेद । अत्र विसृजति उदक कुण्डिका सा एवं विवक्षते नाह विसृजाम कितु स्वयमेव निष्फ्रामतीति विवक्षाया न भवति । यदा तु स्वयमेव विसृज्यते इति विषक्ष्यते तदा क्यादयो भवन्ति वा नवा । उच्यते । शब्दशक्तिस्वाभाव्यात्स्वयमेव विसृज्यत इत्यर्थो न प्रतीयते कितु निष्कामतीत्येव ।-भिद्यमानः कुशूल: पात्राणि भिनत्तीति । नन्वत्र व्यगविकलत्व व्यावृत्तेर्यत प्रथमो देवदत्तकर्तको द्वितीयस्तु कुशलकर्तृक इति साधनभेदाक्रियाभेदे धातुभेद । न । स्थाबादादऽत्र धातुभेदो नाश्रीयते अन्यथा सूत्रमिद निरर्थक स्यात् । यतोऽकारि कट स्वयमेवेत्यत्रापि इत्य धातुभेदसद्भावात् । तथाहि-प्रथम देवदत्तकर्तक कृग् पश्चात् कटकर्तक ॥-स्वातन्त्र्यमऽनुभूयेति । यत कट करोतीत्यादिषु स्वव्यापार जननादिलक्षणे कटादि कर्म स्वातन्त्र्यमऽनुभवति स्वातन्त्र्याच कर्तत्वम् ॥-कन्तराणां व्यापारे इति । स्वव्यापारे स्वातन्त्र्यात् कटादिकर्मण कर्तरूपादऽन्यो वरुटादि कर्ता कत्रन्तर तस्य
*
*
Page #416
--------------------------------------------------------------------------
________________
कतृ अ०
ESI निव्रतपणं चैतत्स्वक्रियावयवे स्थितम् ॥ निवर्तमाने कर्मत्वे से कर्तृत्वेऽवतिष्ठते ॥२॥ इति ॥८६॥ पचिहेः ॥३।। ८७॥ पचिहिभ्यापेकधातौ THANIक्रियया पाण्याऽमिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे क्यिात्मनेपदानि भवन्ति अपवादविषयं मुक्खा। अपाच्योदनः स्वयमेव ।
पच्यते ओदनः स्वयमेव । पक्ष्यते ओदनः स्वयमेव । अदोहि गौः स्वयमेव । दुग्ध गोः स्वयमेव । अदुग्ध गौः स्वयमेव । *उदुम्बरं फलं पचति वायुः। उदुम्बरसः
फलं पच्यते स्वयमेव । अपक्कादम्बरस फलं स्वयमेव । गा दोग्धि पयो गोपालकः । दुग्धे गोः पयः स्वपमेव । अदुग्ध गौः पयः स्वयमेव । अधक्षत गौः पियः स्वयमेव । दहिपच्योः कर्मणि शिचः प्रतिषेधं वक्ष्यति । तथा *अविशेषेण दुहेजिची विकल्प क्यस्य च प्रतिपेषं वक्ष्यति । अकर्मकस्येद पूर्वेणैव सिद्धेसकPSI मकाथ वचनम् ॥ ८७॥ न कर्मणा जिच ॥ ३॥४।८८ ॥ पचिदुद्देः कर्मणा योगेऽनन्तरोक्त कर्तरि जिच न भवति । अपक्तोदम्बरः फलं स्वयमेव । IN अबग्ध गौः पयः स्वयमेव । कर्मणेति किम् । अपाच्योदनः स्वयमेव । अदोहि गौः स्वयमेव । अनन्तरोक्ते कर्तरोत्येव । अपाचि उदम्बरः फलं वायना । अas दोटि गौः पयो गोपालकेन ॥ ८॥ रुधः॥ ३ । ४।८९ ॥ रुधो धातोरनन्तरोक्ते कर्तरि जिच् न भवति । अरुद्ध गौः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव । R अरोधि गोर्गोपालकेन ॥ ८९॥ स्वरदहो वा ॥ ३॥ ४ । ९० ॥ स्वरान्ताद्धातोर्दुहेश्वानन्तरोक्ते कर्तरि जिच् वा न भवति । अकृत अकारि कटः स्वयमेव । as अलविष्ट अलावि केदारः स्वयमेव । अदुग्ध अदोहि गौः स्वयमेव । स्वरदुह इति किम् । अभेदि कुशूलः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव । अकारि कटश्चैत्रेण। । IAS अदोहि गौर्बल्लवेन ॥ ९० ॥ तपः कर्बनताप च ॥३॥ ४ ॥९१॥ तपेर्धातोः कर्मकर्तरि कतरि अनुतापे चार्थे जिच् न भवति । अनुतापग्रहणाद्भावे |
कर्मणि च । अन्ववातप्त कितवः स्वयमेव । कर्तरि । अतप्त तपासि साधुः । *अन्वतप्त चैत्रेण । अन्ववातप्त पापः पापेन कर्मणा । कर्चनुतापे चेति किम् । अतापि पृथिवी राज्ञा ॥ ९१ ॥ * णिस्नुथ्यात्मनेपदाकर्मकात् ॥ ३॥ ४॥ ९२॥ ण्यन्ताद्धातोः स्नुश्रिभ्यां चात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि जिच् न भवति । येभ्यः कर्मण्यसति आत्मनेपदं विधीयते ते आत्मनेपदाकर्मकाः । णि, पचति ओदनं चैत्रः तं मैत्रः प्रायुक्त अपीपचत् ओदनं चैत्रेण मैत्रः । पुनरोदनस्य | सुकरत्वेन कर्तृत्वे अपोपचतौदनः स्वयमेव । यदि वा स्वयमेव पच्यमानः ओदनः वं मायुक्त *अपीपचतौदनः स्वयमेव । उभयत्र स्वयमेवापाचीत्येवार्थः । अचू
-निवृत्तप्रेषणमिति । निवृत्तकर्तव्यापारमित्यर्थ । पचिदुहे ।-अकम्भिकयेति । अकर्मऊत्वे पूर्वेण सिद्धमऽप्यनूयते सूत्रारम्भात् । अनेन तु कर्मणि विधीयते तत्र कर्मणीत्युच्यताम् । न । एव | कृते पचिदुरयोस्तककोण्डिन्यन्यायेन सत्येव कर्मणि स्यात्, कर्मण्यऽसति पूर्वेणाऽपि न स्यात् ॥-उदुम्बरं फलं पचति वायुरिति । अयमन्तभूतण्यों द्विकर्मक । उदुम्परात फल पाचयति वायुरित्यर्थ
॥-अविशेषेणेति । कर्मणि सत्यऽसति वैत्यर्थ । अविशेषेणेत्युक्तेऽपि कर्मणि 'न कर्मणा निच्' इति नित्य प्रतिषेध अकर्मणि तु विकल्प ॥-तपःकर्व-॥ नन्वऽनेन सामान्येन सानुतापेऽननुतापे च कर्त्तरि | कर्मकर्तरि च भविष्यति किमऽनुतापमहणेनेत्याशङ्कयाह-अनुतापग्रहणादिति ॥-अन्वतप्त चैत्रेणेति । पचात्तपन कृतमित्यर्थः । अग्रेतने तु पश्चात्ताप कारित इत्यर्थं ॥-णिस्नुयात्मने-॥
Page #417
--------------------------------------------------------------------------
________________
॥
चुरत् गां चैत्रः । अचूचुरत गौः स्वयमेव । पुच्छमुत्क्षिपति उत्पुच्छयते गौः । अन्तर्भूतव्यर्थत्वात् कर्मको उदयुपुच्छत गां देवदत्तः । उदयुपुच्छत गौः स्वयमेव । यद्वा उत्पुच्छाकार्षीदिति णिचि उदपुपुच्छहां देवदत्तः । उदपुपुच्छत गौः स्वयमेव । स्तु, मास्नात् गां देवदत्तः । *प्रास्नोष्ट गौः स्वयमेव । श्रि, उदशिश्रियत् दण्डं दण्डी । उदशिश्रियत दण्डः स्वयमेव । आत्मनेपदाकर्मक, व्यापत् सैन्धवं चैत्रः । वल्गयति स्मेत्यर्थः । व्यक्त मैन्यः स्वयमेव । विकरोतिर्वल्गनेऽन्तभूतण्यर्थः कर्मस्थक्रियः । व्यापत् कटं चैत्रः । व्यक्कृत कटः स्वयमेव । अवधीत् गां गोपः । आहत गौः स्वयमेव । व्यता-सीत् पृथिवी रविः । व्यतप्त पृथवी स्वयमेव । ञिनिषेधात् ञित् भवत्येव । पाचिता, पाचिषीष्ट ओदनः स्वयमेव । प्रास्नाविष्ट प्रस्ताविषीष्ट गौः स्वयमेव । उच्छ्रायिता उच्छ्रायिषीष्ट दण्डः स्वयमेव । आद्यानिष्ट आघानिषीष्ट गौः स्वयमेव । पृथग्योगात् उत्तरेण ञिः प्रतिपेो न भवति ॥ ९२ ॥ * भूपार्थसन किरादिभ्यश्च ञिक्यौ || ३ | ४ | ९३ ॥ भूपार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकाराण्णिस्तुश्यात्मनेपदाकर्मकेभ्यथ धातुभ्यः कर्मकर्तरि चिक्यौ न भवत । निरुत्सृष्टानुबन्धो टोर्ग्रहणार्थः । भूपार्थ, अलमकार्षीत् कन्यां चैत्रः । अलमकृत कन्या स्वयमेव । एवमलंकरिष्यते अलंकुरुते कन्या स्वयमेव । पर्यापत्कन्यां चैत्रः पर्यस्कृत परिष्करिष्यते परिष्कुरुते कन्या स्वयमेव । अनूभूषत् कन्या छात्रः । अवभुपत भूपयिष्यते भूयते कन्या स्वयमेव । अपमण्डत् कन्या छात्रः अममण्डन्त मण्डयिष्यते मण्डयते कन्या स्वयं|| भूपिण्ड चोर्ण्यन्तत्वेनैव निषेध सिद्धे तिपेधार्थ भूपार्थेपुदाहरणम् । सन्नन्त, अचिकीर्षीत् कटं चैत्रः । अचिकीर्षिष्ट चिकीर्षिष्यते चिकीर्षते कटः स्व| यमेत्र | अविभित्सीत् कुशुलं चैत्रः । अविभित्तिष्ट विभित्तिष्यते विभित्सते कुशुलः स्वयमेव । किरादि, अकारीत्पांं करी । अकी कीपष्ट किरते पांसुः स्वय| मे | एवमवाकी अवको अवकिरते पांसुः स्वयमेव । अगारीत् ग्रासं चैत्रः । अगोष्ट गीपष्ट गिरते ग्रासः स्वयमेव । एवं न्यगीष्ट निगीपष्ट निगिरते ग्रासः स्वयमेव । दोरिगां पयो गोपः । दुग्ने गौः स्वयमेव । दुग्वे गौः पयः स्वयमेव । कथमदोहि गौः स्वयमेव । दुहेनिविकल्प उक्तः । भवोचत्कथां चैत्रः । अवोचत ब्रूते कथा स्वयमेव । अन्योत् मालां मालिकः । अथन्थिष्ट श्रोते श्रन्वते माला स्वयमेव । अग्रन्थीत् ग्रन्थं विद्वान् । अग्रन्थिष्ट ग्रथ्नीते ग्रन्थते ग्रन्थः स्वयमे । श्रन्यग्रन्थ किरादी युनादी वा । असीत् दण्ड दण्डो । अनंस्त नमते दण्डः स्वयमेव । परिणमति मृदं कुलालः । परिणमते मृत् स्वयमेव । कृगृ दुहब्रू अन्य् ग्रन्थ नम् इति किरादयः । बहुवचनं शिष्टप्रयोगानुसरणार्थम् । णिस्नुयात्मनेपदाकर्मकाणां विप्रतिषेधः पूर्वसूत्रे उदाहृतः निवेषां पृथग्योगवत्येवेति चोक्तम् । क्यनिपेन उदाहियते । यन्त्र, कारयते कटः स्वयमेव । चोरयते गौः स्वयमेव । उत्पुच्छयते गौः स्वयमेव । स्नु । प्रस्तुते गौः स्वयमेव । श्रि, -अपोपचतोदनः स्वयमेवेति । अत्र प्रयोजकव्यापाराविवक्षायाणि ग् न निवर्त्तते । ण्यन्ताना त्रिच्प्रतिषेयात् । स्वयं पच्यमान ओदन स्व प्रायुक्तति ततोऽवीपचदोदन स्वमात्मानमित्यर्थ । स औदन विवाहमा त्मानमचन्नामात्मानतियन्तमरीन कि त स्वयमोदनोऽपचत असीसत इत्यर्थं ॥ प्रास्नोष्ट गौरिति । अत्र पूर्वमेव नित्यत्वादन्तरयाच गुण ॥ आत्मनेपदाकर्मकेति । येषामकर्मकाणामात्मनेपव्यधाय तेषामित्यर्थ ॥ भूपार्थसन्- ॥ विद्मतिषेधार्थमिति । अन्यथा पृथग्योगात व्यन्तद्वारा त्रिद्मतियो न स्यात् किंतु पूर्वेण त्रिच एव ॥ क्रियादौ युजादौ चेति । धातु पारायणे तु भ्वादि सरकावपि॥
*********
*********
Page #418
--------------------------------------------------------------------------
________________
श्रीदेमश ॥८२॥
अत्र तु यन्तादपस्य प्रकृत्यर्थस्य प्रास्यक्रियारूपम्। मावदृष्टया करणस्यय
उच्छृपते दण्डः स्वयमेव । आत्मनेपदाकर्णकः, वियते सैन्धवाः स्वयमेव । आहते गौः स्वयमेव । अन्ये तु णिस्नु यात्मनेपदाकर्मकेभ्यो भिटोऽपि प्रतिषेधमिच्छ
elलन्त अ० न्ति । तन्मते पाचयिता पाचयिष्यते ओदना, पस्नोता प्रस्नोप्यते गौ, उच्नयिता उच्छूयिष्यते दण्डः, आहन्ता आहनिष्यते गौः स्वयमेवं सेव भवति । *स्नुनमोः *अन्तर्भूतण्यर्थत्वेन सकर्मकत्याद्गादेः कर्मकर्तृत्वम् । यत्र तु ण्यों नास्ति तत्र कर्तृव । यथा प्रस्नौति गौदर्दोग्धः कौशलेन । नमति पल्लवो बातेन ॥ ननु कर्मस्थया क्रिपया एकाकर्मकिये कर्तरि शिम्पात्मनेपदानि भवन्ति *अत्र तु ण्यन्ताना प्रयोजकव्यापार: *सन्नन्ताना चेच्छाकर्तृस्यैव क्रियेति जिक्ययोः प्राप्तिरेव नास्ति कि प्रतिपेधेन । उच्चने-अयोजकव्यापारस्येच्छा पाश्च तदर्थत्वात् करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यम् तस्य च कर्मस्थत्वात् णिसन्नन्तानामपि कर्मस्थक्रियत्वम् । तथा * &ो कथेत्यत्र वचनं शब्दप्रकाशनफलत्वात् उपाध्यायेनोक्तः करोतीतिवत् *प्रेरणार्यत्वात् वा कर्मस्थक्रियारूपम् । भूपाक्रियाणां च भूषाफलं शोभाख्यं कर्मणि दृश्यत
इति कर्मस्थक्रियत्वम् । एवमन्यत्रापि भावनोयम् ॥ ९३ ॥ करणक्रियया क्वचित् ॥ ३॥ ४ ॥ ९ ॥ एकघाती पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये | * कर्तरि जिम्पात्मनेपदानि कचिद्भवन्ति । परिवारयन्ति कण्ट : पुरुषा क्षम् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । कचिन्न भवति । साध्वसिरिछनति ॥ ९४ ॥ * इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृइट्ट तौ तृतीयोऽध्यायः ॥ ३॥ ॥ प्रतापतपनः कोपि मौलराजेनवोऽभ
वत् ॥ रिपुस्त्रीमुखपद्मानां न सेहे यः किल श्रियम् ॥ १॥ *-स्नुनमोरिति । ननु स्तुनमारकर्मको तत्कयमऽनयो कर्मस्थाकपत्यमित्याह-अन्तर्भूनण्यर्थत्वेनेति ।-अन त ण्यन्तानामिति । यथा फुर्यन्त प्रयुक्ते इति अत्र हि प्रयो प्रक्रिया देवदत्तादी |2 गिता यतो देवात कटादि कुन चेत्रण प्रयुक्त सच कतै -सन्ताना चेति । इच्छाया प्राणि धर्मधात् । यध इच्छति स कर्ते ॥-चूने कथेत्य त्रति । ननु वचनक्रिया देवदत्ते ||
कत्तरि स्थिता न तु कथा फर्मगि तक्ता कर्मस्पक्रियतामित्याह-शब्दप्रकाशनफलत्वादिति । अस्या ये शब्दास्त प्रकाशमाना वचनेन प्रकाश्यन्ते इति वचन कम्मस्थक्रियारूपम् ॥ -प्रेरणा *त्वावति । अवमर्थ प्रेरणाथों षा अन ग । ततध चूत इति को । शियण बुध्यमाना बोधयतीत्यर्थ ॥ -करणक्रियया-1-एकाकर्मक्रियति । एतदधिकारायातत्वात् योजित
कचिरहणात्तु सकर्मफोऽपि भवति ॥-परिवारयन्ति । कचि दित्युक्त्याऽपि न भवति ॥ इत्याचार्य तृतीयाध्यायः समाप्तः ॥ ३ ॥
॥८२॥
Page #419
--------------------------------------------------------------------------
________________
॥ चतुर्थोऽध्यायः॥ द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः॥४।१।१॥परोक्षायां डे च प्रत्यये परे धातुर्भिवति । धातोरवस्थितस्य द्वितीयमुच्चारणं क्रियते इत्यर्थः ।। | स्वरादौ तु द्विवचननिमित्ते प्रत्यये स्वरस्य कार्यात् मागेव द्वित्वं भवति । पपाच । पपाठ । इयाज । आर । अचकमत । धातुरिति किम् । माशिश्रियत् । 'वेत्तेः कित्' । (३-४-५१) इति वचनादामि परोक्षाकार्य न भवति । दयांचवे । विदांचकार । परोक्षाङ इति किम् । अदात् । प्रागिति किम् । निनाय । निनयिथ । निन्यतः। चक्रतुः। पपौ । पपतुः। जग्मतुः। अदधत् । एवमादिषु वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धं भवति । स्तर इति किम् । दिदीर्वान् । शिशीर्वान् । जेघीयते । देध्मीयते । जेगीयते । स्वरविधेरिति किम् । श्चि, शुशाव । तितवनीयिपतीत्यत्र तु स्वरविघर्विचननिमित्तप्रययाजन्यत्वान्न ततः प्राग द्वित्वम् । जग्ले मम्ले इति अनिमित्तकमात्वम् । अधिजगे इति विषये आदेशः। प्राक्तु खरे स्वरविधेरिति आद्विवचनमधिकारः। अन्यथा हि *आटिटत् इत्यादि न सिध्यति ॥ १॥ आद्योऽश एकस्वरः ॥४॥२२॥ *अनेकस्वरस्य धातोराय एकस्वरोऽवयवः परोक्षाङे प्रत्यये द्विभवति । जजागार। अचकाणत् । पूर्वेण सर्वस्य द्वित्वे प्राप्ते वचनम् ॥ २॥ सन्यङञ्च ॥ ४।१।३॥ सन्नन्तस्य यङतस्य च धातोराद्य एकस्वरोऽवयवो विर्भवति । तितिक्षते । चिकीर्षति । पापच्यते । लोलूयते । पष्ठीनिर्देश उत्तरार्थः । चकारः पूर्वोक्त| निमित्तसमुच्चयार्थ उत्तरार्थ एव । तेनोत्तरत्र परोक्षाङे सन्नन्तयङन्तानां च यथासंभवं द्वित्वं सिद्धम् ॥ ३॥ "स्वरादेर्दितीयः॥४।१।४॥ स्वरादेर्धातोर्विचनभाजो द्वितीयांश एकस्वरो विर्भवति न त्वाद्यः । अटिटिषति । अशिशिषति । अटाट्यते । अशाश्यते । प्राक्तु स्वरे स्वराविधरिसेव । आटिटत् । आशिशत । 'प्रोणुनाव ।
द्विर्द्धातुः-॥-पपाचेति । अत्र पुनरपि द्विवचन न भवति । द्विरिति वचनात् ॥-निनायेति । 'स्वरस्य परे'-इत्यनेनापि सिद्धम् । नैवम् । कालापेक्षाया स्थानित्वाऽभाव ॥शुशावेति । अत्र हि स्वरव्यञ्जनकार्य ' वा परोक्षायडि' इति वृत् 'दीर्घमवोऽन्त्यम्' ।-तितवनीयिषतीति । नुक् वृत्तीत्यतोऽनडन्तात् क्यनि सनि 'अन्यस्य'-इति द्वित्वम् ॥ स्वरविधेरिति । गुणरूपस्येत्यर्थ ॥-आटिटदित्यादि न सिध्यतीति । प्रागेव गेर्लोपे सति ॥-आद्योश-॥-अनेकस्वरस्येति । एकस्वरस्यैकस्वरेऽशे द्विरुक्ते न किञ्चिदऽस्य फलम् । यद्वा एकस्वर इति सवन्धिशब्द सामर्थ्यांदऽनेकस्वर धातुमाक्षिपति । एतत्सूत्र विना अचकाणदित्ययं विनश्यति । तथा अजूघुणादित्यापि न तु जजागार इति ॥-सन्यङश्च ॥-पष्ठीनिर्देश इति । नन्वऽत्र सनि यडि च निमित्तभूते एकस्वरस्य द्वित्वम् तत कथ सप्तमी नादायीत्याह-उत्तरार्थ इति । तेनोत्तरेण प्रतीपिपतीत्यादि सिद्धम् । दर्शितोदाहरणाऽपेक्षया चेदमुक्त यावता यड्लुपि योभवतीत्यादिष्विहापि फलमस्ति । किञ्च चकार उत्तरार्थ एवेत्यत्रैवकारेण पष्ठीतिनिर्देशस्य इहार्थत्वमपि ज्ञायते ॥-स्वरादे-॥-प्रोणुनावेति । अत्र द्वित्वरूपे परे कार्ये णत्वशास्त्रस्याऽसत्त्वात् द्वित्वे
caroinecraterencetreena
Page #420
--------------------------------------------------------------------------
________________
॥ १ ॥
श्री मश० ४ मोर्णुनविपति । *अरिरिपति । अरिरिपतीत्यत्र तु इट: कार्यित्वं न निमित्तत्वम् । ततो द्विलनिमित्तस्य स्वरादिप्रत्ययस्याभावात् प्राक् स्वरविधिरेव ॥ ४ ॥ न वदनं संयोगादिः ॥ ४ । १ । ५ ॥ स्वरादेर्धातोर्द्वितीयस्यावयवस्यैकस्वरस्य वकारदकारनकाराः संयोगस्यादयो न द्विर्भवन्ति । उब्जजिपति । अट्टिटिपते । अडिडिपति । उन्दिदिपति । इन्दिद्रीयिपति । औब्जिजत् । आत् ि| आडित् । औन्दिदत् । वदनमिति किम् । ईचिक्षिपते । संयोगादिरिति किम् । प्राणिणिषति ॥ ५ ॥ अयि रः ॥ ४ । १ । ६ ॥ स्वरादेर्धातोद्वितीयस्यावयवस्यैकस्वरस्य रेफः संयोगादिर्द्धिर्न भवति 'अयि ' रेफात्पर आनन्तर्येण यकारश्चेन्न भवति । अर्चिचिपति । प्रोर्णुनविपति | प्रोर्णोनूयते । मोर्णुनाव । प्रोर्णुनवत् । आर्चिचत् । अयीति किम् । अरार्यते । अर्यमाख्यातवान् | 'आरर्यत् । संयोगादिरित्येव । अरिरिपति ॥ ६ ॥ * नाम्नो द्वितीयायथेष्टम् ॥ ४ । २ । ७ ॥ स्वरादेन नो द्विर्वचनभाजो द्वितीयादारम्यैकस्वरोऽवयवो | यथेष्टं द्विरुच्यते । अशिश्वयिषति । अश्वीयियिषति । अवीविपिषति ||७|| 'अन्यस्य ||४|१|८|| स्वरादेरन्यस्य व्यञ्जनादेर्नाम्नो धातोर्द्विर्वचनभाजो एकस्वरोऽवयवो यथेष्टं प्रथमो द्वितीयस्तृतीयादिर्वाऽन्यतमो द्विरुच्यते । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्री यियिपति । पुत्रीयपिपति । पुत्रीयन्तं प्रायुक्त अपुपुत्रीयव । अपुतित्रीयत् । *अत्रीयत् ॥ ८ ॥ कण्डादेस्तृतीयः ॥ ४ । २ । ९ ॥ कण्डुादेर्धातोर्द्विवचनभाज एकस्वरस्तृतीय एवावयवो द्विर्भवति । कण्डूयियिषति । आसूमियत् ॥ ९ ॥ * पुनरेकेषाम् ॥ ४ । १ । १० ॥ एकेषामाचार्याणां मते द्वित्वे कृते पुनर्द्वित्वं भवति । *सुसोपुपिपते । प्राणिणिनिपत् । बुवोभूयिषते । एकेषामिति किम् । सोपुपिषते । प्राणिणिपत् । बोभूयिषते ॥ १० ॥ यः सन्वेयः ॥ ४ ॥ १ ॥ ११ ॥ ईर्ष्यतेर्द्विर्वचनभाजो विः सन् वा द्विर्भवति । ईष्यविपति | ईष्यिपिपति ॥ ११ ॥ | हवः शिति ॥ ४ । १ । १२ ॥ जुहोत्यादयः शिति द्विर्भवन्ति । जुहोति । जुहत् । माक्तु स्वरे स्वरविधेरित्येव । जुवानि ॥ १२ ॥ चराचरचलाचलपतापत | वदावघनाघनपादूपदं वा ॥ ४ । १ । १३ ॥ एते शब्दा अचि कृतद्विर्वचना वा निपात्यन्ते । चरिचलिपतिवदिहन्तीनामजन्तानां द्वित्वं हन्तेर्हस्य घत्वं पूर्वस्य
कृते णत्वम् ॥ अरिरिपतीति । ऋक् ऋ प्रापणे ऋश् वा । अर्तुमऽरितुमरीतु वा इच्छतीति सनि आद्याभ्याम् 'ऋसिपूर्' इति मरास्तु 'इवृध ' - इत्यनेनेट् । अरिरीपतीत्येतत्तु हरा एव । अन्यथा 'वृतो नवा' इति दीर्घो न स्यात् ॥ - इटः कार्यित्वमिति । स्वरादित्वाद्वातोर्द्वितीयाशस्य इद्रूपस्य द्वित्वे चिकोर्पिते इट कार्यित्वमेवेत्यर्थं ॥ स्वरविधिरेवेति । गुणरूप इत्यर्थ | ॥ न वदनं ॥ सयोगादिरित्यस्य द किमीवे इति पुस्त्वम् ॥ अयि रः ॥ - आनन्तर्येणेति । सप्तम्या निर्दिष्टे पूर्वस्य तयानन्तरस्येवेति ॥ - आरर्यदिति । अन्न स्वरादेशोन्यस्योपरूपो द्वित्वे कायें स्वामी निमित्तापेक्षयापि प्राविधिरिष्यते ॥ नाम्नोद्वि ॥ 'गम्ययप' इति पचमी ॥ यथेष्टमिति । यो य इष्टथे 'योग्यताचीप्सा ' - इत्यनेनाव्ययीभाव ॥ - अन्यस्य ॥ द्वितीयादित्यधिकारो नेष्ट इति प्रथमो द्वितीय इत्यायुक्तम् ॥ अपुत्रीयियदिति । अगात इत्यनेन विपयेऽप्यकारलोपात्परनिमित्तत्वाभावे 'सारस्य परे ' इति स्थानियाभावात् यि इत्यस्य द्विम् । न इत्यस्य । एवमासूयियदित्यादिष्वपि ॥ पुनरे ॥ सुसोपुपिपते इति । भृशार्थे यड् ' स्वपेर्यपुडे च' इति यद् द्वित्व सोपुपितुमिच्छति सन् । अत इत्यनेन विपस्य लोपात् ' स्वरस्य परे ' इति स्थानित्वाभावे यो लुक् सिद्ध ॥ प्राणिणिनिपदिति । 'द्वित्वेऽप्यन्ते ' इत्यन द्विव्वे इति वचनात् द्वयोरेव गाव न तृतीयस्यापि ॥ - चराचर - ॥ -
1
च० अ०
॥ १
Page #421
--------------------------------------------------------------------------
________________
R] च दीर्घः । चरतीति चराचरः । चलाचलः । पतापतः। वदावदः। घनाघना पाटयतेरजन्तस्य द्वित्वम् इस्वत्वं पूर्वस्य च ऊदन्तो निपात्यते । पाटयतीति पादपटः ।
पक्षे, चरः। चलः । पतः । बदः । हनः । पाटः । केचित्तु पट्पट इति निपातयन्ति ॥ १३ ॥"चिक्लिदचक्नसम् ॥४।१।१४॥ चिक्लिदचक्नसशब्दौ निपा१६३ खेते । क्लिद्यतेः के क्नस्यतेरचि उभयत्र घअर्थे वा के द्वित्वं निपासते । चिक्लिदः। चक्नसः । *चक्रुः ययुः बभ्रुः इत्यौणादिका. ॥ १४ ॥ 'दाश्वत् सावत् मी
वत् ॥ ४॥ ११५॥ एते शब्दाः कसुमत्ययान्ता निपात्यन्ते । दाग दाने इत्यस्य कसावदित्वमनिट्त्वं च निपासते । दाश्वान । दाश्यांसौ । दाशुपी। पहि मर्पणे इसस्य परस्मैपदमाद्वित्वमुपान्त्यदीर्घत्वमनिटत्वं च निपात्यते । साहान् । मिह सेचने इत्यस्याद्वित्वमनिट्त्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते । मीद्वान् ॥ १५॥ ज्ञप्यापो जीपीए न च दिः सि सनि ॥४।१।१६ ॥ ज्ञपेरापेश्च सकारादौ सनि परे यथासंख्यं जीपीष् इत्येताबादेशौ भवतो न चानयोरेकस्वरांशो द्विर्भवति । 'आदेशे कृते द्वित्वं पामोतीति निषिध्यते । आदेशसंनियोगे च निषेधात् अन्यत्र द्वित्वं भवत्येव । जीप्सति । ईप्सति । सीति । किम् । जिज्ञपयिषति । 'इवृध'-(४-४-४७) इत्यादिना विकल्पेट् । सनीति किम् । आफ्स्यति ॥ १६ ॥ ऋध इत् ॥ ४ ॥ १।१७ ॥ ऋधः सकारादौ सनि परे ईर्त इत्यादेशो भवति न चास्य द्विः। ईसति । सीत्येव । आधिपति ॥ १७ ॥ दम्भो धिप धीप् ॥ ४।१।२८॥ दम्भः सकारादौ सनि परे धिप धीप् इत्येताबादेशौ भवतो न चास्य द्विः । धिप्सति । धीप्सति । सीयेव । दिदम्भिपति ॥ १८ ॥ *अव्याप्यस्य मुचेर्मोग्वा ॥४।१।२९ ॥ मुचेरकर्मकस्य सकारादौ सनि परे मोक् इययमादेशो वा भवति न चास्य द्विः । मोक्षति मुमुक्षति चैत्रः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अव्याप्यस्येति किम् । मुमुक्षति वत्सं चैत्रः ॥ १९ ॥ मिमीमादामित्स्वरस्य ॥४।१।२०॥ मिमीमा इत्येतेषां दासंज्ञकानां च स्वरस्य सकारादौ सनि परे इदादेशो भवति न चैपां द्विः । डुमिगट, मित्सति मित्सते शतम् । 'मीति मीच्पींगशोहणम् । मित्सते । पमित्सति । प्रमित्सते शत्रून् । मेति मामांङ्कमेंडां ग्रहणम् । मित्सति । प्रमित्सते भूमिम् । अपमित्सते यवान् । मातेनेच्छघनाघन इति । प्रथमस्य निपातनात् धत्व द्वितीयस्य तु 'अडे हिहन'-इति सिद्धमेव ॥-चिक्लिद-॥ क्लिदोच लियतीति 'नाम्युपान्य'-इति क नस्यतीत्यऽच क्लेदन क्लसन वा स्थादित्वात्के । चक्रुः | वैकुण्ठः कर्मठश्च । ययुः अश्व यायावर स्वर्गमार्गश्च । वभ्रः ऋषि नकुल राजा वर्णश्च । 'हनिय'-इति अयोऽपि साधवः ॥-दाश्वत्साहत्-॥ पहण मर्पणे इत्यस्य न निपातनमिष्टिवशात् ॥शप्यापो-|-आदेशे कृते इति । परत्वात्प्रथममेवेत्यर्थ ॥-झीप्सतीति । ज्ञांशू । जानन्त प्रयुक्ते णिग् । 'अतिरी '-इति पोन्त । 'मारणतोपण'-इति इस्वत्वम् । ज्ञपयितुमिच्छन्ति 'तुमहोत्'-इति सन् ॥-ईप्सतीति । आतृण लम्भने इत्यस्य णिजभावेऽपि नित्यमिटि सादिस्सन् नास्ति ॥-ऋध ईत् ।-ईसंतीति । 'इवृध'-इति वेट् ॥-अव्याप्यस्य-॥ न विद्यते व्याप्य यस्य । यदा नाम नाम्नेत्याश्रयणादविद्यमान व्याप्यं यस्य तदा मयूरयंसकादित्वात् मध्यपदलोपः ॥-मोक्षते वत्स इति । वाक्यकाले मुमुक्षति वत्सं चैन स एव विवक्षते नाऽहं मुमुक्षामि 'भूषार्थ'-इति क्याऽभावः ॥-मिमीमादा-॥ "मिग्मीगोऽखलचलि' इत्यात्वे माद्वारेणैव सिध्यति कि मिग्रहणेनेति । सत्यम् । 'नामिनोऽपिट्' इति सन कित्वादात्य न प्रामोति ॥७१ मीति मीट्च्मीग्शोरिति । मीण गताविति यौजादिकस्यापि ग्रहः । यतः मीट्च्मींगशावेव गती वर्तमानी युजादी तेन निरनुबन्धग्रहणे इति यद्यऽयं न्याय स्यात्तदा माक् माने इत्यऽत्य
Page #422
--------------------------------------------------------------------------
________________
च० अ
न्त्येके । मिमासति । दासंज्ञ, दाम्, प्रदित्सति दानम् । दे दित्सते पुत्रम् । डुदांग्क् दित्सति दित्सते वस्रम् । दोच दित्सति दण्डम् । धे धित्सति स्तनम् । डुधांगक धित्सति धित्सते श्रुतम् । बहुवचनं व्याप्त्यर्थम् । तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य ' इत्यादि नाश्रीयते । स्वरस्येति किम् । सर्वस्य माभूत ॥ २०॥ 'रभलभशकपतपदामिः॥४।१।२१॥ एषां स्वरस्य सकारादौ सनि परे इकार आदेशो भवति न चैपां द्विः। रम् आरिप्सते । लम् लिप्सते । शक् शिक्षति । पत पित्सति । पद पित्सते । सीत्येव । पिपतिपति । बहुवचनं शकीचशवंटोरुभयोरपि परिग्रहार्थम् ॥ २१ ॥राधेवधे ॥४।१।२२ ॥ राधर्हिसायां वर्तमानस्य सकारादौ सनि परे स्वरस्येकारादेशो भवति न चास्य द्विः । प्रतिरित्सति । अपरित्सति । वधं इति किम् । आरिरात्सति गुरुन् ॥ २२ ॥ अवित्परोक्षासेद्धवोरेः॥ ४॥ १॥ २३ ॥ राधेहिंसायां वर्तमानस्य अविति परोक्षायां थवि च सेटि स्वरस्यैकारो भवति न चास्य दिर्भवति । रेधतुः । रेधुः । रेधिय । अपरेधतुः । अपरेधुः । अपरेधिय । प्रतिरेधतुः । प्रतिरेधुः । प्रतिरेधिय । परिरेधतुः । परिरेधुः । परिरेधिय । अपरेधिव । अपरोधिम । अविदिति किम् । अपरराध । परोक्षासेदयवोरिति किम् । अपराध्यते । वध इयेव । आरराधनुः । आरराधिय ॥ २३ ॥ "अनादेशादेरेकव्यञ्जनमध्येऽतः ॥ ४ ॥ १।२४ ॥ अवित्परोक्षासेट्थवोः परयोर्योऽनादेशादिर्धातुस्तत्संवन्धिनः स्वरस्यातोऽकाररूपस्यासहायव्यञ्जनयोमध्ये वर्तमानस्य स्थाने एकारादेशो भवति न च धातुर्भिवति । पेचतुः पेचुः । पेचिवान् । पेचुपी । पेचिम । पेचिथ । रेणतुः । रेणिय । अविदित्येव । *अहं पपच । परोक्षायामित्येव । पच्यते । सेट्थवीत्येव । पपक्थ । अनादेशादेरिति किम् । वभणतुः । बभणिय । चकणतुः । चकणिय । एकव्यञ्जनमध्ये इति किम् । ततक्षतुः । ततक्षिय । अत इति किम् । दिदिवतुः । दिदेविथ । आवित्परोक्षासेट्थवभ्यामादेशादित्वस्य विशेषणं किम् । इहापि यथा स्यात् । णम् नेमतुः । नेमुः। नेमिय । सेहे । सहाते । सेहिरे । युजादौ पहण् । सेहिथ । अत्र हि अनिमित्ते नत्वसत्वे न तु परोक्षायन्निमित्ते इति ॥ २४ ॥ तृत्रपफल भजाम् ॥४।१।२५॥ एपामवित्परोक्षासेट्थवोः स्वरस्यात एवं भवति न चैते दिर्भवन्ति । तेरतुः । तेस्थि । त्रेपे । पाते । पिरे । फेलतुः । फेलिय । भेजतु । भोजिथ । अविदित्येव । अहं ततर । सेटीत्येव । वभन्थ । अत इसेव । तितीर्वान् । 'तरतेरतो गुणरूपत्वात् पेरनेकव्यअनमध्यत्वात् फलभजोरादेशादित्वात् न प्रामोतीति वचनम् । बहुवचनं तु फलजिफला इत्युभयोरपि ग्रहणार्थम् ।। २५ ॥ जभ्रमवमत्रसफणस्यमस्वनः मचान्तरेण ककारानुस्पारयोरगित्यत्पात् निरनुपन्धमाणे सति माक् इत्येतसा महण न स्यात् । गादिशब्दार गुकानुबन्धग्रहणे न अनुमन्नास्य लक्षणप्रतिपदोकयोरित्यादयोऽपि नाश्रीयन्ते । तेन गुमिग्मोरपि ग्राहणम् ॥-रभलभ-॥-शिक्षतीति । शकीच शिक्षते इत्यपि ॥-बहुवचनमिति । अन्यथा निरनुवन्धत्वादेवादिकस्येव स्यात् ॥-अनादेशा-॥ एके च असहाये च ते व्याने च तयोर्मध्य तसिान् ॥-अहं पपचेति । आम्रगणयो या णिरयादकारसभगे लायकर याऽभाव इत्यन्तणवि दर्शितम् । ममथ्यानित्यनेकव्यानस्य लाक्षणिकत्वास भवति ॥-तृत्रप-॥ -तेरतुरिति । प्राक् तु सारे इति भणनात् पूर्व विस्ये 'स्कृच्छनोकि '-इति गुणेऽस्य गुल्वे न च द्विरिति वचनात् कृतमपि द्वित्वं निवर्तते । गा धातोरपि ज्ञेयम् ॥ गुणरूपत्वात् 'म शस'शति निषेध स्थाविष्याह-तरतेरियादि ।-बहुवचनमिति । अन्यथा निरनुपन्धप्राण इलनेन शिफला इत्यस्य न स्यात् ॥-जभ्रमवम-॥ राजसहचरिखमाजेरेव ग्रहणमिति पारायणे
Page #423
--------------------------------------------------------------------------
________________
राजभ्राजभ्रासभ्लासो वा॥४१।२६॥ एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं वा भवति न चैते द्विर्भवन्ति । जेरतुः । जजरतुः । जेरिथ । जजरिय । भ्रमतुः। वभ्रमतुः । भ्रमिथ । वभ्रमिथ । चेमतुः । ववमतुः । बेमिथ । ववमिथ । 'उद्वेमुस्तत्र रुधिरं रथिनोऽन्योन्यवीक्षिताः ॥ वमेनेच्छन्त्यन्ये । सतुः । तत्रसतुः । सिथ । तसिथ । फेणतुः । पफणतुः । फेणिय । पफाणिय । स्येमतुः । सस्यमतुः । स्येमिथ । सस्यमिथ । खेनतुः । सवनतुः । स्वेनिथ । सस्वनिथ । रेजतुः । राजतुः । रेजिथ । रराजिथ । भेजे । बभ्राजे । भेसे । वभ्रासे । भ्लेसे । वभ्लासे । अविदित्येव । अहं जजर ॥ २६ ॥ श्रन्थग्रन्थो न्लुक् च ॥ ४ । १ । २७ ॥ अनयोः स्वरस्यावित्परोक्षासेट्थवोरेकारादेशो वा भवति सत्संनियोगे च नकारस्य लुक न चैतौ द्विर्भवतः । श्रेयतुः । शश्रन्थतुः । श्रेथिथ । शश्रन्थिय । ग्रेथतुः । जग्रन्थतुः। ग्रेथिय । जग्रन्थिय । अविदिसेव । शश्रन्थ । जग्रन्थ ॥ २७ ॥ दम्भः॥४।१।२८ ॥ दम्भरवित्परोक्षायां स्वरस्य एकारादेशो भवति तत्संनियोगे नकारस्य लुक् न चायं द्विर्भवति । देमतुः । देभुः । अविदिखेव । ददम्भ ॥ २८॥ थे वा॥४॥१॥ २९ ॥ दम्भः स्वरस्य थे परे एकारादेशो वा भवति तत्संनियोगे च नकारस्य लुक् न चायं द्विभवति । देभिथ । ददम्भिय । अन्ये तु अन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति नलोपं त्वविति परोक्षायां नित्यमेव । तेन श्रेयतुः ग्रेयतुः देभतुः , नलोपाभावे तु शश्रन्थिय जग्रन्थिय ददम्भियेत्येव भवति । अन्यस्त्ववित्परोक्षासेट्थवोनिसमेत्वमिच्छति नलोपं त्वविति परोक्षायामेव । तेन श्रेषतः ग्रेथतुः देभतुः नलोपाभावेऽपि श्रेन्थिथ ग्रेन्थिथ देम्भिथेत्येवेच्छाति ॥ २९॥ न शसदवादिगुणिनः ॥४।१।३० ॥ शसिदद्योर्वकारादीनां गुणिनां च धातूनां स्वरस्यैवं न भवति । विशशसतुः । विशशसिथ । दददे। दददाते। दददिरे । ववले । ६ ववलाते । ववलिरे । ववणतुः । ववणिय । विशशरतुः । विशशस्थि । विभयिथ । लुलविथ ॥ ३० ॥ हौ दः ॥ ४॥ १॥ ३१ ॥ दासंज्ञकस्य धातोही परेऽन्तस्यैकारादेशो भवति न चायं द्वि। देहि । धेहि । न च द्विरिति वचनात्कृतमापे द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति भवति । हाविति व्यक्तिनिर्देशादिह न भवति । दत्तात् । धत्तात् ॥ ३१ ॥ देर्दिगिः परोक्षायाम्।। ४।१।३२ ॥ देङः परोक्षायां दिगिरित्ययमादेशो भवति न चायं द्विः । दिग्ये । दिग्याते । दिग्यिरे। अवदिग्ये । अवदिग्याते । अवदिग्यिरे ॥ ३२ ॥ डे पियः पीप्य् ॥ ४।१।३३॥ ण्यन्तस्य पिचते. परे पीप्य् इत्यमादेशो भवति नचायं द्विः। अपी प्यत् । अपीप्यताम् । अपीप्यन् । पिवतिनिर्देशात्पातेन भवति । अपीपलत्। लुप्ततिन्निर्देशावलुप्यपि न भवति । अपापयत् । ङ इति किम्। पाययति ॥ ३३ ॥ “अहिहनो हो घः पूर्वात् ॥ ४ ॥ १॥ ३४ ॥ हिहन् इत्येतयो(बोर्डवर्जिते प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हस्य घो भवति । प्रजिघाय । प्रजिघीपति । प्रजेघीयते । निपीतम् ॥–श्रन्थग्रन्थो-श्रथुर अथुड् इत्यनयोलाक्षणिकत्वान्न भवति । प्रकृतिप्रत्यययोधचनभेदान्न यथासत्यम् ॥-थे वा ॥ वर्तमानाथप्रत्यये स्वादे अना व्यवधानात्यायभाव इति परोक्षाया एवं थप्रत्ययग्रहणम् ॥-हौ दः ॥-यड्लुप्यपीति । प्रत्यासचेायात् यस्मिन्नेव प्रत्यये हित्वनेत्य च प्राप्त तस्मिन्नेव प्रत्यये न च द्विरिति प्रवर्त्तते । अत्र तु यनिमित्तक द्वित्वं कथ निवर्त्यते । उच्यते । व्यत्या प्रवृत्ते ॥- पिवः-॥-लुप्ततिन्निद्देशादिति । यत' सूत्रे पिबत्येकदेश पिवऽनुचके ॥-अड़े हिहनो-॥-जंघन्यते इति । कुटिल हन्ति । गत्यर्थात् '-इति यड्।
Page #424
--------------------------------------------------------------------------
________________
च० अ०
प्रजेवेति । हन् , जिघांसति । 'जंघन्यते । जङ्घनीति । अङः इति किम् । पाजीहयत् । अॐ द्विवचननिमित्तप्रत्ययेऽनन्तरस्य विज्ञानादिहं न भवति । हननीयितुमिच्छति जिहननीयिषति । उपर्युदासात्तु णिव्यवधाने भवति । प्रजिघायियिषति । पूर्वादिति वचनान्न च द्विरिति निवृत्तम् ॥ ३४ ॥ *जेर्गिः सन्परोक्षयोः॥ ४।१।३५ ॥ जयतेः सन्परोक्षयोत्वेि सति 'पूर्वस्मात्परस्य गिरादेशो भवति । जिगीपति । विजिगीपते । जिगाय । विजिग्ये । सन्परोक्षयोरिति किम् । जेजीयते । जिनातेर्जिरूपस्य लाक्षणिकत्वाजिज्यतुः ॥ ३५॥ चे किर्वा ॥ ४।१।३६॥ चिनोतेः सन्परोक्षयोदित्वे सति पूर्वस्मात्परस्य किरादेशो वा भवति । चिकीपति । चिचीपति । चिकाय । चिचाय । चिक्ये । चिच्ये । सन्परोक्षयोस्त्येिव । चेचीयते ॥ ३६ ॥ पूर्वस्यास्वे स्वरे योरियन् ॥४॥१॥३७॥ धातोदित्वे सति यः पूर्वस्तस्य संवन्धिनो योरिकारस्योकारस्य चास्ये स्वरे परे आसन्नी इय् उव् इसेतावादेशौ भवतः । इयेष । उबोप । इयति । इयूयात् । अर्यङलुपि दिले पूर्वस्याकारे 'रिरौ च लुपि ' (४-१-५६) इसनेन रिरीइत्यागमे तदिवर्णस्य चेयभावे सति अरियति । अरियरीति । एके त्वत्रेयं नेच्छन्ति । अति अर्यरीतीति । तन्मतसंग्रहार्थ पूर्वस्येति *योः समानाधिकरणं विशेषणं तेन इकारोकारमात्रस्यैव पूर्वस्येयुवौ भवतः । अस्व इति किम् । ईपतुः। ऊपतुः । स्वर इति किम् ।
पिपक्षति । पुपूषति । इयाज । उवाप ॥ ३७॥ ऋतोऽत् ॥४॥ १ ॥ ३८ ॥ धातोदित्वे सति पूर्वस्य ऋतोद्भवति । चकार । ववृधे ॥ ३८ ॥ इस्वः ॥४॥॥ ६१ ३९॥ धातोदित्वे सति पूर्वस्य स्वरान्तस्य इस्वो भवति । पपौ । निनाय । लुलाव । कु, चकार । सिसेके । लुलोके । तुनौके ।। ३९ ।। गहोर्जः ॥ ४॥१॥४०॥ ६१ धातोदित्वे सति पूर्वयोर्गकारहकारयोर्जकारो भवति । जगाम । जहास । जहौ । जिहीपति । जुहोति । जहाति ॥ ४० ॥ युतेरि ॥ ४ ॥ १। ४१ ॥ युवेद्वित्ने
सति पूर्वस्योत इर्भवति । दिद्युते । अदिद्युतत् । देयुत्यते । विदिद्युतिपते । विदियोतिषते ॥ ४२ ॥ द्वितीयतुर्ययो पूवौं । ४।१ । ४२ ॥ धातोदित्वे सति
पूर्वस्य द्वितीयतुर्ययोः स्थाने यथासंख्यं पूर्वावाद्यतृतीयावासन्नौ भवतः । चखान । चिच्छेद । टिठकारयिषति । तस्थौ । पफाल । जुघोष । जझाम । डुढौके । दधौ। ए, यदि हिसार्थस्तदा 'हनो नीवधे' इति स्यात् ॥-प्रजिघाययिषतीति । प्रहिण्वन्त प्रयुक्त णिग् वृद्धि । ग्रहाययितुमिच्छति सन् ॥-जेर्गिः सन्-1-पूर्वस्मादिति । यदि पूर्वोदित्यधिकारो न स्यात्तदा द्विस्वसहितस्थापि धातोरादेश स्यात् । यहा पूर्वस्या भक्ते स्यात् । न च वाच्य कृतेऽपि गहोर्ज ' इति स्याद्विधानसामयांश भवतीत्याशङ्का स्यात् एवमुत्तरत्रापि ॥-थे कि
-चिकीपतीति । 'स्वरहन्'-इति दीर्घत्वे द्वित्वे किरूपादेशे पुन 'स्वरहन् '-इति दीर्घत्व यावत्सभव इति न्यायात् ॥-पूर्वस्यास्वे-1-इयेषेति । अस्चे स्वरे इति भणनात् गुणे
कृते इयादेश । नन्वियादेशेऽपि विधेये 'स्वरस्य परे' इत्यनेन गुणस्य स्थानिवद्भावादियुवौ न प्रामुत । सत्यम् । परे इति सप्तमी सप्तम्पा च निर्दिष्टे पूर्नस्यानन्तरस्यैव । अत्र तु पकारेण १६. व्यवधानमिति न स्थानित्वम् । अस्त्रे हाते नजा निर्दिष्टमनित्यमिति वा । यद्वाऽस्वे स्वर इति व्याप्ते । ननु तथापि न प्राप्नोति असिद्ध बहिरसमिति न्यायेन गुणस्यासिद्धत्वात् । न । न १. स्वरान मर्य इति न्यायादय न्यायो ने पतिष्ठले ॥-योः समानाधिकरणमिति । यो किविशिष्टस्य पूर्वस्य न तु पूर्वसवन्धिन । यदि इकार ईकार वारा स्वातछपेम पूर्वं भवेयुर १ ६ तु रिरीत्यादेरऽधिकस्य सबन्धिन ॥-धुतेरिः ॥-विदिद्युतिपते इत्यऽन्न 'चौ व्यञ्जनादे.'-इति सनो वा फिरवम् ॥-द्वितीय-॥-पपाचेति । अत्र सामीप्यात्पूर्वो नकार स्पात् ।
GmaaNNN
Page #425
--------------------------------------------------------------------------
________________
भार। द्वितीयतुर्ययोरिति किम् । पपाच ॥ ४२ ॥ तिर्वा ष्ठिवः ॥ ४ । १ । ४ ३ ॥ वैिर्द्वित्वे सति पूर्वस्य द्वितीयस्य तिरादेशो वा भवति । तिष्ठेत्र । टिठेव । तेष्ठीव्यते । तेरिकारोत्रोच्चारणार्थ । तेन ' इवृध ' ( ४-४-४७ ) इत्यादिना वेटि तुष्टपति दुष्यूपति । पूर्वस्येत्यादेशविधानमेव ज्ञापयति ष्ठिवेः पकारः *ठकारपरः तु तवरः । तेन तस्थौ तष्टयौ इत्यादि भवति । केचित्तु 'स्वरेभ्यः ' (१-३-३० ) इति द्विरुक्तस्य छकारस्य द्वित्वे सति पूर्वस्य त्यादेश मिच्छन्ति । तन्मते उच्छेत् उतिच्छ्पिति । ऋच्छत् ऋतिच्छितीति ॥ ४३ ॥ व्यञ्जनस्थानादेर्लुक् ॥ ४ ॥ १४४ ॥ धातोर्द्वित्वे सति पूर्वस्य व्यञ्जनस्यानादेर्लुग् भवति । जग्ले | मम्ले । पपाच । आटतुः । ऋच्छत् ऋचिच्छिषति । उच्छेत् उचिच्छिति । अटाव्यते । व्यञ्जनस्येति किम् । स्वरस्य मा भूत् । अनादेरिति किम् । आदेर्माभूव । पपाच ॥ ४४ ॥ अघोषे शिटः ॥ ४ । १ । ४५ ॥ धातोर्द्वित्वे सति पूर्वस्य शिष्टस्तत्संबन्धिन्येवाघोपे परे लुग् भवति । अनादिलुगपवादोऽयम् । चुचो | टिष्टेव । चस्कन्द | अघोषे इति किम् । सत्रौ । शिट इति किम् । पप्सौ ॥ ४५ ॥ कङ ।। ४ । १ । ४६ ॥ धातोद्वित्वे सति पूर्वयोः ककार ङकारयोर्यथासंख्यं चकारवकारौ भवतः । चकार । चखान । जुहुवे । ञिङकारीयिपति ॥ ४६ ॥ न कवतेर्यङः ॥ ४ । १ । ४७ ॥ यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कस्य चो न भवति । कोकूयते खरः । शर्निर्देशः कौतिकुवत्योर्निवृत्यर्थः । चोकूयते । कवतिरव्यक्ते शब्दे । कुवतिरार्तस्वरे । कौतिः शब्दमात्रे । एषां पाठे शब्दमात्रार्थत्वेऽपि गत्यर्थत्वाविशेषे धावतिगच्छत्यादीनामिवार्थभेदः । यङ्लुपि च निषेधो न भवति । चोकवीति । अन्ये तु यङ्लुप्यपि प्रतिषेधयन्ति । कोकवीति । यङ इति किम् | चुकुवे ॥ ४७ ॥ `आगुणावन्यादेः || ४ | १ | ४८ ॥ धातोर्यङन्तस्य द्वित्वे सति पूर्वस्यान्यादेनीं मुरीरिरन्तवर्जितस्याकारो गुणश्चासन्नौ भवतः । पापच्यते । अटाव्यते । चेचीयते । लोलूयते । हांक जेहीयते । पापचीति । वेभिदीति । लोलवीति । नैतात्राकारगुणौ यङ्निमित्ताविति यङ्लुप्यपि | | अन्य | वनीवच्यते । यंयम्यते । नरीनृत्यते । नरिनर्ति । नर्नर्त्ति । ननु चात्र + अपवादत्वान्यादय एव वाधका भविष्यन्ति कि न्यादिवर्जनेन । ससम् । द्वित्वे सति पूर्वस्य विकारेषु वाधको न बाधक इति ज्ञापनार्थम् । तेन अचीकरदित्यत्र 'लघोदीर्घोऽस्वरादेः ' ( ४-१-६४ ) इति
॥ तिर्वा ष्ठिवः । द्विवो भ्वादेर्दिवादेश्व ग्रह ॥ - ठकारपर इति । यवन पकार टकारपर स्वात् तदाऽनेन तविधान न कुर्यात् यत 'भघोपे शिट' इति पलोपे निमित्ताभावेति न्यायेन ठस्य थे 'द्वितीयतुर्थयो ' इति थकारस्य च ते तकार सिद्ध एव । पक्षे टकारविधानार्थं तु दिर्वा ष्ठित इति सूत्र कुर्यादित्यर्थ ॥-तष्ट्याविति । अन्न 'अघोषे शिट' इति पलुपि निमित्ताभाव इति स्य तकार. ॥ - व्यञ्जनस्या - | - ऋतिच्छिषतीति । अनेनाधस्तनच्छस्य लुकि निमित्ताभाव इति ऊर्ध्वस्थचस्य ततो 'द्वितीयतुर्थयो' इत्यनेन छत्य च ॥ अघोषे शिटः ॥ - तत्संबन्धिन्येवेति । अत्र | तत्सयन्धिव्याख्याऽभावे सिद्धे सत्यारम्भ इति न्यायात् नियमार्थमेतदित्याशङ्का स्यात् । अघोष एव शिट, ततश्चनीकस्यते इत्यादिष्वेव स्यात् न तु लालस्यते इत्यादिषु परत्रायोपाभावात् । चक्रम्यते इत्यन्न तु अनुस्वारस्य शिट्ट्वेऽपि एवकारान्न लुक् । अन्न ह्यानन्तर्येण सबन्धमात्र न तत्सयन्ध्येव स्वागमस्य पूर्वभक्तत्वात् ॥ - न कवते - ॥ - प्रतिषेधयन्तीति । प्रतिपेध व्याचक्षते ' णिज्बहुलम् ॥- आगुणाव - ॥ न भविष्यन्ति न्यादयो यस्य असावऽन्यादि तस्य ॥ - अपवादत्वान्यादय एवेति । न्यादीनां तु सबन्धिनोऽन्तस्य विधानसामर्थ्या
Page #426
--------------------------------------------------------------------------
________________
च० अ०
श्रीहेमश०१
*सन्वकार्य न वाध्यते ॥ ४८ ॥न हाको लुपि ॥४।१।४९ ॥ ओहांक खागे इत्यस्य द्वित्वे सति पूर्वस्य यो लुप्याकारो न भवति । जहाति । जइति । ॥४॥
लुपीति किम् । जहीयते ॥ ४९ ॥ "वञ्चस्रन्सध्वन्सभ्रंशकसपतपदस्कन्दोऽन्तो नीः ॥४।१।५०॥ एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तोऽवयवो भवति । वनीवन्यते । वनीवश्चीति । सनीस्रस्यते । सनीखंसीति । दनीध्वस्यते । दनीध्वंसीति । वनीभ्रश्यते । वनीभ्रंशीति । चनीकस्यते । चनीकसीति । पनीपत्यते । पनीपतीति । पनीपद्यते । पनीपदीति । चनीस्कद्यते । चनस्किन्दीति । दीर्घविधानाद्रस्वो न भवति ॥ ६० ॥ "मुरतोऽनुनासिकस्य ॥ ४॥१॥५१ ॥ अकारात्परो योऽनुनासिकस्तदन्तस्य धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य मुरन्तो भवति । वम्भण्यते । वम्भणीति । तन्तन्यते । तन्तनीति । जङ्गम्यते । जङ्गमीति । यलवानामनुनासिकत्वे तन्तयते । तन्तयः । चंचलॅयते । चञ्चलः । ममव्यते । अननुनासिकत्वे, तातथ्यते । तातयः । चाचल्यते । चाचलः । मामव्यते । मामवः । अत इति किम् । तेतिम्यते । जोघुण्यते । “वाभाम्यते । अनुनासिकस्येति किम् । पापच्यते ॥ ५१ ॥ *जपजभदहशभञ्जपशः ॥ ४ ॥ १। ५२॥ एषा यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । जंजप्यते । जंजपीति । जंजभ्यते। जंजभीति । दंदवते । दंदहीति । ददश्यते । देदशीति । वम्भज्यते । वम्भजीति । पशिति सौत्रो धातुः । पंपश्यते । पंपशीति । दशिति लुप्तनकारनिर्देशात यङो लुप्यपि दंशेनेलोपो भवति । अन्यस्तु नलोपं नेच्छति । तेन दंदेशीति ॥ ५२ ॥ चरफलाम् ॥ ४।१।५३ ॥ चरफलजिफला इसेपां यडन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । चंचूयते । चञ्चुरीति । पम्फुल्यते । पम्फुलीति । बहुवचनं त्रिफलाविशरणे इसस्यापि परिग्रहार्थम् ॥ ५३ ॥ *ति चोपान्त्यातोऽनोदः ॥ ४॥१॥५४॥ "यङन्तानां चरफलां तकारादौ च प्रत्यये उपान्त्यस्यात उरादेशो भवति ‘स चानोत् ' तस्य गुणो न भवति । चंचूर्यते । चंचुरीति । पंफुल्यते । पंफुलीति । चूचिः । ब्रह्मचूर्णिः । प्रफुल्लिः । प्रफुल्लः । प्रफुलवान् । अत इति किम् । चारयतेः फालयतेश्च किप् । तत आचारे किम् । ततो यङ् चंचायते । पंफाल्यते । अत्रैकदेशविकृतस्यानन्यत्वात्माप्नोति । अनोदिति किम् । चंचूर्ति । पंफुपूर्वस्यैव प्राप्मुत आगुणौ ॥-सन्वत्कार्यमिति । सन्वत्कार्यबाधे त्वचाकरदित्यनिष्ट स्यात् ॥-वञ्चत्रंस-॥ युतादिव्यंस्साहचर्यात् ससूड् इत्यस्यैव युतादिवसो ग्रह ससुइ प्रमादे इत्यस्य तु सासस्यत इति भवति । अाशिरपि भ्रशंडिति स्वादिरेव गृह्यते भ्वादिध्वस्साहचर्यात् । भुशुच् भ्रशूच् इत्यस्य तु बानश्यत इत्येव ॥-मुरतो--बाभाम्यते इति । भामि क्रोधे इत्यत्य रूपम् । ये त्वनुनासिकान्तस्य धातोत्वेि सति पूर्वस्याऽत इति विशेपण मन्यन्ते तन्मते बभाम्यत इति तन्मतसग्रहायाऽत इति षष्ठी व्याख्यया ॥-जपजभ-॥ पस इति दन्त्यान्त न्यासकारादयो मेनिरे । भोजस्तु तालव्यान्तम् ॥-जंजभीति । आगमशासनमनित्यमिति 'जम स्वरे' इति नागमाऽभाव ॥-लुप्तनकारेति । 'गृलुप'-इत्यत्रापि ज्ञापित पर द्विर्षद सुयद् भवतीत्यत्रापि ज्ञापितम् ॥-ति चोपान्त्या-॥-यङन्तानामिति । द्वित्वे सति ज्ञातव्य न पूर्वस्य उपान्त्याऽकारस्य ग्रहणात् ॥-चञ्चर्यते इति । द्वित्वे सतीत्यधिकारान्न पूर्वमुत्वम् । चूर्तिरित्यत्र तु द्वित्वाऽसभवात् द्वित्वाभावेऽपीति दृश्यम् ॥-चूतिरिति । चरण 'समज'-इति समावेशार्थत्वात् 'श्वादिभ्य' क्तिः ॥-प्रफुल्ल इति । जिफलेल्यस्य यदा फलति सेति वाक्ये तस्तदा 'आदित.' इति नित्यमिढऽभाव । फलितुमारब्ध इति आरम्भे के तु 'नवा भावारम्भे' इति वेद । फल निष्पत्ताविस्यस्य तु नित्यमिट् ॥-चञ्चायत इति । चरन्त प्रयुक्त णिग् वृद्धि चारयतीति कि
।
Page #427
--------------------------------------------------------------------------
________________
लित । अत्र गुणो न भवति ॥ ५४॥ ममतारीः॥४।१।५५॥ ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तो भवति । नृतैच नरीनृत्यते । दर्श दरीदृश्यते । वृतु वरीटसने । वृधड वरीयते । कृपौङ् 'चलीकृप्यते । धृज दरीज्यते । मच्छेत् परीपृच्छयते । ओ ब्रश्चौत् वरीवृश्यते । ग्रही जरीगृह्यते । प्रच्छियाश्चिग्रहीणामकारे कृते ऋमत्त्वम् । ऋमतामिति किम् । 'चेक्रीयते । जेहीयते । कृग् हुगो रीभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थ ॥५५॥ 'रिरौ च लुपि ।। ४ । १।५६ ॥ ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौ री चान्तो भवति । क, चरिकर्ति । चति । चरीकति । ह, जरिहति । जहति । जरीहति । नरिनृतीति । नग्निति । नतीति । नर्नति । नरीनृतीति । नरीनति । चरिश्वीति । वरिदृष्टि । वर्वश्चीति । वर्वष्टि । वरीथीति । “वरीवृष्टि । चलिकपीति । चलिकल्ति । चस्पीति । चल्कलित । चलीकपीति । चलीकल्ति । लुपीति किम् । नरीनृत्यते । ब्रहमतामित्येव । कु, चाकरीति । चाकति । चाकीतः । चाकिरति । ग, जागलि । तृ तातति ॥ ५६ ॥ निजां शित्येत् ॥ ४ । १ । ५७ ॥ निजिविजिविपां त्रयाणां शिति द्विवे सति पूर्वस्यैकारादेशो भवति । नेनेक्ति । नेनिक्ते । नेनिज्यात् । नेनेक्तु । अनेनेक् । वेवेति । वेविक्ते । वेवेष्टि । वेविष्टे । शितीति किम् । निनेज । निनिक्षति । अनीनिजत् । निजामिति बहुवचनेन निजिविजिविपस्त्रय एवादादिपर्यन्तपठिता गृह्यन्ते ॥ ५७ ॥ 'पृभृमाहाङामिः॥ ४।१।५८ ॥ पृषभ मा हाङ् इसेतेपां शिति द्वित्वे सति पूर्वस्येकारो भवति । पिपति । पिपूयात् । इयति। इयूयात् । विभात । विभूयात् । मिमीते । अमिमीत । जिहीते । अजिहीत । केचित्तु पृ पालनपूरणयोरिति जुहोत्यादौ दीर्घत्वं पठन्ति । तन्मतसंग्रहार्थ पृश्च ऋश्चेति विग्रहः । अत एव च बहुवचनम् ॥ पिपति । पिपूर्तः । पिपूर्यात् । हाडिति उकारः किम् । ओहांक् , जहाति । शितीत्येव । पपार । आर । वभार । ममे । जहे । शितीति द्वित्वस्य विशेषणं किम् । पर्पति । परीपति । अत्र यडन्तस्य द्वित्वं न शितीति न भवति ॥ ५८ ॥ सन्यस्य ॥ ४॥ १॥ ५९॥ धातोद्वित्वे पूर्वस्याकारस्य सनि परे इकारो भवति । पिपक्षति । पिपासति । प्रतीपिपति । जिदायकीविपति । सनीति किम् । पपाच । अस्येति किम् । लुलूपति । पापचिषते ॥ ५९॥ ‘ओर्जान्तस्थापवर्गेऽवर्गे ॥४।१।६०॥ धातोदित्वे सति पूर्वस्योकारान्तस्यावान्ते जान्तस्थापवर्गे परतः सनि परे इकारोऽन्तादेशो भवति । जें सौत्रो धातुः। जिजावायपति। यियविपति । यियावयिपति । रिरावयिपति । लिलावयिपति । पिपविपते । पिपावयिपति । विभावयिषति । मिमावयिपति । ओरिति किम् । पापचिपते । जान्तस्थापवर्ग इति किम् । अवतुताव
'जेरनिटे' । चारिवाचरति 'कर्तु किप्'-माहित चारति । एव पफाल्यते इति ॥-ऋमताम्-1-चलीलप्यते । द्वित्वामागेव निरपेक्षत्वेन 'ऋर ललम्'-इत्यस्य प्रवृत्ती ततो द्वित्वे कारोपरिष्टमिति न्यायेन लुकारस्याप्यत् ॥-दरीधृज्यते इति । इकारोपान्त्योऽयमिति केचित्तन्मते भृश निजति देभिज्यते इति ॥-चेकीयते इति । 'ऋतो री.' ततो द्वित्वम् ॥-रिरौ च-॥ -वरीवृष्टीति । 'सयोगस्पादो'-इति लोपे 'यजसूज '-इति चस्य प । परे गुणे विधेये शलोपश्चाऽसन् इति गुणाऽभाव ॥-जागल्तीति अय्वृल्लेनदित्युक्तर्यलप्पपि 'यो यङि' इति लापम् ॥-पृभूमाहा-॥ शिति द्वित्वे इति भणनात् पृङ्त इत्यस्य व्युदास. ॥-ओर्जान्तस्था-॥-यियविपतीति । युंग्श् योतुमिच्छनि युमित्रणे यवितुमिच्छति सन् 'इवृध'-इति
Page #428
--------------------------------------------------------------------------
________________
श्रीहेमश
च० अ०
यिषति । 'जुहावयिपति । शुशावयिपति । अवर्ण इति किम् । बुभूपति । जुज्यावयिपति । सनीत्येव । लुलाब । ननु ण्यन्तानां वृव्यवादेशयोः कृतयोदित्वे सति । पूर्वस्पोकारान्तता न संभवति, तत्र 'सन्यस्य ' (४-१-५९) इत्यनेनैव सिद्ध किं गुरुणा सूत्रेण, एतावत्तु विधेयम् 'ओः पयेऽवणे ' इति । पिपविपति, यियविपतीत्यत्र पूर्वस्योकारान्तस्यत्व यथा स्यात् । सत्पं, णौ यत्कृतं कार्य तत्सर्वं स्थानिवद्भवतीति न्यायज्ञापनार्थं वचनम् । तेन पुस्फारयिपति चुनावयिपति शुशावयिपतीत्यायपि सिद्धम् । एतच ज्ञापकं जान्तस्थापवर्गवत् 'अन्यत्राप्यवर्ण एव द्रष्टव्यम् । तेनाचिकीतदित्यत्रेकारवतो द्विवचनं सिद्धम् ॥ ६०॥ असूद्रपुलच्योवा।। ४।१।६१॥ एषां सनि परे द्वित्वे सति पूर्वस्योकारान्तस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा भवति । शिश्रावयिपति। श्रुश्रावयिति । सिस्रावयिपति । सुखावयिषति । दिद्रावयिपति । दुद्रावयिपति । पिपावयिपति । पुपावयिपति । पिप्लावयिपति । पुप्लावयिपति । चिच्यावयिपति । चुच्यावयिपति । वचनादेकेनावणेनान्तस्याया व्यवधानमाबीयते । अवर्ण इत्येव । शुश्रूपते । सुखूपति । ओरित्येव । सोखविपति ॥६१॥ स्वपो णावुः ॥४।१।६२॥ सनीति निवृत्तम् । स्वपेणों सति द्वित्वे कृते पूर्वस्योकारोन्तादेशो भवति । मुवापयिपति । स्वपेणौ णके क्यनि णो के च असुष्वापकीयत् । स्वापेः किचन्तात्कनु किपि यङ् । सोष्वाप्यते । अन्ये तु णौ सति द्वित्वनिमित्तानन्तर्ये एवेन्छन्ति । स्वापकीयतेः सनि सिष्वापकीथिपति । णाविति किम् । णकान्तात्यनि सनि च 'सिप्वापकीयिपति । स्वपो णाविति किम्। स्वापं चिकीर्पति सिष्वापयिपति । अत्र न स्वर्णिजा व्यवधानात् । स्वपो णौ सति द्वित्व इति किम् । सोपोपयिपति । अत्र यङ्लुवन्तात् द्वित्वे सति णिने तु
गौ सति दित्वमिति ॥३२॥ 'असमानलोपे सन्वल्लघुनि डे ॥४।१।६३॥ न विद्यते समानस्य लोपो यस्मिन् उपरे णौ द्वित्वे सति पूर्वस्व लघुनि धात्वक्षरे परे सनीव । कार्य भवति । सन्यस्पेत्वमुक्तमिहापि तथा । अचीकरत् । अजीहरत् । 'ओजान्तस्थापवर्गेऽवणे' (४-२-६३) इत्युक्तमिहापि तथा । अजीजवत् । अयीयवत् । अरीरवत् । ४. अलीलवत् । अपीपवत् । अवीभवत् । अमीमवत् । शुघद्धाच्योर्वा (४-१-९१) इत्युक्तमिहापि तथा । अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत् ।
| इट् ॥-जुहावयिपतीति । हयन्त प्राणिम् 'यो डसनि'-इति णिविषयेऽपि वृत् । हाययितुमिच्छति । हुक् इत्यस्य तु हावयितुमिच्छति सन् ॥-शुशावयिपतोति । श्वयन्त प्रयुड्स् णिग् 'श्रेयो' इति णिपिपये व्युत् । वाययितुमिच्छति ॥-अन्यनापीति । ओर्जान्तस्थापवर्गेऽपीत्यर्थ ॥-तेनाचिकीर्तदिति । ननु कीयादेशस्यानिमित्ते एव विवानात् निमित्तत्वाऽभावे कथ णी गत् कृत कार्यमिति न्यायेन स्थानित्वप्राप्तिरिति । सत्यम् । यद्विना यन्न भवति तत्तस्य निमित्तमिति कृष्णा णिज् निमित्त की । यतशुरादीना णिच् अवश्यमेव भवति । ततो णिच्सनियोगे | कार्यादेशोऽतो निमित्तत्वम् ॥-श्रवद्र--सोनविषतीति । कुटिलार्थे यड्लुवन्तस्य सनि सवते प्रयोग । यदि शणोते स्यात्तदा सनि प्रत्यये परे 'श्रुयोऽनामते ' इत्यात्मनेपद स्यात् । अत कारणात् शोधतम् ॥-स्वपो णा-॥ अनन्तराऽनन्तरिभावसंबन्धे पष्ठी आनन्तर्यपष्ठवा फलमसुष्वापकीयत् । सनीति निवृत्त कार्यान्तरविधानात् । नन्वऽस्वापपकीयदित्यादी 'स्वपो णायु' 31 इत्युकार कथन । उच्यते । स्वपे सबन्धी अकारो नास्ति कि तु णकसबन्धी अकार इति ॥-सिप्वापकीयिषतीति । स्वपन्त प्रयुक्त णिम् । स्वापयतीति णक । स्वापकमिच्छति क्यन् । स्वापकीयितुमिच्छति सन् । ततो 'णिस्तोरेव'-इति पत्वम् ॥-सोषोपयिपतीति । भृशाथै यट् लुप् 'स्वपेठे च ' इति यद्लुप्पपि मृत् । ततो द्वित्वम् । सोपुपत प्रयुक्ते णिग् सोपो
॥५॥
Page #429
--------------------------------------------------------------------------
________________
insacance
अपुप्रवत् । अपिप्लवत् । अपुप्तवत् । अचिच्यवत् । अचुच्यवत् । अन्यस्य न भवति । अनूनवत् अजूहवत् । लघुनीति किम् । अततक्षत् । अवभाणत् । अचिक्रमत , अचिकणत इत्यादी अनेकव्यञ्जनव्यवधानेऽपि स्थादीनामित्त्ववाधकस्याखस्य शासनात् सन्वद्भावो भवति न तु स्वरख्यअनन्यवायेऽपि । तेन अजजागरत । णावित्येव । अचकमत । असमानलोप इति किम्। अचकथत् । दृपदमाख्यत् अददृपत् । पटुं लघु कपि हरिं वाख्यत् अपीपटत अलीलघत अचीकपत अजीहरत इत्यादौ तु वृद्धौ कृतायां सन्ध्यक्षरलोप इति असमानलोपत्वात्सन्वद्भावः । णाविति जात्याश्रयणात् वादितवन्तं प्रयोजितवान् 'अवीवदद्वीणां परिवादकेन अपीपठन्माणवकमुपाध्यायेन । अत्र णेः समानस्य लोपेऽपि भवति ॥ ६३ ॥ “लघोर्दीर्घोऽस्वरादे ॥४।१।६४ ॥ अस्वरादेर्भातोर्डपरेऽसमानलोपे णौ द्वित्वे सति पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दीर्घो भवति । अचीचरत् । अलीलवत् । अतूतवत् अबू जत् । लघोरिति किम् । आचिक्षणत् । अस्वरादेरिति किम् । औMनवत् । उरुरिवाररतीति किन्लोपे णौ औरिरवत् । लघुनीसेव । अततक्षत् । णावित्येव । अचकमत | ङ इत्येव । रिरमयिपति । असमानलोपे इत्येव । अचकथत् । अदपत् । णिजात्याश्रयणात् 'अवीवदद्वीणां परिवादकेन ॥ ६४ ॥ स्मृदृत्वरप्रथनदस्तृस्पशेरः॥४।१।६५ ॥ एपां धातूनामममानलोपे उपरे णौ द्वित्वे सति पूर्वस्याकारोऽन्तादेशो भवति । सन्बद्भावापवादः । स्मू, असस्मरत् । ह, अददरत् । अत्र परत्वादीघोऽपि न भवति । त्वर, अंतत्वरत् । प्रथ, अपप्रथत् । म्रद, अमम्रदत् । स्तृ , अतस्तरत् । स्पश् अपस्पशत् ॥ ६५ ॥ वा वेष्टचेष्टः ॥ ४ ॥ १६६॥ वेष्टचेष्टोर्धात्वोरसमानलोपे उपरे णौ द्वित्वे सति पूर्नस्य अकारोऽन्तादेशो वा भवति। अववेष्टत।।
अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥६६॥ ई च गणः ॥४।१।६७॥ गणेङपरे णौ द्वित्वे पूर्वस्येकारोऽकारश्चान्तादेशो भवति । अजीगणत् । अजगणत् । गरदन्त| त्वेन समानलोपित्वात्सन्बद्भावो दीर्घत्वं च न प्राप्नोतीतीत्वविधिः । 'भूरिदाक्षिण्यसंपन्नं यत्त्वं सान्त्वमचीकथा ' इति प्रयोगदर्शनादन्येषामपि यथादर्शनमीत्वमिच्छन्सेके ॥६७॥ अस्यादेराः परोक्षायाम्॥४॥१६८|| धार्तोद्वित्वे सति पूर्वस्यादेरकारस्याकारो भवति । आटतुः। आदुः। आटिथ। आदतुः। आदुः। आदिथ । अस्येति
Imaowoanmassassss
पयितुमिच्छति सन् ‘णिस्तोरेय '-इति पत्वम् ॥-असमान-॥-प्रयोजितवानिति । प्रयुकवानित्यर्थ । यौजादिकस्य प्रयोगात् ॥-अबीवदत् वीणामिति । वदति वीणा ता परिवादक प्रयुक्तवान् तमऽन्य प्रयुक्तवान् णिग्वयम् । यद्यप्यन णी गेलोपोऽभूत्वापि न समानलोप । यतो णाविति जात्या एकवचन ततश्च य कश्चित् णिग् स सर्वोऽपि निमित्ततयोपात्त । अत स लुप्तोऽपि निमित्तम् । एवमऽपीपठदित्यनापीति ॥-लघो?--अचीचरदिति । ननु 'स्वरस्य '-इति परिभापया पूर्वस्मिन्नित्वे विधेये स्वरादेशस्य इस्वस्य स्थानित्वेन लघुनीत्यभायादित्व न प्राप्नोति । उच्यते । 'स्वरस्य'-इति पूर्वस्मिन् ( कालाऽपेक्षया देशापेक्षया वा ) स्थानित्वमऽत्र तु कालापेक्षया इत्वस्य परत्व यत प्रथममुपान्त्यहस्वस्तत इत्वमिति । देशापेक्षया तु परिभाषाया अनित्यता । तथाहि-पूर्वदेशे इत्व परदेशे दूरव इति परिभापासक्ति ॥-स्मृदृत्वर-॥-सन्बद्भावापवाद इति । बहुप्रयोगापेक्षयेदमुक्त यावता दीर्घस्यापि ॥-अपस्पशदिति । पशि सौत्र । पशिण् इति णिगन्तो वा । केचित्तु पपीस्थाने स्पशीति पठन्ति तस्य वा ॥-ई च गणः ॥ ननु ई वा गण इति क्रियतामदन्तत्वेन समानलोपित्वादेव पक्षेऽजगणदिति भविष्यति । सत्यम् । चुरादिभ्यो णिच् अनित्यो णिच्सन्नियोगे एवैपामऽदन्तत्व तदभावे तदृऽभावादजगणदिति न सिध्येत् । कि त्यजीगणदित्येव ॥-अस्यादेरा-॥ 'लुगस्यादेत्यपदे' इत्यस्याऽपवादः ॥
Page #430
--------------------------------------------------------------------------
________________
श्रीमश०
किम् । इयत्तुः। ईयुः। आदेशित किम् । पपाच । परोक्षायामिति उत्तरार्थम् ॥६८॥ अनाता नश्चान्त ऋदाद्यशौसंयोगस्या४।१।६९॥ ऋकारादेरश्नोतेः संयोगा-2
K०अ० तस्य च धातोः परोक्षायां द्वित्वे पूर्वस्यादेरकारस्यानात आकारस्थानेऽनिष्पन्नस्याकारो भवति कृताकारात्त्वस्मान्नोऽन्तश्च । ऋदादि, आन्धतुः। आनृजे । आनृजाते । आनृजिरे। अशौ, आनशे। आनशाते । आनशिरे। संयोग, आनर्च । आनर्चतु: आनजतुः । आनङ्ग । आनङ्गतुः। 'आनर्छ । आनछतुः। ऋदादेरिति किम् । 'आर। आरतुः। अशावित्यौकारः किम् । अन्नातेमाभूत् । आश । आशतुः। संयोगस्येति किस् । आट। आटतुः। अनात इति किम् । आछु आयामे । आञ्छ । आञ्छतुः कश्चिदापीच्छति । आनाञ्छ । आनाञ्छतुः। आनाञ्छुः॥६९॥ भूस्वपोरदुतौ॥४।११७०॥ भूस्वष् इत्येतयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमिकारोकारी भवतः। बभूव । बभूवतुः। वभूवे चैत्रेण । अनुवभूवे कम्बलः साधुना । सुष्वाप । सुष्वपिय । परोक्षायामित्येव । बुभूषति । वोभवांचकार । केचित्तु कर्तर्येव भुवोऽकारमिच्छन्ति न भावकर्मणोः। तेन वुभूवे चैत्रेण, अनुबुभूवे कम्बलः साधुनेत्येव भवति।।७०॥ ज्याव्येव्यधिव्यचिव्यथेरिः॥१७१॥ एपा परोक्षायां द्वित्वे सति पूर्वस्येकारो भवति । ज्या, जिन्यौ। जिज्यिथ। व्यग् , संविव्याय । संविव्यायथ । व्यध्, विव्याध । विव्याधिय । व्यच् , विव्याच। विन्यचिथ । व्यय, दिव्यथे। विव्यथाते । विव्यथिर । परोक्षायामित्येव । वाव्यथ्यते ॥७१।। 'यजादिवश्वचः सस्वरान्तस्था वृत्॥४॥२॥७२॥ यजादीनां वश्वचोश्च परोक्षायां द्वित्वे सति पूर्वस्य ससरान्तस्था यत् इकारकारनहकाररूपा प्रत्यासत्या भवति । इयाज । इयजिथ । वेंग्, उवाय । उवायेथ । टुवपीं, उवाप । उनपिथ । वहीं, उवाह । अहिय । वद, उवाद । उपदिय । वसं, उवास । उनसिथ । व्येगः पूर्वेणेकारविधानवलात हेग्श्वयत्योस्तु पूर्वस्थान्तस्थाया अभावात् न भवति । चश् , उवाश । उवाशय । वचिति वश्साहच| र्यात् वचं ब्रूगादेशो वा आदादिको गृह्यते न यौजादिकः। उवाच । उवचिव । परोक्षायामित्येव । यायज्यते । वावच्यते ॥ ७२॥ न वयोय् ॥ ४।२।७३॥ पूर्वस्येति निवृत्तमसंभवात् । वेगादेशस्य वयेर्यकारः परोक्षायां न भवति । जयतुः ऊयुः ॥ ७३ ॥ वेरयः ॥४।१।७४ ॥ वेगोऽयकारान्तस्य पूर्वस्य परस्य च परो
उत्तरार्थमिति । इह तु परोक्षाया अन्यस्मिन् वडादी प्रत्यये द्वित्वे सति आदावकारस्याऽसम्भवात् ॥-अनातो न-॥ न विद्यते आत् स्थानितयाऽस्य ॥-आनच्छति । प्रथम द्वित्वम् तत 'स्मृला '-इति गुण ॥-आरेति । कक् र प्रापणे या गव् द्वित्यम् 'तोऽत् । अस्यादे '-इति आकारस्ततो 'नामिनोऽकलि-इति वृद्धि । धन्तयदेखिनित्यपि न यतो गधाऽन्त्य- 21 व्यपदेशे नरवादित्यम् एवमादिव्यपदेशे ऋदन्तत्वमपि तत रत् आदिरेप यस्पेत्यवधारणेनाऽस्य निरास ॥-ज्याव्येव्यधि-॥-संविव्यायेति । 'यजादिवश्वच '-इनि गुमाधनार्थमिफारत्यापि
॥-विव्यचिथेति । 'कुटादेटिदत्'-इत्यनेनेटो दिरवेऽपि 'व्यचोऽनसि' इति न वृत् । समायान्तागम इति न्यायात् कुटादिगणनिर्दिष्टस्य डिलस्याऽनित्यत्वात् ॥-यजादिवश्-|| -उवयिथेति । सृजिशि'-इति वेटि 'यो प्यऽय् '-इति यलुपि उवध । वहेस्तु उयोढ इति भवति ॥-बेग्श्वयत्योस्त्विति । 'द्वित्वे ह' वा परोक्षायटि इत्यनेन च विधानात् विकल्पपक्षेऽपि 'व्यञ्जनस्य '-इति लुक्मवृत्ते ॥-न वयो य ॥-ऊयतुरिति । वेग 'वेवैय् 'यजादिवचे किति ' वकारस्य यत् । द्वित्वे 'व्यञ्जनस्प' इति यलोपे 'समानानाम '-इति 23 दीर्घ । अन्न 'यजादिवचे '-इत्यनेन यकारस्य चकाराकारेण सह त्यामोति ॥-चेरयः ।-ववाविति । वेवैय्' इत्यस्य विकल्पप्रवृत्तेर्वयऽभाव । अत्र ' यजादिवर '-इति प्रथमस्य न
Page #431
--------------------------------------------------------------------------
________________
।
क्षायां वृन्न भवति । वौ । वविथ । अय इति किम् । * उवाय । उवयिथ ॥ ७४ ॥ अविति वा ॥ ४ । १ । ७५ ॥ वेगोऽयकारान्तस्याविति परोक्षायां परतो वृद्वा न भवति । वतुः । ववुः । ऊचतुः । ऊबुः । द्वित्वे कृते परत्वाद्धातोरुवादेशे सति पश्चात् पूर्वस्य समानस्य दीर्घः । अय इति किपू । ऊयतुः । ऊयुः ॥ ७५ ॥ ज्यश्च यपि ॥ ४ । २ । ७६ ।। ज्या इत्येतस्य वेगथ यपि परे वृन्न भवति । प्रज्याय । उपज्याय । प्रवाय । उपवाय ॥ ७६ ॥ व्यः || ४|१| ७७ ॥ व्येगो यपि परे य्वृन्न भवति । प्रव्याय । उपव्याय । योगविभाग उत्तरार्थः ॥ ७७ ॥ संपर्वा ॥ ४ । १ । ७८ ॥ संपरिभ्यां परस्य व्येगो यपि परे वृद्वा न भवति । संव्याय । संवीय । परिव्याय । परिवीय । निरपेक्षत्वेनान्तरङ्गत्वात् प्रागेव वृतो दीर्घत्वम् न तु तोऽन्तः । समो नेच्छन्से के । तेन नित्यं संव्याय ॥ ७८ ॥ यजादिवचे: किति ||४|१| ७९ || "नेति निवृत्तम् । यजादीनां धातूनां वचेश्च संस्त्ररान्तस्था किति प्रत्यये परे वृत् भवति । यजी, ईजतुः। ईजुः। इज्यते । इज्यात् । इष्टः । इष्टवान् । ईजिवान् । इष्ट्वा । “इष्टिः। वेग्, ऊयतुः । ऊयुः। 'अविति वा' (४-१-७५) इति वचनात् ववतुः। ववुः। ऊवतुः। ऊवुः। ऊयते । ऊयात् । उतः । उतवान् । व्येंग्, संविव्यतुः । संवियुः । संवीयते । संवीयात् । संवीतः। संवीतवान् । हेग्, हूयते । हूयात् । हूतः । हूतवान् । वर्षीी, ऊपतुः। उपुः। उप्यते । उप्यात् । उप्तः । उप्तवान् । वही, ऊहतुः। ऊहुः। उद्यते । उह्यात् । ऊढः । ऊढवान् । वि, शुयते । शुयात् । शुनः । शूनवान् । वद, ऊदतुः । ऊदुः । उद्यते । उदितः। उदितवान् । वसं, ऊपतुः । ऊपुः । उष्यात् । उषित' । उषितवान् । वचिति वच्क् ब्रूगादेशो वा । ऊचतुः । ऊचुः । उच्यते । उच्यात् । उक्तः । उक्तवान् । यौजादिकस्य तु न भवति । वच्यते । कितीति किम् । इयाज । यक्षीष्ट । वावच्यते । वक्ता ॥ ७९ ॥ स्वपेर्यङ्ङे च ॥ ४ । १ । ८० ॥ स्वधैर्यङि ङे किति च प्रसये सस्वरान्तस्था यवृत् भवति । सोसुप्यते | सोपुपीति । यङ्लुपि नेच्छन्सन्ये । सास्वप्ति । णिमन्तरेण उस्यासंभवात् स्वपितिर्ण्यन्तो लभ्यते । “असुषुपत् । ङे य्वृव गुणो ह्रस्वत्वं द्वित्वं पूर्वस्य दीर्घत्व - त्यत्र क्रमः । किति, सुषुपतुः । सुप्यते । सुप्यात् । सुषुप्तति । एष्विति किम् । स्वपिति । घनन्तादपि कोचिदिच्छन्ति । स्वापमकरोत् *असुषुपत् ॥ ८० ॥ * ज्याव्यधः क्ङिति ॥ ४ । १ । ८१ ॥ जिनातेर्विध्यतेश्च सस्वरान्तस्था किति ङिति च प्रत्यये परे वृत् भवति । जिज्यतुः । जीयते । जीयात् । प्राप्नोति ॥ — उवायेति । अन्न वयादेशे किदऽभावात् 'यजादिवचे ' इत्यस्याप्रवृत्तौ द्वित्वे 'यजादिवश्' इति पूर्ववकारस्य वृत् ॥ - अविति वा ॥ - ववतुरिति । द्वित्वात्प्रागेव 'यजादिवचे.'इत्यनेन प्राप्तमनेन विकल्प्यते । द्वित्वे तु कृते पूर्वस्य 'यजादिवश ' इति प्राप्त 'वेरय.' इत्यनेन निषिध्यते ॥ ऊवतुरिति । अत्र पूर्वम् वृत्ततो दिख नृत्सकृदिति न्यायात्पञ्चाद्वकारस्य न य्वृत् ॥–यजादिवचेः॥-नेति निवृत्तमिति । प्राप्तेरभावात् ॥ - इष्टिरिति । ' आस्यटि ' - इति क्यप्समावेशार्थम् श्वादिकत्वात् ति ॥ - उत इति । विपि तु उत् उतौ उत इति । परमते तु ऊ उवौ उव । ते ' दीर्घमवोऽन्त्यम्' इत्यत्र अव इति न कुर्वते ॥ - यौजादिकस्य तु न भवतीति । नित्याणिजन्तैर्यजादिभि. साहचर्यादित्यर्थ ॥ - स्वपेर्यङ्डे च ॥असूपुपदिति । न च वाच्य प्राक् तु स्वरे इति न्यायात् द्वित्वमेव भविष्यति न णिगाश्रितो गुण । यतो यदि तेनैव द्वित्वनिमित्तेन प्रत्ययेन जन्यते स्वरविधिस्तदैव न स्यादत्र तु द्वित्वनिमित्तप्रत्ययाऽजन्य इति ॥ असुषुपदिति । स्वमते तु असस्वापदिति ॥ - ज्यान्यधः ॥ प्रत्यय इति विशेष्य क्डितीति विशेषणम् अतो धातुनिमित्तयोर्यथासंख्यं न भवति
Page #432
--------------------------------------------------------------------------
________________
श्रीहेमश
॥७॥
जीनः । छिति , "जिनाति । जेजीयते । जेनेति । विविधतुः । विध्यते । विध्यात् । विद्धः । डिति , विध्यति । वैविध्यते । वेदि । १६० म० क्छिति इति किम् । ज्याता । व्यद्धा ॥८१॥ व्यचोऽनसि ॥ ४।१।८२ ॥ व्यचेः सस्वरान्तस्थाऽस्वजिते छिति प्रत्यये वृद्भवति । चिचिता ।। विचितम । वेविन्यते । विचति । अनसीति किम् । 'उरुव्यचाः ॥ ८२ ।। वशेरयङि॥४।१।८३॥ वशेः सस्वरान्तस्था अयङि विङति प्रत्यये वृद्भवति । उश्यते । ऊशतः । उशितम् । उष्टः । उशन्ति । अयङीति किम् । वावश्यते । क्डितीत्येव । वष्टि ॥ ८३ ॥ ग्रहवस्चभ्रस्जप्रच्छः ।।४।१।८४ ॥ ग्रहादीनां सस्वरातस्था क्छिति प्रत्यये परे यद्भवति । जगृहतुः । जगृहुः । गृह्यते । गृहीतः । जिघृक्षति । गृणाति । जरीगृह्यते । जरीगृहीति । दृश्यते । वृक्णः । वृश्चति । वरीवृश्यते । भृज्ज्यते । भृष्टः । भृज्जति । वरीभृज्ज्यते । पृच्छयते । पिच्छिपति । पृष्टः । पृच्छति । परीपृच्छ यते । पृच्छा । क्डिन्तीत्येव । ग्रहीता । वनश्चतुः। वभ्रज्जतुः । पप्रच्छतुः । प्रश्नः । व्यचिवशिवश्चिभ्रस्जिपन्छीनां पश्चाना यङ्लुवन्तानां नेच्छन्त्यन्ये । तस्, वाव्यक्तः । नान्नि तिक् । वाव्यक्तिः । वावष्टः । वावष्टिः । वाव्रष्टः । वात्रष्टिः । वाभ्रष्टः।वाभ्रष्टिः । पामष्टः। पामष्टिः। अन्ये तु 'प्रकृतिग्रहणे यङ्लुवन्तस्यापि ग्रहणम्' इति यङ्लुप्यपि मन्यन्ते । तेन वेविक्तः वेविक्तिः, वरिवृष्टः परिवृष्टिः, वरिभृष्टः वरिभूष्टिः, परिपृष्टः परिपृष्टिः । अपरे तु विचतिवृश्चतिभृजतिपृच्छतीनां नित्यं वृत ज्यादीनां त्वनिसमिति मन्यन्ते तेनेदं सिद्धम् 'तस्यास्वयसीनपि पिव्यधुः शरैः' इति । अन्ये तु विविधुरित्येवाहुः ॥ ८४ ॥ व्येस्यमोर्यङि ॥ ४।१।८५ ॥ व्यस्यमोः सखरान्तस्था यङि वृद्भवति । वेबीयते । वेवयीति । सेसिम्यते । सेसिमीति । यङ्लुपि नेच्छन्त्यन्ये । वाच्याति । संस्यन्ति । यङीति किम् । व्ययति ॥ ८५ ॥ चायः की ॥ ४।१।८६॥ चायगित्येतस्य यङि की इत्ययमादेशो भवति। चेकीयते । दीर्घनिर्देशो यङ्लयर्थः । चेकीतः ॥ ८६ ॥ द्वित्वे हः॥ ४ ॥ १।८७ ॥ ह्रयतेर्दित्वविपये सस्वरान्तस्था यद्भवति । जुहाव । जुहुयतुः । जोहूयते । जोहवीति । जुहूपति । अनेनैव सिद्ध उत्तरसूत्रकरणं गैरन्यस्मिन द्वित्वनिमित्तप्रत्ययव्यवधायके वृन्माभूदियेवमर्थम् । तेनेह न भवति । हायकमिच्छति हायकीयति । ततः सन् जिहायकीयिपति ॥ ८७॥ ग्णौ उसनि ॥४१॥८८॥ रयतेः सस्वरान्तस्था उपरे सन्परे च णौ विषये वृद्धवति । अहवत् । जुहावयिपति । णाविति विपयसप्तमीति किम् । णिविषय एवान्तरङ्गमपि"यकारागमं बाधित्वा व्यथा स्यात् । उसनीति किम् । साययति ॥ ८८ ॥ श्वेर्वा ॥ ४॥ १। ८९ ॥ श्वयतेः सस्वरान्तस्था उपरे सन्परे च णौ विपये य्यद्वा भवति । अशुशवत् । अशिश्वयत् । शुशावयिपति । शिश्वाययिपति । विषयविज्ञानादन्तरङ्गमपि वृद्ध्यादिकं ॥-जिनातीति । यत् 'दीर्थमयोन्त्य 'यादेवि ॥-व्यचोनसि ॥-विचितेति । कुटादित्वात् डिच्चे वृत् ॥-उरव्यचा इति । उरु विचति असित्यऽस कुटादित्यात् नित्यम् ॥-ग्रहबश्व॥-पृच्छयते इति । क्यस्य सानुनासिकत्वं नाप्तमिति 'अनुनासिके घ'-इति शो न भवति ॥ वरिवृष्ट इति । वस्तु भाष्यकृताप्यनुदात्तत्यान्न दर्शितम् । प्रयोगस्तु बोष्टि बोष्ट इति टिप्पनककृत ॥चाय की दीर्घनिर्देशात यलुप्यप्यादेश इत्यर्थः। अन्यथा हि गदि साक्षात् यध्यादेश. स्यात्तदा 'दीर्घश्वि'-इति दीर्घ सिद्ध । एवं 'प्याय पी' इत्यऽगापि ॥-णौ उसनि॥-यकारागमं बाधित्वेति । उपलक्षणत्यापणी यकृत कार्यमिति च मृत् यथा स्यादिति । कृते तु यति यो न भवति । 'अर्चिरी'-इति प्यागमवाधकत्वेन आदन्तेभ्यो यस्य प्रवृत्ते ॥-वेर्वा ॥-विषयविशानादित्यादि।
Page #433
--------------------------------------------------------------------------
________________
वृता वाध्यते । कृते च तस्मिन्वृद्धिः । तत आवादेश उपान्त्यहस्वत्वम् । ततो णिकृतस्य स्थानित्वात् शोदित्वम् ततः पूर्वदीर्घ इति क्रमः ॥ णावित्येव । अशिश्वि| यत् । शिश्वयिषति ॥ ८९॥ वा परोक्षायङि॥४।१।९०॥श्वयतेः सस्वरान्तस्था परोक्षायां यङि च परे वा खत भवति । शुशाव । शिवाय । अहं शु. शव । शिश्वय । “शुशुवतुः। शिश्चियतुः । शुशविथ । शिश्वयिथ । शोशूयते । शोशवीति । शेश्वीयते । शेश्वयीति । अवित्परोक्षायां कित्त्वायजादित्वेन प्राप्ते विति परोक्षायां यडि चापाप्ते विभाषा ॥९०॥ प्यायः पी॥४।१।९१॥ प्यायतेः परोक्षायां यङि च पीरादेशो भवति । आपिप्ये । आपिप्याते । आपिप्यिरे । पेपीयते। प्रपेपीयते । दीर्घनिर्देशो यङ्लुवर्थः। आपेपेति । आपेपीतः ॥ ९१॥ क्तयोरनुपसर्गस्य ॥४।१।९२ ॥ अनुपसर्गस्य प्यायः क्तयोः क्तक्तवत्वोः प्रत्यययोः परयोः पीत्ययमादेशो भवति । पीनं मुखम् । पीनवन्मुखम् । क्तयोरिति किम् । प्यायते । अनुपसर्गस्येति किम् । मप्यानो मेघः ॥ ९२ ॥ आङोऽन्धूधसोः॥४॥ १॥ ९३ ॥ आङ उपसर्गात्परस्य प्यायतेरन्धावूधसि चार्थे क्तयोः परतः पीरादेशो भवति । आपीनोऽन्धुः। आपीनमूघः । अन्धुणम् उधसो वा पर्यायः । आङ इति किम् । प्रप्यानोऽन्धुः । परिप्यानमूधः । अन्धूधसोरिति किम् । आप्यानश्चन्द्रः । आङ एवेति नियमात् माप्यानमूध इसत्राङन्तादुपसर्गान्न भवति । अनुपसर्गस्य तु पूर्वेण भवत्येव । पीनोऽन्धुः । पीनवानन्धुः । पीनमूधः । पीनवदूधः । अन्ये तु प्यायतेः केवलस्याङ्पूर्वस्याङन्तोपसर्गपूर्वस्यैव च प्रयोगमिच्छन्ति नान्यपूर्वस्य । तन्मते प्रप्यानपरिप्यानादयोऽपयोगाः । क्तयोरित्येव । आप्याय्यः ॥ ९३॥ 'स्फायः स्फी वा ॥४।१।९४॥ स्फायतेः क्तयोः परतः स्फी इत्ययमादेशो वा भवति। १६ स्फीतः। स्फीतवान् । संस्फीतः । संस्फीतवान् । स्फातः । स्फातवान् । क्तयोरिति किम् । "स्फातिः। विकल्पं नेच्छन्त्यन्ये ॥ ९४ ॥ प्रसमः स्त्यः स्ती॥४॥१॥ ९५॥ प्रसम् इत्येवंसमुदायपूर्वस्य स्त्यायतेः क्तयोः परतः स्ती इत्ययमादेशो भवति । प्रसंस्तीतः। प्रसंस्तीतवान् । प्रसम इति किम् । संप्रस्त्यानः। संप्रस्त्यानवान्। स्त्यानः। संस्त्यानः । प्रसमो नेच्छन्त्यन्ये ॥९५॥ प्रात्तश्च मोवा॥४।१९६॥ प्रात्केवलात्परस्य स्त्यायतेः क्तयोः परयोः स्ती इत्ययमादेशो भवतिक्तयोस्तकारस्य च वा मका
Vocal
ननु विधानसामर्थ्यादेव वृच्यादिक बाधित्वा वृद्भविष्यति किम् विषयव्याख्यानेन । नैवम् । वृद्धी कृतायामऽपि यस्यापि वृत्प्रामोति अतो विधानं चरितार्थम् ॥-वा परोक्षा-॥-शुशुवतुरिति । 'दीर्घमय. '-इति दीर्धे द्विवचनम् ॥-प्यायः पी॥-आपेपीत इति । भोजेनैतत् कान्त साधितमिति तिवन्तोदाहरणमवेतनवर्तमानानिश्चयार्थम् ॥-आङोन्धूधसोः ॥-ऊधसो वा पर्याय इति । ननु तर्हि आढोन्धाविति सिद्धे अधस्ग्रहणं किमर्थम् । सत्यम् । अधोग्रहण बोधयति आपीन इति प्रयोगो नणे विशेपणतया अधसि च पर्यायेण । यद्वा उधोग्रहणमेव ज्ञाययति । अन्धुशब्द कैश्चिदेव जयसि कीर्यते अन्यथाऽन्धुनापि साध्यसिद्धि ॥-आङ एवेतीति । अत्राप्यनुपसर्गस्येत्यनुवर्तनीयं ततश्च आपूर्वस्य प्पाय. पी । कथं भूतस्याडोऽनुपसर्गस्य किमुक्त भवति केवल स्येत्यर्थ इत्यवधारणान्नियन्त्रणान्न तु सिद्धे सत्यारम्भोनियमार्थ इति । यद्वा सर्व वाक्य सायधारणमिति न्यायादेवकारः ॥-आप्याय्य इति । 'कालाध'-इत्यनेन मासादेः कर्मत्वेऽन्तभूतण्यर्थत्वेन वा सकर्मकत्वे कर्मणि घ्यण भावे तु कीवत्वं स्यात् ॥-स्फायः स्फी वा ॥-स्फातिरिति । तत्कथं स्फीतिः । उच्यते । स्फायते स्म क. स्फीत इवाचरति 'कर्तुं फिप्' । स्फीततीति 'स्वरेभ्य इ.' ॥-प्रसमः-॥ व्यावृत्तौ केवलात् प्रोपसर्गान्न दर्शितम् उत्तरेण विधानात् ॥-नेच्छन्त्यन्ये इति । ते ह्येतत्सूत्रं न कुर्वन्ति
Page #434
--------------------------------------------------------------------------
________________
श्रीहेमशरोभवति । प्रस्तीमावस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् ॥९६॥ श्यः शीवमूर्तिस्पर्श नश्चास्पशें ॥४।१।९७॥ द्रवस्य मूर्तिः काठिन्य तस्मिन् स्पर्शे च वर्तमानस्य ६१ ० ० ॥८॥ श्यायतेः क्तयोः परतः शी इत्ययमादेशो भवति तत्संनियोगे च क्तयोस्तकारस्यास्पर्शे विषये नकारादेशो भवति । शीनं घृतम् । शीनवद् घृतम् । शीनं मेदः शीन- १
वन्मेदः । द्रवावस्थाया- काठिन्यं गतमित्यर्थः । स्पर्श, शीतं वर्तते । शीतो वायुः । गुणमात्रे तद्वति वार्थे स्पर्शविषयो भवति । द्रवमूर्तिस्पर्वा इति किम् । संश्यानो वृश्चिकः । शीतेन संकुचित इत्यर्थः । 'व्यञ्जनान्तस्थानोऽख्याध्यः । (४-२-७१ ) इति नत्वम् ॥ ९७ ॥ प्रतेः॥४।१।९८ ॥ प्रतिपरस्य श्यायतेः क्तयोः परतः शी इत्ययमादेशो भवति तत्संनियोगे च क्तयोस्तकारस्य नकारः। प्रतिशीनः। प्रतिशीनवान् । प्रतिप्वोऽयं रोगे वर्तत इति पूर्वेणामाप्तौ वचनम्॥९८॥ वाभ्य वाभ्याम् ॥ ४ १॥ ९९ ॥ अभि अव इत्येताभ्यां परस्य स्त्यायतेः क्तयोः परतः शी इसयमादेशो वा भवति तत्संनियोगे च क्तयोस्तस्यास्पर्शे नो भवति । आभिशीनः । अभिशीनवान् । अभिश्यानः । अभिश्यानवान् । अवशीनः । अवशीनवान् । अवश्यानः । अवश्यानवान् । द्रवमूर्तिस्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति । अभिशीनं घृतम् । अभिश्यानं घृतम् । अवशीनं हिमम् । अवश्यानं हिमम् । अभिशीतो वायुः । अवशीतो वायुः । स्पर्शत्वान्न नत्वम् । अभिश्यानो वायुः । अवश्यानो वायुः । 'व्यञ्जनान्तस्थातोऽख्याध्यः' (४-२-७१ ) इति स्पर्शेऽपि नत्वम् । अभ्यवाभ्यामिति किम् । संश्यानः । संश्यानवान् । केचित्तु समा व्यवधानेऽपीच्छन्ति । अभिसंशीनः । अभिसंशीनवान् । अभिसंश्यानः । अभिसंश्यानवान् । अवसंशीनः । अवसंशीनवान् । अवसंश्यानः । अवसंश्यानवान् । तदाभ्यवाभ्यामिति तृतीया व्याख्येया। समस्ताभ्यामपीत्यन्ये । अभ्यवशीनः । अभ्यवश्यानः । विपर्यासे प्रयोगो नास्ति । वा शब्दस्य च व्यवस्थिततिभाषार्थादन्योपसर्गान्ताभ्यां न भवति । समभिश्यानः । समभिश्यानवान् । समवश्यानः । समवश्यानवान् ॥ ९९ ॥ श्रः शृतं हविक्षीरे ॥४।१।१०० ॥ श्रातः श्रायतेश्च क्तमत्यय हविपि क्षीरे चाभिधेये शृभावो निपात्यते । शृतं हविः । शृतं क्षीरम् स्वयमेव । श्रातिश्रायती हि अकर्मककर्मकर्वविपयस्य पचेरर्थे वनेते । तयोश्चैतन्निपातनम् । हविक्षीर इति किम् । श्राणा यवागूः ॥ १०० ॥ अपेः प्रयोक्खैक्ये ॥ ४ । १ । १०१ ॥ श्रायते श्रातेर्वा ण्यन्तस्यकस्मिन् प्रयोक्तार ते परतो हविपि क्षीरे चाभिधेये शुभावो निपात्यते । श्राति श्रायति वा हविः स्वयमेव तचैत्रेण पायुज्यत शृतं हविश्चैत्रेण । शृतं क्षीरं चैत्रेण । यदा तु द्वितीये प्रयोक्तरि णिगुत्पद्यते तदा न भवति । "अपितं हविश्चैत्रेण मैत्रेणेति । हविक्षीर इत्येव । श्रपिता यवागूः । अन्ये तु
॥-श्यः शी-॥ द्रवमूर्तिश्च स्पर्शश्रोति कृते विरोधिनामिति व्यावृत्ते सूत्रात्यात्समाहार कर्मधारयो वा ॥-शीत वर्त्तते इति।कर्तरि क । अत्र शीतस्पशों मुख्यभावेन । शीतो वायुरित्यत्र तु गौणभावेन वर्त्तते ॥-चाभ्य-|| अस्पर्श नो भवतीति पूर्वसूत्रे अस्पर्श इति नोक्त रोगेऽसभवात् ॥–श्रः शृत-॥ ननु कथ शतं क्षीर स्वयमेवेत्युक्तम् शृत क्षीर देवदत्तेनेति कय न भवतीत्याशझ्याह-श्रातिश्रा-123 यती इति ॥-श्रपेः प्रयो-॥ शृत हविचैत्रेणेति णिगि पान्ते घटादेईस्ये श्रप्यते स्मेति वाक्ये कर्मणि के निपातनादिङऽभाव ॥-श्रपित हविरित्यादि । पूर्ववत्प्रथमो णिग् । ततस्त चैत्र श्रपयन्त मैत्र
॥
८
॥
Page #435
--------------------------------------------------------------------------
________________
“श्रपिं चुरादौ पठन्ति तस्यैव थपेर्निपातनम् । प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते कर्मकर्तृ हविः श्रातुं चैत्रः प्रयुक्तवान् इति प्रयोजकव्यापारे णिगि श्रपितं हविश्चैत्रेणेत्येव भवति । अपरे तु सकर्मकावपि श्रातिश्रायती इच्छन्ति । तन्मते, *तयोरप्यण्यन्तयोर्निपातनं भवति । शृतं हविश्चैत्रेण । ण्यन्तयोस्तु न भवत्येव । श्रपितं हविश्चैत्रेण मैत्रेणेति ॥ १०१ ॥ वृत्सकृत् ॥ ४ । १ । १०२ ॥ वृदिति अन्तस्थास्थानानामिकारोकारऋकाराणां शास्त्रेऽस्मिन् व्यवहारः । धातोर्वृत्सकृदेकवारमेव भवति । यावत्संभवस्तावद्विधिरिति न्यायात् पुनःप्राप्तं प्रतिषिध्यते । *संवीयते । विध्यते । विच्यते । वैवीयते । वैविध्यते । वेविच्यते॥१०२॥ दीर्घमवोऽन्त्यम् ॥ ४ । १ । १०३ ॥ वेग्वर्जितस्य धातोर्वृदन्त्यं दीर्घ भवति । जीनः । जीनवान् । जिनाति । संवीतः । हूतः । शुनः । अव इति किम् । * उतः । उतवान् । अन्त्यमिति किम् । सुप्तः । उप्तः ॥ १०३ ॥ *स्वरहनगमोः सनि धुदि ॥ ४ । १ । १०४ ॥ स्वरान्तस्य धातोर्हन्तेर्गमाश्च धुडादौ सनि परे स्वरस्य दीर्घो भवति । स्वर, चिचीषति । तुतुषति । चिकीर्षति । हन्, जिघांसति । गम, जिगांस्यते । संजिगांसते । अधिजिगांस्यते माता । अधिजिगांसते सूत्रम् । गम्विति इणिकादेशस्य गमेग्रहणाद्च्छतेर्न भवति । संजिगंसते वत्सो माना । इङादेशस्यैव गमोरिच्छन्त्येके । तन्मते इण् जिगंस्यते । संजिगंसते । इक् अधिजिगं - | स्यते मातेत्येव भवति । सनीति किम् । स्तुतः। घुटीति किम् | यियविपति ॥ १०४ ॥ तनो वा ॥ ४ । १ । १०५ ॥ तनोतेर्घुडादौ सनि परे स्वरस्य दीघों वा भवति । तितसा॑ति । तितंसति । घुटीसेव । वितितनिपति । यङ्लुषि । 'तंतनिपति ॥ १०५ ॥ क्रमः क्त्वि वा ॥ ४ । १ । १०६ ॥ क्रमः स्वरस्य धुडादौ क्त्वाप्रत्यये वा दीर्घो भवति । क्रान्त्वा । कन्त्वा । घुटि इत्येव । क्रमित्वा । 'ऊदितो वा ' ( ४-४-४२ ) इति वेटू । मक्रम्येयत्र त्वन्तरमपि दीर्घत्वं वाधित्वा प्रा गेव यप् । एतच्च 'यपि चादो जग्ध् ' ( ४-४-१६ ) इस ज्ञापयिष्यते ॥ १०६ ॥ "अहन्पञ्चमस्य किक्ङिति ॥ ४ । १ । १०७ ॥ हन्वर्जितस्य पञ्चमान्तस्य धातोः स्वरस्य कौ घुडादौ च क्ङिति प्रत्यये दीर्घो भवति प्रशान् । प्रतान् । प्रदान् । प्रशामौ । प्रतामौ । प्रदामौ । किति, शान्तः । शान्तवान् । शान्त्वा । शान्तिः । एवं तान्तः । दान्तः । ङिति शंशान्तः । तन्तान्तः । दान्तः । पञ्चमस्येति किम् । ओदनपक् । पक्त्वा । अहन्निति किम् । वृत्रणि । भ्रूणहनि ।
"
।
प्रायुक्त | पाचितमित्यर्थ ॥ - श्रपि चुरादाविति । अदन्तम् । तस्य च फल हवि क्षीरादन्यत्र दृश्यम् ॥ - तयोरपीति । न केवलमऽकर्मकयो सकर्मकयोरपि तयो श्र श्रुतमिति निपातन भवति इत्यपेर्थ ॥ - वृत्सकृ- ॥ संवीयते इति । अत्र यकारस्य 'यजादिवचे ' इति वृति पुनर्वकारस्य प्राप्तमनेन निषिध्यते ॥ दीर्घम - ॥ उत इति । किपि उत् उतौ उत्त इति भाष्यम् ॥ सुप्त इति । 'ज्ञानेच्छाचार्थ ' - इति क ॥ स्वरहनगमो :- ॥ - संजिगांसते इति । समेतुमिच्छति सन् । 'सनीडव' इति गमु । गम्लु गतावित्यनेन सह इणादेशस्य गमेऽरभेदोपचाराद्गम्लकार्यमात्मनेपद प्राग्वदित्यनेन । अन्यथा सन प्राग् आत्मनेपदाऽदर्शनान्न स्यात् । उपचारे तु 'समो गमृच्छि' इति प्राक् दृष्टम् ॥ यियविपतीति । प्रथम गुण बाधित्वा दीर्घं सकृद्वते इति प्रवर्त्तते ॥-तनो वा ॥-तंतनिपतीनि । ' इवृध'- इतीटि विकल्पात्तितासति तितसतीत्यपि ॥ - अहन्पञ्च - ॥ - प्रशानिति । नादेशस्य परे असत्त्वान्नलोपाभाव । हन्वर्जनात् उपदेशावस्थाया | पञ्चमो गृहयते । तेन सुगणित्यत्र दीर्घो न ॥ - वृत्रहणीति । संज्ञायां 'पूर्वपदस्था' इति असज्ञाया तु 'कवगैक' - इति णत्वम् ॥ - कश्चित्तु आचारकाविति । स्वमते तु तस्मिन् धातुत्वाऽभावान
Page #436
--------------------------------------------------------------------------
________________
च० अ०
किक्ङिति इति किम् । गन्ता । रन्ता । धुटीत्येव । यम्यते । ययम्यते । *कश्चित्त्वाचारकावपि दीर्घत्वमिच्छति । कमिवाचरति कामति । एवं शम् , शामति । किम् , कीमति । इदम् , इदामति ॥ १०७ ॥ अनुनासिके च कवः शूट ॥ ४ ॥ १। १०८ ॥ अनुनासिकादौ को धुडादौ प्रत्यये च धातोश्छकारवकारयोर्यथासंख्यं श् उट् इत्येतावादेशौ भवतः । प्रश्नः । विश्नः । छस्य "द्वि-पाठात् 'योरपि शकारः । कि, शब्दमाद् । शब्दमाशौ । गोविट् । गोविशौ । धुट् पृष्टः। पृष्टवान् । प्रष्टा । मष्टुम् । स्योमा । स्योनः सिवनि प्रखये औणादिके च ने लघूपान्त्यगुणात्पूर्वमूट क्रियते निसत्वात् । तत्र कृतेऽल्पाश्रितत्वेनान्तरगत्वायत्वं न तु गुणः। 'अक्षयूः । हिरण्यद्यः । 'असिद्धं बहिरङ्गमन्तरङ्गे' इति स्वरानन्तये नेष्यते तेन यत्वं भवति । द्यूतः । द्यूतवान् । दुयूपति । वकारस्य विकल्पेनानुनासिकत्वादन कनिपोः सुस्योवा, सुस्यवी, पक्षे, सुसेवा, मुसित्वेत्याप सिद्धम् । धातोरित्येव । दिवेरौणादिकडिप्रत्ययान्तस्य युभ्याम् , युभिः। यदा तु दिवेः किम् तदा धातुत्वात् अ॒भ्यां धूभिरिति । यङ्लुपि तु देद्योति देयोपि, सेप्योति सेप्योपि, देद्यूतः। सेप्यूतः। अन्ये तु देदेति, देदेपि, सेसेति, संपेषीत्येवेच्छन्ति । तन्मतपरिग्रहार्थ क्डिन्तीयनुवर्तनीयम् । यजादिसूत्रे च च्छग्रहणं विधेयम् । टकार 'ऊटा' (१-२-१३) इसत्र विशेषणार्थः॥१०८॥ मव्यविधिविज्वरित्वररुपान्त्येन ॥४।१।१०९ ॥ शकारस्य स्थानी छ इह न संभवतीत्यूडेवानुवर्तते । मव्यादीनामनुनासिकादौ को धुडादौ च प्रत्यये वकारस्योपान्त्येन सहोड् भवति । मन् , मोमा । मूः। मुवौ । मुवः । मूतिः। यङ्लुपि, मामोति । मामूतः । अत् , ओम् , औणादिको म् । ओमा । ऊः । उवौ । उवः । ऊतिः। श्रि , श्रोमा । श्रूः। श्रुवौ । श्रुवः। श्रूतः । श्रूतवान् । श्रुतिः । शेश्रोति । शेश्रूतः । ज्वर, जूर्मा । जूः। जूरौ । जूरः। जूनिः। जाजूर्ति । जाजूतः। त्वर, तूर्मा । तूः । तूरौ । तूरः। तूर्णः। तूर्णवान्। तूर्तिः। तातूर्ति । तातूर्तः। ज्वरत्वरोरुपान्त्यो चकारात्परः श्रिव्यविमवां तु पूर्वः॥१०९॥ रालुक् ॥४।१।१२०॥ रेफात्परयोर्धातो छकारवकारयोरनुनासिकादौ कौ धुडादौ च प्रत्यये लुग्भवति शूटोऽपवाद । मुर्छा, हुई, मोर्मा । होर्मा । मू! मुरौ । मुर। हूः । हुरौ। हुरः। मूर्तः। मूर्त गन् । हूर्गः । इर्णवान् । हूर्तिः।
मोमोति । जोहोति । तुर्वे, धुई । तोर्मा । धोर्मा । तूः । तुरौ । तुः । धूः। धुरौ । धुरः। तुणे। तूर्णवान् । तूर्तिः। धूर्णः। धूर्णवान् । धृतिः । “धूर्त इति लोणादिकः। दीर्घ ॥-अनुनासिके च-॥-द्विःपाठादिति । द्वित्यापनस्य छस्थेत्यर्थ ॥-द्वयोरपीति । अपिशब्दास्केचलस्य । तेन चाछु इच्छायामित्यस्य वान् वाशी वाश इति सिद्धम् । न च वाच्य सूने द्विच्छकारपाठात् केवलस्य न प्रासोतीति ह च ए चेति कृते 'पदस्य' इत्येकलोपे निमित्ताभाव इत्यनेन चस्प उत्ये 'अवापे प्रथम '-इति पूर्वस्त्र चस्ये च इति साधितत्वात् । यहा पूर्व दि छकार द्वितीयस्तु लघु तत छ् च छ चेति कृते ‘पदस्य ' इति लघुछकारस्प लुक् ता निमित्ताभार इत्यादि ग क्रियते ॥अक्षयूरिति । साऽनुवन्धत्वादूटि कृते 'उ' पदान्तेऽभूत् ' इति न भवति ॥-विकल्पेनाऽनुनासिकत्वादिति । म्लेच्छेषलुपि यसि 'अनुनासिके च' जाते उस्म शत्ये मेम्लेश्व । निरनुनासिकत्वे तु मेम्लेच्छ इति ॥-डितीत्यनुवर्तनीयमिति । तर्हि प्रष्टेत्येतत् छस्य शरवाऽभावे 'यजसूज '-इति पत्याऽभावे न सेत्स्यतीत्याह -यजादी गादि ॥-राल्लुक् -मोमोति । अत्र गुणे कर्तव्ये 'म्वादेनोमिन. '-इति शासमसदिति गुण । एव धोमत्यत्रापि ॥-धूर्ण इति । यद्यन णकारस्तत्कथ धूत इत्याह-धूचे इतीति ।।
Page #437
--------------------------------------------------------------------------
________________
SA
अनुनासिकादाविसेव। मा। तर्विता ॥ ११० ॥ तेनिटश्चजोः कगौ घिति॥४।१।१११॥क्तनिटो धातोशकारजकारयोः स्थाने घिति प्रसये यंथासख्य कगों भवत । पाकः। सेकः।पाक्यम् । सेक्यम् । त्यागः। रागः भोग्यम् । योग्यम्। संपर्की। संसर्गी।क्तेऽनिट इति किम् । संकोचः । कूजः। खर्व्यः । गर्व्यः । परिव्राज्यम्।उदाजः। समाजः । नन्वजेः क्तेऽनिटत्वात गवं मामोति । नैवम् । तऽनिट इति विद्यमानस्य विशेषणम् ।अजेस्तु वींभावेन असत्त्वाइत्वं न भवति । क्त इति किम् । अर्चः । अर्घ्यम् । याच्यम् । रोच्यम् । अर्चादयो हि अर्कः याचा रुक्ममिति प्रयोगेष्यनिटोऽपिक्ते सेट इति कत्वं न भवति । घितीति किम् । पचनम् । त्यजनम् ॥ १११ ॥ न्यतद्गमेघायः ॥ ४ । ११११२ ॥ न्यङ्ययादयः कृतकत्ता उद्गादयः कृतगत्वा मेघादयः कृतघत्वा निपात्यन्ते । न्यञ्चरुमत्यये न्यगुः । तश्चिवश्चिशुचीनां रकि तक्रम् । चक्रम् । शुक्रः । शुचिरुच्योपनि शोकः रोकः। ते सेट्त्वान्न मामोति । घजोऽन्यत्र शोच्यम् । रोच्यम् । श्वपाकः । मांसपाकः । पिण्डपाक. । कपोतपाकः। उलूकपाकः । पचेः 'कर्मणोऽण् ' (५-१-७२) इत्याण सति अणभावे श्वपच इत्यादि । नीचेपाकः । दुरेपाकः । फलेपाकः । क्षणेपाकः । पर्नीचे पच्यते नीचे पच्यते स्वयमेवेति कर्मकर्तर्यचि दीर्घत्वं च निपातनात् । तत्पुरुषे कृति ' (३-२-२०) इति बहुलाधिकारात सप्तम्या अलुप् । उकारान्ता अपि गणे पच्यन्ते । नीचेपाकुः । फलेपाकुः । दूरेपाकुः । क्षणेपाकुः । अत एव निपातनादुकारः । नीचेपाका । दूरेपाका । फलेपाका ।क्षणेपाका इत्यावन्ता अपि । अनुब्रवीतीत्यच् । अनुवाकः । सोमं प्रवक्तीखण् । सोमप्रवाकः । उचे न्युच्यति समवैतीति लिहायचि न्योको वृक्षः शकुन्तो वा । उन्जेजि, उद्गः । समुद्रः । न्युद्गः । अभ्युद्गः । ते सेट्त्वाद्त्वमुपान्त्यस्य च दत्वं निपात्यते । सृजेः कर्तयचि । सर्गः। अवसर्गः । उपसर्गः । पञ्जरचि 'व्यतिपङ्गः । अनुपङ्गः । मस्जेरुः । मद्गुः । भ्रस्जेः कुः सलोपश्च । भृगुः । युजे 'कर्मणोऽण् । (५-१-७२) इयणि गोयोगः । मिहेरचि संज्ञायां हस्य घत्वम् । मेघः । अन्यत्र मेहः । बहेरनुपर्सगस्य वस्यौकारश्च । वहतीसोघःप्रवाहः। अनुपसर्गस्येसेव । प्रवहः । विवहः । परिवहः । संवहः। उद्वहः। अभिवहः । निवहः। संज्ञायामित्येव । वहः । दहेन्यवाभ्यां घनिनिदाय नतुविशेपः। अवदायः केवलपानीयपकोऽपूपः। संज्ञायामित्येव । निदाहः। अवदाहः । अर्हतेपनि अर्को मूल्यम् पूजाद्रव्यं च। संज्ञायामित्येव । अर्हः । एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि ॥११२॥ *न वश्चेर्गतौ॥४।१।११३ ॥ वञ्चेर्गतौ वर्तमानस्य कत्वं न भवति । वञ्चेनि । वञ्च वञ्चति गन्तव्यं गच्छतीत्यर्थः। 'पश्यैते 'व्याधवार्केण्यसंकुल वित्तवत्तमाः॥ रात्रावपि महारण्ये वचं वश्चन्ति वाणिजा ॥१॥ गताविति किम् । वकं काष्ठं कुटिलमित्यर्थः ॥११३ ॥ यजेयज्ञाङ्गे ॥४।१।११४॥ यज्ञाओं वर्तमा
रासस
॥ तेऽनिटः-॥-असत्त्वादिति । अविद्यमानत्वात् । यदि क्तकालेऽविकृतत्वात् धातोर्विद्यमानस्याऽनिट्व भवति तदेत्यर्थ ॥-न्यड्कूद-॥-अनुवाक इति । पाठविशेप । गणपाठाहीर्घत्वम् ॥व्यतिषड्ग इति । व्यतिपजतीति क्रियाव्यतिहारे व्यतिपजते इति वाऽच् । 'स्थासेनि'- इति पत्यम् ॥-मदरिति । अन जस्य गत्वे कृते निमित्ताऽभाव इति दन्त्यसकारभावे दन्त्यसकारस्थाने 'तृतीयस्तृतीय'इति दन्त्यसस्य तृतीयो दकार ॥-न वञ्चेर्ग-॥-व्याधवाण्यसंकुले इति । वृक एव 'वृकाटटेण्यण'। व्याधय वाण्यश्च समासे कृते 'वान्येन'-इति विभाषया न लुप् वार्डेण्यबहुत्वात् ॥-यजेयज्ञां
Page #438
--------------------------------------------------------------------------
________________
श्रीदेप० । नस्य यजेस्य गत्वं न भवति । *पश्च प्रयाजाः । त्रयोऽनुयाजाः। एकादशोपयाजाः । *उपांशुयानाः । पत्नीसंयाजाः। ऋतुयाजा । घन् याज इत्यप्यन्ये। यज्ञाङ्ग इति । ॥१०॥
किम् । प्रयागः । अनुयागः । यागः ॥ ११४ ॥ 'ध्यण्यावश्यके ॥ ४॥ १।११५ ॥ आवश्यकोपाधिके व्यणि मत्यये परतो धातोश्चजोः कगी न भवतः । अ
वशपाच्यम् । अवश्यरेच्यम् । अवश्यरज्यम् । अवश्यभञ्ज्यम् । आवश्यके इति किम् । पाक्यम् । रेश्यम् । रङ्ग्यम् । भङ्ग्यम् ॥ ११५ ॥ निप्रायुजः शक्ये ॥ १४।१।११६॥ निपाभ्या परस्य युजः शत्येऽथे गम्यमाने घ्यणि परे गो न भवति । नियाक्तुं शक्यः नियोज्यः । प्रयोज्यः । शल्य इति किम् । नियोग्यः । प्रयो
ज्य ॥ ११६ ॥ "भुजो भक्ष्ये ॥ ४॥ १ । ११७ ।। भुजो भक्ष्येऽर्थे व्यणि परे गो न भवति । भोज्यमन्त्रम् । भोज्या यवागू । भोज्यं पयः । भक्ष्य इति फिम् । भोग्य. कम्पलः प्रावरणीय इत्यर्थः । भोग्या अपूपाः पालनीया इत्यर्थः । भक्ष्यमभ्यवहार्यमात्रम् 'न खरविशदमेव । यथा ' अब्भक्ष्यो वायुभक्ष्य इति ॥ ११७ ॥ त्वजयजप्रवचः॥४।१।१२८॥ एपाध्यणि कगौ न भवतः । त्याज्यम् । याज्यम् । अत एव पतिपघायजेर्पणपि । प्राचिग्रहणं शब्दसंज्ञार्थम् प्रमाच्यो । नाम पाठविशेषः । तदपलक्षितो ग्रन्थोऽप्युच्यते । उपसर्गनियमार्थ वा । प्रपूर्वस्यैव बचेरशब्दसंज्ञायां प्रतिषेधो भवति नान्योपमर्गपूर्वस्य । · अधिनायं नाम 'दशरावस्य यज्ञस्य यदशममहः । यस्मिन्याज्ञिका अधेिनुवते 'तस्मिन्नेवाभिधानम् । अधिवाच्यमन्यत्र ॥ ११८॥ बचोऽशब्दनानि ।। ४ । १ । ११० ।। अशब्दसंज्ञायां गम्यमानायां वचेयणि को न भवति । वाच्यमाह । अवाच्यमाह । अशब्दनान्नीति किम् । वाय, विशिष्ट पदसमुदायः ।। ११९ ॥ पुजन्युज पाणिरोगे ॥ ४ । १ । १२० ॥ भुजेनिपूर्वस्योब्जेश्च धजन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुजन्युज निपात्यते । भुज्यतेऽनेनेति भुजः पाणिः । न्युजिताः शेरतेऽस्मिन् इति न्युनो नाम रोगविशेषः । व्यजनाद् घजिति गत्वाभावो भुजेर्गुणाभावश्च निपात्यने । पाणिरोग इति किम् । भोगः । न्यद्गः ॥ १२० ॥ वीरुन्न्यग्रोधौ ॥४।१।१२१ ॥ विपर्यस्प रहेः फिपि न्यपूर्वस्य चाचि वीरुध्न्यग्रोधशब्दौ धकारान्तौ निपात्येते । विरोहतीति वीरत । न्यग्रोहती ते न्यग्रोधः । अवरोध इत्यप्यन्ये ॥ १२१ ॥ इत्याचार्यश्रीहेमचन्द्रविराचेतायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती चतुर्थस्याध्यायस्य प्रथमः पादः ॥ ॥ कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् ॥ अङ्गेपु विलसन भूमेभाभूदीमपार्थिवः ॥१॥ ॥ ॥ ॥ ॥-पञ्च प्रयाजा इति ॥ ज्यन्ते एभि. 'ग्यानाद् धग्' । प्रयजनानि भावे घणि या । एव सर्वत्र भावेन बहुवचनेन च वाक्यानि ॥-उपांशुयाजा इति । उपाशु एकान्ते । यजनानि 'सप्तमी शोपडाणे 'नाग्नि' या समास' ॥-ध्यण्यावश्य-||-अवश्यपाच्यमित्यादिषु 'मयूरव्यसक'-इति स । 'णिन्चावश्यक '-इति व्यण ॥-मुजो भ--न सर विशदमेवेति । कठोरप्रश्यक्षमित्यर्थ । असरविशदमपि भक्ष्य इष्टमिति दृष्टान्तमाह-अयभक्ष्येति ॥ आपो द्व रूप न कठिन प्रत्यक्ष त्यऽसि वायुसु कटिनो में प्रत्यक्षस्तरयानुमानेन गम्परयात् तेन भोज्य पय इत्यादि सिद्धम् ॥ त्यज्यजप्र-॥-अधिवाक्यं नामेति । नानिष्टाति न्यायादधियाफ्यप्रयोगाय नियमो नाऽन्या तेनाधिवाच्यमित्यगोचरेण प्रतिषेध ॥-दशरावस्येति । दशाना राबीणा समाहारो दशराज दशराबनिष्पायो यशोऽपि दशरान उपचारात् । दशरागमऽस्यास्तीति अनादित्वाद्वा अ॥-तस्मिन्नेवाऽभिधानमिति । तमेव प्रपूर्वस्ववेत्युपसर्गनियमस्येष्टिरित्यर्थं ॥-भुजन्यु-॥-न्युद्ग इत्पन्न न्यद्कादित्वागत्य दत्व च ॥-चौरुन्यग्रो-!-चीरुदित्या निपातादीर्घ ॥ ॥ इत्याचार्य श्री० चतुर्थस्याध्यायस्य प्रथम पाद सपूर्ण ॥
Page #439
--------------------------------------------------------------------------
________________
॥ अथ द्वितीयः पादः ॥
आत्संध्यक्षरस्य॥ ४।२।१॥ धानोः सन्ध्यक्षरान्तस्याकारो भवति "निनिमिचः। व्यग् , संव्याता | देंङ् दाता । मलैं म्लाता। अनैमित्तिकत्वादात्वस्य प्रागेव कृतत्वादाकारान्तलक्षणः प्रत्ययो भवति । मुग्लः । मुम्लः। सुग्लानम् । सुम्लानम् । धातोरित्येव । गोभ्याम् । नौभ्याम् । संध्यक्षरस्येति किम् । कर्ता । इह लाक्षणिकत्वान्न भवति । चेता । स्तोता ॥१॥न शिति ॥ ४।२।२॥ धातोः संध्यक्षरान्तस्य शिति प्रत्यये विपयभूते आकारो न भवति । भलायति । म्लायति । संव्ययति ॥ २॥ व्यस्थवणवि ॥ ४ ॥ २ ॥३॥ व्ययतेस्थवि णवि च विषयभूते आकारो न भवति । संविव्ययिथ । संविव्याय । अहं सविव्यय । थव्णवीति किम् । संव्याता । संव्यातुम् । केचित्तु परोक्षामाने आत्वमतिपेधमिच्छन्तो व्यगो विधि विकल्पयन्ति । त्वक्त्रैः संविव्ययुदेहान् इति सिद्धम् । तदपरे पाठभ्रम एवायमिति मन्यन्ते । त्वक्त्रै संविव्युरगानि इति तु सम्यक्पाठः। एवं 'संविव्ययुर्वसनचारु चमूसमुत्थं पृथ्वीरज करभकण्ठकडारमाशाः' इत्यत्रापि संविव्युरम्बरविकासि चमूसमुत्थामति सत्पाटः॥ ३॥ स्फुरस्फुलोजि ॥ ४।२।४॥ स्फुरस्फुलोजि संध्यक्षरस्याकारो भवति । विस्फारः। विस्फाल । विष्फारः । विष्फालः । 'वे': (२-३-५५) इति वा पत्वम् । घजीति किम् । विस्फोरकः ॥ ४॥ वापगुरो णमि ॥ ४ । २।५॥ अपपूर्वस्य गुरैति इत्यस्य धातोः संध्यक्षरस्य स्थाने णमि प्रत्यये परे आकारादेशो वा भवति । 'अपगारमपगारम् । अपगोरमपगोरम् । आभीक्ष्ण्ये रुणम् द्वित्वं च । अस्यपगारं युध्यन्ते । अस्यपगोरं युध्यन्ते । ' द्वितीयया' (५-४-७८) इति णम् ॥ ५॥ दीङः सनि वा ॥ ४ । २।६॥ दीङः सनि परे आत्वं वा भवति । दिदासते । दिदीपते । उपदिदासते । उपदिदीषते ॥६॥ यवक्ङिति ॥४॥२७॥ दीडो यपि अक्ङिति च प्रत्यये विपयभूते आकारोऽन्तादेशो भवति । उपदाय । उपदाता । अवदाय । उपदातुम् । उपदातव्यम् । उपादास्त । विपयसप्तमीनिर्देशात्पूर्वमेवात्वे सति ईपदुपादानः उपादायो वर्तते इत्यत्र आकारान्तलक्षणोऽनः
॥-आत्सध्यक्ष-|-निनिमित्त इति । उत्तरेण सह पृथग्योगात् ॥-न शिति ॥-ग्लायतीति । गुण इति सान्वयसज्ञासमाश्चयणादन गुणाऽभाव । यत सतो विशेषाधान गुण । अत्र स्वकारस्य एकारे कर्त्तव्ये न तथा । समासान्तागमेति न्यायाद्वा न गुण । गुण इति हि सज्ञा ॥-वापगु-1-अपगारमपगारमिति । अभीक्ष्णमपगृय अपगुरण पूर्व वा । ननु रणम्प्रत्ययेनैव आभीक्ष्ण्यस्योक्तत्वात् द्वित्व न प्रामोति । न । शब्दशक्तिस्वाभाव्यात् केवलख्णम् आभीण्य न द्योतयतीति द्वित्वमपेक्षते ॥-यवक्डिति ॥-ईपदुपादान इति । ईपदऽनायासेनोपादीयते 'शासयुधि'-इत्यन ॥-उपदायो वर्तत इति । यदा उपदानमिति भावविवक्षा तदा 'युवर्ग'-इत्यल्विपये आत्वे भावाऽकॉन् । यदा तु उपदीयते इति कर्तृविवक्षा तदाऽपि णकविपये आत्वे ' तन्व्यधी'-इति ण । एतदपि विषयव्याख्याफलम् । ननु ण बाधित्वा उपसर्गाद्विशेषेण 'उपसर्गादात '-इति डो भविष्यतीति वाच्य यतस्तसिन् कर्तव्ये बाहुलकादास्व नेप्यते
Page #440
--------------------------------------------------------------------------
________________
श्रीहेमश०१९ पञ् च भवति । यबविडतीति किम् । दीनः । उपदीयते । उपदेदीयते । सानुबन्धनिर्देशायङ्लुपि न भवति । उपदेदेति ॥७॥"मिग्मीगोऽखलचलि॥४॥२८॥ ॥१२॥ मिनोतिमीनात्योर्यपि खलचल्वजितेऽक्छिति च प्रत्यये विपये विषयभूत आकारान्तादेशो भवति। -निमाय । निमाता। निमातुम् । निमातव्यम् । न्यमासीत् । मीग्,
प्रमाय । प्रमाता । ममातुम् । प्रमातव्यम् । मामासीत् । अखलचलीति किम् । ईपन्निमयः । दुष्प्रमयः । अचि, मय'| आमयः। अलि, निमयः। प्रमयः। सानुबन्धनिर्देशो यङ्लुनिवृत्त्यर्थः । निममेति । प्रमेमेति । यवङितीत्येव । निमितः । प्रमीत । निमेमीयते । प्रमेमीयते । मिग्मीग इति किम् । मीङ् हिसायामिति *देवादिकस्य माभूत् । मेता । मेतुम् । अस्याप्यात्वमिच्छन्त्यन्ये । माता । मातुम्॥८॥ लीलिनोवा।।४।२।९॥ लीयतेलिनातेश्च यपि खलचल्वर्जितेऽङिगते प्रत्यये च विषयभूते आकारोऽन्तादेशो वा भवति । विलाय । विलीय । विलाता । विलेता । विलास्यते । विलेप्यते । विलास्यति । विलेष्यति । व्यलासीत् । व्यलपीत् । अखलचलीत्येव । ईपदिलया। विलयः। विलयो वर्तते । यवक्तिीत्येव । 'लीनः। विलीन लीयते । लेलीयते । लिनाति । डिल्लुपतिवोर्निर्देशाद्यङ्लपि न भवति । लेलेति । ली द्रवीकरण इति यौजादिकस्य च न भवति । विलयति ॥५॥णौ क्रीजीडा४।२।१०॥ क्रीम् जि इङ इत्येतेपां णौ परे आकारोऽन्तादेशो भवति । कापयति । जापयति । अव्यापयति ॥१०॥ "सिध्यतेरज्ञाने ॥४॥२॥२१॥ पिधूच संसद्धाविसस्याज्ञाने वर्तमानस्य णौ परत 'स्वरस्याकारो भवति । मन्त्रं साधयति । तपः साधयति । अन्नं साधयति *साधर्मिकेभ्यो दातुम् । अज्ञान इति किम् । तपस्तपस्विनं सेधयाते । सिध्याते जानीते तपस्वी ज्ञानविशेषमासादयति त तपः प्रयुङ्क्ते इत्यर्थः । स्वान्येवैनं 'कर्माणि सेधयन्ति । अस्य अनुभवविशेषमुत्पादयन्तीत्यर्थः । सिध्यतेरिति किम् । पिधू गत्यामिति भौवादिकस्य मा भूत् । अन्नं सेधयति । तपः सेधयति । साधेिनैव सिद्धे ।। सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्त्यर्थ वचनम् ॥ ११॥ चिस्फुरोर्नवा ॥४।२।१२ ॥ चिनोने: स्फुरतेश्च णौ परे स्वरस्गात वा भवति । चापयति । चाययति । स्फारयति । स्फोरयति ॥ १२ ॥ वियः प्रजने ॥ १।२।१३ ॥ प्रजनो जन्मन उपक्रमो गर्भग्रहणम् । तस्मिन् वर्तमानस्य वी इसेतस्य णौ परे आ
इति महाभाष्येऽभापिष्ट ॥-यश्च भवतीति । ननु घर कथमाकारान्तलक्षणत्वमादन्तेभ्योऽप्यन्यत्रापि सामान्धेन तस्य विधानात् । उच्यते । घजोप्पाकारान्तलक्षणय सामान्यमऽस्ति । यत
आकाराऽभावे ईदन्तत्वादऽल् स्यात् ॥-मिग्मीगो-1-निमायेति । तृविपये आत्वे 'तन्व्यधी'-इति णे निमाय इति विसर्गान्तमपि । तर्हि निमातेति कथम् । उच्यते । असरूपत्यानुचपि ॥१९१ देवादिकस्येति । उपलक्षणत्वामीणगतावित्यस्यापि ॥-लीइलिनोर्वा ॥णे विलाय इत्यपि सिद्धम् ॥-लीन इति । 'पाल्वादे '-इति कियादिकस्य देवादिकस्प 'सूपत्यायो'-इति नत्वम् ॥
सिध्यतेर-॥-स्वरस्याकार इति । सध्यक्षरप्रस्तावात् स्वरस्येति लभ्यतेऽन्यथा 'पठ्या अन्त्यस्य ' इति न्यायात धकारस्पेव स्यात् ॥-साधर्मिकेभ्य इति । समानो धर्म सधर्म स प्रयोजनमेषां 'प्रयोजनम् ' इतीकण् । समानो धर्मोऽस्येति बहुमीही तु 'द्विपदादर्मादऽन्' स्यात् ॥-कर्माणि सेधयन्तीति । सिध्यति अनुभवविशेषमासादयति तमेन तपस्विन कर्माणि प्रयुञ्जते ॥अनुभवविशेषमिति । अनुभव साक्षात्कार' स च ज्ञानमेव ॥-चिस्फुरो- स्फरस्फलत् स्फुरणे इत्यनेनैव सिद्दे स्फुरेरास्ववचन प्रयन्तात्सनि पुस्फारयिपतीत्येवमऽर्थम् ॥-वियः प्र-॥ प्रजनन
ANNA
Page #441
--------------------------------------------------------------------------
________________
मान्यन ग्रहणम् । लियः स्नेहद्रवेऽर्थे गम्यमाने जापान दृश्यते इति योगारम्भः ॥ १४ ॥ लियो नो
णौ वृद्धावायादेशः। लियई
त्वमन्तादेशो वा भवति । 'पुरो वातो गा प्रवापयति । प्रवाययति । गर्भ ग्राहयतीत्यर्थः । वातेः प्रजन वृत्तिर्नास्तीत्यारम्भः ॥ १३ ॥ रुहः पः॥४।२।१४॥ रुहेणौ परतः पकारोऽन्तादेशो वा भवति । रोपयति त्रीहीन् । रोहयति ब्रीहीन् । रोहत्यर्थे रुप्यतिन दृश्यते इति योगारम्भः ॥ १४ ॥ लियो नोऽन्तः स्नेहवे ॥ ४।२।१५ ॥ ली इति 'लीग्लीङोः सामान्येन ग्रहणम् । लियः स्नेहवेऽर्थे गम्यमाने णौ परे नोऽन्तोऽवयवो वा भवति । घृतं विलीनयति । घृतं विलाययति । णौ वृद्धावायादेशः। लिय ई ली इति ईकारमश्लेपात ईकारान्तस्यैव भवति । कृतात्वस्य तु वक्ष्यमाणौ लकारपकारी भवतः । घृतं विलालयति, विलापयति । नेहव्व इति किम् । अयो विलाययति । पूर्वान्तकरणात् व्यलीलिनदित्यत्रोपान्त्यहस्वो भवति । एवमुत्तरेप्वापे ॥ १५ ॥ लोलः॥४॥२॥१६॥ लातेली इत्यस्य च कृतात्वस्य सेहव्वेऽथे णौ परे लोऽन्तो वा भवति । घृतं विलालयति । घृतं विलापयति । घृतं व्यलीललत् । स्नेहव्व इत्येव । जटाभिरालापयते । श्येनो वर्तिकामुल्लापयते । 'लीङ्लिनोर्चाभिभवे चाचाकर्तयीप' (३-३-९०) इत्यनेनात्वमात्मनेपदं च ।। १६ ॥ पातेः॥ ४।२।१७ ॥ पृथग्योगाद्वति निवृत्तम् । पाक् रक्षणे इत्येतस्य णौ परे लोऽऽन्तो भवति । पालयति । अपीपलत् । पलण् रक्षणे इति चौरादिकेनैव सिद्धे पातेोऽन्तः स्यादिति वचनम् । तिन्निर्देशो धात्वन्तरनिवृत्त्यर्थः । पा पाने, पै शोपणे वा, पाययति । यलुपनिवृत्त्यर्थश्च । “पापाययति ॥ १७ ॥ धूगनीगोनः ॥४॥२॥१८॥धूगप्रीगइत्येतयोण परे नोऽन्तो भवति गट् धूगश धूग्ण वा धूनयति । अदुधुनत् । प्रीश् पीगण वा, प्रीणयति । अपिमिणत् । यौजादिकयोर्नेच्छन्त्येके । धावयति । प्राययति । अनुवन्धनिर्देशो यलुनिवृत्त्यर्थ । दोधावयति । पेप्राययति । धुत्रतिप्रीयतिनिवृत्त्यर्थश्च । धावयति । प्राययति ॥ १८॥ वो विधूनने जः ॥ ४।२ । १९ ॥ वा इत्येतस्य विधूननेऽथें णौ परे जोऽन्तो भवति । पक्षकेण "उपवाजयति । पुष्पाणि प्रवाजयति । अवीवजत् । विधूनन इति किम् । ओवै, केशानावापयति । शोपयतीत्यर्थः । बजिनैव सिद्धे वाते रूपान्तरनिवृत्त्यर्थ वचनस् ॥ *पाशाछासावेव्याह्रो यः॥४।२।२०॥ एषां णौ परे योऽन्तो भवति । पां पाने, मैं शोणे वा, पाययति । पातेस्तु लकार उक्त । शोंच , शाययति । छौंच अयच्छाययति । सो सै वा , अवमाययति । वेग् , वाययति । वे इत्यनात्वेन निर्देशो वांक गतिगन्धनयोः , ओवै शोपणे इसनयोनिवृत्त्यर्थः । वापयति । व्येन् , व्याययति । द्वेग् , हाययति । अपीपयत् अशीशयत् इत्यादि । एषां कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणं भवति । तेन क्रापयनीत्यादि सिद्धम् । पोरपवादो योगः ॥ २०॥ *अतिरीबीहीकृयिक्ष्माय्यातां पुः ॥ ४॥ २ ॥ २१ ॥ एपामाकारान्तानां च धन् । 'न जनवध ' इति वृद्धिनिषेध -पुर इति । पूर्वस्या दिश आगत । पूर्वावरावरेभ्योऽस्'-|-प्रवापयतीति । प्रवियती प्रयुइक्के ।-लियो नोन्तः-॥ लिय ई लौस्तस्य उभयो स्थाने इति न्यायात्समानानामिति दोऽपि इयादेश ॥-लीग्लीडोरिति । उपलक्षणत्वाल्लीण् इत्यस्यापि ॥-पाते:-||-पापाययतीति । भूश पाति यड्लुप् द्वित्व पापत प्रयुक्त ।वो विधूनने-॥-उपवाजयतीति । वाक् इत्यऽस्य न तु पै ओवै इत्यस्य विधूनने वृत्यऽभावात् । न च वाच्य विधूनन इति ब्यावृत्तेयङ्गवैकल्य सूत्र व इति सामान्यभणिते ॥-पाशाच्छासा-॥-अपीपयदिति । मैं शोपणे इत्यस्येदं पिवतेस्तु 'डे पिब '-इत्यनेन पीप्यादेशेऽपीप्यदिति भवति ॥-अत्तिरी-1-अरारयतीति । आरत प्रयुक्ते ॥-अरियारयतीति । यड्लुप्
Page #442
--------------------------------------------------------------------------
________________
म ॥१२॥
धातूनां णौ परे पुरन्तो भवति । अतीति – गती प्रापणे चेत्यनयोग्रहणं सामान्यनिर्देशात् । अर्पयति । विनिर्देशो यङ्लुपनिवृत्त्यर्थः । “अरारयति । अरि
११च० अगारगति । रीति रीयतिरिणात्योहणम् । रेपयति । ब्ली ग्लेपयति । ही, उपयति । यि, कोपयति । माथि मापयति । आदन्त, दापयति। धापयति । जापयति। कापयति । अध्यापयति । अदीदपत् । बहुवचनं व्याप्त्यर्थम् । तेन नाम्नोऽपि, सत्यापयति । अर्थापयति । वेदापयति । मिय, पापयति । स्थिर, स्थापयति। स्फिर, स्फापयति । पोरुकारः 'पुस्पी' (४-३-३) इसत्र विशेषणार्थः ॥ २१ ॥ स्काय स्फाव् ॥ ४ । २ ॥ २२ ॥ स्फायतिणी परे स्काव् इत्ययमादेशो भवति । स्फावगति । अभेदनिर्देशोऽन्ताधिकारनिटत्त्यर्थः ॥ २२॥ शदेरगतो शात् ॥४।२।२३ ॥ शीयते रगतावर्थे णो परे शात् इसयमादेशो भवति । पुष्पाणि शातयति । अगतापिति किम् । गोपालको गाः शादयति । गमयतीत्यर्थः ॥ २३ ॥ *घटादेहस्वो दीस्तु या जिणम्परे ॥४॥ २ ॥ २४ ॥ घटादीनां धातूनां णी | परे इस्लो भवति गिणम्परे तु णी दी? वा गनति । घटयति । अघाटि अघटि । घाटघाट, घटघटम् । व्यथयति । अव्याशि । अव्यथि । व्याव्याथम् । व्यर्थव्यभम् । हियति । अहीडि । पहिडि । होहीडम् , हिडंहिडम् । अक्षाभि । अक्षञ्जि । क्षाअंक्षाज, क्षजंक्षजम् । अदाक्षि । अदति । दादाक्षम् । दर्शदक्षम् । क्षतिवक्ष्यादीना घटादिपाठवलादनुपान्त्यस्यापि वा दी । वा गिणन्पर इसेव एस्वपिकल्पेन शिदे दीर्घग्रहणं हेडेरिकारस्य दीर्मलार्यम् । इस्वविकल्पे हि पक्षे एकारशुतिः सात् । णिग्यच्यवहितेऽपि णौ भिणम्परे दीर्घत्यार्थ च । णिग्व्यवागे, शमयन्तं पगुदक्ते, णिग् तदन्तात् जौ णमि, अशामि । अशमि । शामज्ञामम् । रामशमम् । यज्यवाये, शंशमयतेगौं णमि च अशंशामि । अशशामि। शंशापेशंशागर । शंशपेशंशमम् । आयोऽसो णौ णिलृप्यते यश्च योऽकारस्ताय स्थानिबगान घटादीना व्यवस्तित्वात आनन्तर्य नातीति जिणम्परे णौ न स्याद्रता कल्पः । दीग्रहणे तु दीघापनि प्रति स्थानिवदानगतिपेभादानन्तर्यमेवेति सिम्य| ति। घटिप चेष्टायाम् । जुम् गतिदानयोः । व्यथिए भयचलनयो । प्रथिए प्रख्याने । म्रदिप मर्दने । रखदिप खदने । कदुर कदुर सदुङ् वैलन्ये । कपिप् कृ, पायास् । जित्वरिप् संभ्रये । प्रसिप विस्तारे । दक्षि हिसागत्यो । थापा । स्म गाव्याने । भये । एकस्तक मतीपाते । चासो च । अक कुटिलागा गौ।। कखे इसने । अग् अक् यत् । रंगे राक्षायाम् । लगे राजे । गे सगे पगे सगे टगे स्थगे संवरणे । वैटभट पारेभापणे । णट नृत्तौ । गड सेचने । हेड वेष्टने । लड जिप्सोन्मयने । कणकणरण गती । चण हिसादानयोश्च । शणश्रण दाने । खथ काय बाथ रुय हिसार्थाः। छद ऊर्गने । गदै हपग्लपनपोः । टनरतनान शब्द स्तन अवतंसने । चन हिसायाम् । ज्वर रोगे । चल कम्पने । तल माल चलने । जाल दीप्तौ चेनि घटादयः।। फणिमेके घटादिमनिच्छन्तो गतावपि फाणगतीत्याहः॥२४॥ 'रिरो च लुपि' इति रि रीघा ततोऽरियत । मतेगाऽयंत चा प्रयुएफ ॥-अदीदपदिति । 'भिमीमादामिरस्वरस्य' इत्यऽनेन मूलधातोरेकायमऽदिस्य च गवति । तेनाऽन 'असमानलोपे-इल्लनेन पूर्वरूप इलक्षण सन्यरकार्य ग भपति ॥-घटादेईस्वो ॥-हेडारकारस्य दीर्घत्वार्थमिति । न च वाग्य क्षओरपि दीर्घत्वार्य यतस्तस्याऽनेन इस्यविकरपसामध्यांदेय अनुपान्यस्यापि 'थिति' इति दीर्घ स्यात् ॥-शंशामशंशाममिति । कवियाहरिप्यति नाग शम. संबन्धी णि. किन्तु सपाशम. । न । तत्मयन्विप्याण्यानाऽभावात् । यथा 'शिया डिता चा'
cereareereareeroredecesarearrowerees
Page #443
--------------------------------------------------------------------------
________________
| *कगेवनूजनैऋषकसत्रः॥४।२।२५॥ एषां णौ परे इस्वो भवति बिणम्परे तु णौ वा दीर्ण भवति। कगे, कगयति । अकागि । अकगि । कागंकागम् । कगंकगम् । वन् उपवनयति । उपावानि । उपावनि । अवानि । अवनि । उपवानमुपवानम् । उपवनमुपवनम् । वानवानम् । वनवनम् । जनै, जनयति । अजानि । अजनि । जानजानम् । जनंजनम् । जृष् जरयति । अजारि । अजरि । जारंजारम् । जरंजरम् । कस् , कमयति । अनासि । अनसि । नासंकासम् । नसनसम् । रन्जि, रजयति मृगान्व्याधः । अराजि । अरजि । राजराजम् । रजरजम् । णौ मृगरमणे (४-२-६१) इति नलोपः । नलोपे वचनस्य चरितार्थत्वात नलोपाभावे, अरञ्जि, रअंरक्षम् इत्यत्र वा दीघों न भवति । केचित्तु ष्णसूच निरसने इत्यस्यापीच्छन्ति । ससयति । कगे सौत्रो धातुः । एकारश्चदिकार्यार्थः । *अकगीत। वन इत्यूकारनिर्देशात वन भक्ती इत्यस्य न भवति । वानयति । अवानि । वानवानम् । इह घटादयः पठितार्था एवं गृह्यन्ते । अर्थान्तरे तदाटयति धापयति स्मारयति दारयति नाटयति लाडयति फाणयति छादयति प्रमादयति ध्वानयति स्वानयति चालयतीत्यादि । कगादीनां तु अर्थविशेपो नोपादीयते ॥ २५ ॥ अमोऽकम्यमिचमः ॥ ४॥२ । २६ ॥ कम्यमिचमिवर्जितस्यामन्तस्य धातोणों परे इस्वो भवति जिणम्परे तु णौ वा दीर्थों भवति । रमयति । अरामि । अरमि । रामरामम् । रमरमम् । दमयति । अदामि । अदमि । दामंदामम् । दमंदमम् । कथं संक्रामयति । संक्रामन्तं करोतीति शान्ताणिजि भविष्यति । अकम्यमिचम इति किम् । कामयते । अकामि । कामकामम् । आमयति । आममामम् । आचामयति । आचामि । आचाममाचामम् ॥ २६ ॥ पर्यपात्स्खदः ॥४।२ । २७ ॥ पर्यपाभ्यामेव परस्य स्खदेणौ परे इस्वो भवति जिणम्परे तु वा दीर्घ । परिस्खद यति । पर्यस्खादि । पर्यस्खदि । परिस्खादंपरिस्खादम् । परिस्खदंपरिस्खदम् । अपस्खदयति । अपास्खादि । अपास्खदि । अपस्खादमपस्खादम् । अपस्खदमपस्खदम् । अवादप्यन्ये | अवस्खदयति । स्खदेर्घटादिपाठेन सिद्धे नियमार्थ वचनम् । अन्योपसर्गपूर्वस्य माभूत । प्रस्खादयति । अन्ये तु निषेधाधिकारे 'अपपरिस्खदः' इति पठित्वा पर्यपपूर्वस्य स्खदेनिपेधमिच्छन्ति । तन्मते परिस्खादयति। पर्यस्खादि । परिस्खादंपरिस्खादम् । एवमपस्वादयतीत्यादि । पर्यपाभ्यामन्यत्र प्रस्खदयति । प्रास्खादि । प्रास्खदि । इत्यादि भवति ॥ २७ ॥ शमोऽदर्शने ॥४।२।२८ ॥ अदर्शनेऽर्थे वर्तमानस्य शमणौ परे इस्वो भवति बिणम्परे तु वा दीर्घः । शमयति रोगम् । निशमयति श्लोकान् । अशामि । अशमि । शामशामम् । शमंशमम् । अदर्शन इति किम् । निशामयति रूपम् । दर्शन एव केचिदिच्छन्ति । तेपामुदाहरणप्रत्युदाहरणयोर्विपर्ययः ॥ २८॥ यमोऽपरिवेपणे णिचि ॥-कगेवनू-||-अकगीदिति । 'व्यञ्जनादेवोपान्त्यस्यात' इत्यनेन वृद्धि प्राप्ता 'ग विजागृ'-इति एदित्वान्न भवति । एके कगे धातु सर्वधात्वथेषु मेनिरे । यथा कगति याति भुङ्क्ते सस्तात्यादि । अन्ये कगे इति नोच्यते इत्यर्थे जगु । यथा वगति न बक्तीत्यर्थ ॥ नलोपाभावे इति । मृगरमणाऽभावे नलोपाऽप्रवृत्तरित्यर्थ ॥-अर्थविशेषो नोपादीयते इति । पूर्वेण पृथग्योगादित्यर्थ ॥पर्यपात्स्खदः ॥-अन्योपसर्गपूर्वस्येति । अत्र विपरीतनियमो न भवति । " एकोपसर्गस्य'-इत्यत्र व्याझ्या एकोपसर्गग्रहणेन परिचट इत्यत्र इखविधानसामर्थ्यात् ॥-यमोऽपरिवेपणे ॥
wereococcertreatment
Page #444
--------------------------------------------------------------------------
________________
हेमश० ॥१३॥
च ॥ ४ । २ । २९ ॥ अपरिवेषणे वर्तमानस्य यमेर्णिच्यणिचि च णौ परे वा इस्वो भवति विणम्परे तु णौ वा दीर्घः । यमयति । अथामि । अयमि । यामैयामम् | यमंयमम् । अपरिवर्षेण इति किम् । यामयति अतिथीन् । यामयति चन्द्रमसम् । यमः परिवेपण इत्यन्ये । तन्मते उदाहरणमत्युदाहरणयोर्व्यत्यास । 'णानिति सिद्धे अस्य णिचि चेति वचनात् अन्येषां णिचि न भवति । स्यमिण वितकें, स्यामयते । अस्यामि । स्यामंस्यामम् । शमिण आलोचने । निशामयते । न्यशामि । निशामंनिशामम् ॥ २९ ॥ मारणतोषणनिशाने ज्ञश्च ॥ ४ । २ । ३० ॥ एष्वर्थेषु वर्तमानस्य जानातेणिचि अणिचि चणौ इस्वो भवति विणम्परे तु वा दीर्घः ॥ चकारो णिचि चेत्यस्यानुकर्षणार्थः । मारणे, "संज्ञपयति पशून् । तोपणे, ज्ञपयति गुरून् । विज्ञपयति राजानम् । निशाने, ज्ञपयति शरान् प्रज्ञपयति शखम् । अज्ञापि । अज्ञपि । ज्ञापंज्ञापं, ज्ञपंज्ञपम् । निशानं तेजन तीक्ष्णीकरणम् । अन्ये तु निशामन इच्छन्ति । निशामनम् आलोचन प्रणिधानमाह । इह पूर्वत्र च सूत्रे चिणचि च णौ रूपसाम्येऽप्यर्थभेदः । * एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापार ॥ ३० ॥ चहणः शाठ्ये ॥ ४ । २ । ३१ ॥ चहेशौरादिकस्य शाख्येऽर्थे वर्तमानस्य णिचि णौ परे ह्रस्वो भवति निणम्परे तु वा दीर्घः । चयति । चाहिष्यते । चहिष्यते । चाचाहम् । २ । णित्करणादौवादिकस्य न भवति । चाहयति । अचाहि । चाचाहम् । शाठ्य इति किम् | अचहि । चचम् | चहयतीत्येतददन्तत्वात्सिद्धम् । दीर्घार्थं वचनम् ॥ ३१ ॥ ज्वलललग्लास्नावनूवमनमोऽ नुपसर्गस्य वा ॥ ४ । २ । ३२ ॥ एषामनुपसर्गाणां णौ परे ह्रस्वो वा भवति । ज्वलयति । ज्वालयति । इलयति । द्वालयति । ह्मलयति । झालयति । ग्लपयति । ग्लापयति । त्रपयति । स्नापयति । वनयति । वानयति । वमयति । वामयति । नमयति । नामयति । अज्वालि । अज्वलि । ज्वालंज्वालम् । ज्वलंज्वलम् । इत्यादिषु 'दीर्घविकल्पः सिद्ध एव । अनुपसर्गस्येति किम् । प्रज्वलयति । प्रलयति । पालयति । मग्लापयति । प्रस्नापयति । प्रवनयति । प्रवमयति । प्रणमयति । ग्लानो |राप्ते शेषाणां तु प्राप्ते विभाषा ॥ ३२ ॥ छरिस्मन्त्रकौ ॥ ४ । २ । ३३ ॥ छदेरिस्मन्त्रकिप्परे णौ ह्रस्वो भवति । इसि छदि । मनि, छद्म । त्रटि, छञ्चम् । छञ्ची | किपि, उपच्छत् । धामच्छत् । त्रडिति किम् | त्रे माभूत् | छात्रः ॥ ३३ ॥ एकोपसर्गस्य च घे ॥ ४ । २ । ३४ । एकोपसर्गस्यानु
परिवेषणे इति । परिवेषणमिह भोजनविपथि परिवेपण सूर्यादिवेष्टन च गृह्यते ॥ यामयत्यतिथीनिति । परिवेपणक्रियया तान् व्याप्नोतीत्यर्थ ॥ णाविति सिद्धे इति । अधिकारानुमिते इत्यर्थं ॥ मारणतोषण - ॥ चकारो णिचि चेत्यस्येति । धात्वाकर्षणे पूर्वेण सिद्धे फलाभावात् प्रकृतेरपि स्थित प्रत्ययमाकपति । स्वरूपाख्यानमिद यावताऽधिकारायातमेव चकारेणानुम ॥ एकत्र स्वार्थ इति । स्वायें प्रथममेव मारणे वर्त्तते । अन्यत्र यते । अन्यथा चानुकुष्ट नोचस्त्रेति स्यात् ॥ संज्ञपयतीति । आदेशादागम इति न्यायात् स्यात्प्रागेव प्यागम मरणे ततो मारणे इत्यर्थ ॥ चहणः शाठये । नन्यदन्तस्य चहण भौवादिकस्य च चहे सर्वाण्यपि सेस्यन्ति किमनेन । सत्यम् । सूत्र विना चाहिष्यते इति न सिध्यति । तथाहि - भौयादिकस्य स्वरान्तस्याभावाद 'स्वरग्रह' इति जिए नायाति । चौरादिकस्य तु निटि सत्यपि अदन्तत्वादृषभावे न सिध्यति । अथ णिगि सति भौवादिकस्य साध्यते । तर्हि प्रयोक्तृव्यापार आयातस्तस्मिन् सति अर्थभेद स्यात् अत सूत्र कार्यम् ॥ ज्वलहल - ॥ दीर्घविकल्पः सिद्ध एवेति । अनेन वाह्रस्वविधानात्तेन त्रिणम्परे इति नानूयते
च० ॐ०
॥१३॥
Page #445
--------------------------------------------------------------------------
________________
पसर्गस्य च छदेर्घपरे णौ ह्रस्वो भवति । प्रच्छाद्यतेऽनेनेति प्रच्छदः । परिच्छदः । उपच्छदः । छाद्यतेऽनेनेति छदः । सप्त छदा अस्य सप्तच्छदः । उरसछदः उरश्छदः । एवं दन्तच्छद । एकोपसर्गस्य चेति किम् । समुपच्छादः । समुपाभिच्छादः । घ इति किम् । प्रच्छादनम् । तनुच्छादनम् ॥ ३४ ॥ उपान्त्यस्यासमानलोपिशास्वदितो डे ॥ ४ । २ । ३५ ॥ समानलोपिशा मुक्ऋदनुबन्धवर्जितस्य धातोरुपान्त्यस्य उपरे णौ ह्रस्वो भवति । अपीपचत् । अदीदपत् । अचीकरत् । अलीलवत् । अत्र 'नित्यमपि द्विर्वचनं वाधित्वा प्रागेव इस्वो भवति ओणेऋदित्करणज्ञापकात् । तद्धि मा भवानोणिणत् इत्यत्र ऋदित्वादुपान्त्यस्वत्वमतिपेधो यथा स्यादित्येवमर्थं क्रियते । यदि चात्र नित्यत्वात्पूर्वमेव द्वितीयद्वित्वं स्यात्तदानुपान्त्यत्वादेव स्वत्वस्याप्तिरिति किं तन्निवृत्त्यर्थेन ऋदित्करणेन । एवं माभवानटिटत् मा भवानशिशत् इत्यादि सिद्धं भवति । उपरे णौ इति च न धातुर्विशिष्यते कि तर्हि तदुपान्त्य इति णेः पूर्वस्याधातुत्वेऽपि ह्रस्वो भवति । तेन गांनावमाख्पद अजूगुनत् । केचिदौतः स्थानिवद्भावेनोपान्त्यत्वाभावाद्धस्वं नेच्छन्ति । तेनाजुगोनत् । णावित्येव । ङे उपान्त्यस्यैतावत्युच्यमाने अलीलवदित्यादावन्तरङ्गावपि वृद्ध्यावादेशावदीदपदित्यादौ प्वागमं च वाधित्वा वचनसामर्थ्यात् ण्युपान्त्यस्य स्वरस्य ह्रस्व प्रसज्ज्येत । अपीपचदिसादौ प्युपान्त्यस्वराभावान्न स्यात् । णिग्रहणानुवृत्तौ तु ङपरे णावुपान्त्यस्य ह्रस्व इति सर्वत्र ह्रस्व सिद्धो भवति । ङ इति किम् । कारयति । पाचयति । उपान्त्यस्येति किम् | अचकाङ्क्षत् । येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणम् उत्तरार्थम् । असमानलोपिशास्वदित इति किम् । राजानमतिक्रान्तवानत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । स्वाभिनमाख्यत् असस्वामत् । तादृशमाख्यत् अततादत् । मातरमाख्यत् अममातत् । यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेन न सिध्यतीति वचनम् । यत्र
स्वरस्यैव लोपस्तत्र स्वदेशत्वात् स्थानिवद्भावेनैव सिध्यति । मालामाख्यत् अपमालत् । मातरमाख्यत् अममात् । अशशारत् । *अशुशुरत् । ननु यत्रापि स्वरव्यअनलोपस्तत्रापि अवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेन । सत्यम् । स्थानिवद्भावस्य
॥ - उपान्त्यस्या - || – नित्यमपीति । कृताकृतेति न्यायान्नित्यत्व यथा माभवानऽटिटदित्यादी ह्रस्वत्वे कृतेऽकृते च द्वित्व प्राप्नोतीति नित्य ह्रस्वस्तु द्वित्वे कृते न प्राप्नोतीत्यऽनित्य । न केवल प्राक्तु स्वर इत्यपेरर्थं ॥ - गोनावमाख्यदिति । गौनार्यद्वा गोसहिता नौ गोनी । 'मयूरव्यसक' - इति मध्यपदलोपी समास ॥-स्थानिवद्भावेनेति । स्वमते तु 'स्वरस्य परे' इति परिभाषाया अनित्यत्वमाश्रितमिति सूत्रपर्यन्ते वक्ष्यति ॥ चचनसामर्थ्यादिति । अन्यथा यदि वृद्ध्यावादेशौ स्याता । तदा उपान्त्यत्वाभावेन ह्रस्वत्वाभावात् वचननैरर्थक्य प्राप्नोति ॥ ण्युपान्त्यस्येति रुपान्त्यस्तस्य तथाहि डि इति स्थिते ऊकार उपान्त्य ॥ अचकाङ्क्षदिति । वचनादेकेन वर्णेन व्यवधानं न खनेकेन ॥ उपान्त्यग्रहणमिति । येन नाव्यवधानमिति न्यायादेकेन वर्णेन व्यवहितोऽपि स्वरो ह्रस्वस्य स्थानी भविष्यति किमुपान्त्यग्रहणेनेत्याह- उत्तरार्थमिति । 'ऋवर्णस्य' इत्यत्रेत्यर्थ । अन्यथा तत्रान्त्यस्यापि ऋकारस्य ऋत् स्यात् । न केवलमुत्तरार्थमिहार्थं च । अन्यथालीलवदित्यत्र वचनसा
कृताया वृद्धो स्वस्यात् । न चान्तरङ्गत्वाद्वृद्धि । निरवकाशत्वादस्य वृद्धौ सावकाशत्यमिति न वाच्य यतो मुख्याभावे येन नाव्यवधानमाश्रीयेतेति ॥ - स्थानिवद्भावेन न सिध्यतीति । अयमर्थ 'स्वरस्य परे ' इति स्वदेश यानी न तु स्वरव्यञ्जनादेश ॥ अशशारत् । शारण दो असादात् णिच् ॥ अशुशुरत | शुरणि वि० अस्मादजन्तात् 'णिज्
Page #446
--------------------------------------------------------------------------
________________
च० अ.
*अनित्यत्वरूपापनार्थं वचनम् । तेन वास्या परिच्छिन्नवान् पर्यवीवसत, स्वादु कृतवान् असिस्वददित्यादि सिद्धम् । अत्रेकारोकारयोः 'नामिनोऽकलिहले.' (४-३-५१) इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् । ननु च परत्वात् 'प्रथमं लोपेनैव भवितव्यम् । नैवम् । कलिइलिवर्जनात् परमपि लोपं वृद्धिर्वाधते । अत | एव तत्र कलिहलिवजनमर्थवत् । शामू, अशशासत् । आशासोऽपीच्छत्यन्यः। आशशासत् । ऋदिति, ओण, मा भवानोणिणत् । ओख, मा भवानोखिखत् । एजू, मा भवानेगिजत् । याच, अययाचत् । सेक, असिसेकन् । लोक, अलुलोकत् । ढौक, अड्डौकत् । शासेरूदिकरणं यलुप्निवृत्त्यर्थम् । अशाशसत् । अन्ये वशाशासत् इसपीच्छन्ति । वदति स्म वीणा ता प्रायुक्त परिवादकः तमप्यन्यः प्रायुक्त अवीवदद्रीणां परिवादकनेति तु णिजात्याश्रयणात् सिद्धम् ॥ ३५ ॥ भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणहेठलुटलुपलपां नवा ॥४॥२॥३६॥ एषां उपरे णो उपान्त्यस्य इस्वो वा भवति । भ्राज् , अविभ्रजत् । अवभ्राजत् । भास् , अवीभसत् । अवभासत् । भाप्, अवीभपत् । अवभापत् । दीप, अदीदिपत् । अदिदीपत् । पोड्, अपीपिडत् । आपिपीडन् । जीव् , अजीजियत् । अजिजीवत् । मील, अमीमिलत् । अपिमौलत् । कण, अचीकणत् । अचकाणत् । रण , अरोरणत् । अरराणत् । वण, अवीवणत् । अवधाणत् । भण् , अवीभणत् । अवभाणत् । श्रण, अशिश्रणत् । अशाणत् । हेग, अजूावत् । अजुहारत् । हेठ, अजीहिछन् । अजिहेठत् । लुट् , अलूलुटत् । अलुलोटन् । लप्पु, अलूलुपत् । अलुलोपत् । लप् , अलीलपत् । अललापत् । वढ्वचन शिष्टप्रयोगानुसारेण + अन्येपामपि परिग्रहार्थम् ॥३६॥ ऋवर्णस्य ॥४॥२॥३७॥ धातोरुपान्त्यस्य ऋनर्णस्य उपरे णौ वा ऋकारो भवति । अवीवृतत् । अववर्तत् । अवीवृधत् । अववर्धत् । अमीमृजत् । अममार्जत् । अदीदृशत् । अददर्शत् । अचीकृतत् । अचिकीर्तत् । वचनसामोदरकोत्पादेशी वाध्येन । उपान्त्यस्येत्येव । अचीकरत् ॥ ३७॥ जिननेरि ॥४।२। ३८ ॥ जिघ्रतेम्पान्यस्य उपरे णाविकारो वा भवति । अनिधिपत् । अजिघ्रपत् । तिनिर्देशो यन्लुप्निवत्यर्थः। अजाघ्रपत् ॥ ३८ ॥ तिठनेः ॥ ४।२।३९ ॥ तिष्ठतेरुपान्यस्य उपरे णाविकारो भवति । अतिष्ठिपत् । आतेष्ठिपताम् । अतिष्ठिपन् । तिवनिर्देशो यड्लुनिवृत्त्यर्थः । अताम्बपत् । योगविभागो नित्यार्थः ॥ ३९ ॥ ऊटुपो णौ ॥ बहुलम् '-णिच् ततोऽयतनी । अन्यथा आत्मनेपादेयाश्च विना परस्मैपद न स्यात् ॥-अनित्यत्ययापनार्थ वचनामाते । कालिदहियांनादेर सत्यदादिकायेऽस्याऽनित्या सिर ताहि अपरराजदित्यादो भेदपक्षे फलम् ॥-प्रथम लोपेनैवेति । ततश्च समानलोपियात् इस्पस्य न प्रामोतीति भार ॥-असिसेकदिति । येगा मते पोपदेशन्तम्मते असिपेकादेाते ॥-भ्राजभाल-॥ -अशिश्रणदिति । शण श्रण दाने इत्यस्य दानेऽथें इस्यत्व घटादित्वात्सिद्ध पाकरूपेऽर्थान्तरे त्यऽनेन विकल्प । अंगण दाने इत्यस्य तु 'यमोऽपरियेपो णिचि च' इत्यनेन गिाचे यम एवाते | नियमादध्याप्त विकल्प्यते ॥-अन्येपामपीति । तेन आपिनसत् अपनासदित्यादि सिरम् ॥-वर्णस्य ॥ ननु किमर्थ वर्गग्रहणम् । रत इत्येतावदास्ताम् । न । यद्येव क्रियते तदाऽची- 16 कृतदित्यय प्रयोगो न निप्पद्यते । अथ पाठकालेऽपि कृतण् इति पाठग्यते । न । तदा मरत इत्येतस्याऽन्या कारे चरितार्थत्वात् अत्र कार्यादेश एर स्यात् । अथ कोत्तंग इत्यऽपठनादेवाऽस्यापि ऋणविष्यति । तदा यदाऽनित्यो हि णिगुरादीनामिति न्यायेन णिजऽभावस्तदा कृतण् इति पाले कततीति न स्यात् किन्तु कतीत्यनिष्ट स्वादिति वर्गग्रहणम् । इस्पाधिकारेणैव सिद्ध ऋत्करगमवीकृतदित्यत्र गुणनिषेधार्थ, इस्वकरणसामोद्गुणो न भविष्यतीति न वाच्य गुणकरणे इस्वस्थ चरितार्थयात् ॥-ऊदयो णी ॥–तत्प्रत्ययविज्ञानादिति । तस्य दुषेधीतो सबन्धी प्रत्ययस्तरम
॥२४॥
Page #447
--------------------------------------------------------------------------
________________
४।२।४०॥ दुपेरुपान्त्यस्य णो परे ऊकारादेशो भवति । दुष्यन्तं प्रयुक्ते दृपयति । प्रदूष्य गतः । णाविति किम् । दोषो वर्तते । धातोः स्वरूपाहणे तत्मत्ययविज्ञानादिह न भवति । दोपणं दुट् कि । दुषमाचष्टे दुपयति । पुनर्णिग्रहणं - निवृत्त्यर्थम् । डे इस्वो न भवतीसन्ये । 'अदुदूपत् ॥ ४० ॥ 'चित्ते वा ॥ ४।२। ४१ ॥ चित्तविषयस्य चित्तकर्तृकस्य दुपेरुपान्त्यस्य णौ परे ऊद्वा भवति । चित्तं दुष्पति तदन्यः प्रयुक्त चित्तं दृपयति । चित्तं दोपयति । मनो दृषयति । मनो दोपयति । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञा दूपयति । प्रज्ञां दोपयति ॥ ४१ ॥ गोहः स्वरे ॥ ४॥२॥ ४२ ॥ कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्योद्भवति । निगृहति । निगृहयति । निगूहकः । साधुनिगृही । निगृहनिगृहम् । निजुगृह । गोह इति किम् । निजुगुहतुः । निजुगुहुः । स्वर इति किम् । निगोढा । निगोडम् ॥ ४२ ॥ "भुवो वः परोक्षाद्यतन्योः ॥४।२।४३ ॥ भुवो वकारान्तस्य परोक्षायतन्योः परतः उपान्त्यस्योद्भवति । वभूव । बभूवतुः । बभूवुः । वभूविथ । बभूवुपः । वभूवुपा । अभूवन् । अभूवम् । वृद्धिगुणोबादेशेषु कृतेषु भुवो वकारान्तत्वम् । व इति किम् । बभूवान् । अभूत् । अत्र भस्य माभूत् । परोक्षाद्यतन्योरिति किम् । भविष्यति ॥ ४३ ॥ गमहनजनखनघसः स्वरेऽनङि क्डिति लुक ॥४॥२॥ ४४ ॥ एपामुपान्त्यस्यावर्जित स्परादौ विडति प्रत्यये परे लुग् भवति । किति, गम, जग्मतुः। जग्मुः । हन् , जघ्नतुः जघ्नुः। जन् , जज्ञे । जज्ञाते । जज्ञिरे । खन् , चख्नतुः । चख्नुः। घम् . जक्षतुः । जक्षुः । जक्षिवान् । डिति, नन्नि । कतीह निम्नानाः। कथं जज्ञतुः जलुः इनि छान्दसादेती । स्वर इति किम् । गग्यते। हन्यते । अनीति किम् । अगमत् । अघसत् । क्डिन्तीति किम् । गमनम् । हननम् ॥ ४४ ॥ नो व्यञ्जनस्यानुदितः ॥ ४ ॥२ ॥ ४५ ॥ व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नकारस्य क्ङिति प्रत्यये परे लुग्भवति । स्रस्तः । सस्तवान् । खस्यते । सनीखस्यते । ध्वस्तः । ध्वस्तवान् । ध्वम्यते । दनीध्वस्यते । अस्तभत् ।
अग्लुचत् । परिप्वजते । परिष्वजेते । व्यञ्जनस्यीत किम् । नीयते । नेनीयते । अनुदित इति किम् । टु नदु नन्द्यते । नानन्यते । विङतीत्येव । संसिता । ध्वसिता । ४उपान्त्यस्यसेव । नह्यते । नानह्यते ॥ ४५ ॥ अञ्चेरनोंयाम् ॥ ४ । २।४६॥ अञ्चेरन यामेव वतमानस्योपान्त्यनकारस्य लुग् भवति । उदक्तमुदकं कूपात् । त्यय । दुपयतीत्यत्र तु न दुपिधातो. सबन्धी प्रत्यय कि तर्हि 'णिज् बहुल नाम कृयादिषु' णिज् नान्न परतो विहितत्वान्नामसवन्धी । यद्वा तत्प्रत्ययस्येत्थव्याख्यानात्तसादातोरनन्तर प्रत्यय ॥-निवृत्त्यर्थमिति । तेन सामान्येन णी भवतीति न तु उपर एवेत्यर्थ ॥-न भवतीत्यन्ये इति । तन्मतसंग्रहार्थमूकारप्रक्षेपी विधेय ॥-अदुदूपदिति । दुप्यन्त मायुक्त णिम् । गुण जोपो जो ऊकारः ॥-चित्ते वा ॥-प्रज्ञाया अपीति । चित्तसहचरितत्वात् प्रज्ञाऽपि चित्तमित्यर्थ ॥-भुवो वः-॥-भुवो वकारान्तस्येति । अन्न पूर्वसूत्रारस्वरमऽनुवर्त्य ततश्च परोक्षाद्यतन्यो स्वरे परे इति व्याख्याने स्वयमेव चकारान्तत्व लप्स्यते कि चग्रहणेन । उच्यते । यदि स्वरोऽनुवर्यते तदा उत्तरसूत्रेऽनुवर्तमानो दुनिवार स्यात्तथा च खस्त इत्यादी 'नो व्यञ्जनस्य '-इति नलोपो न स्यात् । अत एव 'गमहन'-इति सूत्रे स्वरग्रहणम् । फित्र वग्रहणाऽभावे बभूवेत्यादी नित्यत्वादऽपवादल्याच वृत्यादिवाधया ऊकारोपान्त्यस्य भस्प जत्वप्रसवा स्यादिति वग्रहणम् ॥अत्र भस्येति । उपान्त्यस्येत्यधिकारादित्यर्थ ॥-गमहन-॥-कथं जशतुरिति । धातोरात्मनेपदित्वात् कथ परस्मैपदमित्याशय. ॥-छान्दसाविति । जुहोत्यादी जन जनने परस्मैपदिन छान्दस
Page #448
--------------------------------------------------------------------------
________________
rced
अनायामिति किम् । अञ्चिता गुरवः । पूर्वेण सिद्ध नियमार्थो योगः ॥ ४६ ॥ *लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ॥ ४ ॥२४७ ॥ लङ्गिकम्प्योरुपान्त्यनकारस्य यथासंख्यमुपतापेऽङ्गविकारे चार्थे क्ङिति प्रत्यये लुग्भवति । विलगितः । विकपितः । उपतापाङ्गविकृत्योरिति किम् । विलजितः । 'विकारिपतः । लझिकम्प्योरुदित्वात् पूर्वणाप्राप्त वचनम् । द्विवचनं ङितीत्यनेन यथासंख्यनिवृत्यर्थम् ।। ४७ ॥ भञ्जना वा ॥ ४ । २। ४८ ॥ भञ्जरुपान्त्यनकारस्य जो परै लुग्वा। भवति । अभाजि । अभजि ॥ ४८ ॥ दंशसञ्जः शवि ॥ ४।२। ४९ ॥ अनयोरुपान्त्यनकारस्य शवि परे लग्भवति । दशति । सनति । तुदादावपठित्वानयो
भादौ पाठः शयर्थः । तेन 'इयशवः' (२-१-११५) इति नित्यमन्तादेश सिद्धो भवति । दशन्ती । सजन्ती ॥ ४९ ॥ अकपिनोश्व रक्षेः ॥ ४ । २ । ५० ॥ रमेरकटि घिनणि शवि च प्रत्यये उपान्त्यनकारस्य लुम् भवति । रजकः । रागी । रजति । रजः रजनिः रजनम् रजतमित्यौणादिककित्प्रत्ययान्ताः ॥ ५० ॥
णी मृगरसणे ॥ ४।२।५१ ।। ररुपान्सनकारस्य णी परे मृगाणा रमणे क्रीडायामर्थ लुग्भवति । रजयति मृगान्व्याधः । मृगरमण इति किम् । रज्जयति रजको वसम् । रञ्जयति सभां नट ॥ ५१ ॥ घजि भावकरणे ॥ ४।२। ५२ ॥ रजेरुपान्त्यनकारस्य भावकरणायें घजि परे लुग् भवति । रजुनं रजत्यनेनेति वा राग । पनि इति किम् । रञ्जनम् । भावकरणे इति किम् । रजन्त्यस्मिन्निति रङ्गः ।। ५२ ॥ स्यदो जवे ॥ ४ । २ । ५३ ॥ स्यद इति स्यन्देपंजि नलोपो । वृद्ध्यभावश्च निपासते जवे वेगेऽभिधये । गोस्यद । अश्वस्यद' । जव इति किम् । घृतस्यन्दः । तैलस्पन्दः ॥५३॥ दशनावोदधौद्मप्रश्नथहिमश्रथम् ॥ १ ४।२।५४ ॥ एते शब्दाः कृतनलोपादयो निपात्यन्ते । दन्शेरनटि अवपूर्वस्य उन्दः इन्ध घजि उन्देर्मनि नलोपः महिमपूर्वरय श्रन्थेघजि वृद्ध्यभावश्च निपासते । दशनम् । “अबोदः । एध । ओद्म । प्रश्रयः । हिमश्रथः ॥ ५४॥ यमिरमिनगिगामिहनिमनिवनतितनादेघुटि क्ङिति ॥ ४॥२॥ ५५ ॥ यमिरमिनमिगभिहनिमनीनां बनतेस्तनादीनां च धुडादो डिति प्रत्यये परऽन्तस्य लुग्भवति । यतः । यतवान । यत्वा । यति । रतः । रतवान् । रत्वा । रतिः।। नतः । नतवान् । नत्वा । नतिः । गतः । गतवान् । गत्वा । गति । इतः । हतवान् । दया । रतिः । आहत । आयाः । मनीति मन्यतेग्रहणम् मनोते-है स्तनादित्वेन सिद्धत्वात् । मत । मतवान् । मत्वा । मतिः। यतिः । क्तिः । तिकि तु प्रतिपय वक्ष्पति । तनादि, तनृपी, ततः । ततवान् । तत्वा । ततिः। सनातेरात्वं वक्ष्यति । क्षणूग , क्षतः । क्षतवान् । क्षत्वा । क्षतिः । ऋणयी , ऋत । गतवान् । तणूयी , तृत । तृतवान् । घृणूयी , घृतः । घृतवान् । बयि , बता
merocreeracroceeee
पठन्ति तस्याऽय प्रयोग प्यते ॥-लगिफम्प्यो-॥-विलगित इति । पिलग्यते स्म । रोगादिगोपतापित ॥-बिलहित इति । पिलवाति स्म केनचिदशेन रीग (त्यर्थः ॥-विकम्पित इति । विकम्पते स्म मनसि कम्पित । चिते भीत इत्यर्थ इति नानापिकृति ॥-णो मृगर-॥ मृगरमणादन्यगापि पश्चिदिति । यथा राजर्पिकप्पो रजयति मनुग्यात् ॥ -रायति रजको वस्खमिति । रजति पग्न रजक स एष विवक्षते नाइए रजामि रापते पर रवयमेव तद्ज्यमान प्रयुके । यहा रगति पणान्तरमापपते परा कर तहजत् राया प्रयुणिम् ॥ दशनावो-॥-अवोद इति । अत्र गुणे कृते 'उपसर्यस्यानिणे -त्यऽकारलोप ॥-यमिरमि-॥-हतिरिति । 'सासिऐति' इति यापनार्थ ध्यादिभ्य कि. ॥-वतिरिति । साधायन ग
Page #449
--------------------------------------------------------------------------
________________
६ वतवान् । मनूयि , मतः। मतवान् । एपामिति किम् । शान्तः । दान्तः । तिव्गणनिर्देशाद्यङ्लुपि न भवति । वैवान्तः । तान्तः । अन्यत्र भवति । ययतः। रंरतः ।
नंनतः । जंगतः । जंघतः । ममतः । धुटीति किम् । यम्पते । यंयम्यते । क्डिन्तीति किम् । यन्ता । रन्ता ॥ ५५ ॥ यपि ॥ ४ ॥२॥५६॥ एपा धातूनामन्तस्य यपि परे लुग्भवति । 'वामः' (४-२-५७) इति वचनान्नान्तानामेवायं विधिः । हन् , प्रहस । मन् , प्रमत्य । वनति, प्रवत्य । तनादि, प्रतत्य । प्रसत्प । प्रक्षत्य। यपीति किम् । हन्यते । वन्यते । तन्यते ॥ ५६॥ वाम ॥ ४॥२॥५७॥ एपां मकारान्तानां यपि प्रत्ययेऽन्तस्य वा लुग्भवति । प्रयत्य । प्रयम्य । विग्त्य । विरम्य । प्रणत्य । प्रणम्य । आगत्य । आगम्य । एपामित्येव । उपशम्य ॥ ५७॥ गमां कौ ॥४।२।५८॥ एपां गमादीनां यथादर्शनं को विङति प्रत्ययेऽन्तस्य लुम्भवति । बहुवचनं प्रयोगानुसरणार्थम् । जनं गच्छति जनंगत् । कलिङ्गगत् । यम् , संयत् । वियत् । तन् , परीतत् । उपातत् । सन् , सुसत् । मन् , सुमत् । वन , सुवत् । क्षण, सुक्षत् । विक्षत् । अग्रगारेत्यौणादिको इः ॥५८॥ न तिकि दीर्घश्च ।। ४।२। ५९॥ एपां तिकि प्रत्यये लुग् दीर्घश्च न भवति । यन्ति । रन्तिः । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । क्षणिति लाक्षणिकोऽयं णकारः । तेन क्षन्तिरिति भवति । अन्यस्तोपदेशिकोऽयमिति मन्यते तन्मते क्षण्टिः । अन्तलोपे प्रतिपिद्धे 'अहन्पञ्चम'-(४-१-१०७) इत्यादिना दीर्घत्वं प्राप्त तदाप प्रतिपिध्यते । एपामित्येव । शान्तिर्भगवान् । तिकीति किम् । यतिः । रतिः । ततिः ।। ५९ ॥
आः खनिसनिजनः ।। ४ । २ । ६० ॥ खनादीनां धुडादौ पिडाते प्रत्यये परेऽन्तस्याकारादेशो भवति । खातः । खातवान् । खात्वा । खातिः। सन् , पणूयी दाने वनपण भक्ती वा । सातः । सातवान् । *सात्वा । सातिः । जन् , जातः । जातवान् । जाला । जाति । क्डिन्तीत्येव । 'चखन्ति । संसन्ति । जंजन्ति ॥६०॥ सनि ॥ ४ ॥२ । ६१ ।। खनादीनां धुडादौ सनि परतोऽन्तस्यात्वं भवति । सिपासति । खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवति । धुटीत्येव ।.सिसनिपति । 'इथ'-(४-४-४९) इत्यादिना वेट् । पिङतीत्यसंभवादिह न संवध्यते ॥ ६१॥ ये नवा ॥ ४।२ । ६२ ॥ खनादीनां ये पिङति प्रत्ययेऽन्तस्याकारो वा भवति । खायते । खन्यते । चाखायते । चंखन्यते । मखाय । प्रखन्य । सायते । सन्यते । सासायते । संसन्यते । प्रसाय | प्रसन्य । प्रसत्य । जायते ।
दर्शितौ इट्माप्ते । कौतु नियमाजेट ॥-जघत इति । कुटिल एत । यल्लुप् द्वित्व मुरन्त । 'अरे हिहन. '-इति घ । गत्यर्थत्वाद् पोर्न भवति ॥ केचित्तु यलुपि प्री नेच्छन्ति । तन्मते वधार्थीपि ॥-गमां को ॥-गमादीनामिति । गमादयोऽन्येऽपि बटुल शेया न तु 'यमिरमि'-इति सूत्रोका एप गमादिगणस्य तेभ्य पृथग्भूतत्वात् । अत एव सूत्रे यमामित्येव नोक्त रमिनमिहनीनामुदाहरणानि च न दर्शितानि ॥-न तिकि-॥-तेन क्षन्तिरितीति । नान्तप्रकृतणत्यबाधनाय मामिति बटुवचनात्प्रथममेव नकारः । समिति बहुवचनाम्यात्य कृतमपि वीन्ते फर्त्तव्ये निवर्चते या । अन्न सूत्रे यमादयो गमादयश्च गृयन्ते । न स्यनन्तरसूत्रोक्ता योरपि प्राप्ते सभवात् ॥-आः खनि-॥-खात इति । खायते स्म खन्यते स्मेति वा 'क'-इति वा के 'वेटोऽपत ' इऽभाव. ॥-सात्वेति । पणूयी दान इत्यस्यैवाय प्रयोग । पण भक्तापित्यस्य सनिवेव ॥ चंखन्तीत्यादि । तसि तु चहात. ससात जजात. । सनि-सिसनिपतीति । सनोते सनते 'णिस्तोरेव'-इति नियमान पत्वम् ॥-ये नवा ॥ प्रसायेत्यु भयो प्रसन्येति भक्त्यर्थस्य प्रसत्येति तु दानार्थस्य तनादित्वेन नलोपात्
Page #450
--------------------------------------------------------------------------
________________
श्रीइमश०
७२६॥
जन्यते । जाजायते । जंजन्यते । मजाय । मजन्य । श्ये तु 'जा ज्ञाजनोत्यादौ ' ( ४-२-१४ ) इति नियं जादेशः । जायते । य इत्यकारान्त निर्देशादिह न भवति । खन्यात् । सन्यात् । अन्यथा यीति क्रियेत । केचित्रापीच्छन्ति । खायात् । सायात् । क्ङितीत्येव । सान्यम् | जन्यम् || ६२ ॥ तनः क्ये || ४ | २ | ६३॥ तनोतेरन्तस्य क्ये परे आकारो वा भवति । तायते । तन्यते । क्य इति किम् । तन्तन्यते ॥ ६३ ॥ तौ सनस्तिकि ॥ ४ । २ । ६४ ॥ सनियेतस्य तिकि प्रत्यये परे तौ लुगाकारौ वा भवतः । पणू, सतिः । सातिः । सन्तिः । पण् भक्तौ । सतिः । सातिः । सान्तिः ॥ ' अहन्यञ्चम- ' ( ४-१-१०७ ) इत्यादिना दीर्घः ॥ ६४ ॥ *वन्याड्पञ्चमस्य ॥ ४ । २ । ६५ ॥ धातोः पञ्चमस्य वनि मत्यये परे आकारो भवति । आङिति * आकारान्तरम श्लेपादननुनासिकोऽनुनासिकश्चायमादेशः । अन्यथा 'लि लौ' (१–३–६६ ) इति ज्ञापकादननुनासिक एव स्यात् । जन् विजावा । खन् विखावा । क्रम् दधिक्रावा । गम् अग्रेगावा | घुणू ध्वावा । घूर्ण घूरावा । ओण अवावा । इवु व्याप्तौ च । वनि, 'वोः प्वय्व्यञ्जने लुक्' ( ४-४-१२२ ) इति वलोपे नकारस्यात्वे यावा । पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् । ङित्करणं ध्वावेत्यादौ गुणनिषेधार्थम् ॥ ६५ ॥ अपाञ्चायश्चिः क्तौ ॥ ४ । २ । ६६ ।। अपपूर्वस्य चायतेः क्तिमत्यये चिरादेशो भवति । अपचिति ॥ ६६ ॥ ह्लादो हृद् क्तयोश्च ॥ ४ । २ । ६७ ॥ हादतेः क्तक्तवत्वोः क्तौ च परतो हद् आदेशो भवति । हुन्न । उन्नवान् । महन्नवान् । उत्तिः । महत्ति । क्तयोश्चेति किम् । खादित्वा ॥ ६७ ॥ *ऋल्वादेरेषां तो नोऽप्रः ॥ ४ । २ । ६८ || ध्रुवर्जितादृकारान्ताद्धातोर्वादिभ्यश्च परेपामेषां क्तिक्तक्तवतूनां तकारस्य नकार आदेशो भवति । नृ तीर्णिः । तीर्णः । तीर्णवान् ॥ कृ, कीर्णिः । कीर्णः । कीर्णवान् । गृ गौणिः । गीर्णः । गीर्णवान् । ल्वादि, लुनिः । लून. । लूनवान् । धृनिः । धूनः । धूनवान् । लीनि । लीन'। लीनवान् । अम इति किम् । पूर्तिः । पूर्णिरिसपि कश्चित् । पूर्त. । पूर्तवान् । स्वादिषु ये ऋकारान्ता स्तुप्रभृतयस्तपाग्रग्रहणेनैव सिद्धे तत्र पाठः प्वादिकार्यार्थः । क्राद्यन्तर्गणो ल्वादिः ॥ ६८ ॥ - रदादमूर्च्छमदः क्तयोर्दस्य च ॥ ४ । २ । ६९ ॥ मूच्छिमदिवर्जिताद्रफदकारान्ताद्धातोः परस्य क्तयोः क्तक्तवत्वोस्तकारस्य तत्संनियोगे धातुदकारस्य च नकारो भवति । पूरै, पूर्णः । पूर्णवान् । गुरै, गुर्ण । गूर्णवान् । भिद्, भिन्नः । भिन्नवान् । छिद्, छिन्नः । छिन्नवान् । रदादिति किम् । चितः । चितवान् । अमूर्च्छमद इति किम् । मूर्तः । मूर्तवान् । मत्तः । मत्तवान् । कृतस्यापत्यं कार्तिरिसत्र ' 'असिद्धं बहिरङ्गमन्तरङ्गे ' इति न भवति । क्तयोरिति किम् । पूर्तिः । भित्तिः । कथं चूर्णिः । चुरेरौणादिको णिः । रदस्येति किम् । चरितम् । उदितम् । इटा व्यवधाने न स्यात् । कृत कृतवानित्यत्र तु वर्णैकदेशानां वर्णग्रहणेनाग्रहणान्न भवति । रेफात्परेण स्वरभागेण व्यवधानाद्वा । ऋकारस्य हि मध्येऽधमात्रां रेफः अग्रे पश्चाच्च तुरीयः स्वरभागः ॥-वन्याङ्——-आकारान्तरप्रश्लेषादिति । आवाऽसावाद् च यद्वा आश्श्र आश्र तयोरनुबन्धी ड् इति ॥ ऋल्वादे - |- पूर्णिरित्यपीति । ते युत्तरसूत्रेऽम इति कुर्वन्ति । नन्न च सूत्रे तयोरेव नत्वनिषेध । तो तु 'ऋल्वादे. - इति भवत्येव । नतु ऋकारान्तानामिरादेशे रेफान्तत्वादुत्तरेण भविष्यति कि ऋग्रहणेन । सत्यम् । उत्तरेण तयोर्भवति । अनेन तु तिक्तक्तवतुषु । अथ यत्यर्थम् ऋता सावित्युच्येत । तर्हि ऋता सावेव स्यात् कयोस्तूत्तरेणापि न स्यात् ॥ - रदादमूर्छ - - असिद्ध बहिरङ्गमिति । आररूपमित्यर्थं ॥ वर्णग्रहणेनाऽग्रहणादिति । ऋकारलक्षणो वर्ण तस्य
च० अ०
॥१६॥
Page #451
--------------------------------------------------------------------------
________________
'प्रतिज्ञायते । भिन्नवग्यामित्यत्र प्रत्ययदकारस्य परेऽसत्त्वात् सूत्रे चाश्रुतत्वान्न भवति । कथं चणिः चीर्णवानिति । च इति धात्वन्तरं चरतिसमानार्थम् "क्तक्तवतुविषयमामनन्ति ॥ ६९॥ सूयत्याद्योदितः॥ ४॥२॥ ७० ॥ सूययादिभ्यो नवभ्यो धातुभ्य ओकार इयेषां तेभ्यश्च परस्य क्तयोस्तकारस्य नकारादेशो भवति । घूडौच , सूनः । सूनवान् । दूङ्च् , दूनः । दूनवान् । दीङ्च्, दीनः। दीनवान् । धीच्, धीन। धीनवान् । मीञ्च् , मीनः। मीनवान् । रीङ्च् , रीणः। रीणवान् । लींच, लीनः । लीनवान् । डीच्, डीनः । डीनवान् । बीच , बीणः वीणवान् । इति सूयत्यादयः । ओदित् , ओ लजैङ् ओलस्जैति वा लग्नः । लग्नवान् ।
ओविजेति, उद्विग्नः । उद्विग्नवान् । ओप्पायैङ् पीनः। पीनवान् । वो चि, शूनः । शूनवान् । ओ ब्रश्वौत, वृक्णः । वृक्णवान् । एभ्य इति किम् । पीतः । पीतवान् । सूयतीति श्यनिर्देशः मूतिसुबत्योनिवृत्त्यर्थः ॥ ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ॥४ । २।७२॥ ख्याध्यावर्जितस्य धातोर्ययञ्जनं तस्मात्परा याऽन्तस्था तस्याः परो य आकारस्तस्मात्परस्य क्तयोस्तकारस्य नो भवति । स्त्यानः । स्त्यानवान् । निद्राण. । निद्राणवान् । ग्लानः । ग्लानवान् । व्यञ्जनेति किम् । यातः । यातवान् । अन्तस्थेति किम् । स्नातः । स्नातवान् । आत इति किम् । च्युनः। च्युतवान् । द्रुतः । द्रुतवान् । प्लुतः । प्लुतवान् । घातुना व्यञ्जनस्य विशेषणादिह न भवति । निर्यातः निर्यातवान् । द्विर्भावेप्यन्तस्थेत्यभेदाश्रयणाद्वहिरङ्गत्वेनासिद्धेश्च न भवति । अख्याध्य इति किम् । ख्यातः । ख्यातवान् । ध्यातः । व्यातवान् । *आतः परस्येति किम् । दरिद्वितः दरिद्रितवान् ॥ ७१ ॥ · पूदिव्यश्चनाशायूतानपादाने ॥ ४।२। ७२ ॥ पू दिव् अञ्च् इत्यतेभ्यो यथासंख्यं नाशेऽद्यूते अनपादाने चार्थे परस्य क्तयोस्तकारस्य नकारादेशो भवति । पूना यवा विनष्टा इत्यर्थः। आयूनः । परिघुनः । समनौ शकुनेः पक्षौ । संगतावित्यर्थः । नाशाद्यूतानपादान इति किम् । पूतं धान्यम् । द्यूतं वर्तते । उदक्तमुदकं कूपात् । कथं व्यक्तम् । अञ्जभविष्यति ॥ ७२ ॥ सेनासे कर्मकतरि ॥ ४।२।७३ ॥सिनोतेः सिनातेर्वा परस्य क्तयोस्तकारस्य ग्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारो भवति । सितो ग्रासः स्वयमेव । ग्रास इति किम् । सितं कर्म स्वयमेव । कर्मकर्तरीति किम् । सितो ग्रासो मैत्रेण । सितो गलो ग्रासेन ॥ ७३ ॥ क्षेः क्षी चाध्याथें ॥ ४।२।७४ ॥ ध्यणों भावकर्मणी ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य क्षि इत्येतस्मात्परस्य नकारो भवति तत्संनियोगे चास्य क्षी इत्ययमादेशो भवति । कतरि, क्षीणः क्षीणवान् मैत्रः । अधिकरणे, 'इदमेषां क्षीणम्' । अध्याथै इति किम् । “क्षितमस्य' भावे क्तः। क्षिप्श् हिसायामित्यस्य सानुवन्धत्वान्न ग्रहणम् । अन्यस्तु तस्यापि एकदेशो रेफो वर्णग्रहणेन न गृह्यते । कसादऽसनिधानात् । यतो दकार स्वतन्त्र एवं वर्णोऽत्राऽस्त्यऽतो रेफोऽपि स्वतन्त्र एव ग्राह्यः ॥-प्रतिज्ञायते इति । पूर्वांचायनिश्चीयते न तु लेखितु शक्यते ॥-प्रत्ययदकारस्येति । 'धुटस्तृतीयः' इति विहितस्य ॥-सूत्रे चाश्रुतत्वादिति । रदादिति धातुदकारस्यैव भणनादित्यर्थः ॥ तक्तवतुविषयमिति । तेन चर्यते स्मेति धात्वन्तरेण वाक्यम् ॥व्यञ्जनान्तस्थातोऽख्याध्य इति । ख्याश्च ध्याश्चेति कृते यदा कीबे इस्वस्तदा उसोऽत. सूत्रत्वाछुप् ॥-बहिरङ्गत्वेनेति । उपसर्गद्विपदाश्रयत्वाद्वहिरनं यकारस्य द्वित्वम् ॥-आतः परस्येति किमिति । ननु भात इति किमित्यऽनयापि च्यावृत्या सिद्ध किमऽनया । सत्यम् । तत्राकारात् विहित एव नास्ति । अन्न त्वाकाराद्विहित परमिटा व्यवहित. ॥-पूदिव्यञ्चे-॥-अनपादाने
Page #452
--------------------------------------------------------------------------
________________
Keena
श्रीहेमश०१६१ ग्रहणामेच्छाते ॥४४॥ वाक्रोशदैन्ये ॥ ४।२।७५ ॥ आक्रोशे दैन्ये च गम्यमाने क्षेः परस्याध्याथै क्तयोस्तकारस्य वा नकारादेशो भवति तत्संनियोगे च भी १६१ च० अ० ॥१७॥ इत्ययमादेशो भवति। आक्रोशे, क्षीणायुः क्षितायुवों जाल्मः। दैन्ये, क्षीणकः तितकः तपस्वी । अध्यार्थ इत्येव । "सितं जाल्मस्य ' क्षितं तपस्विनः। कश्चित्तु भावेऽपि
विकल्पमिच्छति । क्षीणमनेन । क्षितमनेन । क्षेविकर्मणो भौपायां क्त एव नास्तीति कश्चित् ॥ ७५ ॥ *नधिाधात्रोन्दनुद विन्तेवो ॥ ४ । २ । ७६ ॥ एभ्य' परस्य क्यास्तकारस्य नकारो वा भवति । ऋ ऋणम् । ऋतम् । हो, होणा होणवान् । होतः । हीतवान् । घ्रा, घाणः। घ्राणवान् । प्रातः। घातवान् । ध्रा, घाणः। ध्राणवान् । प्रातः। धातवान् । त्रा, त्राणः । त्राणवान् । त्रातः । वातवान् । उन्द, समुन्नः। समुन्नवान् । समुत्तः । समुचवान् । नुन, नुनः । नुन्नवान् । नुत्तः। नुत्तवान् । विदिए विचारणे, विन्नः । विन्नवान् । वित्तः । वित्तवान् । विदःनिर्देशाद्विद्यतेविन्दतेश्च नित्यं नकारः । विन्न । विन्नवान् । प्रथमाभ्यामप्राप्त प्रादिभ्यरतु प्राप्ते विकल्पः । तेन दकारान्तानां दस्यापि पूर्वेण नत्वं भवति । तकारनत्वाभावपक्षे च संनियोगशिष्टत्वाइस्यापि नकारो न भवाते । व्यवस्थितविभापेयम् । तेन ऋणमित्युत्तमर्णाधमर्णयोरेव । अन्यत्र ऋतं सत्यम् । त्रायतेस्तु संज्ञायां न भवति । त्रातः। देवत्रात । अन्यत्र तु नत्वम् । त्राणः । उभयमित्येके ॥७६॥ दुगोरू च ॥४।२।७६॥ दुगु इत्येताभ्यां परस्य क्तयोस्तफारस्य नकारादेशो भवति तत्संनियोगे च अनयोरूकारश्चान्तादशा भवात। दूनः। दूनवान् । गूनः। गनवान् ॥७६॥ क्षशुषिपची सकवम् 2 ॥४।२।७७ । क्षेपिपचिभ्यः परस्य क्तयोस्तकारस्य यथासंख्यं म क व इत्येते आदेशा भवन्ति । क्षामः । सामवान् । शुष्कः । शुष्कवान् । पकः । पकवान् ॥ ७७ ॥ निर्वाणमवाते ॥ ४ ॥ २ ॥ ७९ ॥ निवाणमिाते निराद्वाधातोः परस्य ततकारस्य नकारो निपात्यते । अवाते कतीर । वातश्चेनिवा-2 तिक्रियायाः कर्ता न भवति । निर्वाणो मुनिः । निर्वाणो दीप. । अवाते इति किम् । निर्वातो वातः । नितिं वातेन । भावेऽपि वात एव को । निवाणः प्रदीपो वातेनेत्यत्र तु प्रदीपः कर्ता । वातस्तु हेतुः करणं वेति प्रतिषेधो न भवति । केचित्तु निर्वाण वातेनेतीच्छन्ति । तेषां वाते 'कतरि प्रत्यये सति प्रतिषेध इति द्रष्टव्यम् ॥ ७९ ॥ · अनुपसगाः क्षीबोल्लाघकृशपरिकृशफुल्लोत्फुल्लसफुल्लाः ॥ ४ । २।८० ॥ अनुपसर्गाः क्तमत्ययान्ता एते शब्दा निपात्यन्ते । क्षीवृङ् मदे । उत्पूर्वो लाघृङ् सामयें । कृशच तनुत्वे केवलः परिपूर्वश्च । एभ्यः परस्य ततकारस्य लोप इडभावश्च निपात्यते । क्षीवः। उल्लाघः । कृशः। परिकृशः । त्रिफला विशरणे इत्यस्मात्केवलादुत्सपूर्वाञ्च परस्य तस्य लादेशो भावारन्भविवक्षायामिडभावश्च निपात्यते । चार्थे इति । कोर्थ । अञ्जिवाच्या क्रिया ययप्यपादानसाधनिका न भवतीत्यर्थ ॥-वाकोशदैन्ये ॥ आक्रोशश्च दैन्य चेति कृते विरोधिनामेव अद्व्याणामेवेति समाहाराऽप्राप्तो सूत्रत्वात् समाहार । विशेपणसमासो वा ॥-क्षित जाल्मस्येति । 'पा झीये' इति पष्ठी ॥-भाषायामिति । लक्षणशारो न भवति । किंतु छन्दस्येवेत्यर्थ ॥-ब्रहीप्राधा-॥-चिन्ते इति । प्रत्ययान्तमाख्यातपदमनुक्रियते । 'इकिस्ति'-इति शितप्रत्ययान्तस्य तु विनत्तीति रूप स्यात् ॥-देवत्रात इति । बासीट देवता एन नासीरनिति या '
तितो नामि' इति क ॥-उभयमित्येके इति । असज्ञाया नत्व नाऽभावश्च सशाया तु नस्वाभाव एवेत्यर्थ ॥-निर्वाणमवाते ॥-अवाते कतरीति । अकर्मकत्वात्क" लभ्यते ॥-कर्तरि प्रत्यये सतीति । भन्न तु भाचे क्त- ॥२७॥ अनुपसर्गाः-॥-भावारम्भविवक्षायामिति । अयमर्थ । यदा भावारम्भाविवक्षा तदा 'आदित' इति नित्यमिडभाय. । यदा तु भावारम्भविवक्षा तदा ' नया भावारम्भे' इति विकरपेनेट
Page #453
--------------------------------------------------------------------------
________________
फुल्लः, उत्फुल्ल, संफुल्लः । केचित्तु क्षीववान उल्लाघवान् कृशवान् परिकृशवान् फुल्लवान् उत्फुल्लवान् संफुलवान् इति वतावपि रूपमिच्छन्ति तदर्थं क्तक्तवत्वोस्त शब्दावधि निपातन द्रष्टव्यम् । एतदर्थमेव बहुवचनम् । अनुपसर्गा इति किम् । प्रक्षीवितः । मोल्लाधितः । प्रकृशितः । संपरिकृशितः । प्रफुल्त । निपातनस्येष्टविपयत्वात् फल निप्पत्तौ फलितः फलितवान् । क्षीवादयः शब्दाः केनाचापि च सिध्यन्ति क्षीवित इयादिरूप निवृत्त्यर्थ तु वचनम् । कथं नीचः | मगतः क्षीवः इति प्रादिसमासाद्भविष्यति ॥ ८० ॥ भिन्तं शकलम् || ४ । २ । ८१ ॥ भिदेः परस्य तस्य नत्वाभावो निपात्यते शकलम् शकलपर्यायश्चेद्द्वित्तशब्दो भवति । भित्तम् शकलमित्यर्थं । शकलमिति किम् । भिन्नम् । शकलमिति पर्यायनिर्देशः किम् । निदिक्रियाविवक्षायां शकले विपये भिन्नमिव यथा स्यात् । भिन्नं शकलम् । भिन्नं भित्तम् ॥ ८१ ॥ वित्तं धनप्रतीतम् ॥ ४ । २ । ८२ ॥ विन्दते परस्य नत्वाभावो निपासते धनप्रतीतम् धनपर्याय प्रतीतपर्यायश्चेद्वित्तो भवति । विद्यते लभ्यते इति वित्तस् धनम् । विद्यते उपलभ्यतेऽसाविति वित्तः प्रतीत. । धनप्रतीतमिति किम् । विन्नः । वेत्तेविंदितम् । विन्तेर्विन्नं वित्तं च । विद्यतेर्विन्नम् । वित्तं धने प्रतीते च विन्दतेविन्नमन्यत्र ॥ ८२ ॥ धुटो हेर्धिः ॥ ४ । २ । ८३ ॥ जुहोतेधुडन्ताच्च धातोः परस्य देवरादेशो भवति । जुहुधि । हिन्दि | भन्दि | अद्धि | विद्धि । हुट इति किम् । क्रीणीहि । हुधुभ्यां परत्वेन हेर्विशेषणादिह न भवनि । रुदिहि | स्वपिहि । हेरिति किम् । जुहोतु | अन्तु । जुहुतान्यम् भित्तारचमित्यत्र निसत्वात्मकृत्यनपेक्षणेनान्तरङ्गत्वाच्च तातङ् । तस्य च न पुनर्धिभावो हेरिति शब्दाश्रयणात् । केचित्तु ' हिसेहेंरत् ' हिस, ' भुजिभजिभ्यां तु वा ' भुज भुधि, भज भग्थि इतीच्छन्ति । नैतद्वैयाकरणरूपसंगतम् । हिन्थि इत्याद्येव तु भवति ॥ ८३ ॥ *शासस्हनः शाध्येधिजहि ॥ ४ । २ । ८४ ॥ शास् अस् हन् इत्येतेषां हिमत्ययान्तानां शाव्येधि जहि इत्येते आदेशा यथासंख्यं भवन्ति । शाधि । एधि । जहि । शास्हनो यङ्लुप्यपि शाधि जहि । दनेस्तु यङ्लुपि नेच्छन्त्यन्ये | जहि ॥ ८४ ॥ अतः प्रत्यययाल्लुक् ॥ ४ । २ । ८५ ॥ धातोः परो योऽकारान्तः
1
स्यात् निपातसामर्थ्याच्च नित्य निषिध्यते ॥ फल निप्पत्ताविति । उपलक्षणत्वात् फल गतावित्यस्यापि ॥ - भित्तं शकलम् ॥-मित्र शकलमिति । वर्त्तते । कि तत् शकल किविशिष्ट भिन्न द्विधाकृतमिति विशेषणशटोsa भिन्नशब्द । यदि पुन पर्यायशब्द स्यात्तदा शकलल्याप्रयोग स्यात् । पर्यायाणा हि प्रयोगो यौगपद्येन नेप्यते इति वचनात् ॥ भिन्न भित्तमिति । भित शकलमित्यर्थः ॥ -हुधुटो हे - ॥ - हुधुड्भ्यां परत्वेनेति । एतत्तु न कृत हुनुभ्या विहितस्य हे ॥ - रुदिहीति । आगमा यहुणीभूता इति न्यायादिसहितस्य हेरादेश प्राप्त स न भवति हेरिति व्यचयाश्रयणात् । केबलस्य तु हुबुद्या परत्वेनेति भणनात् न भवति ॥ - हिन्धीति । अत्र 'सोधि वा' इति वा सलुक् । तद्दिकरपे च 'तृतीयस्तृतीय' - इति सत्य तु द तस्य च ' घुटो धुटि' - इति वा लुप् तेन हिन्दीत्यपि ॥ - शासनः । शाल्हन्साहचर्यात् असिति आदादिकस्य ग्रहणम् ॥ - यङ्लुप्यपीति । अस्तेस्तु स्वरादित्वात् यड् नास्ति । अथ णकादि विषये भूजादेशे यलुप्सभवस्तदाप्यस्तीति व्यक्तिनिर्देशान्न भवति । यद्वा यदा हिप्रदानविवक्षा तदा बाहुलका लुप् ॥ जंघहीति । गत्यर्थेऽय यह हिसार्थे तु 'हनो नी ' - इति स्यात् । ये तु तिवा शवेति न्यायस्य सूत्रगणनिर्दिष्टेऽपि प्रवृत्तिमभ्युपगच्छन्ति ' यमिरमि' - इति लुगभाव क्डिति 'अहनुपम ' - इति हन्तेर्दीर्घत्व चेच्छन्ति । तेषा हि जधाहि तन्मते केवलस्यैव हवं
Derever
Page #454
--------------------------------------------------------------------------
________________
श्रीमन्ना प्रत्ययस्तस्मात्परस्य हेतुंम्भवति । दीव्य । पच । पठ । तुद । चोरय । अत इति किम् । राध्नुहि । प्रामुहि । प्रत्ययादिति किम् । पयि वयि गतौ पापहि । वावहि ३१॥४॥८५॥ *असंयोगादोः॥४।२।८६ ॥ असंयोगात्परो य उकारस्तदन्तात्मत्ययात्परस्य हेलुंग् भवति । सुनु । चिनु । कुरु । असंयोगादिति किम् । अणुहि । १
अणुहि । असंयोगादियो विशेषणादिहापि न भवति । आप्नुहि । राध्नुहि । ओरिति किम् । क्रोणीहि । प्रत्ययादित्येव । युहि । रुहि ॥ ८६ ॥ वम्यविति वा ॥४।२।८७ ॥ प्रत्ययादिति ओरिति च पञ्चम्यन्तमपि व्यधिकरणषष्ठ्यन्ततया विपरिणम्यते । असंयोगात्परो य उकारस्तस्य प्रत्यय-2 संवन्धिनो लुग् वा भवति वकारादौ मकारादौ चाविति प्रत्यये । सुन्वः । सुनुवः । सुन्मः । सुनमः । सुन्वहे । सुनुवहे । सुन्महे । सुनुमहे । तन्वः । तनुव । तन्म. । तनुमः । तन्वहे । तनुवहे । तन्महे । तनुमहे । वमीति फिम् । सुनुतः । तनुतः । अपितीति किम् । सुनोमि । तनोमि । ओरित्येव । क्रीणीवः । प्रीणीमः। प्रत्ययस्येत्येव । युवः । युमः । असंयोगादित्येव । तक्ष्णुवः । तक्ष्णुमः । अणुवः । अणुमः । असंयोगादित्याविशेषणादिहापि न भवति । आप्नुवः । आप्नुमः । ८७॥ कृगो यि च ॥ ४ । २।८८॥ कृगः परस्योकारस्य यकारादौ वमि चाविति प्रत्यये लुग्भवति । कुर्यात् । कुर्याताम् । कुथुः । कुर्वः । कुर्मः । कुर्वहै । कुर्महे । यि चेति किम् । कुरुतः । अवितीत्येव । करोमि । कुर्मीत्यपि कश्चित्तदसंगतम् । कृग्र हिंसायामित्यस्मात्तु नकारव्यवधानात् उः परो न संभवतीति न भवति । कृणुयात् । कृणुव । कृणुमः ॥ ८८ ॥ 'अतः शित्युत् ॥ ४।२।८९ ॥ शित्यविति मत्यये य उकारः तन्निमितो यः कृगोऽकारस्तस्योकारो भवति । कुरुतः । १६ कुर्वन्ति । कुरु । कुरुताम् । कुयोत् । अकुरुताम् । कुवेन् । कुर्वाणः । उविधानवलाद्गुणो न भवति । ओंकार एवान्यथा विधीयेत । उकारनिमित्तत्वेनाकारविज्ञानात् । कुर्यादित्यादावुकारलोपेऽपि भवति अडागमस्य च न भवति । अकुरुत । शितीत्युकारस्य विशेषणं किम् । कुरुत इत्यादी शिति 'व्यवहितेऽपि यथा स्यात् । अविती- १६ त्येव । करोति ॥ ८९ ॥ *श्वास्त्योलुक् ॥ ४।२।९० ॥ श्वस्य प्रत्ययस्यास्तेश्च धातोः संवन्धिनोऽकारस्य शित्यविति प्रत्यये लुग्भवति । रुन्ध' । रुन्धन्ति । रुन्ध्यात् । रुन्धन् । रुन्धान । स्तः । सन्ति । स्थ । स्थ । स्वः । स्मः । स्यात् । स्तात् । स्ताम् । सन् । अवितीत्येव । रुणद्धि । अस्ति । अत इत्येव । 'अन्त्यस्य मा भूत् । आस्ताम् । आसन् । तिन्निर्देशः किम् । अस्यतेर्माभूत् । अस्यतः ॥ ९० ॥ वा विषातोऽनः पुस् ।। ४।२।९१ ॥ द्विप आकारान्ताच धातोः परस्य शितोऽवितोऽनः स्थाने वा पुसादेशो भवति । अद्विषुः । अद्विपन् । अयुः । अयान् । अः । अरान् । अलुः । अलान् । अदधरित्यत्र परत्वानियमेव । पकारः जन न बद्दलुबन्तस्य ॥-असयो-॥-विशेषणादिति । यदि वा सयोगाय उकारान्त प्रत्यय इति विशेषण स्यात्तदाऽनापि भवेत् ॥-रागो यि च ॥ अव्यभिचारात् प्रत्यय इति नाधिचझे ॥-उः परो न सभवतीति । नचैतद्वाग्य येन नाव्यवधान यत कुर्यादित्यादावव्यवहितोऽस्ति ।-अत शि-|-तन्निमित्त इति । एवं सति कुरु इत्यादो विभकिलोपेऽपि भवति ।गुणो न भवतीति । उकारे निमित्ते ‘लघोरुपान्त्यस्य' इति प्राप्त ॥-व्यवहिनेऽपीति । अन्यथा कुर्यादित्यादादेव स्यात् । न च 'स्वरस्य'-इति स्थानित्ये व्यवधायकत्व वाच्यमस्या अनित्यत्वात् ॥-शास्त्यो-||-अन्त्यस्य माभूदिति । अत इत्यधिकाराभावे पष्टयान्यस्येति अस्ते सस्य लुम् स्वात् । अस्प तु प्रत्ययस्पेति परिभाषया सर्वस्यापि स्यात्
Serecene
mail
Page #455
--------------------------------------------------------------------------
________________
AMAVACASGAON
'पुस्पा' (४-३-३) इत्यत्र विशेषणार्थः ॥९१ ॥ *सिज्विदोऽभुवः ॥४।२।१२।। सिचः प्रत्ययाद्विदश्च धातो. परस्यान स्थाने पुसादेशो भवति 'अभुवः' न चैद्भुवः परः सिज्भवति । अकाषुः । अहाए । अगुः । अदुः । अधुः । अपुः । अस्थुः । विद् अविदुः । अविदन्नित्यपि कश्चित् । अभुव इति किम् । अभूवन् ॥१२॥ युक्तजक्षपञ्चतः । ४।२।९३ ॥ द्वे उक्त यस्य स युक्तः । पञ्चानां वर्ग. पञ्चत् । जक्षाणां पञ्चत् जक्षपञ्चत् । चुक्ताद्धातोजैक्षपञ्चतश्च परस्य शितोऽवितोऽनः स्थाने पुसादेशो भवति । अजुवुः । आविभयुः । अददुः । अनेनिजुः । भुवो यङ्लुपि अबोभवुः । जक्षादि, अजक्षुः । अदरिद्रुः । अजागरुः । अचकासुः। अशासुः ।।। ९३ ॥ अन्ता ना लुक् ॥ ४।२।९४॥ युक्तजक्षपश्चतः परस्य शितोऽवितोऽन्त संबन्धिनो नकारस्य लुम्भवति । जुद्वति । जुदतु । जुब्त् । जुनता । जुरुतः । जहतम् । ददति । ददतु । ददत् । ददती स्त्री कुले बा । जक्षति । जक्षतु । जक्षत् । दरिद्रति । दरिद्रतु । दरिद्रव । दरिद्रती स्त्री कुले वा । जाग्रति । जाग्रतु । जाग्रत्। चकासति । चकासतु । चकासत् । शासति । शासतु । शामत् ।। ९४॥ शौ वा ॥४।२।९५ ।। युक्तजक्षपश्चतः परस्यान्नो नकारस्य शिमत्यये वा लुग् भवति । ददति । ददन्ति । जक्षति । जक्षन्ति । दरिद्रति । दरिद्रन्ति । जाग्रति । जाग्रन्ति । चकासति । चकासन्ति । शासति । शासन्ति कुलानि । शाविति किम् । ददती । दधती कुले ॥ ९५ ॥ श्वश्चातः॥४।२।९६ ॥ युक्तजक्षपञ्चतः नामययस्य च संबन्धिनः शित्यविति प्रयये परे आकारस्य लुग्भवति । मिमते । मिमताम् । अमिमत । संजिहते । संजिहताम् । समजिहत । यायति । यायतु । दरिद्रात । दरिद्रतु । श्ना, क्रीणन्ति । क्रीणन्तु । अक्रीणन् । लुनते । लुनताम् । अलुनत । पुनते । पुनताम् । अपुनत । श्नश्चेति किम् । यान्ति । वान्ति । आत इति किम् । विभ्रति । जक्षति । अवितीसेव । अजहाम् । अक्रोणाम् ॥ ९६ ॥ एषामीव्यंजनेऽदः ॥४।२।९७ ॥ एषां युक्तजक्षपञ्चश्नाप्रत्ययानामाकारस्य शित्यविति व्यञ्जनादौ परत ईकारो भवति दासंज्ञ वयित्वा । मिमीते । मिमीताम् । अमिमीत | दादेवायेलाप दादीतः । दादीथः। लुनीतः । लुनीहेि । लुनीयात् । व्यञ्जने इति किम् । मिमते । लुनन्ति । अद इति किम् । दत्तः । धत्तः । दद्वः। दमः। ध्वः।
ध्मः । दद्यात् । दध्यात् । अवितीयेव । जहाति | लुनाति । शितीत्येव । संजिहासते ॥ ९७ ॥ इदरिद्रः ॥ ४ । २ । ९८ ॥ दरिद्रातर्व्यञ्जनादौ शित्यविति मसये परे आकारस्येकारो भवति । दरिद्रितः। दरिद्रिवः। दरिद्रियः। दरिद्रियात् । व्यञ्जन इत्येव । दरिद्रति । शितीत्येव । दिदरिद्रासति । अवितीत्येव । दरिद्राति।।९८॥ भियो नवा ॥ ४।२।९९ ॥ विभेतेय॑जनादौ शित्यविति प्रसये परेऽन्तस्येकारो वा भवति । विभितः । विभीतः। विभेयः । विभीयः । विभियात् । विभीयात् । यलुपि, वेभितः । बेभीतः । व्यञ्जन इत्येव । विभ्यति । विभ्यतु । शितीत्येव । विभीपति । वेभीयते । अवितीत्येव । विभति । विभेपि ॥ ९९ ॥ *हाकः ॥-सिज्विदोऽभुवः॥-सिचः प्रत्ययादिति । भूवर्जनेन सिच् प्रत्ययो लभ्यते । धन्यधा पिचीत् इत्यस्य ग्रहण स्यात् । अन. स्थाने इत्यधिकारेऽपि सिजित्युक्तरयतन्या अन् लभ्यते। विदस्तु शिदेव भद्यतन्या तु सिद्वारा मवेदिपुरिति ॥-कश्चिदिति । तन्मते पूर्वसूत्रे विद्रहण शेयम् ॥-अभूवन्निति । यदा यलुबन्तस्तदापि प्रकृतिग्रहणे इति न्यायात्पुस् न भवनि । नाप्युत्तरेण शितोऽभावात्ततोऽबोभूवचिति भवति ॥-अन्तो नो लुक् ॥ ददती स्त्री कुले वेति । भवर्णादन. '-इत्यन्तादेशे नलुक् । जनती इति तु नान ज्ञेय नकारासभवात् । ददती इत्यादौ तु भूतपूर्वकरयेन स्थानित्वेन वाऽवर्णान्तत्वे सभव ॥-हाका
RANASONawarasoi
Page #456
--------------------------------------------------------------------------
________________
च०
२०॥
धातोः प्रत्ययेनाभिसंवन्धो नाकारणेति प्रत्ययाकारस्यापि दीर्घो भवति । अस्येति किम् । चिनुवः । चिनुमः । रुवः । रुमः । *आकारस्य दीर्घत्वेन विशेषणमाकारो दीर्घ एव यथा स्यात् न प्लुतः तल्लक्षणयोगेऽपीत्येवमर्थम् ॥११॥ अनतोऽन्तोऽदात्मने।४।२।११४॥ अनकारात्परस्यात्मनेपदसंबन्धिनोऽन्तरूपस्यावयवस्यात् इत्ययमादेशो भवति । चिन्वते । चिन्वताम् । अचिन्वत । लुनते । लुनताम् । अलुनत । आत्मनेपदस्येति किम् । चिन्वन्ति । लुनन्ति । अनत इति किम् । *पचन्ते । पच्यन्ते ॥ ११४ ॥ शीङो रत् ॥ ४ । २ । ११५ ॥ शीङः परस्यात्मनेपदसंवन्धिनोऽन्तो रत् इत्ययमादेशो भवति । शेरते । शेरताम् । अशेरत ॥ ११५ ॥ *वेत्तेनवा ॥ ४।२।११६ ॥ वेत्तेः परस्यात्मनेपदसंवन्धिनोऽन्तो रत् इत्ययमादेशो वा भवति । संविद्रते । संविद्रताम् । समविद्रत । पले, सविदते । संविदताम् । समविदत । आत्मन इत्येव । विदन्ति । वेत्तेरिति किम् । रौधादिकस्य मा भूत् । विन्दते ॥ ११६ ॥ तिवां णवः परस्मै ॥ ४ । २ । ११७ ॥ वेतेः परेषां परस्मैपदसंवन्धिनां तिवादीनां नवानां प्रत्ययानां स्थाने परस्मैपदसंवन्धिन एव *णवादयो नवादेशा यथासंख्यं वा भवन्ति । वेद । विदतु. । विदुः । वेत्थ । विदथुः । विद । वेद । विद । विद्म । वेत्ति । वित्तः । विदन्ति । वेत्सि । वित्थः । वित्थ । वेद्मि । विद्वः । विद्मः ॥ ११७ ॥ बेगः पश्चानां पञ्चाहश्च ॥ ४ । २ । ११८॥
गः परेषां तिवादीनां पञ्चानां स्थाने यथासंख्यं पञ्च णवादय आदेशा वा भवन्ति तत्संनियोगे ब्रूग आह इत्यादेशश्च भवति । आह । आहतुः। आहुः। आत्थ । 'नहाहोघेतो' (२-१-८०६ ) हकारस्य तकारः । आहथुः । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीपि । ब्रूथ| पश्चानामिति किम् । बूथ ॥ ११८ ॥ 'आशिषि तुह्योस्तातङ् ॥ ४ । २ । ११९ ॥ आशिषि विहितयोस्तुह्योः स्थाने तातङ् आदेशो वा भवति । जीवताद्भवान् । जीवतु भवान् । जीवतात् त्वम् । जीव खम् । आशिपोति किम् । जीवतु । जीव । ङित्करणं "गुणनिषेधार्थम् ॥ ११९ ॥ *आतो णव औः ॥ ४ । २ । १२० ॥ वेति निवृत्तम् । आकारात्परस्य णवः स्थाने
सति आकारान्तत्व तत्र लाक्षणिकत्वात् आकारस्य न ईत्वम् । तेनाब न ईकार. ॥-आकारस्य दीर्घत्वेनेति । वृत्तावाकारो दोघी भवतीति किमर्थमुक्त यत आकारो दीर्घ एवेत्याशहा ॥न त इति । स्वमते 'सम्मत्यसूया' इत्यत सूत्रात् अन्त्य इत्यधिकारे 'प्रश्ने च'-इति शुतो न प्राप्नोति । पर केचिदनन्त्यस्यापि इच्छन्ति । तन्मतेऽपि माभूदित्यर्थः ॥-तल्लक्षणयोगेऽपीति । तस्य पुतस्य यलक्षण तद्योगेऽपीत्यर्थ ॥-अनतो-||-पचन्ते । पच्यन्ते इति । प्राच परो विधिरिति व्याख्यानेन अकारस्य स्थानिय भूतपूर्वकन्यायाद्वा ॥-शीडो-|| बलुपि व्यति शेश्यते ॥-वेत्तेः-॥ वेत्तस्तिनिशो यलुपि निवृत्यर्थश्च तेन व्यतिवेविदते ॥-तिवां--णवादय इति । अमीषा तदादेशोति न्यायात्परोक्षाकार्य न भवति ॥-आशिषि-॥-गुणनिषेधार्थमिति । इद चोपलक्षण तेन विस्करणेन तदादेशेति न्यायात्स्थानिनस्तुवो विश्व बाध्यते । तेन युतात् रुतादित्यादी विधानप्रत्ययाभावात् 'उत ओपिति '-इति नौकार । न तु शिवमपि बाध्यते । यतस्तस्यैव शितो तित्व ततो विश्वेन वित्चमेव हन्यते न तु शित्त्व ततश्च स्तात् इत्यादो विच्छति प्रत्यये 'भात्योलक्' इति लुक् सिद्ध ॥-आतो-॥-चेति निवृत्तमिति ॥ 5 वेति शितीति सबद्ध णमहणातनिवृत्ती निवृतम् । अव ओकारेणैव सिद्धे औकारकरण ददरिद्रावित्याधर्थम् । अन्यथा 'अशियस्सन् '-इत्यालोपे इद म सिध्येत् । नन्यनामादेशेन भाग्यम् , १९
॥२॥
e
Page #457
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaaaaaaaaaaaww
औरित्ययमादेशो भवति । पपौ, तस्थौ सः । मुप्तोऽहं किल ययौ, पपौ । आत इति किम् । स जगाम । मुप्तोऽहं किल विललाप ॥ १२०॥ * आतामातेआथामाथेआदिः ॥ ४ । २ । १२१ ॥ अकारात्परेषामातामातेआथामाथे इत्येतेषाम् *आत इभवति । पचेताम् । पचेते । पचेथाम् । पथे । आदिति किम् । मिमाताम् । मिमाते । मिमाथाम् । मिमाथे ॥ १२१ ॥ *यः सप्तम्याः ॥ ४।२।१२२ ।। अकारात्परस्य सप्तम्या संबन्धिनो *याशब्दस्यकारादेशो भवनि । पचेत् । पचेताम्
पचेः । पचेतम् । पचेत । पचेव । पचेम । आदिसेव । अद्यात् ॥ १२२ ॥ याम्युसोरियमियुसौ ॥ ४।२ । १२३ ॥ अकारात्परयोयाम्युम् इत्येतयोर्यथासंख्यS| मियमियुसावादेशौ भवतः। पचेयम् । पचेयुः ॥ १२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तों चतुर्थस्याध्यायस्य | द्वितीयः पादः समाप्तः ॥ ॥ श्रीभीमपृतनोत्खातरजोभिरिभूभुजाम् ॥ अहो चित्रमवधेन्त ललाटे जलबिन्दवः ॥ १ ॥ ॥
nenews
॥अथ तृतीयः पादः॥
*नामिनो गुणोऽक्ङिति ।। ४ । ३।१॥ नाम्यन्तस्य धातोः किङित्वजिते प्रत्यये परे आसन्नो गुणो भवति । चेता । नेता । स्तोता । लविता । *कर्ता । तरिता । जयति । नयति । जुहोति । भवति । विभति । तरति । करोति । एता एतीत्यायन्तवद्भावात् । नामिन इति किम् । उम्भिता । याति । ग्लायति म्लायोति ऐकारोपदशवलान्न गुणः। नीभ्याम् लूभ्यामिति गौणत्वात् । अङितीति किम् । चितः । चितवान् । अशिश्रियत् । अदुद्रुवत् । लिल्ये । लुलुवे । इतः। युतः॥१॥ उश्नोः ॥४।३।२॥ धातोः परयोरुश्नु इत्येतयोः प्रत्यययोरक्डिति प्रत्यये गुणो भवति । तनोति । करोति । समर्णोति । तर्णोति । घणोति । धातो-४। | स्तु पूर्वणोत्तरेण च गुणः। नु, सुनोति । सिनोति । अङितीत्येव । कुरुतः । मुनुतः ॥२॥ *पुस्पौ ॥ ४।३। ३ ॥ नाम्यन्तस्य धातोः पुसि पौ च परे गुणो तत्कथमेतदर्थम् । सत्यम् । अत एव औकारकरणादामादेशस्यानित्यत्वम् ॥-किल ययाविति । 'कृतासरणा'-इति परोक्षा ॥-आतामा--आत इति । अर्थवशाद्विभक्तिपरिणाम ॥-यः सप्तम्याः ॥-याशब्दस्येति । नन्वाकारस्याधिकृतत्वात् येन नाव्यवधानमिति न्यायायव्यवधानेऽपि आत एव, यद्वा प्रत्ययस्येति परिभापया समस्ताया अप्यादेश प्राप्तः । न । समस्ताया अप्यादेशोऽभिमेतो यदि स्यात्तदा यादिसप्तम्या इति क्रियेत । स्थिते तु निर्दिश्यमानानामिति न्यायात् याशब्दस्यादेश ॥ ॥ इत्याचार्य० चतुर्थस्याध्यायस्यद्वितीयः पादः ॥११ ॥-नामिनो गु-॥-कतैति । निद्दिश्यमानत्वात् ऋकारस्यैवादेशो न त्वनेकवर्ण. सर्वस्य ॥-ऐकारोपदेशवलादिति । यद्वा गुण इति सान्वयसंज्ञेयम् । तेनात्र हानिरेव न गुण उत्कर्षरूप इति । तथा नौरिवाचरति नावति । नाव इवाचरण नावा इत्यादौ न गुणः ॥-गौणत्वादिति । नामार्थसंवलितधात्वर्थाभिधायित्वेन ॥-पुस्पौ ॥ नन्वन्न पुग्रहण किमर्थ अर्तिरीब्ली '-इत्यन्न पोरागम
w
Page #458
--------------------------------------------------------------------------
________________
•
च० प.
१२१॥
भवति । अविभयुः । अजुवुः । अविभरुः । ऐयरुः । अजागरुः । पु, अर्पयति । रेपयति । व्लेपयति । इपयति । क्रोपयति । नाम्यन्तस्येत्येव । अनेनिजुः । मापयति । दापयति ॥ ३ ॥ *लघोरुपान्त्यस्य ॥ ४ । ३ ॥ ४ ॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति प्रसये परे गुणो भवति । भत्ता । गोप्ता । वर्तिता । भेदनम् । गोपनम् । वर्तनम् । वेत्ति । दोग्धि । ननर्ति । लघोरिति किम् । ईहते । उहते । उपान्त्यस्येति किम् । भिनत्ति। रुणद्धि । तृणत्ति । कृणत्ति । अक्ङितीत्येव । भिन्नः। भिन्नवान् । वेभिद्यते । मरीमृज्यते ॥ ४ ॥ मिदः श्ये ॥४॥३॥५॥ मिदेरुपान्त्यस्य श्ये परे गुणो भवति । मेद्यति। मेद्यतः। मेद्यन्ति ॥५॥ *जागुः किति ॥ ४ ।३।६ ॥ जागर्तेः किति प्रत्यये परे गुणो भवति । जागरितः । जागरितवान् । जागर्यते । जागर्यात् । को, जाग. । जजागरतुः । जजागरुः । कितीति किम् । जागृतः । जाग्रति । जाग्रत् । जागृयात् । जागृविः । इह कस्मान्न भवति जजागृवानिति । जागर्नेः कसुरनभिधानाद्भापायां नास्तीत्येके । गुणमेवेच्छन्त्येके । जजाग| वान् । अपरे तु कसुकानयोगुणप्रतिषेधमेवाहुः । *जजागृवान् । व्यतिजजाग्राणः । क्ङिति प्रतिषेधे प्राप्ते वचनम् । अविङति तु पूर्वेणैव गुणः । जागरिता ॥ ६ ॥ ऋवर्णदृशोङि ॥ ४ । ३।७ ॥ ऋवर्णान्तानां धातूनां दृशश्वाङि प्रत्यये परे गुणो भवति । मा भवानरत् । असरत् । असरताम् । अजरत् । अजरताम् । अदर्शत् । अदर्शताम् ॥ ७ ॥ स्कृच्छृतोऽकि परोक्षायाम् ॥ ४ । ३ । ८॥ स्कृऋछ इत्येतयोकारान्तानां च धातूनां नामिनः परोक्षायां परतो गुणो भवति अकि ककारोपलक्षितायां कसुकानरूपायां न भवति । स्कृ, संचस्करतुः । संचस्करु । ऋङ्, आनर्छ । आनर्छतुः । आनछुः । ऋत्, कृ, विचकरतुः । विचकरुः । तृ, तेरतुः । तेरुः । शृ. विशशरतुः । विशशरुः । दु, विददरतुः । विददा पृ, निपपरतुः । निषपः। स्कृ इति कृगः सस्सट उपादानादिह न भवति । चक्रतुः । चक्रुः । उत्तरेणैव सिद्धे स्कृग्रहणमुत्तरत्रौपदेशिकसंयोग परिग्रहार्थम् । विचकार निजगारेत्यादौ परत्वाद्वृद्धिरेव । अकीति किम् । संचस्कृवान् । संचस्क्राणः । आनृच्छ्वान् । विचिकीर्वान् । वितितीर्वान् । विततिराणः । विशिशीर्वान् । “विशशिराणः । निपुपूर्वान् । निपपुराणः । काने पूर्व द्वित्वम् पश्चादिरादिः स्वमपनीय प्रत्ययत्वे कृते 'नामिनो गुण.' इत्यनेनैव गुण सेत्स्यति । आगमत्वे तु पोर्धातुग्रहणेन ग्रहणात् अर्पयतीत्यत्रैव गुण सिद्धयति रेपयतीत्यादौ तु गुरूपान्त्यत्वान्न सिद्धयति । प्रत्ययत्वे तु पो सर्वत्र सिध्यति । सत्यम् । पो प्रत्ययत्वे कृतेऽरीरिपत् अदीदपदित्यादावुपान्त्यत्वाभावात् 'उपान्त्यस्यासमानलोपि'-इत्यनेन इवत्व न स्वादिति ॥-लघोरिति । गनु 'नामिना गुण - इत्यनेनान्त्यविधानसामध्यांदनेनोपान्त्यस्यैव भविष्यति किमुपास्यग्रहणेन । न च वाच्य पूर्वेणाडिति गुणोऽनेन तु फ्टित्यपि गुणो भवत्येतदर्थम् । 'जागु किति' 'प्रवर्गश'-इति सूत्रद्रयकरणात् । न । लघोरिति सति जागतं. कित्येव गुण इति विपरीतनियमाशा स्यात् , अनामिनो वा गुण स्यात् इति सदेहनिरासार्थमुपास्यग्रहणम् ॥-जागुः किति ॥-जजागृवानितीति । एके सर्वथापीद न मन्यन्तेऽत परमतेन दर्शितम् ॥-स्कृच्छतो-|-परिग्रहार्थमिति । तेन सस्क्रियते सचेस्कीयते सरिकयात् इत्यादो 'क्यदाशीये' इति गुणो न भवति । 'सयोगा| रत ' इति इट् न विकल्पेन ।-विततिराण इति । व्यतिहारे कर्मण्यात्मनेपदम् ॥-विशशिराण इति । विशशरे 'ऋ. शून ' इत्यनेन नवा करत्वे विबे इति वा वाक्ये 'तन सु'
cadeeo
॥२२॥
Page #459
--------------------------------------------------------------------------
________________
स्वरविधित्वात् ॥ ८॥ *संयोगादृदः ॥ ४ ॥३॥९॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरतेश्च परोक्षायां परतो गुणो भवति अकि । सस्मरतुः । सस्मरुः। सस्वरतुः। सस्वरुला दवरतुः। दद्वरुः। दवरतुः। दध्वरू। इ, जहरतुः। जहरूः। अति: *आतुः। आरुता संयोगादिति किम् । चक्रतुः। चक्रुः । ऋदतरिति किम् ।
चिक्षियतुः । चिक्षियुः । गुणप्रतिषेधविषये पुनःप्रसवार्थ वचनम् । वृद्धिस्तु भवत्येव । सस्मार | सस्वार । ऋतः संयोगेन विशेषणादतिग्रहणम् । तिन्निर्देश उत्तरार्थः 8 ॥९॥ "क्ययङाशीर्ये ॥ ४ । ३ । १०॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि आशीःसंवन्धिनि ये च प्रत्यये गुणो भवति । स्मयते । स्वर्यते । ।
अयेते । सास्मयते । साखर्यते । अरायते । स्मर्यात् । स्वर्यात् । अर्यात् । औपदेशिकसंयोगग्रहणादिह न भवति । संस्क्रियते । संचेस्त्रीयते । संस्क्रियात् । ऋत इत्येव । आस्तीयते । आतेस्तीर्यते । आस्तीर्यात् । आशीर्य इति किम् । स्मृपीष्ट । समृपीष्ट । अतेरिति तिवनिर्देशाद्यङ्लुपि न भवति । *आरियात् । अम्रियात् ॥ १० ॥ *न वृद्धिश्चाविति क्डिल्लोपे ॥ ४।३। ११ ॥ अविति प्रत्यये यः कितो डिन्तश्च लोपस्तस्मिन्सति गुणो वृद्धिश्च न भवति । लोपोऽदर्शनमात्रामह गृह्यते । यङ्लोपे देद्यः । वेव्यः । नेन्यः । लोलुवः । पोपुवः । *मरीमृजः । डिदिति किम् । रागी। रागः । अत्र नलोपे प्रतिषेधो मा भूत् । केचित्तु दधीवाचरतीति किए लोपे अप्रत्यये णिगि च दध्या दध्ययतीत्यत्रापि गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थं डिल्लोपे सति अविति प्रत्यये परे गुणवृद्धी | न भवत इति व्याख्येयम् । विति तु, दधयति । रोरवीति । वोभवीति । केचित्तु दीधीवेन्योरिवणे यकारे चान्तस्य लुकमन्यत्र तु गुणवृद्धिनिषेधमारभन्ते। इति कानप्रत्यय । एव निपपुराण इत्यत्रापि निपने निपपरे वेति वाक्यम् ॥-संयोगाह-॥-आरतुरिति । 'इवर्णादे.'-इति रत्वेनापि सिध्यति परमन्तरङ्गत्वात् 'अवर्णस्येवर्णादिना '-इति द्वित्वाकारस्यायेतनश्कारेण सह रत्वबाधकोऽरादेशो माभूदित्यत्तिग्रहणमुत्तराऽथं च ॥ अथ अरादेशेऽपि 'अस्यादेरा'-इत्यात्वे सेत्स्यति । तदपि न । यतो द्विवंचने पूर्वाकारस्य 'अस्यादे'-इत्यात्वमऽभाणि आरिवानित्यत्र त्वन्तरशत्वानाश्रयणात् रत्वमेव ॥-उत्तरार्थ इति । इह यड्लुबन्तस्यात्तैरनेकस्वरत्वात्परोक्षायामामि सति 'वेत्ते कित्' इति सूत्रादामि परोक्षाकार्याऽभावान्न यङ्लुब्| निवृत्यर्थमिति वाच्यम् । तत्रामभावादामि च सिद्ध एव गुणो यथा अरराञ्चकार अरियराञ्चकारेति ॥ ययडा-॥-संस्क्रियत इति । कस्यादिरिति व्याख्यानेऽनुस्वारस्य व्यञ्जनत्वात् 'धुटो धुटि'-इत्येकस्य सस्य वा लुक् ॥-आरियादिति । यद्दलुपि द्वित्वे 'रिरौ च '-इति रागमे क्याति 'रि शक्याशीय' इति धातो रि। 'रो रे लुक्'-इति रोपे प्राग्दीर्घ इति प्रथमप्रयोगे । द्वितीये तु 'रिरौ च'-इति रि रीवा तस्य 'इवर्णादे -इति यत्वे 'रि शक्य-' इति रि । इयादेशस्तु 'पूर्वस्यास्वे स्वरे-इत्यत्र यो पूर्वस्येति सामानाधिकरण्दव्याख्यानादिकारोकारमानस्यैव । अत्र तु भरि इति समुदायः पूर्व इति न । व्यधिकरणब्यास्याने तु अरिनियादिति भवत्येव ॥-न वृद्धिश्चा -॥ नामिन इति वर्त्तते ॥-अदर्शनमात्रमिति। न तु लुक्लुपावित्यर्थ । तद्ब्रहणे हि दध्येत्यादी गुणप्रतिषेधो न स्यात् । अत्र हि विपो लुक् लुप् वा न कितु अप्रयोगीत् ॥-देद्य इति । दासज्ञाना दीवेत्यस्य च यडि देदीयते इति वाक्ये अचि अचीति सस्वरस्यैव यो लुप् । अन्यथा 'स्वरस्य'-इति अस्य स्थानिव्वे गुणप्राप्तिर्न स्यात् ॥-मरीमृज इति । 'ऋत स्वरे वा' इति बृद्धेरनेन निषेधे गुणप्राप्ति । साप्यनेन निपिध्यते । दध्येति । स्वमते दधयनं तन्मते तु दध्यनमिति वाक्ये 'शसिप्रत्ययादः' । दृध्ययतीत्यत्र तु स्वमते परमतेऽपि धयन्त प्रयुक्त इति वास्यमिति व्याख्येव्यामिति । मूलव्याख्याऽविति प्रत्यये निमित्ते ढिल्लोप इत्युकमऽन तु डिल्लोपे सति अविति प्रत्यये परे इति भेद ॥-बोभवीतीति । ईस्परावययो भवतीति विव्यत्ययः ॥-दीधीवेब्योरिति । दीधीड् दीप्तिदेवनयो. बेबीट् वतिना तुल्ये इत्यऽदा
Page #460
--------------------------------------------------------------------------
________________
ईमश० गुम्फिला । ऋम्फ, ऋफित्वा । ऋम्फित्वा । न्युपान्त्य इत्येव । कुथ्, कोथित्वा । पुथ, पोथित्वा । रिफ, रेफित्वा । क्त्वेत्येव । अथितः। च० अ० ॥२३॥ है। ग्रथितवान् । सेडिति किम् । वञ्चू , वक्त्वा । मृषू , पृष्ट्वा । अदित्वात्कृत्वायां वेटो । विहितविशेषणादफित्वेत्यत्र नलोपेऽपि कित्त्वाद्गुणो न भवति । क्त्वेत्यनेन
कित्त्वप्रतिषेधे प्राप्ते विकल्पार्थ वचनम् ॥ २४ ॥ *चौ व्यञ्जनादेः सन्चायवः ॥ ४॥३॥ २५ ॥ वो उकारे इकारे चोपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा । सन् च सेटौ वा किवद्भवत 'अय्यः ' यकारान्ताद्वकारान्ताच्च न भवतः। द्युतित्वा । द्योतित्वा । दिद्युतिपते । दिद्योतिषते । मुदित्वा । मोदित्वा । मुमुदिपते । । मुमोदिपते । लिखित्वा । लेखित्वा । लिलिखिपति । लिलखिपति । वितित्वा । वेतित्वा । शिश्चितिपते । शिश्वेतिपते । वाविति किम् । वर्तित्वा । विवर्तिषते । व्यञ्जनादेरिति किम् । ओपित्वा । ओपिपिपति । सेडित्येव । भुक्त्वा । बुभुक्षते । अय्व इति किम् । देवित्वा । दिदेविषति ॥ २५ ॥ *उति है शवहाद्भ्यः क्तौ भावारम्भे ॥ ४ ॥ ३ ॥२६॥ उकारे उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च धातुभ्यो भावे आरम्भे चादिकर्मणि विहितौ तौ तक्तवतू, सेटौ वा किवद्भवतः । *कुचितमनेन । कोचितमनेन । प्रकुचितः । प्रकोचितः । प्रकुचितवान् । प्रकोचितवान् । द्युतितमनेन । घोतितमनेन । प्रद्युतितः। प्रद्योतितः । मुदितमनेन मोदितमनेन । प्रमुदितः । प्रमोदितः । अद्भ्यः , रुदितमनेन । रोदितमनेन । प्ररुदितः। परोदितः । प्ररुदितवान् । मरोदितवान् । उतीति किम् । वितितमनेन । पश्चितितः । शवहाँद्भ्य इति किम् । गुधितमनेन । प्रगुधितः । भावारम्भ इति किम् । रुचिता कन्या । ताविति किम् । प्रयोतिषीष्ट । सेटावित्येव । रूढमनेन । प्ररूढ । मरूढवान् ॥ २६ ॥ न डीड्शीड्पूड्धृषिक्ष्विदिस्विदिमिदः ॥ ४ ॥ ३ ॥ २७॥ भावारम्भ इति न स्मयते । एभ्यः परौ सेटौ क्तक्तवतू न किवद्भवतः । डयते , डयितः । डयितवान् । शीङ्, शयितः । शयितवान् । पूङ्, पवित । पवितवान् । धृप्, 'अर्पितः । प्रधार्पितवान् । क्ष्विद् प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । स्विद् , प्रस्वेदितः। प्रस्वेदितवान् । मिद् , प्रमेदितः । अमेदितवान् । डीशीड्पुङामनुबन्धनिर्देशो यङ्लुनिकृत्यर्थः। डेडियतः। डेडियतवान् । शेश्यि तः। शेश्यितवान् । पोपुषितः । पोपुषितवान् । सेटाविसेव । डीयतेडींना डीनवान् । पूतः। पूतवान् । 'धृष्टः । *विण्णः । विण्णवान् । स्विन्नः । स्विन्नवान् । कितमाश्रित्य नलोपोऽत सनिपातन्यायादुत्तरसूत्रकायें आत्मनिमित्तविहत्यै नोपतिष्ठते । तेन गुणो नोजहे ॥-कोथित्वेति । व्यावृत्तिवलादुत्तरेणापि विकल्पो न कितु परयेत्यनेन नित्य निपेध । ॥-वौ व्यञ्जनादे-1 विश्व य् च विय् वियिवाचरति किम् लुक् बेयन पूर्व क्त्वाया बेयित्वेति । अरब इति व्यावृत्तो यान्तवे प्रयोग कार्य ।-उति शवहरे-॥ भावारम्भे इति सूत्रवात्समाहार । यद्वा कर्मधारय ॥-कुचितमनेनेति । कुच्यते स्म भावे क ॥ न डीड्शोड्-|-न स्मयत इति । तेन भावारम्भादन्यत्रापि सामान्येन विधि ॥-पवित इति । ' उवर्णात् ' इति नित्य निषेधे प्राप्ते 'पूक्तिशि'-इति पेट् ॥-प्रधर्पित इति । ' आदित' इति नित्य निषेधे प्राप्ते धर्पितुमारब्ध प्रप्यते स्मेति वा वाक्ये के नवा भावारम्भ इताद् । ॥-प्रधर्पितवानिति । धर्षितुमारब्धवान् आरम्भे कवत् । 'नवा भावारम्भे' इट् । एवमतनेष्वपि ॥-पोपवित इति । पोपूयते स्म कम्मणि क । अनेकस्वरवादिट् । 'उवर्णात्' इति न प्रतिषेध । 'पूडिशि'-इति विकल्पोऽपि न तिवा शवेति न्यायात् ॥-डीन इत्यत्र 'दीयश्वी '-इति नेट् ॥-पूत इत्यत्र 'पूडिशि'-इति वेट् । ॥ धृष्ट इत्यत्र 'पशस' इति नेट्। ॥-विष्ण । स्विन्न ॥२३॥
Page #461
--------------------------------------------------------------------------
________________
Xxxnew
m eromerence
| मिनः । मिन्नवान् ॥ २७ ॥ मृषः क्षान्तौ ॥ ४॥ ३ ॥ २८ ॥ क्षान्तौ वर्तमानान्मृषः परौ सेटौ तक्तवतू किद्वन्न भवतः । मर्षितः । मर्षितवान् । क्षान्ताविति किम् ।।
अपमृषितं वाक्यमाह । सासूयमित्यर्थः । सेटावित्येव । मृधू महने च । मृष्टः । मृष्टवान् ॥ २८ ॥ क्त्वा ॥ ४॥३॥ २९॥ धातोः परः क्त्वा सेट् किन्न भवति । देवित्वा । सेवित्वा । वर्तित्वा । भ्रंशित्वा । ध्वंसित्वा । ब्रश्चित्वा । कथं कुटत् कुटित्वा । 'कुटादेर्डिद्वदणित् ' (४-३-१७) इति ङिद्वद्भावात् । सेडिसेव । कृत्वा । इष्ट्वा । शान्त्वा ॥ २९ ॥ स्कन्दस्यन्दः ॥ ४।३।३०॥ स्कन्दिस्यन्दिभ्यां परः क्त्वा किन्न भवति । स्कन्त्वा । स्यन्त्वा । प्रस्कन्ध । प्रस्यन्ध । के चित् मस्कद्य पस्योति यपः कित्त्वमिच्छन्ति । तन्मतसंग्रहाथै क्त्त्वेति द्वितकारो निर्देशः । तकारादिः क्त्वेसर्थः। अनिडर्थं वचनम् । सेटि तु पूर्वसूत्रेण स्यन्दित्वेत्येव भवति ॥३०॥ क्षुधक्तिशकुषगुधमृडमृद्वद्वसः ॥४॥३॥३१॥ *नेति निवृत्तम् । एभ्यः परः क्त्वा सेट् किद्भवति । क्षुधित्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उपित्वा । क्षुधेर्नेच्छन्त्यन्ये । ' क्त्वा' (४-३-२९) इति प्रतिषेधे 'चौ व्यञ्जनादेः सन्चायवः' इति विकल्पे च प्राप्ते 15 वचनम् ॥३५॥ *रुद्विदमुषग्रहस्वपप्रच्छः सन् च ॥४। ४।३२॥ सेडिति निवृत्तम् । एभ्यः परः सन् क्त्वा च किवद्भवतः । रुदित्वा । रुरुदिपति । विदित्वा । विविदिषति । मुपित्वा । मुमुपिषति । गृहीत्वा । जिघृक्षति । सुप्त्वा । सुपुप्सति । पृष्ट्वा । पिपृच्छिषति । रुदविदमुषो 'वौ व्यञ्जनादेः सन् चाऽयवः' (४-३-२५ ) इति विकल्पे ग्रहेस्तु ' क्त्वा' (४-३-२९ ) इति प्रतिषेधे माप्ते वचनम् । स्वपिमच्छयोः सन्नर्थमेव । क्त्वा हि किदेव ॥ ३२ ॥ नाभिनोsनिट् ॥४।३।३३ ॥ नाम्यन्ताद्धातोरनिट् सन् किवद्भवति । चिचीपति । तुष्ट्रपति । लुलुषति । चिकीपति । तितीपति । नामिन इति किम् । पिपासति । तिष्ठासति । अनिडिति किम् । शिशयिपते । सनीत्येव । चेता। नेता ॥ ॥ ३३ ॥ उपान्त्ये ॥४।३ । ३४ ॥ नामिन्युपान्त्ये सति धातोरानिट् सन् किद्वनवति । विभित्सते । बुभुत्सते । वित्सति । धिप्सति । अनिडित्येव । विवधिपते । नामिन इत्येव । यियक्षति । विवत्सति । सनित्येव । भेत्ता ॥ ३४ ॥ सिजाशिपावात्मने॥४॥३५॥ नामिन्युपान्से सति धातोः परे आत्मनेपदविषये अनिटो सिजाशिपा किद्वद्भवतः। अभित्त। अबुद्ध । असष्ट । भित्सीष्ट । मुत्सीष्ट । सूक्षीष्ट। सिजाशिपाविति किम् । भेत्स्यते । भोत्स्यते । आत्मने इति किम् । अखासीत् । अद्राक्षीत् । नामिन इत्येव । अयष्ट । यक्षीष्ट । उपान्त्य इत्येव । अचेष्ट । चेपीष्ट । अनिडित्येव । अवर्धिष्ट वधिपीष्ट ॥३५॥ "ऋवर्णात् ॥४॥३६॥ वर्णान्नाद्धातोः परे आनेटावात्मनेपदविषये सिजाशिपों किवद्भवतः । अकृत । अहृत । कृपीष्ट । हुपीष्ट । अतीष्टे । मिन्नः इत्यादिपु 'आदित: । इति नेट् । ॥-क्षुधक्लिश-॥-नेति निवृत्तमिति । गृद्धादीनामुपादानात् । तेभ्यो हि 'क्वा' इत्यनेन प्रतिषेधः सिद्ध इति तदुपादानमनर्थक स्यात् । न वाच्य क्षुधादीनामप्युपादानादिति । यतस्तेषां 'वौ व्यअनादे. इति विकल्पे प्राप्तेऽनेन प्रतिषेधे चरितार्थमुपादानम् ॥-रुविद-॥ विदेति विदक् ज्ञाने इत्यस्य ग्रहण नान्येपा तेपा हि निषेधाभायात् किद्वदेव क्त्वा । न याच्य 'यो व्यञ्जनादेः-इति विकल्पः । तय सेटौति विशेषणात् ॥-निवृत्तमिति । स्वपमच्छोरिटोऽसभवात् ॥-सिजाशिपा-॥अचेष्ट इति । सिचो लुक. परस्पेऽपि नित्यत्वात्मागेव गुग एतच 'धुइइस्व'-यन्त्र कथयिष्यति ॥ ऋवर्णातू ॥-अती इति । अस्मारकर्मकर्तरि 'एकधातौ '-इत्यात्मनेपदतप्रत्यये ' स्वरदुहो
प
Page #462
--------------------------------------------------------------------------
________________
श्री मश० ॥२४॥
अपुष्ट । तपष्र्ष्ट । पूष्ट । अनिटाविसेव । अवरिष्ट । वरिषीष्ट । अतरिष्ट । तरिपीष्ट ॥ ३६ ॥ गमो वा ॥ ४ । ३ । ३७ ॥ गमेः परे आत्मनेपदविषये सिजाशिपौ किद्वा भवतः । समगत, समस्त चैत्रः । अगसाताम्, अगंसाताम् ग्रामौ चैत्रेण । संगसीष्ट संगंसीष्ट चैत्रः । गसीष्ट, गंसीष्ट चैत्रेण ॥ ३७ ॥ हनः सिच् || ४ | ३ | ३८ || हन्तेः पर आत्मनेपदविषयः सिच् किद्भवति । आहत | आइसाताम् | आहसत ॥ ३८ ॥ यमः सूचने ॥ ४ । ३ । ३९ ॥ सूचनं परदोपाविष्करणम् तत्र वर्तमानाद्यमेः पर आत्मनेपदविषयः सिच् विद्वद्भवति । उदायत । उदायसाताम् । उदायसत । ' आडो यमहनः स्वेऽङ्गे च ' ( ३ - ३ - ८६ ) इसात्मनेपदम् । सूचन इति किम् । आर्यस्त कूपाद्रज्जुम् । उद्धृतवानित्यर्थः । सकर्मकात् 'समुदाउने यमेरग्रन्थे ' ( ३-३-३८ ) इत्यात्मनेपदम् ॥ ३९ ॥ वा स्वीकृतौ ॥ ४ | ३ | ४० ॥ स्वीकृतौ वर्तमानाद्यमे पर आत्मनेपदविषयः सिच् विद्वद्वा भवति । उपा यत उपायंस्त महास्त्राणि । उपायत उपायंस्त कन्याम् । मोपयध्वं भयं सीता नोपायस्त दशानन. । ' यमः स्वीकारे ' ( ३-३-५९) इसात्मनेपदम् । स्वीकृताविति किम् । आयंस्त पाणिम् | सिजित्येव । उपयंसीष्ट कन्याम् । उद्वाह एवेच्छन्त्यन्ये ॥ ४० ॥ ३श्च स्थादः ॥ ४३ ॥ ४१ ॥ तिष्ठतेर्दासंज्ञाच्च धातो' पर आत्मनेपदविषयः सिच् ★किवद्भवति तत्संनियोगे च स्थादोरन्तस्येकारादेशो भवति । उपास्थित । उपास्थिपाताम् । उपास्थिपत । दाम्, व्यसदित । व्यत्यादिपाताम् देङ्, अदित पुत्रम् । हु दांग्क्, अदित धनम् । दोच, व्यत्यदित दण्डौ । दूधे, व्यत्यधित स्तनौ । धानक, अधित भारम् । स्थाद इति किम् । दक्दैवोदास्त व्यत्यदासाताम् । व्यत्यदासत । आत्मनेपद इत्येव । अधासीत् ॥ ४१ ॥ 'मृजोऽस्य वृद्धिः || ४ | ३ | ४२ || मृजेर्गुणे सत्यकारस्य वृद्धिर्भवति । माष्टिं । माष्टर्श । माष्टृम् | माष्र्ष्टव्यम् । मार्जिता । मार्जकः । समार्जनम् । संमार्गः । अत इति किम् । मृज्यते । मरीमृज्यते । मृष्टः । मृष्टवान् । कथं भ्रा भ्रष्टुम् द्रमिला जानन्ति ये * मृजेरपि 'रत्वमिच्छन्ति ॥४२॥ ऋतः स्वरे वा ! ४ | ३ | ४३ ॥ मृनैर्ऋकारस्य स्वरादौ प्रत्यये परे वा वृद्धिर्भवति । परिमार्जन्ति । परिमृजन्ति । परिमार्जन्तु । परिमृजन्तु । पर्यमार्जन् । पर्यमृजन् । परिममार्जतुः । परिममृजतुः । परिमार्जन् । परिमृनन् । ऋत इति किम् । *प्रमार्ज । मार्जयति । पर इतेि किम् । पृष्टः । मृष्ठः । मृज्वः । मृज्मः ॥ ४३ ॥ * सिचि परस्मै समानस्याङिति ॥ ४ | ३ | ४४ ॥ समानान्तस्य धातोः परस्मैपदविषये सिच्पङिति परे आसन्ना वृद्धिर्भवति ।
।
वा' इति विकल्पेन मिच् स्यात् । एवमपूर्वेत्यत्रापि ॥ इच स्थादः ॥ - किद्भवतीति । नन्विकारविधानादेव गुणो न भविष्यति कि सिच. विद्रद्विधानेन । सत्यम् | विधानस्य द्वारा 'धुट्हस्व' इति सिच्लोपे चरितार्थस्यात् गुण स्यात् ॥ - मृजो - ॥ मृजेरपीति । न केवल गुजादीनामित्यर्थ ॥ -रत्वमिच्छन्तीति । सस्वर रत्वमकारागमे रख पा ॥ ऋत स्वरं वा ॥ - ममार्जेति । गुणे कृते 'सुगोऽस्य वृद्धि इत्यनेन नित्य वृद्धि । न त्वऽनेन पिकल्प । ननु गुणात्प्रागेव परस्याद् वृद्धि कथन । सत्यम् । विकटस्यलात् । 'मत्त. स्परे वा' इत्यस्य विकल्पपक्षे इदमुदाहरणमन्यथा हि परायात् वृद्धि स्यात् कि व्याकृष्या । कि बहुना गुणे कृते पृद्धिविकल्पो माभूत्येवमर्थसृत इति व्यावृत्तिस्तेन मम मर्जयतीति न भवति ॥ स्वर इति किमिति । भातो. कार्य विधीयमान धात्वधिकार विहित एवं प्रत्यये विज्ञायते इति कंस परिसृज इत्यत्र विवन्तस्य धातुस्खेऽपि नामाधिकारविधिले स्यादिमध्ये एकभाव ॥ - सिचि परस्मै ॥
च० अ०
॥२४॥
Page #463
--------------------------------------------------------------------------
________________
e
actrendenc
अवैषीत् । अनेपीत् । अयावीत् । अलावीत् । अकार्षीत् । अतारीत् । अचेचायीत् । अनेनायीत् । परस्म इति किम् । 'अच्योष्ट । अप्लोष्ट | समानस्येति किम् । गोरिवाचारीत् अगवीत् । आचकीर्षीदिसत्र परत्वात् 'अतः' (४-३-८२ ) इति अकारस्य लुक् । अङितीति किम् । णू , न्यनुवीत् । धू, न्यधुवीत् । अणुः, पोर्णोनुवीत् । मु, न्यगुषीत् । ध्रु, न्यध्रुषीत् । येषां तु *गु दीर्घान्तो ध्रुस्तु सेद् तेषां न्यगुवीत् न्यध्रुवीत् इत्यपि भवाते ।। ४४ ॥ *व्यञ्जनानामनिटि ।। ४।३।। ४५ ॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि परे वृद्धिर्भवति । अपाक्षीत् । अभेत्सीत् । अरौत्सीत् । अताप्सीत् । बहुवचनं जात्यर्थम् । तेनानेकव्यञ्जनव्यवधानेऽपि भवति । रन्ज् , अरासीत् । सङ्ग् , असाक्षीत् । भङ्ग्, अभाङ्क्षीत् । तक्षौ, *अतासीत् । त्वक्षो, अत्वाक्षीत् । औदित्त्वाटौ । समानस्येखेव । "उदवोढाम् । अनिटीति किम् । अतक्षीत् । अत्वक्षीत् । अदेवीत् । अकोषीत् । अनीत् ॥ ४५ ॥ “वोणुगः सेटि ॥ ४।३।४६ ॥ ऊर्णोतेः सेटि सिांच परस्मैपदविषये परे वृद्धिवो भवति । भौगोवीत् । पक्षे प्रौणुवीत् । पौर्णवीत् । परस्मै इत्येव । पौणविष्ट । सानुबन्योपादानं यङ्लनिवृत्त्यर्थम् । प्राणोनावीत् । अङित्त्वपक्षे पूर्वण निसं वृद्धिः । डिन्त्वे तु पौर्णोनुवीत् । 'वोर्णोः' (४-३-१९) इत्यत्र हि अनुबन्धाभावाद्यङ्लुबन्तस्यापि ग्रहणम् । एवं च प्रकृतेस्त्रैरूप्यं यङ्लुबन्तस्य च द्वैरूप्यं सिद्धं भवति । सेटीत्युत्तरार्धम् ॥४६॥ व्यञ्जनादेवोपान्त्यस्यातः॥ ४ । ३ । ४७ ॥ व्यज्जनादेधातोरुपान्त्यस्यान. सेटि सिाच परस्मैपदविपये परे | दिवा भवति । अकाणीत् । अकणीत् । अक्काणीत् । अक्कणीत् । अश्वासीत् । अश्वसीत् । गौरिवाचारीत् अगावीत् । अगवीत् । व्यञ्जनादेरिति किम् । मा भवानटीत् । मा भवानशीत् । उपान्त्यस्येति किम् । अरक्षीत् । अपिपठिपीत् । अवधीत् । अत इाने किम् । अदेवीत् । सेटीत्येव । अधाक्षीत् ॥ ४७ ॥ वबजलूः ॥ ४। ।३। ४८ ॥ वदव्रजोर्लकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदविषये सिचि परे वृद्धिर्भवति । अगदीत् । अवाजीत् । अज्वालीत् । अचालीत् । अक्षारीत् । त्सर, अत्सारीत् । उपान्त्यस्पेत्येव । अश्वल्लीत् । अवभ्रोत् । अत इत्येव । न्यमीलीत् । न्यखारीत् । पूर्वस्यापवादोऽयम् ।। ४८ ॥ न विजागृशक्षणहयोदितः ॥ ४।३। ४९॥ विजागृशक्षणां हकारमकारयकारान्तानामांदतां च धातूनां परस्मैपदविपये सेटि मिचि परे वृद्धिन भवति । श्वि, अश्चयी
। जाग्र, अजागरीन् । शम्, अशसीत् । शसः स्थाने श्वसं पठन्यन्ये । अश्वसीत् । क्षण, अक्षणीत् । हान्त, अग्रहीत् । मान्त, अमीत् । अस्यमदि । यान्त, अव्ययीत् । अहयीत् । एदिव , अकगीत् । अरगीत् । अकखत् । अव्यादीनां यङलुवन्तानामपि प्रतिषः । अशेश्वयीत् । अजजोंगरीत् । के चिजागतैरपि यङमिच्छन्ति । अशाशमीत् । अचाक्षणीत् । 'अचाचहीत् । *अजगहीं । *असंस्यमीत् । अबाव्ययीत् । एदितां तु यङ्लुापे न प्रतिषेधः । अजाहासीत् । -अच्योप्टेति । नित्यत्वादन्तरङ्गत्वाच गुण ॥-अकारस्य लुगिति। अत एव मूलोदाहरणेषु अकारस्य वृद्धिर्न दर्शिता ॥ -गु दीर्घान्त इति । ऊदन्ताश्च तन्मते सेट एव । एतच 'एकस्वरादनुस्वारेत ' इत्यत्र सूत्रान्ते सग्रहश्लोके वक्ष्यते ॥ च्यानाना-||-अताक्षीदिति । तक्षी अवतनीदि सिच् इत् 'सयोगस्यादो'-रति कलुकि पदो कस्सि' इति पस्य करवे सिच पत्वेऽटि च रूपम्। ॥-उदवोढामिति । पूर्ववृद्धी एकदेशेति न्यायादहरोत्वम् । ततो भूतपूर्वगत्या ठस्य परेऽसत्वाद्वा व्यञ्जनान्तत्वे पुनरप्योकारस्प वृद्धि प्राप्नोति ॥-वाणुगः-॥-प्रकृतेस्ररुप्यमिति। शुदधातो रूपनयमित्यर्थः ॥-न विजागृ-|-अचाचहीदिति । अजगहादिति । भजनहीदिति भा तत्र गृति गुणे उपान्त्याऽकाराऽसभवात् ॥-असस्यमीदिति । परमताभिप्रायेणेद स्वमते
330AVAN
SI
Page #464
--------------------------------------------------------------------------
________________
05 दित्वम् । व्यञ्जनादाविसेव । तृणहानि । अतृणहम् । वितीसेव । तृण्दः । दीपनिर्देश उत्तरार्थः ॥ ६२ ॥ ब्रूतः परादिः ॥ ४॥३॥ ३३ ॥ ग्रुव ऊत् यत् ब्रूतेरू॥२६॥
कारात्परो व्यञ्जनादौ विति प्रत्यये परे इंद्रवति स च परादिः परावयवः । *ब्रवीति । ब्रवीपि । ब्रवीमि । अब्रवीत् । ऊत इति किम् । आत्य । व्यञ्जनादावित्येव । अवाणि । अब्रवम् । वितीत्येव । ब्रूतः ॥ ६३ ॥ यतुरुस्तोबहुलम् ॥ ४॥३॥ ६४ ॥ यङ्लुबन्तात् तु रु स्तु इत्यतेभ्यश्च धातुभ्यः परो व्पअनादों विति प्रत्यये परे इंद्भवति 'बहुलम् ' शिष्टमयोगानुसारेण स च परादिः । कचिद्विकल्पः । वोभवीति । वोभोति । ननृतीति । नर्ति । लालपीति । लालप्ति । कचिन्न भवति । ववेति । चर्मि । अन्ये तु वावदीति लालपीति रोरवीतीति नियं, वोभोति वोभवीति सोपोति सोपवीति चर्कति चर्करीति इति विकल्पः, नर्ति वर्जि ववेष्टि इत्यत्र न भवतीत्याहुः । तुंक् , तवीति । तोति । उत्तवीति । उत्तौति । रुक् , रवीति । रौति । उपरवीति । उपरोति । टुंगक्, स्तवीति । स्तौति । उपस्तवीति । उपस्तौति । तुरुस्तुभ्य इतं छान्दसमाहुरके । व्यञ्जनादावित्येव । बोभवानि । अवोभवम् । लालपानि । तवानि । खाणि । स्तवानि । वितीत्येव । बोभूतः । लालसः । तुतः । रुतः। स्तुतः । अरित्यनुवृत्ते तुतोय तुष्टोथेत्यत्र न भवति । यङिति सामान्याभिधानेऽपि यङ्लुवन्तस्य ग्रहणम् । यङन्तस्यात्मनेपदित्वाद्वितो व्यअनादेरसंभवात् ॥ ६४ ॥ सः सिजस्तर्दिस्योः ॥ ४ । ३ । ६५॥ सिच्प्रत्ययान्ताद्धातोरस्तेश्च सः सकारान्तात्परः परादिरीत् भवति दिस्योः परयो. । अकापीत । अकाषोः । अलावीत् । अलावीः । *आसीत् । *आसीः । स इति किम् । अदात् । अभूत् । दिस्योरिति किम् । अस्ति । असि ॥ ६५ ॥ *पिवैतिदाभूस्थः सिचो लुप्परस्मै न चेट् ॥ ४।३।६६ ॥ एभ्यः परस्प सिचः परस्मैपदे परे लुब्भवति ॥ न चेट् ' लुप्संनियोगे चैतेभ्य इद् न भवति । पिष, अपात् । एतीति *इणिकोहणम् । अगात् । अध्यगात् । दासंज्ञ, अदात् । अधात् । भू इति भवतेरस्त्यादेशस्य च ग्रहणम् । अभूत् । स्था. अस्थात् । सिज्लोपः परत्वादीतं बाधते । दिस्तावत् अस्तन्या एव तत्साहचर्याप्सिरपि सस्तन्या एव न तु वर्तमानाया ॥-भूत-|-प्रवीतीति । अन्न बचादेशो न ईत परावयवत्वे शिश्वात् । नतु नहिं भूत शिदिति क्रियता कि गुरुणा सूत्रेण । नैवम् । एव कृते प्रवीतीत्यत्र गुणो न स्यात् । तहिचिदिति क्रियताम् । न । एवमपि कृते जगमीति जाज्ञेति इत्यादी 'गमिपणम-' 'जा शाजनोऽस्यादो' प्रत्याभ्या 3. जादेशश्च स्यात् अत्यादे सद्भावात्परादित्वे तु परभक्तावेन त्यादेरानन्तर्याल भवति ।-सः सिजस्ते---आसीदिति । यस्तनीदिव सिन् विधानसामाच 'ध्यक्षनादे ' इति ईवदेर्न लुप् ॥-आसीरिति आदेशादागम इति न्यायेन सकारलोपात्प्रागेव ईकारागममाप्तिः । अस्ते सि इस्त्वेति ' इति तु सूत्रमवित्प्रत्यये व्यतिसे इत्यादो चरितार्थ तेनान दिवसाहचर्यात् सिन् बस्तन्या पवेति ॥-पिवैति-॥-न चेडिति । नन्विटा सहितस्य सिचो लोपे पेचुप इत्यादी उपादेशवत् सिध्यति किमिटवर्जनेन । न वाच्यमिट. प्रागेव लोपविधीयत्वात् सिच्लोपो भषि प्यति आदेशादागम इति न्यायात् । सत्यम् । यावत्सभव इति न्यायात् पश्चादपीट् स्यात् । न च पेचुप इत्यादावपि तथा स्थादिति वाच्य । यतस्तत्रोपादेशे कृते व्यसनादित्वाभाव । अथ 'घसेकस्वर'-हत्या कसोरित्युक्त न व्यञ्जनादेरिति चेत् । न । 'सकसूभृत् '-इत्यनेन सिद्धे तस्य नियमार्थत्वात् । अब स्थानिये व्यञ्जनादित्व, न, पर्णविधियात् । म्यान हि वर्ण इति । यङ्लुप्यपि अपापात् अदादात् । अयोभोत् । अतास्थात् । सर्वेषु इप्रतिपेधः ।-इणिकोग्रहणमिति । इरुस्तु पात्मनेपदित्वानिरास । इदु इत्यस्य स्वध्यतीति रूपम् ।
1764
Page #465
--------------------------------------------------------------------------
________________
Recenevermer
पिरति किम् । पातिपायत्पोः अपासीत् वनं वा वसा वा। दासंघ इति किम् । अदासी केदारम् भोजनं वा । परस्मै इति किम् । अपासत पांसि चत्रेण नित्यभविष्ट । उपास्थिपत । लुकमकृत्वा लुनिधानं स्थानिवद्भावाभावार्थम् । नाचोभोदित्यत्र न बादः ॥ ६६ ॥ “धेघाशाासो वा ॥ ४।३।३७॥रभ्यः परस्य सिचः परस्मैपदे वा लुप् भवति लुप्मनियोगे चैतेभ्य इट् न भवति । ट्रे, अधात् । अधासीत् । प्रां, अघात् । अघ्रासीत् । शों, अशात् । अशासीत् । छों, अच्छात् । अच्छासीत् । सों से वा, असात् । असासीत् । परस्म इत्येव । अधिपातां स्तनौ वत्सेन । धेः पूर्वेण नित्यं प्राप्ते शेषेभ्योऽमाप्ते विकल्पः ॥ ६७ ॥ *तन्भ्यो वा तथासिन्णोश्च ॥४॥ ३ ॥६८॥ तनादेर्गणात्परस्प सिचस्ते थासि च प्रत्यये परे लुब्वा भवति तत्संनियोगे च नकारस्य णकारस्य च लुब् भवति न चेत् । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । असत । असनिष्ट । असथाः । असनिष्ठाः । अक्षत । अक्षणिष्ट । अक्षयाः । अक्षणिष्ठाः । आत। आर्णिष्ट आः। आणिष्ठाः। *अतृत । अतर्णिष्ट । अनृथाः । अतर्णिष्ठाः । अघृत । अघणिष्ट । अध्याः । अघणिष्ठाः । अवत । अवनिष्ट । अवधाः । अवनिष्ठाः । अमत । अमनिष्ट । अमयाः । अमनिष्ठाः । इह परस्मै इति निवृत्तम् थास्ग्रहणात् । थाम्साहचयाचप्रत्ययोऽप्यात्मनेपदसंबन्ध्येव गृह्यते । तेनेह न भवति । अतनिष्ट यूयम् ॥६८ासनस्तत्रा वा ॥ ४ । २०६९।। सनोतस्तत्र लुापे सत्पामन्तस्य वा आकारो भवति । असात । असत । असाधा. । असथा। तत्रेति किम् । असनिष्ट । असनिष्ठाः । केचिदात्वं न मन्यन्ते । नित्यमेवान्ये ॥ ६९ ॥ * धुड्ड्स्वाल्लुगनिटस्तथीः ।। ४ । ३ । ७० ॥ धुन्ताद्हस्वान्ताच्च धातोः परस्यानिटस्सिचस्तकारादो यकारादौ च प्रत्यये लुम् भवति । अभेत्ताम् । अभैत्तम् । अभैत्त । अभिच । अभित्थाः । वस्, अवात्ताम् । अवाचम् । अवाच । इस्व, *अकृत । अकृथाः। समस्थित । समास्थियाः । आहत । आहथाः । धुड्हस्वादिति किम् । अमंस्त । अमंस्थाः । अच्योष्ट । अच्योष्ठाः । लुकः परत्वेऽपि नित्यत्वात्मागेव गुणः । तथोरिति किम् । अभिन्साताम् । अभित्सत । अकृपाताम् । अकृपत । आनेट इति किम् । व्ययोतिष्ट । व्ययोतिष्ठाः । इवान्ताद्धातोरिति किम् । पास्नाविष्ट गौः स्वयमेव | *अलाविष्टाम् । अलविष्ट । जोरेटश्च परस्य लोपो माभूत् । लुवायकारे लुग्ग्रहणं सिलुक्यापे स्थानित्वेन तत्कार्यपतिपत्त्यर्थम् । तेनावाचामित्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिद्धा भवति । तथासीत्यनुवर्तमाने तथग्रहणं व्याप्तिप्रतिपत्त्पर्यम् तेन साहचर्य नास्ति । तथोरिति विचनं यथासंख्यपरिहारार्थम् ॥ ७० ॥ इट इति ॥ ४ । ३ । ७१ । इटः परस्य सिच इति परे लुम् भवति । अलावीत् । सिचो लुक्पपि स्थानिवद्भावाट्टाद्धः । अग्रहीत् । इट इति किम् । अकापीत् । अरौत्सीत् । इति किम् । अलाविष्टम् । अमणिपम् ।। ७१ ॥ *सोधि वा ॥ ४ । ३ । ७२ ॥ धातोर्धकारादो प्रत्यये परे सकारस्य लुग् वा भवति । च. ॥-धेयाशालासो वेति । शो सोमध्येपाठाभावान साहचर्य तेन न देवादिकस्पेव ॥-तम्भ्यो वा-11-णो वेति । केचित् क्षणूगादीन् णोपदेशान्मन्यन्ते । तन्मतसमहाथ णकारकरण स्वमते तु लाक्षणिकत्वात् णकारस्प नग्रहणेनापि सिद्धम् ॥-अतृतेति । 'न वृदिश्वाविति' इति अवतन्या कित्वम् । 'लुप्यगृलेनत्' इत्यत्र न ग्निदिएस्पानित्यत्वादा सिच. स्थानिये तस्यैव किश्व सिजाशिपाविति ॥-धुहस्वा1-अकृतेति । यदि तनादौ पाठ स्यात्तदा वा लुक्स्यात् ।-अलाविष्टामिति। नन्वनिट इत्यशेन मङ्गविकलता । नैवम् । अलावि इति हस्तान्तरूपाश्रयणेन तत परस्यानिट सिचो विद्यमानत्वात् ॥-सो धिवा ॥
Page #466
--------------------------------------------------------------------------
________________
मश ० १
॥२७॥
काधि
| चकाद्धि । आशाध्वम्
। आशाध्वम्
स्य
। *अलविड्द्दम् | अलविदम् । सिच्यनुवर्तमाने सग्रहणं सामान्यसकारपरिग्रहार्थम् । तेन प्रकृतिसकारस्यापि लुग् भवति ॥ विकल्पं नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति ॥ ७२ ॥ अस्तेः सि हस्त्वति || ४ | ३ | ७३ ॥ अस्तेः सकारस्य सकारादौ प्रत्यये परे लुग्भair एका तु प्रत्यये सकारस्य हकारः । असि । व्यतिसे । अकारसकारयोर्लोपे प्रत्ययमात्रं पदम् । हस्त्वेति व्यति । भावयामादे । कारयामाहे चैत्रेण । परोक्षाया एकारे नेच्छन्त्यन्ये । भावयामासे । कारयामासे ॥ ७३ ॥ दुहदिहलिहगुहो दन्त्यात्मने वा सकः ॥ ४ । ३ । ७४ ॥ एभ्यः परस्य सक्प्रत्ययदन्त्यादावात्मनेपदे परे लुग् वा भवति । दुह, अदुग्ध । अधुक्षत । अदुग्धाः । अधुक्षयाः । अधुग्ध्वम् । अधुक्षध्वम् | अदुहाई | अधुक्षावहि । दिह, अदिग्ध । अधिक्षत | अदिग्धाः | अधिक्षया । अधिग्ध्वम् । अधिक्षध्वम् | अदिहि | अधिप्रावहि । लिह, अलीढ । अलिङ्क्षत | अलीढाः । अलक्षयाः | अलीम् । अलिक्षध्वम् । अलिद्दहि | अलिक्षावहि । गुहू, न्यगूढ । न्यघुक्षत । न्यगूढाः । न्यघुक्षथाः । न्यघूड्ढुम् । न्यघुक्षध्वम् । न्यगुरुहि । न्यघुक्षावहि । आत्मन इति किम् । अधुक्षत् | अधिक्षत् । दन्त्येति किम् । अधुक्षामहि | अविक्षामहि ॥ ७४ ॥ *स्वरेऽतः ॥ ४ । ३ । ७५ ॥ सकोऽकारस्य स्वरादौ प्रत्यये परे लुग्भवति । “अधुक्षाताम् । अधुक्षाथाम् । अधुक्षि | अधिक्षाताम् । अधिक्षाथाम् | अधिक्षि | स्वर इति किम् | अधुक्षत | अविक्षत। अधुक्षन्तेत्यकार लोपेऽपि "स्थानिवद्भावादन्तो दादेशो न भवति ॥ ७५ ॥ * दरिद्रोऽयतन्यां वा ॥ ४ । ३ । ७६ ।। दरिद्रातेरद्यतन्या विषयेऽन्तस्य वा लुग् भवति । अदरिद्रीत् । अदरिद्रासीत् । अदरिद्रि । अदरिद्रायि ॥ ७६ ॥ *अशित्यस्सन्जकज्णकानटि ॥ ४ । ३ । ७७ || सकारादिसन्ण कच्णकानड्वर्जितेऽशिति प्रत्यये विषयभूते दरिद्रातेरन्तस्य लुग् भवति । *दरिद्रयति । दरिद्रता । दरिद्रितुम् । दरिद्रणीयम् । साधुदरिद्री । णिन् । दरिद्र्यते । दरिद्र्यात् । 'दरिद्राचकृवान् । विषयसप्तमीविज्ञानात्पूर्वमेवा कारलोपे *दरिद्रातीति दरिद्रः । अजेव भवति नत्वाकारान्तलक्षणो णः । तथा दुर्दरिद्रमित्याकारान्तलक्षणोऽनो न भवति । दरिद्राणम् । दरिद्र इति च घाने 'आत इति ऐर्न भवति । अशितीति किम् । दरिद्राति । दरिद्रामि । अदरिद्राम् । सन्नादिवर्जन किम् | सनि, दिदरिद्रासति । क्रियाचा क्रियार्थायां णरुचि दरिद्रायको व्रजति । ' पर्यायाई ' (५ । ३ । २०) इसादिना णके दरिद्रायको वर्तते । ' णकतृचौ ' (५ । १ । ४८ ||) इति च ण: दरिद्रायकः | अनाटे, दरिद्राणम् । सनः सादिविशेषणं किम् ।
T
॥— अलविङ्गमिति । लूधातुस्ततो धम् । सिच् इडागने चसि पत्ये च ' तवर्गस्य - इति धस्य डबे 'तृतीयस्तृतीय' इति पस्य त्वे च सिद्धम् ॥ स्वरेऽतः ॥ - अधुक्षातामिति । सकोऽकारलोपात् आतामाते ' इति इत्वम् अवर्णस्य' इत्येव च न भवति ॥ स्थानिवद्भावादिति । प्राच पूर्वास्माद्विधिरित्या नीयते इति 'स्वरस्य पर'इति स्थानिवद्भाव ॥ - दरिद्रोऽयतन्यां वा ॥ अद्यतनीविषयेति । विपयव्याख्यानादादेशादागम इति न्यायात् प्रथम 'यमिरमिनम्यान ' इति इट् सोन्तथ न भावकर्मणोस्तु जिमिचि 'आत ऐः कृम्नौ ' इति ऐकारो न ॥ अशित्यस्सन्- ॥ दरिद्रयतीति । दरिद्रत प्रयुक्ते विगि विषयविज्ञानात् पोऽन्तो न ॥ दरिद्रातीति दरिद्रः इति विशेषविहितापि लुक् लोपात्स्वर देवा इति न्यायात् ' आत ऐ कृन्नौ' इत्यकारेण णप्रत्यये बाध्येत ॥ - दरिद्रांचकुवानिति । आमादेशस्यानित्यत्वे ददरिद्र्वानित्यपि । पष्ठवा तु ददरिद्रुप इति भवति ।
च० अ०
॥२७॥
Page #467
--------------------------------------------------------------------------
________________
। अच्छिनस्त्व प्राणोऽत्र | दिप्रत्यास
"दिदरिद्रिपात । अक इत्येव वक्तव्ये णकच्णकयोरुपादानं किम् । आशिष्यकान मा भूत् । दरिद्रक । केचिदरिद्रातेरनिटि कसावालोपं नेच्छन्ति । तन्मते इट् आम् । चाभिधानान्न भवतः। दिदरिद्रावान् ॥७७|| *व्यञ्जनाद्दे सश्च दा४।३१७८॥ धातोव्यंजनान्तात्परस्य देलुरु यथासंभवं धातुसकारस्य च दकारो भवाते । अचकाद्भवान् । अन्वशात् । अजागः । अविभः । शके, अशाशक् । वस्केः 'अवावक् । व्यञ्जनादिति किम् । अयात् । धातोरित्येव । अभेत्सीत् । ईत. परादित्वात्सेतोऽपि | प्राप्नोति ॥७८॥' सेः स्वां च रुवा ॥४॥३॥७९॥ धातोयजनान्तात्परस्य से क् सकारदकारधकाराणां च यथासंभवं वा रुर्भवति । अचकास्त्वम् ।अचकात्त्वम् ।। अन्वशास्त्वम् । अन्वशात्त्वम् । सकारस्य रुत्वे सिद्ध पक्षे रुत्वबाधनार्थ वचनम् । ततश्च पक्षे 'धुटस्तृतीयः' (२-१-७६) इति सकारस्य दकारो भवति। अभिनस्त्वम् ।। अभिनत्त्वम् । अच्छिनस्त्वम् । अच्छिनत्त्वम् । अरुणस्त्वम् । अरुणत्त्वम् । अजघास्त्वम्। अजयत्त्वम् । अविभस्त्वम् । अजागस्त्वम् । रोरुदित्करण किम् ।' उत्वादिकार्य यथा स्यात् । अभिनोऽत्र । अरुणोऽत्र | दिप्रत्यासत्तेः सिरपि ह्यस्तन्या एव । तेनेह न भवति । भिनत्सि ॥७९॥ *यो शिति ॥४ । ३ । ८०॥ व्यञ्जनान्ताद्धातोः परस्य यकारस्याशित प्रत्यये परे लुग्भवति । *जंगमिता । वेभिदिता । वेभिदांचक्रे । वेभिदिपीष्ट । क्ये, बेभिद्यते । सोसूचिता । सोसूत्रिता । मोमूत्रिता । शाशयिता । कुषुभिता । मगधकः । सूच्यादीनां णिज्लोपे शयादेशेऽस्य लोपे च व्यञ्जनान्तता । अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति । तेन सोयिता । शाशय्यिता । कुषुभ्यिता । तन्मतसंग्रहार्थ व्यञ्जनान्ताद्धातोविहितस्येति विहितविशेषणं कार्यम् । धातोरित्येव । इर्व्यिता । मव्यिता । पुत्रकाम्यिता । व्यञ्जनादित्येव । लोलूयिता । कण्डूयिता । अशिवीति किम् । वेभिद्यते । चेच्छिद्यते ॥८० ॥ क्यो वा ।। ४ । ३ । ८१॥ धातोर्व्यञ्जनात्परस्य क्यस्याशिति प्रत्यय परे वा लुग्भवति । सामान्यनिर्देशात् क्यन्क्यङग्रहणम् । क्यङ्पस्तु व्यञ्जनान्तात्माप्तिरेव नास्ति । समिधामच्छति समिधिप्यति । समियिष्यति ।समिध्यात् । समिव्य्यात् । दृपदिवाचरति दृपदिप्यते । दृपविष्यते । दृपदिपीष्ट । दृषद्यिपीष्ट । व्यञ्जनादित्येव । पटीयिता । पटायिता । अशितीत्येव । समिध्यति । दृपद्यते । पठ्यते । के चित्तु यकोऽपि लुग्विकल्पमिच्छन्ति । भिपजिता। भिपज्यिता । तन्मतसंग्रहार्थ ककारेणोपलक्षितो य् क्य् इति व्याख्येयम् । अन्यस्त्वाह शिष्य इवाचरिता शिपिता | शिष्यतेति । यद्यस्ति प्रयोगस्तदा कृत्क्यपोप ग्रहणम् । क्य इति व्यञ्जनात्पष्ठी अतो लुकि कृते लुगा । अन्यथा हि अतो लुगपवादः 'क्यलुगविज्ञायेत ।
वेभिदिता । वभिदाय
अन्ये तु लाक्षापाता । मव्यिता ।
॥-दिदरिद्रिपतीति । नन्वत्र 'इडेत्पुसि च '-इत्यनेन आलुकि दिदरिदिपतीत्येव भविष्यति कि सन सादिविशेषगेन । सत्यम् । सादि विना 'इडेत्' इति असन्णकांचाते विशेषनिषेधो बानीयात् ॥-व्यञ्जनादे-॥-अबवीदित्यादी ईत परत्वेऽपि सन्निपातन्यायाहेर्न लुक् । अजागरित्यादिपु तु नानिष्टायति न्यायात् सन्निपातन्यायो न प्रवृत्त -अवावगिति । 'संयोगस्यादी'-इति सलुकोऽसत्वेऽपि देरनन्तरस्य विज्ञानात्पाश्चात्यसस्य दो न भवति । अत्र व्यञ्जनादिति भणनाहिस्तन्या एवं सभवति ॥--सेः सूद्धां-॥-उत्वादिकार्यमिति । आदि
वादात् 'रोय.' इत्यादि ॥-योशिति ॥-जंगमितेति । यद्यत्र सस्वरस्य यस्य लुक् स्यात्तदा जगमित इत्यादो 'गमहन'-इत्युपान्त्यलोप स्यात् । स्थिते स्वस्प स्थानित्वाव्यवधायकत्वम् । Din-क्यो वा ॥-क्यलुक् विज्ञायतेति । फल च स्थानिवद्भावेऽस्य अपदि अपापचि इत्यादी न वृद्धि । सस्वरयकारलोपे तु स्थानित्य न स्यात् समुदायलोपात् । नापि ' न यूद्धिश्च'
Page #468
--------------------------------------------------------------------------
________________
भीमशक ॥२८॥
च०३०
A
एवं पूर्वत्रापि ॥ ८१ ॥ *अतः ॥ ४ ।। ८२ ॥ अकारान्ताद्धातोविहितेऽशिति प्रत्यये तस्यैव धातोलुगन्तादेशो भवति । कथयति । कुपुभ्यति । मगध्यति । *चेकीर्पितः । प्रचिकोष्यं । समियिष्यति । दृपयिष्यते । अत इति विहितविशेषणादिह न भवति । गतः । गतवान् । ततः । ततवान् । अत इति किम् । याता । वाता । आशितीत्येव । चिकीत । लोल्येत । चिकीर्ण्यते चिकीयोदित्यादी लोपविधर्वलीयस्त्वात् दीर्घश्वि'-(४-3१०८) इत्यादिना दीर्घो न भवति । विषयविज्ञानदा मागेच लोपः ।। ८२॥ णेरनिटि ॥४/३/८३॥ अनिव्यशिति प्रत्यये णेलंग भवति । अततक्षत् । अररक्षत् । आटिटत् । आशिशत् । कारणा । हारणा । कारकः । हारकः। कार्यते । हार्यते । प्रकार्य । इय्य्गुणद्धिदीर्घतागमानां वाधकोऽयम् । अनिटीति विश्यसप्तम्यपि तेन । चेतन इत्यत्र मागेव गेलोपे 'इङितो व्यञ्जनाद्यन्तात् '(५-२-४४) इति · अन सिद्धः । अनिटीत किम् । कारयिता । हारयिता । अशितीसेव । कारयति । हारयति।।८३॥ *सेट्क्तयोः ॥ ४।३। ८४ ॥ सेट्कयोः क्तयोः परतो गेलुंग भवति । कारितः। कारितवान् । हारितः । हारितवान् । गणितः । संज्ञपितः पशुः । सेडिति किमर्थम् । इटि कृते लोपो यथा स्यात् । शाकितः । शाकितवान् । अन्यथेह इट् न स्यात् ॥ ८४ ॥ आमन्ताल्वाप्येत्नावय् ॥ ४ । ३ । ८९॥ आर अन्त आलु : आय्य इलुपबयेपु परेषु णेरयादेशो भवति । लुकोऽपवादः। कारयांचकार । गणयाचकार । गण्डयन्तः। मण्डयन्तः। स्पृहयालुः। श्यालु । स्पृहयाय्य । महपाययः ।। स्तनयित्नुः। गदायित्नुः। अन्तापेनव औणादिकाः॥८५॥ 'लघोयपि ।।४।३२८६॥ लघोः परस्य णेयेपि परेऽयादेशो भवति । प्रशमय्य । प्रयमिदव्य । लघोरिति किम् । ४ पनिपाय गतः। वचनसामथ्योदेकेन वर्णेन व्यवधानमाश्रीयते न तु भूतपूर्वन्यायः *अत इत्यकरणात् ।।८६|| वामोः॥४॥३॥८७॥ आप्नोतेः परस्य णेर्यपि परेऽयादेशो वा | भवति । पापय्य गतः। प्राप्य गतः। भुनिर्देशादिङादेशस्य न भवति । अध्याप्य गत । आप्तॄण लम्भने इत्यस्यापीच्छन्त्यन्ये॥८७|| 'मेडो वा मित् ॥४।३। ८८॥ १ मेङो यपि परे मिदादेशो वा भवति । अपमित्य । अपमाय ॥८८॥ *क्षेः क्षी ॥४॥३३८९॥ क्षेपि परे क्षी आदेशो भवति। पक्षीप । उपक्षीय । *निरनुबन्धनिर्देशात् ।
इति वृद्धितियः तत्र नामिन इत्यधिकारात् । नथा अवध्वसते विच् । अवध्वसमिच्छति क्यन् । तत क्तप्रत्यये अवध्वसित इत्यस्य अकारस्य स्थानित्यात् 'नो व्यञ्जन'-इति नस्य न लुक् ।। सस्वरस्य तु क्यनो लोपे खरव्यञ्जनविधित्वात् 'स्वरस्य परे '-इति स्थानित्वाभावान्नस्य लुरु स्यादेव । तथा 'अत' इत्यकारलोपे स्थानिवदावे समिधेिप्यतीत्यादिप्वपि गुगाद्यभाव सिद्ध ।। सस्वरक्यलोपे तु न सिध्येत् ॥-अत ॥-चैकोपित इति । के चिकीर्पित प्रज्ञावणि चैकीर्पित ॥-विषयविज्ञानाद्वेति । लोपात्स्वरादेश इत्याशयाह ॥-णेरनिटे ॥-अन सिह इति । अन्यथाऽनेकस्वरत्वात् 'निन्दहिस'-इति णक एव स्यात् ॥-सेटक्यो ॥-इट् न स्यादिति । एफस्वरत्वात् 'एकस्वरादनुस्वार '-इति इनिषेधात् । न च वाच्यमेवस्वराद्विहिताभावादेवेहेनिषेधो न भविष्यति किमर्थमिदमुक्तमिति । यतो विषय एवं णिलोपापेक्षयेद द्रष्टव्यम् ॥ लघोयपि ॥-प्रयेभिय्येति । प्रवेभिधमान प्र० यताणिग् न यलुबन्तात् । 'अत' इत्यलोपे ' योऽशिति' बलुप् अस्य स्थानित्वाद्गुणाभाव । प्रवेभिदन पूर्वम् । यडुलुवन्तादि णिगि गुण स्यात् । 'न वृदिश्व -इति न यह पूर्व लोपाद्नपूर्वन्याय इति । ननु वचना देकवर्णव्यवधान तदाश्रीयते यदा व्यवहितो न सभवति । अत्र तु चुरायदन्तेषु प्रवेभिय्यत्वत्र योऽकारलाप च भूतपूर्वगत्याऽम्यवाहतोऽपि सभवतीत्यार-अत इत्यकरणाादात ॥-मेडो-॥ अन्न मिदादेशेऽपि 'इस्वस्य त' तान्त सिध्यति हाघवार्थ तु मिदादेश ॥-क्षेः क्षी ॥-निरनुबन्धनिर्देशादिति । अत्र पूर्वाचार्यप्रसिद्धानुबन्धमहात् क्षित् निवासे इत्यस्याऽपि प्रह
॥२८
Page #469
--------------------------------------------------------------------------
________________
owneecheerestreamsuneeeeeeeroen
क्षिपश् हिंसायामित्येतस्य न भवति । पक्षित्य । अस्यापि ग्रहणमियन्ये ॥ ८९ । क्षय्यजय्या शक्ती ॥ ४ । ३ । ९० ॥ क्षि जि इत्येतयोः शको गम्पमानायां यप्रययेऽयन्तादेशो निपात्यते । शक्यः क्षेतुं क्षय्यो व्याधिः । शक्यं क्षेतुं क्षय्यं वटुना । शक्यः जेतुम् जय्यः शत्रुः । शक्यं जेतुं जय्यं राज्ञा । शक्ताविति किम् । हे क्षेयम् , जेयम् ।। ९० ॥ क्रय्यः क्रयार्थे ॥४।३। ९१ ॥ क्रीणातेर्यप्रत्ययेऽयन्तादेशो | निपासते ‘क्रयार्थ' क्रयाय चेत्यसारितोऽभिधेयो भवति । क्रय्यो गौः । क्रय्यः कम्बल. । क्रयाथै इति किम् । केयं नो धान्यम् न चास्ति प्रसारितम् ॥ ११॥ *सस्तस्सि ॥४॥ ३॥ ९२ ॥ अशितीयनुवर्तते । धातोः सकारान्तस्याशिति सकारादौ प्रत्यये विषयभूते तकारोऽन्तादेशो भवति । वस् वत्स्यति । अवत्स्यत् । अवात्सीत् । वत्सीष्ट चैत्रेण । व्यतिवत्सीष्ट । विवत्सति । अद् जिघत्सति । घर , घत्स्यति । व्यतिघत्सीष्ट । स इति किम् । यक्षीष्ट । यक्ष्यति । सीति किस् । वसिपीष्ट । वसिप्यते । आशतीयेव । आस्से । वस्से । विपयसप्तमीविज्ञानात् 'अवात्ताम् अवात्तेत्यत्र भागेव सस्य तकार ॥ ९२ ॥ दीय दीङः क्ङिति स्वरे ॥४ । ३ । ९३ ॥ दीङ ङिसशिति स्वरे परे दीयादेशो भवति । उपदिदीये । उपदिदीयाते । उपदिदीपिरे । उपदिदीयिध्वे । उपदिदीयिट्वे । उपदिदीयानः । दीडो डित्करणं यलुनिवृत्यर्थम् । उपदेधितः । विडतीति किम् । उपदानम् । स्वर इति किम् । उपदेदीयते । परोक्षायामिति सिद्धे पिङति स्वरे इत्युत्तरार्थम् ।।९३ । 'इडेत्पुसि चाता लुक् ॥४ । ३ । ९४ ॥ क्ङिस्यशिति स्वरे इटेि एकारे पुति च परे आकारान्तस्य धातारन्तस्य लुम् भवति । पपतुः । पपुः । डिच, अदधत् । आहत । संस्था । प्रपा । इद् , पपिथ, तस्थिय । यङ्लुपि, दादितुम् । दादितव्यम् । एत् , व्यतिरे । व्यतिले । पुस् , उदगुः । अदुः । अयुः। अरुः । अलुः। क्ङिन्तीत्येव । दानम् । ददौ । अशितीत्येव । यान्ति । वान्ति । व्यत्परे । व्यत्यले । स्वर इत्येव । ग्लायते । अक्ङिदथै शिदर्थं चेडादिग्रहणम् ॥ ९४ ॥ संयोगा। देवाशिष्येः ॥४।३।९५ ॥ धातोः संयोगादेराकारान्तस्य विङत्याशिपि परेऽन्तस्यैकारादेशो वा भवति । ग्लेयात् । ग्लायात् । म्लेयात् । म्लायात् । अपच्छायादित्यत्र तु छकारस्य द्वित्वे सति संयोगादित्वस्प लाक्षणिकखान्न भवति । संयोगादेरिति किम् । यायात् । धातोरियेव । नियोयात् । विडतीत्येव । ग्लासीष्ट ।। आशिपीति किम् । ग्लानः । म्लानः ॥ ९५ ॥ गापास्थासादामाहाकः॥४।३।९६ ॥ एषामन्तस्य क्ङियाशिष्येकारो भवति । गै, गेयात् । गास्थोमध्ये पाठाद् भौवादिकयोः पै पा इसेतपोः पाशब्देन ग्रहणम् । पेयात् । पे इत्यस्प नेच्छन्सन्ये । आदादिकस्य पायात् । स्था, स्थेयात् । सो से वा, अवस्यात् । से क्षये इत्यस्य नेच्छन्त्यन्ये । दासंज्ञ, देयात् । धेयात् । माक् मेयात् । हांक हेयात् । हाकः ककारो यङ्लुप्निदृत्त्यर्थः । जहायात् । शेषाणां यङ्लुप्यपि भवति । जागेयात् । पापेयात् । तास्थयात् । अवसासेयात् । दादेयात् । दाधेयात् । मामेयात् । एपामिति किम् । यायात् । क्डिन्तीत्येव । गासीष्ट । पासोष्ट ॥ ९६ ॥
॥-सस्तः सि॥-अवात्तामिति । न च सिचो लुपः स्थानित्यादविप्यति इति वाच्यम् । यत सकारे त उक्त सस्प वर्णविधित्वात् ॥-इडेत्पुसि-॥-प्रपेति । प्रपीयत इति 'उपसर्गादात 'इत्यङ् । यदा तु प्रपिबन्त्यस्यामिति वाक्ये स्थादिभ्य' कस्तदा किद्वारमेव ॥-गापास्था-॥ गाड्मेमादा यङ्लुयन्ताना ग्रह । अन्यथामीपामात्मनेपदित्वात् किदाशीन सभवति ॥-नेच्छन्त्यन्ये इति ।
Page #470
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥२९॥
अच०
'इव्यञ्जनेऽयपि ॥४॥३९॥ गादीनामन्तस्प यजिते क्डिन्सशिति व्यञ्जनादौ प्रत्यये परे इभवति । ग गाङ्वा, गीयते । जेगोयते । गीता गीतवान् । गीत्वा । गाडगे नेच्छन्त्यन्ये । पा, पीयते । पेपीयते । पीतः। पीतवान् । पीत्वा । स्था, स्थीयते । तेष्ठीयते । सो, सीयते । सेपीयते । से, सीयते । सेसीयते । अपोपदेशत्वान्न पत्वम् । दासंज्ञ, दीयते । देदीयते । धीयते । देधीयते । धीतः । धीतवान् । धीत्वा स्तनम् । मा इति मामाङ्मेडां त्रयाणां ग्रहणम् । मीयते । मेमीयते । मातनंच्छन्त्यन्ये । मायते । मामायते । एवं पूर्वसूत्रेऽपि । मायात् । हांक, हीयते । जहीयते । हीनः । हनिवान् । 'हाङो न भवति । हायते । जाहायते । व्यञ्जन इति किम् । तस्थतुः । तस्थुः । अशितीत्येव । माहि । विङतीत्येव । गाता । दाता । अयपीति किम् । प्रगाय । अपाय । प्रस्थाय । प्रदाय । प्रधाय । प्रमाय । पहाय । कथमापीय, पीडो भविष्यति । स्वरादावन्तलोपविधानाध्यञ्जनादौ लव्ये व्यञ्जनग्रहणं साक्षायजनमतिपत्यर्थम् । तेन किलकि स्थानिवद्भावेनापि न भवति
शंस्थाः पुमान् ॥ ९७ ॥ प्राध्मोङि ॥ ४ । ३ । ९८ ॥ वामोर्यङि परे ईकारोन्तादेशो भवति । जेघीयते । देव्मीयते । यङीति किम् । प्रायते ।मायते | यपि, जाघीतः । दामीत । अन्ये तु यङ्लुप्पपीच्छन्ति । जेनीत । देमीतः ।। ९८ ॥ हनी प्रीवेधे ॥ ४।३ । ९९ ॥ हन्तेर्वघे हिसाया वर्तमानस्य यडि नी इत्यादेशो भवति । जेन्नीयते । द्विपो जेनीयिपीष्ट वः । वधे इात किम् । गतौ, जंघन्यते । केचिदिमं विकल्पेनाहुः । त्वं तु राजन् चटकमपि न जंघन्यसे ।। दोघनिर्देशात् *पङ्लुप्पपि । जेनीत. । नेच्छन्त्यन्ये जंपत इति भवति ॥ ९९ ॥ णिति घात् ॥ ४।३।१०० ॥ णिति प्रत्यये परे हन्तर्घात् इत्ययमादेशो भवति । घातः । घातयति । घातकः । साधुघाती । घातयातम् । गितीति किम् । हतः ॥ १०० ॥ मिणवि घन् ॥ ४ । ३ । १०१ ॥ औ णवि च प्रत्यये । पर हन्तेघेन् इत्ययमादेशो भवति । अघानि । जघान । अहं जघन । अहं जघान ॥ १०१॥ नशेनश् वाङि ॥ ४ । ३ । १०२ ॥ नशेरङि परे नेश् इत्ययमादशो वा भवति । अनेशत् । अनशत् । अनेशताम् । अनशताम् । अनेशन् । अनशन् । अनेशम् । अनशम् । अनति किम् । नश्यति ॥ १०२ ॥ श्वयत्यनूवचपतः श्वास्थवोचपप्तम् ॥ ४।३ । १०३ ॥ श्वयति असू वच् पत् इत्येतेपामङि परे श्व अस्थ बोच पप्त इत्येते आदेशा भवन्ति । अश्वत् । अश्वताम् । अश्वन् । अश्वः । असू, आस्थत् । आस्थताम् । आस्थन् । अपास्थत । अपास्थेताम् । अपास्यन्त । वच् ग् वा, अवोचत् । अवोचताम् । अवोचन् । अवोचत । पत् , अपसत् । अपप्तताम् । अपप्तन् । श्वयतेत्तिनिर्देशा यङ्लुनिवृत्त्यथे. । अशेचियत् । अशोशुवत् ॥ १३ ॥ शीड ए: शिति ॥ ४।३।१०४ ।। शीङः शिति ? परे एकारोऽन्तादेशो भवति । शेते । शयाते । शेरते । शेताम् । शयीत । अशेत । शयानः। अतिशयान । शितीति किम् । शिश्ये । संशीति । डिनिर्देशाद्यलपि
लाक्षणिकत्वादिति शेप ॥-ईव्यञ्जने-॥-हाडो न भवतीति 'हाक' इति भणनात् ॥-शस्था इति । शा सुख तब तिष्ठति शमो नाम्म्य' इति अप्रत्ययापवादे 'स्थापास्ना -इति के प्राप्तेऽसरूपत्वात् कि । शस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके । तथा च जयकुमार पा पाने इत्यस्प किपि पीरित्याह ॥-हनो-॥-यड्लुप्यपीति । याद पृय सूत्रवत् यहयेव स्यात्तदा निरित्येव कुर्याडीघसिद्धावित्यर्थ ॥-त्रिणवि-॥ ' अडे हिहन'-इति सिद्धो णमहण घात्याधनार्थम् ॥-स्वयत्यसू-॥-यड्लनिवृत्त्यर्थ इति । अन्यपा तु य
।
concerseaseen
॥२९७
Page #471
--------------------------------------------------------------------------
________________
21
न भवति । शेशीतः । शेश्यति ॥ १०४॥ क्ङितियि शय् ॥ ४॥२१०५ ॥ शीङः क्ङिति यकारादौ प्रत्यये शयादेशो भवति । शय्यते । शाशय्यते । संशय्य । शय्या । यीति किम् । शिश्यानः । विङतीति किम् । शेयम् । यङ्लुपि न भवति । संशेशीय ॥ १०५ ॥ *उपसर्गादहो इस्वः ॥ ४ । ३ । १०६ ॥ उपसर्गात्पर-१७ स्पोहरूकारस्य क्ङिति यकारादौ प्रत्यये परे इस्वो भवति । समुह्यते । समुह्यात् । समुह्य । पयुद्यते । पर्युद्यात् । पयुध । अभ्युह्यते । अभ्युद्यात् । अभ्युह्य । उपसगादिति किम् । ऊह्यते । यीत्येव । समूहितम् । विङतीत्येव । अभ्यूद्योऽयमर्थः । ऊ ऊह इति ऊकार प्रश्लेषात् आ ऊह्यते ओह्यते समौद्यतेत्यत्र न भवति ॥ १०६ ॥ 'आशिषीणः ॥ ४ । ३ । १०७ ॥ उपसगात्परस्येण ईकारस्य विङति यकारादावाशिपि परतो इस्वो भवति । उदियात् । समियात् । अन्धियात् । उत्तरेण दीर्घत्वेऽनेन इस्वः। आशिपीति किम् । उदीयते । उपसर्गादित्येव । इयात् । ई इण इति ईकारप्रश्लेषात् आ ईयात् एयात् समेयादित्यत्र न भवति । ननु प्रतीयादित्यत्र समानलक्षणे दीर्घ सवि कथं न इस्वः । न । दीर्घ सोत उपसगात्परस्य इणोऽभावात् । केचित् अत्रापीच्छन्ति । प्रतियात् । इकोऽपि समानदीर्घत्वे इच्छन्त्येके । अधियात् ॥ १०७॥ दीश्च्वियङ्यक्क्येषु च ॥ ४।३१०८ ॥ चौ योङ यकि क्येषु यकारादावाशिपि च परतोऽन्त्यस्वरस्य दीर्घो भवति ।
चि, श्रुचीकरोति । शुचीभवति । शुचीस्यात् । पदकरोति । पटूभवति । पट्स्यात् । यङ् चेचीयते । तोष्ट्रयते । यक् मन्तूयति । वल्गूयति । वहुवचनात् क्यशब्देन 8क्यन्क्यक्यप्क्यानामविशेपेण ग्रहणम् । अन्यथकानुबन्धस्यैव क्यस्य ग्रहण स्यात् । क्यन् , निधीयति। दधीयति । क्यङ्, श्येनायते । भृशायते । क्यङप, लोहितायते।।
लोहितायति । क्य, चीयते । श्रूयते । आशिपि यि, चीयात् । स्तूयात् । इयात् । आशिपि यीत्येव । चेपीष्ट चिक्यानां ग्रहणादधातोरप्ययं विधिः ॥१०८||ऋतोरी ।।८।३ २०९॥ धातोरघातोर्वा ऋदन्तस्य श्रुतत्वादृतः स्थाने रीरिखयमादेशो भवति चियङ्यक्येषु । पित्रीकरोति । पित्रीभवति । पित्रीस्यात् । चेक्रीयते । जेहोयते । पित्रोयति। मात्रीयति। पित्रीयते।मात्रीयते । ऋत इति किम् । चेकीर्यते । निजेगिल्यते ॥१०९॥ रिशक्याशी ।।८।३।१२०॥ ऋकारान्तस्य धातोतः स्थाने शे क्ये आशीर्ये च 8 परे रिरादेशो भवति । शे व्याभियते । आदियते । क्रिया । क्रियते । हियते । क्रियात् । हियात् । इस्लाविधानात्पूर्वेण दीर्घत्वं न भवति । आशीर्य इति किम् । कृपीट।
हृपीष्ट ॥ ११० ॥ ईश्च्याववर्णस्यानव्ययस्य ॥ ४।३ । १११ ॥ अव्ययवर्जितस्यावर्णान्तस्य को प्रत्यये ईकारोऽन्तादेशो भवति । शुक्लीकरोति । शुक्रीभवति । 5| शुक्लोस्यात् । मालीकरोति । मालीभवति । मालीरपात् । अनव्ययस्येति किम् । दिवाभूता रात्रिः। दोपाभूतमह । दीर्घत्वापवादो योगः।।१११॥ क्यानि ॥४।३।११२॥
क्यानि परेऽवर्णान्तस्येकारोऽन्तादेशो भवति । दीर्घत्वापवाद । पुत्रीयति । मालीयति । योगविभाग उत्तरार्थः ॥ ११२ ॥ क्षुत्तमधेऽशनायादन्यधनायम् ॥ ४
लुपि मूलप्रयोगा एच ॥-उपसर्गादूह-॥-प्रश्लेपादिति । ऊकारात्पष्ठया सूत्रत्वाल्ल उहश्च पष्टी एव प्रक्षेप। एवमुत्तरसूत्रेऽपि इण इत्यन्न ।।-आशिपीण' ।।-इणा । भावादिति । धात्यभावादित्यथं ॥-अत्रापाच्छन्ति । तं शुभयो । स्थाने इति धातुव्यपदेशर्मकदेशेऽपि समुदाय इति प्रत्युपसर्ग च कुर्वते ॥-दीघठिव- । व्यन्तत्वासे 2 |' अव्ययस्य' इति लुप् ॥-रिः शक्य-॥-दीर्घत्वं न भवतीति । अन्यथा पूर्वेणापि साध्येत ॥-क्यनि ॥ अव्ययात् क्यनोऽभावादनव्ययस्पेति न विवृतम् ॥
Page #472
--------------------------------------------------------------------------
________________
श्रीहैमश० ॥३०॥
॥ ३ ॥ ११३ ॥ क्षुदादिष्वर्थेषु थथासंख्यमानायादयः क्यन्नन्ता निपायन्ते । क्षुधि गम्यमानायामशन शब्द स्यात्वम्, तृषि गम्यमानायामुदकशब्दस्योदन्नित्ययमादेशो, गर्थे गम्यमाने धनशब्दस्यात्वम् क्यनि परे निपात्यते । अशनायति । उदन्यति । धनायति । क्षुत्तृङ्गर्ध इति किम् । अशनीयति, उदकीयति, धनीयति दानाय ॥ ११३ ॥ * वृषाश्वान्मैथुने स्सोऽन्तः | ४ | ३ | ११४ ॥ वृषशव्दादश्वशब्दाच्च मैथुने वर्तमानात् क्यनि परे स्सकारो भवाते स चान्तोऽवयवः । वृपस्थति गौः। अश्वस्यतिं वडवा । वृषाश्वशब्दावत्र मैथुने वर्तते । मनुष्यादावपि हि प्रयुज्येते । मैथुनेच्छापर्यायौ नृपस्थास्यति ।" 'सा क्षीरकण्टकं वत्सं नृपस्पन्ती न लज्जिता ॥ शुनी गौश्च स्वमश्वस्यति | लक्ष्मणं सा टपस्यन्ती महोक्षं गौरिवागमत् । मैथुन इति किम् । वृपीयति, अश्वयिति ब्राह्मणी । एस इति द्विसकारनिर्देशः पत्वनिषे गर्थः । तेनोत्तरत्र दविस्पति मधुस्पतीत्यत्र *पत्वं न भवति ॥ ११४ ॥ अ च लौल्ये || ४ | ३ | ११५ ॥ भोक्तुमा भेलापातिरेको लौल्यम् । तत्र गम्यमाने पनि परे नाम्नः सोऽस् चान्तो भवति । दधि भक्षितुमिच्छति दधिस्यति । दध्यस्यति । मधुस्यतेि । मध्वस्यति । एवं क्षीरस्पति । लवणस्यति । अस्विधानमनकारान्तार्थम् । अकारान्तेषु हि ' लुगस्यादेखपदे ' ( २-१-११२ ) इति लुकि सति विशेषो नास्ति । अन्यस्तु लुकममृष्यमाणः क्षीरास्यति लवणास्यति इत्युदाहरति । तच न बहुसमतम् । लैौल्य इति किम् । क्षीरीयति दानाय ॥ ११५ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिडहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती चतुर्थस्वाध्यायस्य तृतीयः पादः ॥ ॥ कर्णे च सिन्धुराजं च निर्जित्य युधि दुर्जयम् || श्री भीमेनाधुना चक्रे महाभारतमन्यथा ॥ १ ॥
11
वृपाश्यान् । मैथुनेच्छया वर्त्तमानी च दृष्टाविया ॥ - सा क्षीरकण्ठकं वत्समित्यादि । अन्तशब्दाभावे सम्पिष्यतीत्यत्रोत्तरेण सागमे तस्य च प्रत्ययत्यात् 'नाम सित् इन सप्पिसूशब्दस्य पदत्वे सो रुत्व स्यात्तस्य 'दापसे शपस वा' इति वा रस्य सत्ये सप्पि त्यति सप्पिसूस्पतीति रूपाय स्यात् अन्तसद्भावे स्वयययत्येनाविभकयन्तारसकारस्योत्पादे पदमध्यत्वाव्यकृतिसस्य 'नाम्यन्त इति पत्वे 'सस्य शप' इति प्रत्ययस्य पत्वे सम्पिष्यतीति स्वात् ॥ - पत्वं न भवतीति । दधिस्पतीत्यादिप्रयोगटष्टे प्रसिद्धस्येय 'नाम्यन्तस्था 'इति पत्यस्य निषेधस्तेन सप्पिष्यतीत्यादावागमसकारस्य सस्य वपो इत्यनेन पत्व सिद्धम् ॥ अस्व-दधि भक्षितुमिच्छतीति । केचिद्यक्षस्थाने भक्षीति पदन्ति सम्मलेनेट, चुरादीना णिचोऽनित्यस्वाद्वा ॥ दधिस्यतीति । द्विसकारपाठात् 'नाम्यन्तस्था' इति न पत्वम् । पय इच्छति क्यनियमेन पदसज्ञाकार्याणा म्यायर्त्तितत्यात् । पयस्यति चर्मणस्पति । सेतु सति पयस्स्यति धर्मस्यति ॥ ॥ इत्याचार्यश्री हेमचन्द्र श्रीसिद्ध देमचन्द्रानिधानास्वोपज्ञशब्दानुशासनवृत्ती म्यासस्य चतुर्थाध्यायस्य तृतीय पाद समाप्त ॥
॥३०॥
Page #473
--------------------------------------------------------------------------
________________
॥अथ चतुर्थः पादः॥
emaecar
* अस्तिब्रुवो वचावशिति ॥ ४।४।१॥ अस्तिब्रुवायथासंख्यं भू वच् इत्येतावादेशा भवतः अशिति प्रत्यये विषयभूते | अभूत् । बभूव । भविता। भूयात् । अभविष्यत् । भविष्यति । बाभूयते । बुभूपति । भवितव्यम् । भवितुम् । बू, अवोचत् । उच्यते । उवाच । ऊचे । वक्ता । उच्यात् । वीष्ट । अवक्ष्यत् । अवक्ष्यत । वक्ष्यति । वक्ष्यते । वावच्यते । विवक्षति । विवक्ष्यते । वक्तव्यम् । वक्तुम् । ब्रूग्कोऽनुस्वारत्वाद्वच इडभावः । कथं लावण्य उत्पाद्य इवास यत्नः । असतेरयं प्रयोगः । ईक्षामासेखादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा । अशितीति किम् । आस्ति । स्यात् । अस्तु । आसीत् । सन् । ब्रवीति । ब्रूते । ब्रूयात् । ब्रवीतु । १६ अब्रवीत् । ब्रुवन् । ब्रुवाणः । विपयसप्तमीनिर्देशः किम् । भव्यम् । वाच्यम् । मागेवादेशे यध्यणों सिद्धौं । चकासामासेत्यादौ तु अनुप्रयोगे कृभ्वस्तीनां पृथग निर्देशात् न भवति । अस्तीति निर्देशादस्यतेरसतेश्च न भवति । धात्वन्तरेणैव सिद्धेऽस्तिब्रुवारशिति भयोगनिवृत्त्यर्थं वचनम् ब्रूगादेशस्य फलवत्यात्मनेपदार्थ च ॥ १॥ * अघक्यबलच्यजेवी ॥४।४।२॥ घक्यअल्अच्चा तेऽशिति प्रत्यये * विषयभूतेऽर्वी इत्यादेशो भवति । अनुस्वारेदिडभावार्थः । विवाय । वीयात् । मवेता । प्रवेयम् । मवयणीयम् । प्रवायकः । प्रवीय । भवीतः । प्रवीतिः। अघन्क्यवलचीति किस् । समाजः। उदाजः । समज्या । समजः पशूनाम् । उदनः पशूनाम् । अजतीयजः । अजा ॥ २॥ त्रने वा ॥ ४।४ । ३ ॥ तृ अन इत्येतयोः प्रत्ययाविषयभूतयोरजेवौ इत्यादेशो भवति वा । प्रवेता । प्राजिता । प्रवयणो दण्डः । माजनो दण्ड । अन्ये त्वने प्रसये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता । प्राजिता । प्रवेष्यति । प्राजिष्पति । प्रविवीपति । प्राजिजिपति । मवेतव्यम् । माजितव्यम् । प्रवेतुम् । माजितुम् ॥ ३ ॥ चक्षो वाचि क्शांग ख्यांग ।। ४ । ४ । ४॥ चक्षिको वाचि वर्तमानस्याशिति प्रसये विषय
भूते क्शांग् ख्यांग् इयादेशौ भवतः । अनुस्वारेदिडभावार्थः । आक्शाता । आखशाता। 'शिटयाधस्य द्वितीयो वा' (२-३-५९) इति ककारस्य खकारः। 8. आख्याता । आक्शास्यति । आवशास्यति । आख्यास्यति । आक्शास्यते । आवशास्यते । आख्यास्यते । आक्शेयात् । आक्शायात् । आरशेयात् । आख्शाया
त् । आख्ययात् । आख्यायात् । एवमाचाक्शायते । आचाख्यायते । आक्शातव्यम् । आख्यातव्यम् । विषयसप्तमोविज्ञानात् आक्शेयम् । आख्येयम् । वाचीति किम् । बोधे, विचक्षणः। चक्षुः। वजने, संचक्ष्यते । अवसंचक्ष्याः परिसंचल्या दुर्जनाः । संचय गतः । हिंसायाम्, नृचक्षी राक्षसः। अशितीत्येव । आचष्टे । गकारः फल
॥ अहं ॥--अस्तित्रुवो-||-निर्देशान्न भवतीति । भन्यथा कश्योरेव द्वयोरुपादानं कुर्यात् ॥-अघञ्-॥-विपयभूते इति । विषयविज्ञानाद्यति वेवीयते प्रवेयमित्यत्र च
VVVV
DeeMORE
Page #474
--------------------------------------------------------------------------
________________
अ०च०
ग्धादेशे सिद्ध यपत्रहणमन्तरङ्गानापि विधीन् यवादेशो बाधते हाते ज्ञापनार्थम् । तेन प्रशम्य प्रपृच्छ्य प्रदीव्य प्रखन्य मस्थाय पपाय प्रदाय प्रधाय अपठ्येत्यादौ दीचत्वं शत्वमूत्वमात्वमित्वमीत्वं हित्वमिट्त्वं यपा बाध्यते ॥ १६ ॥ *घस्लु सनद्यतनीघत्रचलि ॥४॥ ४॥ १७ ॥ एषु प्रत्ययेष्वदेघस्लु इत्ययमादेशो भवति । सन् , जिघत्सति । अद्यतनी, अघसत् । घन, घासः । अच, प्राचीति भघसः। अल् , प्रादनं प्रघसः । घस्लू अदने इत्पनेनैव सिद्धेऽदेः सन्नादिषु रूपान्तरनिवृत्त्यर्थ वचनम् । लुदर्थः ॥ १७ ॥ परोक्षायां नवा ॥ ४ । ४ । १८ ॥ परोक्षायां परतोऽदेर्घस्लादेशो वा भवति । जघास । जक्षतुः । जक्षुः । आद । आदतुः। आदुः । घस्यदिभ्यामेव सिद्ध विकल्पवचनं घसेरसर्वविषयत्वज्ञापनार्थम् । तेन घस्ता घस्मर इत्यादावेव घसेः प्रयोगो भवति ॥ १८ ॥
वेवय् ॥ ४ । ४ । १९ ॥ वेगो धातोः परोक्षायां वयित्ययमादेशो वा भवति । उवाय । जयतुः । ऊयुः । *ववौ । ववतुः *बबुः ॥ १९ ॥ *ऋः शूदपः ॥ ४॥ ४॥ २०॥ शुद्धप इत्यतेषां धातूनां परोक्षायां परत ऋकारोऽन्तादेशो वा भवति । विशशार । विशश्रतुः । विदद्रतुः । निपातुः । कसौ, विशशृवान् । विदवान् । निपपृवान् । पक्षे विशशार । विशशरतुः । विददरतुः । निपपरतुः । विशिशीर्वान् । विदिदीर्वान् । निपुपूर्वान् ॥ २० ॥ *हनो वध
आशिष्यनौ ॥ ४ । ४ । २१ ॥ परोक्षानिवृत्ती वेति निवृत्तम् । *आशीविषये हन्तेर्वध इत्यकारान्तादेशो भवति ' अऔ ' जिविपये तु न भवति । वध्यात् । वध्यास्ताम् । वध्यासुः । आवधिपीष्ट । आवधिषीयास्ताम् । आवधिषीरन् । स्थानिवद्भावेनानुस्वारेत्त्वेऽपि अनेकस्वरत्वादिद्मतिषेधो न भवति । अत्राविति किम् । घानिपीप्ट ॥ २१ ॥ *अद्यतन्यां वा त्वात्मने ॥ ४ । ४ । २२ ।। अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति आत्मनेपदे त्वस्या वा भवति । *अवधीत् । अवधिष्टाम् । अवधिषुः । अलोपस्य स्थानिवद्भावेन 'व्यञ्जनादेवोपान्त्यस्यातः।(४-३-४७) इति वृद्धिन भवति । 'वात्वात्मने ' आवाधेष्ट । आवधिपाताम् । आवधिपत । अवधि । आहत । आहसाताम् । आहसत । अघानि । अद्यतन्यामिति किम् । आजघ्ने ॥२२॥ 'इणिकोगोः ॥४।४।२३।। अद्यतन्यां विषये इण इकश्च धातोगा इत्ययमादेशो भवति । अगात् । अगाताम् । अगुः । अगायि भवता । अध्यगात् । अध्यगाताम् । अध्यगुः। अध्यगायि भवता ॥ २३ ॥ *णावज्ञाने गमुः ॥-घस्ल स--प्रघस इति । अजन्तस्य अदे प्रपूर्वस्यैव घसादेश बदन्ति वृद्धास्तेन माघमध्ये अदद इति प्रयोग सिद्ध । अदन्तीत्यदा । अच् । अदान् भक्षकान् पति 'भातो द'-इति १४ डे अददो विष्णु ॥-वेवय-1-ऊयुरिति । 'न वयो व्' इत्यनेन यस्य न वृत् ॥-ववाविति । 'वेरय ' इति न ॥-वधुरिति । 'अविति वा ' इति न वृविकल्पात् । ॥-ऋःश--विशशारेति । सकारे कृतेऽपि णवीदृशमेव रूप भवतीति निर्णयार्थ णवि दर्शितम् ॥-हनो व--आशीविषये इति । अब विषयविज्ञानात्पूर्वमेवादेशे यभ्यादित्यादी 'अत ' इत्यकारलोप सिद्ध । अन्यथा तत्रापि विहितव्याख्यानात्स न स्यात् । आवधिपीष्टेत्यादी चेट् सिद्ध । अन्यथा 'एकस्वरादनुस्वारेत ' इत्यत्र विहितम्याख्यानात् तेन निषेध स्यात् । ॥-अद्यतन्यां--अवधीदिति । विषयविज्ञानात्प्रत्ययव्यवधानेऽपि भवति । यथाऽदागम । किच विषयव्याख्या विनाऽवधीदित्यत्र 'एकस्वरादनुस्वारेत ' इत्यनेन विदितव्याख्यानादिट्न स्यात् ॥-इणिको-॥ अन्न विषयग्याख्या विनाध्यादित्यादिपु सिचो लुपि स्यात् न त्वगायीत्यत्र जिचा व्यवधानात् ॥णावधाने-|| अत्र विषयविज्ञानेऽजीगमसिद्धमऽन्यथा णा परे
Page #475
--------------------------------------------------------------------------
________________
॥ ४ । ४ । २४ । इणिकोरशाने वर्तमानयोण विषये गमु इत्ययमादेशो भवति । उकारः 'स्वरइन्गयोः सनि घुटि ' ( ४-१-१०४ ) इत्यत्र विशेषणार्थः । गमयति । गमयतः । गमयन्ति ग्रामम् । अधिगमयति । अधिगमयतः । अधिगमयन्ति प्रियम् । अज्ञान इति किम् । अर्थान् प्रत्याययति । अज्ञान इतीणो विशेषणं नेकोऽसंभवात् । धात्वन्तरेणैव सिद्धे णाविको ज्ञानादन्यत्रेणश्च रूपान्तर निवृत्यर्थं वचनम् । कथमर्थान् गमयन्ति शब्दाः । गमिनैव सिद्धम् ॥ २४ ॥ सनीङश्च ||४|४|२५|| इङ इणिकोश्चाज्ञाने वर्तमानयोः सनि परे गमुरादेशो भवति । अज्ञान इति इण एवं विशेषणम् नेकिङोरसंभवात् । इङ्, अधेजिगांसतेद्याम् । इण्, अधिजिगमिपति ग्रामम् । इकू, मातुरधिजिगमिपति । अज्ञान इत्येव । अर्थान् प्रतीषिषति ॥ २५ ॥ गाः परोक्षायाम् ॥ ४ । ४ । २६ ॥ इङः परोक्षायां विषये गादेशो भवति । अधिजगे । अधिजगाते । अधिजागिरे । अधिजगिषे । विषयनिर्देशः किम् । आदेशे सति द्विर्वचनं यथा स्यात् । तेन प्राक्तु स्वरे स्वरविधेरिति नोपतिष्ठते ॥ २६ ॥ णौ सन्डे वा ॥ ४ । ४ । २७ ॥ सन्परे उपरे च णौ परत इङोगादेशो वा भवति । * अधिजिगापयिषति । अध्यापि पयिषति । अध्यजीगपत् । अध्यापिपत् । णाविति किम् । अधिजिगांसते । सन्ङ इति किम् । अध्यापयति ॥ २७ ॥ * वाद्यतनीक्रियातिपत्योर्गी ॥ ४ । ४ । २८ ॥ अद्यतनीक्रियातिपत्त्यो परत इङो गीङादेशो वा भवति । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । अध्यैष्ट । अध्यैपाताम् । अध्यैषत । क्रियातिपत्तिः । अध्यगीष्यत । अध्यगीष्येताम् | अध्यगीष्यन्त । अध्येष्यत । अध्यैष्येताम् | अध्यैष्यन्त । उकारो + गुणनिषेधार्थः ॥ २८ ॥ *अधातोरादिर्ह्यस्तन्यां चामाङा । ४ । ४ । २९ ।। ह्यस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातोः *आदिवयवोऽड् भवति 'अमाङा ' माङा योगे तु न भवति । अकरोत् । अकार्षीत् । अकरिष्यत् । विषयविज्ञानात् प्रत्ययव्यवधानेऽपि भवति । परविज्ञाने हि अहनित्यादावेव स्यात् । अमाङेति किम् । मा भवान् कार्षीत् । मास्म केरोत् । अस्मद्विना मा भृशमुन्मनी भूः ॥ धातोरादिरिति किम् । प्राकरोत् ॥ २९ ॥ * एत्यस्तवृद्धि: ॥ ४ । ४ । ३० ॥ इणिकोरस्तेश्वादेः खरस्य ह्यस्तन्यां विषये वृद्धिर्भवति अमाङा । आंदरिति विभक्तिविपरिणामात् । आयन् । अध्यायन् । आस्ताम् । आसन् । अमाङेत्येव । मा स्म भवन्तो यन् । मा स्म भवन्तः सन् । यत्वे लुकि च स्वरादित्वाभावादुत्तरेण वृद्धिर्न प्राप्नोतीति वचनम् । विषयत्वविज्ञानात्परत्वाद्वा प्रागेव वृद्धौ कुतो यत्वाल्लुकोः प्राप्तिरिति चेत् । सत्यम् । इदमेव वचनं ज्ञापकं कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चादृद्धिस्तद्वाध्योऽद् च भवति । तेन ऐयरुः अध्यैयतेत्यादावियादेशे सति वृद्धिः सिद्धा । अचीकरदित्यादौ च दीर्घत्वम् । गमादेशे णो यःकृत कार्यमिति न्यायाद् इ इति द्विर्वचनं स्यात् ॥ - णौ सन् अधिजिगपथियतीति । अधीयान प्रयुङ्क्ते विगि अन्तरायोरप्यात्यप्यागमयोरस्याऽपवादत्वात् अप्रवृत्ती अध्याययितुमिच्छताति सनि पाक्षिके गादेशे तदन्यत्रात् उभयत्र प्यागमे द्विवादी च सिद्धम् । यद्वा आपस्थाने गादेशे यावत्सभव इति न्यायात्पुन पोन्त ॥ वाद्यतनोहि॥ - अध्यगीष्टेति । अन्तरध्वात् प्रागेव सिचो गोट् ॥ गुणनिषेधार्थं इति । न वाच्य विधानसामर्थ्यात् न भविष्यतीति । तदा वध्यगायीत्यत्र वृद्धिरपि न स्यात् ॥ अड् धातो - || आदिश्वयव इति । अटो घास्ववयवत्वे प्रणयमिमीतेत्यादौ णत्वम् ॥ - अहन्नित्यादाविति । आदिशब्दादभोत्स्यत इत्यादी । - एत्यस्ते - |- आदेरितीति (अथ पूर्वसूत्रे आदिशब्दः प्रथ
Page #476
--------------------------------------------------------------------------
________________
पूर्वमटि तु स्वरादित्वात्तन्न स्यात् । *यत्वाल्लुगपवादश्वायम् । तेनेकः पक्षे यत्वाभावेऽव्ययन्नित्यत्रेयि सत्युत्तरेणव वृद्धिर्भवति ॥ ३० ॥ *स्वरादस्तासु ॥ १ च० अ० ॥ ४ ॥ ४ ॥ ३१ ॥ स्वरादेधावीरादेः स्वरस्य तास्वद्यतनीक्रियातिपत्तिह्यस्तनीषु विपये आसन्ना वृद्धिर्भवति अमाङा । आटीत् । आशीत् । आटिष्यत् । आशिष्यत् । आटत् । आश्नात् आछीत् । आर्छिष्यत् । आर्छन् । ऐषीत् । ऐषिष्यत् । ऐच्छत् । ऐक्षिष्ट । ऐक्षिष्यत । ऐक्षत । ऐधिष्ट । ऐधिष्यत । ऐधत । औजीत् । औजिष्यत् । औजत् । ओहिष्ट । ओहिष्यत । औहत । ओण, औणिणत् । औणिष्यत् । औणत् । इन्द्रमैच्छत् ऐन्द्रीयत् । उस्रामैच्छत् । औस्रीयत् । एणमेच्छन् । ऐणीयत् । ऐश्वर्यमैच्छत् ऐश्वयित् । ओंकारमैच्छत् औकारीयत् । आ ऊढा ओढा तामैच्छत् औढीयत् । औषधमैच्छत् औषधीयत् । अमाडेत्येव । मा भवानटीत् । मा स्म भवानटत् ॥ ३१॥ "स्तायशितोऽत्रोणादेरिद् ॥ ४ । ४ । ३२ ॥ धातोः परस्य सकारादेस्तकारादेश्वाशितः प्रत्ययस्यादिरिड् भवति । अत्रोणादेः' त्रस्य उणादेश्च न भवति । अटिटिपति । अलविष्ट । लविषीष्ट । लविष्यति । अलविष्यत् । । लविता । लवितव्यम् । लवितुम् । स्तादीति किम् । वस्नुः । स्योमा।। भूयात् । दोप। इश्वरः । विद्वान् । आशित इति किम् । आस्से । आस्ते । अत्रोणादेरिति किम् । शस्त्रम् । योत्रम् । पत्रम् । पोत्रम् । उणादि, वत्सः । अंसः दन्तः । इस्तः ॥ ३२ ॥ *तेहादिभ्यः ॥ ४।४ । ३३ ॥ ग्रहादिभ्य एव परस्य स्तायशितस्तेरादिरिद् भवति । तेरिति सामान्येन क्तेस्तिको वा ग्रहणम् । निगृहीतिः । अपस्निहितिः । निकुचितिः । निपठितिः । उदितिः । भणितिः । रणितिः । मथितिः। लिखितिः । कम्पितिः । अन्दोलितिः । वहुवचनमाकृतिगणार्थम् । तेहादिभ्य एवेति नियमादन्यत्र न भवति । शान्तिः । वान्तिः । दीप्तिः । ज्ञप्तिः । स्रस्तिः । ध्वस्तिः । तिकः खल्वपि, तन्तिः । सान्तिः । कण्डूतिः । णों, पाक्तिः याष्टिः । प्रज्ञप्ति । तेरेव ग्रहादिभ्य इति विपरीतनियमो न भवति । उत्तरत्र ग्रहेः परोक्षायामिटो दीनिषेधात् ॥ ३३ ॥ *गृह्णोऽपरोक्षाया दीर्घ ॥ ४।४।३४॥ गृहातेयों विहित इट् तस्य दीर्घो भवति ' अपरोक्षायाम् ' न चेत् स इट् परोक्षाया भवति । ग्रहीता। ग्रहीतुम् । ग्रहीपीष्ट । ग्रहीप्यति । अग्रहीप्यत् । अग्रहीत् । दीर्घस्य स्थानिवद्भावादिट ईतीते सिचो लुग्भवति । न चायं वर्णविधिः । इट इति रूपाश्रयत्वात् । अग्रहीध्वम् । अग्रहीद्वम् । विहितविशेपणं किम् । यङन्तदिहितस्य माभूत् । “जरीगृहिता । जरीगृहितुम् । जरीगृहितव्यम् । लुप्ततिवनिर्देशाद्यपि न भवति । जरीगर्हिता । जरीगर्दितुम् । जरीगर्हितव्यम् । अपरोक्षायामिति ।
मान्तस्तक्कथमऽन पश्यन्त इत्याह)-अर्थवशादिति चोप ॥-यत्वाऽलगऽपवादचायमिति । अयमयं । इणो द्विगोरप्यिति प्यो' इति निष प्राप्त वचन तासाहयादिकोऽपि 'इको वा' इति या वर्ष कत्तंम्पे वाधकभिद यत्वाऽभावपक्षे तु इयि सत्युत्तरशैव वृद्धिः ॥ स्वरादे-॥ अन्न विषयव्याख्यानायवधानेऽपि वृदिरऽन्यथा ऋणूयी इत्यस्य आत्यिय अदयावाट भादाद- ।।
त्पनैव च स्यामाऽन्यत्र ॥-स्ताशितो-|-स्योमेति । भासद बहिरङ्गामिति स्वरानन्तये नेष्यते तेन यव सिद्धम् । अन्यथा अटोऽसत्यात् गुग स्थात् ॥-ग्रहा--तन्तिारात । 123 'न वियि दीर्घश्व ' इति निषेधालपदीर्घाऽभाव. ॥-सन्तिरिति । पणूपी इत्यस्य रूप तो सनस्तिकि' इति लुगाकारो या भवत । दीर्घस्तु 'न तिकि'-इति निषेधान । पन भविष्यस्य
तु सान्तिरिति स्यात् । न वाच्य तस्यापि न तिकि'-दति निषेधस्तर 'तनादेरुपादानात् ।।-गोप---जरीगृाहतेति योऽमिति इति गृहाते' पर इद् भत्येव । अतो विहितम्पापानम्
Page #477
--------------------------------------------------------------------------
________________
reader
किम् । जगृहिव । जग्राहेम । इट इत्येव । ग्राहिपीष्ट । अग्राहिषाताम् । ग्राहिता । बिटो माभूत् ॥ ३४ ॥ वृतो नवानाशीः सिच्परस्मै च ॥ ४।४।३५ ।। वृण्वभ्यामृकारान्तेभ्यश्च परस्य इटो वा दीर्घा भवति परोक्षायामाशीप परस्मैपदविपये सिचि च न भवति । वृग्, पावरीता । पावरिता । प्राविवरीपति । प्राविवरिपति । वृद्, चरीता । वरिता । विचरीपते । विवरिषते । ऋदन्त, तरीता । तरिता | तितरीपति । तितरिपति । जरीता । जरिता । जिजरीपति । जिजरिपति ।। वृत इति किम् । करिष्यति । *तकारो वर्णनिर्देशार्थः । अन्यथा समरीता समरितोति ऋणातेरेव विज्ञायेत । परोक्षादिवजनं किम् । विवरिथ । तेस्थि । प्रावरिपीट। आस्तारिषीष्ट । प्रावारिण्टाम् । प्रावारिषुः । आस्तारिष्टाम् । आस्तारिपुः । सिच. परस्मैपदविशेपणादात्मनेपदे दी| भवत्येव । अवरीष्ट । अवरिष्ट । पावरीष्ट । प्रावरिष्ट । आस्तरीष्ट । आस्तरिष्ट ॥ ३५ ॥ इट् सिजाशिषोरात्मने ॥ ४॥ ४ । ३६ ॥ वृतः परयोरात्मनेपदविपययोः सिजाशिपोरादिरिद् वा 31 भवति । प्रावृत । मावरीष्ट । प्रावरिष्ट । अवृत । अवरीष्ट । अवरिष्ट । आस्तीष्टं । आस्तरीष्ट । आस्तरिष्ट । आस्तीपीताम् । आस्तरिपाताम् । आस्तरीपाताम् ।। आस्तीपंत । आस्तरिपत । आस्तरीपत । मापीष्ट । भावरिपीट | पीष्ट । परिपीट । आस्तीपीष्ट । आस्तरिपीष्ट । आत्मने इति किम् । प्राचारीत् । अतारीत् । आ-|S स्तारीत् । एपु नित्यमेवेड् भवति । आशिषि तु परस्मैपदे यकारादित्वात् प्राप्तिरेव नास्ति । प्राप्ते विभापा ॥ ३६ ॥ संयोगादृतः ॥ ४ । ४। ३७ ॥ धातोः संयोगात्परो य ऋकारस्तदन्ताद्धातोः परयोरात्मनेपदविषययोः सिजाशिपोरादिरिड्डा भवति । अस्मृघाताम् । अस्मरिपाताम् । अपाताम् । अध्यरिपाताम् । स्मृपीष्ट । स्मरिषीष्ट । वृषीष्ट । वरिपीष्ट । संयोगादिति किम् । अकृत । कृपीष्ट । धातोरिति विशेपणादिह न भवति । मा निष्कृत । निष्कपीष्ट । 'स्कृच्छ्रतोऽकि परोक्षायाम् ' (४-३-८) इत्यत्र स्कृगो ग्रहणात्स्ससंयोगो न गृह्यते । तेनेह न भवति । समस्कृत । संस्कृपीष्ट । आत्मन इसेव । अस्मापीत् । अवापीत् ॥ ३७॥8 'धूगौदितः ॥ ४॥ ४ । ३८ ॥ धूग आदिद्भ्यश्च धातुभ्यः परस्य स्ताद्यशित आदिरिड्या भवति । पृथग्योगात् सिजाशिपोरात्मने इति निवृत्तम् । धूम् , धोता । धविता । ओदित् । रघौच , रद्धा । धिता । तृपोच , तप्तौ । ब्रता । तपिता । दृपोच , द्रप्ता । दप्ती । दर्पिता । नशौच ; नष्टा । नशिता । मुहांच, माग्धा । मोढा । मोहिता । द्रुहोच , द्रोग्धा । द्रोढा । द्रोहिता । स्नुहोच् , स्लोग्धा । स्नोढा । लोहिता । बिहाच , सोग्य । सोढा । देहिता । गुपो, गोप्ता । गोपिता । *जुगुप्सति । जुगोपिपति । गुहौ, । निगोढा । निगृहिता । गाहौ, विगादा । विगाहिता । औस्व, स्वता । स्वरिता । सिस्पति । सिस्वरिपति । पूङो अदादा
ORGAOBANARSAWN
॥-वृतो न-॥-सिच्परस्मै चेति । सिच परस्मैपदमिति पष्टीसमास यस्मिन् परस्मैपदे सिच् विधीयते तत् सिच परस्मैपदम् । विशेषणसमासो वा सिश सत्परस्मैपढ़ चेति । परस्मैपदनिमित्रत्वेनोपचारासिजपि परस्मैपदेनोच्यते ॥-तकारो वर्णनिर्देशार्थ इति । तकारोऽभावे पर इति निर्टिश्यमाने वृ इत्यनेन धातुना साहचर्यात् पाश् गताविल्यस्यैव ग्रहणम् स्यात नकारान्तधातुमात्रपरिग्रहस्ततश्च समरीता समरितेत्यत्रैच स्यात् । तकारे तु सति ऋदित्यस्य धातोरऽभावात्तकारस्य च वर्णनिर्देशेषु प्रसिद्धत्वात् कारवर्णविज्ञानात्तदन्तधानुमानप्रतिपति भवतीति । वकारोपादानम् ॥-धूगीद-||-जुगुप्सतीति । गोपायितुमिच्छति सन् । 'उपान्त्ये' इति कित्वम् । शुगोपिपात्यत्र तु 'बो व्यजनादे '-इति या कित्वम् ।
Page #478
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥३४॥
दिवादौ च । सोता । सविता । स्ताद्यशित इत्येव । ररन्धिव । रन्धिम किल । अन्यस्त्वत्रापि विकल्पमिच्छति । ध्व । ररन्धिव । रेम । ररन्धिम । स्वरनेस्तु स्ये 131 परत्वात् 'हनृतः स्यस्य' (४-४-४९) इति नियमिट् । स्वरिष्यति। धूग औस्ट पूङ् इति त्रयाणाम् 'नवणेश्यूटुंगः कितः' (४-४-५८) इति ‘उवोत्' (४-४-५९)
च० अ इति च परत्वात् किति नित्यमिभतिषेधः। धूत्वा । स्वृत्वा। सूत्वा । औदित इत्यनुबन्धनिर्देशात् यङ्लपि नित्यमिट् । सरीस्सरिता । जोगृहिता । धू गाते गिनिर्देशाचौदादिकस्य निसमिट् । धुविता । अत्राणादरित्येव । धूसरः । अशो, अक्षरम् । एके तु चायिस्फायिप्यायीनामपि विकल्पमिच्छन्ति । निचाना। निचायिता । निचिचासति । निचिचाथिपति । आस्फाता । आस्फायिता । आपिस्फासते । आपिस्फाधिपते । आप्याता । आप्यायिता । आपिप्यारूते । अपिप्यायिपते । अपरः पठति ।
नातिक्रस्यति । नातिक्रमिष्यति । अन्यस्त्वद्यतन्यामास्कन्दिपमास्कन्समितीच्छति । बहुलम् * एकंपा विकल्पः । पक्का । पचिता । आरकन्तव्यम् । आस्कन्दिनव्यम् । पट्टा । पटिता । तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनिसमिति न्यायाच विचित्रमतयो वैयाकरणाः ॥ ३८॥ निष्कुषः ॥ ४॥ ४ ॥३९॥ निनिस्संबद्धात्कुपः परस्य स्ताद्यशित आदिरिड्वा भवति । निष्कोष्टा । निष्कोपिता । निष्काष्टम् । निष्कोपितुम् । निष्कोष्टव्यम् । निष्कोपितव्यम् । निष्पूर्व नियमात्केवलादन्यपूर्वाच नित्य एवेद् । कोपिता । प्रकोषिता । निनिस्संवद्धात्कुष इति किम् । निर्गताः कोपितारोऽस्मान्निष्कोपितृको देश इति नित्यमिद् । योगविभाग उत्तरार्थः ।। ३९ ॥ क्तयो ॥ ४ । ४।४० ॥ निप्कुपः परयो तयोरादिरिड्नित्यं भवति । पृथग्योगाद्वेति निवृत्तम् । निप्कुपितः । निष्कुपितवान् ॥ ४०॥ जुव्रश्चः क्त्वः ॥ ४ । ४ । ४१॥ जवश्विभ्यां परस्य क्त्वामत्ययस्यादिरिड् भवति । जरित्वा । जरीत्वा । ब्रश्चित्वा । ' क्त्वा' (४-३-२९) इत्यनेनाकित्त्वान्न |
वृत् । न इति कैयादिकस्य ग्रहणम् । देवादिकस्य तु सानुवन्धस्य जीत्वा । अस्यैवेच्छन्त्यन्ये । न इसस्य 'ऋवर्ण,यूटुंगः कितः '(४-४-५८) प्रतिषधे अश्वेरीदित्त्वाद्विकल्पे प्राप्ते वचनम् ॥ ४१॥ अदितो वा ॥ ४।४ । ४२ ॥ ऊदितो धातोः परस्य क्त्वाप्रत्ययस्यादिरिद वा भवति । दान्त्वा । दमित्वा । शान्त्वा । शमित्वा । तान्त्वा । तमित्वा । द्यूत्वा । देवित्वा । स्यूत्वा । सेवित्वा । यमूसिध्यत्योरप्राप्तेऽन्येषां प्राप्त विभाषा ॥ ४२ ॥ क्षुधवसस्तेपाम् ॥ ४।४ । ४३ ॥ क्षुधवसिभ्यां परेषां तक्तवतुक्त्त्वामादिरिद् भवति । क्षुधितः । क्षुधितवान् । क्षुधित्वा।। उपितः । पितवान् । उपित्वा । “यलपि वावसितः । वावसितवान् । वावसित्वा । यङ्लुपि नेच्छन्त्यन्ये । वावस्तः । वावस्तवान् । वावस्त्वा । वसिति वसतेग्रहणम् । वस्तेस्त्विडस्त्येव ॥४३॥ लुभ्यश्चेविमोहाचे ॥ ४॥ ४ । ४४ ॥ विमोहो 'विमोहनमाकुलीकरणम् अर्चा पूजा । लुभ्यश्चिभ्यां यथासंख्यं विमोहेऽचीयां चार्थे वर्तमानाभ्यां परेपा तक्तवतुक्त्वामादिरिड् भवति । विलुभितः सीमन्तः । विलुभिताः केशाः । विलुमितानि पदानि । विलुभितवान् । लुमित्वा । लोभित्वा केशान् गतः । अञ्चिता गुरव । उच्चरश्चितलाडूलः । अश्चि
NAGAR
॥-नातिकस्यतीति । खमते 'म' इति नित्यमिट् ॥-एकेपां विकल्प इति । सम्वा धातूनामित्यर्थ ॥-निकुषः ॥-निप्पूनियमादिति । निप्पूर्वो गलात्तस्य नियम ॥-शुधवस--यड्लुपीति । मतप्रदर्शनार्थमऽदर्शि ॥-वावसित इत्यादी गणनिर्देशात् 'यजादिवचे ' इति न खूत् ।-लुभ्यञ्चे-|-विमोहनमिति । णिगन्तादलि
३४॥
Page #479
--------------------------------------------------------------------------
________________
तवान् गुरुन् । शिरोऽश्चित्वेव संवहन् । विमोहाचे इति किम् । लुन्धो जाल्मः । लुब्धवान् । लुब्ध्वा । लुभित्वा । लोभित्वा । उदक्तमुदकं कूपात् । अक्त्वा । अञ्चित्वा । लुभेः क्त्वि ' सहलुभ' -(४-४-४६ ) इत्यादिनाञ्चेश्च 'आदितः' (४-४-४२ ) इति विकल्पे उभयोश्च ' 'वेटोऽपतः (४-४-६३ ) इति नित्यं प्रतिपेधे प्राप्ते वचनम् ॥ ४४ ॥ पूक्लिशिभ्यो नवा ॥ ४॥ ४॥ ४५ ॥ पूङः क्लिशिभ्यां च परेपा तक्तवतुक्त्वामादिरिड् वा भवति । पूतः । पूतवान् । पूत्वा । पवितः । पवितवान् । पवित्वा । क्लिष्टः । लिष्टवान् । लिष्ट्वा । क्लिशितः । क्लिशितवान् । क्लिशित्वा । पूङिति उकारः पगो नित्यर्थः । तस्य हि न डीड्शीङ् -'(४-३-२७) इत्यादिना कित्त्वप्रतिषेधाभावात् 'पुवित इत्यनिष्ट रूपमासज्जेत । बहुवचनं क्लिश्यतिक्लिश्नात्योहणार्थम् । पूङः ' उवर्णात् ' (४-४-५९) इति नित्यं निषेधे प्राप्ते क्लिश्यतेनित्यमिटि प्राप्ते क्लिश्नातेश्चौदित्वात् क्त्वायां विकल्पे सिद्धेऽपि क्तयोनित्यं निषेधे प्राप्ते विकल्पार्थ वचनम् ॥ ४५ ॥ *सहलुभेच्छरुपरिपस्तादेः ॥ ४॥ ४॥ ४६॥ एभ्यः परस्य तकारादे स्त्यायशित आदिरिड्वा भवति । सह, सोढा । सोढुम् । सोढव्यम् । सहिता । सहितुम् । सहितव्यम् । लुभ इत्यविशेपेण ग्रहणम् । लोब्धा। लोब्धुम् । लोब्धव्यम् । लोभिता।लोभितुम् । लोभितव्यम् । इच्छ, एष्टा । एष्टम् । एटच्यम् । एपिता। एपितुम् । एपितव्यम् । इच्छेति निदेशादिपत् इच्छायामित्यस्य ग्रहणम् । इपच् गतो, इपश् आमीक्ष्ण्ये इत्यनयोस्तु नित्यमेवेट् । पिता। मेपितुम् । प्रेपितव्यम् । केचिदिपशोऽपि विकल्पमाहुः। रुप, रोष्टा । राष्टुम् । रोप्टव्यम् । रोपिता । रोपितुम् । रोपितव्यम् । रेष्टा । रेष्टुम् । रेष्टव्यम् । पिता । रेपितुम् । रेपितव्यम् । तादेरिति किम् । सहिप्यते । लोभिप्यति । एपिप्यति । कश्चित्तु पठति सूत्रम् अशिभृगस्तुशुचिवस्तिभ्यस्तकारादो वेट् । अष्टा । अशिता । भता । भरिता । स्तोता । स्तविता । शोक्ता । शोचिता । वस्ता । वसिता। तथा रुनुसुदुभ्योऽपिपअपरोक्षायामेवेट् । रोता । 'रविता । नोता । नविता | सोता । सविता । दोता । दविता । अपरोक्षायामिति किम् । रुरुविम । नुनुविम । सुसुविम । दुदुविम । तथा विपमूलफलकर्मण्यपरोक्षायामिड्ढा । वेष्टा, वेपिता मूलानि वा फलानि वा । अन्यत्र संवेष्टा । अपरोक्षायामिति किम् । संविविपिमति ॥ ४६ ॥ 'इवृधभ्रस्जदम्भश्रियणभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः ॥ ४॥ ४ । ४७ ॥ इवन्तेभ्य ऋषभ्रस्जदम्भश्रियु-अणुभरतिज्ञपिसनितनिपतिवृभ्य अकारान्तेभ्यो दरिद्रातेश्च परस्य सन आदिरिड्वा भवति । इवन्त, दुघुपति । दिदेविपति । सिस्यूपति । सिसेविपति । ऋध् , 'ईसंति । अदिधिपति । भ्रस्ज, विभ्रक्षति । विभक्षेति । विभर्जिपति । विभ्रज्जिपति । दम्भ, धिप्सति । धीप्सति । दिदम्भिपति । श्रि, शिश्रीपति । शियिपति । यु, युयूपति । यियविपनि । उणु, प्रोणुनूपति । प्रोणुनु विषति । मोणुनविपति । भर, बुभूपति । विभरिपति । शग्निर्देशो यलुपो विभतेश्च निवृत्त्यर्थः । बुभूति । विभतेरपीच्छन्त्येके । दडभावपक्षे
॥-पू-॥-पुवित इत्यनिष्टमिति । स्थिते तु तस्य ' उवर्णात् ' इतीहऽभावे पूत इत्येव ॥-सहलुभे-||-अपरोक्षायामेवेडिति । अयमर्थ अमीपा यस्मिन् प्रत्यये इट् विहित स तस्मिन्या भवति । परोक्षाया तु 'कसम'-इति नित्यमेव ||-रवितेति । रुकडोरऽविशेपेण ग्रह ।।-सवितेति । अत्र सु प्रसवै-इत्यऽपोपदेश एव गृयते । अन्यथा व्यावृत्तिदर्शिते सुसुविमेति प्रयोगे कृतत्वात्पत्यम् स्यात् ।।-इवृ-॥-इवन्तेति । उदनुबन्धाऽकरणादिवु व्याप्ती न गृह्यते ।।-ईसंतीति । ऋधुच ऋधूटित्यऽस्य वा अद्धितुमिच्छतीति वाक्यम् ॥-दिदम्भिपतीति । अन्न सनि सादित्वाऽभावान धीपादेश
Page #480
--------------------------------------------------------------------------
________________
श्री हेमश ॥३५॥
*गुणमपि । विभर्षति । विभरिषति । तन्मतसंग्रहार्थं कृतगुणस्य भृगो निर्देशः । तेन * इडभावपक्षेऽपि गुणो भवति । ज्ञप्, ज्ञीप्सति । जिज्ञपयिषति । ज्ञपीति कृतज्ञ - स्वस्योपादानात् ज्ञापेर्जिज्ञापयिपतीत्येव भवति । सनीति सनते सनोतेश्च ग्रहणम् । सिषासति । सिसनिपति । तन्, तितंसति । तितासति । तितनिषति । पत् पित्सति । पिपतिपति । वृ इति वृगवृङोर्ग्रहणम् । प्रावुवूषति । प्राविवरिषति | माविवरीपति । बुवूर्षते । विवरिपते । विवरीपते । ऋदन्त, तितीर्षति । तितरिपति | तितरीपति । आतिस्तीर्षति । आतिस्तरिपति। आतिस्तरीपति । चिकीर्षतीत्यत्र तु लाक्षणिकत्वान्न भवति । दरिद्रा, दिदरिद्रासति । दिदरिद्विपति । सून इति किम्। देविता । यो ! 'ग्रहगुहश्च सनः - ( ४-४-६० ) इति भ्रस्जभृगोस्तु सामान्येन प्रतिषेधेऽन्येषां च नित्यमिटि प्राप्ते विकल्पोऽयम् ॥ ४७ ॥ ऋस्मिपूङञ्जशौकृगृदृधुप्रच्छः ॥ ४ । ४ । ४८ ॥ पृथग्योगाद्वेति निवृत्तम् । एभ्य परस्य सन आदिरिद्भवति । ऋ, अरिरिपति । स्मि. सिस्मयिपते । पूड, पिपविपते । अनुबन्ध निर्देशात्पूग. पुषूपति । पुपूपते । अञ्ज, अञ्जि जिपति । अशौ, अशिशिपते । अश्नातेस्त्विडस्त्येव । कृ, चिकरिपति । चिकरीपति । गृ, जिगरिपति | जिगरीपति । 'वृतो नवा - ( ४-४-३५ ) इत्यादिना पक्षे दीर्घत्वम् । अन्ये तु व्यवस्थितविभाषयास्येटो दीर्घत्वं नेच्छन्ति । दृङ्, आदिदरिपते । धुंङ, आदिधरिपते । मच्छ, पिपृच्छिपति । प्रच्छसहचरिताः कृगृष्ट इत्येते तौदादिका । तेन कृष्णातेश्चिकीर्षति । चिकरिषति । चिकरीपति । गृणाते, जिगीर्पति । जिगरिपति । जिगरीपति । धरतेदिधीपतीत्येव भवति । ऋस्मिपूधृमच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् ॥ ४८ ॥ हतः स्यस्य || ४ | ४ ४९ ॥ हन्तेऋकारान्ताच्च धातोः परस्य स्यस्यादिरिड् भवति । हनिष्यति । अहनिष्यत् । हनिष्यन् । आहनिष्यते । आहनिष्यमाणः । करिष्यति । अकरिष्यत् । करिष्यन् । करिष्यमाणः । स्वरिष्यति । अस्वरिष्यत् । स्वरिष्यन् । स्वरते परत्वाद्विकल्पं वाधित्वा नियमिट् । तकारनिर्देशादर्तेरेव ग्रहणं न भवति ॥४९॥ कृतकृत नृतवृदोऽसिचः सादेवा ॥ ४ । ४ । ५० ॥ एभ्यः परस्य सिज्वजितस्य सकारादेः स्ताद्यशित प्रत्ययस्यादिरिड्ा भवति । कृतैत् छेदने, कृतै वेष्टने वा कर्त्स्यति । अकर्त्स्यत् । चिकृत्सति । कर्तिष्यति । अकर्तिष्यत् । चिकर्ति पति । चूत, चयति । अचत् । चिचत्सति । चर्तिष्यति । अचर्तिष्यत् । चिचतिपति । नृत्, नत्स्यति । अनर्त्स्यत् । निवृत्सति । नर्तिष्यति । अनर्तिष्यत् । निनतिपति । हृद्, छत्र्त्स्यति । अच्छत्स्र्यत् । चिच्छ्रुत्सति । छर्दिष्यति । अच्छर्दिष्यत् । चिच्छदिंपति । तृद्, तर्त्स्यति । अतस्र्यत् । तितृत्सति । तर्दिष्यति । अतर्दिष्यत् । तितर्दिपति | सादेरिति किम् | कर्तिता । चर्तिता । नर्तिता । छर्दिता । तर्दिता । असिच इति किम् | अकर्तीत् । अतत् । अनतत् । अच्छदत् । अतर्दीत् | प्राप्ते विभाषा ॥ ५० ॥ ' गमोऽनात्मने ॥ ४ । ४ । ५१ ॥ गमः परस्य सकारादेस्ताद्यशित आदिरि भवति आत्मनेपदं चेन्न । आदेशस्यानादेशस्य च ग्रहणमविशेषात् । गमल, गमिष्यति । अगमिष्यत् । जिगमिपति । जिगमिपितुम् । संजिगमिपिता । संजिगमिपितुम् । संजिगमिपि
॥ - गुणमपीति । स्वमते तु नासिनोऽनिट्' इति सनः किम् ॥ कृतगुणस्येति । प्रथम शत्रुनिर्देशो व्याख्यात । तन्मतसग्रहार्थम् तु कृतगुणस्येत्यर्थ ॥ - S गुण इति । सूत्रे कृतगुणनिर्देशात्कित्वेऽपि गुण इत्यर्थ ॥ गमोऽनात्मने ॥ - आत्मनेपद चेन्न भवतीति । आत्मनेपद विपयस्याविपयस्य च जात्मनेपदाभावे भ
च० अ०
।। ३५ ।।
Page #481
--------------------------------------------------------------------------
________________
तव्यम् । इण् , जिगमिपति ग्रामम् । जिगमिषुः । इक्, अधिजिगमिषति मातुः । अधिजिगामिषुः । इङ्, अधिजिगामिपिता शास्त्रस्य । अधिजिगामिषुः । अधिजिगमिषि
तव्यम् । इङो नेच्छन्त्येके । तन्मते, अधिजिगांसिता अधिजिगांसुः अधिजिगांसितव्यमित्येव भवति । अनात्मने इति किम् । गंस्यते ग्रामः । संगस्यते वत्सो मात्रा । 1. गस्यमानः। संगैस्यमानः । अगस्यत । समगंस्यत । संगसीष्ट । संजिगंसते । संजिगंसमानः। संजिगंसिष्यते। *संजिगंसिप्यमाणः । अधिजिगांसते । अधिजिगांसमानः। १६ अधिजिगांस्यते । अधिजिगांसिष्यते । अधिजिगांसिष्यमाणः । इणिकोचिंगांस्यते । सजिगांसते । अधिजिगांस्यते माता । 'कथं जिगमिषितेवाचरति जिगमिपित्रीयते
इति | “आत्मनेपदस्य क्याश्रितत्वेन बहिरङ्गत्वात् । केचित्तु आत्मनेपदविषयस्य गमेरात्मनेपदाभावे सति इटो विकल्पमिच्छन्ति । गम्लु, संजिगसिता । संजि. गमिषिता । संजिगंसितव्यम् । संजिगमिपितव्यम् । इङ्, आंधजिगांसिता । अधिजिगमिपिता । अधिजिगांसितव्यम् । अधिजिगामिषितव्यम् । अनात्मनेपदनिमित्तात्तु गमेनित्यमिटमिच्छन्ति । गमिष्यति । जिगमिपतीति । जिगामिपितुम् अधिजिगमिपितुम् अधिजिगमिषितव्यमित्यत्रापि गमेरनात्मनेपदविषयत्वान्नित्यमिड् भवति । १ तन्मतसंग्रहार्थमावृत्त्या सूत्रद्वयं व्याख्येयम् । गमोऽनात्मने गमोऽनात्मन इति । तत्र पूर्वस्यायमर्थः । गमेः सकारस्यादिरिड् वा भवति आत्मनेपदं चेन्न भवति । वत्यनुवर्तनीयम् । द्वितीयसूत्रे तु अनात्मने इति प्रकृतिविशेषणं, व्याख्येयम् । ततश्च गमेरात्मनेपदविषयात्सकारस्यादिनियमिड् भवति । इहानात्मने इति मकृतिविशेष- | णात्पूर्वसूत्रे आत्मनेपदविपयादिति सामथ्याल्लभ्यते । एवं च तन्मतसंग्रहः सिद्धो भवति । एके तु परस्मैपदविषयस्यैव गमेरिटमिच्छन्ति नात्मनेपदविपयस्य । तन्मतसंग्रहाथै तु नात्मने इत्यसमस्तं व्याख्येयम् । आत्मन इति च प्रकृतिविशेषणम् । एवं च गमेरात्मनेपदविपयात् सकारस्यादिरिड्न भवति इति अयमों भवति । तेन संजिगंसिता संजिगंसितव्यम् अधिजिगांसिता व्याकरणस्य अधिजिगासितव्यम् ॥ ५२ ॥ लोः ॥ ४१ ४।५३ ॥ स्नोः परस्य स्ताशित आदिरिड् भवति आत्मनेपदं चेन्न भवति । प्रस्नविप्यति । प्रस्तविता । परनवितास्मि । प्रस्नवितुम् । प्रस्नवितव्यम् । प्रमुस्नूपतीत्यत्र 'ग्रहगुहश्च सनः' (४-४-६०) इत्यनेनेटप्रतिषेधः । अनात्मने इत्येव । प्रस्नोष्यते । स्रोष्यमाणः । प्रास्नोप्यत । प्रस्नोषीष्ट । *प्रास्त्रोष्ट । प्रस्नोता। प्रस्नोतासे । प्रस्नोताहे । प्रस्नवितवाचरति प्रस्नवित्रीयत इसत्र त्वात्मनेपदस्प वहिरङ्गत्वात् तदाश्रयः प्रतिषेधो न भवति । स्त्रोतोरेट् सिद्ध एव । प्रतिषेधाभावादात्मनेपद इडनिवृत्त्यर्थं तु वचनम् । एवमुत्तरयोगोऽपीति ॥ ५३॥ "क्रमः॥४।४।५४॥ क्रमः परस्य स्ताद्यशित आदिरिड् भवति आत्मनेपदं चेन्न भवति ऋमिष्यति । *निरक्रमीत् ।
॥-गंस्यते ग्राम इत्यारभ्य -संजिगसिप्यमाण इति यावत् गमूल इत्येतस्य रूपाणि । तत्र निरुपसर्गस्य भावे कर्मणि च आत्मनेपद सम्पूर्वस्य तु 'समो गमृच्छि '-इत्यनेन कत्तरि ४॥ कथमिति । जिगमिपिन्नीयते इत्यत्र आत्मनेपदे इडऽभाव प्रामोतीत्याशक्याह-आत्मनेपदस्येति । केचित्त आत्मनेपदविपयस्येति सामान्योक्तावऽपि कत्तथैवात्मनेपदविषयता ज्ञेया भाव
कर्मणास्तु सर्वेऽपि धातव आत्मनेपदविपया एव इति व्यवच्छेद्य किमपि न स्यात् । आत्मनेपद चेन्न भवतीति द्वितीयव्याख्यानादिहात्मनेपदविपवादात्मनेपदाऽभावो लभ्यते । प्रकृतिविशेषण व्याख्ययामिति । पुनर्गम्ग्रहणादऽन्यथा पूर्वसूत्राद्गम इत्यधिकारेणैव सिद्धम् ।।-अयमी भवतीति प्रथममतविपरीत ॥-स्रोः । पृथग्योगात् सादेरिति नानुवर्तते । अन्यथा स्नुगमोरिति कुर्यात् । ॥-पानाप्रति । कर्मकर्तरि प्रयोग ॥-क्रमः ॥-आत्मने पदं चेन्न भवतीति । तद्विपयादाविपयादा ॥-निरक्रमीदिति । 'व्यञ्जनादे'-इति न वृद्धि । 'न विजागृ'-इति निषेधात् |
beo
Page #482
--------------------------------------------------------------------------
________________
श्रीहेमा ॥३६॥
क्रमितासि । चिक्रमिपति । चिक्रमिपिता । चिक्रमिपितुम् । प्रक्रमितुम् । प्रक्रमितव्यम् । अनात्मन इत्येव । प्रक्रस्यते । प्रक्रस्यमानः। उपक्रस्यते । उपस्यमानः। *प्रचन्ता । उपक्रन्ता । प्रक्रन्तासे । उपक्रन्तासे । प्रक्रंसीप्ट । उपक्रंसीप्ट । माक्रस्त । उपाकरत । मास्यत । उपाक्रस्यत । प्रचित्रंसते । उपांचक्रंसते । पचिक्रसिष्यते ।
६. अ० उपचित्रंसिप्यते । क्रमितेवाचरति क्रमित्रीयते इति पूर्ववदिद् भवति । कथं चिक्रसया कृधिमपचिपङ्क्तरित्यत्रेडभावः । गतानुगतिक एप पठः । जिघृक्षया कृत्रिमपत्रिपङ्क्तरिति तु अविगानः पाठः ॥ ५४॥ तुः ॥ ४॥ ४॥ ५५ ॥ अनात्मनेपदविपयात् क्रमः परस्य तुस्तृचस्तृनश्च स्तायशित आदिरिड् भवति । अनात्मन इति प्रकृतिविशेपणमान्यथा 'व्यवच्छेद्याभावात् । “क्रमिता । निष्क्रमिता । आत्मनेपदविषयश्च क्रमिः कर्मव्यतिहारवृत्त्यादिषु भोपव्यापूर्वश्च आरम्भादिषु । भवति । अनात्मन इत्येव । व्यतिक्रन्ता । पराक्रन्ता । प्रक्रन्ता । उपत्रान्ता । विक्रन्ता । आक्रन्ता ॥ ५५॥ 'न वृद्भ्यः ॥ ४।४।५६ ॥ वृतूङ् स्यन्दो धूल मृधूङ् कृपौङ् वृत् । एते पञ्च वृतादयः । हत्करणं धुतादिवृत्तादिपरिसमाप्त्यर्थम् । एभ्यः परस्य स्तायशित आदिरिड् न भवति । 'अनात्मनाम् ' अनात्मनेपदानमित्तं चेतादयो न भवन्ति । अनात्मनेपदनिमित्तं च वृतादयः 'स्यसनि वस्तन्यां च कृषिर्विकल्पेन भवन्ति । वृत् , वत्स्यति । अयतार्यत् । विद्वत्सति । विकृत्सिता । वित्सितुम् । विवृत्सितव्यम् । विद्वत्सा । स्यन्द, स्यन्त्स्यति । अस्यन्त्स्यत् । सिरयन्त्सति । सिस्यन्त्सिता । सिरयन्त्सितुम् । सिस्यन्त्सितव्यम् । वृधेतिवद्रूषाणि । भृधू , शत्स्यति । अशस्य॑त् । शिशृत्सति । शिशृत्सितुम् । शिशृतिराता । शिशृत्सितव्यम् । कृप , कल्प्स्यति । अकल्प्स्यत् । चिप्सति । चिकृप्सिता । चिकृत प्सितुम् । चिकृप्सितव्यम् । कल्सा । कल्सारौ । कल्सारः । कल्सासि । कल्हारथः । कल्सास्थ । कल्मारिम । कल्मास्यः । कल्सारमः । गन्दिकृपोरौं दिल्लक्षणो विकल्पःपरत्वादनेन वाध्यते । अनात्मने इसेव । वर्तिता । कल्पितव्यम् । रयादावप्पा पाक्षिकत्वात् अनात्मनेपदनिमित्तत्वस्य यत्र तत्र रित तत्रेड् भवसेव । वर्तिप्यते । अवर्तिप्यत । विवर्तिपते । विवतिपितुम् । विवतिपितव्यम् । वधिप्यते । । अवधिप्यत । विवाधिपते । विवद्धिपितुम् । चिवधि पतव्यम् । शर्धिष्यते । अशर्षिप्यत । शिशधिपते । शिशर्षिपितुम् । शिशििपतव्यम् । स्यन्दिकृपोरोदित्वाद्विवाल्पः । स्यन्त्स्यते । स्यन्दिप्यते । अरयन्त्स्यत । अस्यन्दिप्यत । सिस्यन्त्सते । सिस्यन्दिपते । सिस्यन्त्सितुम् । सिस्यन्दिपितुम् । कल्प्स्यते । कल्पिप्यते । अकल्प्स्यत । अकल्पिष्यत । विकृप्सते । चिकल्पिपते । चिप्सितुम् । चिकल्पिषितुम् । कल्सा । कल्पिता । कल्प्तासे । कल्पितासे । कल्साहे । कल्पिताहे । विवृत्सितेवाचरति विवृत्सित्रीयते इत्यादौ तु पूर्ववत् मविपधः । एके न भ्यः स्यसनोः । कृपः श्वस्तन्यां चात्मनेपदाभावे इप्रतिपेमिच्छन्ति । तन्मते, विवृत्सिता विवृत्सितुम् वित्सितव्यमित्यादी अनात्मनेपदनिमिचत्याभावपक्षेऽपि इट् न भवति । --प्रकान्तेत्यादिपु 'प्रोपादारम्भे' इत्यात्मनेपदम् ॥-गतानुगतिक इति । गतरयानुगत गतानुगत तयाम्ति । अतोऽगेकवरात् ' एक ।-तुः ॥-व्यवच्छेद्याभावादिति ।। प्रत्ययविशेपणे प्रत्यर्थ -ममितेति । 'प्रमोनुपसर्गात् ' इति विकरपेनात्मनेपदविषयत्वात् मन्तेत्यपि -आरम्भादिप्विति । शादिप हिपूर्वस्य स्वार्थे आपूर्वस्य तु ज्योतिरदमे ॥- वृद्भ्यः ॥-आत्मनेपदनिमित्तं चेति । नवमीपामात्मनेपदिनामनात्मनेपदानिमित्य कथमित्याराग्याए-स्यसनि ध्वस्तन्यां चेसि । 'पूज्य. स्पसनो 'कृप स्वतन्याम् ' इति सूत्राभ्यामित्यर्थ. ॥-स्यादावपीति । स्यसनि यसल्या चेत्यर्थ -अनात्मनेपदनिमित्तत्याभावपक्षेपीति । अव हि प्रतिरात्मनेपपपिपया ।
॥२६॥
GossocVASAGARiosonamanand
Page #483
--------------------------------------------------------------------------
________________
Neer
॥५६॥ *एकस्वरादनुस्वारेतः॥४।४ । ५७ ॥ एकस्वरादनुस्वारेतो धातोविहितस्य स्तायशित आदिरिद् न भवति । पां पान । पाता । पातुम् । 'चक्षो वाचि शांग् ख्यांग्' (४-४-४) आक्शाता । आख्याता । जि, जेता । जेतुम् । णींग , नेता । नेतुम् । अजेर्वी, प्रवेता । मवेतुम् । इंको गी, अध्यगीष्ट । श्रृं श्रोता । श्रोतुम् । स्मं, स्मता । स्मर्तुम् । शक्लैट् शकींच वा, शक्ता । शक्तुम् । शक्यतेरिटमिच्छन्त्येके । शकिता । वचं ब्रूगादेशो वा, वक्ता । वक्तुम् । विचुंपी, विवेक्ता । विवेक्तुम् । रिचुंपी, रेक्ता । रेक्तुम् । डुपचींष् , पक्ता । पक्तुम् । पिची , सेक्ता । सेक्तुम् । मुचलंती, मोक्ता । मोक्तुम् । पच्छंतू, प्रष्टा । मष्टुम् । भ्रस्नीत् , भ्रष्टा । भष्टो । भ्रष्टुम् । भष्टुम् । टु मस्नोत् , मङ्क्ता । मङ्क्तुम् । भुजोत् भुजंप वा, भोक्ता । भोक्तुम् । युजिच युजूंपी वा, योक्ता । योक्तुम् । यजी, यष्टा । यष्टुम् । वञ्जित् , परिष्वक्ता परिष्वङ्क्तम् । रञ्जी रञ्जीच् वा, रक्ता । रङ्कतुम् । रुजोत् , रोक्ता । रोक्तुम् । णिजूंकी, नेक्ता । नेक्तुम् । निर्गक्ता । निणेतुः । विजूंकी, विवेक्ता । विवेक्तुम् । सञ्ज, सता । सङ्क्तुम् । भजी, भक्ता । भक्तुम् । सृजिच् सृजत् वा, स्रष्टा । स्रष्टुम् । त्यज, सक्ता । त्यक्तुम् । स्कन्दूं, स्कन्ता । स्कन्तुम् । विदिच विलंती विदिए वा, वैचा । वेतुम् । विन्दतेरिटमिच्छन्सके । वेदिता धनस्य । णुदंत, नोवा । नोत्तुम् । विदांच , स्वेत्ता । स्वेतुम् । शलं शत्ता । शत्तुम् । पलं पद्लंत वा, सत्ता । सत्तुम् । भिर्द्वपी, भेत्ता । भेत्तुम् । छिपी, छेत्ता । छेत्तुम् । तुदीत् , तोत्ता । तोत्तुम् । अदक्, अत्ता । अत्तुम् । जिघत्सति । पदिच् , पत्ता पत्तुम् । हदि, हत्ता । हत्तुम् । खिदिच् , खिदित् , खिदिप वा, खेचा खेत्तम् । खिन्दतेरिटमिच्छन्त्येके । खेदिता । खेदितुम् । खिदितम् । क्षुदंपी, क्षोत्ता । क्षोत्तुम् । राधेच राट् वा, राधा । राद्धम् । साघंट, सादा । साद्धम् । श्रुधंच् , शोद्धा । शोद्धम् । युधिच् , योद्धा । योद्धम् । व्यधंच्, व्यद्धा । व्यद्धम् । बन्धंश् । संवन्द्धा । संवन्द्धम् । बुधिच् , बोद्धा । बोद्धम् । रुधूपी, रोद्धा । रोद्धम् । क्रुधंच , कोद्धा । क्रोद्धम् । क्षुधंच , सोद्धा । शोद्धम् । सिधूंच , सेद्धा। सेद्धम् । हनंक, हन्ता । हन्तुम् । मनिच् , मन्ता । मन्तुम् । आप्लंट, आप्ता । आप्तुम् । तपं तपिच् वा, तप्ता । तप्तुम् । शपी शपीच वा, शप्ता । शप्नुम् । क्षिपंच , क्षेप्ता । क्षेप्तुम् । छुपंत् , छोप्ता । छोप्तुम् । लुप्लंती, लोप्ता । लोप्तुम् । सृप्लं, स्रप्ता । सप्तर्ता । सप्तुम् । सप्तुम् । लिपीत् , लेप्ता । लेप्तुम् । टु वर्षी, वप्ता । वप्तुम् । बिप्वपंक, स्वप्ता । स्वप्नुम् । यम, यब्धा । यब्धुम् । रमि, आरब्धा । आरब्धुम् । इ लभिप, लब्धा । लब्धुम् । यमू, यन्ता । यन्तुम् । रमि, रन्ता । रन्तुम् । णम, नन्ता । नन्तुम् । गगलं, गन्ता । गन्तुम् । कुशं, कोष्टा । क्रोष्टुम् । लिशिच लिशित् वा, लेष्टा । लेष्टुम् । रुशत, रोष्टा । रोष्टुम् । रिशंत्, रेष्टा । रेष्टुम् । दिशीत् , देष्टा । दष्टम् । दंश, देष्टा । दंष्टम् । स्पृशत्, स्मष्टा । स्पष्टो । स्पष्टुम् । स्पष्टुंम् । मृशंत् , म्रष्टा । मष्टो । म्रष्टुम् । मटुंम् । विशत् , वेष्टा । वष्टम् । दृश द्रष्टा । द्रष्टुम् ।। शिप्लूप् , शेष्टा । शेष्टुम् । शुपच् , शोष्टा । शोष्टम् । विपी, त्वेष्टा । वेष्टुम् । पिप्लुप् , पेष्टा । पेष्टुम् । विप्लंकी, वेष्टा । वेष्टुम् । कृपं कृषीत् वा, ऋष्टा । कष्टो ।। | ऋष्टम् । कष्टुम् । तुषंच , ताष्टा । तोष्टुम् । दुपंच, दोष्टा । दोष्टुम् । पुपंच , पोष्टा । पोष्टुम् । श्लिपंच , श्लेष्टा । श्लेष्टुम् । द्विपीक, द्वेष्टा । द्वेष्टम् । घलें, घस्ता ।।
PCS
Page #484
--------------------------------------------------------------------------
________________
३७||
घस्तुम् । वसं, वस्ता । वस्तुम् । रुह, रोढा । रोदुम् । लुई रिह इति हिसाओं सौत्रौ । लोहा । लोदुम् । रेढा । रेष्टुम् । एतावनिटी नेच्छन्त्येके । दिहीक, देग्धा ।। मश००
देग्धुम् । दुहीक , दोग्धा । दोग्धुम् । लिहीक, लेढा । लेटुम् । मिह, मेढा । मेदुम् । वही, वोढा । वोदुम् । णहीच , नद्रा । नद्धम् । दई, दग्या । दग्धुम् । एकस्वरादिति किम् । अवधीत् । शाशकिता । विहितविशेपणं किम् । विरिवाचारीत् अवायीत् । अगावीत् । अगवीत् । वि, श्वयिता । विम्, श्रयिता । डी डीङ्च् वा, डयिता। शीङ, शयिता । युक्, यविता । रुक्, रविता । क्षुक, क्षविता । णुक् क्ष्णविता । णुक्, नविता । स्नुक, पस्नविता । वृद्, प्रावरिता । प्रावरीता । दृग् , वरिता । वरीता । भू, भविता । णू, नुविता । लूगुश , 'लविता । तृ, तरिता । तरीता । स्तृगश्, आस्तरिता । आस्तरीता । ओ विजेति , उद्विजिता । उद्विजितुम् । विदक् ज्ञाने । वेदिता शास्त्रस्य । निविदाङ्, स्वेदिता । विश्विदाङ् श्वेदिता । अस्मादपीटं नेच्छन्त्येके । श्वेचा । बुधग बुध, बा, बोधिता। आभ्यामपीटं नेच्छन्त्येके । बोद्धा । पिधू पिधो वा, सेधिता । मनाय, मनिता । कथं मतम् । क्त्वि वेटकत्वात् 'वेटोऽपतः ' (४-४-६३ ) इति भविष्यति । लुपच् , लोपिता । कथं तप्ता । दर्ता । ओदित्वादिकल्पेनेट् । शिप, शपिता । विपू विपशु वा, वेपिता । पुप पुपश् वा, पोपिता । लिपू , श्लेपिता । 'केचिदिपिपुपिश्लिपिपात्रादिभावमिच्छन्ति । श्लिष्टमित्यत्र तु अदित्वात् क्तयोनित्यमितिषेधः ॥ अत्र संग्रहश्लोकाः ॥ 'चिश्रिडीशी युरुक्षुष्णणस्तुभ्यश्च वृगो बृङः । उदृदन्तायुजादिभ्य. *स्वरान्ता धातवोऽपरे ॥ १॥ पाठ एकस्वराः स्युयेऽनुस्वारेत इमे मताः ॥ द्विविधोऽपि शकिचैव वचित्रिचिरिची पचिः ॥ २॥ सिञ्चतिर्मुचिरितोऽपि पृच्छतिभ्र
स्जिमस्जिभुजयो युजियजि. ॥ वजिरञ्जिरुजयो णिजिविजसञ्जिभजिभजयः सृजित्यजी ॥३॥ स्कन्दिविद्यविद्लविन्तयो नुदिः स्विद्यति शदिसदी भिदिच्छिदी ॥ ९. तुघदी पदिहदी खिदिक्षुदी राघिसाधिशुधयो युधिव्यधी ॥ ४॥ बन्धबुध्यरुधयः क्रूधिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती ॥ आपिना तपिशपितापिछुपो लुम्पतिः ।
सृपिलिपी वपिस्वपी ॥ ५॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशतयः ।। स्मृशिमृशतिविशतिदृशिशिप्लशुपयस्त्विपिपिपिविष्लपितुषिपुषय ६॥ श्लिष्यतिविपिरतो घसिवसती रोहति हिरिही निगदिती ॥ देखिदोग्धिलिहयो मिहिवहती नातिदहिरिति स्फुटमनिटः ॥ ५७ ।। कवर्णब्यूर्णगः कितः ॥ ४।४।५८ ॥ ऋवर्णान्ताद्धातोः श्रयतेरूणुगश्चैकस्वराद्विहितस्य कितः प्रत्ययस्यादिरिद् न भवति । वृतः वृतवान् । वृत्वा । स्टतः । स्कृतवान् । स्टत्वा । त, तीर्णः । तीणवान् । तीत्वों । पृ, पूतः पूर्तवान् । पूत्वों । श्रि, श्रितः श्रितवान् । श्रिवा । उत्तरेणेव सिद्ध अणुग्रहणमनेकस्वरार्थम् । ऊर्युत । अणुतवान् । । अणुत्वा । गित्त्वायङ्लपि न भवति । ऊोनवित्वा । एकस्वरादित्येव । जागरितः । जागरितवान् । जागरित्वा । कित इति किम् । बरिता । तरिता । श्रयिता ऊर्णविता । ऊर्णविता । विहितविशेषणाचीणः पूर्त इत्यत्र कृतेऽपीरुरादेशे निषेधो भवति ॥ ५८ ॥ उवर्णात् ॥ ४। ४ । ५९ ॥ उवर्णान्तादेवस्वराद्धातोर्विदितस्य ॥-एकखरा-॥-केचिद्विपिपुपिरिलपिमात्रादिति । 'विप्लकी विष पुषच् पुपश्' लिप लिप्पू इत्येवेभ्य ॥-युवश्विति । शीधुसाहचर्यात् यु र इत्येतयोरादा
॥३७॥ दिकयोमणम् न, रु रोपणे च युर' बन्धने : इत्येतयो. -स्वरान्ता, धातव इति । स्परान्ता. किविशिष्टा. ये पाठे , एकस्वरास्ते ऽनुस्वारेत इत्यर्थ
Page #485
--------------------------------------------------------------------------
________________
D
o
orchoda.commad
aeeeeeeeeeeeeeeee
O
कित आदिरिः न भवति । युतः। युतवान् । युत्वा । लून:। लूनवान् । लूत्वा । कित इसेव । यविता । लविता ॥ ५९॥ ग्रहगुहश्च सनः ॥ ४।४ । ६०॥ ग्रहिगुहिभ्यामुवर्णान्ताच्च धातोर्विहितस्य सन आदिरिट् न भवति । ग्रह, जिघृक्षति । गुहौ, जुघुक्षति । रुरूपति । तुतूपति । लुलूपति । पुपूषति । यौतेस्तु 'इबृध'-1 (४-४-४७ ) इत्यादिना विकल्पः । यियविपति । युयूपति । गुहेरिटमपीच्छत्यन्यः । जुगूहिषन् मत्तगजोऽभ्यधावत् ।। ६० ॥ स्वार्थे ।। ४ । ४ । ६१ ॥ स्वार्थ विहितस्य सन आदिरिट् न भवति । जुगुप्सते । तितिक्षते । चिकित्सति । शीशांसते । दीदांसते । मीमांसते । वीभत्सते । स्वार्थे इति किम् । पिपठिषति ॥ ६१ ॥ ङीय व्यदितः क्तयोः।। ४ । ४ । ६२॥ डीयतेः श्वयतेरेदिद्भ्यश्च धातुभ्यः परयोः क्तयोरादिरिद् न भवति । डीनः । डीनवान् । उडीनः । उड्डीनवान् । शूनः। शूनवान् । ऐदितः, ओ लज, लग्नः । लग्नवान् । विजे, उद्विमः । उद्विग्नवान् । यते, यत्तः। यत्तवान् । त्रसे, त्रस्तः । वस्तवान् । दीपे, दीप्तः । दीप्तवान् । ङीयेति श्यनिर्देशात् । इयतोरडेव । डयितः । डयितवान् । क्तयोरिति किम् । डयिता । श्वयिता । लज्जिता । उद्विजिता । कृतैनृतघ्तै इत्येतेषां वेट्त्वेन क्तयोरिदमातिषेधे सिद्ध ऐदित्वं यङ्लयर्थम् ।। तेन चरीकृत्तः । चरीकृत्तवान् । नरीनृत्तः । नरीनृत्तवान् । चरीवृत्तः । चरीवृत्तवान् इत्यत्रानेकस्वरत्वेऽपीट्युतिषेधः ॥ ६२॥ वेटोऽपतः ॥ ४। ४ । ६३ ।। पतिवजितायत्रकचिद्विकल्पितटो धातारेकस्वरात्परयो क्तयोरादिरिद न भवति । रघौ, रद्धः । रद्धवान् । अञ्जो, अक्तः । अक्तवान् । गुहौ, गूढः । गूढवान् । शमू, शान्तः । शान्तवान् । असू , अस्त । अस्तवान् । केचिदस्यतेभावे क्ते नित्यामिटामिच्छन्ति । असितमनेन । सह, सोढः। सोढवान् । अपत इति किम् । पतितः। पतितवान् । सनि वेट्त्वात्माप्त प्रतिषेधः। एकस्वरादित्येव । दरिद्रितः। दरिदितवान् । कथं भोणुतः प्रोणुतवान् । 'ऋवणे यूगुंग. कितः (४-४-५८) इत्यनेन भविप्पति ॥ ६३ ॥ संनिवरदः॥ ४।४।६४ ॥ संनिविपूर्वाददतेः परयोः क्तयोरादिरिट न भवति । 'समणः । समण्णान् । न्यणः । न्यण्णवान् । व्यणः । व्यण्णवान् । संनिवेरिति किम् । अदितः । प्रार्दितः। कश्चित्केवलादपीच्छति । अण्णः । अण्णवान् ॥ ६४ ॥ अविदूरेऽभेः ॥ ४ । ४ । ६५ ॥ विदूरमतिविप्रष्टम् । ततोऽन्यदविदूरम् । अभिपूर्वादः परयोः क्तयोरविदृरेऽर्थे आदिरिद न भवति । अभ्यर्णम् । अविदूरमित्यर्थः । अभ्यर्णा सरित् । अभ्यणे शेवे । अविदूर इति किम् । अभ्यदितो कृपलः शीतेन । बाधित इत्यर्थः ॥६५॥ वतवृत्तं ग्रन्थे ॥ ४ । ४ । ६६ ॥ तेण्यन्तात्क्ते वृत्तमिति ग्रन्थविषये निपात्यते । गुणाभावेदप्रतिषेधौ *णिलुक् च निपातनात् । 'वृत्तो गुण छात्रेण । वृत्तं पारायणं चैत्रेण । वृतेरन्तभूतण्यर्थस्यैतत् सिध्यति । वर्तेस्तु ग्रन्थविषये वर्तितमिति प्रयोगनिवृत्त्यर्थ वचनम् । ग्रन्थ इति किम् । वर्तितं कुकुमम् । अन्ये तु ग्रन्थेऽपि वर्तितमिति प्रयोगमाद्रियन्त ॥६६ ॥ धृषशसः प्रगल्भे ॥ ४।४।६७॥ प्रगल्भो जितसभः।
अविनीत इत्यन्ये । धृपिशसिभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थे इट् न भवति । धृष्टः । विशस्तः। प्रगल्भ इत्यर्थः । प्रगल्भ इति किम् । धर्षितः । विशसितः । धृषः ॥-वेटोऽपतः॥-कथं वञ्चितः वचिण प्रलम्भने इत्यस्य भविष्यति ॥-संनिवेर-॥-समर्ण इति । 'रदादमूर्छ'-इति न रपृवर्ण'-इति ण. 'तवर्गस्य श्चवर्ग'-इति कनस्य णत्वम् ॥-अविदूरेऽभेः॥ 'सवताऽर्थप्रतीतेरऽभावान दर्शितम् ॥-वत्तवृत्तम्-॥-णिलुक्वेति । 'सेटूक्तयो.' इति नियमात 'णेरनिटि' इति न प्रामोतीत्याह ॥-वृत्तो गुण इति । उपचाराद्गुणप्रकरण गुण. ॥-वृषशसः
.
.
..
...
.
Page #486
--------------------------------------------------------------------------
________________
च० अ०
'आदितः' (४-४-७२) इति शसेरप्यूदित्वात् 'वेटोऽपतः (४-४-६३) इति प्रतिषेधे सिद्ध नियमार्थ वचनम् । अथ भावारम्भयोनित्पाथै धृषेरुपादानं कस्मान भवति । नैवम् । धृषे वारम्भे स्वभावात् भगल्भानिभिधानात् ॥ ६७ ॥ कषः कृच्छ्रगहने ॥ ४।४ । ६८ ॥ कृच्छं दुःखम् तत्कारणं च, गहनं दुरवगाहम् । तयोरथयोः कषेः परयोः कयौरादिरिड्न भवति । कष्टं वर्तते । कष्टोऽग्निः । कष्टानि वनानि । कृच्छ्रगहन इति किम् । कषितं स्वर्णम् ॥ ६८ ॥ *घुषेरविशब्दे ॥ ४।४।६९॥ विशब्दनं विशब्दः नाना शब्दनं प्रतिज्ञानं च ततोऽन्यत्राथें वर्तमानात् घुपेः परयोः क्तयोरादिरिट् न भवति । घुष्टा रज्जुः संबद्धावयवेत्यर्थः । घुष्टवान् । अविशब्दन इति किम् । अवघुषितं वाक्यमाह । नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रूत इत्यर्थः । अत एव विशब्दनप्रतिषेधात् ज्ञाप्यते घुपेविंशब्दनाथस्य अनित्यथुरादेणिजिति । तेनायमपि प्रयोग उपपन्नो भवति । 'महीपालवचः श्रुत्वा जुघुपु. पुष्यमाणवा' स्वाभिमायं नाना शब्दराविष्कृतवन्त इत्यर्थः ॥ ६९ ॥ बलिस्थूले दृढः ॥४॥४७०॥ बलिनि स्थूले चार्थे देहेहेवा तान्तस्य दृढ इति निपात्यते । इडभावः क्ततस्य ढत्वं धातुहनयोललॊपश्च निपातनात् । दृढो वली स्थूलो वा । परिदृढय्य गतः । पारिदृढी कन्या । वलिस्थूल इति किम् । दहितम् । दृहितम् ॥ ७० ॥ क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढं मन्थस्वरमनस्तमःसक्तास्पष्टानायासभृशप्रभौ ॥४॥४७२॥ क्षुब्धादयः क्तान्ता मन्यादिष्वर्थेषु यथासंख्यमानटो निपात्यन्ते । क्षुभेमेन्थेऽर्थे क्तान्तस्येडभावो निपात्यते । मथ्यत इति मन्धः । कर्मणि घञ् । क्तोऽपि क्षुभेः कर्मण्येव । तत्सामानाधिकरण्यात् । क्षुब्धः समुद्रः मथित इति मध्यमानः संक्षोभं गत इति वार्थः । 'सुन्धा गिरिनदी । मन्थन। वा मन्थः । तस्मिन्नभिधेये क्षुब्धं वल्लवेन । विलोडनं कृतमियर्थः । अथवा द्रवद्रव्यसंपृक्ताः सक्तवो रूट्या मन्धशब्देनोन्यन्ते । तद्रव्याभिधाने क्षुब्धशब्दो 'मन्यपयोयो भवति । यदा तु क्षोभं प्रवृत्तिनिमित्तीकृत्य मन्थे वर्तते तदा क्षुब्धो मन्थ इति सामानाधिकरण्यम्। संचलितो मन्थ इत्यर्थः । मन्येऽभिधेय इति किम् । क्षुभितं सगुद्रेण ।
S -धृपेरुपादानमिति । नन्वादिता धातूना 'नवा भावारम्भे' इत्यनेन चा इनिषेधेऽच पेरुपादान नियमिभावार्थमिति विधिपरतया किमिति न ब्याण्यातमित्याशा
॥-घुपेरवि-॥-अत एव विशब्दनेति । ननु धुप शारदे इत्यस्यैव विशब्दने चुरादित्याणिचि सत्यऽनेकस्वरत्वात्प्रतिषेधो न स्यात् किम् वजनेनेत्याह-अनित्येति ॥-पलिस्थूले।।-परिढय्य गत इति । परिटढमाचष्टे गिज् 'पृथुगदु'-इति ऋतो र । परिददन पूर्वम् का 'लघोपि' इत्यऽय् । नम्वत्र हलोपनिपातन किमर्थम् यायता ' म्वादेर्दादे ' इति घस्य बाधके 'हो धु'-इति उन्वे निपात्यमाने सर्वम् सिध्यति । न । दस्प परेऽसत्वाद्वर्णदयेन व्यवधाने 'लपोर्यपि ' इति न स्यात् । वचनादि एकेन वर्णेन व्यवधानमा 'श्रीयते । किञ्च दस्याऽसचे सयोगे पूर्वो गुरुरिति न्यायात् गुरूपान्त्यावे पारिटढीत्यत्र परिटढस्यापत्यम् अत इजि 'अना'-इति प्यादेश स्यात् न तु 'नुजाते.' इति जी. ॥-सुन्धविरिन्ध
॥-गत इति वाऽर्थ इति । अन्तर्भूतण्यर्थत्वात् गमित इत्यर्थ ॥-क्षुधा गिरिनदीति । मथिता मध्यमाना सती क्षोभ गमिता वेत्यर्थ ॥-मन्थपर्यायो भवतीति । तृतीयव्याख्याने १४ मन्यस्य कोऽर्थः । सतो. क्षुब्ध इति पर्याय । तुरीये तु मन्थस्य सक्तीविशेषण धुन्ध इति ॥-क्षुभितं समुद्रेणेति । अन्न मन्थन वा मन्ध इति द्वितीयमपि म्याण्यान न घटते । यतस्तत्र
॥२८॥
Page #487
--------------------------------------------------------------------------
________________
Recent
क्षुभितं मन्थेन । क्षुभितः समुद्रो मन्थेन । अन्यस्तु दध्यादिकं येन मध्यते स मन्धो मन्यानक इत्याइ । 'अमृतं नाम पत्सन्तो मन्त्रजिहेतु जुइति । शोभैव मन्दरसुन्धाभिताम्भोधिवर्णने इति । विपूर्वात्सौत्राद्रिभेविरिन्ध इति भवति खरो ध्वनिश्चेत् । रेभेवा इत्वस्यापि निपातनात् । विरिभितं विरेभितमन्यत् । सनेः स्वान्तमिति मनश्चेत् । मनःपर्यायः स्वान्तशब्दः। विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये । अन्यत्र स्वनितो मृदङ्गः । स्वनितं मनसा घट्टितं स्पृष्टमिति यावत् । वनेः ध्वान्तमिति तमश्चेत् । तमःपर्यायो ध्वान्तशब्दः। अनालोकं गम्भीरं तमो वान्तामित्यन्ये । अन्यत्र ध्वनितं तमसा । ध्वनितो मृदङ्गः। लगेलग्नमिति सक्तं चेत् । लगितमन्यत् । म्लेच्छेलिष्टमिति अस्पष्टं चेत् । इत्वमपि निपातनात् । म्लेच्छितमन्यत् । फणेः फाण्टमिति अनायाससाध्यं चेत् । यदश्रापतमपिष्टमुदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि तदेवमुच्यते । अग्निना तप्तं यदीपदुष्णं तदफाण्टमित्यन्ये । अन्ये त्वविद्यमानायासः पुरुषोऽन्यो वा सामान्येन फाण्टशब्देनाभिधीयते । फाण्टा श्चित्रास्त्रपाणय इत्याहुः । वाहेबाढमिति भृशं चेत् । क्रियाविशेषणमेवैतत् स्वभावात् । वाढविक्रमा इति तु विस्पष्टपटुवत्समासः । वाहितमन्यत् । परिपूर्वस्य वृदेवहा परिदृढ इति प्रभुश्चेत् । हकारनलोपे ढत्वे च निपातनात् । परिवृढः प्रभुः । परिवढय्य गतः । पारिवृढी कन्या । अन्यत्र परिवृहितं परिवृहितम् । केचित्तु लग्नविरिब्धम्लिष्टफाण्टवादानि धात्वर्थस्य सक्ताद्ययंविषयभावमात्रे भवन्तीत्याहुः । तेषां लग्नं सक्तेनेत्याद्यपि भवति । यथा लोन्नि हमिति ॥ ७१ ॥ *आदितः ॥ ४॥ ४ । ७२॥ आकारानुबन्धगद्धातोः परयोः क्तयोरादिरिद् न भवति । जिमिदा, मिन्नः । मिन्नवान् । जिविदा, क्षिण्णः । विण्णवान् । त्रिविदा, स्विन्नः । खिन्नवान् । श्विता, वित्तः । चित्तवान् । आदितां धातूनां भावारम्भे वेट्त्वादन्यत्र 'वेटोऽपतः' (४-४-६३ ) इति अनेनैव नित्यमिट्मतिषेधे सिद्धे योगविभागो यदुपाधेविभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थम् । तेन विदक् ज्ञाने विदितः । विदिनवान् । हषितः । हृषितवान् । तुष्ट इत्यर्थः । इसादि सिद्धम् ॥ ७२ ॥ नवा भावारम्भे ॥ ४ । ४ । ७३ ॥ आरम्भ आदिक्रिया । आदितो धातो वे आरम्भे च विहितयोः क्तयोरादिरिड् वा न भवति । मिन्नमनेन । मेदितमनेन । अमिन्नः । प्रमेदितः । प्रमिन्नवान् । अमेदि
मन्थन विलोढनम् । प्रस्तुते तु सचलनमानम् ॥-क्षुभित मन्थेनेति । अत्र मन्धशब्देन मन्धानक उच्यते ॥-ध्वान्तमिति । ध्वनन्त्यत्राऽपश्यन्त. साहरिका हति ‘अपांञ्चाधारे ' इति क्त । Kधन्यतेस हेयतयेति कर्मणि वा क्तः ॥-म्लच्छितमिति । म्लेच्छत्यम्यक्त भवति स व्याप्ये वा त । कूटोच्चारितमित्यर्थ ॥-चित्रास्त्रपाणय इति । चित्रास्त्राणि पाणिषु येषा 'न सप्तमीन्दा-४
दिभ्यश्च'-इति पाणिशब्दस्य न माग निपात. ॥-बाढविक्रमा इति । यय: क्रियाविशेपर्ण तत्कथमन विक्रमाभिधायी बाढशब्द इत्याशङ्कायामाह-विस्पष्टपटुवदिति । यथा तत्र क्रियाविशेषणेन समासस्तथाऽत्रापि बादशब्देन क्रियाविशेषणेन स. ॥-हकारनलोपेति । अत्रापि हलोपनिपाताऽभावे पारिवृढीत्यर्थ ॥-लोनि दृष्टमिति । यथा लोमविषये हष्ट निपात्यते प्रयोगश्च लोमभि इष्टमिति तथाऽवापीस्पर्थः ॥-आदितः ॥-योगविभाग इति ॥ आदितो नवा भावारम्भे इत्येक एवं क्रियता किम् योगविभागेनेति ॥ तदुपाधेरिति । अयमर्थ' 'नवा भावारम्भे' इत्यनेन भावारम्भविवक्षायां विभाषा इति यदा कर्मणि कर्तरि वा विवक्ष्यते कस्तदा 'वेटोऽपत ' इत्यनेनापि निषेधो न स्यात् इत्यस्य पृथगारम्भ. ॥-विदित इति । 'गमहनविट्ठ'इत्यनेन विद्लुती इत्यस्यैव वेट्त्व न विदर इत्यस्यत्यतो नित्ममिट् ॥ न वाच्य 'गमहन'-इत्यत्र विद्ल इति सानुबन्धोपादानादेव विदकित्यस्य न भविष्यतीति । यतो नाऽनुबन्धकृतानीति
Page #488
--------------------------------------------------------------------------
________________
О
९॥
तवान् | आदित इसेव । विदितमनेन । प्रविदितः । मविदितवान् । भावारम्भ इति किम् । मिन्नः । मिन्नवान् । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ॥ ७३ ॥ शकः कर्मणि ॥ ४ । ४ । ७४ ॥ शकेर्धातोः कर्मणि विहितयोः क्तयोरादिरेिड् वा न भवति । शक्तः शकितो वा घटः कर्तु चैत्रेण । कर्मणि क्तवतुर्नास्तीति नोदाह्रियते । कर्मणीति किम् । शक्तः कटं कर्तुम् चैत्रः ॥७४॥ णौ दान्तशान्तपूर्ण दस्तस्पष्टछन्नज्ञसम् ||४ |४| ७५ || णौ सति दमादीनां क्तान्तानां दान्तादयो वा निपात्यन्ते । दम्, दान्तः दमितः । शम्, शान्तः । शमितः । पूरै, पूर्णः। पूरितः । एषु णिलुग् निपात्यते । दाट, दस्तः। दासितः। स्पश्, *स्पष्टः । स्पाशितः। छद छन्नः । छादितः । एषु ह्रस्वश्च । ज्ञा ज्ञतः । ज्ञापितः । संज्ञपितः । संज्ञप्तः अत्र कचिद्रस्वथ । इडभावः सर्वत्र ॥ ७५ ॥ श्वसजपवमरुषत्वरसंधुषास्वनाम || ४|४|७५॥ एभ्यः परयोः क्तयोरादिरिड् वा न भवति । श्वस्तः । श्वसितः प्रस्वस्तः । श्वसितः। आश्वस्तः। आश्वसितः । आश्वस्तवान् । आश्वसितवान् । विश्वस्तः विश्वसितः। विश्वस्तवान् । विश्वसितवान् । व्याभ्यामेव केचिद्विकल्पमिच्छन्ति । तन्मते श्वसितः । श्वसितवान् । विश्वासितः। विश्वसितवान् । उच्छसितः । उच्छुसितवान् । प्राङ्घ्रिभ्यो नियमि निषेध इत्यन्ये । प्रश्वस्तः । आश्वस्तः । विश्वस्तः । श्वः कर्तर्ययं निषेधो भावेऽधिकरणे च नित्यमेवेट् । श्वसितं निश्वसितम केचित् । जप्, जप्तः । जप्तवान् । जपितः । जपितवान् । वमू, वान्त । वान्तवान् । वमितः । वमितवान् । जपिवम्पोनित्यमिनिषेधः जप्त. जप्तवान् वान्तः वान्तवान् इत्यन्ये । रुष्, रुष्टः । रुष्टवान् । रुषितः । रुषितवान् । वेदत्वादुपेर्नित्यं प्रतिषेधे प्राप्ते वचनम् । त्वर, तूर्णः । तुणवान् । त्वरितः । त्वरितवान् । संधु, संधुष्टं संधुपितं वाक्यम् । संघुष्टौ, संघुषितौ दम्यौ । संघुष्टवान् संघुषितवान् वाक्यम् | आस्वन्, आस्वान्तः, आस्वनितश्चैत्र । संधुपास्वनिभ्यां परत्वात् * अयमेव विकल्प । तेनाविशब्दनेऽपि संघुष्टा रज्जुः । संघुषिता रज्जुः मनस्यपि, आस्वान्तं मनः, आस्वनितं मन इति भवति । अम्, अभ्यान्तः । अभ्यान्तवान् । अभ्यमितः अभ्यमितवान् ॥ ७६ ॥ *हृषेः केशलोमविस्मयप्रतिघाते ॥ ४ । ४ । ७७ ॥ *केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते । हृपेः केशादिष्वर्थेषु वर्तमानात्परयोः क्तयोरादिरिड्डा भवति । हृष्टाः केशाः । हृषिताः केशाः । हृष्टं हृषितं केशैः । हृष्टानि हृषितानि लोमानि । हृष्टं हृषितं लोमभिः । हृष्टः हृपितक्षेत्रः । विस्मत इत्यर्थः । हृष्टा हृषिता दन्ताः प्रतिहता इत्यर्थः । केशादिष्विति किम् । हृष्टो मैत्र इसलीकार्थस्य हृपितश्चैस्तुष्ट्यर्थस्य ॥ ७७ ॥ अपचितः ॥ ४ ॥ ४ ॥ ७८ ॥ अपपूर्वस्य चायतेः क्तान्तस्येडभावञ्चिरादेशश्च वा निपात्यते । अपचितः । अपचायितः । चिनोतिः पूजार्थो नास्तीति इदं निपातनम् ॥ ७८ ॥ सृजिदृशि - स्कृस्वरात्त्वत्तस्तृज्नित्यानिटस्थवः ॥ ४ । ४ । ७९ ॥ सृजिदृशिभ्यां सरसटः कृगः स्वरान्तादकारवतथ तृचि निसानिटो धातोर्विहितस्य यव आदिरि वा न न्यायादनुबन्धवशाद्वैरूप्य नानास्वरत्व भिन्नवर्णस्व च न भवतीति ॥ - णौ दान्तशान्त - ॥ स्पष्ट इति । पपी बाधने इत्यस्य स्थाने स्पशीति केचित्पठन्ति । स्पशि सौत्रो वा स्पशन्त प्रयुङ्क्ते णिग् स्पशिणु ग्रहणे इति चुरादिव ॥ अत्र कचिदिति । कचिदिति कोऽर्थ इत इत्यत्र सारणाद्यर्थानामभावेऽपि ह्रस्व इत्यर्थ । अभावश्च तेषां पाक्षिके शापित इत्यन्न हस्वाऽभावदर्शनान्निश्रीयते ॥ श्वसजप॥ - अयमेव विकल्प इति । न तु 'घुषेरविशन्दे' 'क्षुब्धविरख्ध'- इत्याभ्या नित्य प्रतिषेधः । हृषेः ।। क्रेशलोसविषया उद्धपणादिका क्रिया केशलोमशब्देनोच्यत इत्याह- केशलोमेति ॥ सृजिदृशि -
11
VGA
च० अ०
॥३९॥
Page #489
--------------------------------------------------------------------------
________________
भवति । सृज्, सस्रष्ठ । ससार्जेथ । दृश, दद्रष्ठ । ददर्शिथ । स्क, संचस्कर्थ । संचस्कारिथ । स्वर, ययाय । ययिथ । विवेथ । विवयिथ । निनेय । निनयिध । जुहोथ । जुडविथ । अत्वत् , शशक्य । शेकिथ । पपस्थ । पेचिथ । इयष्ठ । इयजिथ । जगन्ध | जगमिथ । सृजिदृशिस्कृस्वरात्वत इति किम् । रराधिय । विभे-31 दिय । चकथे । ताजाने किम् । किति नित्यानिटो माभूत् । लुलविध । नित्यति किम् । तृचि विकल्पटो माभूत् । विदुधविथ । ररन्थिय । अनिट इति किम् । शिश्रयिथ । थव इति किम् । पेचित्र । पेचिम । विहितविशेषणं किम् । चकर्षिय । अनादेशस्य घसेर्वेगादेशस्य च वयेः तृच्यभावान्नित्यमेवेड् भवति । जघासथ । उबयिथ । प्रकृत्यन्तरस्य तु घसे परोक्षायामपि प्रायिक एव प्रयोग । स्क्रादिसूत्रेण प्राप्त विभाषा । स्वरान्तत्वेनैव सिद्धे ग्रहणम् 'अतः' (४-४-८०) इति प्रतिपेधवाधनार्थम् ।। ७१ ॥ *ऋतः ॥ ४ । ४ । ८० ॥ ऋकारान्ताद्धातोस्तृचि नित्यानिये विहिनस्य थर आदिरिट् न भवति । पृथग्योगात् वेति निवृत्तम् ।। जहथ । सस्मर्थ । दवर्थ | ऋत इति किम् । विभेदिय । तृनित्यानिट इत्येव । सस्सरिथ । अत्रापीनिषेधमिच्छन्त्येके । सस्वर्थ । जजागरिथेत्यत्र बनेकम्वरत्वाचेनिषेधो न भवति । थव इत्येव । जहिब । जहिम । पूर्वस्याएवादोऽयम् ॥ ८० ॥ ऋवृव्येऽद इत् ।। ४ । ४ । ८१ ॥ अतेवृगो व्येगोऽदश्च धातोः परस्य थय आदिारेट् भवति । पुनरिग्रहणानेति निवृत्तम् । ऋ, आरिथ । रम् , ववरिथ । व्ये , संधिव्यायथ । अद् , आदिथ । अर्तेः पूर्वेण वृग उत्तरेण प्रतिपधे व्येऽदोस्तु | 'मृजिशि'-(४-४-७९) इत्यादिना विकल्प माते बचनम् ॥ ८१ । सृवृभृस्तुद्रुश्रुनोव्यसनादेः परोक्षायाः ॥ ४ । ४ । ८२ ॥ 1.8 सस्सटः करोतेः सृवभृस्तुद्रुश्रुस्ववर्जितेभ्यश्च सर्वधातुभ्यः परस्य व्यजनादे परोक्षाया आदिरिद् भवति । स्क, संचस्करिव । संचरकरिम । संचस्करिपे । साधन्येभ्यः , ददिव । ददिम । ददिपे । चिच्यिवहे । चियिनहे । निन्यिवहे । निन्यिमहे । जुहुविव । जु विम । लुलुविवे । लुलुविध्वे । जहिव । जहिम । तेरिव । तेरिम । शेकिव । शेकिम । पेचिपे । पेचिये । पेचिरहे । पेचिमहे । स्कृ इति स्मटा निर्देशः किम् । केवलस्य माभूत् । । चकृव । चक्रम । चकर्थे । चकृपे । सादिवर्जन किम् । ससृव । ससूम । ससर्थ । ववृव । ववृम । वटवहे । वमहे । बभूव । वभृम । वभर्थ | तुष्टुव । तुष्टुम । तुष्टोथ । दुद्रुव । दुद्रुम । दुद्रोथ। शुश्रुव । शुश्रुम । श्रुश्रोथ । मुस्रुव । सुखुम । मुस्रोथ । स्तुद्रुश्रुखूणा ‘सृजिटाशे'-(४-४-७९) इत्यादिनापि यवि विकल्पो न भवति । अनेन प्राप्ते हि स विकल्पः । एषां तु पतिपिद्धत्वात्माप्तिनास्ति | वपे इसत्र तु 'स्ताद्यशित.'-(४-४-३२) इत्यादिनापि न भवति । ऋवर्ण
यणुगः कितः' (४-४-५८ ) इति प्रतिषेधात् ॥ ८२ ॥ घसेकस्वरातः कसोः॥४।४।८३ ॥ घसेरेकस्वरादादन्ताच धातोः परस्य परोक्षायाः कसोरादि॥-चकर्षिथेति । इह गुणे कृते अत्यान् न प्रथमम् ॥-तृच्यऽभावादिति । घनचलि परोक्षाया च विधानात् घसादेशस्य ॥-ऋत. ॥-पृथग्योगादिति । सूत्रारम्भसामर्थ्यादित्यर्थ । अन्यथा स्वरान्तत्वात् पूर्वर्णव सिद्धमिति ॥-ऋवृव्ये-॥ य इति सामान्योक्तावपि गो ग्रह । वृडल्वात्मनेपदित्वेन यवोऽसभव । उत्तरसूत्रे तु परोक्षाया इति भगनाइमारपि ॥-घसकस्वरा
रस्मारक
Page #490
--------------------------------------------------------------------------
________________
Dee.28
२०१०
recreCeeroecove
रिट् भवति । घस् , जक्षिवान् । एकस्वर, आदिवान् । आशिवान् । द्वित्वदीर्घत्वयोः कृतयोरेकरवरत्वम् । ऊचिवान् । अनुचिवान् । ति दीर्घत्वे चैकत्वरत्वम् । शकिवान् । पेचिवान् । उपसेदिवान् ।इणोऽतेश्च द्विवचने कृतेऽपि समानदीपत्वे 'अरादेशे च सत्येकस्वरसावेनेटः प्राप्तिसद्भावात् इट् नित्य एवेति पूर्वमेव भवति । तेन इंयिवान, समीयिवान् , आरिवान् । आत् , पपिवान् । ययिवान् । तस्थिवान् । जग्लिवान् । घसेकस्वरात इति किम् । विभिवान् । चिच्छिद्वान् । बभूवान् ।। उपशुश्रुवान् । नित्यत्वात् द्वित्वे कृतेऽनेकस्वरत्वम् । विहितविशेषणं चेह नाश्रीयते । कसोरिति किम् । विभिदिय । विभिदिम । वमयोनियमो न भवति । घस्याद्रहणमनेकस्वरार्थम् । इटि हि सत्याकारलोप उपान्त्यलोपश्च भवति । दरिद्रातेस्त्वामा भवितव्यम् । दरिद्राचकृवान् । पूर्वेणैव मिद्धे नियमार्थ बचनाम् । एभ्य एव कसोरादिरिद् भवति नान्येभ्य इति ॥ ८३ ॥ गमहनविद्लविशदृशो वा ।। ४ । ४ । ८४ ॥ एभ्यः पररय कसोरादिरिट् वा भवति । गम्, जग्मिवान् । जगन्वान् । हन् , जन्निवान् । जघन्वान् । विद्लू, विविदिवान् । विविद्वान् । विश् , विविशिवान् । विविश्वान् । दृश्, ददृशिवान् । ददृश्वान् , लकारी लाभार्थस्य विदेहणार्थः । तेन ज्ञानार्थस्य विविद्वानित्येव भवति । सत्ताविचारणार्थयोस्त्वात्मनेपदित्वात् कसुर्नास्त्येव ॥ ८४ ॥ सिचोऽझेः ॥ ४ । ४ । ८५ ॥ अजेः परस्य सिच आदिरिड् भवति । आञ्जीत् । आअिष्टाम् । आजिषुः । सिच इति किम् । अङ्क्ता । अञ्जिता । औदित्त्वाद्विकल्पे प्राप्ते नित्यार्थ वचनम् ॥ ८५ ॥ *धूम्सुस्तोः परस्मै ॥ ४।४।८६॥ एभ्यः परस्य सिच आदिरिड् भवति परस्मैपदे परतः । अधावीत् । अधाविष्टाम् । अधाविषुः । सु इति सुमात्रस्य ग्रहणम् ।। असावीत् । असाविष्टाम् । असाविषुः । स्तु, अस्तावीत् । अस्ताविष्टाम् । अस्ताविपुः । परस्मा इति किम् । अघोष्ट । अधविष्ट । *असोष्ट । अस्तोष्ट । धूगो विकल्पे ॥-अरादेशे च सतीति । इटोनित्यत्वभावनामिरथ प्रक्रिया दर्शिता न वेव रूपसिद्धिविधीयते । यतोऽवर्णस्पेयर बाधित्वाऽल्पाधितत्वेन इवांदेरिति रत्वमेव ॥-इट नित्य एवेतीति । द्वित्वमपि कृताऽकृतप्रसङ्गित्वेन नित्य कि विट् परश्चेति तयो स्पर्दै परत्वारपूर्वमिडेव ॥-ईयिवानिति । ऐन इयाय अगात् वेयिवदिति साधु ॥-आरिवानिति । आर वसु अनेनेट् । द्वित्वे 'ऋतोऽत्' । 'अस्यादेरा '-इत्यात्वम् । एकस्य स्थाने भवन् अल्पानित इत्यवर्णस्येत्यर बाधित्वा 'इवर्णादे '-इति रत्वादेश एवं ॥-विहित. विशेषणमिति । कुतो हेतो घस्ग्रहणात् । अन्यथा विहितविशेषणत्वे एकस्वरत्वात् घस इट् सिद्ध एव ॥-दरिद्राचरुवानिति । 'वत्तस्याम् ' इत्यव्ययत्ये 'अव्ययस्य ' इति सेलुपि ' ती मुम'-इत्यनुस्वार सिद्ध । अन्यथा 'नाम् '-इत्यन्त्य एव स्यात् ॥-नियमामिति । विपरीतनियमस्तु न भवति घसादीनामनुस्वारेतकरणात् । तद्धि अनिढर्थ तय कसोरेवेत्यनेनैव नियमेन सिद्धम् ॥-गमहनविद्ल-॥-विदेओहणार्थ इति । अथ विद इत्युक्तेऽपि अदायनदाद्योरिति न्यायात् लाभार्थस्यैव ग्रहण भविष्यति सत्ताविचारार्थयोरनदादित्वेऽप्यात्मनेपदित्वात् कसोरऽसभवात् । नैवम् । निरनुबन्धपरिभाषया तौदादिकस्य ग्रहणाऽसभवादुभे येते वचने परस्परविरोधिनी नैवाऽत्र प्रवर्तते । तस्मायेन प्रकारेण निर्विशङ्का लाभार्थस्य ग्रहणमुपपद्यते स प्रकारो वृत्तो | दर्शित इति । अथ विशिना तीदादिकेन साहचर्या लाभार्थस्यैव ग्रहण भविष्यति किम्लकारकरणेन । नैवम् । यथा विशिना साहचर्य तथा हन्तिनापि साहचर्षशङ्कर स्यात्ततश्चाऽदादरेव ग्रह M स्यात् ॥-धूगसुस्तो-||-असोप्टेति । सुमात्रस्येत्युक्तेपि पुश इत्यस्पाय प्रयोग । सु प्रसवैश्वर्ययोरित्यस्य तु आत्मनेपद न स्पात कत्तरि । भावकर्मणोस्तु सभवेऽपि निच् स्यात् ततश्चाऽसावि
PSC/P
॥४०॥
vi
Page #491
--------------------------------------------------------------------------
________________
सुस्तुभ्यां च प्रतिषेधे माप्ते वचनम् ॥ ८६ ॥ “यमिरमिनम्यातः सोऽन्तश्च ॥ ४।४।८७ ॥ यमिरमिनमिभ्य आदन्तेभ्पञ्च धातुभ्यः परस्य परस्मैपदविपयस्प सिच आदिरिड् भवति एपां च *सोऽन्तो भवति । अयंसीत् । अयंसिप्टाम् । अयंसिपुः । व्यरंसीत् । व्यरंसिप्टाम् । व्यरंसिपुः । अनंसीत् । अनसिप्टाम् । अनंसिपुः । एभ्यो दिस्यो सिच इइविध वृद्धिमतिपेधः प्रयोजनम् । आदन्त, अयासीत् । अयासिप्टाम् । अयासिपुः । अग्लासीत् । अग्लामिप्टाम् । अग्लासिपुः ।। अदरिद्रासीत् । अदरिद्रासिष्टाम् । अदरिद्रासिपुः । *आलोपपक्षे, अदरिद्रीत् । अदरिद्रिप्टाम् । अदरिद्रिपुः । परस्मा इत्येव । आयस्त । उपायंस्त । अरस्त । अनंस्त दण्डः स्वयमेव । अमास्त धान्यं चत्रः ॥ ८७ ॥ इंशीडः सेध्वस्वध्वमोः ॥ ४ । ४।८८ ॥ आभ्यां परयोवर्तमानासेवयोः पञ्चमीस्वयमोश्चादिरिड् । भवति । ईश्, इशिपे । ईशिष्चे । इशिव । इशिध्वम् । ईड् , इंडिपे । इंडिये । इंडिप । ईडिनम् । समुदायद्वयापेक्ष द्विवचनम् । तेन स्वसहचरितस्य बमो ग्रहणात् यस्तनीध्याम न भवति । इंशीटोः ऐड्वम् । परोक्षासव्ययारामा भाव्यमिति वर्तमानासेवयाग्रहणम् । वचनभेदो यथासख्यनिवृत्त्यर्थः ॥ ८८ ॥ रत्पञ्चकाच्छिदयः।।४।४।८९॥ दिसापि-अनिश्चसिजक्षिलक्षणात्पश्चात्परस्य व्यञ्जनादेः शित आदिरिद् भवति । रोदिति । रुदितः । स्वपिति । स्वपितः। माणिति । माणितः । बसिति । वसितः। जक्षिति । जक्षितः । पञ्चकादिति किम् । जागति । शिदिति किम् । स्वप्ता । व्यजनादेरित्येव । रुदन्ति । अयिति किम् । रुद्यात् । स्वप्पात् ॥ ८९ ॥ दिस्योरीट् ॥ ४॥ ४ ॥ १० ॥ रुत्पश्चात्परयोदियोः शितोरादिरीद् भवति । अरोदीत् । अरोदीः । असपीत् । अस्वपीः । माणीत् । पाणीः । अश्वसीत् । अवसीः । अजक्षीत् । अनक्षीः । दिस्पोरिति किम् । रोदिति । दिसाहचयोत्सिदोस्तन्या एव । तेन रोदिपि ॥१०॥ अश्वाट् ॥ ४।४ । ९॥ | अत्ते रुत्पञ्चकात्परयोदिस्योः शितोरादिरद् भवति । आदत् । आदः । अरोदत् । अरोदः । अस्वपत् । अस्वप । प्राणत् । प्राणः । अश्वसत् । अवसः। अजक्षत् । अजक्षः । दिस्योरिसेव । अत्ति । असि । रादिति । रादिपि ॥ ९१ ।। *संपरेः कृगः स्सद् ॥ ४॥ ४ ॥९२॥ संपरिभ्यां परस्य कृग आदिः सद् भवति ।
*संस्करोति कन्याम् , भूपयतीत्यर्थः । संस्कृत वचनम् । संस्कारो वासना । तत्र नः संस्कृत समुदितमिसर्थः । परिफरोति कन्पाम् । परिष्कृतम् । परिष्कार । १ तत्र न परिष्कृतम् । भृपासमवाययोरेवेच्छन्त्येकं । तन्मतेऽन्यत्र परिकृतम् । पूर्व धातुरुपसर्गेण संवध्यते पश्चात्साधनेनेति द्विवंचनादडागमाच पूर्व स्सडेव भवति ।।
संचस्तार । परिचस्कार । समस्करोत् । पर्यस्करोत् । समस्कापीद । पर्यस्कापोत् । समचिस्करत् । पचिस्तरत् । कर्य संकृतिः । गर्गादिपागत् । संकरः परिकर रति प्रयोग. स्यात् ॥-यमिरमि-॥-सान्ती भवतीति । अन्तमहापट या अन्यस्पेति न प्रवति । पिचान्तमदानापेऽस्प प्रत्ययस्य स्थानतोऽदरिद्रासीदित्यादी 'स्वायथित '-इत्यनेन सकारस्पादायपीट् स्यात् ॥ दिस्यो. परयो सिचादाविविधानरप फिरमियार-वृतिप्रतिषेध इति । 'यजनानामऽनिटि ' इति प्राप्ताया इत्पर्य ॥-आलोपपक्षे पति । 'दरिद्रोऽवतन्या या' एपनंगाऽयतनाविपयेऽपात्यर्थ ॥-दशीद.-॥-दमिति । पीलोदस्तिनीध्यमि ' यज्ञराज ' इति पत्ये 'तवर्गस्य '-एति टस्ये 'तृतीयस्तृतीय -एति | पस्य दावे ' स्वरादेस्तामु' इति गृहि ॥-सपरे. रागः-॥-संस्करातीति । कस्यादिरिति प्याख्यानामनुस्वारस्यापि पनपे 'धुटो धुटि -इति प्रयत्तते इति न्यास
Page #492
--------------------------------------------------------------------------
________________
च० अ०
इति किरतेरला भविष्यति । संकार इत्यत्र किरतिरेव । बहुलाधिकारात् घञ् । स्सडिति द्विसकारनिर्देशात् समचिस्करदियादौ पो न भवति । परिष्करोतीत्यादौ तु 'असोङसिवूसहस्सटाम् ' (२-३-४९) इत्यादिवचनाद्भवति । टकार: स्सटि समः' (१-३-१२) इत्यत्र विशेषणार्थः ॥ ९२ ॥ उपाद्भुषासमवायप्रतियत्नविकारवाक्याध्यारे ॥ ४॥ ४ । ९३॥ उपात्परस्य कृगो भूपादिष्वर्थेष्पादिः सद् भवति । भूपालंकारः । तत्र, कन्यामुपस्करोति भूपयति इत्यर्थः । समवायः
समुदायः । तत्र न उपस्कृतं समुदितमित्यर्थः । पुनर्यत्न. प्रतियत्नः , "सतोऽर्थस्य संवन्धाय वृद्धये तादवस्थ्याय वा समीहा प्रतियत्नः । एधोदकस्योपस्कुरुते । काKण्डगुणस्योपस्कुरुते । तत्र प्रतियतत इत्यर्थः । प्रकृतेरन्यथाभावो विकार तत्र, उपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति । विकृतमित्यर्थः। गम्यमानार्थस्य वाक्यैकदेशस्य सरूपे
णोपादानं वाक्याध्याहारः। तत्र, उपस्कृतं जल्पति । उपस्कृतमधीते । सोपस्फराणि मूत्राणि। सवाक्याध्याहाराणीत्यर्थः । एप्पिति किम् । उपकरोते ॥ ९३ ॥ *किरो लवने ॥ ४ ॥ ४१,९४ ॥ उपात्परस्य किरतेः सडादिर्भवति लवने लवनविषयश्चेत्तदों भवति । उपस्कीय मद्रका लुनन्ति । उपस्कार मद्रका लुनन्ति । १ विक्षिप्य लुनन्तीत्यर्थः । ' उपाद किरो लवने (५-४-७२) इति णम् । लवन इति किम् । उपकिरति पुष्पम् ॥ ९४ ॥ प्रतेश्च वधे ॥४। ४ । ९५ ॥ प्ररूपाच परस्य किरतेधे हिसायां विषयेऽभिधेये वा सडादिर्भवति । प्रतिस्कीर्ण ह ते वृपल भूयात् । उपस्कीर्ण ह ते वृपल भूयात् । हिंसानुबन्धी विक्षेपस्ते भूयात् इत्यर्थः । अभिधेये, उरोविदारं प्रतिचरकरे नखैः। हत इत्यर्थः। वध इति किम् । पतिकीर्ण बीजं विक्षिप्तमित्यर्थः॥२५॥ 'अपाचतुष्पात्पक्षिशुनि दृष्टान्नाश्रयार्थे ।४।४।९६॥ अपात्परस्प किरतेश्चतुष्पदि पक्षिणि शुनि च कर्तरि यथासख्य हृष्टेऽन्नायिनि आश्रयार्थिनि सति सदादिभवति । अपस्किरते वृपभो हृष्टः । हपोदिलिख्य तटं विक्षिपतीत्यर्थे । अपस्किरते कुक्कुटो भक्ष्यायीं । विलिख्यावस्कर विक्षिपतीत्यर्थः। अपस्किरते श्वाश्रयार्थी । विलिख्य भस्म विक्षिपतीत्यर्थः। अपादिति किम् । विकिरति | वृषभो हृष्टः । एष्विति किम् । अपकिरति वालो धुलिं दृष्टः । हृष्टादिष्विति किम् । अपकिरति हस्ती रजश्चापलेन ॥ ९६ ॥ वो विष्किरो वा ॥ ४।४।९॥
बौ पक्षिण्यभिधेये विष्किर इति वा स्सट् निपात्यते । विकिरतीति विष्फिरः पक्षिविशेषः । विकिरोऽपि स एव । अन्ये तु पक्षिणोऽन्यत्र विकिरशब्दस्यापि प्रयोगों नास्तीत्याहुः ॥ ९७ ॥ प्रात्तम् पतेगेवि ॥ ४ । ४ । ९८ ॥ प्रात्परस्य तुम्प इत्येतस्य धातोगवि कर्तरि स्सडादिर्भवति । प्रस्तुम्पति गौः । मस्तुम्पति वत्सो मात॥-उपाद्भपा--सतोऽथेस्येति । सतोऽसबदस्य सबन्धाय लाभाय लब्धस्य वा वृद्धये आधिक्याय वृद्धत्त्य वा तावरण्याय सा पूर्वावस्थाऽस्य तदवस्थाऽस्प तदवस्त्र पहनु तस्य भाव । अपायपारहारणाऽभिमतावस्थासरक्षणम् ॥-उपस्कृत भुक्ते इति । ससत्क धान्य भुक्त इत्यर्थ ॥-याक्वाध्याहार इति । गम्यमानार्थानि पदानि सुखार्थमुधार्यन्ते । यथा 'श' इति सूत्रे कर्मण्यसति गम्यमानमपि स्वरुपेण उपादीयते। यथा वा 'किरो लवने इति उपादिति स्वरूपेण गृह्यते ।-किरो लवने । किर इति इनिर्देश कैयादिकनिवृत्यर्थ । न तु इरादेशे सति कार्यार्थस्तेन वाक्येऽपि सद् भवति ।-अपाचतु-॥-दृष्ट इति । हपच तुष्टी । हर्पण क्ति- हृष्टिरस्यास्ति अनादित्वाद । कान्तातु इट् स्यात् । हर्पिमप्यूदित मन्यते नन्दी हपूरिस्थपि तुष्टयों वाऽनेकार्थत्वात् ॥-प्रात्तुम्पते--प्रस्तुम्पति वत्स
Page #493
--------------------------------------------------------------------------
________________
1
रम् । प्रस्तुम्पको वत्सः । गीति किम् । मतुम्पति वनस्पतिः । अन्ये तु प्रात्परस्य 'तुम्पतिशब्दस्प गवि अभिधेये सडादिर्भवति । प्रस्तुम्पतिगः । मनुम्पतिरन्यः । तुरपतिधातोस्तु सद् न भवतीति मन्यन्ते । एके तु माचुम्पतेः "कपीत्यारम्भन्ते । कपि हिंसायां कन्पर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति वत्सो गातरम् हिनस्तीत्यर्थः । भगवस्तुम्पोऽस्मात्मस्तुम्पको देशः ॥ २८ ॥ उदितः स्वराचोन्तः ॥ ४ । ४ । ९९ ॥ उदितो धातोः स्वरात्परो नोऽन्तोऽवयवो भवति । नन्दति । निन्दति । नन्दितः । निन्दितः । कुण्डिता । हुण्डिता । अयं चोपदेशावस्थायामेव भवत्यनैमित्तिकत्वात् । तेन कुण्डा हुण्डेत्यादौ 'केटो गुरोर्व्यञ्जनात् ( ६-२-१६) इत्यमत्ययः सिद्धो भवति ॥ ९९ ॥ मुचादितफहफगुफशुभाम्भः शे ॥ ४ । ४ । १०० ॥ एषां स्वरान्नोऽन्तो भवति शे परे । मुञ्चति । मुञ्चते । सिश्चति । सिञ्चते । विन्दति । विन्दते । लुम्पति । लुम्पते । लिम्पति । लिम्पते । कृन्तति । विन्दति । पिशति । तृफ, तुम्फति । दृफ, हम्फति । गुफ गुम्फति । शुभ, शुम्भति । उभु, उम्मति । तृफादयः सनकारा अनकाराय तुदादिषु पञ्चन्ते । तत्र तुम्फादीनां शे नस्य लुक् इति तृफादीनां नविधानम् । विधानसामर्थ्यात्वस्य लोपो न भवतीति तृफाते तुम्फतीत्यादि द्वैरूप्यं सिद्धम् । एषामिति किम् । तुदति । श इति किम् । मोक्ता । मोक्तुम् । मुचती, पिच, बिदती उपलंती । लिपींत । कृतैत् । खिर्दत् । पिशत् । वृत् इति मुचादिः ॥ १०० ॥ जभः स्वरे ॥ ४ । ४ । १०१ ॥ जम्भतेः स्वरादौ प्रत्यये परे नोऽन्तो भवति । | जम्भयति । जग्भकः । साधुजर भी । जम्जम्भम् । जम्भो वर्तते । रवर इति किम् । जभ्यम् | "जंजब्धि ॥ १०१ ॥ रध इदि तु परोक्षायामेव ॥ ४ । ४ । ९०२ ॥ रध्यतेः वरात्परः स्वरादौ प्रत्यये परेऽन्ता नो भवति इटि तु इडादौ तु प्रत्यये परोक्षायामेव । रन्धयति । रन्धकः । साधुरन्धी । रन्धरन्धम् । रन्धो वर्तते । एटि तु परोक्षायाम् । ररन्धिव । ररन्धिम | रेधिवान् । अन्त्र नस्य लुक् । परोक्षायामेवेति किम् । रधिता । रधिव्यति । एवकारो विपरीत नियमनिरासार्थः । तेनेह नियमो न भवति । ररन्ध । ररन्धतुः । ररन्धुः । स्वर इत्येव । रद्वा ॥ १०२ ॥ रभोऽपरोक्षाशवि ॥ ४ । ४ । १०३ ॥ रभतेः स्वरात्परः परोक्षाशब्वर्जिते खरादौ प्रत्यये परे नोऽन्तो भवति । आरम्भयति । आरम्भकः । साध्वारम्भी । आरम्भगारम्भम् । आरम्भो वर्तते । अपरोक्षाश्वीति किम् । आरेमे । आरभते । स्वर इत्येव । आधा ॥ १०३ ॥ लभः ॥ ४ । ४ । १०४ ॥ लभतेः स्वरात्परः परोक्षाशव्वर्जिते स्वरादौ प्रत्यये परे नोऽन्तो भवति । लम्भयति । लम्भकः । साधुग्भी । अपरोक्षाशवत्येव । लेभे । लभते । लमेः परस्मैपदस्याप्यभिधानात् लभन्ती स्रीति केचित् । स्वर इत्येव । लब्धा । योगविभाग उत्तरार्थः ॥ १०४ ॥ आओ यि ॥ ४ । ४ । १०५ || आज परस्य लभतेः स्वरात्परो यि यकारादौ प्रत्यये नोऽन्तो भवति । आलम्भ्या गौ: । आलम्भ्या वडवा । आउ इति
1
इति । वत्सोऽपि गोरेज विदोपस्थ सामान्यान्यकव्या ॥-तुम्पतिशब्द रयेति ॥ तुम्पवेस्तियन्तरमे वाऽनुकरणं मन्यते स्वर्थ । 'किम्तिम्- तितिप्रत्ययान्तं या सतः प्रकृष्टा स्तुपतिहिंसा यस्यासो | प्रस्तुम्पक्षियोः ॥ - कपीत्यारम्भन्ते इति । कपे. सौधात् कम्पेर्वा कम्पन 'सम्पद' इति किप् कम्प्योः एति गलुक् ॥ जः स्वरे ॥ - जम्भयतोखे । भजभ मेधुने जसु जभेदू जुभु गाविना । जम्भन्धं जम्भमानं या अनुके जिम् ॥-अंजन्धीति । ईति जगभीति न तु नागमः । आगमशासनमनित्यमिति न्यायात् ॥ रध इटि तु ॥ विपरीतनियमनिरासार्थ
1
Page #494
--------------------------------------------------------------------------
________________
२०म०
Removewa
किम् । लभ्यः । यीति किम् । आलब्धा ॥ १०५ ।। उपात्स्तुतौ ॥ ४।४। १०६ ॥ उपात्परस्य लभतेः स्वरात्परो यकारादौ प्रत्यये परे स्तुतौ । प्रशंसायां गम्यमानायां नोऽन्तो भवति । उपलम्भ्या विद्या भवता । उपलम्भ्यं शीलम् । स्तुताविति किम् । उपलभ्या वार्ता । उपलभ्यमस्माइपलात् किञ्चित् ॥१०६॥ निख्णमोवों ॥ ४ । ४ । १०७ ॥ जो ख्णमि च प्रत्यये परे लभतेः स्वरात्परो नोऽन्तो वा भवति । अलाभि । अलम्भि । लाभलाभम् । लम्भलम्भम् ॥१०७॥ 'उपसात् खल्धोश्च ॥ ४।४।१०८ ॥ उपसर्गात्परस्य लभेः स्वरात्परः खल्घजोख्णिमोश्च परयोनौऽन्तो भवति । खल् ईपत्मलम्भम् । इषदुपलम्भम् ।। दुष्मलम्भम् । सुप्रलम्भम् । घन, मलम्भः । उपलम्भः । विलम्भः । जि, मालम्भि । रुणम् . प्रलम्भंप्रलम्भम् । उपसर्गादिति किम् । इपल्लभः । लाभो वर्तते । जिख्णमोर्नियार्थमुपसर्गादेव खलूघजोरिति निययार्थ वचनम् ॥ १०८ ॥ सुदुभ्यः ॥ ४। ४ । १०९ ॥ सुदुइत्येताभ्या व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात्पराभ्या परस्य लभतेः स्वरात्परः खल्पजोः परयोर्नोऽन्तो भवति । खल् , अतिमुलम्भम् । अतिदुर्लम्भम् । घञ् , अतिमुलम्भः । 'अतिदुर्लम्भः । उपसगादित्येव । सुलभम् । दुर्लभम् । सुदुर्लभम् । सुलाभ' । दुलाभः । सुदुभिः । अतिसुलभमतिदुर्लभमिसते पूजातिक्रमयोरनुपसर्गत्वात् । उपसर्गादेव मुदुर्घ्य इति नियमार्य है। वचनम् । बहुवचनं व्यस्तसमस्तपरिग्रहार्थम् दुस्संग्रहार्थ च ॥ १०९ ॥ नशो धुटि ॥ ४ । ४ । ११० ॥ नश्यतेः स्वरात्परो धुडादौ प्रत्यये परे हैं नोऽन्तो भवति । नंष्टा । नष्टुम् । नक्ष्यति । निनक्षति । धुटीति किम् । नश्यति । नशिता ॥ ११॥ मस्जेः सः ॥ ४ । ४ । १११॥ मस्जतः स्वरात्परस्प सकारस्य स्थान धुडादा प्रत्यय नाऽन्ता भवति । मक्ता । मड्क्तम् । मझ्यति । मिमक्षति । ममपथ । अमाहा । आदेशकरणं नलोपाधैम् । मनः । मनवान् । मक्त्वा । तसि, मामक्तः । पुटीति किम् । मन्जनम् ॥ १११ ॥ * सृजिद्दशोकिति ।। ४ । ४। ११२॥ सृजिशोः स्वरात्परो धुडादौ प्रत्यये अकारोऽन्तो भवति 'अकिति' किति तु न भवति । स्रष्टा । घटम् । स्रष्टव्यम् । असाक्षीत् । परत्वादकाइति । नियमस्तु पूर्वसूत्रात्स्वराधिकारे यदव इट्ग्रहण करोति तस्मादेव सिद्ध इति ॥-उपसर्गात्खल-1 उपसर्गनियमस्तु न भवति 'शप उपशम्भने' इति ज्ञापनात् ।।-सुदुभ्यः ॥-समस्ताभ्यां चेति । अन्न समस्तग्रहणेन विपर्यस्तावपि गृखते । यत सामस्य हि योरपि एकस्मिन् प्रयोगे योजन तच कमन्धुऊनाभ्या भवाते । तेन दु सुलाभ इति व्यावृत्युदाहरणमुपशम् । या तु साक्षात् । विपर्यस्तग्रहस्तन सुखार्थ गोयलीवईन्यायवत् ॥-अतिसुदुर्लभ इति। अतिशयेन सुष्टु दु खेन लभ्यते । दुखत्यातिशयाऽतिशप ॥-नियमार्थामेति । गैव सिदेऽस्पारम्भादित्यर्थ । विपरीतनियमस्तु न। 'शप उपलम्भने' इत्यस्पेव ज्ञापकत्वात् ॥-मस्जेः सः॥-नलोपामिति । न वाच्य मका इत्यादिपु स्वरात्परे विधीयमाने नागमे सयोगमभ्यस्थत्वात्सकारस्य लोपो न प्राप्त । यतोऽीको न्स्सयो गोऽपरश्च स्त्र ततश्च द्वितीयसयोगादी सख लुक् । मम इत्यादी तु सलुकि कृते 'नो व्यजनस्य' इति उपान्त्यलोपे करी ये सलुरु असन् भवति इति नलोपाथमादेशकागमभागि । पाणिनो नु साबरो नो विहित सयोगश्च त्रयाणामपीट इति सयोगादी सतुर । यधेव मक्ते यादो सयोगद्वयविवक्षा एप ताई इन्दिरोपिरतीत्या दस दिल न प्रामोति । तत्रापि सबोगद्यविक्षापा दस्पादिस्यात् । न । 'न बदनम्' इत्यत्रावधारणत्वात् एव व्याख्या कार्या आदिरेव बदन न द्विरुच्यते । अन तु नकारापेक्षया दकारोऽन्तेऽपि । यद्वा द्वितीयस्थाऽवयवस्य सयोगपूर्वावयवानन्तरस्य ग्रहणात् ॥-अः सृजि-॥
FaceT
Page #495
--------------------------------------------------------------------------
________________
रागमे सति वृद्धिः । सक्ष्यति । द्रष्टा । द्रष्टुम् । द्रष्टव्यम् | अद्राक्षीत् । द्रक्ष्यति । सरेिस्रष्टि । सरिसृष्टः । दरिद्रष्टि । दरिद्रष्टः । ङित्यपि नेच्छयेके । घुटी सेव । सर्जेनम् । दर्शनम् । अकितीति किम् । सृष्टः । दृष्टः । सिसृक्षति । दिदृक्षते । प्रसज्याश्रयणात्पतिपेधे घुटीति नाश्रीयते । तेन सिज्लुचो घुडादित्वं मति वर्णाश्रयत्वेन स्थानिगानाभावेऽपि कित्त्वं प्रति स्थानिवद्भावात् किदाश्रयः प्रतिषेधो भवति । असृष्ट असृष्ठाः समदृष्ट । समदृष्टाः । धातोः स्वरूपग्रहणे 'तत्प्रत्यये विज्ञानात् चेह न भवति । रज्जुसृभ्याम् । देवदृग्भ्याम् ॥ ११२ ॥ स्पृशादिसृपो वा||४|४|११३ ॥ स्पृशमृशकृपतृपदृपां नृपश्च स्वरात्परो घुडादौ प्रत्यये परेऽकारोऽन्वो वा भवति अकिति । स्मष्टा । स्पर्द्धा । स्पष्टुम् । स्पर्ष्टम् । स्प्रष्टव्यम्। स्पष्टव्यम् । अस्माक्षीत् । अस्पार्क्षत् । स्मक्ष्यति । स्पर्क्ष्यति। एवं न्रष्टा । मष्टों । क्रष्टा । कर्ष्या । त्रप्ता । वर्ता । द्रता । दर्ता | सप्ता। सती । घुटी - त्येव । स्पर्शनम् । मर्शनम् । अकितीत्येव । स्पृष्टः । पिस्पृक्षति॥ ११३ ॥ इरवस्य तः पित्कृति ||४|४|११४॥ घुटीति निवृत्तमसंभवात् अकितीति च 'सोस्तो अनिषि' इति सुनाकरणात् । ह्रस्वान्तस्य धातोः पिति कृत्प्रत्यये परे तोऽन्तो भवति । *जगत् । अविचित् । सोमसुत् । पुण्यकृत् । आगत्य । विजित्य । प्रस्तुत्य । महृत्य । ह्रस्वस्येति किम् । ग्रामणीः। आलूय । पिदिति किम् | चितम् । स्तुतम् | कृतीति किम् । अजुहवुः। ग्रामणि कुलं वृत्रह कुरुमिरात्र तु' असिद्धं बहिरङ्गमन्तरङ्गे' इति न भवति । सुशुः उपशूयेत्यत्रान्तरङ्गत्वाद्विशेषविहितत्वाच्च वृद्दीर्घत्वं च भवति ॥ ११४॥ अतो न आवे ॥४|४|११८२॥ धातोर्विहिते अपने प्रत्यये परेऽकारस्य योऽन्तो भवति । पचमानः । पवमानः । कचचमुद्वहमानः । करिष्यमाणः । विद्यमानः । अत इति किम् । शयानः। भुञ्जानः । आन इति किम् । पचन् । पूर्वान्तकरणं 'मव्यस्याः' ( ४ - २ - ११३ ) इसाकारनिष्टत्यर्थम् ॥ ११५ ॥ तीनः || ४ | ४ | ११६ || आस्तेः परस्थानस्या देरी कारो निपासते । आसीनः। उदासीनः । उपासीनः | अध्यासीनः ॥ ११६ ॥ ऋतीर् ॥४|४|११७॥ ऋकारान्तस्य धातोः किति ङिति च प्रत्यये परे निर्देशात् ऋकारस्यैव स्थाने इरित्ययमादेशो भवति । तीर्णम् । दीर्णम् । आस्तीर्णम् । विशीर्णम् । ङिति, रिति । गिरति । बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । चिकीर्षति । जिहीर्षति । वितीति किम् । तरति ॥ ११७ ॥ *ओष्ठादुर् ॥ ४ । ४ । ११८ ॥ धातोरोयाद्वर्णात्परस्य ऋकारस्य विङति प्रत्यये परे उरादेशो भवति । इरोऽपवादः । पूर्तः । पूः । पुरौ । पुरः । पोपूर्यते । पोपुरति । बुबूति । पैति । पति । दन्त्योऽप्योद्वयः । तेन वचूर्षते प्राचूर्षति । ओष्ठ्यादिति किम् | तीर्णम् । धातोरिति विशेषणादिह न भवति । समीर्णम् । कितीसे । -प्रसज्याश्रवणादिति । प्रसज्येति क्वान्त तत प्रसज्यप्रतिषेध । तर्हि प्रसज्य कथम् । सत्यम् । 'ते लुग्बा' इति लोपेऽव्ययसबन्धित्वाभावात्सेलोपाभावे भविष्यति ॥ घुटीति नाश्रीयते इति । जगमर्थ अहिति घुडादौ प्रत्यये भवतीति नाश्रीयते इति ॥ तत्प्रत्ययेति । तस्माद्धातोर्घुडादौ प्रत्यये कार्यविज्ञानम् । अत्र तु रज्जुसृडिति नाम्न ॥ ह्रस्वस्य तः ॥ - सोस्तो निपीति ह्रस्वान्तादस्मादेव सुयजोईनि यिति अकित्सभव इत्यर्थं । यहा किप पिश्वविधानात् नैयासिका किता कृता पित्वविधानमित्युत्तर प्राहु । यदि दि कितीति सबध्येत तदा पितृकरण निरर्थक स्यादिति ॥ - जगदिति । 'दिद्युत्' इति क्रियाशब्दोऽत्र सज्ञाशब्दस्तु 'गमेदिद्दे या' इति साधु ॥ - असिद्ध वहिरङ्गमिति । एकन छौबे इस्वोऽन्यन्न नलोप. ॥ ऋद्वतां ङितीर् ॥ ऋकारस्यैवेति । न स्वनेकवर्ण. सर्वस्येति ॥ ओष्ठयादुर्
Page #496
--------------------------------------------------------------------------
________________
श्रीगश०.१
॥
ABOROSPE
निपरणम् । निपारकः । प्रावरणम् । पावारकः । केचित्तु उपान्त्यस्यापि गत उरमिच्छन्ति । पृण्मृणोर्यब्लुप तस् 'अहन्पश्चम (४-१-१०७) इत्यादिना दीर्घत्यम् । परिपूर्ण । मरिमूर्णः । अविशेषनिशाचदपि सगृहीतम् ॥ ११८ ॥ 'इसासः शासोऽव्याने ॥ ४ ॥ ४ ॥ ११९ ॥ शास्तेरवयवस्थासः स्थानेऽडि व्यसनादौ च डिति प्रत्यये परे इसित्ययमादेशो भवति । अछि, अशिपत् । अन्वशिषत् । क्लिति पञ्जने, शिष्टः । शिष्टान् । अनुशिष्टः । शिष्टा । अनुशिष्य । शिष्यः । शिष्यते । शोशिष्यते । शिष्टः । शिष्ठः । शिष्यः। शिष्यः । शास: शिसित्यकला आस इविधानं यह लुपि शाशिष्ट इत्यादिश्योगार्थम् । अन्यथा शिष्ट इत्यादि स्यात् । अळ्यजन इति किम् । प्रशासतुः । शशासुः । शासति । विडतीत्येव । शास्ता । शास्त्रम् । शास्ति ॥ ११९ ।। कौ ॥ ४ । ४ । १२० ॥ शाशोऽवयवस्यासः स्थाने काविसादेशो भवति । आर्यशीः । मित्रशीः ॥ १२० ॥ आरः ॥ ४ । ४ । १२१ ॥ आङः परस्म शाशोऽवयवस्थासः स्थाने कावेवेसादेशो भवति । आशीः । आशिपी । आशिपः । पूर्वेण सिद्ध नियमार्थो योगः । तेनेह न भवति । आयुराशारते । आशावहे । आशास्महे ॥ १२१ ॥ वोः प्वव्यञ्जने लुक् ॥४।४ । १२२ ॥ पौ यकाररहितव्य जनादौ च प्रत्यये पकारवकारयोर्लुम् भवति । पुग्रहणममत्ययार्थम् । पौ, कोपयति । क्षमापयति । अव्यञ्जने, स्नूतम् । मातम् । ऊतम् । देदितः । शेश्रिवः । अजेजीव । दिदिवान् । दिदिवासौ । दिदिवासः । कण्डूमिच्छतीति कण्डूयते किए । कण्डूः । कण्डवौं । कनुवः । लोलूः । बोभूः । लून्युः । पून्सुः । पिचि ते देवोः सुतेः, सुदेः । कथं वृक्षस्यतीति वृक्ष । णिलुकः स्थानिवत्त्वात् भविष्यति । यवर्जनं किम् । वय्यते । सेव्यते । व्यञ्जन इति किम् । क्नूयिता । देविता । प्रत्ययावत्पययोः प्रत्ययस्यैवं ग्रहणात् धात्ववयवे न भवति । बेश्चकः ॥ १२२ ॥ कृतः कीर्तिः ॥ ४।४ । १२६ ॥ कृतण् इत्येतस्य की इसयमादेशो भवति । कीर्तयति । कीर्तयतः । कीर्तयन्ति । कात्तिः । कृत "ऋतुदुपदेशोऽचीकृतदित्यत्र “अकारश्ररणार्थः । इकारान्तनिर्देशो मङ्गलार्थः ॥ ११३ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनवृत्तौ चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ इति चतुर्थोव्यायः ॥ ४ ॥ दुर्योधनो/पतिजैत्रबाहु गृहीतचेदीशकरोऽवतीर्णः ॥ अनुग्रहीतुं पुनरिन्दुषंशं श्रीभीमदेवः किल भीम एव ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥
॥-केचित्तपान्त्येति । कारावयवयोगादातरपि फरकार । विशेषणमन्त' इति न्यायान ककारान्ताव सामान्याधिकरण्ये च पठी समते, तन्मते तु धातोः सबन्धिन फरकारस्य उर ततो व्यधिकरणे पष्ठीत्युपागच सिवम्।।-इसास:-॥-शिष्ट इत्यादीति । मलबन्तरूणापि इसादेश स्यादित्यर्थ ॥-कौ ॥ पूपि सिद्ध पापिति पृथकरण को गालागाऽनित्यत्वज्ञापनार्थम् । तेनाऽव्ययिति सिद्धम् ।
न च वाच्य णितुकः स्थानिस्य 'न सधि'-इत्यस्य प्रस्थानात् ॥-आङः॥-कावेति । आऊ एप कापिति प्रत्यपनियमस्तु न पूर्वेणेकपोगाऽकरणार । को म्यानकार्यमऽनित्य च । तेन गिरो गिर 12 गागाशित न दीर्घायू राजनजीरणादो नोपाऽभाध सिस' ॥-कनः कीर्तिः ॥-दुपदेश इति । अयमर्थ धातुपाठे कोणिति पठ्यता किमनेनेत्याह-कारश्रवणार्थ इति । यतः 'नाना ' त्या पाहणसामगारकीरा देशो वाध्यते । ननु तणित्या कारमपनीय कार एप फिरताम् । एव चपर्णस्येत्यनापि वर्गग्रहण न कार्य भवेत् । सत्यम् । कृत इति
ते तु कृतेत वा गृह्यते इति सदेह स्पात् ॥ इत्याचा पाय ॥ ॥ गृहीतचेदीशकर इति पापडणभीमपक्षे चेदीशो दुःशासनस्त इस्तो हि भीमेन कृत्तः । द्वितीयपक्षे तु चेदीशो आहालीय. कर्णः स गृहीतको गृहीतराजदेवभागः । तस्मात मालमेशे सुवर्गमाविको भीमदेव भागिनाय ॥ ॥ ॥
rce
Page #497
--------------------------------------------------------------------------
________________
॥ अथ पञ्चमोऽध्यायः॥
आ तुमोऽत्यादिः कृत् ॥५।१ । १॥ धातोर्विधीयमानस्त्यादिवर्जितो वक्ष्यमाणः प्रत्ययस्तुममभिव्याव्य कृत्संज्ञो भवति । "धनयात्यः । “उदकेविशीर्णम् । गोदायो ब्रजति । अत्यादिरिति किम् । पणिस्ते । कृत्पदेशा' 'तिकृतौ नाम्नि ' (५-१-७१) इसेवमादयः ॥ १॥ *बहुलम् ॥५।१ ।२॥ अधिकारोऽयम् । कृत्मत्ययो यथानिर्दिष्टात् अर्थादेरन्यत्रापि बहुलं भवति । पादाभ्यां हियते पादहारकः । गले चोप्यत इति गलेचोपकः । मुह्यत्यनेनात्मेति मोहनीयं कर्म । नाति तेनेति सानीयं चूर्णम् । एवं यानीयोऽश्वः । दीयते तस्मै इति दानीयोऽतिथिः । संप्रदीयतेऽस्मा इति संप्रदानम् । एवं स्पृहणीया विभूतिः । समावतते तस्मादिति समावर्तनीयो गुरुः । एवमुद्रेजनीयः खलः । तिष्ठन्त्यस्मिन्निति स्थानीय नगरम् । एवं शयनीयः पल्यङ्गः ॥२॥ कर्तरि ॥५।१।३ ॥ कृत्मत्ययोऽर्थविशेपनिर्देशमन्तरेण कर्तरि भवति । कारकः । कर्ता । पचः। नन्दनः॥३॥ व्याप्ये घुरकेलिमकृष्टपच्यम् ॥५॥१॥४॥ घुर केलिम इसेतो प्रत्ययौ कृष्पच्यशब्दश्च व्याप्ये कर्तरि भवतीति वेदितव्यम् । घुरो वक्ष्यते । *केलिमोऽत एव वचनात् ज्ञायते । कृष्टपच्ये यश्च । भज्यते स्वयमेव, भङ्गरं काष्ठम् । एवं भिदुरः कुशूलः । छिदुरा रज्जुः । भासमिदिविदा कर्तर्येव घुरः कर्मकर्तुरसंभवात् । भासते इत्येवंशीलो भासुरः । एवं मेदुरः । विदुर । के चिच्छिदिभिदोरपि कर्तरि घुरमिच्छन्ति । दोपान्धकारभिदुरो दृप्तारिखक्षश्छिदुर इति । पच्यन्ते स्वयमेव पचेलिमा मापाः । एवं भिदेलिमास्तण्डुलाः । कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः शालयः ॥ ४ ॥ संगतेऽजर्यम् ॥५॥१॥५॥ संगमनं संगतम् । तस्मिन्कर्तयभिधेये नपूर्वाज्जीयतेर्यमत्ययो निपात्यते । न जीर्यतीति अजयम् आर्यसंगतम् । मृगैरजर्य जरसोपदिष्टम् । सामान्यविशेषभावेन चोभयोरपि प्रयोगो भवति । तेन संगतमार्येण रामाजर्य कुरु द्रुतम् । अनय संगतं नोऽस्तु । संगत इति किम् । अजरः पटः । अजरिता कम्बलः । कर्तरीत्येव । अजार्य संगतेन ॥५॥ रुच्याव्यथ्यवास्तव्यम् ॥५।१।६॥ एते कर्तरि निपात्यन्ते । रोचते पूर्वाद व्यथतेश्च क्यप् प्रत्ययो वसतेस्तु तव्यण निपात्यते । रोचते इति रुच्यो मोदको मैत्राय । न व्यथते इत्यव्यथ्यो मुनिः । वसतीति वास्तव्यः॥ ६॥ भव्यगेयजन्य
centercenarenesawarekare
अहं ॥-आ तुमोऽत्यादि कृत् ॥-धनधात्य इति । अत्र कृत्सज्ञाया 'कारक कृता' इति समास ॥-उदकेविशीर्णमिति । अत्र 'केन' इति समास । 'तत्पुरुपे काते' इत्यलुम् । गोदाय इवत्र तु 'इस्युक्त कृता' इति स ॥-बहुलम् ॥-अथारिति। आदिपदादुपपदधात् गृह्यते ॥-स्पृहणीया विभूतिरिति। स्पृह्यतेऽस्यै स्पृहणीया विभूति कर्मतापजा स्मृत्यत इत्यर्थः। च्याप्यस्य 'स्याप्य'-इति वा सप्रदानसज्ञा ॥-च्या. प्ये घुर-॥-केलिमोऽत पत्र वचनादिति । विहाविसापचिभिद्यादे केलिम" इति औणादिको नियतधातुविपयोऽय तु सर्वविषय इत्याह ॥ लगतेऽज-॥ केपादिकस्य जशो निपातन न दृष्टमित्याह-जीर्यतीति
Page #498
--------------------------------------------------------------------------
________________
रम्यापात्याप्लाव्यं नवा ॥५॥१७॥ एते करि वा निपात्यन्ते । भावकर्मणोः प्राप्तयोः पक्षे कर्तरि विधानार्थमिदम् । भूगायविरमयतिभ्यो यो यः प्रत्ययो ।
पं० अ० यश्च जनेरापूर्वाभ्यां च पतिप्लुभ्यां ध्यण् स कतरि वा निपात्यते । भवत्यसाविति भव्यः । पक्षे भव्यमनेन । गायतीति गेयो गाणकः सानाम् । गेयानि माणवकेन । सामानि । जायतेऽसाविति जन्यः । जन्यमनेन । रमयत्यसौ रम्यः । रम्यते रम्यः । आपतत्यसावापात्यः । आपात्यमनेन । आप्लवतेऽसाप्लाव्यः । आप्लाव्यमनेन ॥ ७ ॥ प्रवचनीयादयः ॥५।१।८ ॥ प्रवचनीयादयः कर्तयनीयप्रत्ययान्ता वा निपात्यन्ते । प्रवक्ति मन्ते ना प्रवचनीयो गुरुः शासनस्य । प्रवचनीयं गुरुणा शासनम् । उपतिष्ठत इति उपस्थानीय. शिष्यो गुरोः । उपस्थानीयः शिष्येण गुरुः । एव रमयतीति रमणीयो देशः । मदयात इति मदनीया योपित् । दीपयतीति दीपनीयं चूर्णम् । मोहयतीति मोहनीयं कर्म । ज्ञानमाणोतीति ज्ञानावरणीयम् । एव दर्शनावरणीयम् ॥ ८॥ लिपीड्स्थासवसजनरुहज़भजेः क्तः ॥५।१।९ ॥ एभ्यः कमत्ययो यो विहित स कर्तरि वा भाति । श्लिष्टः । आश्लिएः कान्तां | कामुकः । आश्लिष्टा कान्ता कामुकेन । आश्लिटं कामुकेन । जीङ्, अतिशयितो गुरु शिष्यः । भतिशयितो गुरुः शिष्येण । अतिशयितं शिष्येण । उपस्थितो गुरु शिष्यः । उपस्थितो गुरुः शिष्येण । उपस्थितं शिष्येण । आस् , उपासितो गुरु शिष्यः । उपासितो गुरु शिष्येण । उपामितं शिष्येण । वस् , अनू पितो गुरुं भवान् । अनूपितो गुरुभवता । अनूपितं भवता । जन् अनुजातो माणवको माणविकाम् । अनुजाता माणविका माणन केन । अनुजातं माणवकेन । विजा| ता वत्सं गौ । विजातो वत्सो गवा। विजातं गवा । रुह. आरूढो वृतं भवान् । आरूढो क्षो भाता । आवढं भवता । ज , अनुजीर्णो कृपली चैत्रः । अनुप्राप्य जीर्ण इत्यर्थः । अनुजीर्णा कृपली चैत्रेण । अनुजीर्ण चैत्रेण । भज , विभक्ता भ्रातरो रिक्यम् । विभक्तं भ्रातृभिः रिक्थम् । विभक्तं भ्रातृभिः । अकर्मका अपि हि धातव उपसर्गसंबन्धात्सकर्मका भवन्तीति शीडादिग्रहणम् । अन्यथाऽकर्मकत्वादुत्तरेणैन सिद्धम् । श्लिपभजी केवलावपि सकर्मको ॥२॥ आरम्भ।।१।१०॥ आरम्भे आदिकर्मणि भूतादित्वेन विवक्षिते वर्तमानाद्धातोर्यः क्तो विहितः स करि वा स्यात् । प्रकृतः कट भवान् । प्रकृत. कटो भवता । प्रकृतं भवता । प्रभुक्त ओदनं चैत्रः। प्रभुक्त ओदनश्चैत्रेण । प्रभुक्तं चैत्रेण॥१०॥ गत्यर्थाकर्मकपिवभुजेः॥५॥११॥ भूतादौ यः क्तो विहितः स गत्यर्थेभ्योऽकर्मकेभ्यश्च धातुभ्यः पिवभुजिभ्यां च कर्तरि वा भवति । गत्यर्थ , गतो मैत्रो ग्रामम् । गतो मैत्रेण ग्रामः । गतं मैत्रेण । यातास्ते ग्रामम् । यातस्तैग्रामः । यातं तैः । अकर्मक, आसितो भवान् । शयितो | भवान् । आसितं भवता । शयितं भवता । सकर्मका अप्यविवक्षितकर्माणोऽकर्मकाः । तेन पठितो भवान् । एवं प्रख्यातः। विदितः । अविवक्षितकर्मभ्यो नेच्छन्त्येके। तन्मते कृतो देवदत्तः हृतो देवदत्तः इत्यादि कर्तरि न भवति । कालभावाधभिश्च कर्मभिः सकर्मका अप्यकर्मका उक्ताः । तेन त्रैरूप्यं भवति । ॥-ग्लिपशीड्-॥ अनुपूर्वो जू प्रायुपसर्जने जरणे वर्त्तते जनिस्तु जननोपसर्जनायां प्राप्ताविति भेद ॥-आरम्भे-भूतादित्वेन विवक्षिते इति। आदिशब्दाहृत्तमानत्यभविष्यत्वयोरपि परिग्रह । यथा ज्ञातुमारभते प्रज्ञात । कपितु प्रारप्स्यते प्रकष्ट ॥ गत्यर्थाक ॥-कालभावाऽध्यभिश्चेति। उपलक्षणरवाद्देश इत्यपि ज्ञेय तेन सुप्तो भवान् कुरूनित्यादि द्रष्टव्यम् ॥-तेन त्रैरूप्य भवतीति। 'कालाध्य'-इत्यादिना युगपत्सकर्म
Page #499
--------------------------------------------------------------------------
________________
Sil सुप्तो भवान् मासम् । मुप्तो भवता मासः। सुप्तं भवता मासम् । एवमोदनपाकं सुप्तो भवान् इसादि । पिव, पयः पीता गावः । इदं गोभिः पीतम् । इह गोभिः पीतम् । १ भुजि, अन्नं भुक्तास्ते । इदं तैर्भुक्तम् । इह तैर्भुक्तम् ॥ ११॥ अद्यर्थाचाधारे ॥६॥२॥ १२ ॥ अद्यर्थात् आहारार्थात् धातोगैसकर्मकपिवभुजेश्च यः क्तः स आधारे
वा भवति । इदमेपां जग्धम् । इदं तैर्जग्धम् । इह तैर्जग्धम् । इदमेपामभ्यवहृतम् । इदं तैरभ्यवहृतम् । इदं तेपामशितम् । इदं तैरशितम् । आरम्भे तु कर्तर्यपि भवति । इह ते अन्नं पाशिताः । इह ते मधु पलीढाः । गसर्थादिभ्यः खल्वपि । इदं तेषां यातम् । इदमहेः सप्तम् । इदमेपामासितम् । इदमेपां शयितम् । इदं गवां पीतम् । इदं तेपां सुक्तम् । पक्षे कर्तृकर्मभावेषु पूर्वाण्येवोदाहरणानि ॥ १२ ॥ क्त्वातुमम् भावे ॥५।१।१३ ॥ *वेति निवृत्तम् । क्त्वा तुम् अम् इसेते प्रत्यया भावे धात्वर्थमात्रे वेदितव्याः। कृत्वा जति । कर्तु ब्रजति । कारंकारं ब्रजति । चौरंकारमाकोशति । अतिथिवेदं भोजयति ॥ १३ ॥ भीमादयोऽपादाने ॥ ५।१।१४ ॥ भीमादयः शब्दा अपादाने साधवो भवन्ति । विभ्ययस्मादिति भीमः । एवं भीष्मः । भयानकः। वरुः । समुद्रः । सुवः । सुक् । रक्षः । संकसुकः । खन्नतिः । उणादिप्रययान्ता एते संप्रदानाच्चान्यत्रोणादयः' (५-२-१५) इति निषेधेनाप्राप्ता निपात्यन्ते ॥ १४॥ संप्रदानाचान्यत्रोणादयः॥५।१ । १५॥ संप्रदानादपादानाच्चान्यत्र कारके भावे चोणादयः प्रत्यया भवन्ति । कृत्त्वाकर्तर्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते । करोतीति कारुः । वातीति वायुः । कपितोऽसाविति कर्मणि कपिः । तन्यतेऽसाविति तनुः । ऋचन्ति तयेति ऋक् । वृत्तं तत्रेति वर्म । चरितं तत्रेति चर्म ॥ १५ ॥ असरूपोऽपवाद वोत्सर्गःप्राक् क्तेः ॥ ५।१।१६ ॥ इतः सूत्रादारभ्य स्त्रियां क्तिरित्यनः माक् योऽपवादस्तद्विपयेऽपवादेनासमानरूप *उत्सर्ग औत्सर्गिक. प्रत्ययो वा भवति । अवश्यलाव्यम् । अवश्यलवितव्यम् । अवश्यलवनीयम् । ज्ञः । ज्ञाता। ज्ञायकः । नन्दनः । नन्दकः । नन्दयिता । असरूप इति किम् । व्यणि यो न स्यात् । कार्यम् । डचिपयेऽण् न स्यात् । गोदः । अनुबन्धोऽप्रयोगी इति सारूप्यमेव । प्राक्क्तेरिति किम् । कृतिः । चितिः । रक्षितम् । रक्षणम् । धादिर्न भवति । चिकीर्पा । जिही । तिने भवति । ईपत्यानः । सुपानः । दुष्पानः । खल् न भवति । अपवादत्यादिविषये तु असरूपोऽप्युत्सर्गत्यादिन प्रवर्तते इति 'श्रुसद-(५-२-२) इत्यादिसूत्रे *वाग्रहणेन ज्ञापयिष्यते ॥ १६॥ ऋवर्णव्यञ्जनाद् ध्यण् ॥५।१।१७॥ ऋवर्णान्ताव्यञ्जनान्ताच धातोयण् प्रत्ययो भवति । कार्यम् । हार्यम् । पाक्यम् । वाक्य
।
कव्वमर्कमकत्व चोक्त तेनाकर्मकत्वात् कर्तरि भावे च सकर्मकात् कर्मणि प्रयोग इति त्रैरूप्यम् ॥-सुप्तो भवान्मासमिति । अव यावता कर्मसज्ञा तावता कर्मणि द्वितीया । यावता स्वकर्मसज्ञा तावता कर्तरि क ॥ अद्यर्थाचा-॥ नन्विद तैर्जग्धमित्यादी आधाराऽभावाकर्मणि स्वयमेव को भविष्यति कि विकल्पेनेति । न । तक्रकौण्डिन्यन्यायेनाधार एव एन्यः क. स्यात् । यथा 'गत्यर्थात् कुटिले' इत्यत्र यड् ॥-पूर्वाण्येवोदाहरणानीति । 'गत्यर्याऽकर्मक'-इति सूत्रे दर्शितानि ॥ क्त्वातुम-॥-चेति निवृत्तमिति । कारकनिवृत्ते ॥-असरूपोप-॥ अपोद्यते हेव्यते | उत्सर्गोऽनेनेति व्यञ्जनाय ॥-उत्सर्ग इति । उक्रम्पाऽपवाद सृज्यते विधीयत इति घ । नन्वत्र वाग्रहण किमयं यतोऽपवादो विशेषविधानादुत्सर्गस्तु पक्षे अस्मादचनाइविष्यति । सत्यम् । वाग्रहणाऽभावे सर्वोऽप्युत्सर्गोऽपवादे एवं प्रवर्तते तत कत्यादी अपवादविषयाभावात् तृजादिन स्यात् । ज्ञातेत्यादी त्वपवादस्य कस्य दर्शनारस्थात् ॥-औत्सर्गिक इति । उत्सर्जनमिति यदा भावे घन् तदा प्रयोजनार्थ इकण यदा तु कर्मणि घञ् तदा विनयादिभ्यः स्वार्थिक इकण ॥-अपवादत्यादिविषये त्विति । अअ सूत्रे विशेपाऽनभिधानाच्यादिरपि प्राप्नोति ॥-वाग्रहणेनेति । यद्यनेनाप
Page #500
--------------------------------------------------------------------------
________________
अ०
॥२॥
Erecexceedee
हम णकारो वृद्ध्यर्थः । पकारः केनिटः-(४-१-२११) इत्यत्र विशेषणार्यः ॥ १७॥ पाणिसमवाभ्यां सृजः ।।५।१।१८॥ पाणिपूर्वात्समवपूर्वांच०
सृजेयण प्रसयो भवति । नदपान्त्य 'क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्या रज्जुः । समवसज्यते इति समवसर्म्यः पाणिसमवाभ्यामिति किम् । सुज्यम् । संसृज्यम् । समवेति समुदायपरिग्रहार्थ द्विवचनम् ॥ २८ ॥ उवणोदावश्यके ॥५1१1१९ ॥ अवश्यस्य भावोऽवश्यंभाव इति वा अकांज आवश्यकम् । तारमन्योत्ये उवर्णान्तादातोमर्यण् भवति । लाव्यम् । पाव्यम् । यन्नियोगात कर्तव्यम् अर्थमकरणादिना निश्चितं तसायं प्रत्ययः । लान्गमवश्यम् । पान्यमवश्यम् । अवश्यलान्यम् । अवश्यपाव्यम् । अनावश्यंशब्देनापि अवश्यंभावो बोत्यते मयूरपंसकादित्वाच रामासः । अवश्यस्तुत्य इति परत्वात् क्यम् । आवश्यक इति किम् । लव्यम् । पन्यम् ॥ १९ ॥ 'आसयवपिरपिलपित्रपिटिपिदाभिचम्यानमः ॥५॥२॥२०॥ आपूर्वाभ्यां सुनोतिनमिभ्यां गोत्यादिश्यश्च धातुभ्यो ध्यण् भवति । गापवादः। आसान्यम् । याम्पम् । वाप्यम् । राप्यम् । लाप्यम् । अभिलाप्यम् । अपत्राप्यम् । डेप्यम् । दभिः सोत्रो वन्धने वर्तते । दाभ्यम् । अबदाभ्यम् । 'आचाम्यम् । आनाम्पम् । नमिरन्तभूतण्यः सकर्मकः । अकर्मका अपि हि धातनो ण्यर्थे वर्तमानाः सकर्मका भवन्ति । यथा नेमि नमन्ति | "डिपेः कुटादिलाये गुणो न लभ्यते इति ध्यण विभीयते । आनमेनेचान्त्यक ॥ २०॥ वाधारेऽमावस्या ॥५॥१॥२२ ॥ अमापूवोद- स सतेराधारे ध्यण प्रत्ययो धातो. पक्षे इस्व निपात्यते । अमाशब्दः सहाः सदनसतोऽस्या सूर्याचन्द्रमसानिति अमावस्या अमावास्या वा रूहया तिथिचिशेपः। पक्ष यमला स्यनिपातनम् 'अवामानास्यापा (६-३-१०३)इत्यत्र दिगचिकृतस्यानन्गत्वादगावास्याशब्देन 'अमास्याशब्दस्यापि ग्रहणार्थम् ॥ २१ ॥ संचायकुण्डपाय्यराजरायं कती॥५॥१॥२२॥ एते कतावनिधये गणता निपात्यन्त आधारे कर्मणि ना । निपातनादेवायादेशदीले अपि भवतः । संचीयते योगोऽस्गिन संचीयो वासाविति संचाय्यः कनुः । संचेयोऽन्यः । कुण्डः पोयते सोमोस्मिन् कुण्डैः पीयते इनि वा कुण्डपारयः रतुः । ससोमको हि यागः ऋतुः । कुण्डपानोऽन्यः । राजा सूगतेऽस्मिन् राजा वा सोतव्य इति रागरायः नानुः ॥ २२ ॥ प्रणाय्यो निष्काजासम्मते ॥५॥१॥२३॥ प्रपूर्वागयते येण्
आयादेशा निपात्यले निफागेऽरांगवे नाभिधेये । प्रणाय्योऽन्तेनासी । रिपोपभिलाग इत्यर्थः । गणारगचौरः । लोकासम्मत इत्यर्थः । प्रणेयोऽन्यः चावणादिविषारण पारि साना किताबारणेनेला ॥-पाणित-॥-योग- नि पिसि हिग गाणारा पा -उादा--अर्थप्रकरणादिनति । अवशमादिरापमा वरेणेगनं ।।-अवश्यमानो गोत्यने इति । गया पति तो आगोर नापिहिताविहारे नोति माविमपोन वा पिणा लोतिरोऽSTATभावपश्यनमनोग ॥-थायु-॥-दभिः सौरवि ॥ एम्भेरा दम्म्यामिति ॥--मानाम्यामिति । वाम 'मोडामि'-गति गीतिगरे पणिोपान विशेष सत | सोपसर्गरयोदाहरणम् ॥ नापि शकिराति -प्रति गमयोऽपि गुणमिति भाति या गाणे ना-उिपः ज्यादो गादि । वाधारेऽमा-|--पझे गमहत्येति । पाभारमावसो गइति किता पण तु प्रणादापारेऽपि भविष्यतीति भार ॥-मागासदस्थापीति । गा गोरगनायेदार नाम माग ग सार
।
Page #501
--------------------------------------------------------------------------
________________
Neem
॥२३॥ धाग्यापाययसान्नायनिकाय्यमृङ्मानहविर्निवासे ॥५।१ ।२४ ॥ धाय्यादयः शन्दा ऋगादिपर्येषु यथासंख्य पणन्ता निपात्यन्ते ।। निपातनादेव च सर्वत्रायादेशः । दधाते–चि, धीयते समिदग्नावनयेति धाय्या ऋक् । रूद्विशब्दत्वात्काश्चिदेव ऋच उच्यन्ते । अन्यत्र धेया । मीयते येन तन्मानम् । तत्र माङ आदिपत्वं च । मीयते तेनेति पायं मानम् । मेयमन्यत् । संपूर्वान्नयतेहविषि समो दीर्घत्वं च । सानाय्यं हविः । अयमषि रूढिशब्दत्वादविविशेषेऽवतिष्ठते । संनेयमन्यत् । निपूर्वाचिनोलेनिवासे आदिकत्वं च । निकाय्यो निवासः । निचेयमन्यत् ॥ २४ ॥ 'परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ ॥५॥१॥२५॥ एतेऽनौ निपात्यन्ते । पर्युपपूर्वाचिनोतेपण आयादेशश्च । परिचीयत इति परिचाव्योऽग्निः । एवमुपचाय्यः। परिचयः, उपचेयोन्यः । आपूर्वान्नयतेय॑ण आयादेशश्च । गार्हपत्यादानीयते इत्यानाथ्यो दक्षिणानिः । स ह्याहवनीयेन सह "एकयोनिरेवोच्यते । आनेयोऽन्यः। केचिदग्निविशेषादन्यत्राप्यनित्यविशेष इच्छन्ति । आनाय्यो गोबुक् । अनित्य इत्यर्थः। संपूर्वादहेयण ऊत्वं च वशब्दस्य । समुह्यत इति समूह्यः । अन्यः संचायः । अन्ये तु संपूर्वादुहेरग्नावेवेति नियमार्थ ध्यणं निपातयन्ति । अग्नेरन्यत्र समूहितव्य इत्येव । वहेस्तु तन्मतेऽनावपि संवाह्य इति भवति । चिनोतेः क्यप् । चित्योग्नि । चेयोऽन्यः ॥ २५॥ याज्या दानर्चि ॥५॥ १ ॥ २६ ॥ यजेः करणे ध्यण् निपात्यते दानय॑भिधेयायाम् । इज्यतेऽनयेति याज्या । 'त्यज्यप्रवचः' (४-४-११८) इति गत्वाभावः ॥ २६ ॥ तव्यानीयौ ॥ ५॥ १ ॥ २७ ॥ धातोः परौ तव्य अनीय इसेतो प्रत्ययो भवतः । शयितव्यम् । शयनीयम् । वस्तव्यम् । वसनीयम् । कर्तव्यम् । करणीयम् भवता । कर्तव्यः करणीयः कटः ॥२७॥ य एचात ॥५।१।२।२८॥ ऋवर्णव्यञ्जनान्तात् ध्यणो विहितत्वात्परिशिष्टास्वरान्ताद्धातोर्यः प्रत्ययो भवति अन्त्याकारस्य चैकारो भवति । दित्स्यम् । धित्स्यम् । चेयम् । जेयम् । नेयम् । शेयम् । नव्यम् । लव्यम् । भव्यम् । एचातः । देयम् । धेयम् ॥ २८ ॥ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ।।५।१॥ २१ ॥ शक्यादिभ्यः पवर्गान्तेभ्यश्च धानुभ्यो यः प्रत्ययो भवति । ध्यणोऽपवादः। शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्पम् । सह्यम् । यज्यम् । भज्यम् । पवर्ग, तप्यम् । लभ्यम् । गम्यम् । यजे 'त्यज्यज्मवचः' (४-१-११८) इति प्रतिषेधात् भजेश्च बाहुलकाद् व्यणपि । याज्यम् । भाग्यम् । यजिभजिभ्या नेच्छन्त्येके । कथमसिना व योऽसिवव्य, मुशलवव्यः । 'न जनवधः' (४-३-५४) इति द्धिमतिपेधे घ्यणा भविष्यति ॥ २९ ॥ “यममदगदोऽनुपसर्गात् ॥५।१।३० ।। उपसर्गरहितभ्य एभ्यो यः प्रत्ययो भवति । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् । आयाम्यम् । प्रमाद्यम् । निगायम् । पवर्गान्तत्वात् सिद्धे यमो नियमार्थ वचनम् 'अनुपसर्गादेव यथा स्यात् । बहुलवचनान्मायत्यनेनेति मद्यम् करणेऽपि नियम्यमिति च सोपसर्गादिति ॥ ३० ॥ चरेराङस्त्वगुरौ ॥ ५॥ १ ॥ ३१ ॥ अनुपसर्गाचरेराङ्पूर्वावगुरावयें यो भवति । चर्य
॥-परिचाय्यो-1-एकयोनिरेवेति । आहवनीयोऽग्निदक्षिणाग्निश्च निवाणो गार्हपत्यादेवानीयते । अतो द्वावधेकयोनी गार्हपत्याग्निावरणिनिमन्यनादेवोपाय इति न स आनाय्य ॥-शकितकिST-त्यजयजप्रवच इति प्रतिषेधादिति । अन्यथा ध्यणप्रत्ययाऽभावात्प्राप्तिरेव नास्तीति ॥-यममद-||-अनुपसगादेवेति । अनुपसर्गायम एवेति विपरीतनियमस्तु न 'शकितकि'-इत्यत्र पवर्गग्रहणात्
Page #502
--------------------------------------------------------------------------
________________
Soderne
श्रीमा १४ भवता । चों देशः । आचर्य भवता । आचयों देश । आङस्त्विति किम् । अभिचार्यम् । अगुराविति किम् । आचार्यो गुरुः ॥ ३१ ॥ “वर्योपसर्यावद्यपण्य
मा० मुपेयर्तुमतीगर्यविक्रये ॥ ५ ॥ १।३२ ॥ वर्यादयः शब्दा उपेयादिष्वर्थेषु यथासंख्यं यान्ता निपात्यन्ते । वृणातेर्ये वर्या उपेया चेद्भवति । शतेन वर्या, सहस्रेण वर्या कन्या संभक्तव्या मैत्रीमापादनीयेति यावत् । वृत्यान्या । वृणोतेः क्या । स्त्रीलिङ्गनिर्देशादिह न भवति । वार्या ऋत्विजः। अन्यस्तु 'सुग्रीवो नाम वयोऽसौ भवता चारुविक्रम ' इति प्रयोगदर्शनात्पुंलिङ्गेपीच्छति । सामान्यनिर्देशानदाप संगृहीतम् । शतेन वर्यः । सहस्रेण वर्यः । उपपूर्वात्सतर्ये उपसर्या ऋतुमती चेत् । उपसर्या गौः । गर्भग्रहणे प्राप्तकालेत्यर्थः । अन्यत्र उपसर्या शरदि मथुरा । नञ्पूर्वाद्वदेर्ये अवयं गर्यो चेत् । अवयं पापम् । अवद्या हिसा । गह्येत्यर्थः। *अनुधमन्यत् । कथमवाद्या वदनिरुपपदात् ध्यण् । पश्चान्नन्समासः । पणेय पण्यं विक्रेयं चेत । पण्यः कम्बल. । पण्या गौः । विक्रयेत्यर्थः । अन्यत्र पाण्यः साधुः ॥ ३२॥ 'स्वामिवैश्येऽर्यः ॥ ५ । १ । ३३ ॥ अतः स्वामिनि वैश्ये चाभिधेये यो निपात्यते । अयः स्वामी । अयों वैश्य' । खामिवैश्य इति किम् । आर्यः ॥ ३२ ॥ वद्य करणे ॥५॥१॥३४॥ वहेः करणे यो निपासते । वहन्ति तेनेति वा शकटम् । बाह्यमन्यत् ॥ ३४॥ नाम्नो वदः क्यप् च ॥५॥१॥ ३५ ॥ अनुपसर्गादिति वर्तते । अनुपसर्गान्नाम्नः परादेः क्या यश्च प्रत्ययौ भवतः। ब्रह्मोद्यम् । ब्रह्मवयम् । सत्यवद्यम् । सखोघम् । नाम्न इति किम् । वायम् । अनुपसगादित्येव । प्रवायम् । अनुवाद्यम् । ककारः कित्कार्यार्थः । पकार उत्तरत्र तागमाथेः ॥ ३५ ॥ 'हत्याभूयं भावे ॥५॥ १।३६ ॥ अनुपसर्गान्नाम्नः परौ हत्या भूय इत्येतौ भावे "क्यवन्तौ निपात्येते । हन्तेः स्त्रीभावे क्या तकारवान्तादेशः। ब्रह्मणो वधः ब्रह्महत्या । भ्रूणहत्या । दरिद्रहत्या । वहत्या । भवतेनपुंसके भावे क्यप् । ब्रह्मभूयं गतः । देवभूयं गतः । ब्रह्मत्वं देवत्वं गत इत्यर्थः । भाव इति किम् । श्वघात्या वृपली । नान्न इत्येव ।
हतिः । घातः । भव्यम् । हन्तेर्भावे ध्यण् न भवत्यनभिधानात् । तथा च बहुलाधिकारः । अनुपसर्गादित्येव । उपहतिः । प्रभव्यम् ॥ ३६ ॥ अग्निचित्या १ ॥५।२।३७ ॥ अग्नेः पराचिनोतेः स्त्रीभावे क्या निपात्यते । अग्नेश्चयनमग्निचित्या ॥ ३७॥ खेयमृषोये ॥५॥ १॥ ३८ ॥ अनुपसर्गादिति नान्न इति
च *निवृत्तम् । खेय पोय इत्येतो क्यवन्तौ निपात्येते । खनेषणोऽपवादः क्यप अन्त्यस्वरादेरेकारथ । खन्यत इति खेयम् । निखेयम् । उत्खेयम् । मृपापूद्विदतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृपोद्यते मृषोद्यम् । नात्र भाव एवेति योगविभागः ॥ ३८॥ कुप्यभिद्योध्यसिध्यतिध्यपुष्ययग्याज्यसूर्य नानि ।।५।।
११।३५ ॥ अनुपसमा
अनुवाद्यम् । ककारा क्या तकारथान
-वोप--शतेन वर्य इति । यस्तु वरेण्यपर्याय तस्य वरण इत्यस्मात् णिजन्तात् सिद्वि ॥-अनुद्यमऽन्यदिति । यत्तु अनूपमिति तदानुवदन अनूत् । अनदि साधु 'तत्र साधी य'6 ॥-स्वामिवेश्येऽर्यः ॥ निपातनस्पेष्टविषयत्वात् सज्ञायामेव निपातनम् ॥-हत्याभय-|| हत्या च भूय चेति वाक्य कार्य भूषस्य नपुसके निपातनज्ञापनार्थम् ॥-क्यवन्ताविति । १ चानुकृष्टत्वात् यो नाऽनुवर्तते ॥- ब्रह्मणो वध इति । सबन्धे पष्ठी अकर्मकस्य विवक्षणात् ॥-हतिरिति । सातिहेति '-इति निपातनवाधनार्थ आदिम क्ति ॥-स्था 21 बहुलाधिकार इति । एतदर्थमेव बहुलाधिकारोऽनुवर्तते इत्यर्थ ॥-खेयमृपो--निवृत्तमिति । निपातनस्येष्टविषयत्वात् ॥-निखेयमिति । घोतकत्वात् न्यादिप्रयोगेऽपि भवति
CREAM
Page #503
--------------------------------------------------------------------------
________________
2233
३९ ॥ एते क्यवन्ताः संज्ञायां निपात्यन्ते । गुणैः क्यप् आदिकत्वं च धनेऽर्थे । गोपाय्यते तदिति कुप्यं धनम् । गोपाय्यमन्यत् । भिदेरुज्झेश्च नदेऽभिधेये क्यप् उज्झेत्वं च । भिनत्ति कुलानि इति भिद्यः । उज्झत्युदकम् उद्ध्यः । अन्यत्र भेत्ता उज्झिता । सिधिविपपुषिभ्यो नक्षत्रेऽभिधेये क्यप् लिपेलोपश्च । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन्कार्याणीति सिव्यः तिष्यः पुण्यः । अन्यत्र सेधनः त्वेषणः, पोषणः । युजेः क्यप् गत्वं च वाहनेऽभिधेये । युञ्जन्ति तदिति युग्यं वाहनम् गजाश्वादि । योग्यमन्यत् । आङ्पूर्वादजेर्धृतेऽर्थे क्यप् । आञ्जन्त्यनेनेति आज्यं घृतम् । आञ्जनमन्यत् । सर्तेः क्यप् ऋकारस्योर्, सुवतेर्वा क्यप् रान्तव देवतायाम् । सरति सुत्रति वा कर्मसु लोकानिति सूर्यो देवता । बहुलाधिकारान्निपातनसामर्थ्याद्वानुक्तोऽपि निपातनेषु कारकविशेषो गम्यते ॥ ३९ ॥ दृवृस्तुजुषेतिशासः ॥ ५ । १ । ४० ॥ एभ्यः क्यप् भवति । ह, आहत्यः । वृग् मावृत्यः । वृङस्तु वार्या ऋत्विजः । स्तु स्तुत्यः । अवश्यस्तुत्य । जुष्यः । एतीति * इणिकोग्रहणम् । इसः । अधीसः । अयतेरिङश्च न भवति । उपेयम् । अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति भवति । शास्, शिष्यः । आशासेस्तु आशास्यमन्यत् पुनरुक्तभूतम् इति । कथमनिवाय गजैरन्यैः स्वभाव इव देहिनाम् इति, संभक्तेरन्यत्रापि वृद्धं ॥ ४० ॥ ऋदुपान्त्यादपि दृचः ॥ ५ । १ । ४१ ॥ ऋकारोपान्त्याद्धातोः कृपिचृतिऋचिवर्जितात् क्यप् भवति । नृत्यम् । वृध्यम् । गृध्यम् । गृध्यम् । अपिचच इति किम् । कल्प्यम् । चत्र्त्यम् । अर्च्यम् ॥ ४१ ॥ वृषमृजिशंसिगुहिदुहिजो वा ॥ ५ । १ । ४२ ॥ एभ्य. क्यप् वा भवतेि । कृत्यम् । कार्यम् । वृष्यम् । वर्ण्यम् । मृज्यम् | मार्ग्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् | दुह्यम् । दोह्यम् | जप्यम् | जाप्यम्। जपेरपि 'क्यवभावपक्षे ध्यण् विकल्पसामर्थ्यात् ॥ ४१ ॥ जिविपून्यो हलिमुञ्जल्के || ५ | ११४३॥ जयतेर्विपूर्वाभ्यां च | पूनीभ्यां यथासंख्यं हलिमुञ्ज कल्केषु कर्मसु वाच्येषु क्यप् मसयो भवति । महद्धलं हलिः । मुञ्जस्तृणविशेषः । कल्कखिफलादीनाम् । जीयते निपुणेनेति जित्या जित्यो वा हलिः। पूङ् पूग् वा । विपवितव्यो विपूयो मुञ्जः । पूगो नेच्छन्त्येके । विनेतव्यस्तैलादिना मध्ये इति विनीयः कल्कः । हलिमुञ्जकक इति किम् | जेयम्। विपव्यम् । विनेयम् ॥४३॥ पास्वैरिवाया ग्रहः ॥ ५ । १ । ४४ ॥ विभक्त्यन्तं पदम् । अस्वैरी परतन्त्रः । वाद्या वहिर्भवा । पक्ष्यो वर्ग्यः । एष्वर्थेषु ग्रहः क्यप् भवति । ध्यणोऽपवादः । प्रगृह्यते विशेषेण ज्ञायते प्रगृह्यं पदम् । यत्स्वरेण न संधीयते अग्नी इति । अवगृह्यते नानावयवसात्क्रियते अवगृह्यं पदम् । अस्वैरिणि, गृह्याः कामिनः । रागादिपरतन्त्रा इयर्थः । वाह्यायां ग्रामगृह्या श्रेणिः । नगरगृह्या सेना । वाह्येत्यर्थः । स्त्रीलिङ्ग निर्देशो लिङ्गान्तरेऽनभिधानख्यापनार्थ । पक्ष्ये, त्वद्गृहाः । मद्गृहाः । गुणगृह्या वचने विपश्चितः । तत्पक्षाश्रिता इत्यर्थः । एष्वति किम् । ग्राह्यं वचः ॥ ४४ ॥ * भृगोऽसंज्ञायाम् ॥ ५ । १ । ४५ ॥ भृगो धातोरसंज्ञायां क्यप् भवति ।
|| - डवृग् - - इणिकोर्ग्रहणमिति । इडस्तु परस्मैपद्यादादिकसाहचर्यात् निरास ॥ - आशास्यमन्यदिति । आड कावेवेति नियमान्न शिपादेश ॥ कुवपि ॥ कथवऽभावपक्षे व्यणिति । 'शकित कि' - इति यप्रत्यये तु विशेषाऽभाव ॥ - जिविपून्यो - ॥ तैलादिना मध्ये इति । तैलादिना कर्त्रात्मनो मध्ये विनेतव्य' । कोऽर्थं प्रापयितव्य । यद्वा मध्ये वर्तमानेन तैलादिना उत्कर्ष विनेतन्य || पदास्वैरि - || प्रगृहां पदमिति । परस्वरेणाऽसधीयमानस्य पदस्य प्रगृसमिति सज्ञा विहिता ॥ - नानावयव साकियत इति । यथा पचतीत्यत्र पच् शब् तिव् इत्यऽवयवा ॥ - भृगोसं - ॥
Page #504
--------------------------------------------------------------------------
________________
० अ०
श्रीहमश०१ भ्रियत भृत्यः । पोष्य इत्यर्थः । असंज्ञायामिति किम् । भायों नाम क्षत्रिय' । भार्या पत्नी । ननु च संज्ञायामपि खियां भृगो नाम्नि इनि क्यवस्ति यथा कुमारभु-
त्या । न । तस्य भाव एव विधानात् ॥ ४५ ॥ समो वा ॥५॥१॥४६ ॥ संपूर्वाद्भगः क्यप् वा भवति । संभृत्यः। संभार्यः ॥ ४६॥ ते कृत्याः ॥५॥१४॥ ते ध्यण तव्य अनीय य क्या इत्येते प्रत्ययाः कृत्यसंज्ञा भवन्ति । कृत्यप्रदेशाः 'तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ' (३-३-२१) इत्यादयः ॥४७॥ *णकतृचौ॥५॥१॥ ४८ ॥ धातोः परौ णकचौ प्रत्ययौ भवतः । कृत्त्वाकर्तरि । पाचकः । पक्ता । पाठकः। पठिता । णकारो वृद्ध्यर्थः । चकारः 'त्रन्त्यस्वरादेः' (७-४-४३ ) इत्यत्र सामान्यग्रहणाविधानार्थ ॥ ४८ ॥ अच् ॥ ५ ॥ १॥ ४२ ॥ धातोरच् प्रत्ययो भवति । कृत्त्वाकर्तरि । करः । हरः । पच पठः । उदाहः । चकारः 'अचि' (३-४-१५ ) इत्यत्र विशेषणार्थः ॥ ४९ ॥ 'लिहादिभ्यः ॥ ५॥१॥५०॥ लिहादिभ्यो धातुभ्योऽव् प्रत्ययो भवति । पृथग्योगो वाधकबाधनार्थः । लेहः । शेपः । सेव । देवः । मेषः । मेपः । मेघः । देहः । परोहः । न्यग्रोधः । कोषः । गोपः । सर्पः । नतः । दर्शः। एषु नाम्युपान्त्यलक्षणं दृशेस्तु वा शं वाधते । अनिमिप इति बहुलाधिकारात्कोऽपि भवति । श्वपचः । पारापतः। कदः। यदद । अरीन् व्रणयतीत्यरित्रणा शक्तिः । जारभरा । कन्यावर रघुद्रहः । रसावहः । एप्पणं बाधते । बहुवचनम् आकृतिगणार्थम् । नदी। भपी। प्लवी । गरी । चरी । तरी । दरी । स्तरी । गृही। देनी । रोपी । चोरो । गोही । एतेऽजन्ता गौरादौ द्रष्टव्या ॥ ५० ॥ ब्रुवः ॥ ५।१।५१ ॥ यो धातोरचि ब्रुव इति निपात्यते । ब्राह्मणमात्मानं छूते बालणनुवः । अण्वचादेशगुणवाधनार्थ निपातनम् ॥५१॥ नन्द्यादिभ्योऽनः ॥ ५॥१॥५२॥ नन्यादिभ्यो धातुभ्यो नामगणे दृष्टेग्योऽन' प्रत्ययो भवति । नन्यादयो नन्दनरमणेत्यादिनामगणशब्देभ्योऽपोद्धत्य वेदितव्याः । स च ' समत्ययपाठो विशिष्टविपयार्थो रूपनिग्रहार्थश्च । नन्दिवाशिमदिपिसाधिवर्षिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् । नन्दनः । वाशनः । मदनः । दूषणः । साधनः । वर्धनः । शोभन । रोचनः । सहिरमिदमिरुचिकृतितपिवृदिदहियुपूलूश्य संज्ञायामेवाण्यन्तेभ्यः। सहते सहनः । एवं रमणः । दमनः । विरोचनः । विकर्तनः । तपनः । प्रतर्दनः । दहनः। यवनः । पवनः । लवणः । निपातनाणता । समः क्रन्दिकृपिपिभ्यः संज्ञायामेव । संक्रन्दनः । सकर्षणः । संहर्पणः । कर्मणो दभिर्दिनाशिसदिभ्यः । सर्वदमनः । जनार्दनः । विचविनाशनः । मधुसूदनः । असंज्ञायामपि । रिपुदमनः । कुलदमनः । परार्दनः । रोगनाशनः । अरिमूदनः । नर्दिभीपिभूपिपिजल्पिभ्यः । नर्दयति नर्दनः । विभीपयते विभीषणः। कुमारपोपणप्रतिपादक शासमप्णुपचारात् कुमारभृत्या ॥-णकतृ-॥-सामान्यग्रहणाविघातार्थ इति । अन्यथा निरनुबन्धेति न्यायात् तृच एव ग्रह स्यात् न तु तृन ॥-लिहादिभ्यः ॥-पृथग्योग इति । पूर्वेण सिद्धेऽस्यारम्भादित्यर्थः ॥-या श वाधते इति । यदि हि नित्य लिहाराऽच् स्यात्तदा दृश शविधानमऽनर्थक स्यादिति ॥-कद्वद इति । कुत्सित वदावे स्थवदें कदादेश ॥-आकृतिगणार्थमिति । तेन वशा अमर क्षम रण श्लेष अजगर इत्यादयोऽदर्शिता अपि ज्ञेया. ॥-गौरादौ द्रष्टव्या इति । अन्येर्नदीइत्यादीना डयर्थ टिव कृत तत् स्वमते कथमित्याह ।।४1 नदीत्यादीनां सामान्योऽनेन वाऽच् भवतु । भरतस्तु गौरादी ॥-नन्द्यादिभ्यो--सप्रत्ययपाठ इति । अथ प्रकृतय एव पठ्यन्ता कि सप्रत्ययपाठेनेत्याह-विशिष्टविषयार्थ इति । तेन ये
AWAVE
Page #505
--------------------------------------------------------------------------
________________
भूपयति भूषणः । हृप्यति दर्पणः । जल्पति जल्पनः । बहुवचनमाकृतिगणार्थम् ॥ ५२ ॥ ग्रहादिभ्यो णिन् ॥ ५ । १ । ५३ ॥ ग्रहादिभ्यो नामगणदृष्टेभ्यो णिन् प्रत्ययो भवति । ग्राही । स्थायी । उपस्थायी । मन्त्री । संमदीं । उपावाभ्यां रुधः, उपरोधी । अवरोधी । अपाद्राधः, अपराधी । उद: सहिदहि (सि) भासिभ्यः, उत्साही । उदाही ( सी ) । उद्भासी । नेः श्रशीविशवसवपरक्षिभ्यः, निशृणोति निश्रावी । निशायी। निवेशी | निवासी । निवापी । निरक्षी । नत्रो व्याहसंव्याहसंव्यवहृयाचित्रजवदवसिभ्यः, न व्याहरति अव्याहारी । असंव्याहारी । असंव्यवहारी । अयाची । अत्राजी । अवादी । अवासी । नञ्पूर्वात्स्वरान्तादचित्तवक| र्तृकात् । अकारी धर्मस्य वालातप । अहारी शीतस्य शिशिर । चित्तवत्कर्तृकान्न भवतेि । अकर्ता कटस्य चैत्रः । केचिदन पूर्वादिच्छन्ति । कारी । हारी । व्यभिभ्यां भुवत | भवति विभावी । अभिभावी । विपरिभ्यां भुवो ह्रस्वश्च वा । विभवति विभावी। विभवी । परिभावी । परिभवी । वेः शीङ्क्षिगोदेशे हस्त्रश्च । गुणैश्चित्ते विशेते विसिनोति वा विशयी विषयी च प्रदेशः । निपातनात्पत्वम् । ग्रहादिराकृतिगणः ॥ ५३ ॥ *नाम्युपान्त्यप्रीकृगृज्ञः कः ॥ ५ । १ । ५४ ॥ नाम्युपान्त्येभ्यो धातुभ्यः श्रीकृगृज्ञा इत्येतेभ्यश्च कः प्रत्ययो भवति । ककारः कित्कार्यार्थः । विक्षिषः । विलिखः । बुध । 'युवः । कृशः । वितुदः । मीणातीति मियः । किरतीति किरः । उत्किरः । गिलतीति गिलः । निगिलः । जानातीति ज्ञः । काठभेद इति परत्वादण् ॥ ५४ ॥ गेहे ग्रहः || ५ | १ | ५५ ॥ गेहेऽभिधेये ग्रहेः को भवति । गृहम् । गृहाणि । गृहाः पुंसि बहुवचनान्त एव । उपचाराद्दारा गृहाः ॥ ५५ ॥ उपसर्गादातो डोऽयः ॥ ५ । १ । ५६ ॥ उपसर्गात्परात् श्यैङ्वर्जितादाकारान्ताद्धातोर्डः प्रत्ययो भवति । आह्वयतीति आइः । प्रह' । संव्यः । परिव्यः । प्रज्यः । अनुज्यः । प्रस्यः । मुग्लः । सुम्लः । सुत्रः । व्यालः | सुरः । केनैव सिद्धे डविधानं निषेधार्थम् । उपसर्गादिति किम् । णे, दायः । धायः । आत इति किम् । आहर्ता । अश्य इति किम् । णे अवश्यायः । प्रतिश्यायः । ' पूर्वेऽपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति णो बाध्यते नान् तेन गोसंदाय वडवासंदाय इत्यणेव ॥ ५६ ॥ व्याघ्राघ्रे प्राणिनसोः ॥५।१/५७॥ व्याघ्र आघा इत्येतौ शब्दौ जिघतेर्यथासंख्यं प्राणिनि नासिकायां चार्थे मत्ययान्तौ निपात्येते । विविधमाजिधति व्याघ्रः प्राणी । आजिघ्रति आम्रा नासिका । शस्यापवादः ॥ ५७ ॥ घ्राध्मापाद्धेदृशः शः ॥ ५ । १ । ५८ || एभ्यः शः प्रत्ययो भवति । घ्रा, जिघ्रतीति त्रिः । विजिघ्रः । उज्जिघ्रः । ध्या, धमः । विधमः । उद्धमः । श्रादिसाहचर्यात्पा इति पिवतेर्ग्रहणं न पातेः । पिवः । निपिवः । उत्पिवः । पायतेस्तु लाक्षणिकत्वान्न भवति । दुधे, धयः । विधय । उद्धयः । शू, पश्यः । विपश्यः । उत्पश्यः । वेष्टकारो ङयर्थः । उद्धयी । विधयी। उपसर्गादेवेच्छन्त्यन्ये । शकारः शित्कार्यार्थ ॥ ५८ ॥ साहिसातवेद्युदेजिधारिपा|रिचेतेरनुपसर्गात् ॥ ५ । १ । ५९ ॥ एतेभ्य उपसर्गरहितेभ्यो ण्यन्तेभ्यः शः प्रखयो भवति । साहि, साहयतीति साहयः । सातिः सौत्रो धातुः । सावयः ।
निरुपयदुपपदोपसर्गा. पवन्ते ते तथा गृह्यन्ते इत्यर्थ ॥ - नाम्युपान्त्य - ॥ युध इति । युध्यते । योधवाचकस्तु गिगि योधयतीति अचि ॥ - गिलः ॥ - निगिल इति । ' नवा स्वरे ' इत्यत्र व्यवस्थितविभापाश्रयणान्नित्स्य लत्वम् ॥ गेहे ॥ बहुवचनान्त एवेति । दुर्गस्वेकवचनान्तमेवाह ॥ व्याघ्राने व्यात्र इति । अनेकार्थत्वाच्छिनपूर्वके हिसने वर्त्तते ।
Page #506
--------------------------------------------------------------------------
________________
प०अ०
श्रीहमश० ॥५॥
वेदि वेदयः । उदेजि उदेजयः। धारि धारयः । पारि पारयः । चेति चेतयः। अनुपसर्गादिति किम् । प्रसाहयिता । छनधार इति परत्वादणेव ॥ ५९॥ 'लिम्पविन्दः ॥५।१।६०॥ अनुपसर्गाभ्यां लिम्पविन्दिभ्यां शो भवति । लिम्पतीति लिम्पः । विन्दतीति विन्दः । अनुपसर्गादित्येव । प्रालिपः ॥ ६॥ 'निगवादेनाम्नि ॥ ५॥ १ ॥ ६१ ॥ यथासंख्यं निपूर्वात् लिम्पेर्गवादिपूर्वांश्च विन्देर्नाम्नि संज्ञायां शो भवति । निलिम्पन्तीति निलिम्पा नाम देवाः। गा विन्दतीति गोविन्दः । कुविन्दः । अरविन्दः । कुरुविन्दः । उरविन्दः। नाम्नीति किम् । निलिप ॥६१॥ वा ज्वलादिनीभूग्रहास्रोणः ॥२।१।६२॥ बलादेर्गणात् दुनीभूग्राहिभ्य आपूर्वाच्च स्रवतेरनुपसर्गाष्णो वा भवति । पहिपर्यंन्ता जलादयो हत्करणात् । ज्वलः । ज्वालः । चलः । चालः । निपातः , उत्क्रोशः इति बहुलाधिकारात् । दवः । दावः । नयः । नायः । दुनीभ्यां नित्यमेवेत्येके । भवः । भावः। व्यवस्थितविभाषेयम् । तेन ग्राहो मकरादिः । ग्रहः मर्यादिः । आस्रवः । असावः । अनुपसर्गादित्येव । प्रज्वलः । प्रधः। प्रणयः । प्रभवः । प्रग्रहः । प्रस्रवः । ज्वल, कुच , पल, पथे, कये, मये, पद्ल, शदलं, बुध् , टुवमू , भ्रमू , क्षर, चल, जल, टल, छल, प्रल, हल, णल, बल, पुल, कुल, पल, फल, शल, हुल, कुश, कस, रुह, रमि, पहि ३१ वृत इति ज्वलादिः॥ ॥६२ ॥ अवहसासंस्रोः॥५॥१॥ ६३ ॥ अवपूर्वाभ्यां हसाभ्यां संपूोच सवतेण: प्रत्ययो भवति । अवहारः। अवसायः। संस्रावः। संस्रव इत्यपि कश्चित ॥ ६३॥ तव्यधीणश्वसातः ॥५॥१॥ ६४ ॥ तन् व्यधि इण् श्वस् इत्येतेभ्य आदन्तेभ्यश्च धातुभ्यो णः प्रत्ययो भवति । तानः । उत्तानः । अवतानः । व्याधः । प्रत्यायः । अत्यायः । अन्तरायः । अतिपूर्वादेवेण इत्येके । वासः । आश्वासः । आदन्त, अवश्यायः। प्रतिश्यायः । ग्लायः । म्लाय । कयं ददः दधः । ददिदथ्योरचा सिद्धम् ॥ ६४ ॥ नृत्खनमः शिल्पिन्यकट् ॥ ५। १ । ६५ ॥ नातेखनिरजिभगः शिल्पिनि कर्तर्यकट् प्रसयो भनति । शिल्पं कर्मकौशलम् तदान शिल्पी । नर्तकः । नर्तकी। खनकः । खनकी । रजकः । रजकी। शिल्पिनीति किम् । नर्तिका । खानकः । रक्षक. । टकारो ड्यर्थः ।। ६५ ॥ *गस्थकः ॥५।१।६६ ॥ गायतेः शिल्पिनि कर्तरि थक प्रत्ययो भवति । गायकः। गाङः प्रसये शिल्पी न गम्यते इति गायतेहणम् ॥ ६६ ॥ टनम् ॥५॥१॥ ६७ ॥ गायतेः शिल्पिनि कर्तरि टनण् प्रत्ययो भवति । गायनः । गायनी । टकारो ङन्यर्थः । णकार ऐकारार्थः । योगावभाग उत्तरार्थः । एतौ प्रययावशिल्पिन्यपीत्येके ॥१७॥ हा कालवीयोः ।।५।१।६८ ॥ जहातेजिहीतेवों कालवीयोः कर्बोष्टनण् प्रत्ययो भवति । जहाति जिहीते वा भावान् हायनः संवत्सरः । जहत्युदकं दूरोत्थानाव जिहते वा द्रुतम् हायना नाम बीयः । कालवीद्योरिति किम् । हाता ॥ ६८॥ असल्वोऽकः साधौ॥६।१।६९ ॥ प्रमुल इत्येतेभ्यो
यक्षीर विविधमाजिवन् हिनस्तीति ॥-लिम्पविन्दः । लिम्पिसाहचर्यात् विन्देस्तौदादिकस्य ग्रह । न तु विदुः अवयवे इत्यस्य ॥-निगवादेना-॥-अरविन्द इति । चक्रावयवविशेष । अब्जे तु कीबत्वम् । कश्चित्यऽब्जेऽपि पुस्त्वमाह । राजा च ॥वा ज्वलादि-॥-बहुलाधिकारादिति । सोपसर्गादपोत्पर्य ॥-गस्थकः ॥-शिल्पी न गम्यत इति । शब्दशक्तिस्वाभाव्यात् ॥-टनण् ॥-एके इति । तन्मते गामादाग्रहगे सामान्यग्रहणामिति न्यावात् गायतेगडा ग्रह
Page #507
--------------------------------------------------------------------------
________________
धातुभ्यः साधुत्वविशिष्टेऽयें वर्तमानेभ्योऽकः प्रत्ययो भवति। साधु प्रवते इति प्रवकः। एवं सरकः। लवकः । साधाविति किम् । पावकः । सारकः । लावकः ॥६॥ | आशिष्यकन् ॥५।१।७०॥ इष्टस्य प्रार्थनमाशीः । तस्यां गम्यमानायां धातोरकन् प्रत्ययो भवति । जीवतादित्याशास्यमानो जीवकः । एवं नन्दकः । भवकः।
आशिपीति किम् । जीविका । नन्दिका । भाविका । नकार 'इचापुंसोऽनित्स्याप्परे' (२-४-१०६ ) इत्यत्र व्युदासार्थः । तेन जीवका नन्दका भवका ॥ ७॥ | "तिक्कृतौ नाम्नि ॥५।१७१॥ आशिपि विपये संज्ञायां गम्यमानाया धातोस्तिक कृतच सर्वे प्रत्यया भवन्ति । शम्यात् शान्तिः । तन्यात् तन्तिः । सन्यात् । सन्तिः । रमतामित्येवमाशंसितः रन्तिः । कृत्, वीरो भूयादिति 'वीरभूः । मित्रभूः । किप् । अभिरस्य भूयात् 'अग्निभूतिः । देवभूतिः । अश्वभूतिः । सोमभूतिः । कुमारोऽस्य दरितानि नयताभित्याशंसितः कुमारनीतिः। मित्रमेनं वदिपीष्ट मित्रादिः। क्तिः । देवा एनं देयासुदेवदत्तः। यज्ञदत्तः। विष्णुरेनं श्रूयात इति विष्णुश्रुतः । ताशय एनं पीष्ट शर्ववर्मा । मन्। गङ्गा एनं मिद्यात् गङ्गाभिवः। वक् । वर्धिपीष्ट वर्धमानः॥७२॥ कर्मणोऽण॥१॥२॥७२॥ निर्वयविकार्यमाप्यरूपात्कर्मणः परस्मादातारण प्रत्ययो भवति। अजायपवादः। निर्वात् कुम्भकार। नगरकारः। विकार्यात् काण्डलावः। शरलावः। माप्यात् वेदाध्यायः । चर्चापार। भारहारः। सूत्रधारः। भारवाहः। द्वारपालः । उष्ट्राणायः। कमण्डलुग्राहः । आदित्य पश्यति हिमवन्तं शृणोति ग्रामं गच्छतीत्यादौ पाप्यात्कर्मणोऽनभिधानान्न भवति । महान्तं घटं करोतीति सापेक्षत्वात् 'अनाभिधानाच । तथा च बहुलाधिकारसः । निर्वसविकार्याभ्यामपि कचिन भवति । सयोगं जनयति, खजं विरचयति, वृक्षं छिनत्ति, कन्यां मण्डयति । णकारो वृद्ध्यर्थः ॥ ७२ ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः॥५।१।७३ ॥ कर्मणः परेभ्यः शीलि कामि भक्षि आचरि ईक्षि क्षम् इत्येतेभ्यो धातुभ्यो णः प्रत्ययो भवति । धर्म शीलयति धर्मशीलः । धर्मशीला । धर्मकामः । धर्मकामा । वायुभक्षः । वायुभक्षा । आङ्पूर्वश्चरिः । कल्याणाचारः। कल्याणाचारा । सुखपतीक्षः। सुखमतीक्षा । बहुक्षमः । बहुक्षमा । अल्पजन्तैः शीलादिमिर्वहुव्रीहौ सति धर्मशीलादय सिध्यन्ति । अण्वाधनार्थ तु वचनम्। अणि हि खियां ङी स्यात् तथाच धर्मशीलीत्याद्यनिष्ट रूप स्यात् । एवंप्रायेषु च बहुव्रीहाश्रयणे 'अम्भोऽतिगमेति स्यात् अम्भोतिगामी चेष्यते। कामीति ण्यन्तस्योपादानादण्यन्तादणेव पयस्कामीति । ण्यन्तस्य तु णे सति पयःकामेति भवति । अत एव च ण्यन्तनिर्देशादण्यन्तनिर्देशे कृकमिकंसेत्यादौ केवलस्यैव कमेग्रहणम् । तेन णे सति सकारादेशो न भवाते ॥७३॥ गायोऽनुपसर्गाट्टक् ॥५।११७४॥ कर्मणः परादनुपसर्गाद्वायतेष्टक् प्रत्ययो भवति । वक्र गायति वक्रगः । वक्रगी । सामगः । सामगी । अनुपसर्गादिति किम् । वक्रसंगाय । खरुसंगायः । वक्रादयो गीतविशेपाः । गायतिनिर्देशो गानिवृत्त्यर्थः ॥ ७४ ॥ “सुराशीधोः पिवः ॥५॥ १ । ७५ ॥ सुराशीधुभ्यां ॥-तिकृतौ नानि ॥-वीरभूरिति । वीरादे शब्दात् भवत्यादेातोरनेन प्रत्ययविधिः । ततो यपि साक्षात् उस्युक्तता नास्ति तथापि सज्ञाया प्रत्ययविधानात् सूचितेति 'इस्युकम्'-इति स । नाम नासा'-इति या ॥-अद्मिभूतिरिति । कृत्वात् कर्तयेव प्राप्ती बहुलाधिकारात् सबन्धादायपि प्रत्यय ॥-कर्मणोऽण् ॥-सापेक्षत्वादिति । अगमकरवमनपेक्षा सापेक्षतामागमुत्तरम् ॥-अनभिधानाचेति । विवक्षितार्थाप्रतिपादनात् । अणि हि सति महतो घटकारा प्रतीति ॥-शीलिकाभि-11-अल्भजन्तैरिति । ण्यन्तेभ्योऽलि अपान्तेभ्यस्तु पनि ॥-अम्भोतिगमेति स्यादिति । अतिगम्यते 'युपर्ण '-इत्यति बहुधीही न चैतदिष्यते । स्थिते तु अम्भ कर्म अतिगच्छति । कर्मणोऽण् ' -सुराशीधो
PrammarvasnANI
Page #508
--------------------------------------------------------------------------
________________
श्रीहमा० कर्मभ्यां परादनुपसर्गात पिवतेष्टक भवति । सुरां पिबति सुरापः । सुरापी । सीधुपः । सीधुपी । सुराशीधोरिति किम् । क्षीरपा वाला । पित्र इति किम् ।।
सुरां पाति सुरापा। 'कथं संज्ञायां सुरापा सुरापीति । पातिपिबत्योभविष्यति । न च धात्वर्यभेदः। संज्ञासु धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात् ।। ७५ ॥ "आतोडोडहावामः ॥६।२१७६॥ कर्मणः परादनुपसगोद दावामावर्जितादाकारान्तादातोर्डः प्रययो भवति । गा ददाति गोदः । कम्बलदः। पाणित्रम् । अङ्कलित्रम् । ब्रमज्यः । वपुर्वीतवान् वपुर्व्यः। अहावाम इति किम् । स्वर्गहायः। तन्तुबायः । 'धान्यमायः । अणेव । कथं मित्रहः । 'कचित् । (५-१-२७१ ) इत्यनेन ड । अनुपसर्गादित्येव । गोसदायः । बडवासंदायः । उपसर्गः अव्यवधानतैव इत्यण् ।७६ ॥ समः ख्यः ॥५।१।७७॥ कर्मणः परात्संपूर्वात ख्या इत्येतस्मात डो भवति । गां संख्याति संचष्टे वा गोसंख्यः । पशुसंख्यः । उपसर्गार्थ वचनम् ॥ ७७ ॥ दश्चाङः॥५।१।७८ ॥ कर्मणः परादापर्वाददातेः ख्या इसेतस्माच डो भवति । दायमादत्ते दायादः । स्त्रियमाचष्टे खयाख्य । मियाख्यः । इदमुत्तरं चोपसर्गार्थं वचनम् ।। ७८ ॥ प्राज्ज्ञश्च ॥५॥१॥७९॥ कर्मणः परात्प्रपूर्वाजानातेर्दारूपाच डो भवति । पथिप्रज्ञः । प्रपापदः । इह पूर्वसूत्रे च दारूपं गृह्यते न सज्ञा ज्ञाख्यासाहचर्यात् । पूर्वस्त्रे तु दाग एव ग्रहणम् । तस्यैवाडा योगात् । तेन स्तनौ प्रधयति स्तनप्रधायः ॥ ७९ ॥ आशिषि हनः॥५॥१।८०॥ आशिपि गम्यमानायां कर्मणः पराद्धन्तेडौं भवति । शत्रु वध्यात् शत्रुहः । पापहः । दुःखहः । गतावपीति कश्चित् । क्रोश हन्ति क्रोशहः ॥ ८॥ क्लेशादिभ्योऽपात् ॥५॥१॥ ८१ वेशादिभ्यः कर्मभ्यः परादपपूर्वाद्धन्तेडों भवति । अनाशीरर्थ आरम्भः । लेशमपदन्ति केशापहः । तमोपहः । दुःखापहः । ज्वरापहः । दापहः । दोषापहः । रोगापहः । वातपित्तकफापहः । विपानिदर्पापहः । बहुवचनाबधादर्शनमन्येभ्योऽपि भवति । 'कथं दाघाटः चा घाटः । 'घटतेराण संज्ञायां भविष्यति । चारु आहन्तीति चार्वाधातो इन्तेरेव । दार्वाधातोऽपि तर्हि स्यात् । असंज्ञायामिष्यत एव । एवमसंज्ञायां संपूर्वाभ्यां पटिहनिभ्यां वर्णसंघाटः वर्णसंघातः पदसंघाटः पदसंघात इखादि सिद्धम् । हन्तेरेव वा पृपोदरादित्वाद्वर्णविकारः॥ ८१ ॥ कुमारशीर्षाणिन् ॥ ५॥१॥ ८२ ॥ कुमारशीर्षाभ्यां कर्मभ्यां पराद्धन्तेणिन् प्रत्ययो भवति । कुमारं हन्ति कुमारघाती । शीर्षघाती । अत एव निपातनाच्छिरसः शीर्षशब्दोऽकारान्तः प्रकृयन्तरं वा । तथा च शीर्षे स्थित पृष्ठत इति ॥ ८२ ॥ 'अचित्ते टक् ॥ ५ । १ । ८३ ।। कर्मणः पराद्धन्तेरचित्तप्रति कतीरे टङ्ग प्रन्ययो ?
भवति । वातं हन्ति वातघ्नम् तैलम् । पित्तघ्नं घृतम् । श्लेष्मनं मधु । रोगघ्नमौषधम् । जायानाः 'तिलकालकाः । पतिघ्नी पाणिरेखा । सर्वकर्मनी ४॥-कथमिति । अत्र डीविकल्प कथमित्याशवा ॥-आतो डो-॥ अनिर्दिष्टार्थाविष्वपि कालेषु भवन्तीति वपुष्पइत्यत्र भूतेऽपि ड ॥-तन्तुवाय इति । वातिवायरपो ४६ स्कर्मकत्वान्न ग्रहणम् ॥-धान्यमाय इति । धान्य माति मिमीते मयते वा ॥ अव्यवधानतैवेति । नन्वणपि न प्राप्नोति कर्मण उपसर्गेण व्यवहितत्वादित्याह-इत्यण
इति । एतत् कुतो लभ्यते । 'गायोऽनुपसर्गाटक' सूत्रे उपसर्गवर्जनात् । अन्यथा कर्मण परात् उपसर्गव्यवधाने न प्रामोत्येव ॥-प्राज्ञश्च ॥-दारूप गृह्यते इति । तेन दाउदैवोरपि ग्रहस्तेन केदारप्रदो भाजनप्रदश्चेति सिद्धम् ॥-केशादिभ्यो-||-कथ दाघाट इत्यादि । दारावाडो हन्तेरण अन्तस्य च ८ सज्ञाया चारी तु इति परेपा सूत्रद्वयमत्र तत् स्वमते कथमित्याह-घटतेरणीति । दारुः सारस । चारुस्तु जीवभेदस्तमाघटते सयाति ॥-अचित्ते टक् ॥-तिलकालका इति । तिलाना तुल्यास्तिलका अलका इवाल
an
Page #509
--------------------------------------------------------------------------
________________
ANVAVINASANAVINON
शैलेशी । सुघ्नो नगरम् । शतघ्नी आयुधविशेषः। हस्तन्नो ज्याघातत्रो वर्धपट्टः। बहुलाधिकारात खुनादयः संज्ञायाम् । आचत्त इति किम् । पापघातो यातेः । चौरघातो राजा । आखुधातो विडालः। मत्स्यघातो बकः। सस्यघातो वृषभः ॥ ८३ ॥ जायापतेश्चिह्नवति ॥५॥१॥ ८४॥ जायापतिभ्यां कर्मभ्यां परादन्तश्चिद्भवति कर्तरि टक् भवति । चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जापानो ब्राह्मणः । पविघ्नी कन्या । अपलक्षणयुगियर्थः । चित्तवदथे आरम्भः ॥ ८४ ॥ ब्रह्मादिभ्यः ॥ ५॥१५॥ ब्रह्मादिभ्यः कर्मभ्यः पराद्धन्तेष्टक् प्रत्ययो भवति । ब्रह्म हन्ति ब्रह्मनः । कृतघ्नः । शत्रुघ्नः । वृत्रघ्नः । भ्रूणनः । वालनः । शशनी पक्षिजातिः । गां हन्ति गोनः पातकी । बहुलाधिकारात्संपदानेऽपि । गा हन्ति यस्मै आगताय दातुम् स गोन्नाऽतिथिः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति । चित्तवदर्थ आरम्भः ॥ ८५ ॥ हस्तिवाहुकपाटाच्छक्ती ॥५॥ १।८६ ॥ एभ्यः कर्मभ्यः पराद्धन्तेः शक्तौ गम्यमानायां टक् भवति । चित्तवदर्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिनो मनुष्यः । वाहुघ्नो मल्लः । कपाटघ्नश्चौरः । शक्ताविति किम् । हस्तिनं हन्ति विषेण हस्तिघातो रसदः ॥ ८६ ॥ नगराद्गजे ॥५।१।८७ ॥ नगराकर्मणः पराद्धन्तेर्गजवर्जिते कर्तार टक् भवति । चित्तवदर्थ आरम्भः । नगरघ्नो व्याघ्रः । अगज इतेि किम् । नगरघातो हस्ती ॥८७|| राजघः।। ५।८८॥ राज्ञः कर्मणः पराद्धन्तेष्टक् प्रत्ययो घादेशश्च निपात्यने । राजानं हन्ति राजयः ॥८॥ पाणिवताडघा शिल्पिानि ॥५।२।८९॥ पाणिताडाभ्यां कर्मभ्यां पराद्धन्तेः शिल्पिनि कर्तरि टक् घादेशश्च निपात्यते । पाणि हन्ति पाणयः, ताडयः शिल्पी । पाणिना ताडेन च इन्तीति करणादपि केचित् । शिल्पिनीति किम् । पाणिघातः । ताडघातः ॥८९॥ कुक्ष्यात्मोदाभृगः खिः ॥५॥२॥१०॥ एभ्या कर्मभ्यः परात् भृगो धातोः खिः प्रत्ययो भवति । कुक्षिमेव विभर्ति कुक्षिभरिः । आत्मभरिः । उदरंभरिः । उदरात्कोचवदेच्छन्ति । खकारो मागमार्थः ॥ ९० ॥ अहोऽच् ॥५॥१॥ ९१॥ कर्मणः परादहतरच् प्रत्ययो भवति । अणोऽपवादः । पूजामहति पूजाईः साधुः । पूजाहा प्रतिमा ॥ ९१ ॥ धनुदण्डत्सरुलाङ्गलाशयिष्टिशक्तितोमरघटाद्ग्रहः ॥ ५॥ १ ॥ ९२ ॥ एभ्यः कर्मभ्यः पराद्ग्रहेरच प्रत्ययो भवति । धनुगृह्णाति धनुग्रहः । दृण्डग्रहः । सरुग्रहः । लाइलग्नहः । अदुशग्रहः । ऋष्टिग्रह। यष्टिग्रहः । शक्निग्रहः । तोमरग्रहः । घटग्रह. । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणामति घटीग्रहः । अगपोत्येके । धनुग्रहः दण्डग्राह इसादि चादाहरन्ति ॥ ९२ ॥ । सूत्राडारणे ॥५।१।९३ ।। सूत्रं कर्षासादिमयम् लक्षणसूत्रं वाविशेषण गृह्यते । सूत्रात्तपणः परात् ग्रहणपूरक धारणऽर्थ वर्तमानादच् प्रत्यया भवति । सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । सूत्रमुपादाय धारयतीत्यर्थः । *अन्य त्ववधारणे एवेच्छन्ति तन्मते सूत्रग्रहः प्राज्ञ एदोच्यते ।। धारण इति किम् । सूत्रग्राहः । यो हि सूत्रं गृहाति न तु धारयति स एवमुच्यते ॥ ९३ ॥ *आयुधादिभ्यो धृगोऽदण्डादेः॥५॥ १।९४ ॥ कास्ते च ते अलकाश्च । येपा लोके मिन्न इति प्रसिद्धि. ॥-शैलेशीति । शिलानामीश शिलेशस्तस्येय निष्पकम्पत्वात् ॥ सत्राद्धारणे ॥-अन्ये त्ववधारण एवेति । तन्मते य सूत्र धारयत्येव तत्रवाच सूत्रधारस्तु प्रयोजने एवं गृह्णाति न तु सर्वकालम् ॥-आयुधादि-॥ दण्डादीना वजनात योऽण निर्णिम्पे । अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादिति सदेर स्पात्
CONNO
Page #510
--------------------------------------------------------------------------
________________
हॉट तपति ललाटमः ॥५।२। १२६ ॥ अग्रपश्यति उग्रंपश्यः ॥.
पन्धान इति तद्योगाद्यथा मञ्चाः कोशन्तीति ॥ १२१ ॥ कुलादुद्रुजोदहः ॥५।१।१२२ ॥ कूलात्कर्मणः पराभ्यामुद्रुज उद्वह् इत्येताभ्यां परः खश् भवति ।। कूलमुद्रुजो गजः । कूलमुहा नदी ॥ १२२॥ वहाभाल्लिहः ॥५॥१॥ १२३ ॥ बहाभ्राभ्यां कर्मभ्यां परालिहे. खश् भवति । वहं लेढि वहलिहो गाः। अभ्रंलिहः प्रासादः ॥ १२३ ॥ बहुविध्वरुस्तिलात्तुदः॥५।१ । १२४ ॥ एभ्यः कर्मभ्यः परात्तुदेः खश् भवति । बहुं तुदति बहुतुदं युगम् । विधुतुदो राहुः। • अरुंतुदः पीडाकरः । तिलंतुदः काकः । वहोः केचिदेवच्छन्ति ॥ १२४ ॥ ललाटबातशर्धात्तपाजहाकः ॥५॥ १ ॥ १२५ ॥ ललाटादिभ्यः कर्मभ्यः परेम्यो यथासंख्यं तप अज् हाक् इत्येतेभ्यः खश् भवति ललाटं तपति ललाटंतपः सूर्यः । वातमजन्ति बातमजा मृगाः । शर्धजहा मापाः । खशः शित्त्वादजेवी आदेशो न भवति । हाकः ककारो हाङो निटखयः ॥ १२५ ॥ 'असूर्योग्राद् दृशः ॥५।१ | १२६ ॥ असूर्योग्राभ्यां कर्मभ्यां परात् दृशेः खश् भवति । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः। दृशिना संबद्धस्य नत्रः सूर्येण सहासामयेऽपि गमत्रत्वात्समासः । उग्रं पश्यति उग्रेपश्यः ॥ १२६ ।। इरमदः ॥५।१।१२७॥ *कर्मण इति निवृत्तम् । इरापूर्वान्माद्यतेः खश् श्याभावच निपात्यते । इरा सुरा तया माद्यति इति इरंमदः ॥१२७॥ नग्नपलितप्रियान्धस्थूलसुभगाढवतदन्ताच्व्य र्थेऽच्वेर्भुवः विष्णुखुकञ् ॥१।११२८॥ नग्नादिभ्पः केवलेभ्यस्तदन्तेश्यचाच्च्यन्तेभ्यश्व्यर्थं वर्तमानेभ्यः पराद्भवतेः विष्णुखुकजी प्रत्ययो भवनः । अनग्नानग्नो भवति नग्नं भविष्णुः। नग्नंभावुक । पलितंभाविष्णुः। पलितंभावुकः। प्रियंभविष्णुः। मियंभावुकः स्यूलभविष्णुः। रथूलंभावुक । सुभगंभविष्णुः। सुभगंभावुकः । आढयंभविष्णुः। आढयंभावुकः। तदन्तेभ्यः। अननमोऽनगो भवति अन भविष्णुः। अनर्मभावुकः । असुननः सुननो भवति सुनगंभविष्णुः सुननंभावुकः। इसादि। व्यर्थ इति किम् । नमो भविता । अच्वेरिति किम् । आढचीभविता । तृच् । उपपदविधिपु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ।।१२८॥ कृगः खनट् करणे ॥५।१।१२९॥ ननादिभ्योऽ
व्यन्तेभ्यश्व्यर्थवृत्तिभ्यः परात्करोतेः करणे खनट् प्रत्ययो भवतित करण इति कर्तरीत्यस्यापवादः । अनमो नमः क्रियतेऽनेन न करणं यूतम्। एवं पलितकरणं तेलम्। प्रियकरणं शीलम्। अन्धकरणः शोक । स्थूलंकरणं दधि। सुभगंकरणं रूपम्। आढचंकरणं वित्तम्। नदन्तेभ्योऽपि। अनननोऽनग्नः क्रियतेऽनेनान करणः पट।। सुन करणः। अपलितंकरणो रस इसादि । व्यर्थ इत्येवा नन करोति छूतेन। नात्र प्रकृतिविकारभावो विवक्ष्यते। अच्चरित्येव। नग्नीकुर्वन्त्यनेन । अत्र खननतिपेधसामदिनपि न भवति । नहि नमीकरणमित्यत्रानटखनटो रूपे समासे स्त्रिया वा विशेपोऽस्ति । केचित्तु च्च्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं छूतम् ॥१२९॥ भावे चाशिताद्भुवः ख ॥९।२।१३०॥ आशितशब्दात्पराद्भवतेभावे करणे चाभिधेये खः प्रखयो भवति । आशिर्तन तृप्तेन भूयते भवता आशितंभवो वर्तते भवतः। आशितो भवत्यनेन आशितंभव ओदनः। आशितो भवसनयाशितंभवा पञ्चपूली। असरूपत्वादनडार। आशितस्य भवनम्। न घज् सरूपत्वात् । आशित इति निर्देशादश्नातेः 'कतरिक्तो ॥-बहुविध्वरु-॥- असंतुद इति । मोन्ते 'सयोगस्य-इति सलोप ॥-थस्यों-॥-गमकत्वादिति । वाक्यार्थप्रतिपादयात्पादिरगर्थं ॥-रमदः ॥-कर्मण इति निवृत्तमिति । निपातमात् धातोरकर्मकायावा ॥-कृग. सनद-॥-विशेपोऽस्तीति । ण्यन्तत्वाप्ययत्व सिस्थनम्पय -इति मोन्तोऽपि न भवति ॥-भावे चाशिता-॥-कत्तरि क इति । शीत्पादित्यात्
Page #511
--------------------------------------------------------------------------
________________
जि, शत्रुजयः पर्वतः । धनंजयः पार्थः । तृ, रथंतरं साम । तप् शत्रुतपो राजा । दमिरन्तर्भूतण्यों ण्यन्तश्च गृह्यते । वलि दाम्पति दमयति वा बलिदमः कृष्णः। | पं० : अरिदमः । सह, शत्रुसहः । एतौ राजानौ । नाम्नीति किम् । कुटुम्बं विभर्ति कुटुम्बभारः । केचित्तु रथेन तरति रथंतरं सामेत्यकर्मणोऽपीच्छन्ति ॥ ११२ ॥ धारधर् च ॥५।१।११३ ॥ कर्मणः पराद्धारयतेः संज्ञायां खः प्रत्ययो भवति घर इत्पयमादेशश्च । वसु धारयति वसुंधरा पृथ्वी । युगंधरः । सीमंधरः। तीर्थकरावेतौ । संज्ञायामित्येव । छन्त्रधारः ॥ ११३ ॥ पुरंदरभगंदरी ॥५।१।१२४ ॥ एती संज्ञायां खपत्यपान्तौ निपात्येते । पुरो दारयति पुरंदरः शक्रः । भगं दारयति भगंदरो व्याधिः। दारयतेईस्वः पुरोऽमन्तता च निपात्यते । पुरशब्दपूर्वस्य तु पुरदार इति भवति ॥ ११४ ॥ वाचंयमो व्रते ॥५। १ । ११५ ॥ व्रतं *शाखितो नियमः । वस्मिन्गम्यमाने वाचः कर्मण. पराधमेर्धातोः खो वाचश्चामन्तता निपात्यते । बाचं यच्छति नियमयति वा वाचंयमो व्रती । व्रत इति किम् । वाग्यामोऽन्यः ।। ११५॥ मन्याणिन् ॥५।१।११६ । कर्मणः परान्मन्यतेणिन् प्रत्ययो भवति । पण्डितं मन्यते वन्धु पडितमानी बन्योः । दर्शनीयां मन्यते भार्या दर्शनीयमानी भार्यायाः । श्यनिर्देश उत्तरार्थः ॥११६॥ कर्तुः खश् ॥५।१।१२७॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् प्रत्ययो भवति । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयवादिना धर्मेण विशिष्टं मन्यते तदायं कर्म तत्रायं विधिः । पण्डितमात्मानं मन्यते पाण्डतमन्यः। पट्टीमात्मानं मन्यते पढ़िपन्या । विद्वन्मन्यः । विदुषिमन्या । असरूपत्वाणिन्नपि । पण्डितमात्मानं मन्यते पण्डितमानी । पटुमानिनी । विद्वन्मानी । विद्वन्मानिनी । कर्तुरिति किम् । दर्शनीयमानी चैत्रस्य । पूर्वेगात्र णिन्नेव । शकार शिकार्यार्थः ॥ ११७ ॥ एजेः॥५।१ । १२८ ॥ कर्मणः परादेजयतेः खश् भवति । अङ्गान्येजयति अङ्गमेजयः । जनमेजयः । अरिमेजयः ॥ ११८ ॥ "भुनीस्तनमुन्नकूलास्य पुष्पात् धेः ॥५। १ । ११९॥ एभ्यः कमभ्यः परात् धेः खश् भवति । शुनी धपति शुनिधयः । स्तनंययः । मुझंश्यः । कूलंधयः । आस्पंधयः । पुष्पधयः । मुजादिभ्यः केविदेवेच्छन्ति । ट्वेटफारो ङयर्थः । शुनिययो । स्तनधयी सजानिः ॥११९॥ नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च ॥५।१।१२० ॥ एभ्यः कपभ्यः पराद्धमतेष्ट्धेश्व खश् भवति । नाडी धपति धयति वा नाडिंधमः । नायियः । घटिंधमः । घटिधयः । खरिधमः । खरिंधयः । मुष्टिधमः । मुष्टिधयः । नासिकंधमः । नासिकंधयः । वातंधमः । वातंघयः। ङयन्तनिर्देशस्तदभावे खश्मत्ययनित्यथः । नाडि शमति धयति वा नाडि-मः । नाडियः। घटःमः । घटधः। खरमः । खरधः ॥ १२० ॥ पाणिकरात् ।।५।१।१२१॥ आभ्यां कर्मभ्यां पराद्धमतेः खश् प्रययो भवति । पाणि धमति पाणिंधमः । करंधमाः । पाणिकरात् धेरपीति कश्चित् । पाणिधयः । करंधयः। पाणिधमाः करंधमाः नाडिधमाः इति ॥-पुरंदरभ-|-पुरशब्दपूर्वस्येति । निपातनस्थेष्टविषयत्वात् ॥-वाचंयमो-॥-शास्त्रिनो नियम हो । शास्त्र सजातनप उपदेशकतया । शास्तु. सकाशात् इत. प्राप्तो वा । यद्वा शास्तार कर्मतापनमित. प्रातः ॥-मन्या-1-उत्तरार्थ इति । मनुतेनिवृत्यर्वत्र ॥-शुनीस्तन-1-गुनिधयोति । क्रियावाचक यात् जातिद्वारा दीने प्राप्त इति टकरणम् ॥-पाणिकरात्-॥-पाणियमा इति । पाणिधमपुरुपयोगात् पया ताच्छन्नम् ॥ अधिकरणे वा 'बहुलम्' इति खश् इति पारायगम्
Page #512
--------------------------------------------------------------------------
________________
पं० अ०
जि, शत्रुजय. पर्वतः । धनंजयः पार्थः । तृ, रथंतरं साम । तप शत्रुतपो राजा । दमिरन्तर्भूतण्यों ण्यन्तश्च गृह्यते । बलि दाम्पति दमयति वा बलिदमः कृष्णः। 12 अरिदमः । सह, शत्रुसहः। एतौ राजाना । नाम्नीति किम् । कुटुम्बं विभर्ति कुटुम्बभारः । केचित्तु रथेन तरति स्यंतरं सामेत्यकर्मणोऽपीच्छन्ति ॥ ११२ ॥
धारेधैर् च ॥५॥१॥ ११३ ॥ कर्मणः पराद्धारयतेः संज्ञायां खः प्रत्ययो भवति धर इत्ययमादेशश्च । वसु धारयति वसुंधरा पृथ्वी । युगंधरः । सीमंधरः। तीर्थकरावेतौ । संज्ञायामित्येव । छत्रधारः ॥ ११३ ॥ पुरंदरभगंदरौ ॥५।२१ २२४ ॥ एतो संज्ञाया खात्यपान्तौ निपात्यते । पुरो दारयति पुरंदरः शक्रः।
भगं दारयति भगंदरो व्याधिः। दारयतेईस्वः पुरोऽमन्तता च निपात्यते । पुरशब्दपूर्वस्य तु पुरदार इति भवति ॥ ११४ ॥ वाचंयमो व्रते ॥५।१।११५ ॥ १३६ व्रतं *शास्त्रितो नियमः । तस्मिनाम्यमाने वाचः कर्मण. पराद्यमेर्धातोः खो वाचश्चामन्तता निपात्यते । वाचं यच्छति नियमयति वा वाचंयमो व्रती । व्रत इति किम् । ।
वाग्यामोऽन्यः ॥ ११५ ॥ ' मन्यापिणन् ॥५॥ १॥ ११६ ॥ कर्मणः परान्मन्यतेणिन् प्रत्ययो भवति । पण्डितं मन्यते वन्धु पडितमानी बन्योः । दर्शनीयां मन्यते भार्या दर्शनीयमानी भार्यायाः । श्यनिर्देश उत्तरार्थः ॥११६॥ कर्तुः खश् ॥५।१।११७॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् मत्ययो भवति । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयत्वादिना धर्मेण विशिष्टं मन्यते तदायं कर्म तत्रायं विधिः । पण्डितमात्मानं मन्यते पण्डितंपन्यः। पट्वीमात्मानं मन्यते पट्टुिमन्या । विद्वन्मन्यः । विदुपिमन्या । असरूपत्वाणिन्नपि । पण्डितमात्मानं मन्यते पण्डितमानी । पटुमानिनी । विद्वन्मानी । विद्वन्मानिनी । कर्तुरिति किम् । दर्शनीयमानी चैत्रस्य । पूर्वेणात्र गिन्नेव । शकार शिकायर्थिः ॥ ११७ ॥ एजेः॥५।१।११८ ॥ कर्मणः परादेजयतेः खश् भवति । अङ्गान्येजयवि अङ्गमेजयः ।। जनमेजयः । रिमेजयः ॥ ११८॥ *भुनीस्तनमुचकूलास्य पुष्पात् धेः ॥५॥ १ ॥ ११९॥ एभ्यः कर्मभ्यः परात् धे। खश् भवति । शुनीं धयति शुनिधयः । स्तनंधयः । मुझं पयः । कूलथयः । आत्यंधयः । पुष्षधयः । मुजादिभ्यः केचिदेवेच्छन्ति । ट्वेष्टकारो ङ पर्थः । शुनिपयो । स्तनंधयी सर्पजातिः ॥११९॥ नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च ॥५॥११ १२० ॥ एभ्यः कर्मभ्यः पराद्धमतेष्ट्धेश्व खश् भवति । नाडी धमति धयति वा नाडियमः । नायियः ।। घटिधमः । घटिधयः । खरिधमः । खरिंधयः । मुष्टिधमः । मुष्टिधयः । नासिकंधमः । नासिकंधयः । वातंधमः । वातंधयः । उयन्तनिर्देशस्तदभावे खश्मत्ययनित्यथः । ना िशमति धयति वा नाडिमः । नाडियः। घटःमः । घट्धः । खरमः । खरधः ॥ १२० ॥ पाणिकरात् ॥५।।१२१॥ आभ्यां कर्मभ्यां पराद्धमतेः खश् प्रययो भवति । पाणि धमति पाणिधमः । करंधमाः । पाणिकरात् धेरपीति कश्चित् । पाणिधयः । करंधयः । पाणिधमाः करंधमाः नाडिधमाः
इति ॥-पुरंदरभ-॥-पुरशब्दपूर्वस्येति । निपातनस्पेष्टविषयत्वात् ॥-वाचंयमो-॥-शास्त्रितो नियम इति । पान सजातमस्य उपदेशशतमा । शास्तु सकाशात इत प्राप्ती वा । यहा शास्तार कर्मतापनमित प्राप्त ॥-मन्या-|-उत्तरार्थ इति । मनुतनि मृत्यथंध ॥-शुनीस्तन-॥-निधाति । क्रियावाचकस्यात् जातिद्वारा डीन प्राप्त इति टकरणम् ॥-पाणिकरात्-1-पाणिधमा इति । पाणिधमपुरुपयोगात् पया ताच्छन्यम् ॥ अधिकरणे वा 'बहुलम्' इति खश् इति पारायगम्
Page #513
--------------------------------------------------------------------------
________________
NAGAR
पन्थान इति तद्योगाद्यथा मञ्चाः क्रोशन्तीति ॥ १२१ ॥ कूलादुद्रुजोरहः ॥५।१ । १२२ ॥ कूलात्कर्मणः पराभ्यामुट्ठ उद्बह् इत्येताभ्यां परः खश् भवति । १९ कूलमुद्रुजो गजः। कूलमुद्रहा नदी ॥ १२२॥ वहाभाल्लिहः ॥५॥१॥ १२३ ॥ बहाभ्राभ्यां कर्मभ्यां पराल्लिहेः खश भवति । वहं लेढि वहलिहो गाः। अभ्रलिहः मासादः ॥ १२३ ॥ बहुविध्वरुस्तिलात्तुद्ः ॥५।१।१२४ ॥ एभ्यः कर्मभ्यः परात्तुदेः स्वश् भवति । वहुं तुदति बहुतुदै युगम् । विधुतुदो राहुः।। * अरुंतुदः पीडाकरः । तिलंतुदः काकः । बहोः केचिदेवच्छन्ति ॥ १२४ ॥ ललाटवातशर्धात्तपाजहाकः ॥५॥ १ ॥ १२५ ॥ ललाटादिभ्यः कर्मभ्यः परेम्यो यथासंख्यं तप अज् हाक् इत्येतेभ्यः खश् भवति ललाटं तपति ललाटंतपः सूर्यः । बातमजन्ति वातमजा मृगाः । शर्धजहा मापाः । खशः शिवादजेवी आदेशो न भवति । हाकः ककारो हाङो निसर्थः ॥ १२५ ॥ *असूोग्राद् दृशः ॥५।१ । १२६ ॥ असूर्योग्राभ्यां कर्मभ्यां परात् दृशः खश् भवति । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः। दृशिना संबद्धस्य नबः सूर्येण सहासामर्थेऽपि गमकत्वात्समासः । उग्रं पश्यति उग्रंपश्यः ॥ १२६ ॥ इरंमदः ॥६।११२७॥ *कर्मण इति निवृत्तम् । इरापूर्वान्मावतेः खश् श्याभावश्च निपात्यते । इरा मुरा तया माधति इति इरमदः ॥१२७॥ नग्नपलितप्रियान्धस्थूलसुभगाढचतदन्ता
व्यर्थेऽच्वे वःखिष्णुखुकञ्॥१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्व्यन्तेभ्यश्व्यर्थे वर्तमानेभ्यः पराद्भवतेः खिष्णुखुको प्रत्ययो भवनः । अनग्नानग्नो भवति नग्नं भविष्णुः। नग्नंभावुकः। पलितंभाविष्णुः। पलितंभावुकः। प्रियंभविष्णुः। प्रियंभावुकः स्थूलं भविष्णुः। स्थूलभावुक । सुभगंभविष्णुः। सुभगंभावुकः। आढयं- ४ भविष्णुः। आढचंभावुकः। तदन्तेभ्यः। अनननोऽननो भवति अनग्नंभविष्णुः। अनमंभावुकः । असुननः सुननो भवति मुनग्नेभविष्णुः सुनग्नंभावुक: इयादि। च्च्यर्थ इति किम् । नमो भविता । अच्चेरिति किम् । आढचीभविता । तृच् । उपपदविविपु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ॥१२८॥ कृगः खनट् करणे ॥५।१।१२९॥ ननादिभ्योऽच्व्यन्तेभ्यश्व्यर्थवृत्तिभ्यः परात्करोतेः करणे खनट् प्रययो भवति। करण इति कर्तरीत्यस्यापवादः । अनग्नो नग्नः क्रियतेऽनेन नग्नकरणं द्यूतम्। एवं पलितंकरणं तैलम्। मियंकरणं शीलम्। अन्धकरणः शोक-। स्थूलंकरणं दधि। सुभगंकरणं रूपम्। आढचंकरणं वित्तम्। नदन्तेभ्योऽपि। अनननोऽनमः क्रियतेऽनेनानगंकरणः परः। सुन करणः। अपलिकरणो रस इसादि । व्यर्थ इत्येव। नग्नं करोति छूतेन। नात्र प्रकृतिविकारभावो विवक्ष्यते। अच्चरित्येवा नग्नीकुर्वन्त्यनेन । अत्र खनट्मतिपेधसामर्थ्यांदनडपि न भवति। नहि नग्नीकरणमित्यत्रानटखनटो रूपे समासे स्त्रियां वा विशेपोऽस्ति । केचित्तु च्च्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं द्यूतम् ॥१२९॥ "भावे चाशिता
भुवः खः॥५।१।१३०॥ आशितशब्दात्पराद्भवतेभावे करणे चाभिधेये खः प्रययो भवति। आशितेन तृप्तेन भूयते भवता आशितंभवो वर्तते भवतः। आशितो भवत्यनेन आशितंभव ओदनः। आशितो भवखनयाशितंभवा पञ्चपूली। असरूपत्वादनडाप। आशितस्य भवनम्। न घज् सरूपत्वात् । आशित इति निर्देशादश्नातेः कर्तरि को ॥-बहुविध्वर-॥-अरुंतुद इति । मोन्ते 'सयोगस्य'-इति सलोप ॥-असूर्यो-॥-गमकत्वादिति । वाक्यार्थप्रतिपादकत्वादित्यर्थ ।।-इरंमदः ॥-कर्मण इति निवृत्तमिति । निपातनात् धातारकर्मकत्वाहा ॥-कृगः खनट-॥-विशेषोऽस्तीति । व्यन्तत्वाटव्ययत्व 'सित्यनव्यय'-इति मोन्तोऽपि न भवति ॥-भावे चाशिता-॥-कतरिक्त इति । शीदनादित्वात् 15
Ceeeeeeee
Page #514
--------------------------------------------------------------------------
________________
becamerasaceae
शैलेशी । सुनो नगरम् । शतघ्नी आयुधविशेषः। हस्तघ्नो ज्याघातको वर्धपः। बहुलाधिकारात चुनादयः संज्ञायाम् । आचत्त इति किम् । पापघातो यातः । चौरघातो ? राजा । आखुघातो विडालः। मत्स्यघातो वकः। सस्यघातो वृपभः ॥ ८३ ॥ जायापतश्चिह्नवति ॥५॥ १। ८४॥ जायापतिभ्यां कर्मभ्यां पराद्धन्तश्चिदवाति करि टक् भवति । चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जायानो ब्राह्मणः । पविघ्नी कन्या | अपलक्षणयुगियर्थः । चित्तवदर्थ आरम्भः ॥ ८४ ॥ ब्रह्मादिभ्यः ॥५॥१५॥ ब्रह्मादिभ्यः कर्मभ्यः पराद्धन्तेष्टक् प्रत्ययो भवति । ब्रह्म इन्ति ब्रह्मनः । कृतघ्नः । शत्रुघ्नः । वृत्रघ्नः । भ्रूणनः । वालघ्नः । शशनी पक्षिजातिः । गां हन्ति गोनः पातकी । बहुलाधिकारात्संमदानेऽपि । गां हन्ति यस्में आगताय दातुम् स गोनोऽतिथिः । बहुवचनायथादर्शनमन्येभ्योऽपि भवति । चित्तवदर्थ आरम्भः ॥ ८५ ॥ हस्तियाहुकपाटाच्छक्ती ॥५।१।८६ ॥ एभ्यः कर्मभ्यः पराद्धन्तेः शक्तौ गम्यमानायां टक् भवति । चित्तवदर्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिन्नो मनुष्यः । वाहुघ्नो मल्लः । कपाटघ्नश्चौरः । शक्ताविति किम् । हस्तिन हन्ति विपेण हस्तिघातो रसदः ॥ ८६ ॥ नगरादगजे ॥५॥ १।८७ ॥ नगरात्कर्मणः पराद्धन्तेर्गजवर्जिते कार टक् भवति । चित्तवदर्थ आरम्भः । नगरप्नो व्याघ्रः । अगज इाते किम् । नगरघावो इस्ती ॥८७॥ राजघः॥ ५1१1८८॥ राज्ञः कर्मणः पराद्धन्तेष्टक् प्रत्ययो घादेशश्च निपात्यने । राजानं हन्ति राजयः ॥८८|| पाणिवताडधा शिल्पिनि ॥५॥१॥ ८९॥ पाणताडाभ्यां कर्मभ्यां पराद्धन्तेः शिल्पिनि कतरि टक् घादेशश्च निपात्यत । पाणि हन्ति पाणियः, ताडघः शिल्पी। पाणिना ताडेन च हन्तोति करणादपि केचित् । शिल्पिनीति किम् । पाणिघातः । ताडघातः ॥८९॥ कुक्ष्यात्मोदराद्भगः खिः ॥५।२।९०|| एभ्यः कर्मभ्यः परात भृगो धातोः खिः प्रत्ययो भवति । कुक्षिमेव विभर्ति कुक्षिभरिः । आत्मभरिः । उदरंभरिः । उदरात्कोचवदेच्छन्ति । खकारो मागमार्थः ॥ १० ॥ अहोऽच् ॥ ५।१।९१॥ कर्मणः ।। परादहतेरच् प्रत्ययो भवति । अणोऽपवादः । पूजामईति पूजाईः साधुः । पूजाहा मतिमा ॥ ९ ॥ धनुदण्डत्सरलागला हुशार्टियष्टिशक्तितोमरघटाद्ग्रहः ॥ ५। १ । ९२ ॥ एभ्यः कर्मभ्यः पराद्ग्रहेरच् प्रत्ययो भवति । धनुगृह्णाति धनुग्रहः । दृण्डग्रहः । सरुग्रह | लागलग्रहः । अदृशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्निग्रहः । तोमरग्रह । घटग्रहः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणामति घोग्रहः । अगयोत्येके । धनुग्रहः दण्डवाह रसादि । चोदाहरन्ति ॥ ९२ ॥ * सूत्राडारणे ॥५॥१॥ ९३ ॥ सूत्रं कासादिमयम् लक्षणमूत्रं वाविशेषग गृह्यते । सूत्रात्कर्मणः परात् ग्रहेग्रहणपूरक धारणेऽर्थे । वर्तमानादच् प्रत्ययो भवति । सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । सूत्रमुपादाय धारयतीत्यर्थः । *अन्य त्ववधारण एवेच्छन्ति तन्मते सूत्रग्रहः प्राज्ञ ।
एदोच्यते ॥ धारण इति किम् । सूत्रग्राहः । यो हि सूत्र गृह्णाति न तु धारयति स एवमुच्यते ॥ ९३ ॥ *आयुधादिभ्यो धृगोऽदण्डादेः ॥५॥ १।९४ ॥ १॥ 21 कास्ते च ते अलकाय । येपा लोके मित्र इति प्रसिदि ॥-शैलेशीति । शिलानामीश. शिलेशस्तस्येय निष्प्रकम्पत्वात् ॥-सूत्राद्वारण ॥-अन्ये त्यवधारण पयति । तन्मते य सून
धारयत्येव तत्रैवान् सूत्रधारस्तु प्रयोजने एवं गृह्णाति न तु सर्वकालम् ॥-आयुधादि-॥ दण्डादीना वर्जनात्तन्योऽग निर्णिन्ये । अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादति सदेह स्पात :
Page #515
--------------------------------------------------------------------------
________________
।
अः प्रत्ययो भवति । ऊर्ध्वः शेते ऊर्ध्वशयः । एवमुत्तानशयः । अवमूर्धशयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ १३६ ॥ 'आधारात् ॥ ५ ॥ १ ॥ १३७ ॥ झापाखाचिनो नाम्नः परात् शीङः अप्रत्ययो भवति । खे शते खशयः । गर्तशयः । गुहाशयः । हृच्छयः । विलेशयः । मनसिशयः । * कुशेशय इति सप्तम्या अलुप् । गिरिश इति संज्ञायां लोमादित्वाच्छः । *क्रियार्थत्वे तु गिरिशय इति भवितव्यम् ॥ १३७ ॥ *चरेष्टः ॥ ५ । १ । १३८ ॥ आधारवाचिनो नाम्नः पराचरेष्टः प्रत्ययो भवति । कुरुषु चरति कुरुचरः । मद्रचरः । वनेचरः । निशाचरः । टकारो ङयर्थः । कुरुचरी । मद्रचरी । आधारादित्येव । कुरूंश्चरति । पञ्चालांचरति ||१३८|| भिक्षासेनादायात् ||५|१|१३९ ॥ अनाधारार्थ आरम्भः । एभ्यः पराचरेष्टो भवति । भिक्षां चरति भिक्षाचरः । भिक्षाचरी । सेनां चरति परीक्षते सेनाचरः तापसव्यञ्जनः । सेनया वा चरति सेनाचरः । आदाय गृहीत्वा चरति आदायचरः | आदानं कृत्वा चरतीयर्थः । किमादायेत्यविवक्षैव । एभ्य इति किम् । कुरूं रति ॥ १३९ ॥ पुरोऽग्रतोऽग्रे सर्तेः ॥ ५ । १ । १४० || एभ्यो नामभ्यः परात्सर्वेष्टो भवति । पुरः सरति पुरःसरः । पुरःसरी । अग्रतः सरति अग्रतःसरः। आद्यादित्वात् । अग्रे सरति अग्रेसरः। सप्तम्यलुप् । एकारान्तमव्ययं वा । सूत्रनिपातनाद्वैकारः । तत्राग्रं सरति अग्रेण वा सरति अग्रेसर इयपि भवति ॥ ४० ॥ * पूर्वात्कर्तुः ॥ ५ । १ । १४१ ॥ पूर्वशब्दात्कर्तृवाचिनः परात् सरतेष्टो भवति । पूर्वः सरति पूर्वसरः । पूर्वो भूत्वा सरतीत्यर्थः । कस्मात्पूर्व इति "अविवक्षैव । पूर्वसरी । कर्तुरिति किम् । पूर्वं देशं सरति पूर्वसारः ॥ १४१ ॥ स्थापानात्रः कः ॥ ५ । १ । १४२ ॥ नान्नः परेभ्य एभ्यः कः प्रत्ययो भवति । समे तिष्ठति समस्थः। विषमस्यः कूटस्थः । कपित्थः । दधित्थः । महित्यः । अश्वत्थः कुलत्थः । द्विपः । पादपः । कच्छपः। अनेकपः । कटाहपः। नदीष्णः । आतपत्रम् । धर्मत्रम् | परत्वादयं 'शमो नाम्न्यः' (५-१-१३४) इत्यप्रत्ययं वाधते । शंस्थो नाम कश्चित् । संस्था इत्यरूपत्वात् किप् ॥ १४२॥ शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेज पं प्रियालस हस्तिसूचके ॥५।१।१४३॥ शोकापनुदादयः शब्दा यथासख्यं प्रियादिष्वर्थेषु कमययान्ता निपात्यन्ते । शोकमपनुदति शोकापनुदः प्रियः । पुत्रादिरानन्दकर एवमुच्यते । तुन्दं परिमार्ष्टि तुन्दपरिमृजोऽलसः । स्तम्बे रमते स्तम्बेरमो हस्ती । कर्णे जपति कर्णेजपः सूचकः । एष्विति किम् । शोकापनोदो धर्माचार्यः । तुन्दपरिमार्ज आतुरः। स्तम्बे रन्ता पक्षी । कर्णे जपिता मन्त्री || १४३|| मूलविभुजादयः || ५ | १|१४४ || मूलविभुजादयः शब्दाः कमत्ययान्ता नियतार्थधातूपपदा यथाशियोगं निपात्यन्ते । मूलानि विभुजति मूलविभुजो रथः । उर्व्या रोहति ' उवींरुहो वृक्षः । कौ मोदते कुमुदं कैरवम् । महीं धरति महीघ्रः शैल । उपसि बुध्यते
1
ऊर्ध्वादिविशेषणत्वात् । सत्यम् । सामान्यमिदमित्येकवचनम् । यथा पञ्चादौ घुट् ॥ आधारात् ॥ गर्त्तशय इति । फणगर्तेति पुखीत्वे गर्ने शेते इति वाक्यम् ॥ कुशेशय इति ॥ कचित्पुमान् जलजे तु कीवत्व स्यात् ॥ क्रियार्थत्वे इति । कलापके क्रियार्थत्वे तिपि साधित न तच्छिष्टसम्मतम् ॥ चरेष्टः ॥ - कुरुञ्चरतीति । प्राप्यात्कर्म्मण, काचदण् भवतीति यद्यणानीयते तदा समासोऽपि भवति तथाच |कुरुचार पञ्चालचार इत्यपि ॥ भिक्षासे ॥-तापसव्यञ्जन इति । तपोऽस्यास्ति ज्योस्नादित्वादन् तापसः । तस्य व्यञ्जनं चिह्न यस्य । यद्वा तपस इद तापसं तत् व्यञ्जनं यस्य । यद्वा तापस इति व्यज्यते | प्रकटीक्रियते ज्ञायते तापसव्यञ्जन. । यद्वा तापसे व्यञ्जन व्याजो यस्येति ॥ - पूर्वात्कर्तुः ॥ अविवक्षैवेति । तेन सापेक्षत्वात् समासो न प्राप्नोतीति न वाच्यम् ॥ मूलाविभुजा ॥ उचरुह इति ।
Page #516
--------------------------------------------------------------------------
________________
श्रीमश०
पं० अ ।
॥१०॥
secacee
उपर्युषोऽग्नि । अपो विमति अन्– मेघ । सरसि रोहति सरसिरुहं पत्रम् । नखानि मुञ्चन्ति नखमुचानि धनपि । काकेभ्यो गृहनीया. कारगुहास्तिलाः । धर्माय प्रददाति वर्मपद । एवं कामपद । शब्दशद । शास्त्रेण प्रजानाति शास्त्रज्ञ । एवमागममज्ञ ॥ १४४ ॥ दुहेर्डेघः ॥५।१ । १४५ ॥ नाम्न पराईघ प्रत्ययो भवति । कामान्दुग्धे पूरयति कामदुधा । धर्माय दुग्धे धर्मदुघा । असरूपत्वात् किम् । कामधुक् । डकारोऽन्त्यस्वरादिलोपार्थः ॥१४५॥ भजो विण ॥५।२।१४६॥ नाम्न परादपिण् प्रत्ययो भवति । अर्धं भजते अर्धभाक् । पादभाक् । दूरभाक् । प्रभाक् । विभाक् । णकारो वृद्ध्यर्थ । इकार उच्चारणार्थः । बकारो विकिपो. सारूप्यार्थस्तेनात्र विपये किप् न भवति ॥ १४६ ॥ मन्वनक्कनिप्विच क्वचित् ॥ ५ ॥१॥ १४७ ॥ नाम्नः पराद्धातोरेते प्रत्ययाः कचिल्लल्यानुसारेण भवन्ति । मन् , इन्द्रं शृणाति इन्द्रशर्मा । मुशर्मा । सुवर्मा । सुदामा । अश्वत्थामा । कचिद्रहणात्केवलादाप । शर्म । वर्म । हेम । दामा । पामा । वन् , भूरिदावा । घृतपावा । अग्रेगावा । विजावा । 'वन्याङ् पश्चमस्य ' (४-२-६५) इत्यात्वम् । कनिए , प्रातरित्वा प्रातरित्वानौ । सुधीवा । सुशीवा । केवलादपि । कृत्वा । कृत्वानौ । धीवा । पीवा । विच , कीलालपाः। शुभंयाः । पाप्मरेट् । केवलादपि । रेट् । रोट् । वेट् । जागः। ककारपपारौ किपित्कार्यार्थी ॥ १४७ ॥ 'क्किप् ।।५।१।१४८॥ नाम्नः पराद्धातोः किप् प्रत्ययो भवति कचित् । 'उखेन उखया वा संसते उखासत् । वहात् भ्रश्यति वहाभ्रट् । 'घञ्युपसर्गस्य बहुलम् ' (३-२-८६ ) इति बहुलग्रहणादुखवयोदीर्घः । पर्णानि ध्वंसते पर्णधवत् । शकान् यति शकहूः । परिव्ययति परिवीः । यवलूः । खलपूः । अक्षयूः । मित्रभूः । प्रतिभूः। कटचिकी । केवलादपि । पाः । वाः। की। गी। ऊ। लूः। क्रुङ । पक् । सदिसद्विपद्रुहदुइयुजविदभिदछिदजिनीराजिभ्यश्च । दिवि सीदति दिविषत् । सप्तम्या अलुप् । भीरुष्ठानादित्वात्पत्वं च । घुसत् । अन्तरिक्षसत् । सभासत् । प्रसीदति प्रसत् । उपसत् । अण्डं सूते अण्डमूः। शतसूः। प्रमः । मित्रं दृष्टि मित्राद्वद् । प्रविट् । द्विषो जेनीयिपीष्ट वः । मित्राय द्रुह्यति मित्रध्रुक् । प्रधुक् । विध्रुक् । गां दोग्धि गोधुक् । कामधुक् । प्रधुक् । अञ्च युनक्ति युज्यते वा अश्वयुक् । प्रयुक् । युङ । युञ्जौ। युजः। तत्त्ववित् । वेदवित् । पवित् । निर्विविदे विदां वरः। विदेरविशेषेण ग्रहणम् । लाभार्थान्नेच्छन्त्येके । काष्ठं भिनत्ति काष्ठभित् । बलभित । गोत्रभित । भिद् । रज्जु छिनत्ति रज्जुच्छित् । तमश्छिद् । भवच्छित् । मच्छित् । छिन् । शत्रु जयति शत्रुजित् । प्रसेनजित्। कर्मजित् । प्रजित् । अभिजित् । सेनां नयति सेनानीः। अग्रणीः । ग्रामणीः । प्रणी। नीः । नियौ । नियः। विश्वास्मिन् राजते विश्वाराट् । 'विश्वस्य वमुराटो' (३-२-८१ ) इति दीर्घः। राजराद । सम्राट् । विराट् । राद् । अञ्चेः, दध्यञ्चति दध्यङ् । देवमञ्चति देवद्यङ् । विष्वद्यङ् । तिर्यङ् । सध्यङ् । सम्यङ् । पाङ् । प्रत्यङ् । केवलान्न भवति । तथा ऋतौ ऋतुम् ऋतवे ऋतुप्रयोजनो वा यजते ऋत्विग् याजकः । 'ऋत्विज् -(२-१-६९) इत्यादिस्त्रेण गत्वम् । धृष्णोति दधृक् प्रगल्भः। दधृमिति निर्देशात् द्वित्वम् । उस्निह्यति
दस्युक्तम् '-इति समासार्थमत्र पाठोऽन्यथा 'नाम्युपान्त्य '-इति सिध्यति । एव धर्मप्रद इत्यत्रापि । अन्न हि ' उपसर्गादातो डोऽश्य ' इति डे समासो न स्यात् ॥-विप् ॥-उखेन उखया वेति । पुते वर्तमान उखशब्द. पुत्री स्थाल्यां नित्यत्रीति वैयाकरणा मन्यन्ते ॥-पा इति । 'ईय॑ञ्जने '-इत्यत्र
११
vN
Page #517
--------------------------------------------------------------------------
________________
Dee
उन्नाति वा उष्णिक छन्दः । उष्णिगिति निर्देशात दलोपषत्वादि । कथं दिश्यते दिक् सृज्यते सक् । क्रुत्संपदादित्वात् कि । ककारः किकार्यार्थः। पकारः पित्काथा इकार उच्चारणार्थः॥१४८॥स्पृशोऽनुदकात्॥५।२।१४९॥उदकवर्जितानाम्नः परात स्पृशेः किए प्रत्ययो भवति । घृतं स्पृशति घृतस्पृक्। एवं मर्मस्पृक् । व्योमस्पृक् । मत्रेण स्पृशति मन्त्रस्पृक् । कर्मोपपदादेवेच्छन्त्यन्ये। अनुदकादिति किम् । उदकस्पर्शः । उदकेन स्पष्र्टी । अनुदक इति पयुदासाश्रयणादुदकसदृशमनुपसर्ग नाम गृह्यते । तेनेह न भवति । उपस्पृशति॥१४९॥ *अदोऽनन्नात्॥५।१।१५०॥ अन्नवर्जितानाम्नः पराददेः किए प्रखयो भवति । आममत्ति आमात् । सस्यात् । अनन्नादिति किम् । अन्नादः। बहुलाधिकारात्कणादः। पिप्पलादः। किप सिद्धोऽन्नमतिषेधार्थ वचनम्॥१५०॥ 'क्रव्यात्कव्यादावामपकादौ॥५।१।१५१॥ क्रव्यात् । क्रव्याद इत्येतौ शब्दौ यथासंख्यं किवणन्तौ साधृ भवतः यधामात्पकाचाभिधेयौ भवतः । क्रव्यमत्ति क्रव्यात् 'आममांसभक्षः । क्रव्यादः पकमांसभक्षः । क्रव्याद इति नेच्छन्त्यन्ये । आममांसवाच्यपि क्रव्यशब्दः क्रव्याद इति निपातनसामर्थ्यात् वृतौ पकमांसे वर्तते । अथवा कृत्तविकृत्तशब्दस्य पकमांसार्थस्य पृपोदरादित्वात् क्रव्यादेशः। सिद्धौ प्रययौ विषयनियमार्थं वचनम् ॥१५॥ यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्सकौ च ॥५।१।१५२॥ सदादेरन्यशब्दा
समानशब्दाचोपमानभूताद् व्याप्ये कर्मणि वर्तमानात्पराव दृशेाप्य एव टक्सको किप् च प्रत्यया भवन्ति । त्यदादि, स्य इव दृश्यते त्यादृशः। त्सादृशी । सादृक्षः। त्याहक्षा । त्यादृक् । एवं तादृशः। तादृशी । तादृक्षः। तादृक्षा । ताहक् । अन्य, अन्यादृशः। अन्यादृशी। अन्यादृक्षः। अन्यादृक्षा । अन्यादृक् । समान, सदृशः। सदृशी । सदृक्षः। सहक्षा । सहा । केचित्सकमपि टितं मन्यन्ते । तन्मते त्यादृक्षीत्यायेव भवति । एभ्य इति किम् । वृक्ष इव दृश्यते । उपमानादिति किम् । स दृश्यते । व्याप्ये वर्तमानादिति किम् । तेनेव दृश्यते । तस्मिन्निव दृश्यते । अस्मिन्निव दृश्यते । व्याप्य एवेति किम् । तमिव पश्यन्तीत्यत्र कतरि न भवति । वचनभेदान्न यथासंख्यम् ॥१२॥ कर्तुर्णिन् ॥५।१११५३ ॥ कर्तृवाचिन उपामानभूतानाम्नः पराद्धातोणिन् प्रत्ययो भवति । कृत्त्वात् कर्तरि । उष्ट्र इव क्रोशति उष्टकोशी । वाङ्क्षरावी। खरनादी। सिहनी । कतरिति किम् । शालीनिव कोद्रवान् भुङ्क्ते । उष्ट्रमिवाश्वमारोहति । उपमानभूतादित्येव । उष्टः क्रोशति । अशीलार्थो जात्यर्थश्च आरम्भः॥ १५३ ॥ "अजातेः शीले ॥५॥१॥ १५४ ॥ अजातिवाचिनो नाम्नः पराद्धातोः शीलेऽर्थे वर्तमानात् णिन् प्रत्ययो भवति । उष्णं भुङ्क्ते इत्येवंशील उष्णभोजी । शीतभोजी । अजातेरिति "प्रसज्यप्रतिषेधादसत्ववाचिनोऽप्युपसोद्भवति । उदासरतीत्येवंशील उदासारी । प्रत्यासारी । प्रस्थायी। पतिवोधी । प्रयायी । प्रतियायी । उदाङ्मयाभ्यां परं *सर्ति वर्जयित्वा अन्यस्माद्धातोरुपसर्गपरान्नेच्छन्त्यन्ये । अजातेरिति किम् । ब्राह्मणानामन्त्रायता । शालीन् साक्षात् व्यञ्जनग्रहणात् किप्लोपे ईत्व न ॥-अदोन-॥ ननु लक्ष्यानुसारेण ' किप्' इति किम् भविष्यति किमनेन । सत्यम् । तस्यैव प्रपञ्चोऽयमिति ॥-क्रव्यात् ॥-आममांसभक्ष इति। आमं च तत् मांसं चाममांस तत् भक्षयतीति ‘शीलिकामि '-इति ण ॥-कृत्तविकृत्तशब्दस्यति । विशेषेण कृत्तं विकृत्त पूर्व कृतं पश्चाद्विकृत्तं कृतं च तद्विकृत्त च कृत्तविकृतं तस्प ॥अजातेः-॥-प्रसज्यप्रतिषेधादिति । पर्युदासानयणे तु जातिवाचिनो व्यरूपनिषेधादजातिवाचिनोऽपि व्यवचनादेव स्यात् ॥-सति वर्जयित्वेति । उत्पतिभ्यामाङ सत्तेरिति परसूत्रमत्रार्थे
Page #518
--------------------------------------------------------------------------
________________
॥११॥
श्रीहेमश || भोक्ता । प्रभोक्ता उपभोक्ता संभोक्तेति बहुलाधिकारान्न भवति । शील इति किम् । उष्णभोज आतुरः ॥ १५४ ॥ साधौ ॥ ५।१।१५५ ॥ नाम्नः परात्सा- १६
धावर्थे वर्तमानादातोणिन् प्रत्ययो भवति ।अशीलार्थ आरम्भः । साधु करोति साधुकारी । साधुदायी। चारुनी । सुष्टुगामी । बहुलाधिकारात साधु वादयति वादको वीणाम् साधु गायतीत्यादौ न भवति ॥ १५५ ॥ "ब्रह्मणो वदः ॥५॥१॥ १५६ ॥ ब्रह्मन् शब्दात्पराद्वदणिन् प्रययो भवति । ब्रह्म ब्रह्माणं वा वदति व्रमवादी । अयमप्यशीलार्थ आरम्भः जात्यर्थोऽसरूपविधि निकृत्त्यर्थश्च ॥ १५६ ॥ वताभीक्ष्ण्ये ॥५॥१॥ १५७ ॥ तं शाखितो नियमः । आभीषण्यं पौनःपुन्यम् । तयोर्गम्यमानयो नः परादातोणिन् प्रत्ययो भवति । व्रते अश्राद्धं भुङ्क्ते अश्राद्रभोजी । अलवणभोजी । स्थण्डिलस्थायी । स्थण्डिलवर्ती । वृक्षमूलवासी । पाशायी । तदन्यवर्जनमिह व्रतं गम्यते । आभीक्ष्ण्ये, पुनः पुनः क्षीरं पियन्ति क्षीरपायण 'उशीनराः । तक्रपायिणः सौराष्ट्राः । कपायपायिणो 'गान्धाराः । सौवीरपायिणो बाजीकाः । व्रताभीक्ष्ण्य इति किम् । स्थण्डिले शेते स्थण्डिलशय । बहुलाधिकारादाभीक्ष्ण्येऽपीह न भवति । कुल्मापखादाथोलाः । अशीलार्थ जात्यर्थ च वचनम् ॥ १५७॥ करणायजो भूते ॥५॥१॥ १५८ ॥ करणवाचिनो नाम्नः पराद्भतेऽर्थे वर्तमानायजेणिन् प्रत्ययो भवति । अग्निष्टोमेनेष्टवान् अनिष्टोमयाजी । भवति हि सामान्यविशेपयोभदविवक्षायां सामान्ययजौ विशेषयजिरग्निष्टोमः करणम् । भूत इति किम् । अनिष्टोमेन यजते । करणादिति किम् । गुरुनिष्टवान् ॥ १५८ ॥ निन्ये व्याप्यादिन् विक्रियः॥५॥११५९ ॥ व्याप्यान्नान्नः परात् विपूर्वात क्रीणाभूतेऽर्थे वर्तमानात् कुत्सिते कतरीन् प्रत्ययो भवति । सोमं विक्रीतवान् सोमविक्रयी, घृतविक्रयी, तैलविकयी, ब्राह्मणः। निन्य इति किम् । धान्यविक्रायः, घृतविक्रायः, तैलविक्रायः वणिक् । व्याप्यादिति किम् । ग्रामे विक्रीतवान् । भावेऽलन्तस्य मत्वीयेनेना सिध्यति कुत्सायामणवाधनार्थ वचनम् ॥ १५९ ॥ दनो णिन् ॥५॥१॥ १६० ॥ व्याप्यानाम्नः पराभूतेऽर्थे वर्तमानात् हन्तेर्निन्ये कर्तरि णिन् प्रययो भवति । पितृव्यं हतवान् पितृव्यघाती । मातुलघाती । असरूपत्वादणपि । पितृव्यघातः। मातुलघातः । केचित्त्वसरूपविधि नेच्छन्ति । निन्य इत्येव । शत्रु हतवान् शत्रुघातः । चौरघातः। व्याप्यादित्येव । दण्डेन हतवान् । घन्तान्मत्वथींयेनेना सिद्ध भूतकु त्साभ्यामन्यत्र शत्रुधातीखादौ मत्वर्थीयनिवृत्त्यर्थ वचनम् । अन्यत्रापीच्छत्यन्यः । एवं पूर्वसूत्रेअप ॥१६० ॥ 'ब्रमभ्रूणवृत्रात् किम् ॥५॥१॥ १६१॥ ॥-ब्रह्मणो-॥-निवृत्त्यर्थधेति । 'फमणोऽण्' इत्यादे ॥-बताभी-॥ सूगत्वासमाहार । कर्मधारयो वा ॥-अश्राद्धभोजीति । प्रादः पितृदेवत्य कर्म तदुदिप यन्मियते पिण्डादिक तदपि श्चाद्धम् ॥ तदन्यवर्जनमिति । तस्याश्राद्धस्यान्यत् श्राद्ध तस्य वर्जनम् ॥-उशीनरा इति । उश्यते स्थादिस्वारक । गौरादित्यात् टी उशी नगरी तस्या नरा ॥-सौराष्ट्रा इति। सुराष्ट्रशब्द एकवचनान्तोऽपि केपा मते इति 'बहुविषयेभ्य ' इति नाफा कि पणेव। यद्वा सुराष्ट्रा नगरी तस्यां भया ।।-गान्धारा इति। गन्धारदेशस्येने तस्येदमण् ।-हनो णि-11-मत्वर्थीयनिवृत्त्यर्थमिति । हनन घात. घजि पश्चान्मत्वर्थीयो न ॥-एव पूर्वसूत्रेऽपीति। पूर्वसूनेऽनुक्तमपि द्वितीयमिद फल द्रष्टव्यम् । इए तु इदमेव ततोऽसरूपत्यादणगानुज्ञात । घमन्तादित्याचार-पेच्छत्यन्य इति पर्यन्त पूर्वसुनेपीत्या शेयम् ॥-ब्रह्मभू
38॥
Page #519
--------------------------------------------------------------------------
________________
Deser
ब्रह्मादिभ्यः कर्मभ्यः परामृतेऽर्थे वर्तमानाद्धन्तेः किम् प्रत्ययो भवति । ब्रह्माणं हतवान् ब्रह्महा । भ्रूणहा । वहा । 'कि' (५-१-१४८) इत्यनेनैव सिद्धे नियमार्थं वचनम् । चतुर्विधश्चात्र नियमः । ब्रह्मादिभ्य एवं हन्तेभूते किप् नान्यस्मात् । पुरुष हतवान् पुरुपघातः । मधुहा अहिहा गोत्रहा हिमहा तमोपहा असुरहा आखुहा इत्यादिषु वर्तमानभविष्यतोः कालमात्रे वा 'किप (६-१-१४८ ) इत्यनेनैव किम् । तथा ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद्धातोः किम् । ब्रह्माधीतवान् ब्रह्माध्याय इत्यणेव न तु किप् । ब्रह्मविदादयस्तु भूताविवक्षायाम् । तथा ब्रह्मादिभ्यो हन्तेर्भूते किवेव नान्यः प्रत्ययः । ब्रह्माणं हतवान् ब्रह्महा इति किबेव । भवति नाणिनौ । ब्रह्मनादयस्तु कालसामान्येन 'ब्रह्मादिभ्यः'-(५-३-८५) इति टक्मत्यये साधवः । कथं वृत्रस्य इन्तुः कुलिशमिति । केवलादेव हन्तेस्तुच् पश्चात्रेण संवन्धः। 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति किपाऽणादिरेव वाव्यते न क्तक्तवत् । तथा ब्रह्मादिभ्यो हन्तेर्भूत एव काले कि नान्यस्मिन् । ब्रह्माणं हन्ति हनिष्यति वा ब्रह्मधात इत्यणेव । तदेतत्सर्वं बहुलाधिकाराल्लभ्यते ॥१६१॥ कृगः सुपुण्यपापकर्ममन्त्रपदात् ॥५॥१॥१६२॥ सुशब्दात्पुण्यादिभ्यश्च कर्मभ्यः परात्करोते तेऽर्थे वर्तमानात् किम् भवति । सुष्ठ कृतवान् सुकृत । पुण्यं कृतवान् पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । इदमपि
नियमार्थ वचनम् । त्रिविधश्चात्र नियमः । एभ्यः कृग एव भूते किप नान्यस्माद्धातोः । मन्त्रमधीतवान् मन्वाध्याय 'इत्यणक्ता एव भवन्ति न किए । मन्त्रवित् ११३ पापनुत इत्यादौ तु भूताविवक्षायां किम् । तथा एभ्यः कृगो भूत एव किए । इह न भवति । कर्म करोति करिष्यति वा कमकारः मन्त्रकारः । पदकारः। तथा
एभ्यः परात्कृयो भूते किवेव नान्यः प्रत्ययः। तेन कर्मकृतवान् कर्मकार इति न भवति । एभ्य एव भूते कृगः किविति धातुनियमो नेप्यते । तेन शास्त्रकृत् तीर्थकुत् वृत्तिकृत सूत्रकृत् भाप्यवृदित्यादयः सिद्धाः॥१६२॥सोमात्सुगः।।५।१।१६३।।कर्मणः परात् सुनोते तेऽर्थे वर्तमानात् कि भवति । सोमं सुतवान् सोमसुत् । अयमपि नियमाओं योगः। चतुर्विधश्चात्रापि नियमः । सोमादेवेति नियमात् सुरां सुतवान् सुरासाव इसण् । सुरासुदिति भूताविवक्षायाम् । सुग एवेति नियमात् सोमं पीतवान् सोमपा इति विच । भूत एवेति नियमात सोमं सुनोति सोष्यति वा सोमसाव इत्यण् । किवेवेति नियमात् सोमं सुतवान् इत्यण न भवति ॥ १६३ ॥ अग्नश्चः ॥५॥१॥ १६४ ॥ अग्नेः कर्मणः पराचिनोभूतऽर्थे वर्तमानात् किम् भवति । अग्निं चितवान् अग्निचित । अत्रापि चतुर्विधो नियमः । अग्नेखोत नियमात् कुड्यं चितवान् कुड्यचाय इत्यण् । चेरेवेति नियमादग्नि कृतवानग्निकार । भूत एवेति नियमादग्नि चिनोति चेष्यति वाग्निचायः । किवेवेति नियमादग्नि चितवानियण न भवति ॥ १६४॥ कर्मण्यग्न्यर्थे ॥५।१।१६५ ॥ कर्मणः पराद्भतेऽर्थे वर्तमानचिनोतेः कर्मणि कारकेऽग्न्यर्थेऽभिधेये किए भवति । श्येन इव चीयते स्म श्येनचित् । एवं कङ्कचित् । रथचक्रचित् । अग्न्यर्थ इष्टकचय उच्यते । बहुलाधिकारादिविषय एवायं द्रष्टव्य । कोचत्तु संज्ञाशब्दत्वात् ॥-कालमात्रे वा कियिति । कया रीत्या मधोर्हन्ता कोऽर्थ । मधुहननयोग्य काल इति वाक्ये विपि मधुहेत्यादि ।-ब्रह्मघात इति । 'प्रमादिभ्य' इति टक्प्रसङ्गेऽपि बहुलमण् । -कृग सुपुण्य-1-इत्यणक्ता एवेति । अण् च तो चाणक्ता क्तवतुर्दर्शित एव क्तप्रत्ययस्तु आरम्भे व क स एव गृह्यते । अन्यस्य भावकर्मणोविंधानात् । 'गत्यर्थ '-इत्यस्य तु सकर्मकत्वादप्राप्ति
AnnAmAnanRAPARAAAAAAAApronunmann-manna
Page #520
--------------------------------------------------------------------------
________________
॥१२॥
कालत्रयेऽप्ययं भवतीत्याहुः। श्येन इव चीयते चितश्चेष्यते वा श्येनचित् ॥१६५॥ दृशः कनिम् ॥५।१।१६६॥ कर्मणः परादृशो भूतेऽथे वर्तमानात् कनिप् प्रत्ययो १६ भवाते । मेरुं दृष्टवान् मेरुदृश्शा । विश्वदृश्या । बहुदृश्वा । परलोकश्या । सामान्यसूत्रेण कनिपि सिद्ध भूतकाले प्रत्ययान्तरवाधनार्धं वचनम् ॥ १६६ ॥ सहराजभ्यां कगयधेः॥५।१।१६७॥ सदशब्दात् राजनशब्दाच कर्मणः परात्करोतेयुधेश्व भूतेऽर्थे वर्तमानात्कनिष् प्रत्ययो भवति । सह कृतवान् सहकृत्वा । सहकृत्वानौ । सह युद्धवान् सहयुध्वा । सहयुध्वानी। राजानं कृतवान् राजकृत्वा । राजानं योधितवान् राजयुध्वा । युधिरन्तभूतण्यर्थः। सकर्मकः। कर्मण इत्येव । राज्ञा युद्धवान् । प्रत्ययान्तरवाधनार्थोऽयमप्यारम्भः॥१६७॥ अनोजनेर्डा५।१।२६८॥ कर्मणः परादनुपूर्वाजने तेऽर्थे वर्तमानाडः प्रत्यो भवति । पुमांसमनुजातः पुमनुजः। स्यनुजः। आत्मानुजः। अनुपूर्वो जनि जननोपसर्जनायां प्राप्तौ वर्तमानः सकर्मकः॥१६८॥ सप्तम्याः॥५।१।१०९॥ सप्तम्यन्तान्नाम्नः पराद्भुतेऽर्थो जनेडों भवति । उपसरे जातः उपसरजः। मन्दुरायां मन्दुरे वा जातः मन्दुरजः। अप्सु जातम् "अप्मुजम् । अन्नम् ॥१६९॥ अजातेः पञ्चम्याः॥५।१।१७०॥ पञ्चम्यन्तादजातिवाचिनो नाम्नः पराद्भतेऽर्थे जनेडों भवति । बुद्धीतो बुद्धिजः संस्कार संस्कारजा स्मृतिः। संतोपज सुखम् । कौशल्याया जातः कौशल्याजः। संज्ञाशब्दोऽत्रोपपदम् । अजातेरिति किम् । हस्तिनो जातः। अवाज्जातः॥१७०॥ कचित्॥५।१।१७१॥ उक्तादन्यत्रापि कचिल्लक्ष्यानुसारेण डो भवति। उक्तानान्नोऽन्यतोऽपि। किं जातेन किजः। केन जातः किजोऽनितिपितृकः। अलं जातेनालंजः । दिर्जातो द्विजः । न जातोऽजः । अधिजातोऽधिजः । उपजः। परिजः । प्रजाताः प्रजाः । अभिजः । अकर्मणोऽपि । अनुजः । जातेरपि, ब्राह्मणजः पशुवधः । क्षत्रिय युद्धम् । स्त्रीजमनृतम् । उक्तादातोरन्यतोऽपि । ब्रह्मणि जीनवान् ब्रह्मज्यः । उक्तान्नान्नो धातोश्चान्यतोऽपि । वरमाहतवान् वराहः । उक्तानाम्नो धातोः कारकाचान्यतोऽपि । परिखाता परिखा । आखाता आखा । उपखाता उपखा । नामधातुकालान्यत्वे, मित्रं वयति मित्रहः । अणोऽपवादो डः । धातुकारकान्यत्वे पटे हन्यते स्म पटहः । धातुकालान्यत्वे, वार्चरति 'वा! हंसः । नामकारकान्यत्वे पुंसानुजातः पुंसानु नः । नामाभावे उक्तधातुकालान्यत्वे अटति अतति वा अः । कायति कामयते वा कः । भातीति भं नक्षत्रम् । नामाभावे उक्तधातुकालकारकान्यत्वे च खन्यत इति खम् ॥ १७१ ॥ सुयजो इनिप् ॥५। १।१७२ ॥ मुनोतेर्यजतेच भूतार्यवृत्ते१निए भवति । सुतवान् मुत्वा । सुत्वानौ । सुत्वान । इष्टवान् यज्जा । यज्वानौ । यमानः । कनिष्पन्भ्यां सिद्ध भूते | नियमार्य वचनम् । मन्नादिसूत्रस्थकचिद्भहणस्यैव प्रपञ्चः । उकारो गुणनिषेधार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः ॥ १७२ ॥ जृषोऽतृः ॥५॥१११७३॥ | ॥-दृशः क ॥-प्रत्ययान्तरयाधनार्थमिति । अणादेरित्यर्थ ॥-अनोजने-॥-पुमनुज इति । पुमासमनुजननेन प्राप्तवानित्यर्थ ॥-जननोपसर्जनायामिति । जननमुपसर्जन यस्या ॥-सप्तस्याः ॥-अप्सुजामति । 'वर्षक्षर '-इति वाऽलुक् ॥-अजाते. प-1-कौशल्याज इति । कोशलस्यापत्य सी 'दुनादि '-इति न्य । ननु गोत्र च चरणै सहेति जातित्वे को न प्राप्नोति अतोऽत्र कथमित्याह-सज्ञाशब्द इति ॥-कचित् ॥-वारों हंस इति । वार्हपत्यादय ' इति निषेधात् 'चटते सद्धितीय ' इति शो न भवति ॥-सुयजो-॥-मन्नादिसूत्रस्थकचिङ्गहणस्यैवेति । ननु तत्रस्थकाचिदाणादेव नियमो भविष्यत्यिाशदा ॥ इत्याचार्यश्री सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानु
Page #521
--------------------------------------------------------------------------
________________
जीर्थतेर्भूतार्थवृत्तेरतुमत्ययो भवति । जीर्यति स्म जरन् । जरती । असरूपत्वात् जीर्ण: जीर्णवान् । ऋकारो दीर्घत्वप्रतिषेधार्थः ॥ १७३ ॥ क्तक्तवतू ||५|२| १७४|| धातोर्भूतेऽर्थे वर्तमानात् क्तक्तवतू मसयौ भवतः । क्रियते स्म कृतः । करोति स्म कृतवान् । प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः । अत्र समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्वोपचारात्तस्य च निर्वृत्तत्वाद्भूत एव धात्वर्थ इसादिकर्मण्यप्यनेनैव क्तक्तवतू सिद्धौ ॥ १७४ ॥ ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ १ ॥ ॥ अगणित पञ्चेषुबल: पुरुषोत्तमचित्तविस्मयं जनयन् ॥ रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥ १ ॥
11
11
11
॥
11
॥ द्वितीयः पादः ॥
'श्रुसद्वस्भ्यः परोक्षा वा ॥५|२||| भूत इति अनुवर्तते । शृणोत्यादिभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षा विभक्तिर्वा भवति । उपश्राव । उपसमाद । अनूवास । वावचनात् "यथास्वकालमद्यतनी ह्यस्तनी च । उपाथौपीत् । उपाशृणोत् । उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् । एवं शुश्रुवे अभावि अश्रूयतेत्यादि । अन्ये तु श्रवादिभ्यो भूतमात्रे कसुमेवेच्छन्ति न परोक्षाम् । ह्यस्तनीमपीच्छत्यन्य । बहुवचनं व्याप्यर्थम् । तेन भूतानद्यतनेऽपीयं ह्यस्तन्या न वाध्यते । असरूपत्वादेवाद्यतन्यादिसिद्धौ वावचनं विभक्तिष्वसरूपोत्सर्गविभक्तिसमावेश निषेधार्थम् ॥ १ ॥ तत्र कसुकानो तहत् ॥ ५ । २ । २ ॥ तत्र परोक्षामात्रविषये धातोः परौ कसुकानौ प्रत्ययौ भवतः तौ च परोक्षावद् व्यपदिश्येते । तत्र कतुः परस्मैपदत्वात् कर्तरि । कानस्त्वात्मनेपदत्वाद्भावकर्मणोरपि । शुश्रुवान् । उपशुश्रुवान् । सेदिवान् । उपसेदिवान् । प्रसेदिवान् । आसेदिवान् । निपेदिवान् । ऊपिवान् । अनूपिवान् । अध्यूपिवान् । पेचित्रान् । पाचयांचलवान् । जग्मिवान् । पपिवान् । पेचानः । चक्राणः । परोक्षावद्भावात् द्विर्वचनादि । परोक्षावद्भावादेव कित्त्वे सिद्धे किकरणं संयोगान्तधात्वर्थम् । तेनाजिवान् । वभज्यान् । सस्वजानः । एषु कित्त्वात् नलोपः । ऋदन्तानां गुणप्रतिषेधार्थ च । शिशीर्वान् । तितीर्वान् । पुपूर्वान् । कर्मणि, शशिराणः । ततिराणः । पपुराणः । बहुलाधिकारात् श्रुतदवसि
शासनवृत्ते पञ्चमाध्यायस्य न्यासत प्रथम पाद समाप्त ॥ ॥ - श्रुसद्वस्भ्यः ॥ - यथास्वकालमिति । स्वकालस्यानतिक्रमेण । तथा asयतनेऽद्यतनो अनद्यतने तु ह्यस्तनी ॥ ह्यस्तनीमपीच्छत्यन्य इति । न केवल भूतमात्रे परोक्षां यस्तनीमपीत्यर्थ ॥ - विभक्तिष्विति । तेन विभक्तीनामेवान्योन्यमसरूपविधिर्नास्ति प्रत्ययेन तु विभक्तीनामस्त्येव तेनोपश्रुतवानित्यादि सिद्धम् ॥ - निषेधार्थमिति । तेन 'अयदि ' - इति सूत्रे वर्त्यन्तीविपये ह्यस्तनी न ॥ - तत्र क्कसु - ॥ - नलोप इति । अन्यथा ' इन्ध्यसयोगात् ' - इत्यसयोगान्तादेव किरवेऽत्र नलोपो न
Page #522
--------------------------------------------------------------------------
________________
Boato N
भ्पः कानो न भवति । केचित्तु एभ्य एवं कसुर्नान्येभ्यः कानस्तु * प्रसय एव नेष्यते इसाहुः । अपरे तु सर्वधातुभ्यः कसुमेवेच्छन्ति न कानम् । भूताधिकारेणैचो- 18 पं० अ० क्तपरोक्षाविपयत्वे लब्धे तयग्रहणं 'परोक्षामात्रप्रतिपत्त्यर्थम् । तेन पेचिवान् 'इसादि सिद्धम् ॥ २ ॥ श्वेयिवनाश्वदनूचानम् ॥५॥२॥३॥ एते शब्दा
भूतेऽर्थे कसुकानान्ताः कतीरे वा निपायन्ते । इणः कसुर्निपात्यते । ईयिवान् । समीयिवान् । उपेयिवान् । तथा नपूर्वादनातेः कमुरिडभावश्च निपासते । अनाधाRK । तथा वचेबूंगादेशाद्वानुपूर्वात्कानो निपात्यते । अनूचानः । निपातनस्येष्टविषयत्वात् कर्तुरन्यत्र *अनूक्तमिसायेव भवति । बेग एवेच्छन्त्यन्ये । वावचनात्पक्षेऽद्यत
न्यादयोऽपि । अगात् । उपागात् । उपैत् । ' उपेयाय । नाशीत् । नानात् । नाश । अन्ववोचत् । अन्वब्रवीत् । अन्ववक् । अनूवाच ॥ ३॥ अद्यतनी ॥५।२।४॥ भूतेऽर्थे वर्तमानादातोरयतनी विभक्तिर्भवति । अकापीत ॥ ४॥ विशेषाविवक्षाव्यामिश्रे॥५॥२॥५॥ अनद्यतनादिविशेपस्याविवक्षायां व्यामिश्रणे च सति भूतेऽये वर्तमानाद्धातोरद्यतनी विभक्तिर्भवति । अकादि । अहापीत । अगमाम घोपान् । अपाम पयः। अजैपीत गों हूणान् । रामो वनमगमत् । सतोऽप्यत्र विशेपस्याविवक्षा यथाऽनुदरा कन्या अलोमिका एडकेति । व्यामिश्र, अद्य द्यो वामुक्ष्महि । विशेषाविवक्षेति किम् । अगच्छाम घोपान् । अपिवाम पयः । अजयद्गों हूणान् । रामो वनं जगाम । हस्तन्यादिविषयेऽप्यद्यतन्यर्थं वचनम् ॥६॥'रात्रौ वसोऽन्त्ययामा स्वप्तर्यद्य ॥५॥२६॥ रात्रौ भूतेऽर्थे वर्तमानादसतेर्धातोर्खस्तन्यपवादोऽद्यतनी विभक्तिर्भवति अन्त्ययामास्वप्तरि सचेदथों यस्यां रात्रौ भतस्तस्या एवान्त्ययामं व्याप्यास्वप्तार कतरि वर्तते । अद्य तेनैवान्ययामेनावच्छिन्नेऽद्यतने चेत्प्रयोगो भवति नायतनान्तरे । न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित्कंचिदाह। कभवानुपितः स आह 'अमुत्रावासमिति । राज्यन्ययामे तु मुहूर्तमपि स्वापे यस्तन्येव अमुत्रावसमिति ॥ ६ ॥ अनद्यतने ह्यस्तनी ॥ ५। २ । ७॥ आ न्याय्यादत्यानादा न्याय्याच संवेशनादहरुभयतः सार्धरात्रं वा अद्यतनः कालः। तस्मिन्नसति भूतेऽर्थे वर्तमानाद्धातोर्यस्तनी विभक्तिर्भवति । अकरोत् । अहरद । अनयतन इति किम् । अकार्षीत् ॥ ७ ॥ *ख्याते दृश्ये ॥५॥२८॥ स्यात् ॥-प्रत्यय एवं नेष्यते इति । सन्मते कानो नासीरपर्य ॥-परोक्षामात्रप्रतिपत्यर्थमिति । अन्यथा 'श्रुसद -इति विहितपरोक्षाविषय एष स्यात् । तेभ्य एव भूतमागे विधानास तु 'परोक्षे ' एति विहितपरोक्षाया पिपगे ॥-इत्यादि सिद्धमिति । भूताधिकारे हि अनुवर्तमानेऽपरोक्षे एवातीते स्यात् परोक्षे तु परत्वात् परोक्षा स्वादियुभयोरप्यर्थ सगृह्यते तेन पपाचेति यकन्ये पेचियानित्यादि सिबम् ॥-वेयिवदना-॥ तत्र सु'-इत्यनेन परोक्षाविपये पसुकानो पिहिताविति शस्तन्पादिविषये न स्यातामिति निपातनम् । अत एवानाऽगात् ऐत् इत्यायपि पापय फियते ॥-अनूक्तमित्याधेवेति । अग कानो न भवति ॥-उपेयायेति । 'नामिनोऽकलिहलेः' इति वृद्धौ ‘पूर्वस्यास्ये '-इति पूर्वस्येयादेशे च रूपम् ॥-विशेषाविवक्षा॥-अनयतनादिविशेषस्याऽविवक्षायामिति । शादिपदात्परोक्षपरिग्रह ॥-रात्रौ वसो-|-अमुत्रावात्समिति । उपाध्यायल्याह-राधतुर्थे यामे यदा वाक्य प्रयुके तदाऽमुनापारसमिति । वस्यानिकान्तरानिमहासयमनयतनामिति सासनीप्रसने यदा प्रयोक्ता सफलमतिक्रम्य राधिप्राहरलग जागरितवान् बदाऽयतनी । यदा सुहमा प्रयुक्त तदा शस्तन्येव । यत्सून वसेठेर रात्रिशेपे जागरणसततापिति तन्मतसमहामिद सूत्रमेव व्याख्येयम् ॥-रात्री व--सप्तर्यऽयेति । कोऽर्थ. अन्ययामप्रयोगे क्रियमाणे अन्ययामेति लुप्तसप्तम्येकवचनान्त पदम् ॥-एयाते -
Page #523
--------------------------------------------------------------------------
________________
ख्याते लोकविज्ञाते दृश्ये * प्रयोक्तुः शक्यदर्शने भूतेऽनयतनेऽर्थे वर्तमानाद्धातोर्यस्तनी विभक्तिर्भवति । परोक्षापवादः । अरुणa - दराजोऽवन्तीन् । अजयत्सिद्धः सौराष्ट्रान् । ख्यात इति किम् । चुकार कटं चैत्रः । दृश्य किम् । जधान कुंसं किल वासुदेवः । अनद्यतन इत्येव । उद्गादयादित्यः ॥ ८ ॥ *अयदि स्मृत्यर्थे भविष्यन्ती ॥ ५ । २ । ९ ॥ स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनेऽर्थे वर्तमानाद्धातोर्भविष्यन्ती विभक्तिर्भवति अयदि नयच्छन्दः प्रयुज्यते । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । स्मरसि साधो स्वर्गे स्थास्यामः । एवं बुध्यसे चेतयसे अध्येष्यवगच्छसि चैत्र कलिङ्गेषु गमिष्यामः । अयदीति किम् । अभिजानासि मित्र यत्कलिङ्गेष्ववसाम ॥ ९ ॥ वाकाङ्क्षायाम् || ५ | २ | १० | अयदीति नानुवर्तते । स्मृत्यर्थे धातावुपपदे सति यद्यदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाद्धातोर्भविष्यन्ती वा भवति । स्मरसि मित्र कश्मीरेषु वत्स्यामस्तत्रोदनं भोक्ष्यामहे पास्यामः पयांसि च । स्मरसि मित्र कश्मीरेष्ववसाम तत्रैौदनमभुमहि । स्मरसि मित्र यत् कश्मीरेषु वत्स्यामो यत्तत्रौदनं भोक्ष्यामहे । स्मरसि मित्र यत्कश्मीरेष्ववसाम यत्तत्रैौदनमभुञ्ज्महि । अत्र वासो लक्षणं भोजनं पानं च लक्ष्यमिति लक्ष्यलक्षणयोः संबन्धे प्रयोक्तुराकाङ्क्षा भवति ॥ १० ॥ कृतास्मरणातिनिवे परोक्षा || ५ | २|११|| कृतस्यापि व्यापारस्य चित्तव्याक्षेपादिनास्मरणेऽत्यन्तापहवे वा गम्यमाने भूतेऽनद्यतनेऽर्थे वर्तमानाद्धातोः परोक्षा विभक्तिर्भवति । अपरोक्षकालार्य आरम्भः । सुप्तोऽहं किल विललाप । मत्तोऽहं किल विचचार । चिन्तयन् किलाहं शिरः कम्पयांवभूव । अङ्गुलि स्फोटयामास । अतिनिहवे, कश्चित्केनचिदुक्तः कलिङ्गेषु त्वया ब्राह्मणो हतः स तदपहुनुवान आह कः कलिङ्गान् जगाम को ब्राह्मणं ददर्श नाहं कलिङ्गान् जगाम इत्यत्यन्तमपनुते । अतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव । न कलिङ्गेषु ब्राह्मणमह महनम् ॥ ११ ॥ परोक्षे ॥ ५ । २ । १२ ॥ अक्षाणां परः परोक्षः । अत एव निर्देशात्साधुः अव्युत्पन्नो वा साक्षात्कारार्थ । भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोः परोक्षा विभक्तिर्भवति । यद्यपि साध्यत्वेनानिष्पन्नत्वात्सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रयक्षत्वाभिमानोऽस्ति । यत्र स नास्ति स परोक्षः । जघान कंसं वासुदेवः । भरतं विजिग्ये बाहुवली | धर्म दिदेश तीर्थकरः ॥ १२ ॥ *हशश्वयुगान्तः प्रच्छये ह्यस्तनी च ॥ ५ । २ । १३ ॥ पञ्चवर्षे युगं तस्यान्तर्मेध्यं तत्र पृच्छयते यः स युगान्तः प्रच्छ्यः । हे शश्वति च प्रयुज्यमाने युगान्तः
॥ प्रयोक्तुः शक्यदर्शने इति । प्रयोक्तुश्च स एव दृश्य यः प्रयोक्तृकालेऽनतिविप्रकर्षेण वृत्त स्यात् । प्रयोक्तुञ्चान्यत्र व्यासक्तत्वेन तद्दर्शनाभावात् परोक्षत्व तस्यार्थस्य पर स यदि तत्र व्रजति तदा पश्यत्येव तस्मिन्नर्थे स्तनी । एव च यस्मिन् कालेऽर्थो वृत्तस्तत्कालभावी पुरुष पञ्चादपि प्रयोग कुवैन्न दुष्यति । यतोऽर्थभवनकाले तस्य पुरुषस्य तदर्थदर्शनयोग्यताया. सद्भावात् । तथा जवान कसं किल वासुदेव इत्यत्रापि यदि वधकालभावी प्रयोक्ता प्रयोग कुरुते तदा तत्रापि अहन्निति भवति यतस्तदा तस्यापि दृश्यत्वादिति । तदुक्त परोक्षे लोकविज्ञाते प्रयोक्त शक्यदर्शने । ह्यस्तने ह्यस्तनी प्रोक्ता चैत्रो नृपमहन्निति ' ॥ अयदि - ॥ न चेद्यत् शब्द इति । धात्वर्थवाचक क्रियाविशेषणरूपो न प्रयुज्यते । यस्मादर्थे तु भविष्यत्येवेति न्यास ॥ यत्कलिङ्गेष्वव सामेति । क्रियाविशेषणमेतत् । यद्वसन न स्मरसीत्यर्थं । यदा तु यस्माद्धेतो कलिङ्गेषु उपितवन्त इति विवक्ष्यते तत्र भविष्यन्त्येव ॥ - हशश्वद्यु - ॥
Page #524
--------------------------------------------------------------------------
________________
..."
मागे । भनानाने परोऽगतिमानादानो स्तनी परोक्षा च विभक्ती भवतः । इति हाकरोत् । इति ह चकार । शवदकरोत । शवचकार । प्रच्छये, किमग-81403
मगम् । कि नगन्य मधुराम् । इशश्वयुगान्तमन्छय इति किम् । जघान कंसं किल वासुदेवः। वेत्येव कृते भूतानद्यतनमात्रभाविन्या हस्तन्याः पक्षे सिद्धी नपान मागयोगागि गस्तन्पेर यथा स्यान्न भविष्यन्तीयेवमर्थम् । तेन स्परसि मित्र कश्मीरेष्विति हाध्यैमहि अभिजानामि चैत्र शश्वव्यमहीत्यादि सिद्धम् । गिराकाक्षागान बगान प्रयोग एप न संभवतीति नोदाहियते ॥ १३ ॥ *अविवक्षिते ॥५।२।१४॥ भूतानद्यतने परोक्षे परोक्षयेनाविवक्षितेऽर्थे
मानामानी लिनी भितिभाति । अभवत्सगरो राजा । अहन् कंसं वासुदेवः । एवं च परोक्षानद्यतने विवक्षावशादद्यतनगिस्तनीपोशानिमी भातयः सिद्धाः । तथा च अन्वनैपीतत्तो वाली न्यक्षिपञ्चागदं सुग्रीवं पोचे सद्भावमागतः। राक्षसेन्द्रस्ततोऽभैपीत सैन्यं समस्तं सोऽगगुल्मगत् माग गुणयानके । तथा अभूवस्तापसाः केचित्पाण्डुपत्रफलाशिनः । पारिवाज्यं तदादत्त मरीचिश्च तृपादित इति ॥ १४ ॥ वाद्यतनी पुरादी ॥ '।२।१५ ॥ पराक्षे इनि निटत्तम् । भूतानयतने परोक्षे चापरोक्षे चार्थे वर्तमानाद्धातोः पुरा इयादानुपपदेऽद्यतनी विभक्तिर्भवति वा । अपरोक्षे यस्तन्याः परीनु परोशागा अपवादः । पाचनात्पक्षे यथाप्राप्ति ते अपि भवतः । अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। उपुरिह पुरा छात्राः । तदापापिष्ट १ रागा । नामापन रावा । वभाषे राधास्तदा । भूतानद्यतनपरोक्षेऽद्यतनी नेच्छन्यन्ये । एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । हवच्छन्दयोगेऽपि पुरादियोगे पर सादिकल्पना पतनी । इनि ह पुराकापीत् । अकरोत् । चकार । शश्वत्पुराकापौंदकरोचकार । भूतमात्रविवक्षया 'अद्यतन्याः सिद्वौ पुरादियोगे तद्वचनं स्मृबर्थदशामगोगे मामन्यरिविक्षया अद्यतनी न भवतीति ज्ञापनार्थम् ॥१६॥ स्मे च वर्तमाना ॥५२॥ २६ ॥ भूतानयनने परामेऽपरोक्षे चाथै वनेमानाद्वाता स्मार पुगता नोपपदे वर्तमाना विभक्तिर्भवति । इति स्मोपाध्यायः कथयति । पृच्छति स्म पुरोधसम् । वसन्तीह पुरा छात्राः । भापत राघरादा । अथाह गणी पिदितो मटेभारः । यागिर खे मरुता चरन्ति । आदिग्रहणामह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च 'गुरादियागेऽयतनाद्य स्तनापरोक्षायतमानाचतस्त्रा
। पुरावाग तु परत्वात मानव । नटेन स्म पुराधीयते । एवं शश्वस्मयोगेऽपि । इति ह स्मोपाध्यायः कथयति । शश्वदधीयने स्म ।
गुमायभवादपारपय इतिहशब्दो वर्तते । बहा एतत् ह इति वाक्यालकारे । प्रयोग एव न संभवतीति । निपाताना यथादर्शन प्रयोगात् ॥-आवेवाक्षत ॥-शिगोभी भिनय इति । परोक्षावेन चा विवक्षिते 'विशेषाविवक्षा'-इत्यद्यतनी। परोक्षत्वेन त्वविवक्षितेऽनेन शस्तनी । उभयसदायविवक्षायों तु 'पराक्ष II- पि भान इति । पारणाऽन्यथा चशब्द कुर्यात् ॥-अद्यतन्याः सिद्धाविति । 'अग्रतनी' इत्यनेन ॥ सामान्यविवक्षयोंते । भूतान
क्षत्वन स्वविवक्षितेऽनेन यस्तनी । उभयसनावविवक्षायां तु 'परोक्षे' इत्यनेन परोक्षा ॥-वाद्यतनी-मे न माना । स्मन्योऽीतकालयोतकवादि ॥-मे-1-पुरादियोगे इति । ननु पुरादियोग स्मयोगच भया अघतना इत्यनन ॥-सामान्यविवक्षयेति । भूतानद्यतनविवक्षाया तु पुरादियोगेऽनेन भवत्येव
18 ॥ स्म-|-पुरादियोगे इति । ननु पुरादियोग स्मयोगश्च भवति तदा कि पूर्वणाद्यसनी उतानेन वर्तमाना इत्याह-परत्वादिति
1
॥१४॥
Page #525
--------------------------------------------------------------------------
________________
त्रययोगेऽपि एवम् । न ह स्म वै पुराग्निरपरथ वृक्णं दहतीति ॥ १६ ॥ * ननौ पृष्टोक्तौ सद्वत् ॥ ५ । २ । १७ ॥ * अनद्यतन इति निवृत्तम् । पृष्टस्य धात्वर्थस्योक्तिः प्रतिवचनं पृष्टोक्तिः। ननुशब्दे उपपदे पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोः सद्रव वर्तमान इव वर्त्तमाना विभक्तिर्भवति । सद्वचनादत्र विषये शानशावपि भवतः किमकार्षीः कटं चैत्र । ननु करोमि भोः । ननु कुर्वन्तं कुर्वाणं मां पश्य । किमवोचः किंचिचैत्र । ननु ब्रवीमि भोः । ननु ब्रुवन्तं ब्रुवाणं मां पश्य । पृष्टोक्ताविति किम् । नन्वकार्षीच्चैत्रः कटम् ॥१७॥ नन्वोर्वा || ५|२| १८ || न तु इत्येतयोः शब्दयोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोर्वा वर्तमाना विभक्तिर्भवति सा च सद्वत् । किमकार्षीः कटं चैत्र । न करोमि भोः । न कुर्वन्तं न कुर्वाणं पश्य माम् । नाकार्षम् । कस्तत्रावोचत् । अहं तु ब्रवीमि । ब्रुवन्तं ब्रुवाणं तु मां पश्य । अहं स्ववोचम् ॥ १८ ॥ *सति ॥ ५ ॥ २ ॥ १९ ॥ सन् विद्यमानो वर्तमान इत्यर्थः । स च प्रारब्धापरिसमाप्तः क्रियामबन्धः । सत्यर्थे वर्तमानाद्धातोर्वर्तमाना विभक्तिर्भवति । भवति। अस्ति । घटं करोति । ओदनं पचति । जीवं न मारयति मांसं न भक्षयतीत्यादौ नियमः "मारब्धोऽसमाप्तश्च प्रतीयते । इहाधीमहे इह कुमाराः क्रीडन्तीत्यादौ क्रियान्तरव्यवधानेऽपि अध्ययनादिक्रियायाः प्रारम्भापरिसमाप्तिरस्त्येव । चैत्रो भुङ्क्ते इत्यादावपि हि क्रियान्तरव्यवधानमशक्यपरिहारम् । सोऽपि ह्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिवतीति । तिष्ठन्ति पर्वताः स्यन्दन्ते नद्य इत्यादौ तु स्फुटैव प्रारम्भापरिसमाप्तिः । कथं तर्हि तस्थुः स्थास्यन्ति गिरय इति भूतभावि नां भरतकल्किप्रभृतीनां राज्ञां याः क्रियाः 'तदवच्छेदेन पर्वतादिक्रियाणामतीतत्वानागतत्वोपपत्तेर्न भूतभाविप्रत्ययानुपपत्तिदोषः । एवं च विद्यमान कर्तु के भ्योऽस्यर्थेभ्यो धातुभ्यः सर्वा विभक्तयो भवन्ति । कूपोऽस्ति । कूपो भविष्यति । कूपो भविता । कूपोऽभूत् । कूप आसीत् । कूपो बभूव ॥१९॥ शत्रानशावेष्यति तु सस्यौ || ५ || २ | २० || सत्यर्थे वर्तमानाद्धातोः शत्रानशौ प्रत्ययौ भवत एष्यति तु एष्यन्मात्रे भविष्यन्तीविषयेऽर्थे सस्यौ स्यप्रत्यय सहितौ शत्रानशौ भवतः । स्योऽपि प्रत्ययत्वाद्धातोरेव । यान् । यान्तौ । यान्तः । शयानः । शयानौ । शयानाः । निरस्यन् । निरस्यमानः । पचन् । पचमानः । एकविपयत्वाद्र र्तमानापि । याति । यातः । यान्ति । एवं सर्वत्र । तथा सन् अस्ति अधीयान' अधीते विद्यमानः विद्यते जुह्वत् जुहोति विदन् वेत्ति जानन् जानाति ब्राह्मणः । तथा तरादौ प्रत्यये, पचत्तरः पचत्तमः । पचतितरां पचतितमाम् । पचद्रूपः । पचतिरूपम् । जल्पत्कल्पः । जल्पतिकल्पम् । पश्यद्देश्यः । पश्यतिदेश्यम् । पउद्देशीयः ।
॥
ननौ - ॥ अनद्यतन इति निवृत्तमिति । अपेक्षात इति न्यायात् ॥ ननु कुर्वन्त कुर्वाणमिति । करोमि कुर्वे इति वाक्ये शनानशो । कृतकार्य मा पश्येत्पर्थं ॥ सति ॥ प्रारब्धापरिसमाप्त इति । पूर्वप्रारब्ध साक्षात्साध्यत्वेन प्रस्तुतो न च परिसमाप्त फलस्यानिष्पत्ते । फलार्थ हि उपादीयमानाया कियाया फलेऽधिगते तस्या परिसमाप्तिर्भवति । एव च महता कालेन साध्यते या किया तस्या अन्तराले क्रियान्तरैविच्छिनाया अपि प्रारब्धत्वादसमाप्तत्याच वर्तमानत्वमस्त्येव ॥ जीवं न मारयतीति । नन्वत्र निषेधस्याभावरूपत्वात् अभावस्य च प्रारम्भापरिसमाप्ती न घटेते इत्याह- प्रारब्ध इत्यादि । यावकिया प्रारब्धा न समर्थ्यते तावत्तस्या क्रियान्तरेव्यवहितायाश्वाप्यसमाप्ति ॥ तदवच्छेदेनेति । तद्विशिष्टतयो क्रिययोविभागो भूतो भविष्यन् वा भवतीत्यर्थं ॥ - एव चेति । पूर्वोक्तेनैव न्यायेन भूतभविष्ययियोरपेक्षयेत्यर्थं ॥ - शत्रानशा ॥ स्योऽपि प्रत्ययत्वादिति । राजानशी प्रथम प्रधानत्वात्
Page #526
--------------------------------------------------------------------------
________________
श्री॥१५॥
पं० अ०
पठतिदेशीयम् । एवं पचमानतरः पचमानतमः पचतेतरां पचतेतमामित्यादि । द्वितीयाधन्तपदसामानाधिकरण्यसंबोधनतरादिवजितवादितप्रत्ययोत्तरपदक्रियालक्षणकियाहेतुपु वर्तमानाया अन्वयायोगात शाबानशावेव । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । पचते पचमानाय देहि । पचतः पचमानादीतः । पचनः पचमानस्य स्वम् । पचति पचमाने गतः । संवोधने, हे पचन हे पचमान । तराधन्यतद्धिते कुर्वतोऽपत्यं कौर्वत । पाचतः । वैशमाणि । कुर्वत्पाशः। पचत्पाशः । कुर्वेचरः । पचवरः । उत्तरपदे, भज्यत इति भक्तिः । कुर्वन् भक्तिरस्य कुर्वद्भक्ति. कुर्वाणभक्तिः । कुर्वत्मियः कुर्वाणप्रियः । ब्रुवन्माठरः । ब्रुवाणमाठरः। क्रियायां लक्षणं ज्ञापकं चिकम् । तत्र तिष्ठन्तोऽनुशासति गणकाः शयाना भुजते यवना। बहुषु मूत्यत्सु कश्चैत्र इति पृष्टः कश्चिदाह। यस्तिष्ठन् मूतयति । एवं यो गन्छन् भक्षयति । यः शयानो भुक्ते । योऽधीयान आस्ते । तथा यः पठन्पचति स मैत्रः । एवं यः पचन्पठति । योधीयान आस्ते । य आसीनोऽधीते । तथा फलनी वक्रेते द्राक्षा पुप्यन्ती वर्द्रतेऽब्जिनी । शयाना वर्धते दर्वा । आसीनं वर्धते विसम । क्रियाया हेतजनकस्तत्र अर्जयन्वसति । अधीयानो वसति । एष्यति तु सस्यो । यास्यन् । शयिष्यमाणः। पक्ष्यन् । पक्ष्यमाणः। यास्यति । शयिष्यते । पक्ष्यति । पक्ष्यते । तथा भविष्यन् । भविष्यति । अध्येष्यमाणः। अध्येण्यते ब्राह्मण इत्यादि । तथा पक्ष्यत्तरः। पक्ष्यमाणतमः। पक्ष्यतितराम् । पक्ष्यतितमाम् इत्यादि। सर्वेष्वेकविषयत्वादविष्यन्त्यपि । पक्ष्यन् व्रजति पक्ष्यमाणो बजतीति क्रियायां क्रियाथायामेकविपयत्वाच भविष्यन्त्यादयोऽपि । पक्ष्यामीति व्रजति । पाचको ब्रजति । पक्तं ब्रजति । पूर्ववदेव च द्वितीयाद्यन्तसामानाधिकरण्यादिपु भविष्यन्त्याः समन्वयाभापादभावःपक्ष्यन्त पश्य पक्ष्यमाणं पश्य । हे पक्ष्यन् हे पक्ष्यमाण ब्राह्मण । पाक्ष्यतः । पाश्यपाणिः पक्ष्यमाणपाश । पक्ष्यद्भक्तिः । पक्ष्यमाणप्रियः । जाल्पप्यन्तो ज्ञास्यन्ते पण्डिताः । अध्यष्यमाणा वत्स्यन्तीत्यादि । सदेष्यतोरभावे तु वः पक्ता । बहलाधिकाराद्रव्यगुणयोलक्षणे हेतुहेतुमद्भावोतके त्यादियोग च न भवति । यः कम्पते सोऽश्वत्थः । यत्तरति तल्लघु । हन्तीति पलायते । वर्पतीति धावति । करिष्यतीति व्रजति । हनिष्यतीति नश्यति । पचत्यतो लभते । विजयतेऽतः पूज्यते । क्रियाया आप लक्षणे "चादियोगे न भवति । यः पचति च पठति च स चैत्रः। योऽधीते चास्ते स मैत्रः । शकारः शिकार्याथः । डकारो धातोपिंधीगते । तत. प्रत्ययस्यादेव स्पोऽपि धातोरेपानन्तर न तु शनानन्या पर ॥-द्वितीयाद्यन्तपदेति । शनानशोर्वर्तमानाया समानविपगत्वेऽपि नातिप्रसक्तिरपि । द्वितीयायन्तेन पदेन अभ्याभिधायिना वर्तमानान्तेन प क्रियाभिधायिना सता पश्यत्यादिशियाया. सामानाधिकरण्याऽसभवात्सयोधने च सिविषयवारसाध्यवाचिनि वर्तमानान्ताऽनुपपपपातरादितितदिन रापस्योत्तरपदस्य च नामध्ये सति समवाशक्षणहेतुस्वयोरपि सिणधर्मत्यासाध्याभिधापिनाऽम्पयायोग । एतदेव पचन्तमित्यादिना क्रमेण दर्शयति ॥-कुर्वत् भक्तिरस्येति । भग्यत इति कम्मणि की भक्ति सेव्य इत्यर्थे । मग वाच्ये पुशिशेऽपि शब्यशक्तिस्वाभाग्यारस्त्यन्तस्य सीलितेय ।।-तिष्ठन्तोऽनुशासति गणका इति । अगाऽनुशासनक्रिषया गणका लक्ष्यन्ते । सा चाऽनुशासनक्रिया उपविष्ट जग गच्छयुभयपिपगत्वेन दुर्लक्षा गत स्थानक्रियया लक्ष्यते । नन्पनुशासतीत्ययापि वर्तमाना न प्रासोति यतोऽगयापि गणका लक्ष्यन्ते । न । शिपाया कर्मतापशाया लक्षगामिति वचनात् मन्यादेर्गणकस्य लक्षणे पर्चमाना भवत्येव ॥-पादियोगे न भवतीति । न केवल इम्यगुणयोर्लक्षणे चादियोगे सति क्रियाया अपि लक्षणे न भवति । य पचति चेत्यादो न किपलिंग
॥१५॥
SEEDEY
Page #527
--------------------------------------------------------------------------
________________
उन्याद्यर्थः ॥ २० ॥ तौ माङयाक्रोशेषु ॥ ५ । २ । २१ ॥ माङयुपपदे आक्रोशे गम्यमाने सति तो शत्रानशौ प्रत्ययौ भवतः। 'बहवचनादसत्यपि । मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः । मा जीवन्यः परावज्ञादुःखदग्धोऽपि जीवति ॥ तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥१॥ शत्रानशोरनुवृत्तावपि तौ ग्रहणमवधारणार्थम् । तेनात्र विषये असरूपविधिनाप्ययतनी न भवति । भवतीत्यपि कश्चित् ॥ २१ ॥
वा वेत्तेः कसुः॥५॥२॥ २२ ॥ सत्यर्थे वर्तमानाद्वेत्तेः कसुप्रत्ययो वा भवति । पक्षे यथामाप्तम् । विद्वान् । साधुस्तत्वं विद्वान् विदन् वेति । विदुपा कृतं, विदता कृतम् । हे विद्वन् । हे विदन् । वैदुषः। वैदतः । विद्वद्भक्तिः। विदद्भक्तिः । विद्वानास्ते । विदन्नास्ते । विद्वालेलभते । विदलेलभते । द्वितीयाद्यन्तपदसामानाधिकरण्यादिषु पूर्ववदनन्वयादेव न वर्तमाना । ककारः 'किकार्याद्यर्थः । उकारो ड्याद्यर्थः ॥ २२ ॥ “पूड्यजः शानः ॥५॥२॥ २३ ॥ सत्यर्थे वर्तमानाभ्यां पवतियजिभ्यां परः शानः प्रत्ययो भवति । कृत्त्वात् कतरि । पयते । पवमानः । मलयं पवमानः। यजति यजते वा यजमानः। आनशा योगे न पष्ठीसमासो न च यजेरफलवति कर्तरि सोऽस्तीति वचनम् । एवमुत्तरत्रापि । शकारः शिकार्यार्थः ॥ २३ ।। वयाशक्तिशीले ॥५॥२॥ २४ ॥ सत्यर्थे वर्तमानाद्धातोर्वयःशक्तिशीलेषु गम्यमानेषु शानो भवति । वयः प्राणिनां कालकृता बाल्यावस्था । कतीह शिखण्डं वहमानाः । लियं गच्छमानाः । शक्ति सामर्थ्य, कतीह हस्तिनं निनानाः । समश्नानाः । शीलं स्वभाव । कतीहात्मानं वर्णयमाना । परान्निन्दमानाः । अनभिधानान्न बाऽसरूप शतः॥२४॥ ·धारीडोऽकृच्छेऽतृश् ॥५।२।२५॥ लक्षणभावो विवक्षित । क्रमेण हि प्रतीयमानयोरर्थयोलक्ष्यलक्षणभाव स्वाजन्यजनकभावो वा । अत्र तु तुल्यकालतैव क्रिययोरऽत एव तद्योतको चशब्दो प्रयुज्यते इति । स मैन्न इत्युभयन सवध्यते इति द्रव्यलक्षणे न भवति क्रियालक्षणेऽपि न भवति । तवाहि-कुत्रापि एकस्मिन् प्रमातरि पचनपठनयोलक्ष्यलक्षणभावो येन गृहीत स एव प्रवीति व पचति च स पठति च । एव पचनक्रिया लक्षण पठनक्रिया लक्ष्या । चादियोगाऽभावे तु शत्रानशौ भवत एव । यथा पचन् पचमानो वा स पठति ॥-तो माङया--बहुवचनादसत्यपीति । तेन ये केचित्सत्यसति वा आक्रोशास्तेषु शत्रानो भवत इति व्याख्येयम् ॥-मा पचन् वृपल इत्यादि । मा पाक्षीत् मा पक्त मा जीवी दिल्यादि वाक्यमऽर्थकथनम् । यावता आक्रोशविवक्षायामनेन शत्रानशावेव । असरूपविधिनाप्यनायतनी नेटा । केचिद सरूपविधिमिच्छन्ति तन्मतेन या वाक्यम् । यहा मा केदयमान मा प्राणान् धारयति यन्तरेग या वाक्यम् ॥-वा वेत्तेः- 'असरूपोऽपवादेन'-इत्यनेन 16 विकल्पे सिद्दे वाग्रहणमन्त्र प्रकरणे असरूपविधेर्लक्ष्यानुरोधार्थम् । अत एव 'वय शक्ति'-इत्यत्रानभिधानान्न वाऽपरुप शतृरित्युक्तम् ॥-फित्कायाद्यर्थ इति । आदिपदात् 'शृगुदन्त'-इत्यादि ॥-पूज्यजः-॥-मलय पवमान इति । 'तृनुदन्त '-इत्यनेन आनहारा कर्मपष्ठीनिषेधे मलयस्य सबन्धी पवमान इति सवन्यपष्ठीसमास । मनु पूट आत्मनेपदित्वात् यथेरप्युभयपदित्वात् फलवकर्तरि 'शबानशो'-इत्यनेनैव वानश् सिद्ध किमनेनेत्याह-आनशा योगे न पष्ठीसमास' । तृप्ताति निषेधात् ।-धारीडो-॥ इइ इत्यात्मनेपदित्वात्कलवररुरि धारेच सामान्यसूत्रेण शतून प्राप्नोतीति सूत्र कर्त्तव्यम् । तथापि प्रत्ययान्तर मा विधायि शतरेव विधीयता सूत्रसामथ्यादिड आत्मनेपदिनोऽपि भविष्यति । नेवम् । इड आत्मनेपदिस्वेऽपि विधानसामात् शत् स्यात् धारेस्तु फलवाकर्तरि अकृच्छ एवार्थे शतरिति नियमार्थ स्यात् । यहा धारीत्युभयपदी ततश्च ययुभयपविनामकृच्छ्रे शतृ स्यात् तदा धारेरेवेति नियम स्यात् ॥
NANABAR
Page #528
--------------------------------------------------------------------------
________________
MANG
श्व धातोर्पयामामईन प्रशस्य श्ययें वर्तमानाबा
अच्छः सुखसाध्यः । अच्छे सखणे वर्तमानाद्वारेरिङच परोऽनुश् प्रत्ययो भवति । धारयन् 'आचाराङ्गम् । अधीयन् द्रुमपुष्पीयम् । अकृच्छ्र इति किम् । *कृच्छ्रेण 16 पं० अ० धारयति यतिधर्मम् । कृच्छ्रेणाधीते पूर्वगतम् । इङ आनशि प्राप्ते धारेरुभयप्राप्ती वचनम् । वासरूपोऽपि नेष्यत एव ॥ २५ ॥ 'सुगद्विषाहः सत्रिशवस्तुत्ये
।२।२६ ॥ सत्यर्थे वर्तमानात सनोतेतिपोऽर्हश्च धातोर्यथासंख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश् प्रत्ययो भवति । सत्री यजमान । सर्ने मुन्वन्तः यज्ञस्वाभिन इत्यर्थः । चौरं द्विपन् चौरस्य द्विपन शत्रुरित्यर्थः । पूनामर्हन् प्रशस्य इत्यर्थ । एष्विति किम् । सुरां सुनोति । भायां देष्टि परं पश्यन्तीम । वहीत चौर ॥ २६॥ तुन शीलधर्मसाधुषु ॥ ५।२।२७॥ शीले धर्मे साधौ च सत्यर्थे वर्तमानाद्वानोस्तृन् प्रत्ययो भवति । शीले कर्ता कटम् । वदिता जनापादान् । करणं वदनं चास्य शीलमित्यर्थ । धर्म कुलाद्याचार , तत्र वधूमूढा मुण्डयितारः 'श्रापिष्ठायना । श्राद्धे सिद्धमन्नमपहतारः आहरकाः । मुण्डनादि तेपा कुलधर्म इत्यर्थ । साधौ, गन्ता खेल । कर्ता विकट । साधु गच्छति साधु करोतीत्यर्थे । नप्तनेष्टुत्वष्टक्षत्नुहोपोतुमशास्तुशब्दा औणादिका पितृमात्रादिवत् । अत एवैपामार्विधौ पृथगुपादानम् । शीलादिषिति किम् । कर्ता कटस्य । बहुवचनं 'सभिक्षाशंसेरु' (५-२-३३ ) इसादौ यथासंख्यपरिहारार्थम् । नकार. सामान्यगहणाविधातार्थः॥२॥ भाज्यलंकृनिराकम्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः॥१।२।२८।एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इष्णुः प्रययो भवति । भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वा भ्राजिष्णुः। भ्राजिष्णुना लोहितचन्दनेन । अलंकृग् अलंकरिष्णुः। निराकृग् निराकरिष्णुः। भू भविष्णुः। सर्वेपां भविष्णूनां जन्याना न तु स योग्यः । सह, सहिष्णुः । रुच रोचिष्णुः। वृत् वर्तिष्णुः। वृध वर्धिष्णुः। चर, चारेष्गुः। प्रजन् प्रजानष्णुः। अपत्रप अपत्रापेष्णु । भ्राजेनेच्छन्त्येक ॥२८॥ उदः पचिपतिपदिमः ॥५।२।२९॥ उत्पूर्वेभ्यः शीलादौ सत्यर्थे वर्तमानेभ इष्णुर्भवनि । उत्पचिष्णुः। उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः। पदेनेच्छन्त्यन्ये ॥ २९ ॥ भूजे: गुरु ॥५।२।३० ॥ शीलादौ सत्यर्थे वर्तमानाभ्या भूजिभ्यां ष्णुक् प्रत्ययो भवति । भूष्णुः। ककार. कित्कार्यार्थः ॥३०॥ *स्थाग्लाम्लापचिपरिमृजिक्षेःस्नुः।।५।२।३१॥ एभ्यः शीलादो सत्यर्थे वर्तमानेभ्यः स्नुमत्ययो भवति । स्थास्नुः। ग्लास्नुः। म्लास्नुः। पक्ष्णुः। परिमाणुः। क्षेष्णुः। आचाराद्गमिति । आचारप्रतिपादकमझमाचाराङ्गम् । आचर्यते शोभन कर्मानेन व्यञ्जनाद् घन् । आचारश्च तदा चेति वा ॥-द्रुमपुष्पीयमिति । दुमपुप्पमधिकृत्य कृतो ग्रन्थ । 'शिशुक्रन्दादिभ्य ईय' । अथवा दुमपुष्पस्य तुल्य ' काकतालीयादयः । अथवा द्रुमपुष्पमत्रास्ति । 'सूक्तसामोरीय ' ॥-कृच्छेण धारयतीति । अत्र शबानशावपि भवत । यतिधर्ममिति । यमन यत तदस्यास्ति इन् यतिनो धर्म । यदा तु यतिधातोरौणादिक इप्रत्ययस्तदा यतेद्धर्म ॥-सुगद्वि-॥ नन्येषु शतृप्रत्यये अतृश्प्रत्यये वा रूपसाम्याना कश्चिद्विशेष ॥ उच्यते ॥ प्राकृते शत्रानशी इति सूत्रे विशेषोऽस्ति ।-तुन शील-॥-श्राविष्ठायना इति । श्रूयतेऽनेन 'पुनानि' इति घ । श्रवोऽस्त्यासा अववत्य । अतिशयेन अववत्य इति विगृह्य इष्ठप्रत्यये पुभावे 'विन्मतो '-इति लुपि श्रविष्ठा धनिष्ठास्ताभिश्चन्द्रयुक्ताभिर्युक्त काल । 'चन्द्रयुक्त '-इत्यणि लुपि अविष्टास्तासु जाता 'श्रविष्ठापाढा'-इति अ. । श्रविष्टाया अपत्यानि वृद्धानि 'अश्वादेरायनज्' ॥-स्थाग्लाम्ला-॥-परिमाक्ष्णुरिति । 'धूगौदित । इत्यनेन विकल्पेनेटि प्रत्यये परिमार्जिष्णुरित्यपि ॥-क्षेष्णुरिति । क्षिपश् इत्यस्य न सानुबन्धत्वा तू
Page #529
--------------------------------------------------------------------------
________________
म्लादिभ्यः केचिदेवेच्छन्ति ॥ ३१ ॥ त्रसिधिघृषिक्षिषः क्तुः ॥ ५ । २ । ३२ ॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यः क्तुः प्रत्ययो भवति । त्रस्तुः । गृध्नुः । धृष्णुः । क्षिष्णुः ॥ ३२ ॥ सन्भिक्षाशंसेरुः ॥ ५ । २ । ३३ ॥ शीलादौ सत्यर्थे वर्तमानात् + सनप्रत्ययान्ताद्धातोर्भिक्षाशंसिभ्यां च पर उः प्रत्ययो भवति । चिकीर्षुः। जिहीर्षुः। भिक्षुः। आशंसिति आङः शमुङ् इच्छायामित्यस्य ग्रहणम् । न तु शंस स्तुतौ चेत्यस्य । तत्राङ्योगस्यानियतत्वात् । आशंसुः । स्तुत्यर्थस्यापीच्छसन्यः ॥ ३३ ॥ विन्द्विच्छू || ५ | २ | ३४ ॥ शीलादौ सत्यर्थे वर्तमानाद्वेतोरेच्छतेश्व उः प्रत्ययो यथासंख्यं नोपान्त्यछकारान्वादेशौ च निपात्यन्ते । वेदनशीलो विन्दुः । एपणशील इच्छुः । कथमपां विन्दुः । विन्देरवयवार्थात् औणादिक उः । अन्ये त्वस्यैव निपातनं क्रियानिमित्तस्तु विन्दुरित्यनागमिक एवेत्याहुः । सर्वविदीनां सर्वेषीणां च निपातनमिदमित्यन्यः ||३४|| वन्देरारुः || ५ | २|३५|| शीलादौ सत्यर्थे वर्तमानाभ्यां शृश्वन्दिभ्यामारुः प्रत्ययो भवति । शृणातीत्येवंशील शरारुः । विशीर्यते विशरारुः । वन्दते वन्दारुः ॥ ३५॥ दासिशदसदो रुः || ५ | २ | ३६ || शीलादौ सयर्थे वर्तमानेभ्यो दारू पट्टे सि शद सद इत्येतेभ्यो रुः प्रत्ययो भवति । ददाति दयते यच्छति यति दाति दायति वेत्येवंशीलो दारुः । कथं द्यति तदिति दारु काष्ठम् । औणादिकः कर्मणि रुः । धयति धारुर्वत्सो मातरम् । सिनोति सेरुः । शीयते शत्रुः । सीदति सद्गुः । एभ्य इति किम् । दूधातीत्येवंशीलो दधिर्गाः । ग्रहणाद्दारूपमिह गृह्यते न संज्ञा ॥ ३६ ॥ शीश्रद्धानिद्रातन्द्रादधिपतिगृहिस्टहेरालुः ॥ ५ । २ । ३७ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य आलुः प्रत्ययो भवति । शेते इसे वंशीलः शयालुः । श्रत्पूर्वी धाग् श्रद्धत्ते श्रद्धालुः । निद्राति निद्रायति वा निद्रालुः । तत् द्राति द्रायति वा तन्द्रालुः । निपातनात्चदो दस्य नः । तन्द्रेति सौत्रो वा । दयते दयालुः । पतिगृहिस्पृहयोऽदन्ताश्रौरादिकाः । पतिगृही सौत्राविकारान्तौ वा । पतयति पतयालुः । गृहयति गृह्यालुः । स्पृहयति स्पृहयालुः । मृगयतेरपि कश्चित् । मृगयालुः । लज्जालुः ईर्ष्यालुः शलालुप्रभृतयस्त्वौणादिकाः । कृपालुहृदयालू मत्वर्थीयान्तौ ॥ ३७ ॥ ङौ सासहिवावहिचाचलिपापति ॥ ५ । २ । ३८ ॥ शीलादौ सत्यर्थे वर्तमानानां सहिवहिचलिपतीनां यङन्तानां ङौ सति यथासंख्यमेते निपात्यन्ते । अत एव वचनात् ङिरपि । सासह्यते इत्येवंशीलः सासहिः । वावह्यते वावहिः । चाचल्यते चाचलिः । पनीपत्यते पापतिः । निपातनात् न्यागमाभावः । ङाविति उकारः ' तुन्तुदन्ताव्ययकस्वान - - (२-२-९० इत्यत्र विशेषणार्थः ॥ ३८ ॥ सस्त्रिचक्रिधिजज्ञिनेमि ॥ ५ । २ । ३९ ॥ एते शीलादौ सत्यर्थे कृतद्विर्वचना डिप्रत्ययान्ता निपात्यन्ते । सरतीत्येवंशीलः सस्रिः। करोति चक्रिः । दधाति दधिः। जायते जानाति वा जज्ञिः। नमति नेमिः । द्विर्वचनाभाव एत्वं च निपातनात् ॥ ३९॥ *कमगमहनवृषभूस्थ उकण् ॥ ५ । २ । ४९ ॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण् प्रत्ययो भवति । शृणातीत्येवंशीलः शारुकः । प्रशारुकः शरः । कामुकः । कामुकी रिरंसुः । ॥ सन्भिक्षा- ॥ गर्गादौ जिगीपुशब्द पाठात्सन्निति सन्प्रत्ययान्तस्य ग्रह । न भिक्षादिसाहचर्यात् सनतिसनोत्यर्द्धात्वो प्रत्ययाप्रत्ययमोरिति न्यायाद्वा इत्याह- सन्प्रत्ययान्तादिति ॥ गृकमगम
Page #530
--------------------------------------------------------------------------
________________
कामुका येच्छां विना कामयते । कामुका अन्यस्य स्त्रियो भवन्ति । गामुकः। आगामुकः स्वगृहम् । घातुकः । आघातुको व्याधः । वर्षकः प्रवर्षकः पर्जन्यः । ३० अ० भावुकः । प्रभावुकः क्षत्रियः । स्थायुकः प्रमत्तः । उपस्थायुको गुरुम् । गुणानधिष्ठायुकः ॥ ४० ॥ लषपतपदः ॥५॥२॥४१॥ शीलादौ सवर्थे वर्तमानेभ्य एभ्य उकण् मृत्ययो भवति । अपलपतीत्येवंशीलमपलापुकं नीचसांगत्यम् । अभिलाएकः । उत्पातुकं ज्योतिः । प्रपातुका गर्भाः। उपपादुका देवाः । योगविभाग उत्तरार्थः ॥४१॥ *भूषाकोधार्थजसगधिज्वलशुचश्चानः ॥५॥२॥४२॥ भूपार्थेभ्यः क्रोधार्थेभ्यो जुमुधिज्वलशुचिभ्यः लपपतपदिभ्यश्च शालादा सत्यर्थ वर्तमानेभ्योऽनः प्रत्ययो भवति । भूपार्थे, भूपयतीत्येवंशीलो भूषणः कुलस्य । मण्डना गगनस्य भाः । प्रसाधनः । क्रोधार्थे, क्रोधनः । कांपनः । रोपणः । जवतिः सीत्रो वेगाख्ये संस्कारे वर्तते । तेन चल्पद्वारेण न सिध्यतीतीहोपादानम् । जवनः । र, सरणः । गृधू , गर्धनः । ज्वर ज्वलनः। शुच, शोचनः । लप् , अभिलपणः । पत, पतनः । पदेरिदित्त्वादुचरेणैव सिद्धे सकर्मकार्य वचनम् । अर्थस्य पदनः । ग्रन्थस्य पदनः। पदनः क्षेत्राणाम् । उत्तरत्र सकर्मकेभ्योपि विधिरित्येकेषां दर्शनम् । तथा चोकणा वाधितोऽपि असरूपत्वात्पदेरनः प्रत्यत्यो भनिष्यतीति चेत् एवं तर्हि शीलादिप्रत्ययेष्वसरूपत्वेन शीलादिनखयो न भवतीति ज्ञापनार्थ पदिग्रहणम् । तेन चिकीर्षिता कटम अलंकर्ता कन्यामिति न भवति । कथं तर्हि गन्ता खेलः आगामुकः भविता भावुकः जागरिता
जागरूकः विकत्थनः विकत्थी भासनं भासुरम् वर्धनः वर्धिष्णुः अपलापुकः अपलापी कम्पना कम्पा शाखा कमना कामुका युपतिः । कचित्समावेशोऽपि भवति । S: एतदथेमेव च न ण्यादि । (५-२-४५ ) सूत्रे दीपिग्रहणम् । अन्यथा रेणानोऽस्य वाव्येत इति तदनर्थकं स्यात् । अनस्यैव विपये समावेश इत्येकं ॥ ४२ ॥
चलशब्दाथोंदकर्मकात् ॥५॥२॥४३॥ चलनार्थाच्छब्दार्थाच धातोः शीलादौ सत्ययें वर्तमानादकर्मकादविद्यमानकर्मकादविवक्षितकर्भकादा परोऽनः प्रत्ययो भवति । चलतीत्येवंशीलश्चलनः । कम्पनः । चोपन । चेष्टनः। शब्दयतीत्येवंशोल: शब्दनः। लणः। आक्रोशनः। अकर्मकादिति किम् । पठिता विद्याम् ॥ ४३ ॥ इडितो व्यज्जनाद्यन्तात् ॥५॥२॥४४॥ व्यञ्जनमादिरन्तश्च यस्य स व्यञ्जनाद्यन्तः । इदनुबन्धात् अनुवन्धाच व्यञ्जनायन्ताद्धातो: शीलादो सत्यर्थे वर्तमानादनः प्रत्ययो भवति । इदित सर्धि स्पर्धन । डिल वृत वर्तनः । वृधड वर्धनः । रतश्च विपण एव लोपे व्यञ्जनान्तत्वात् इहापि भवति । चिनिण चेतनः । गुपि 'जुगुप्सनः । मानि मीमांसनः । इडित इति किम् । स्वप्ता । व्यञ्जनायन्तादिति किम् । एधिता। शयिता। अकमेकादित्येव । बसिता वसं, सेविता विषयान् । कथमुत्कण्ठावर्धनैरिति । नात्र कर्मपठीसमासो वृधेरकर्मकत्वात । किंतु तृतीयासमासः । उत्कण्ठया वर्धनैः वर्धमानोत्कण्ठाशीलैरिति ॥-कामुका अन्यस्येति । 'शकमेएकस्य' इत्यग कमिवर्जनाना पष्ठीनिषेध ॥-भूपाकोधार्थ-1-वेगाख्ये इति । स्थितिस्थापकभावनादिभेदाविधा सरकार । वेगाख्यस्तु चलनस्य हेतुरेव न तु चलनमित्यर्थ ॥-अपलापुक इति । निरुपसर्गस्य उकणचरितार्थत्वमतो न समानविषयता ॥-इडितो-॥-इहापि भवतीति । अन्यथाऽनेकस्वरात् 'निन्दहिस'-इति णक स्यात् ॥-जुगुप्सन इति । नन्वयाकारस्य विषयेऽपि लोपे सनन्तस्य द्वित्वाभावादनो न प्रायोति । न । अत्र गुपे स्वार्थ एव सन् ततश गुपिलक्षणेऽपयो कृत लिक समुदायस्यापि विशेषकमिति न्यायात गुपिरेव
॥१७॥
Page #531
--------------------------------------------------------------------------
________________
be
यावत । अन्ये त्वकर्मकादेवेति नेच्छन्ति ॥४४॥ 'न णित्यसददीपदीक्षः ॥५॥२॥ ४५ ॥ णिङन्तेभ्यो यान्तेभ्यः सूदादिभ्यश्च धातुभ्यः शीलादौ सत्यर्थेऽनः प्रत्ययो न भवति । भावयिता । हस्तायता । उत्पुच्छयिता । क्ष्मायिता । क्यूयिता । दायता । सूदिता । दीपिता । दीक्षिता । मधुसूदनारिसूदनवलमूदनादयो नन्यादिपु द्रष्टव्याः ॥४५॥ *द्रमक्रमो यङः॥दारा४६॥ *शीलादौ सत्यर्थे वर्तमानाभ्यां यङन्ताभ्यां द्रमिक्रमिभ्यामनः प्रत्ययो भवति । कुटिलं द्रमति क्रामतीत्येवंशीला दन्द्रमणः । चक्रमणः । सकर्मकार्थ वचनम् य इति प्रतिपेधनिवृत्त्यर्थ च । * 'अतः' (४-३-८२) इति हि लुक् प्रत्यये *विषयभूतेऽपि भवति ॥४६॥ यजिजपिदंशिवदादकः॥५।२।४७ । एभ्यो यङन्तेभ्यः शीलादो सत्यर्थे वर्तमानेभ्य ऊकः प्रत्ययो भवति । भ्रशं पुनःपुनर्वा यजतीत्येवंशीलो यायजूकः। जंजपूकः । दन्दशूकः । वावदकः । अन्येभ्योऽपीति केचित् । दंदहूकः । पापयूकः । निजागदूकः । नानशूकः । पंपशूकः ॥ ४७ ॥ जागुः ॥५॥२॥४८॥ शीलादौ सत्यर्थे वर्तमानाज्जागर्नेस्कः प्रत्ययो भवति । “यङ इति निवृत्तम् । जागतीत्येवंगीलो जागरूकः ॥ ४८ ॥ शमष्टकाद् घिनण् ॥ ५।२।४९॥ शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्योऽष्टाभ्यो धातुभ्यो घिनण् प्रत्ययो भवति । शाम्यतीत्येवंशीलः शमी। दमी । तमी । श्रमी । भ्रमी । क्षमी । प्रमादी । उन्मादी ।। लमी । वजन्तान्मत्वर्थीयेन सिध्यवि तन्वाधनार्थ तु वचनम् । अष्टकादिति किम् । असिता । गकारो वृद्ध्यर्थः। धकार उत्तरत्र कत्वगत्वार्थः। अभिधानात् घिनण अकर्मकेभ्यस्तैनेह न भवति । अरण्यं भ्रमिता । सकर्मकेभ्यस्तु यथादर्शनं दयिष्यामः ॥ ४९ ॥ युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाभ्याहनः ॥ ५ । २ । ५०॥ एभ्यः शीलादौ सवर्थे वर्तमानेभ्यो घिनण् भवति । युज्यते युनक्ति वा इसेवंशीलो योगी । भुते भुनक्ति भुजतीति वा भोगी । भागी। कल्याणभागी। त्यागी । पाणयागी । रागी । 'अविनोश्च रजेः' (४-२-६०) इति नलोपः । देषी । दोपी । द्रोही । दोही । अभ्याघाती । अकर्मकादित्येव । गां दोग्धा । शत्रूनभ्यान्ता ॥ ५० ॥ आङ: क्रीडमुपः ॥ ५॥२॥५१॥ शीलादौ सत्यर्थे वर्तमानाभ्यामाङः पराभ्यामाभ्यां घिनण भवति । आक्रीडत इत्येवंशील आक्रीडी | आमोपी । शीलादिप्रत्ययान्ताः प्रायेण रूढिमकारा यथादर्शनं प्रयुज्यन्त इति उपसर्गान्तराधिक्ये न भवति । एवमुत्तरत्रापि ॥५१॥ दृष्टव्य । ननु तथापि सन्नन्तत्वात् 'सभिक्ष'-इत्यादिना उ प्रत्यय प्राप्नोति । नैवम् । विपवव्याख्यानात् । यद्यकारलोपेऽपि उ प्रत्ययस्तढा विपयव्याख्याफल न ॥-न णिज्य॥-भावयितेति । अनानेकस्वरत्वात् णकविषये णिलोपात् व्यञ्जनान्तत्वात् अन प्राप्त प्रतिपिध्यते । तत इटि सति ‘णेरनिटि' इत्युक्ते पुनर्विवत्तते । एवं हस्तयितेत्यादी भावना
॥-द्रमक्रमो-|-सकर्मकार्थमिति । 'इटित' इत्यनेन तु अकर्मकाद्विहित ॥-प्रतिपेधनिवृत्यर्थीमति । ननु यदि सकर्मकार्थमारम्भस्तदा न विधेय । यतोऽविवक्षितकर्मकाभ्यामाझ्याम् } 'इदिल ' इत्यनेन भविण्यतीत्याह ॥-य इतीति । ननु यहोऽकारान्तत्वात् कथ यान्तत्वमित्याह-अत इतीति ।-विषयभूतेऽपीति । अनेकस्वरत्वाण्णकस्य ॥
॥-जागुः ॥-यट इति निवृत्तमिति । अनेफस्वरत्वेनासभवात् ॥-आङः क्रीडमुपः ॥-शीलादिप्रत्ययान्ता इति । ननु पूर्वे आड्यमाड्यसाङ्मुपाक्रीडेति पठित्वा घिनणमाहुस्तेपा विशिष्टस्वरूपोपादानान् नोपसर्गान्तराधिक्ये भवति । इह तु आइ पराभ्यामित्युच्यमाने उपात्तोपसगात्पूर्वमन्यस्मिन्नुपसर्गे सत्यपि व्यवधानाभावात् तत परत्वस्य सभवादुपसर्गान्तराधिक्येऽपि
aasaasasraesed
Page #532
--------------------------------------------------------------------------
________________
पं० अ०
पाच यमयसः।।५।२२५२॥ शीलादौ सत्यर्थे वर्तमानाभ्यां पादाङश्च पराभ्यामाभ्यां घिनण् भवति । प्रयच्छतीत्येवंशीलः प्रयामी । आयामी । प्रयासी। आयासी ॥५२॥ मथलपः ॥२॥५३॥ प्रात्पराभ्यामाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यां घिनण् भवति । प्रमथतीत्येवंशीलः प्रमाथी । प्रलापी ॥५३॥ वेश्च द्रोः॥५॥ २०५४ । वेः प्राच पराच्छीलादौ सत्यर्थे वर्तमानाद् द्रवतेनिण भवति । विद्रवतीत्येवंशीलो विद्रावी । भद्रावी ॥ ५४॥ विपरिप्रात्सत्तेः ॥५।२।५५ ॥ विपरिप्रेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानात्सतेंघिनण् भवति । विसरतीत्येवंशीलो विसारी । परिसारी । प्रसारी ॥ ५५॥ समः पृचैपूज्वरेः॥५॥२॥५६॥ शीलादौ सत्यर्थे वर्तमानाभ्यां समः पराभ्यां पृणक्तिज्वरिभ्यां घिनण् भवति । संपृणक्तीत्येवंशीलः संपर्की । पिनिर्देशादादादिकस्य न ग्रहणम् । संपचिंता। संज्वरतीत्येवंशीलः संज्वारी । केचिद् ण्यन्तादपीच्छन्ति । संज्वरी । त्वरयतेरपि कश्चित् । संत्वरी । अकर्मकादित्येव । संपृणक्ति शाकम् ॥ ५६ ॥ संवेः सृजः ॥५।२। ५६ ॥ शीलादौ सत्यर्थे वर्तमानात् संविभ्यां परात्सजेपिनण् भवति । संसजतीत्येवंशील. संसृज्यते वा संसर्गी । विसर्गी ॥५७॥ संपरिव्यनुप्राददः॥ ५ ॥
२।५८॥ शीलादौ सत्यर्थे वर्तमानात्सपरिव्यनुप्रेभ्यः परादेषिनण भवति । संवदतीत्येवंशीलः संवादी । परिवादी। विवादी । अनुवादी । प्रबादी। परिपूर्वा| ण्यन्तादपीति केचित् ॥ ५८ ॥ वेर्विचकत्थसम्भूकषकसलसहनः ॥ ५ । २। ५९ ॥ एभ्यो विपूर्वेभ्य शीलादौ सत्यर्थे वर्तमानेभ्यो घिनण् भवति । विविनक्ति इत्येवंशीलो विवेकी । विकत्थी । विस्रम्भी। विकापी । विकासी। विलासी । विघाती ॥ १९ ॥ व्यपाभेलपः॥ ५। २ । ६० ॥ व्यपाभिभ्य पराच्छीलादौ सत्यर्थे वर्तमानाल्लर्घिनण् भवति । विलपतीत्येवंशीलो विलापी । अपलापी । अभिलापी ॥ ६०॥ संप्रादसात् ॥ ५। २ । ६१ ॥ संमाभ्या पराच्छीलादौ सत्यर्थे वर्तमानाद्वसतेर्षिनण् भवति । संवसतीत्येवंशील संवासी । प्रवासी । शनिर्देशाइस्तेनं भवति ॥ ६१॥ समत्यपाभिव्यभेश्चरः ॥ ५ । २।६२ ॥ सम् अति अप अभि व्यभि इत्येतेभ्य पराच्छीलादौ सत्यर्थे वर्तमानाचरेपिनण् भवति । संचरतीत्येवंशीलः संचारी । अतिचारी । अपचारी । अभिचारी । व्यभिचारी ॥ ६२ ॥ समनुव्यवाद्रुधः ॥५।२।६३ ॥ सम् अनु वि अब इत्येभ्य पराच्छोलादौ सत्य वर्तमानात् रुधेधिनण भवति । संरुन्धे इयेवंशीलः संरोधी । अनुरोधी। विरोधी । अवरोधी ॥६३ ॥ वेदहः ॥६।२ । ६४॥ विपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् दहेपिनण भवति । विदहतीत्येवंशीलो विदाही ॥ ६४॥ परेदेविमुहश्च ॥५॥२॥ ६॥ देवीति देवधातोरण्यन्तस्य ण्यन्तस्य च ग्रहणम् । परिपूर्वाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यामाभ्यां दहश्च घिनण् भवति । परिदेवयते परिदेवयति वा परिदेवी । ण्यन्तान्नेच्छन्त्यन्ये । परिमोही । परिदाही ॥६५॥ क्षिपरदः ॥५॥२॥६६॥ परिपूर्वाभवतीत्याह-शीलादिप्रत्ययान्ता इत्यादि । शीलधर्मसाधुपु अर्थेषु ये प्रत्ययास्तदन्ता इमे प्रायेण रूढिशब्दप्रकारा यथा रुढिशब्मा रूढिविषय एव प्रवर्तन्ते तन च नियतरूपास्तथा इमेऽपि ये यथा प्रयोगे दरयन्ते यद्यदुपसर्गा सोपसर्गा अनुपसर्गा या ते तथैव प्रयोगानुसारेण प्रयोक्तव्या । तबाहे-कामु इति अनुपसर्ग एवं प्रयुज्यते न सोपसर्ग । एवमागामुक इति आटुपसंगपूर्व एव न त्वनुपसर्गोऽन्योपसर्गपूर्वो वा इत्येवमन्यदपि द्रष्टव्यमिति नोपसर्गान्तराधिये भवति ॥-पाच यम-॥ यथासख्य ययभिप्रेत स्पातठा प्राइ इति क्रियेत ।। --परेवि-॥-देवधातोरिति ।
॥१८॥
Page #533
--------------------------------------------------------------------------
________________
161
nerecorder PAKeeeeMBERCEree
भ्यामाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यां घिनण् प्रत्ययो भवति । परिक्षिप्यति परिक्षिपति वा परिक्षेपी । परिक्षेप्यम्भसाम् । परिराटी ॥६६॥ वादेश्च णका ॥५॥२॥६७ ॥ परिपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद्वादयतेः क्षिपरटिभ्यां च णका प्रत्ययो भवति । परिवादयतीत्येवंशीलः परिवादकः । वदेरपि केचित । परिक्षेपकः । परिराटकः । असरूपखात् 'णकतची' (५-१-४-८) इति सिद्धे पुनर्विधानं शीलादिमत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपविधिना न भवतीति ज्ञापनार्थम् । तेनालंकारकः परिक्षिपः परिरट इत्यादिशीलाद्यर्थे न भवति । बाहुलकात् कचिद्भवत्यपि । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । अत्र णकविषये तुच् ॥ ६७ ॥ निन्दहिसक्लिशखादविनाशिव्याभाषासूयानेकस्वरात् ॥५।२।६८॥ एभ्यः शीलादौ ससर्थे वर्तमानेभ्यो णको भवति । निन्दतीत्येवंशीलो निन्दकः । हिंसकः । क्लिश्नाति क्लिश्यते वा क्लेशकः । खादकः । विनाशयति विनाशकः । व्याभापकः । असूयः कण्डादौ असूयकः । दरिद्रायकः। चकासकः । गणकः । चुलुम्पकः । अनेकस्वरत्वादेव सिद्धेऽस्यग्रहणं कण्ड्वादिनिवृत्यर्थम् । तेन कण्डूयिता मन्तूयिता । तुन्नेव । विनाशिग्रहणं तु अन्यस्य
ण्यन्तस्य निवृत्त्यर्थम् । कारयिता। अनेकस्वरानेच्छन्त्यन्ये । क्लिशेरविशेषेण ग्रहणादनादिकादिदित्वेऽपि अनो न भवति ॥ ६८॥ “उपसर्गादेविक्रुशः ६॥५। २ । ६९ ॥ उपसर्गात्परेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यो णको भवति । आदेवत इत्येवंशील आदेवकः । परिदेवकः । देवीति
दीव्यतेदेवतेो ण्यन्तस्य ग्रहणम् । आदेवयतीति आदेवकः । परिदेवकः । आक्रोशक' । परिक्रोशकः । उपसर्गादिति किम् । देवनः । देवयिता । क्रोष्टा । देवतेय॑न्तादेवेति कश्चित् ॥ ६९ ॥ वृभिक्षिलुण्टिजल्पिअट्टाहाकः ॥ ५ । २ । ७० । एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यटाका प्रत्ययो भवति। वृणीते इत्येवंशीलो वराक । वराकी । भिक्षाकः। भिक्षाकी। लुण्टाकः । लुण्टाको । जल्पाकः । जलयाकी । कुटाक.। कुट्टाकी टकारो ङयर्थः॥७०॥ प्रात्सूजोरिन् ॥५।२ । ७२ ॥ प्रात् पराभ्यां सुवतिजुभ्या शीलाढौ सत्यर्थे वर्तमानाभ्यामिन् प्रत्ययो भवति । सू इति निरनुवन्धग्रहणात्सुवग्रहणम् न सूति- | स्यत्योः । प्रसुवतीत्येवंशील प्रसवी । प्रजवी ॥ ७१॥ जीणदाक्षिविश्रिपरिभूवमाभ्यमाव्यथः॥५।२ । ७२ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इन् भवति । जि जयतीत्येवंशीलो जयी । इण् , अत्ययी । उदयी । द आदरी । क्षीति शिक्षितीग्रहणम् । क्षयी। विधि, विश्रयी । परिभू, पारेभवी । वम् वा । अभ्यम् अभ्यमी। अव्यथ् न व्यथते इत्यव्यथी ॥ ७२ ॥ घस्यदो मर ॥५॥२।७३ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो मरक् प्रत्ययो भवति । सरतीत्येवंशील. सृमरः । घस्मरः । अबरः॥७३॥ अग्जिासिमिदो घुरः॥५॥२।७४॥ एभ्यः शीलादौ ससथ वर्तमानेभ्यो घुरः प्रत्ययो भवति । लाक्षणिकत्वात् दीव्यतेपर्यन्तस्य न ग्रहणम् ॥-निन्दहिस-||-अन्यस्य ण्यन्तस्येति । का तहि गगक । ओद पारगन कर्तव्य यत् विनाशीति जिगन्तत्सोपादान करोति तत् ज्ञापयति अन्यस्यापि णिगन्तस्य वर्जन तेन णिजन्तस्य भवत्य ॥-उपसर्गादेवृ--॥-यन्तस्य प्रहणमिति । लक्षणप्रतिपदेश्यस्य न्यायल्यानित्यत्वात् । अथवा भिन्नग्रहणात् । अन्यथा देवग्रहणमेन कुर्यात् ॥-जीडाक्षि-॥-क्षिक्षितरिते । क्षियश् इत्गस नु सानुबन्ध वात ग्रह ॥-भलिभासि--0 'व्याप्ये पुरकेलिम'-इति
Prerrearmerocreenureercereverecacincrerocreeeeer
Page #534
--------------------------------------------------------------------------
________________
श्री मश० ॥ १९ ॥
'भज्यते स्वयमेवेत्येवंशीलं भङ्गुरं काष्ठम् । भासते भासुरं वपुः । मेद्यति मेदते वा मेदुरः । घकारो गत्वार्थः ॥ ७४ ॥ वेत्तिछिदभिदः कित् ।। ६ । २ । ७६ ।। एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः किद् घुरः प्रत्ययो भवति । वेत्तीसेवंशीलो विदुरः । छिद्यते भिद्यते स्वयमेव छिदुरः भिदुरः । कित्त्वाद्गुणो न भवति । वेतीति तिब्निर्देश इतरविदित्रयव्युदासार्थः ॥ ७५ ॥ भियो रुरुकलुकम् ॥ ५ । २ । ७६ ॥ शीलादौ सत्यर्थे वर्तमानाद्विमेते रुरुकलुक इति मत्पयत्रयं विद्भवति । विभेतत्येिवंशीलो भीरुः । भीरुकः । भीलुकः । ऋफिडादित्वात् लत्वं प्रयोगानुसारणाद्वरीय इति लाघवार्थ लुकवचनम् ॥ ७३ ॥ सृजीणनशरप् ॥ ५ ॥ २ ॥ ७७ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कितु द्वरप् प्रत्ययो भवति । सरतीत्येवंशीलः सत्वरः । सत्वरी । जिवरः । जित्वरी । इण् इत्वरः । इत्वरी | क्रूरकर्मणि पथिके नीचे दुर्विधे । नश्वरः । नश्वरी । टकारो ङयर्थः । पकारस्तागमार्थः ॥ ७७ ॥ गत्वरः ॥ ५ ॥ २ ॥ ७८ ॥ गमेटुप् मकारस्य च तकारो निपात्यते । गत्वरः । गत्वरी ॥ ७८ ॥ सभ्याजसहिंसदीपकम्पकमनमो रः ॥ ५ । २ । ७९ ॥ स्म्यादिभ्यः शीलादौ सवर्थे वर्तमानेभ्यो रः प्रयो भवति । स्मयत इत्येवंशीलं स्मेरं मुखम् । अजसिति 'जनूच मोक्षणे नञ्पूर्वः । न जस्पति अजस्रं श्रवणम् । अजस्रा प्रवृत्तिः । अजस्रः पाकः । अजस्रं पचति । अजस्त्रशब्दोऽय स्वभावात्सातत्यविशिष्टां क्रियामाह । तेन धात्वर्थ एव कर्तरि र प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः । तेनाजत्रो घट इति न भवति । अजलमि त्यव्ययमपि नित्यार्थ क्रियाविशेषणमस्ति । हिस हिस्रो व्याधः । दीप दीमो दीपः । कम्प् कम्प्रः । कम् कामयते कम्रा युवतिः। बहुलाधिकारात् कर्मण्यपि । कम्पते कम्रः । तत एव कमितेत्यपि । नम्, नमतीति नम्रः । अजसिकमिनमिभ्य कर्मकर्तर्येवेच्छन्त्येके ॥ ७९ ॥ तृषि षिस्वपो नजिङ् ॥ ५ । २ । ८० ॥ तृपिधूषिस्वषिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो नजिङ् प्रत्ययो भवति । तृष्यतीत्येवं शीलस्तृष्णक् । तृष्णजौ । धृष्णक् । वृष्णों । स्वप्न । स्वमौ । ङकारो गुणप्रतिषेधार्थः । इकार उच्चारणार्थः । घृपो नेच्छन्त्येके ॥ ८० ॥ स्वेशभासपिसकसो वरः || ५ | २ | ८१ ॥ स्थादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो वरः प्रत्ययो भवति । तिष्ठतीत्येवंशीलः स्थावरः । स्थावरा । ईश्वरः । ईश्वरा । कथमीश्वरी । ' अश्वोरीचा ' इत्यौणादिके वरट भवति । भारः । भाear | पेस्वरः । पेस्वरा । विकearः । विकस्वरा । प्रमदेरपीति कचित् । प्रमाद्यति प्रमद्वरः ॥ ८१ ॥ `यायावरः ॥ ५। २ । ८२ ॥ यातेर्धातोः शीलादौ सत्यर्थे वर्तमानाद्यङन्ताव वर प्रत्ययो निपात्यते । कुटिलं यातीत्येवशीलो यायावरः ॥ ८२ ॥ *दिद्युद्ददृज्जगज्जुहू वाक्प्राद्धीश्री ब्रूसूज्वायतस्तूकट भूपरिव्राद्भाजादयः किपः ॥ ५ । २ । ८३ ॥ एते शब्दाः किवन्ताः शीलादौ सत्यर्थे निपात्यन्ते । द्योतते
घुरप्रत्ययस्य कर्त्तरि विधानादित्याह - भज्यते स्वयमेवेत्यादि । भासिमिदिविदां तु कर्त्तर्येव धुरोऽकर्मकत्वेन कम्मकर्तुरसभवात् ॥ स्म्यजस - ॥ जच् मोक्षणे इति । अन्येषामणिजन्ताना साहचर्यांचुरादिणिजन्तो न गृह्यते ॥ धात्वर्थ एव कर्त्तरीति । अन्यस्य धातोरर्थं इत्यर्थं । यथाऽजस. पाक इत्यत्र पचिधातो पाकलक्षणेऽर्थे ॥ यायावर - ॥ यायावरो गवर आचार्यो वा । तस्य च्छात्रा यायावरीया इति प्रसिद्धि ॥ यायावर इति । 'यो' ' इति यलुप् । योऽशिति' इति न व्यञ्जनादिव्यधिकारात् ॥ दिद्युत् – ||
पं
Page #535
--------------------------------------------------------------------------
________________
इत्येवंशीलो दियुत । दिद्युतौ । दृणातीति ददृत् । ददृतौ । गच्छतीति जगत् । जुहोतीति जुहूः । एषु द्वित्वम् । दृणातिजुहोत्यो ईस्वत्वदीर्घत्वे च । वक्तीति वाक् । पृच्छतीति प्राद् । प्राशौ । शब्दमाद् | तत्त्वमाद् । दधाति ध्यायति वा धीः । श्रयतीति श्रीः । शतं द्रवतीति शतद्रः स्रवतीति स्रु । जवतीति ज्रः । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटमूः । परिव्रजतीति परिवाद् । परित्राजौ । एपु दीर्घत्वम् । दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः । बहुलाधिकारादशीलादौ अपि ।
। सुधीः । प्रधीः | आधीः । भ्राजादि, विभ्राजत इति विभ्राद् । विभ्राजौ । भासत इति भाः । भासौ भासः । पिपर्तीति पूः । पुरौ । पुरः । धूर्वी धूः । धुरौ । धुरः । विद्योतते विद्युत् । विद्युतौ । ऊर्जयतीति ऊ । ऊजौं । ऊर्जः । ग्रावाणं स्तौति ग्रावस्तुत् । ग्रावस्तुतौ । पचतीति पक् । शक्नोतीति शक् । भिनत्तीति भित् । वेत्तीति वित् । शोकच्छित् । ' भुवः संज्ञायामेव ' । भूः पृथिवी । शंभूः शिवः । आत्मभूः कामः । मनोभूः स एव । स्वयंभूर्ब्रह्मा । स्वभूर्विष्णुश्च । मित्रभूर्नाम कश्चित् । प्रतिभूः उत्तमर्णाधमर्णयोरन्तरस्थः । इन्भूः व्यसनसहाय । कारभूः पण्यमूल्यादिनिर्णेता । वर्षाभूर्ददुर औषधि । पुनर्भूः पुनरूढा औषधि संज्ञायाम् । अन्यत्र, भविता । शीलादिषु असरूपविधिर्नास्ति । तेन 'सामान्यलक्षणः किप् न मानोतीति पुनर्विधीयते । शीलादिप्रत्ययानां पूर्णोऽवधिः । केचित्तु संज्ञाशब्दानां शीलाद्यर्थेषु कामचारस्ते यथाकथंचिद्युत्पादनीया इति मन्यन्ते ॥ ८३ ॥ शंसंस्वयंविप्राद्भुवो डुः ॥ ५ । २ । ८४ ॥ एभ्यः परागुवः सर्थे वर्तमानाड्डु प्रत्ययो भवति । शं सुखं तत्र भवति शंभुः शंकरः । संभुर्जनिता । स्वयंभुः । विभुः व्यापकः । प्रभुः स्वामी । वहुलाधिकारात् शंभुः संज्ञायाम् । अन्ये त्वसंश्यामपि । मितावादयस्त्वौणादिका ॥ ८४ ॥ पुव इत्रो दैवते ॥ ५ । २ । ८५ ॥ सामान्यनिर्देशात्पवतेः पुनातेश्च दैवते देवतायां कर्तरि समर्थे इत्रः प्रत्ययो भवति । पुनाति पवते वा पवित्रोऽर्हन् स मां पुनातु । करणेऽप्यन्ये ॥ ८५ ॥ ऋषिनाम्नोः करणे ॥ ५ । २ । ८६ ॥ सत्यर्थे वर्तमानात्पुत्रः करणेो भवति ऋपौ संज्ञायां च । पूयतेऽनेनेति पवित्रोऽयमृषि' । नाम्नि दर्भः पवित्रः । वहिः पवित्रम् । यज्ञोपवीतं पवित्रम् ।" ओघोपकरणं पवित्रम् | पवित्रा नदी । दर्भादीनां पवित्रमिति संज्ञा । ऋषौ कर्तर्यपि केचित् ॥ ८६ ॥ लूधूखनचरसहार्तेः ॥ ५ । २ । ८७ ॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रो भवति । लुनात्यनेन लवित्रम् । धुवत्यनेन धुवित्रम् । धूनतोरपि कथित् । धवित्रम् । सुवत्यनेन सवित्रम् । निरनुवन्ध निर्देशात् धूग्मुङोर्न भवति । खनित्रम् । चरित्रम् । सहित्रम् । ऋच्छतीति वानेनारित्रम् । वहेरपि कश्चित् । वहित्रम् ॥ ८७ ॥ नीदावासू
| - जगदिति क्रियाशब्दोऽय तेन जगतौ जगत इति ॥ विष्टपवाचकस्तु गमेद्द्वेि चेति साधुस्तस्य च जगती जगन्तीति द्विवचनबहुवचने सति भवत ॥ - वाक् इति । निपातनात् कर्मण्यपि ॥ - पूरिति । पिपत्तति पृश् इत्यस्य धात्वन्तरेण वाक्य तच्चार्थकथनमेव । पुणातीत्येवशीला इति तु कार्यम् ॥ - शीलादिष्विति । ननु तृन्नादीना पक्षेऽसरूपत्वात् सामान्यकिषु भविष्यति किमनेनेत्याहअसरूपविधिर्नास्तीति ॥ - सामान्यलक्षणः क्विविति । भ्राजादिभ्य इति शेष । दिद्युदादयस्तु निपातनीया एवाऽनेन सूत्रेण तेषां किप् इत्यनेन सिद्ध्यभावात् ॥ ऋषिनाम्नोः ॥ -- ओघोपकरणमिति । वहति प्रापयति निरवद्यां सर्वसावद्यविरतिमिति अचि 'म्यकू' इति साधु । यहा उड् शब्दे जयते शब्यते उपादेयतया लोकोत्तरे मधाधेति घ
323
Page #536
--------------------------------------------------------------------------
________________
१०
AN
cene
श्रीहेमश० युयुजस्तुतुदाससिचमिहपतपानहस्त्रत् ।।५।२।८७ । एभ्यः सबथै वर्तमानेभ्यः करणे त्रट् प्रत्ययो भवति । नयनत्यनेन नेत्रम् । दाव् दान्त्यनेन दात्रम् । ॥२०॥2. शम् शखम् । यु योत्रम् । युज् योक्त्रम् । स्तु स्तोत्रम् । तुद् तोत्रम् । सि सेत्रम्। सिच् सेक्त्रम्। मिह मेदम् । पत् पत्रम् । पा, पात्रम् । पात्री । नह, नद्रः। नद्री ।।
टकारो ड्यर्थः ॥८८|| हलक्रोडास्ये पुवः ।।५।२।८९॥ आस्य मुखम् । पुवो धातो सत्यर्थे हलास्ये क्रोडास्ये च करणे त्रट् प्रत्ययो भवति । पुनाति पवते वाऽनेन पोत्रम् । हलस्य मुकररय च मुखमुच्यते ॥ ८९ ॥ दशेस्त्रः॥५ । २। ९० ॥ दंशेः मत्व वर्तमानाकरणे त्र प्रत्ययो भवति । दशत्यनया दंष्टा । प्रत्ययान्तरकरणमावर्थम्॥ ९० ॥ धात्री ॥५॥२॥ ९३॥ धेदेधातेवों कर्माण घट् प्रत्ययो निपात्यते । धयन्ति तामिति धात्री स्तनदायिनी । दधति तां भैपज्यामिति धात्री आमलकी ॥ ११ ॥ 'ज्ञानेच्छा र्थनीच्छील्यादिभ्यः क्तः ॥ ५॥ २ ॥ ९२ ॥ ज्ञानार्थेभ्य इच्छार्थेभ्योऽर्चा पूजा तदर्थेभ्यो जीभ्यः शीलादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तः प्रत्ययो भवति । *पूर्ववचास्य कर्तृकर्माद्यर्थनिर्देशः । ज्ञानार्थ, राज्ञां ज्ञातः। राज्ञां बुद्धः । राज्ञां विदितः। राज्ञामगवत । इच्छार्थ, राज्ञामिष्टः । राज्ञां मतः । अचाथै, राज्ञामर्चितः । राज्ञां पूजितः । जित् जिमिदा मिन्नः । विष्णः । स्विनः । धृष्टः। तुर्णः । सुप्त । भीतः । इद्ध । तृपित । फुल्ल । शील्यादि,शीलितो रक्षित क्षान्त आक्रुष्टो जुष्ट उद्यत ॥ संयतः शयितस्तुष्टो रुष्टो रुपित आशितः ॥१॥ कान्तोऽभिव्याहतो हृष्टस्तृप्त सृप्तः स्थितो भूतः ॥ अमृतो पुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ ॥२॥ संरब्धारब्धदयिता दिग्धः स्निग्धोऽवतीर्णक ॥ आरूढो मूढ आयस्तः क्षुधितक्लान्तबीडिता ॥ ३॥ मत्तश्चैव तथा क्रुद्धः श्लिष्टः मुहित इत्यपि ॥ लिप्तदृप्तौ च विज्ञेयौ सति लग्नादयस्तथा ॥ ४ ॥ बहुलाधिकाराचथाभिधानमेभ्यो भूतेऽपि क्तो भवति । तथा च तद्योगे तृतीयासमासोऽपि सिद्धः 'अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः' इति । एवं शीलितो मैत्रेण रक्षितो मैत्रेणाष्टश्चैत्रेणेत्यादावापे द्रष्टव्यम् ।
वर्तमानक्ते तु षष्ठ्यवे, कान्तो हरिश्चन्द्र इव प्रजानामिति । अन्ये तु ज्ञानाद्यर्थेभ्यः तक्रकौण्डिन्यन्यायेन भूत क्तस्य बाधनात् वर्तमानक्तेन । ६ च योगे कतरि पष्ठीविधानात् त्वया ज्ञातो मया ज्ञात इत्यादिरपशब्द इति मन्यन्ते ॥ १२ ॥ उणादयः ॥ ५ । २ । १३ ॥ 2 बहुलमिति वर्तते । सत्यर्थे वर्तमानादातोरुणादय प्रत्यया बहुलं भवन्ति । करोतीति कारुः । वायुः । पायु । बहुलवचनात्
प्रायः संज्ञाशब्दाः केचित्तसंज्ञाशब्दा इति अनुक्ता अपि प्रत्यया भवन्ति । ऋफिडः । ऋफिडः । तथा सति विहिता उणादयः कचिद्भूतेऽपि 2 दृश्यन्ते । भसितं तदिति भस्म । कषितोऽसौ कपिः। ततोऽसौ तनि। वृत्तं तदिति वर्म । चरितं तदिति चर्म । अद्भ्यः सरन्ति स्म अप्सरसः। उक्तं च-'संज्ञासु १ धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यानुवन्धोपपदं विज्ञातव्यमुणादिषु ॥१॥ तथा-बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् ॥ 'कार्यसशेषविधेश्च तदूब 16 ॥-शानेच्छा !- ॥-पूर्ववचास्यति । कर्तरि कर्मणि भावे च यथा यस्य प्रत्ययोऽभिाहतस्तस्य तथेव केवल वर्तमानकाल एन । ननु 'गत्पथ'-इति ‘क्तवतू ' इत्यनेन च सामान्येन १६३ विधानादीपामपि सिद्धी इत्याह-तक्रकौण्डिन्यन्यायेनेति ॥-उणादयः ।-प्रायसमुच्चयनादपोति । प्रायेण अहनबहुत्वेन समुच्चयन राशीकरणम् ॥-कार्यसशेषविधेश्चेति । काक
Page #537
--------------------------------------------------------------------------
________________
VASNA
नैगम”रूढिभवं हि सुसाधु॥२॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ॥ यत्"न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदृह्यम् ॥३॥ इति ॥१३॥
॥ऑ॥
॥ उणादिवितिः॥ श्रीसिद्धहेमचन्द्रव्याकरणनिवेशिनामुणादीनाम् ॥ आचार्यहेमचन्द्रः करोति विकृतिं प्रणम्यहम् ॥ १॥ कृवापाजिस्वदिसाध्यशौढलासनिजानिरहीणभ्य उण् ॥ १॥ करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां विपये बहुलमुण प्रत्ययो भवति । डु कुंग करणे, कंग्ट् हिसायां वा निरनुवन्धग्रहणे सामान्यग्रहणात् । करोति करति कृणोति वा कारुः कारी नापितादिः इन्द्रश्च । वां गतिगन्धनयोः, पै ओ वै शोपणे वा । वाति वायति वा द्रव्याणि वायुः नभवान् । पां पाने । पिवन्त्यनेन तैलादि द्रव्यं पायुः अपानमुपस्थश्च । पातिपायत्योस्त्वर्थासंगतेन ग्रहणम् । जि अभिभवे । जयत्यनेन रोगान् श्लेष्माणं वा जायुः औपवं पित्तं वा । बदि आस्वादने । स्वद्यते इदमनेन चा स्वादुः रुच्यः । स्वदनं वा स्वादुः । साधंट संसिद्धौ। उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मा सानोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः संयतः । उभयलोकफलं वा साधयति साधुः धर्मशीलः । अशौटि व्याप्तौ । अश्नुते तेजसा सर्व केदारं ना इत्याशुः सूर्यो बीहिश्च । अशनं वा आशु लिभम् । अश्नुते इति वा आशुः शीघ्रगामी शीघ्रकारी च । दृ भये, दृश् विदारणे वा । दरति दृणाति दीयते वा दारु काष्ठम् भव्यं च । ष्णे | वेष्टने । स्नायति स्नायुः अस्थिनहनम् । पण भक्तो, पणूयी दाने वा। सनति सनोति वा मृगादीनिति सानु पर्वतैकदेशः । जनैचि प्रादुर्भावे। जायतेऽनेनाकुञ्चनादि
जानु जरुजङ्घासंधिमण्डलम् । जानीत्याकारनिर्देशात् 'न जनवधः' इति प्रतिपिद्धापि वृद्धिर्भवति । रह त्यागे । रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीर ३४ वा राहुः सैहिकेयः । इणक् गतौ । एत्यायुः पुरुषः शकटम् औषधम् जीवनम् पुरुरतापुत्रो वा । जरायुः गर्भवेष्टनम् जलमलम् वा । जटायुः पक्षी | धनायुः देश।
इत्यादिसिद्ध्यर्थ सूत्रान्तर न प्रारेभे इति सशेपविधित्वम् ॥-नैगमेति । निगम आमायस्तत्र भव नेगमम् ॥-रुढिभवं होति । हि यस्मात् बाहुलकात् नैगमरूढिभव सुसाधु भवति शब्दजातम् ॥-नाम च धातुजमाहेति । न केवल पचेत्यादि पद धातुज नामापि धातुजमाह ॥-न पदार्थविशेषसमुत्थमिति । प्रकृत्यादिरिह पदार्थ उच्यते । पदमऽर्थ प्रयोजन यस्येति कृत्वा । स हि पदसिद्ध्यर्थमेवोपादीयते । पदार्थस्य विशेषस्तस्मात्समुत्तिष्ठति ' स्थापासान क ' । प्रकृतिप्रत्ययोपदर्शनेन यन्त्रोक्तमित्यर्थ ॥ ॥ इत्याचार्यः पञ्चमस्याध्यायस्य द्वितीय पाद सपूर्णः ॥
Page #538
--------------------------------------------------------------------------
________________
श्रीदेमशा रसायुः भ्रमरः । 'संप्रदानाचान्यत्रोणादयः' इति यथायोगं प्रत्ययो वेदितव्यः ॥ १॥ अः ॥२॥ सर्वस्माद्धातोर्यथामयोगमकारः प्रत्ययो भवति । जुन ॥२१॥ भवः । तरः । वरः । प्लवः । शयः । शरः । परः । करः । स्तवः । चरः । वदः ॥२॥ म्लेच्छीडेहस्वश्च वा ॥३॥ आभ्यामः प्रत्ययो भवति दीर्घस्य
च इस्वो वा भवति । म्लेच्छ अव्यक्तायां वाचि । म्लिच्छ: मूकः । म्लेच्छः कुमनुष्यजातिः । इंडिक स्तुतौ । इड: ईडो देवताविशेषौ मेदिनी च ॥ ३ ॥ नजः क्रमिगमिशमिखन्याकमिभ्यो डित् ॥४॥ नजः परेभ्य एभ्यो डित् प्रत्ययो भवति । क्रमू पादविक्षेपे । न कामति नक्रः जलचरो ग्राहः । गम्लं गतौ । नगः वृक्षः पर्वतश्च । शमूच उपशमे । नशः यक्षः। खनूग अवदारणे । नखः करजः। नास्य खमस्तीति वा नख इत्यपि । कमुङ् कान्तौ । नाकः स्वर्गः। नात्राकमस्तीति नाक इत्यपि । नखादित्वात् 'अन् खरे' इत्यन् न भवति । डिक्करणमन्त्यस्वरादिलोपार्थम् ॥ ४ ॥ तुदादिविपिगुहिभ्यः कित् ॥५॥ | तुदादिभ्यो विपिगुहिभ्यां च कित् अप्रत्ययो भवति । तुदः । नुदः । क्षिपः । सुरः । बुधः । मुरत् ऐश्वर्यदीहयोः । तुदादिर्न धातुगणः किं तर्हि भिन्न इति । तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः । शिवः । तदादीनां यथासंभवं कारकविधिः । विष्लूकी व्याप्ती । वेवेष्टि विपम् प्राणहरं द्रव्यम् । गुहौग संवरणे । गृहति गुहः स्कन्दः । गुहा पर्वतैकदेशः ॥ ५॥ विन्देनलुक् च ॥६॥ विन्देः कित् अ प्रययो भवति तत्संनियोगे च नस्य लुक् च ॥ विदु अवयवे । विदः गोत्रकृक्षजातिश्च ॥ ६ ॥ कृगो दे च ॥७॥ करोतेः कित् प्रत्ययो भवति अस्य च धातोट्टै रूपे भवतः ॥ डुकुंग करणे । चक्रं रथाङ्गमायुधं च ॥ ७ ॥ कनिगदिमनेः सरूपे ॥८॥ किदिति निवृत्तम् । एभ्योकारः प्रत्ययो भवति एपांच सरूपे समानरूपे दे उक्ती भवतः । कनै दीप्तिकान्तिगतिः । कनति दीप्यते कन्कनः कान्तः । गद व्यक्तायां वाचि । गदति अव्यक्तं वदति, गद्यतेऽव्यक्तं कथ्यते वा गद्गदोऽव्यक्तवाक् , गद्गदमव्यक्तं वचनम् । मनिच ज्ञाने । मन्मनः अविस्पष्टवाक् । सरूपग्रहणं 'व्यञ्जनस्यानादेर्लुक्' इत्यादिकार्यानिवृत्त्यर्थम् ॥ ८॥ तष्टित् ॥ ९॥कारान्तादातोरकार प्रययो भवति स च बहुलं टित् धातोश्च सरूपे द्वे रूपे भवतः । दृश् विदारणे । दीयते भिद्यतेऽनेन श्रोत्रमिति दर्दरः वाद्यविशेष. पतिश्च । दर्दरी सस्पलाण्टः। कृत विक्षेपे । कर्करः क्षुद्राश्मा । कर्करी गलन्तिका। वृग वरणे । वर्वरः म्लेच्छजातिः । वर्वरी केशविशेषः । भृश् । भर्जने । भर्भरः छमवान् । भर्भरी श्रीः॥ नृप अप जरसि । जर्जर: अदृढः । जर्जरी खी । अझरः वायविशेषः । झझरी झल्लरिका । गत निगरणे । गर्गरः राजर्पि । गर्गरी महाकुम्भः । मृश् हिंसायाम् । मर्मरः शुष्कपत्रप्रकरः । तद्धोऽन्योऽपि क्षोदासहिष्णुनिवश्च । मर्मरायां यामित्पत्र टित्त्वेऽपि लीन भवति बहुलाधिकारात् ॥ तत एव च ऋकारान्तादपि । धू सेचने । घर्घरः
सदोषाव्यक्तवाक् । घरी किकणिका ॥९॥किच ॥१०॥कारान्तादातोर्यथादर्शनं किदकारः प्रययो भवति धातोश्च सरूपे को भवतः । मृश् हिसायाम् । मूर्यतेऽनेन || मुरः ज्वलदङ्गारचूर्णम्। पृश् पालनपूरणयोः । पूर्यते जलपातेन पुपुरः फेनः । तृ प्लवनतरणयोः । तीर्यतेऽनेनास्मिन्वा तिर्तिरः संक्रमः । भृश् भर्जने च । भूगते । ॥२
Page #539
--------------------------------------------------------------------------
________________
| संचीयते भुर्भुरः संचयः । शृश् हिंसायाम् । शीर्यते समंतात् शिशिरः पुञ्जः ॥१०॥ पृपलिभ्यां टित् पिप् च पूर्वस्य ॥११॥ आभ्यां टिदः प्रययो भवति अनयोश्च सरूपे द्वे रूपे भवतः पूर्वस्य च स्थाने पिप इसादेशो भवति । पृश् पालनपूरणयोः। पृणाति छायया पिप्परी वृक्षजातिः। पल गतौ । पलयातरं पिप्पली औषधजातिः। टित्करणं ड्यर्थम् ॥११॥ क्रमिमथिभ्यां चन्मनौ च॥१२॥ आभ्यामः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य च स्थाने यथासंख्यं चन् मन् इत्यादेशौ भवतः। क्रमू पादविक्षेपे । कामति सुखमनेनास्मिन्या चक्रमः संक्रमः। मथे विलोडने । मथति चित्तं रागिणां मन्मथः कामः ॥१२॥ गमेर्जम् च वा ॥ १३ ॥ गमेरः प्रत्ययो भवति सरूपे द्वे च रूपे भवतः पूर्वस्य च जम् इबादेशो वा भवति । गम्लं गतौ । गच्छति पादविहरणं करोति जङ्गमः चरः॥ गच्छत्यमाध्यस्थ्यं गङ्गमः चपलः ॥१३॥ अदुपान्त्यऋद्भ्यामश्चान्तः॥ १४ ॥ अकारोपान्त्याहकारान्ताच धातोरः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य चान्तोऽकारो भवति । पलफलशलगतौ । शालशलः। सल गतौ । सलसला हल विलेखने । हलहलः। कलि शब्दसंख्यानयोः। कलकल मलि धारणे । मलमलः। घटिप् चेष्टायाम् । घटघटः। वद व्यक्तायां वाचि। ववदः। पदिच् गतौ । पदपदः। ऋदन्तः। डु इंग् करणे । करकरः। मंत् माणसागे । मरमरः । दृङ्न आदरे । दरदरः । सं गतौ । सरसरः । दृग्ट् वरणे । वरवरः । अनुकरणशब्दा एते ॥१४॥ मषिमसेर्वा ॥२५॥ आभ्यामः प्रत्ययो भवति सरूपे च दे॒ रूपे भवतः पूर्वस्य चान्तोकारो वा भवति । मप हिंसायां। मषमपः। मष्मपः। मसैच परिमाणे । मसमसः। मस्मसः ॥१५॥ हृसृफलिकषेरा च ॥१६॥ एभ्योऽ: प्रत्ययो भवति सरूपे च द्वे रूपे भवत. पूर्वस्य चाकारोऽन्तो भवति । हंग् हरणे । हरति नयति शस्त्राण्यस्खलन लक्ष्यम् हराहरः योग्याचार्यः। सं गतौ । धावति वायुना नीयमानः समन्तात् सरासरः सारङ्गः फलनिष्पत्तौ । फलति निष्पादयति नानाविधानि पुष्पफलानि फलाफलमरण्यम् । कष हिसायाम् । कति विदारयति कपाकपः कृमिजातिः ॥१६॥ इदुदुपान्त्याभ्यां किदिदुतौ च ॥१७॥ इकारोपान्त्यादुकारोपान्त्याच कित् अः प्रययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य च यथासंख्यमिकारोकारौ चान्तौ भवतः। किलत् श्वैत्यक्रीडनयो । किलिकिलः। हिलत् हावकरणे । हिलिहिलः। शिलत् उञ्छे । शिलिशिलः। छुरत् छेदने । छुरुच्छु । मुरत् संवेष्टने । मुरुमुरः। घुरत् भीमार्थशब्दयो। धुरुधुरः । पुरत् अग्रगमने । पुरुपुरः। पुरत् ऐश्वर्यदीप्यो । सुरुसुरः। कुरत् शब्दे । कुरुकुरः। चुरण स्तेये । चुरुचुर । हुल हिसासंवरणयोश्च । हुलहुलः । गुजत् शब्दे । गुजुगुज । गुडत् रक्षायाम् । गुडगुडः। कुटत् कौटिल्ये । कुटुकुटः। पुटत् संश्लेषणे । पुटुपुटः। कुणत् शब्दोपकरणयो। कुणुकुणः। मुण प्रतिज्ञाने । मुणुमुणः। अनुकरणशब्दा एते ॥१७॥ जजलतितलकाकोलीसरीसृपाद्यः ॥१८॥ एते अप्रत्ययान्ता निपात्यन्ते । जल घात्ये । अस्य द्वित्वे पूर्वस्य जभावः। जजलः। यस्य जाजलिः पुत्रः। तिलत् स्नेहने । अस्य द्वित्वे पूर्वस्य च तिभावे धातोरिकारस्याकारे तितलः। कुल वन्धुसंस्त्यानयोः। अस्य द्वित्वे पूर्वस्य च काभावे कालोली क्षीरकाकोलीति च वल्लीजातिः। सप्तं गतौ। अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे सरीसृपः उरगजातिः। आदिग्रहणाद्यथादर्शनमन्येऽपि ॥१८॥ बहुलं गुणवृद्धी चादेः॥१९॥धातो. किदः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य
Page #540
--------------------------------------------------------------------------
________________
"मशचका
Saree
Po
चेकारोकारावन्तौ भवतः यथादर्शनं च गुणवृद्धी भवतः । केलिकिलः कैलिकिलश्च हसनशीलः । हिलत् हावकरणे । हेलिहिल: हैलिहिलश्च विलसनशीलः । शेलिशिलः००वि० शैलिशिल। शुभि दीप्तौ । शोभते पुनः पुनरिति शोभुशुभः। शौभुशुभः। णुदंत प्रेरणे।नुदति पुनः पुनरिति नोदुनुदा नौदुनुदः। गुडत् रक्षायाम्। गुडति भ्राम्यति पुनःपुनरिति गोलगुलः। गौलगुलः। बुलण निमज्जने । वोलयति पुनःपुनरिति बोलबुलः। बौलुबुल । तत्तद्धात्वर्थास्तच्छीला अनुवादविशेपा वैते ॥१९॥णेलृप् ॥२०॥धातोरमत्ययसन्नियोगे बहुलं गेलृप् भवति । वनं धारयतीति वज्रधर इन्द्रः । एवं चक्रधरः विष्णुः। भूधरः अद्रिः। जलधरः मेघः। बाहुलकात्मत्ययान्तरेऽपि । देवयतीति दिव् , यौः व्योम स्वर्गव । पुण्यं कारयन्तीति पुण्यकृतो देवाः । एवं पर्ण शोपयतीति पर्णशुट । 'वान्ति पर्णशुपो वातास्ततः पर्णमुचोऽपरे ॥ ततः पर्णरुहः पश्चात्ततो देवः प्रवर्पति' ॥१॥ तथा महतः कारयांचक्रुराकन्दानिति प्राप्ते महतश्चक्रुराक्रन्दानिति भवति ॥ महीपालवच श्रुत्वा जुघुषुः पुण्यमाणवाः । घोपयांचरित्यर्थः ॥ २० ॥ भीणशलिवलिकल्यतिमर्चिमृजिकुतुस्तुदाधारात्राकापानिहानशुभ्यः कः ॥२१॥ एभ्यः कमसयो भवति । जिभीक् भये । विभेति दुन्दुभात्परस्माच भेकः मण्डकः कातरश्च । विभेति वायो को मेघः। इण्क् गतौ । एसद्वितीय एकः असहायः संख्या प्रधानमसमानमन्यश्च । पलफलशल गतौ । शलन्त्यात्मरक्षणाय तमिति शल्कः शरणम् । शलति सक्तं वहिरिति शल्कं गृहीतरस शफलम् । शल्कः काष्ठत्वक् मलिनं च काष्ठम् मुद्गरः करणं च । वलि संवरणे । वल्कः दशनः वासः त्वक् च । कलि शब्दसंख्यानयोः । कल्कः कपायः दम्भः पिष्टपिण्डश्च । अत सातत्यगमने । अत्कः आत्मा वायुः व्याधित चन्द्रः उत्पातश्च । मर्चः सौत्रो धातुः प्राप्तौ । मर्कः देवदारुः वायुः दानवः मनः पन्नगः विघ्नकारी च । 'चजः कगम्' इति कत्वम् । अर्च पूजायाम् । अर्कः सूर्य. पुष्पजातिः का(झा)टजातिश्च । मृजौक शुद्धौ । मार्क वायुः । कुंक् शब्दे । कोकचक्रवाकः । तुक् हिसावृत्तिपूरणेषु । तोकमपयम् । टुंगा स्तुतौ । स्तोकमल्पम् । डुदांग्क् दाने । दाक. यजमानः यज्ञश्च । डु धांगक् धारणे च । धाकः ओदनः अनद्वान् अम्भः स्तम्भश्च । रांक् दाने । राकः दाता अर्थः सूर्यश्च । राका पौर्णमासी कुमारः रजस्वला च । त्रै । पालने । त्राकः धर्मः शरणस्थानीयश्च । कै शब्दे । काकः वायसः । पां पाने, पांक रक्षणे वा । पाकः वालः असुरः पर्वतश्च । ओहांक त्यागे । निहाकः निःस्नेहः। निर्मोकश्च । निहाका गोधा । शं गतौ । न शवतीति अशोकः ॥ २१॥ विचिपुपिमुषिशुष्यविसृवृशुमुभूधूमूनीवीभ्यः कित् ॥२२॥ एभ्यः कित् कः प्रत्ययो भवति । विपी पृथग्भावे । विकः करिपोतः । पुपंच पुष्टौ । पुष्कः निशाकरः। मुपश् स्तेये । मुष्कः चौरः मांसलो वा । मुष्कौ तृपणौ । शुपंच शोपणे । शुष्कमपगतरसम् । अव रक्षणादिषु । ऊकः कुन्दुमः । सं. गतौ । सकः वायुः वाणः सृगालः वकः निरयश्च । सका आयुधविशेषः । वृग्ट् वरणे वृड्ड् संभक्तौ वा । वृकः मृगजातिः आदिसः धूतः जाठरश्चाग्निः । शुं गतौ । शुकः कीरः ऋपिश्च । पुंगट् अभिपवे । सुकः निरामयः । भू सत्तायाम् । भूकः कालः छिद्रं च । धूत विधूनने धूगट् कम्पने धूग्श् कम्पने वा । धूकः वायुः व्याधिश्च । धूका पताका । मूङ् बन्धने । मूकः अवाक् । णींग् प्रापणे । नीकः खगः ज्ञाता च । नीका
॥२२॥
तुक् हिसाधानाने । राका दाता
असुरः पर्वतश्च
Ceeeeeeeeeeeee
Page #541
--------------------------------------------------------------------------
________________
GooooBOORON
उदकहारिका ज्ञातिश्च । वीं प्रजनादिषु । वीकः वायुः व्याधिः नाशः अर्थः मनः वसन्तश्च । वीका पक्षिजातिः नेत्रमलं च ॥ २२ कृगो वा ॥२३॥ कृगः कः प्रत्ययो भवति स च कित् वा भवति । डु कुंग करणे । कर्कः अग्निः सारङ्गः दर्भः श्वेताश्वश्च । कृकः शिरोग्रीवम् ॥ २३॥ घुयुहिपितुशोर्दीर्घश्च ॥२४॥ एभ्यः किरकः प्रत्ययो भवति एषां च दीर्घो भवति । घुङ् शब्दे । घूकः कौशिकः। युक् मिश्रणे। यूका क्षुद्रजन्तुः स्वेदजः। हिंद गतिद्ध्यो। हीका पक्षी । पित् गतौ । पीक उपस्थो जलाश्रयश्च । तुंक् वृत्त्यादिषु। तूकः उपस्थः पर्वतश्च । शुं गतौ । शूकः किंशारु अभिषवः शोकश्च । शूका हल्लेखः॥२४॥हियो रश्च लो वा ॥२५॥ हियः कित कः प्रत्ययो भवति रेफस्य च लकारो वा भवति । हीकः डीकः लज्जापरः नकुलश्च । हीको लिङ्ग्यपि ॥ २५ ॥ निष्कतुरुष्कोदालर्कशुल्कश्वफल्ककिञ्जल्काल्कावृकच्छेककेकायस्कादयः ॥२६॥ एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेर्डिच । निष्कः सुवर्णादिः । तूरैचि त्वरायाम् । अस्य इस्व उपश्चान्तः। तुरुष्कः वृक्षः म्लेच्छश्च। उदः परादतः। उदकः क्रियाफलम् । अली भूषणादौ । अस्मादर चान्तः। अलर्कः उन्मन्तो मदालसात्मजश्च । पलफलशल गतौ इत्यस्योपान्त्योत्वं च । शुल्कं रक्षानिवेशः। शुनः परात्फालेहस्वश्च । श्वफल्कः अन्धकविशेषः। किमः परात जृपो रस्य लश्च । किजल्कः पुष्परेणुः । ज्वलेरुलादेशश्च उलेः सौत्रस्य वा उल्का औत्पातिकं ज्योतिः अग्निज्वाला च । वृजैकि वर्जने । अगुणत्वं च। वृक्कः मुष्कः। छचतिकाययोरेत्वं च। छेकः मनीषी। केका मयूरवाक् । यमर्मस्य सः। यस्कः। आदिग्रहणात् ढक्कास्पृक्कादयोऽपि ॥ २६ ॥ दृकृनुसृशधृवृमृस्तुकुक्षुलधिचरिचटिकटिकण्टिचणिचषिफलिवमितम्पविदेविबन्धिकनिजनिमशिक्षारिकूरिवृतिवल्लिमल्लिसल्लयलिभ्योऽकः ॥२७॥ एभ्योऽकः प्रत्ययो भवति । दृश् विदारणे । दरकः भी। कृत् विक्षेपे । करकः जलभाजनम् कमण्डलुश्च । करका वर्षपापाणः । नृश् नये । नरकः निरयः । सं गतौ सरको मद्यविशेषः कसभाजनविशेषश्च । सरका मधुपानवारः । टुडु मँगक पोषणे च । भरकः गोण्यादिः । धुंङ् अवध्वंसने । घरकः सुवर्णोन्माननियुक्तः। दृग्ट् वरणे । वरकः वधूजातिसहायः वाजसनेयभेदश्च । मृत् प्राणत्यागे। मरकः जनोपद्रवः ॥ ष्टुंगक् स्तुतौ ।। स्तवकः पुष्पगुच्छः । कुंक् शब्दे । कवकमभक्ष्यद्रव्यविशेषः। टुक्षुक् शब्दे । क्षवकः राजसर्षपः। लघुङ् गतौ । लयकः रंगोपजीवी । चर भक्षणे च । चरकः मुनिः।। चटण भेदे । चटक: पक्षी । कटे वर्षावरणयोः । कटकः वलयः । कटु गतौ । कण्टकः तरुरोम । चणशब्दे । चणकः मुनिः धान्यविशेषश्च । चपी भक्षणे । चषकः पानभाजनम् । फलनिष्पत्तौ । फलकः खेटकम् । टु वमू उद्गिरणे । वमकः कर्मकरः । तमूच् काङ्क्षायाम् । तमकः व्याधिः क्रोधश्च । अव रक्षणादौ । अवका शैवलम् । देव देवने । देवका अप्सराः । देविका नदी । वन्धंश् बन्धने । वन्धकः चारकपालः । कनै दीप्त्यादिषु । कनकं सुवर्णम् । जनैचि प्रादुर्भावे । जनकः सीतापिता । मश रोपे च । मशकः क्षुद्रजन्तुः । क्षर संचलने ण्यन्तः । क्षारकं बालमुकुलम् । कुरत शब्दे । कोरकं प्रौढमुकुलम् । ऋतूङ् वर्तने । वर्तका वर्तिका वा शकुनिः। वल्लि संवरणे । बल्लकी वीणा । मल्लि धारणे । मल्लकः शरावः । मल्लिका पुष्पजातिः दीपाधारश्च । सल्लः सौत्रः । सल्लकी वृक्षः। सत्कृत्य लक्यते स्वाद्यते
Page #542
--------------------------------------------------------------------------
________________
पं०७० वि०
२३॥
गजैरिति वा सल्लकी । अली भूषणादिषु । अलका केशविन्यासः। अलका पुरी ॥२७॥ को रुरुटिरण्टिभ्यः ॥ २८ ॥ कुशब्दात परेभ्य एभ्योऽकप्रसयो भवति । रुक् शब्दे । कुरुषकः वृक्षः । रुटु स्तेये । कुरुण्टको वर्णगुच्छः । रण्टिः प्राणहारणे सौत्रः । कुरण्टकः स एव ॥ २८॥ ध्रुधून्दिरुचितिलिपुलिकुलिक्षिपिरपिाभिलिखिभ्यः कित् ॥ २९॥ एभ्यः किदकः प्रत्ययो भवति । धुं स्थैर्ये च । ध्रुवकः स्थिरः । ध्रुवका आवपनविशेषः । धून विधूनने । धुवकं धूननम् । धुवकः प्रधानं । स्त्री धुवका आवपनविशेषः । उन्दै केदने । उदकं जलम् । रुचि अभिपीत्या च । रुचकः आभरणविशेषः । तिलत् स्नेहने । तिलकः विशेषकः वृक्षश्च । पुलत समुच्छ्राये, पुल महत्त्वे वा । पुलकः रोमाञ्चः । कुल बन्धुसंस्त्यानयो । कुलकं संयुक्तम् । क्षिपीत् प्रेरणे। क्षिपक' वायुः । क्षिपका आयुधम् । थुपः सौत्रो इस्वीभावे । क्षुपकः गुल्मः । शुभच् संचलने । क्षुभकः पाञ्चालकः । लिखत् अक्षरविन्यासे । लिखकः चित्रकरः ॥२९॥ छिदिभिदिपिटेर्वा ॥३०॥ एभ्योऽक' प्रत्ययो भवति स च किवा । छिद्रूपी द्वैधीकरणे । छिदकः खड्गः शुरश्च । छेदकः परशुः। भिदृषी विदारणे । भिदकं जलं पिशुनश्च । भेदकं वज्रम् ।। पिट शब्दे च। पिटक क्षुद्रस्फोटकः। पेटकं संघातः ॥३०॥ कृषगुणवृद्धी च वा ॥३१॥ कृपेरकः प्रत्ययो भवति गुणवृद्धी चास्य वा भवतः। कृपंत विलेखने । कर्षक: कृपकः परशुः । कर्षकः कृषकः कुटुम्बी ॥ ३१ ॥ नजः पुंसेः ॥ ३२ ॥ नजः परात्पुंसण अभिमर्दने इत्यस्मात् किदकः प्रत्ययो भवति । नपुंसकं तृतीयामकृतिः । नखादित्वात् नजत न भवति ॥३२॥ कीचकपेचकमेनकाकधमकवधकलघकजहकैरकैडकाश्मकलमकक्षुल्लकवटकबकाढकादयः ॥ ३३ ॥ कीचकादयः शब्दा अकात्ययान्ता निपात्यन्ते । कचि बन्धने । अस्योपान्त्यस्यत्वं च । कीचकः वंशविशेषः । डु पचीं पाके । मचि कल्कने । मनिच ज्ञाने । एपामुपान्त्यस्यैत्वं च । पेचकः करिजघनभागः । मेचकः वर्णः । मेनका अप्सराः । अर्भश्चान्तः । अर्भका वालः । मां शब्दाग्निसंयोगयोः । अस्य धमादेशश्च । धमकः कीटः कर्मारश्च । अन्यत्रापि धमादेशो दृश्यते । क्ते, धान्तः । हन्तेर्वधश्च । वधकः हन्ता व्याधिश्च । वधकं पद्मवीजम् । अन्यत्रापि दृश्यते । वृत्रं हन्ति आचे वृत्रवधः शकः । वधिता निर्माचक । वध्यः । वधनम् । लघुङ् गतौ । नलुक् च । लघकः असमीक्ष्यकारी । जहातेट्टै रूपे अन्तलुक् च । जहका निमोंचकः कालः क्षुद्रश्च । इरिक गतिकम्पनयोः। इंडिक्स्तुतौ । अनयोर्गुणश्च । एरका उदकतृणजातिः। एडका अविजातिः। अशौटि व्याप्तौ । अस्य मोऽन्तः। अश्मका जनपदः। रभि क्रीडायाम् । अस्य लमादेशः । लमक ऋषिविशेषः। क्षुद्रंपी संपेपे । अस्य क्षुल्लादेशश्च । क्षुल्लकं दभ्रम् । क्षुध लातीति क्षुल्लः क्षुल्ल एव क्षुल्लक इति वा। वट वेष्टने। अस्य वोऽन्तश्च । वयका तृणपुजः॥ आङ्पूर्वात् ढोकतेचि । आढकम् मानम् । आदिग्रहणाहत्तन्त्रात कला आपिवन्तीति कलापकाः शाखाणि । कथण् वाक्यप्रवन्धे । कथयतीति कथक तोटकाख्यायिकादीनां वर्णयिता । एवमुपकचम्पकफलहकादयोऽपि ॥ ३३ ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकुदु पूमानिखजिभ्य आकः ॥ ३४ ॥ एभ्य आकः प्रत्ययो भवति । फलफलशल गतौ । शलि चलने च वा । शलाका एपणी पूरणरेखा द्यूतोपकरणं सुची च । वल पाणनधान्यावरो
RONI
॥२३॥
Page #543
--------------------------------------------------------------------------
________________
घयोः । वलाका जलचरी शकुनिः। पत्लु गतौ । पताका वैजयन्ती । वृतु वर्तने । वर्ताका शकुनिजातिः। णभच् हिंसायाम् । नभाकः चक्रवाकजातिः तमः काकश्च । पट गतौ । पटाका वैजयन्ती पक्षिजातिश्च । तट उच्छ्ाये । तटाकं सरः । तडण् आयाते । तडाकं तदेव । गड सेचने । गडाकः शाकजाति । भदुइ मुखकल्याणयो । भन्दा शासनम् । वदुङ् स्तुत्यभिवादनयोः । वन्दाकः चीवरभिक्षुः । मदुर स्तुत्यादिपु । मन्दाका ओपथी। णमं प्रात्वे । नमामा म्लेच्छाति । कुंङ् शब्दे । कवाकः पक्षी । टुदद उपतापे। दवाकः म्लेच्छः। पट पवने पवाका वासा । मनिच ज्ञाने । मनाका हस्तिनी । सज मन्थे । सजाफः आकरः मन्थाः दर्वि आकाशं वन्धकी शरीरं पक्षी च ॥३४॥ शुभिगृहिविदिपुलिगुभ्यः कित् ॥ एभ्यः फिदाकः प्रत्ययो भवति । शुभि दीप्ती । शुभाका पक्षिजाति- । गृहणि ग्रहणे । गृहाकः । विदक ज्ञाने । विदाका भूतग्रामः । पुल महत्त्वे । पुलाकः अर्धस्विन्नामेधो धान्यविशेषः । गुंङ शब्दे गुंद पुरीपोत्सर्गे वा । गुवाकं पूगफलम्।।३५।। पिषेः पिपिण्यौ च ॥३६॥ पिप्लंप संचूर्णने इत्यस्माक्किदाकः प्रत्ययो भवति अस्य च पिन् पिण्य इत्यादेशी भवन । पिनाकमैशं धनु. शूलं वा । पिनाकः दण्डः। पिण्याकस्तिलादिखलः॥३६॥मवाकश्यासाकवार्ताकवृन्ताकज्योन्ताकग्याकमद्राकादयः॥३७॥एने आक्रमत्ययान्ता निपात्यन्ते । मव्य बन्धने । यलोपः। मवाकः रेणुः । श्यैङ् गतौ मोऽन्तश्च । श्यामाकः जघन्यो बीहिः । तेर्टद्धिश्च । वार्ताकी गाकोशेप । तत्फलं नाताकम् । स्वरान्नोऽन्तश्च । वृन्ताकी उनहती। तत्फलं वृन्ताकम् । ज्युङ् गतौ । न्तश्च प्रसयादिः । ज्यवतेऽस्मिन् विद्यमान इति ज्योन्ताकम् स्सेदसमविशेषः । गुंत पुरीपोमगे, गुंङ् शब्दे या। उवादेशश्च । गूवाकं पुगफलम् । भदुङ् सुखकल्याणयोः । अस्य भद्रादेशश्च । भद्राकः अकुटिलः । आदिग्रहणात् स्योनाचार्वाकपराकादयो भवन्ति ॥ ३७॥
क्रीकल्यालदलिस्फदिपिभ्य इकः ॥३८॥ एभ्य इकः प्रखयो भवति । हु क्रीगश् द्रव्यविनिमेये । कयिक क्रेता। कलि शब्दसंख्यानयो । कालका कोरकः। १४उत्कलिका में । अली भूपणादौ । अलिकं ललाटम् । दल विशरणे । दलिक दारु । स्फटस्फुट विशरणे । फटिकः मणिः । दुपंच वैकृत्ये ।।
दूषिका नेत्रमल ॥३८॥ आङः पणिपनिपदिपतिभ्यः॥३९॥ आडः परेभ्य एभ्य इकः प्रत्ययो भवति । पगि व्यवहारस्तुत्योः। आपणिकः पत्तनवासी व्यवहारज्ञो वा । पनि स्तुतौ । आषनिकः स्तावकः इन्द्रनीलः इन्द्रकीलो वा । पदिच् गतौ । आपदिकः इन्द्रनीलः इन्द्रकीलो वा । पतल गतौ । आपतिक पथि वर्तमानः मयरः श्येनः कालो वा। आपणिकादयश्चत्वारो वणिजोऽपि ॥ ३९॥ नसिबसिकसिभ्यो णित् ॥४०॥ एभ्यो णिदिकः प्रत्ययो भवति । णसि कौटिल्ये । नासिका घ्राणम् । वसं निवासे । वासिका माल्यदामवियोपः छेदनद्रव्यं च । कस गती । कासिका वनस्पतिः ॥ ४०॥ पापुलिपिकुशिनश्चिभ्यः कित् ॥ ४१॥ एभ्यः किदिकः प्रत्ययो भवति । पां पाने । पिकः कोकिलः । पुल महत्वे । पुलिक. मणिः। कृपीत् विलेखने । कृपिकः पामरः | तृणजातिश्च । क्रुशं आहानरोदनयो । कुशिकः क्रोष्टकः उलूकश्च । ओ ब्रवीत् छेदने । वृश्चिकः सविपः कीट: राशिश्च नक्षत्रपादनवकरूपः ॥४१॥
POOR
Page #544
--------------------------------------------------------------------------
________________
हेमरा०
२४ ॥
| प्राड: पणिपनिकषिभ्यः ॥ ४२ ॥ प्राङ् इत्येतस्मादुपसर्गसमुदायात्परेभ्य एभ्यः किदिकः प्रत्ययो भवति । पणि व्यवहारस्तुयोः । प्रापणिकः वणिक् । पनि स्तुतौ । मापनिकः पथिकः । कप हिंसायाम् । माकषिकः वायुः खलः नर्तकः मालाकारथ । मपूर्वात्पणेराङ्पूर्वाच्च कपेरिच्छन्त्यन्ये । प्रपणिकः गन्धविक्रयी । आकर्षिकः न कर्तव्यः ॥ ४२ ॥ मुषेदीर्घश्च ॥ ४३ ॥ मुपरिकः प्रत्ययो भवति दीर्घश्व स्वरस्य । मूषिक आखुः ॥ ४३ ॥ स्यमे सीम् च ॥ ४४ ॥ स्यमेरिकः प्रत्ययो भवति अस्य च सीम् इत्यादेशो भवति । स्यम् शब्दे । सीमिकः वृक्षः उदककुमिश्च । सीमिका उपजिविका । सीमिकं वल्मीकम् । केचित्सिमिति इस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति । सिमीकः सूक्ष्मकृमिः ॥ ४४ ॥ कुशिकादिकमक्षिकेतिकपिपीलिकादयः ॥ ४५ ॥ एते किदिकप्रत्ययान्ता निपात्यन्ते । कुपेः श च । कुशिकः मुनिः। गो दोऽन्तश्च । हृदिकः यादवः । मपेः सोऽन्तश्च । मक्षिका क्षुद्रजातिः । एतेस्तोऽन्तश्च । एतिकः मुनिः । पीलेद्वै च । | पिपीलिका मध्यक्षामा कीटजातिः । आदिग्रहणात् गब्दिकभुरिकमुलिकादयो भवन्ति ॥ ४५ ॥ स्यमिकषिदूष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः ॥४६॥ एभ्य ईकः प्रत्ययो भवति । स्यमूशब्दे । स्यमीकः वृक्षः वल्मीकः नृपगोत्रं च । स्यमीकं जलम् । स्यमीका कृमिजातिः। कप हिसायाम् । कपीका कुद्दालिका । दुपंच वैकृत्ये ण्यन्तः । दूषीका नेत्रमलः वीरणजातिः वर्तिः लता च । अनक प्राणने । अनीकं सेनासमूहः संग्रामच । मनिच् ज्ञाने । मनीकः सूक्ष्मः । मलि धारणे । मलीकम् अञ्जनम् अरिश्च । वलि संवरणे । वलीक: बलवान् पटलान्तश्च । वलीकं वेश्मदारु । अली भूषणादौ । अलीकम् असत्यम् । अलीका पण्यस्त्री । व्यलीकमपराधः । व्यलीका लज्जा | पल रक्षणे च । पालीकं तेजः । कण शब्दे । कणीकः पटवासः। कणीका भिन्नतण्डुलावयवः वनस्पतिबीजं च ॥ ४६॥ जुगृवृमृभ्यो बेरवादी ॥४७॥ एभ्य ईकः प्रत्ययो भवति द्वे च रूपे भवत एषां चादौ रो भवति । नृप्च् जरसि । जर्जरीका शतपची । पृग् पालनपूरणयोः। पर्परीका जलाशयः सूर्यश्व । पर्परीकः | अग्निः कुररः भक्ष्यम् कुर्कुरथ । दृश् विदारणे । दर्दरीकः दाडिमः इन्द्रः वादित्रविशेषः वादित्रभाण्डं च । शृश् हिंसायाम् । शर्शरीकः कृमिः विकलेन्द्रियः दुष्टाश्वः लावकश्च । शशरीका मागल्याभरणम् । वृगूद् वरणे । वर्वरीकः संवरणम् उरणः पतत्री केशसंघातश्च । वर्वरीका सरस्वती । मृत् प्राणत्यागे । मर्मरीकः अग्निः शूरः श्येनश्च॥४७॥ ऋच्यृजिह्नपीषिदृशिमृडिशिलिनिलीभ्यः कित् ॥ ४८ ॥ एभ्यः किदीकः प्रत्ययो भवति । ऋचत् स्तुतौ । ऋचीकः । ऋजि गतिस्थानार्जनोपार्जनेषु । इजी कं वजम् बलं स्थानं च । हृपू अलीके, हृपच तुष्टौ वा । हृपीकमिन्द्रियम् । इपत् इच्छायाम्, ईप उच्छे, ईपगतिहिसादर्शनेषु वा । इपीका ईपीका च तृणशलाका । दृ प्रेक्षणे । दृशीकं मनोज्ञम् । दृशीका रजस्वला । मृडत् सुखने। मृडीकं सुखकृत् सुखं च । शिलत् उच्छे । शिलीकः सस्य विशेषः । लीच् श्लेषणे निपूर्वः । निलीकंवृत्तम् । बाहुलकादीलुक् ॥४८॥ मृदेवऽन्तश्च वा ॥ ४९ ॥ मृदेः किदीकः प्रत्ययो भवति वकारथान्तो भवति । मृदश् क्षोदे । मृदीका मृदीका च द्राक्षा ॥ ४९ ॥ सृणीकास्ती की पूतीकसमीकवाहीकवाह्लीकवल्मीककल्मलीकतिन्तिडीककङ्कणीक किङ्किणीकपुण्डरीकचञ्चरीकफर्फरीकझर्झरीकघर्घरीकादयः
॥
१० उ०वि०
॥ २४ ॥
Page #545
--------------------------------------------------------------------------
________________
AVA
॥५०॥ एते किदीकात्ययान्ता निपात्यन्ते । संतोऽन्तश्च । मृणीकः वायुः अनिः अशनिः उन्मत्तश्च । सृणीका लाला । अस्तेस्तोऽन्तश्च । अस्तीक: जरत्कारुसुतः । प्रांक पूरणे । पातेस्तोऽन्तो इस्वश्च । प्राति पारीरमिति प्रतीकः वायुः अवयवः सुखं च। सुप्रतीकः दिग्गजः। पुवस्तोऽन्तश्च । पूतीकं तुणजातिः। सम्पूर्वस्य एतेलुक च । संयन्त्यस्मिन्निति समीकं संग्रामः । वहिवल्योदीर्घश्च । वाहीकः वाडीकः एतौ देशौ । वलेोऽन्तश्च । वल्मीकः नाकुः। कलेर्मलश्चान्तः। कल्मलीकम् ज्वाला । तिमस्ति चान्तः । तिन्तिडीकः पक्षी वृक्षाम्लश्च । तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । चण्यतेः ककण च । कङ्कणीक घण्टाजालम् । किमः परात्कणतेः किण च । किङ्किणीका घण्टिका । पुणेर्डर् चान्तः पुण्डतेर्वार् । पुण्डरीकं पद्म छन्नं व्याघ्रश्च । चञ्चेरर चान्तः । चञ्चरीकः भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः | फत्वं रश्चान्तः पूर्वस्य । फर्फरीकं पल्लवं पादुका मर्दलिका च । झीर्यतेर्द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः। अझरीकः देहः । झझरीका वादिनभाण्डम् । एवं घरतेघर्षरीका घण्टिका । आदिग्रहणादन्येऽपि ॥५०॥ मिवमिकटिभल्लिकुहेरुकः ॥ एभ्य उकः प्रत्ययो भवति । दु मिन्टु प्रक्षेपणे । मयुकः आतपः । वाहुलकात् | 'मिग्मीगो' इति नात्वम् । टु वमू उदिरणे । वमुकः जलदः । कटे वर्षावरणयोः। कटुकः रसविशेषः। भल्लि परिभापणहिसादानेषु । मल्लकः ऋक्षः। कुहणि विस्मापने । कुहकमाश्चर्यम् ॥५१॥ संविभ्यां कसेः॥५२॥ सविभ्यां परस्मात्कसेरुकः प्रत्ययो भवति । कस गतौ। संकसुकः सुकुमारः परापवादशीलः श्राद्धाग्निश्च । संकसुकं व्यक्ताव्यक्तं संकीर्ण च । विकसुकः गुणवादी परिश्रान्तश्च ॥५२॥ क्रमे कृम् च वा ॥ ५३ ॥ क्रमेरुकः प्रत्ययो भवति अस्य च कृम् इत्यादेशो वा भवति । क्रम पादविक्षेपे । कुमुकः बन्धनम् । आदेशविधानवलाच न गुणः। क्रमुकः पूगतरुः ॥५३॥ कमितिमेोऽन्तश्च ॥५४॥ आभ्यामुकः प्रत्ययो भवति दश्चान्तः। कमूङ् कान्तौ । कन्दुकः क्रीडनम् । तिमच् आर्द्रभावे । तिन्दुका वृक्षः ॥५४॥ मण्डेमड्ड् च ॥५५|| मण्डेरुकः प्रत्ययो भवति मड्ड् च आदेशो भवति । मडु भूपायाम् । मड्डुकः वायविशेषः ॥५५॥ कण्यणेणित् ॥५६॥ आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे । काणुकः काकः हिस्रश्च। काणुकम् आणुकं च अक्षिमलम् ॥५६॥ कञ्चकांशुकनंशुकपाकुकहिवुकचिवुकजम्बुकचुलुकचूचुकोल्मकभावुकपृथुकमधुकादयः ॥ ५७ ॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने । अशौटि व्याप्तौ । नशौच अदर्शने । एषां स्वरान्नोऽन्तश्च । कञ्चकः कूर्यासः । अंशुकं वस्त्रम् । नंशुको रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च । पचेः पाक् च । पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च । हिनोतिचिनोतिजमतीनां वोऽन्तश्च । हिबुकं लग्नाचतुर्थस्थानम् रसातलं च । चिबुकं मुखाधोभागः। जम्बुकः शृगालः। चुलुम्पः सौत्रः अन्त्यस्वराढिलोपश्च । चुलुम्पतीति चुलुकः करकोशः। चतेशूच् च । चूचुकः स्तनाग्रभागः। ज्वलेरुल्म् च | उल्मुकम् अलातम् । भातेवोऽन्तश्च । भावुकः भगिनीपतिः। प्रथिप् प्रख्याने । पृथुकः शिशुः ब्रीह्याद्यभ्यूपश्च । मचि कल्कने धश्चान्तादेशः। मधुकं यष्टीमधु । आदिग्रहणाद्वालुकीवालुकादयो भवन्ति ॥ ५७॥ मृमन्यझिजलिवलितलिमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः॥५८||एभ्य ऊका प्रत्ययो भवति । मुंव प्राणत्यागे। मरूकः मयूरः मृगःनिदर्शनेभः तृणं च। मनिच ज्ञाने। मनूकः कृमिजातिः।
Acnencecedentercenenciscreene
Page #546
--------------------------------------------------------------------------
________________
थीहेमश० ॥२५॥
उ०वि०
ees
अौ व्यक्तिम्रक्षणगतिषु । अञ्जकः हिंसः। जल घात्ये । जलूका जलजन्तुम वल पाणनधान्यावरोधयोः। वलूकः उत्पलमूलं मत्स्यश्च । तलण प्रतिष्ठायाम् । तलूकः लामिः । मलि धारणे । मलकः सरोजशकुनिः । मल्लि धारणे । मल्लकः कृमिजातिः। भलिण् आभण्डने । भालूकः ऋक्षः । मडु भूपायाम् । मण्डूका दुईरः। बन्धश् 18 बन्धने । बन्धूकः बन्धुजीवः ॥५६॥ शल्यर्णित्॥५९॥ आभ्यां णिदुका प्रत्ययो भवति । पलफलशल गतौ । शालूकं जलकन्दः वलवांथ । अण शब्दे। आणूकम् । अक्षिगलम् ॥ ५९॥ कणिभल्लेीर्घश्च वा ॥६०॥ आभ्यामूकः प्रत्ययो दीर्घश्चानयोर्वा भवति । कण शब्दे । कणूकः धान्यस्तोकः । काणूकः पक्षी । काणूकम् अशिमलः तमो वा । भल्लि परिभापणहिंसादानेषु । मल्लकः भाल्लकच ऋतः ॥ ६॥ शम्बूकशाम्बूकवृधूकमधूकोलूकोरुबूकवरूकादयः ॥ ११॥ एते ऊकप्रत्ययान्ता निपात्यन्ते । शमेवोऽन्तो दीर्घश्च वा । शम्बूकः शशः । शाम्बूकः स एव । दृश् वरणे । अस्य वृधभावश्च । वृधूकः मातृवाहकः । धुकं जलम् । मदेर्धश्च ।। मदयतीति मधूकः वृक्षः । अलेरुचोपान्त्यस्य । उलूकः काकारिः । उरु पूर्वाद्वातेः किच । उरु वाति उरुबूकः एरण्डः । वृधेर्लोपश्च । वर्धते इति वरूकः तृणजातिः। आदिग्रहणादनूकवाबदुकादयो भवन्ति ॥ ६१॥ किरोको रो लश्च वा ॥ १२ ॥ किरतेरका प्रत्ययो भवति रेफस्य च लकारादेशो वा भवति । करकः समुद्गः। कलाः लाञ्छनम् ॥ ६२ ॥ रालापाकाभ्यः कित् ॥ ६३ ॥ एभ्यः किदकः प्रत्ययो भवति । राक् दाने । रकः अवलीयान् । लारु दाने । लङ्का पुरी। पांक् रक्षणे । पकः कर्दमः । के शब्दे । कङ्कः पक्षी ॥ ६३ ॥ कुलिचिरिभ्यामिकक् ॥ ६४ ॥ आभ्यामिकक् प्रत्ययो भवति । कुल वन्धुसंस्त्यानयोः । कुलिङ्कः चटकः । चिर हिंसायाम् सौत्रः । चिरिङ्क जलयत्रम् ॥ ६४ ॥ कलेरविङ्कः ॥६५॥ कलेरविल्कः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कलविङ्कः गृहचटकः ॥ ६५ ॥ क्रमेरेलकः ॥ ६६ ॥ क्रमू पादविक्षेपे इसस्मादेलकः प्रत्ययो भवति । क्रमेलकः करभः ॥६६॥ जीवेरातृको जैव च ॥ ६७ ॥ जीव प्राणधारणे इत्यस्मादातृकः पत्ययो भवति जैब् इत्यादेशश्च । जैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेषश्च । जैवावका जीवद्वत्सा खी ॥ ६७ ॥ हुभूलाभ्य आणकः ॥३८॥ एभ्य आणकः प्रत्ययो भवति । हुंग हरणे । हराणकः चौरः । भू सचायाम् । भवाणकः गृहपतिः । लाक् आदाने । लाणकः हस्ती ॥ ६८ ॥ प्रियः कित् ॥ ६९॥ प्रींगा तृप्तिकान्त्योरित्यस्मादाणकः प्रत्ययो भवति स च कित् । मियाणकः पुत्रः ॥ ६९ ॥ घालूशियिभ्यः॥ ७० ॥ योगविभाग उत्तरार्थः । एभ्य आणकः प्रत्ययो भवति । डु धांग्क धारणे च । घाणकः दीनारद्वादशभागः हविपां ग्रहः छिद्रपिधानं च । लगश् छेदने । लवाणकः कालः तृणजातिः दात्रं च । शिघु आघ्राणे । शियाणकः नासिकामलः ॥ ७० ॥ शीभीराजेश्चानकः ॥७१॥ शीभीराजिभ्यो धालुशियिभ्यश्चानकः प्रत्ययो भवति । शी स्वमे । शयानकः अजगरः शैलश्च । विभीक् भये । विभेत्यस्मादिति भयानकः भीमः व्याघ्रः वराहः राहुश्च । राजृग् दीप्तौ । राजानकः क्षत्रियः । हु धांग्क् धारणे च । धानकः हेमादिपरिमाणम् । लूगश् छेदने । लवानकः देशविशेषः दात्रं च । शिड्यन्त्यनेनेति शियानका
॥२५॥
Page #547
--------------------------------------------------------------------------
________________
-
-
---
.--.--
.--.-
"...-
मायः परीपं च ॥७२॥ अणेति ॥ ७२ ॥ अणेडिदानका प्रत्ययो भवति । अण शब्दे । आनकः पटहः ॥ ७२ ॥ कनेरीनकः ॥ ७३ ॥ कनै दीप्तिकान्तिगतिपु इत्यस्मादीनकः प्रत्ययो भवति । कनीनकः कनीनिका वाक्षितारका ॥ ७३ ॥ गुङ ईधुकधुकौ ॥ ७४ ॥ गुङ् शब्दे इत्यस्मादीधुकएधुक इत्येतौ प्रत्ययौ भवतः। गवीधुकं नगरम् धान्यजातिश्च । गवेधुका तृणजातिः॥ ७४ ॥ वृतेस्तिकः ।।७५॥ तूङ् वर्तने इत्यस्मात्तिकः प्रत्ययो भवति । वर्तिका चित्रकरोपकरणम् शकुनिः द्रव्यगुटिका च ॥७५॥ कृतिपुतिलतिभिदिभ्यः कित् ॥७६॥ एभ्यः कित्तिकः प्रत्ययो भवति । कृतैत छेदने । कृतिका नक्षत्रम् । पुतिलती सौत्रौ। पुत्तिका मधमक्षिका । लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वानोलत्तिका गृहगोलिका । अवपूर्वादवलत्तिका गोधा । आलत्तिका गानप्रारम्भः। भिद्रूपी विदारणे । भित्तिका कुडयम् मापादिचूर्णम् शरावती च नदी ॥६॥ इष्यशिमसिभ्यस्तकक् ॥७७॥ एभ्यस्तकक् प्रत्ययो भवति । इषत् इच्छायाम् । इष्टका मृद्विकारः। अशौटि व्याप्तौ ।। अष्टकाः श्राद्धतिथयस्तिस्रः अष्टम्यः पितृदेवत्यं च । मसैच परिणामे । मस्तकः शिरः॥ ७७ ॥ भियो दे च ॥७८॥ वि भीक् भये इसस्मातका प्रत्ययो भवति । रूपे च भवतः । विभीतकः अक्षः ॥ ७८ ॥ हुरुहिपिण्डिभ्य ईतकः ॥७९॥ एभ्य ईतकः प्रत्ययो भवति । हृग् हरणे । हरीतकी पथ्या। रुहं जन्मनि । रोहीतकः वृक्षविशेषः। पिडुङ् संघाते । पिण्डीतकः करहाटः ॥ ७९ ॥ कुषेः कित् ॥८०॥ कुपश् निष्कर्षे इत्यस्मारिकदीतकः प्रययो भवति । कुषीतकः ऋषिः ॥८॥ बलिबिलिशलिदमिभ्य आहकः ॥ ८॥ एभ्य आहकः प्रत्ययो भवति । वल प्राणनधान्यावरोधयोः । बलाहकः मेघः वातश्च । बिलत् भेदने । विलाहकः वज्रः। वाहुलकान्न गुणः । शल गतौ । शलाहकः वायुः । दमूच् उपशमे । दमाहकः शिष्यः ॥८१॥ चण्डिभल्लिभ्यामातकः ॥ ८२॥ आभ्यामातकः मत्ययो भवति । चडुङ कोपे । चण्डातकं नर्तक्यादिवासः। भल्लि परिभाषणहिसादानेषु । भल्लातकः वृक्षः ॥८२॥ श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥८३॥ एते आतकमत्ययान्ता निपात्यन्ते । श्लिषेर्मश्च परादिः। श्लेष्मातकः कफेलुः । अमेवृद्धी रश्चान्तः । आम्रातकः वृक्षः। नञः परस्य म्लायतमिल् च । अमिलातकम् वर्णपुष्पम् । पिपेस्तोऽन्तश्च । पिष्टात वर्णचूर्णम् । आदिग्रहणात्कोशातक्यादयो भवन्ति ॥ ८३ ॥ शमिमनिभ्यां खः॥ ८४ ॥ आभ्यां खः प्रत्ययो भवति । शमूच उपशमे । शङ्खः कम्बु निधिश्च । मनिच् ज्ञाने । महः मागधः कृपणः चित्रपटश्च । महा मङ्गलम् ॥ ८४ ॥ श्यतेरिच वा॥ ८५॥ शौच तक्षणे इयस्मात् खः प्रत्यय इश्चास्यान्तादेशो वा भवति । शिखा चूडा ज्वाला च । विशिखा आपणः। विशिखः बाणः । शाखा विटपः । विशाखा नक्षत्रम् । विशाखः स्कन्दः॥८५ ॥ पूमुहोः पुन्मूरौ च ॥८६ ॥ पूङ पवने मुहौच वैचित्ये इत्येताभ्यां खः प्रत्ययोऽनयोश्च यथासंख्यं पुन मूर इत्यादेशौ भवतः । पुखः वाणबुन्धभागः मङ्गलाचारश्च । मूर्खः अज्ञः ॥ ८६ ।। अशेर्डित् ॥ ८७ ॥ अशौटि व्याप्तावित्यस्मात् डित् खः प्रत्ययो भवति । अश्नुत इति खमाकाशमिन्द्रियं च । | नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥ ८७॥ उषेः किल्लुक् च ॥८८ ॥ उषू दाहे इत्यस्मात् कित् सः प्रत्ययो
eeooooooooooooooopeeeee
Page #548
--------------------------------------------------------------------------
________________
to
उ० वि
लुरु चान्त्यस्य भवति । ओपन्यस्यामिति उखा स्थाली ऊर्ध्वक्रिया वा ॥ ८८ ॥ महेरुचास्य वा ॥ ८९ ॥ मह पूजायामित्यस्मात् खः प्रत्ययः कित् अन्तलुक् अकारस्य चोकारादेशो वा भवति । मुखमाननम् । मसः याः अध्वर्युः इश्वरश्च ॥ ८९ ॥ न्युखादयः ॥९० ॥ न्युद्वादयः शब्दाः खपत्यपान्ता निपात्यन्ते । नयतेः ख उन्चान्तः । न्युलाः पडोडाराः । आदिग्रहणादन्येऽपि ॥९०॥ मयधिभ्यामूखेखौ ॥११॥ मयि गतौ एघि वृद्धौ इसाभ्यां यथासंख्यमुखेख इत्येतो प्रत्ययौ भवतः। मयूखः रश्मिः। एधिखः वराहः।।१२।।गम्यामिरम्यजिगद्यदिछागडिखडिगृभृवृस्वृभ्यो गः॥१२॥एभ्यो गः प्रत्ययो भवति। गम्लं गतौ । गङ्गा देवनदी। अम गतौ। अङ्गम् । शरीरावयवः। अगः समुद्रः वह्निः राजा च । अङ्गा जनपदारमि क्रीडायाम् । रङ्गः नाटयस्थानम् । अज क्षेपणे च । वेगः त्वरा रेतश्च । गद व्यक्तायां चाचि । गद्गः वाग्विकलः । अदंक भक्षणे । अतः समुद्रः अग्निः पुरोडाशश्च । छोच छेदने । छागः वस्तः । गड सेचने । गडः मृगजातिः । खडण् भेदे । खड्डः मृगविशेपोऽसिश्च । गृत निगरणे । गर्गः ऋषिः । टुडु,गक पोषणे च । भर्गः रुद्रः सूर्यश्च । वृकुट् वरणे । वर्ग संघात । औस्व शब्दोपतापयोः । स्वर्गः नाकः ॥९२ ॥ पूमुदिभ्यां कित् ॥ ९३ ॥ आभ्यां किद्गः प्रययो भवति । पुगश् पवने । पूगः संघः क्रमुकश्च । मुदि हर्षे । मुद्गः धान्यविशेषः ॥ ९३ ॥ भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ आभ्यां किन्दः प्रत्ययो नकारश्चान्तो भवति । टु डु भृगक पोषणे च । भृङ्गः पक्षी भ्रमर वर्णविशेषः लवङ्गश्च । वृग्ट् वरणे । वृङ्गः पक्षी उपपतिः ॥ ९४ ॥ द्रुमो जिदा ॥ ९५ ॥ द्रम गतावित्यस्मादः प्रत्ययो भवति स च णिद्वा । द्राङ्गं शीघ्रम् । दाङ्गः पाशुः । द्रङ्गः नगरम् । द्रना शुल्कशाला ॥ ९५ ॥ शृङ्गशादियः ॥ ९६ ॥ शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शृश् हिंसायामित्यस्य इस्वो नोऽन्तश्च । शृङ्गं विपाणम् शिखरं च । तस्यैव नोऽन्तो वृद्धिश्च । शाः पती । आदिग्रहणात् हुंग् हरणे हार्गः परितोषः । मृत प्राणत्यागे । मार्गः पन्थाः ॥ ९६ ॥ तडेरागः ॥ ९७ ॥ तडण् आघाते इत्यस्मादागः प्रत्ययो भवति । तडागम् सर ॥९७ ॥ पतितमितृपकल्वादेरङ्गः ॥९८॥ एभ्योऽङ्ग प्रत्ययो । भवति । पत्ल गतौ । पतङ्ग पक्षी शलभः सूर्यः शालिविशेपश्च । तमूच काङ्क्षायाम् । तमङ्गः हर्म्यनियुह । तृ प्लवनतरणयोः । तरङ्ग ऊर्मि । पृश् पालनपूरगयो । परङ्गः खगः वेगश्च । कुत् विक्षेपे । करन कर्मशीलः । शृश् हिंसायाम् । शरङ्ग पक्षिविशेषः । लग्श् छेदने । लवङ्गः सुगन्धिवृक्ष । आदिग्रहणादन्येभ्योऽपि । ॥ ९८ ॥ सृवृनृभ्यो णित् ॥ ९९ ॥ एभ्यो णिदगः प्रत्ययो भवति । सं गतौ । सारङ्गः हारेणः चातक शवलवर्णश्च । वृग्द वरणे । वारङ्गः काण्डखड्गयोः, 5 शल्यं शकुनिश्च । नृश् नये । नारङ्ग क्षजातिः ॥ ९९ ॥ मनेर्मन्मातौ च ॥ १०० ॥ मनिच ज्ञाने इत्यस्मादन प्रत्ययो मत्मातौ चास्यादेशौ भवतः । मतगः ऋपिः हस्ती च । मातग हस्ती अन्यजातिश्च ॥ १०० ॥ विडिविलिकुरिमृदिपिशिभ्यः कित् ॥ १०१ ॥ एभ्यः किदङ्गः प्रययो भवति । विड आक्रोशे । विडङ्गः वृक्षजातिः गृहावयवश्च । विलन वरणे, विलत् भेदने वा । विलगः औषधम् । कुरत् शब्दे । कुरङ्गः हरिण' । कुरङ्गी भोजकन्या । मृदश् क्षोदे । मृदङ्गः
ZEN
Page #549
--------------------------------------------------------------------------
________________
मुरः । पिशत् अवयवे । पिशङ्गः वर्णः ॥ १०१ ॥ स्फुलिकलिपल्याद्द्भ्य इङ्गक् ॥ १०२ ॥ स्फुल्यादिभ्य आदन्वेभ्यश्च शक् प्रत्ययो भवति । स्फुलत् संचये च । स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । काले शब्दसंख्यानयोः । कलिङ्गः राजा । कलिङ्गा जनपदः । पल गतौ । पलिङ्ग ऋषिः शिला च । पातेः पिङ्गः । भातेः भिङ्गः । द्वावपि वर्णविशेषौ । ददातेः दिङ्गः अध्यक्षः । दधातेः धिङ्गः श्रेष्ठी । लातेः लिङ्गं स्त्रीत्वादि हेतुश्च । आलिङ्गः वाद्यविशेषः । श्यतेः शिङ्गः वनस्पतिः किशोरथ ॥ १०२ ॥ भलेरिदुतौ चातः ॥ १०३ ॥ भलिण् आभण्डने इत्यस्मादिङ्गक् प्रत्ययो भवति अकारस्य चेका रोकारौ भवतः । भिलिङ्गः कर्मारोपकरणम् । भुलिङ्गः ऋषिः पक्षी च । भुलिङ्गाः साल्वावयवाः ॥ १०३ ॥ अदेर्णित् ॥ १०४ ॥ अदं भक्षणे इत्यस्मात् णिदिङ्गक् प्रत्ययो भवति । आदिङ्गः वाद्यजातिः ॥ १०४ ॥ उच्चिलिङ्गादयः ॥ १०५ ॥ उचिलिङ्गादयः शब्दा इङ्गक्प्रत्ययान्ता निपात्यन्ते । उत्पूर्वाचलेरस्थेत्वं च । उचिलिङ्गः दाडिमी । आदिग्रहणादन्येऽपि ॥ १०५ ॥ माङस्तुलेरुङ्गक् च ॥ १०६ ॥ माङ्पूर्वात्तुल उन्माने इत्यस्मात् उङ्गक् इङ्गक् च प्रत्ययौ भवतः । मातुलुङ्गः बीजपूरः । मातुलिङ्गः स एव ॥ १०६ ॥ कमितमिशमिभ्यो डित् ॥ १०७ ॥ एभ्यो डिदुङ्गः प्रत्ययो भवति । कमूङ् कान्तौ । कुङ्गा जमपदः । तमूच् काङ्क्षायाम् । तुङ्गः महावर्ष्या । शमूच् उपशमे । शृङ्गः मुनिः । शृङ्गा विनता । थुङ्गाः कन्दल्यः ॥ १०७ ॥ सतैः सुर्च ॥ १०८ ॥ स्रं गतावित्यस्मादुङ्गः प्रत्ययः सुचस्यादेशो भवति । सुरुङ्गा गूढमार्गः ॥ १०८ ॥ स्थातिनिभ्यो घः ॥ १०९ ॥ एभ्यो यः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थाघः गाधः। ॐ प्रापणे च । अर्धः मूल्यम् मानप्रमाणं पादोदकादि च ॥ जनैचि प्रादुर्भावे | जङ्घा शरीरावयवः ॥ १०९ ॥ मघाघङ्घाघदीर्घादयः ॥ ११० ॥ एते घप्रत्ययान्ता निपात्यन्ते । मङधैर्नघलोपश्च । मघा नक्षत्रम् । हन्तेर्हस्य घथ । घङ्घः घस्मरः । वङ्घा काङ्क्षा | अमेर्लुक् च । अयं पापम् । दृणातेर्दीर् च । दीर्घ आयातः उच्चश्च । आदिशब्दादन्येऽपि ॥ ११० ॥ सतैरघः ॥ १११ ॥ सं गतावित्यस्मादधः प्रत्ययो भवति । सरघा मधुमक्षिका ॥ १११ ॥ कूपूसमिणभ्यश्चद् दीर्घश्च ॥ ११२ ॥ कुभ्यां सम्पूर्वाचेणश्च चद् प्रत्ययो दीर्घश्च भवति । टो उयर्थः । कुंङ् शब्दे । कूचः हस्ती । कूची प्रमदा चित्रभाण्डम् उदश्विद्विकारश्च । पूग्श् पवने । पूचः पूची मुनिः । इण्क् गतौ । समीचः ऋत्विक् । समीचं मिथुनयोगः । समीची पृथ्वी उदीची च । दीर्घवचनाद्गुणो न भवति ॥ ११२ ॥ कूर्चचूर्चादयः ॥ ११३ ॥ कूर्च इत्यादयः शब्दाश्रदप्रत्ययान्ता निपात्यन्ते । कवते: किरतेः करोतेर्वा ऊरादेशश्चान्तस्य । कूर्च श्मश्रु आसनं तन्तुवायोपकरणं यतिपवित्रकं च । कूर्चमिव कूर्चकः कूर्चिकेति च भवति । चरतेश्वोरयतेर्वा चूरादेशश्च । चूर्चः वलवान् । आदिशब्दादन्येऽपि ॥ ११३ ॥ कल्यविमदिमणिकुकणिकुटिकृभ्योऽचः ॥ ११४ ॥ एभ्योऽचः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कलचः गणकः। अव रक्षणादौ । अवचः उच्चैस्तरः । मदैच् हर्षे । मदचः मत्तः । मण शब्दे । मणचः शकुनिः। कुंड शब्दे । कवचं वर्म । कण शब्दे । कणचः कुणपः । कुटत् कौटिल्ये । कुटचः वृक्षजातिः । कृत् विक्षेप | करचः धान्यावपनम् ॥ ११४ ॥ क्रकचादयः ॥ ११५ ॥ क्रकच इत्यादयः शब्दा अच
NNNNNN
22
Page #550
--------------------------------------------------------------------------
________________
प्रत्ययान्ता निपात्यन्ते । क्रमः कश्च । क्रकचः करपञ्चः । आदिशब्दादन्येऽपि ॥ ११५॥ पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे इत्यस्मादाचा प्रत्ययो भवति । श्रीहेमश०
पं००वि ॥२७॥
पिशाचः व्यन्तरजातिः॥११६॥ मृबपिभ्यामिचः॥११७॥ आभ्यामिचः प्रत्ययो भवति । मुंत् माणत्यागे । मरिचमूपणम् । पौषि लजायाम्। त्रपिचा कुथा॥११७॥ म्रियतेरीचण् ॥११८ ।। मुंत माणसागे इत्यस्मादीचण् प्रत्ययो भवति । मारीचः रावणमातुलः ॥ ११८ ॥ लपेरुचः कश्च ॥ ११९ ॥ लपी कान्तावित्यस्मादुचः प्रत्ययोऽन्यस्य च को भवति । लकुचः वृक्षजातिः ॥ ११९ ॥ गुडेरूचद् ॥ १२० ॥ गुडत् रक्षायामित्यस्मादूचद् प्रत्ययो भवति । गुडूची छिन्नरुहा । कुटादित्वाद ङित्त्वम् ॥ १२० ॥ सिवेर्डित् ॥ १२१ ॥ पिच् ऊतौ इयस्मादूचट् प्रत्ययो डित् भवति । सूचः पिशुनः स्तिभिश्च । सूची संधानकरणी ॥ १२१॥ चिमेझैचडश्चौ ॥ १२२ ॥ चिमिभ्यां प्रत्येकं डोचडश्च इति प्रत्ययौ भवतः । वचनभेदान्न यथासंख्यम् । चिग्द चयने । चोचः वृक्षविशेषः । चञ्चा तृणमयः पुरुषः। डुमिंग प्रक्षेपणे । मोचा कदली । मञ्चः पर्यकः ॥ १२२ ॥ कुटिकुलिकल्युदिभ्य इञ्चक् ॥ १२३ ॥ एभ्य इञ्चक् प्रत्ययो भवति । कुटेः, कुटिश्चः क्षुद्रकर्कटः । कुले , कुलिञ्चः राशिः । कले., कलिञ्चः उपशाखावयवः । उद आघाते सौत्र । उदिञ्च कोणः येन तूर्य वाद्यते, परपुष्टश्च ॥ १२३ ॥ तुदिमदिपयदिगुगमिकचिभ्यच्छक् ॥ १२४ ॥ एभ्यच्छक् प्रत्ययो भवति । तुदीत् व्यथने । तुच्छ स्तोकः । मदैच हर्षे ।
मच्छ. मत्स्य प्रमत्पुरुषश्च । मच्छा स्त्री । पदिच् गतौ । पच्छः शिला । अदक् भक्षणे । अच्छ: निर्मल । गुंङ् शब्दे । गुच्छः स्तबकः । गम्लं गतौ । ३ गच्छ क्षुद्रक्षः । कचि बन्धने । कच्छः कूर्मपादः कुक्षिः नद्यवकुटारश्च । कच्छा जनपदः । वाहुलकात् कत्वाभावः ॥ १२४ ॥ पीपूडो ह्रस्वश्च ॥ १२५ ॥
आभ्यां छक् प्रत्ययो इस्खश्च भवति । पीच पाने । पिच्छम् शकुनिपत्रम् । पिच्छः गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूङ पवने । पुच्छं वालधिः ॥ १२५ ॥ गुलुञ्छपिलिपिञ्छैधिच्छादयः ॥ १२६ ॥ एते छमत्ययान्ता निपात्यन्ते । गुडेर्ल उम् चान्तः। गुलुञ्छः स्तवकः। पीलेरिपिनोन्तो इस्वश्च । पिलिपिञ्छ। रक्षोविशेषः । एधेरिट् च । एपिच्छः नगः । आदिग्रहणात पिञ्छादयोऽपि भवन्ति ॥ १२६ ॥ वियो जक् ॥ १२७ ॥ वक् प्रजनकान्त्यसनखादनेषु च इत्यस्मात् जक् । प्रत्ययो भवति । वीजम् उत्पत्तिहेतुः ॥ १२७ ॥ पुव पुन् च ॥ १२८ ॥ पूङ् पवने इत्यस्मात् जक् प्रत्ययोऽस्य च पुन् इत्यादेशो भवति । पुनः राशिः ॥१२८॥ कुवः कुब्कुनौ च ॥ १२९ ॥ कुंङ शब्द इत्यस्माजक् प्रत्ययोऽस्य च कुन् कुन् इत्यादेशौ भवतः । कुब्ज' वक्रानताङ्गः गुच्छश्च । कुञ्जः हनु पर्वतैकदेशश्च । निकुजः गहनम् ॥ १२९ ॥ कुटेरजः ॥ १३० ॥ कुटत् कौटिल्य इत्येतस्मादजः प्रत्ययो भवति । कुटजः वृक्षविशेप । कुटादित्वात् डिन्त्वम् । कुटजी ॥ १३० ॥ भिषेभिषभिष्णौ च वा ॥ १३१ ॥ भिषरजः प्रत्ययो भिषभिष्ण इत्यादेशौ चास्य वा भवतः । भिषिः सौत्र । भिषजः । आदेशवलान गुण । भिष्णज. वैध । भेषजमौषधम् ॥ १३१ ॥ मुर्मुर् च ॥ १३२ ।। मुवै बन्धने इत्यस्मादनः प्रत्ययोऽस्य च मुरित्पादेशो भवति । मुरजः मृदङ्गः ॥१३२॥ बलेवान्तश्च वा ॥१३३॥
CN
Page #551
--------------------------------------------------------------------------
________________
वल प्राणनधान्यावरोधयोरित्यस्मात अजः प्रत्ययो वकारश्चान्तो वा भवति । वल्लजः मुजविशेषः । वलजा सयुसो धान्यपुजः ॥ १३३ ॥ उदजादयः॥ १३४ ॥ उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते । बटेर्वस्योत्वं च । उटजं मुनिकुटीरः । आदिशब्दात भूर्जभरुजादयो भवन्ति ।। १३४ ॥ कुलेरिजक ॥ १३५॥ कुल वन्धुसंस्त्यानयोरित्यस्मात् इजक् प्रत्ययो भवति । कुलिजं मानम् ॥ १३५ ॥ कृगोऽनः।। १३६ ।। करोतेरजः प्रत्ययो भवति । करजः वृक्षजातिः॥ १३६ ॥ झमेझः॥ १३७॥ झमू अदन इसस्मात झ. प्रत्ययो भवति । झञ्झा ससीकरो मेघवातः ॥ १३७ ॥ लुपेष्टः॥ १३८ ॥ लुप स्तेय इत्यस्मा प्रत्ययो भवति । लोष्टो मृत्पिण्डः ॥ १३८ ॥ नमितनिजनिवनिसनो लुक् च ॥ १३९ ॥ एभ्यष्टः प्रत्ययो भवति लुक् चान्तस्य भवति । णमं प्रहत्ते । नदः भरतपुत्रः । तनूयी विस्तारे । तट कूलम् । जनैचि प्रादुर्भावे । जटा ग्रथितकेशसंघातः । वन पण संभक्तौ । वटः न्यग्रोधः । सटा अग्रथितः केशसंघातः ॥ १३९ ॥ जनिपणिकिजुभ्यो दीर्वश्च ॥ १४० ॥ एभ्यष्टः प्रसयो दीर्घश्चैषां गुणापवादो भवति । जनैचि प्रादुर्भावे । पणि व्यवहारस्तुत्यो । जाण्टः । पाण्टः । पक्षिविशेषावेतौ । किज़ सौत्रौ । कीटः क्षुद्रजन्तुः । जूटः मौलिः ॥ १४० ॥ घटाघाटाघण्टादयः॥ १४१ ॥ एते दमत्ययान्ता निपात्यन्ते । हन्तेयायनश्च । घटा वृन्दम् । घाटा वाङ्गम् । घण्टा वाद्यविशेषः । आदिग्रहणाच्छटादयो भवन्ति ॥१४१॥ दिव्यविश्रुकुर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किकक्खित्कृसभवृभ्योऽटः ॥१४२।। । एभ्योऽटः प्रत्ययो भवति । दिवच् क्रीडादौ । देवटः देवकुलविशेषः शिल्पी च । अव रक्षणादौ । अवटः प्रपातः कूपश्च । श्रृंद् श्रवणे । श्रवट छत्रम् । कुंक् शब्दे। कवटः उच्छिष्टम् । कर्व गतौ । कर्वदं क्षुद्रपत्तनम् । शक्लंट् शक्तौ । शकटम् अनः। ककुङ् गतौ । कङ्कटः सन्नाहः । कङ्कटं सीमा । कृपौङ् सामर्थे । कपटं वासः ।। चप सांत्वने । चपटः रसः । चमू अदने । चमटः घस्सरः । कमूङ् कान्तौ । कमटः वामनः । एघि दृद्धौ । एधटः वल्मीक । कर्किमी सौत्रौ । कर्कटः कपिलः | कुलीरश्च । कर्कटी त्रपुसी । मर्कट: कपि क्षुद्रजन्तुश्च । कक्ख हसने । कक्खटः कर्कशः। तृ तरणप्लवनयोः। तरटः पीनः। डुकंग करणे। करटः काकः करिकपोलश्च ।। सं गतौ । सरटः कृकलासः । टुडु,गक पोपणे च । भरटः प्लविशेषः भृत्यः कुलालश्च । वृग्ट् वरणे । वरटः क्षुद्रधान्यम् प्रहारश्च ॥ १४२॥ कुलिविलिभ्यां कित् ॥ १४३ ॥ आभ्यां किदटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलटा बन्धकी । विलत् वरणे । विलटा नदी ॥ १४३ ॥ कपटकीकटादयः ॥१४४॥ | कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेनेलोपश्च । कपटं माया । ककेरत ईच । कीकटः कृपणः । आदिशब्दालघटपर्पटादयो भवन्ति ॥ १४४ ॥ अनिशपचूललिभ्य आटः॥१४५ ॥ एभ्य आटः प्रत्ययो भवति । अनक् प्राणने । अनाटः शिशुः । शुश हिसायाम् । शराटः शकुन्तः । पृश् पालनपूरणयोः। पराट आयुक्तकः । वृश् संभक्तौ । वराटः सेवकः । ललिण् ईप्सायाम् । ललाटम् अलिकम् ॥ १४५ ॥ सुसृपेः कित् ॥ १४६ ॥ आभ्यां किदाटः प्रययो भवति । सं. गतौ । स्राटः पुरस्सरः । सप्तुं गतौ । सपाटः अल्पः कुमुदादिपत्रं च । सपाटी उपानत् कुप्यम् अल्पपुस्तकश्च ॥ १४६ ॥ किरो लश्च वा ॥ १४७ ॥
Procinecrocercemerocreenarscreecemchnoecove
Page #552
--------------------------------------------------------------------------
________________
श्रीदेमश ॥२८॥
किरतेः किदाटः प्रसयो लश्चान्तो वा भवति । किलाटो भक्ष्यविशेषः । किराटो वणिक् म्लेच्छश्च ॥ १४७ ॥ कपाटविराटशृङ्गाटापुन्नाटादयः ॥ १४८ ॥ | पं०७० १ एते आटमत्ययान्ता निपात्यन्ते । कम्पेनेलोपश्च । कपाट: अररिः । जपादीनां पो वेति वत्वे कबाटः । वृङ इसं च । विराट राजा । श्रयते शृङ्ग च । शृङ्गाट
जलजविशेषः विपणिमार्गव । अपूर्वात पुणेर्नश्च । प्रपुन्नाटः एडगजः । आदिशब्दाव खल्वाटादयोऽपि भवन्ति ॥ १४८ ॥ विरेरिदो भ् च ॥ १४९ ॥ चिरेः सौत्रादिः प्रत्ययो भवति भकारश्चान्तादेशो भवति । चिभिटी वालुब्की ॥ १४९ ॥ दिण्टश्चर् च वा ॥ १५० ॥ चिरेष्टिदिण्टः प्रत्ययश्चर इति चास्यादेशो वा भवति । चिरिण्टीचरिण्टी च प्रथमवयाः सी ॥ १५० ॥ तृकृकृपिकम्पिकृषिभ्यः कीटः ॥ १५१ ॥ एश्यः किदीरः प्रत्ययो भवति । तृ सूचनतरणयोः । तिरीट कुलक्षः मुकुटं वेष्टनं च । कृत् विक्षेपे। किरीटे मुकुटं हिरण्यं च । कृपौड् सामर्थे । कृपीटं हिरण्यं जलं च । कपुर चलने । कम्पीटं कम्पः कम्म च । कृपीत् विलेखने । कृपीटं जलम् ॥ १५१ ॥ खोररीदः ॥१५२ ॥ खजु गतिवैकल्ये इत्यस्मादरीटः प्रत्ययो भवति । खजरीटः खअनः ॥ १५२ ॥ गृजभूभ्य उट उडश्च ॥ १५३ ॥ एभ्य उट उडश्च प्रत्ययो भवतः । भिन्नविभक्तिनिर्देश उटस्योचरत्रानुवृत्यर्थः । अप्रकृतस्यापि ण्डस्य विधानमिह लाघवार्थम् । गृश् शब्दे । गरुटः गरुडश्च गरुत्मान् । जुप्च् जरसि । जरुटः जरुडश्च वनस्पतिः। दृर विदारणे । दरुटः दरुडथ विडालः । वृश् िचरणे । वरुटः वरुडश्च मेपः । भृश् भर्जने च । भरुटः भरुडश्च मेष एव ॥ १५३ ॥ मधेर्मकमुकौ न ॥ १५४ ॥ मकुङ् गण्डने इत्यस्मात् उटः प्रत्पयो गफ मुक इत्यादेशौ । चास्य भवतः । मकुटः मुकुटश किरोटः ॥ १५४ ॥ नर्कटककुटोत्कटमुरुट पुरुटायः ॥१५५॥ एते उटप्रत्ययान्ता निपात्यन्ते । नृतेः कश्च । नर्कुटः बन्दी । कुके हैं कोऽन्तश्च । कुक्कुट कुकवाकः । उत्पूर्वोत् कृगः कुर् च । उत्कुरुटा कचवरपुजः। मुरिपुर्योगुणाभावश्च । मुरुटः यत् वेण्वादिगूलमजूकर्तुं न शक्यते । पुरुटः जलज-2 न्तुः । आदिशब्दात् स्थपुटादयोऽपि भवन्ति ॥ १५५ ॥ दुरो द्र: कूटश्च दुर् च ॥१५६ ॥ दुरपूर्वा दृणातेः किट उटन प्रत्ययौ दुर्चास्यादेशो भवति । दुर्दुकूटः दुर्मुखः । दुर्दुरुटः अदेशकालवादी ॥ १५६ ॥ बन्धेः ॥ १५७ ॥ वन्धंश् बन्धने इत्येतस्मात् किटः प्रत्ययो भवति । वधूटी प्रथमवयाः सी ॥ १५७ ॥ नरेटः ॥ १५८ ॥ चप सांत्वने इत्यस्मादेटः प्रत्ययो भवति । चपेटः चपेटा वा हस्ततलाहतिः ॥ १५८ ॥ यो णित् ॥ १५९ ॥ गृत् निगरणे इत्यस्मात् णिदेटः | प्रत्ययो भवति । गोरेटः ऋपिः ॥ १५९ ॥ शशाखेरोटः ॥१६०॥ एभ्य ओट: प्रत्ययो भवति । हु कंग करणे । करोटः भृत्यः शिरः कपालं च ॥ करोट भाजनविशेषः ॥ श;द् शक्तौ । शकोटः बाहुः ॥ शाख श्लाख व्याप्तौ । शाखोट: वृक्षविशेपः ॥१६०॥ कपोटवकोटाक्षोटकर्कोटाद्यः॥१६॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कवृङ् वणे पश्च । कपोटः वर्णः कितवश्च । वचेः कश्च । वकोटः वकः । अश्नातेः सश्च परादिः। अक्षोटः फलवृक्षः । कृगः कोऽन्तश्च । कर्कोटः नागः । आदिशब्दादन्येऽपि भवन्ति ॥१६१॥वनिकणिकाश्यषिभ्यष्ठः ॥१२॥ एभ्यष्टमत्ययो भवति । वन भक्तौ । वण्ठः अनिविष्टा कण शब्दे । कण्ठः कन्धरा । काशृङ्
Page #553
--------------------------------------------------------------------------
________________
दीप्तौ। काष्ठं दारु । काष्ठा दिक् अवस्था च । उपू दाहे । ओष्ठः दन्तच्छदः ॥१६२॥ पीविशिकुणिपृषिभ्यः कित् ॥१६३॥ एभ्यः किन ठः प्रत्ययो भवति । पी च् पाने । पीठमासनम् । विशंत् प्रवेशने । विष्ठा पुरीषम् । कुणत् शब्दोपकरणयोः। कुण्ठः अतीक्ष्णः । पृषू सेचने । पृष्ठः अङ्कुशः शरीरैकदेशश्च ॥ १६३ ॥ कुषे ॥ १६४ ॥ कुषश् निष्कर्षे इत्यस्मात् । प्रत्ययो भवति स च वा कित् । कुष्ठं व्याधिः गन्धद्रव्यं च ॥ कोष्ठः कुशूल: उदरं च ॥ १६४ ॥ शमेलुक् च वा ॥१६५।। शमूच उपशये इत्यस्मात् ठ प्रययो भवति लुक् चान्तस्य वा भवति । शठः धूर्तः। शण्ठः स एव नपुंसकं च ॥१६५॥ पष्टैधिटादयः॥१६६॥ पष्ठादयः शब्दाष्ठमत्ययान्ता निपात्यन्ते । पुपेः किन ठः पषादेशश्च । पष्ठः प्रस्थः पर्वतश्च। एधतेरिट च । एधिठं वनम् । एघिठः गिरिसरिद्रुहः। आदिशब्दादन्येऽपि ॥१६६॥ मृजशकम्यसिरभिरपिभ्योऽठः ॥ १६७ ॥ एभ्योऽठः प्रत्ययो भवति । मुंत् प्राणत्यागे । मरठः दध्यतिद्रवीभूतम् कृमिजातिः कण्ठः प्राणश्च । जृष्च् जरसि । जरठः कठोरः । शृश् हिसायाम् । शरठः आयुधं पापं क्रीडनशीलश्च । कमूङ् कान्तौ । कमठः भिक्षाभाजनम् कूर्मास्थि कच्छपः मयूरः वामनश्च । अम गतौ । अमठः प्रकर्षगतिः । रमि क्रीडायाम् । रमठः देशः कृमिजातिः क्रीडनशील म्लेच्छः देवश्च विलातानाम् । रप व्यक्त वचने । रपठः विद्वान् मण्डूकश्च ॥ १६७॥ पञ्चमात् डः ॥ १६८ ॥ पञ्चमान्तात् धातोर्डः प्रत्ययो भवति । षण् भक्तौ । पण्डः वन वृषभश्च ॥ बाहुलकात् सत्वाभावः। भण शब्दे । भण्डः प्रहसनकरः वन्दी | च । चण शब्दे । चण्डः क्रूर। पणि व्यवहारस्तुत्योः। पण्डः शण्ठः। गणण संख्याने । गण्डः पौरुषयुक्तः पुरूषः। मण शब्दे । मण्डः रश्मिः अग्रम् अन्नविकारश्च । वन भक्तौ । वण्ड; अल्पशेफः निश्चर्माग्रशिश्नश्च । शमूदमृच् उपशमे । शण्डः उत्सृष्टः पशुः ऋपिश्च । दण्डः वनस्पतिमतानः राजशासनं नाले प्रहरणं च । रमिं क्रीडायाम् । रण्डः पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् । त्रयमपि स्वसंवन्धिशून्यमेवमुच्यते । तमेस्तनेर्वा तण्ड. ऋषिः। वितण्डा तृतीयकथा । गमेः गण्डः कपोलः । भामि क्रोधे । भाण्डमुपस्करः ॥ १६८ ॥ कण्यणिखनिभ्यो णिद्वा ॥ १६९॥ एभ्यो डा प्रत्ययो भवति स च णिद्वा । कण अण शब्दे । काण्डः शरः फलसं-2 घातः पर्व च । कण्डं भूषणं पर्व च । आण्डः मुष्कः अण्डः स एव योनिविशेपश्च । खनूग अवदारणे । खाण्डः कालाश्रयो गुडः। खण्डः इक्षुविकारोऽन्यः। खण्डं शकलम् ॥ १६९ ॥ कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ॥१७०॥ एभ्यः कित् डः प्रत्ययो भवति । कुङ् शब्दे । कुडः घटः हलं च । गुंशब्दे । गुडः गोलः इक्षुविकारश्च । गुडा सन्नाहः । हुंक दानादनयोः । हुडा मूर्खः मेपश्च । णीग् पापणे । नीडं कुलायः । कुणत् शब्दोपकरणयोः। कुण्डं भाजनम् जलाधारविशेषश्च । कुण्डः भर्तरि जीवति जारेण जातः अपदिबन्द्रियश्च । तुणत् कौटिल्ये । तुण्डं मुखम् । पुणत् शुभे । पुण्डः भिन्नवर्णः। मुणत् प्रतिज्ञाने। मुण्डः परिचापितकेशः। शुनत् गतौ । शुण्डा सुरा इस्तिहस्तश्च । आदिग्रहणादन्येभ्योऽपि भवति ॥ १७०॥ ऋसृतृव्यालियविचमिवमियमिचुरिकुहेरडः ॥१७१॥ एभ्योऽडः प्रत्ययो भवति । अंक गतौ । अरटः तरुः । सं गतौ सरडः भुजपरिसर्पः तरुश्च । तृ प्लवनत रणयो । तरडः वृक्षजातिः । व्यग् संवरणे । व्याडः दुःशीलः हिंस्रः पशुः
Avocados
Page #554
--------------------------------------------------------------------------
________________
श्रीहमश ॥२९॥
भुजगश्च । लिहीक आस्वादने । लेहडः वा चौर्यग्रासी च । अब रक्षणादौ । अबडः क्षेत्रविशेषः । चमू अदने । चमड' पशुजातिः । टु वमू उः उद्दरणे । वमडः लूताजातिः । यमू उपरमे । यमडो वनस्पतिः युगलं च । चुरण स्तेये । चोरडः चोरः । कुहणि विस्मापने । कुहडः उन्मत्तकः ॥ १७१ ॥ विहडकहोडकुरडकेरडक्रोडायः ॥ १७२ ॥ एतेऽडप्रत्ययान्ता निपात्यन्ते । विपूर्वाद्धन्तेरनो लुक्च ॥ विहडः शकुनिः मूढचित्तश्च । कपेईः प्रत्ययाकारस्य चौकारः । कहोडः ऋपिः । कुरेर्गुणाभावश्च । कुरडः मार्जारः । किरतेः केर् च । केरड. राज्ये राजा । कृगः कित प्रत्ययाकारस्य चौकारः । क्रोड: किरिः अकश्च । आदिग्रहणालहोडादयो भवन्ति॥१७२॥ जुकतृभूभृवृभ्योऽण्डः॥१७३॥एभ्योऽण्डः प्रत्ययो भवति । जृष् च् जरसि । जरण्ड अतीतवयस्कः । कृत् । विक्षेपे । करण्ड. समुद्ग समुद्रः कृमिजातिश्च । तृ प्लवनतरणयोः। तरण्ड: प्लवः वायुश्च । शश् हिंसायाम् । शरण्ड. हिंस्रः आयुधं च । सं गतौ । सरण्डः कृमिजातिः इपीका वायुः भूतसंघातः तृणसमवायश्च । टुडु भृगक पोपणे च । भरण्डः भण्डजातिः पक्षी च । वृगट् वरणे । वरण्डः कुड्यम् तृणकाष्ठादिभारश्च ॥ १७३ ॥ पूगो गादिः ॥ १७४ ॥ पूगश्पवने इत्यस्मात् गकारादिरण्ड प्रत्ययो भवति । पोगण्डः विकलाङ्गः युवा च ॥१७४॥ वनेस्त च ।।१७५॥ वन भक्तावित्यस्मांदण्डः प्रत्ययो भवति तकारश्चान्तादेशः । वतण्डः ऋपिः ॥ १७५ ॥ पिचण्डैरण्डखरण्बादयः ॥ १७२ ॥ एतेऽण्डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणतं च । पिचण्डः लघुलगुडः । ईरेगुणश्च । एरण्डः पञ्चाङ्गुलः। स्वाह भक्षणे । अन्त्यस्वरादेररादेशश्च । स्वरण्डः सर्वतकम् । आदिग्रहणात् कूष्माण्डश्यण्डशयाण्डादयो भवन्ति ॥१७॥ लगेरुडः ॥ १७७ ॥ लगे सझे इत्यस्मात् उडः प्रत्ययो भवति । लगुडः यष्टिः । गृजभूभ्यस्तु उडो विहित एव ॥ १७७ ॥ कुशेरुण्डक् ॥ १७८ ॥ कुशच् श्लेष इत्यस्मात् उण्डक् प्रत्ययो भवति । कुशुण्डः वपुष्मान् ॥ १७८ ॥ शमिपणिभ्यां ढः ॥ ७९ ॥ आभ्यां ढः प्रत्ययो भवति । शम्च् उपशमे । शण्डः नपुंसकम् । पण भक्तौ । पण्डः स एव । बाहुलकात्सत्वाभाव ॥१७९॥ कुणेः कित् ॥१८०॥ कुणत् शब्दोपकरणयोरित्यस्मात् कित् ढः प्रत्ययो भवति । कुण्डः धूर्तः। बाडुलकान्न दीर्घः ॥ १८० ॥ नत्रः सहे. पा च ॥ १८१ ॥ नपर्वात् पहिमपणे इत्यस्मात् दः प्रत्ययः पा चास्यादेशो भवति । अपाढा नक्षत्रम् ॥ १८१॥ इणुर्विशावेणिप्रकृवृतृजद्दसृपिपणिभ्यो णः॥१८२॥ एभ्यो णः प्रत्ययो भवति । इणक् गतौ। एणः कुरङ्गः। उवै हिसायाम् । उर्णा मेषादिलोम ध्रुवोरन्तरावर्तश्च । १ शोच तक्षणे । शाणः परिमाणम् शस्त्रतेजनं च । वेणग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पालनपुरणयोः । पर्ण पत्रं शिरश्च । कृत् विशेष । कर्णः श्रवणं कौन्तेयश्च । वृश् वरणे । वर्णः शुक्लादिः बाह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च । तृ प्लवनतरणयोः । तर्णः वत्सः । जुष्च् जरसि । जर्णः चन्द्रमाः वृक्षः कर्क. क्षयधर्मा शकुनिश्च । दैत् आदरे । दर्णः पर्णम् । सप्लं गतौ । सर्णः सरीसृपजाति । पणि ana व्यवहारस्तुत्योः । पण्णम् व्यवहार ॥ २८२ ॥ घृवीहाशुष्युषितृषिकृष्यतिभ्यः कित् ॥ १८३॥ एभ्यः कित् णः प्रत्ययो भवति । ७ सेचने ।
Page #555
--------------------------------------------------------------------------
________________
areenieeeeeeeicincreereakrecise
घृणा कृपा। वींक प्रजनादिषु । वीणा वल्लकी । हेंग स्पर्धाशब्दयोः । हुणः म्लेच्छजातिः। शुषंच शोषणे । शुष्णः निदाघः । उधू । दाहे । उष्णः स्पर्शविशेषः । नि तृष्च् पिपासायाम् । तृष्णा पिपासा । कृषीत् विलेखने । कृष्णः वर्णः विष्णुः मृगश्च । जंक् गतौ । ऋणं वृद्धिधनम् जलं दुर्गभूमिश्च ॥ १८३ ॥ १९ द्रोवा ॥ १८४ ॥ दूं गतौ इत्यस्मात् णः प्रत्ययः स च किद्वा भवति । द्रुणा ज्या। द्रोणः चतुराढकं पाण्डवाचार्यश्च । द्रोणी नौः । गौरादित्वाद् डीः ॥ १८४ ॥ स्थाक्षुतोरूच ॥ १८५ ॥ एभ्यो णः प्रत्यय ऊकारश्चान्तादेशो भवति । ष्ठा गतिनिवृत्तौ । स्थूणा तन्तुधारिणी गृहधारिणी शरीरधारिणी लोहप्रतिमान्याधिविशषौ | च । टुक्षुक् शब्दे । भ्रूणमपराधः । तुंक् वृत्त्यादिपु । तूणः इपुधिः ॥ १८५ ॥ भ्रूणतृणगुणकार्णतीक्ष्णश्लक्ष्णाभीक्ष्णादयः ॥ १८६ ॥ एते णप्रत्ययान्ता निपात्यन्ते । भृगो भ्रू च । भ्रूणः निहीनः अर्भकः स्त्रैणगर्भश्च । तरतेईस्वश्च । तृणं शष्पादि। गायतेर्गमेणातेर्वा गुभावश्च । गुणः उपकारः आश्रितः अप्रधानं ज्या च । कृगो वृद्धिः कान्तश्च । कार्णः शिल्पी । तिजेदीर्घः सश्च परादिः। तीक्ष्णं निशितम् । श्लिपेः सोऽन्तोचेतः । श्लक्ष्णमकर्कशं सूक्ष्मं च । अभिपूर्वादिपेः किच सोन्तः । अभीक्ष्णमजस्रम् । आदिग्रहणादन्येऽपि ॥ १८६ ॥ तृकशपृभवृश्रुरुरुहिलक्षिविचक्षिचुकिबुकितङ्गन्यङ्गिमतिकङ्किचरिसमीरेरणः ॥ १८७ ॥ एभ्योऽणः प्रत्ययो भवति । तृ प्लवनतरणयोः । तरणम् । कृत् विक्षेपे । करणम् । शुश हिसायाम् । शरणं गृहम् । पृश् पालनपुरणयोः । परणम् । टुडु,गक पोपणे च । भरणम् । | वृगट वरणे । वरणः वृक्षः सेतुबन्धश्च । वरणं कन्याप्रतिपादनम् । श्रुद् श्रवणे । श्रवणः कर्णः भिक्षुश्च । रुक् शब्द रुंड रेपणे वा । रवणः करभः अग्निः द्रुमः वायुः भृग. शकुनिः सूर्यः घण्टा च । रुहं जन्मनि । रोहणः गिरिः । लक्षीण दर्शनाङ्कनयो । लक्षणं व्याकरणम् शुभाशुभसूचकं रेखातिलकादि अनं च । चक्षिक व्यक्तायां वाचि । विचक्षणः विद्वान् । चुक्कण व्यथने । चुक्कणः व्यायामशील । नुक्क भापणे । बुक्कण श्वा वावदुःकश्च । तगु गतौ । तङ्गणाः जनपद । अगु गतौ । अङ्गणम् अजिरम् । मकुङ् मण्डने । मङ्कण ऋषिः । ककुङ् गतौ । कङ्कणः प्रतिसरः । चर भक्षणे च । चरणः पादः । ईरिक् गतिकम्पनयोः सम्पूर्वः । समीरणः | वातः ।। २८७ ॥ कृगृपृकृपिवृषिभ्यः कित् ॥ १८८ ॥ एभ्यः किदणः प्रत्ययो भवति । कृत् विक्षपे । किरणः रश्मिः । गत निगरणे । गिरणः मेघः आचार्य: ग्रामश्च । पृश् पालनपूरणयोः । पुरण समग्रयिता समुद्रः पर्वतविशेषश्च । कृपौङ् सामयें । कृपणः कीनाशः । वृषू सेचने । वृषणः मुष्कः ॥ १८८ ॥ धृषिवहे. रिचोपान्त्यस्य ॥ १८९॥ आभ्यां किदणः प्रत्यय इचोपान्यस्य भवति । बि धृषा मागल्भ्ये । धिपणः बृहस्पतिः । धिपणा बुद्धिः । वहीं प्रापणे । विहणः ऋषिः पाठश्च ॥ १८९ ॥ चिक्कणकुक्कणकृकणकुणत्रवणोल्वणोरणलवणवक्षणायः ॥ १९० ॥ एते किदणप्रसयान्ता निपासन्ते । चिनोतश्चिक् च । चिकण पिच्छिलः । कुकिकगोः कोऽन्तश्च । कुक्कणः शकुनिः । कुकणः ऋषिः । कुके स्वरान्नोऽन्तश्च । कुकणाः जनपदः । त्रपेर्वश्च । त्रवण देशः । वलेवस्योत वोऽन्तश्च । उल्वणः स्फारः । अतेरुर् च । उरणः मेपः । लीयतेः क्लियतेः स्वदतेवो लबादेशश्च । लवणं गुणः द्रव्यं च । पञ्चेः सः परादिनलोपाभानश्च ।
Beek8COCCCree
Page #556
--------------------------------------------------------------------------
________________
॥३०॥
Maina
श्रीहेमश० वङ्क्षणः ऊरुमूलसंधिः । आदिशब्दाज्ज्योतिरिगणतुरणभुरणादयो भवन्ति ॥ १९० ॥ कृपिविषिवृषिधृषिमृषियुषिटुहिग्रहेराणक् ॥ १९१॥ एभ्य 540
आणक् प्रत्ययो भवति । कृपौङ् सामर्थे । कृपाणः खड्गः । विष सेचने । विषाणं शृङ्गम् करिदन्तश्च । वृपू सेचने । वृषाणः । बिधृषाद पागल्भ्ये । धृपाणः देवः । मृपू सहने च । मृषाणः । युपि सेवने सौत्रः । युपाणः । दुहीच जिघांसायाम् । द्रुहाण. मुखरः । ग्रहीश् उपादाने । गृहाणः । वृपाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेऽपि कर्तरि कारके ज्ञेयाः ॥ १९१ ॥ पषो णित् ॥ १९२ ॥ पपी बाधनस्पर्शनयोरियस्मादाणक् प्रत्ययो भवति सं च णित् । पापाणः प्रस्तरः ॥ १९२ ॥ कल्याणपर्याणादयः ।। १९३ ॥ कल्याणादयः शब्दा आणमययान्ता निपात्यन्ते । कलेयोऽन्तश्च । कल्याणं वोवसीयसम् । परिपूर्वादिणो लुक् च । पर्याणम् अश्वादीनां पृष्ठच्छदः । आदिग्रहणात् देवाणवोक्काणकेकाणादयो भवन्ति ॥ १९३ ॥ द्रवृहिदक्षिभ्य इण ॥ ॥ १९४ ॥ एभ्य इणः प्रत्ययो भवति । गतौ । द्रविणं द्रव्यम् । हुंग् हरणे । हरिणः मृगः । वृह वृद्धौ । वहिणः मयूरः । दक्षि शैध्ये च । दक्षिणः कुशलः अनुकलश्च । दक्षिणा दिक ब्रह्मदेयं च ॥ १९४ ॥ अदहेः कित् ॥ १९५ ॥ आभ्यां किदिणः प्रत्ययो भवति । ऋश् गतौ । इरिणम् ऊपरम् कुञ्जः वनदुर्ग च । द्रहाँच जिघासायाम् । बहिणः ब्रह्मा क्षुद्रजन्तुश्च ॥१९५॥ ऋकृवृधदारिभ्य उणः ॥ १९६ ॥ एभ्य उणः प्रत्ययो भवति । ऋक् गतौ । अरुणः सूर्यसारथिः उषा वर्णश्च । कृत विक्षेपे । करुणा दया । करुणः करुणाविषयः । करुण दैन्यम् । वृश् भरणे । वरुणः प्रचेताः । धंग धारणे । घरुणः धर्ता आयुक्तो लोकश्च । दृश् विदारणे । णी, दारुण उग्र ॥ १९६ ॥क्षः कित् ॥ १९७ ॥ क्षये इत्यस्मात् किदुणः प्रत्ययो भवति । क्षुणः व्याधि. क्षामः क्रोध उन्मत्तश्च ।।१९७॥ भिक्षणी ॥१९८॥ भिक्षेरुणः प्रत्ययो ङीश्च निपात्यते । भिक्षुणी तिनी ॥ १९८ ॥ गादाभ्यामेष्णक् ॥ १९९ ॥ आभ्यामेष्णक् प्रत्ययो भवति । मैं शब्दे । गेष्णः मेपः उदावा रगोपजीवी च । गेष्णं साम मुखं च । रात्रिगष्णः रङ्गोपजीवी । सुगेष्णा किन्नरी । डु दांग्क् दाने । देष्णः वाहु दानशीलश्च । चारुदेणः सात्यभामेयः । सुदेष्णा विराटपत्नी ॥१९९॥ दम्यमितमिमावापूधूगृहसिवस्यसिवितसिमसीणभ्यस्तः ॥२००॥ एभ्यस्तः प्रत्ययो भवति । दमूच् उपशमे । दन्तः दशनः हस्तिदंष्ट्रा च । अम गतौ । अन्तः अवसानम् धर्मः समीपं च । तमच काढायाम् । तन्तः खिन्नः । मांक माने । मातम् अन्तः प्रविष्टम् । वाक् गतिगन्धनयो । वातः वायुः । पूगश् पवने । पोतः नौः अग्निः बालश्च । धूग्श् कम्पने । धोतः धूमः शठः वातश्च । मृत् निगरणे । गतः श्वभ्रम् । जृष्च् जरसि । जतः प्रजननं राजा च । हसे इसने । हस्तः कर नक्षत्रं च । वसूच स्तम्भे । वस्तः छागः । असूच क्षेपणे । अस्तः गिरिः । तसूच उपक्षये । वितस्ता नदी । मसैच परिणामे । मस्त. मूर्धा। १ इणंक गतौ । एतः हरिणः वर्णः वायुः पथिकश्च ॥ २०० ॥ शीरीभूभूघृपाधागचित्यत्यन्त्रिपसिमुसिबुसिबिसिरमिधुर्विपूर्विभ्यः कित् ॥ २०१ ॥ एभ्य ।
किन तः प्रत्ययो भवति । शीक् स्वप्ने । शीतं स्पर्शविशेषः। रीश् गतिरेषणयो। रीतं सुवर्णम् । भू सत्तायाम् । भूतः ग्रहः। भूतं पृथिव्यादि । दुब् परितापे । दूतः
eenera escene
Page #557
--------------------------------------------------------------------------
________________
वचोहरः । मूङ् बन्धने । मूतः दध्यर्थं क्षीरे तक्रसेकः वस्त्रावेष्टनवन्धनम् आचमनी आलानं पाश: वन्धनमात्रं धान्यादिपुच । घुं सेचने । घृतं सर्वैः । पां पाने । पीतं वर्णविशेषः । डु धांगक् धारणे च । 'धाग" इति हिः । हितम् उपकारि । चितै संज्ञाने । चित्तं मनः । ऋक् गतौ । ऋतं सत्यम् । अञ्जौप् व्यक्तिम्रक्षणादिषु । अक्तः म्रक्षितः व्यक्तीकृतः परिमितः प्रेतश्च । पुसच् विभागे । पुस्तः लेख्यपत्रसंघातः लेप्यादिकर्म च । मुसच् खण्डने । मुस्ता गन्धद्रव्यम् । वुसच् उत्सर्गे । वस्तः हसनम् । विस प्रेरणे । विस्तं सुवर्णमानम् । रमिं क्रीडायाम् । सुरतं मैथुनम् । धुर्वे हिंसायाम् । धूर्तः शठः । पूर्व पूरणे । पूर्तः पुण्यम् ॥ २०९ ॥ लूम्रो वा ॥ २०२ ॥ आभ्यां तः प्रत्ययः स च किद्वा भवति । लुग्ग्छेदने । लूता क्षुद्रजन्तुः । लोतः वाष्पं लवनं वस्तः कीटजातिव । संत् प्राणत्यागे । मृतः गतप्राणः । मर्तः ऋषिः प्राणी पुरुषश्च ॥ २०२ ॥ सुसितनितुसेदीर्घश्व वा ॥ २०३ ॥ एभ्यः कित् तः प्रत्ययो दीर्घश्च वा भवति । पुंग्ट् अभिपवे । नृतः सारथिः । सुतः पुत्रः । पिग्द् वन्धने । सीता जनकात्मजा सस्यं हलमार्गश्च । सितः वर्णः वन्धश्च । तनूयी विस्तारे । तातः पिता पुत्रेष्टनाम च । ततं विस्तीर्ण वाद्यविशेपश्च । तुस शब्दे । तुस्तानि वस्त्रदशाः । तुस्ताः जटाः प्रदीपनं च ॥ २०३ ॥ पुतपित्तनिमित्तोत शुक्ततिक्त लिप्ससूर तमुहूर्तादयः ॥ २०४ ॥ एते कित्तप्रत्ययान्ता निपात्यन्ते । पूढो ह्रस्वच । पुत, स्फिक् । पीङस्तोऽन्तश्च । पित्तं मायुः । निपूर्वात् मिनोति च । निमित्तं हेतु दिव्यज्ञान च । उभेर्लुक् च । उत आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्रभावश्च । शुक्तं कल्कजातिः । ताडयतेस्तकतेस्तिजेर्वा तिक् च । तिक्तो रसविशेषः । लीयतेः पोऽन्तो ह्रस्वश्च । लितं श्लेषः अंसदेशश्च । मुपूर्वाद्रः सोदर्घव । सुरतः दमितो हस्ती अन्यो वा दान्तः । हुच्छेः मुश्च धात्वादिः ॥ मुहूर्तः कालविशेषः । आदिग्रहणादयुत नियुतादयो भवन्ति ॥ २०४ ॥ कृगो यङः ॥ २०५ ॥ करोतेर्यङन्तात् कित् तः प्रत्ययो भवति । चेक्रीयितः पूर्वाचार्याणां यमत्ययसंज्ञा ॥ २०५ ॥ इवर्णादिर्लुपि ॥ २०६ ॥ करोतेर्यङो लुपि इवर्णादिस्तः प्रत्ययो भवति । चर्करितं चर्करीतं यङ्लुवन्तस्याख्ये ॥ २०६ ॥ दृषभृमृशीय जिखलिवलिपर्विपच्यमिनमितमिदृशिहर्षि क कियोः ॥२०७॥ एभ्योऽतः प्रत्ययो भवति । हत आदरे । दरतः आदरः । पृक् पालनपूरणयोः । परत कालः । टुडभृंग पोषणे च । भरतः आदिक हिमवत्समुद्रमध्यक्षेत्रं च । मृत् प्राणत्यागे । मरतः मृत्युः अग्निः प्राणी च । शीङक स्वप्ने । शयतः निद्रालुः चन्द्रः स्वप्न. अजगरश्च । यजी देवपूजासँगतिकरणदान् । यजतः यज्वा अग्निश्च । खल संचये च । खलतः शीर्णकेशशिराः । वलि संवरणे । वलनः कुशूलः । पर्व पूरणे । पर्वतः गिरिः । डुपचष् पाके । पचत' अग्निः आदित्यः पालकः इन्द्रश्च । अम गतौ । अमतः मृत्युः जीवः आतङ्कश्च । णमं प्रहृत्वे । नमतः नटः देवः ऊर्णास्तरणं ह्रस्वश्च । तमूच् काङ्क्षायाम् । तमतः निर्वेदो आकाङ्क्षी धूमश्च । दृग्रं प्रेक्षणे । दर्शतः द्रष्टा अभिश्च । हर्य कान्तौ । हर्यतः वायुः अश्वः कान्तः रश्मिः यज्ञश्च । ककुड् गतौ । कङ्कतः केशमार्जनम् ॥ २०७ ॥ पृषिरञ्जि सिकिकाला वृभ्यः कित् ॥ २०८ ॥ एभ्यः किदतः मययो भवति । पृषू सेचने । पृषतः हरिणः । रजीं रागे । रजतं रूप्यम् । सिकिः सौत्रः सिकताः
Page #558
--------------------------------------------------------------------------
________________
२०.
श्रीमश
वालुका । कै शब्दे । कतः गोत्रकृत् । लांक आदाने । लता वल्ली । दृग्ट वरणे । व्रतं शास्त्रविहितो नियमः ॥ २०८ ॥ कृवृकल्यलिपिलिविलीलिलानाथिभ्य ॥ २१"S आतक् ॥२०९॥ एभ्य आतक् प्रत्ययो भवति । कृत विक्षेपे । किरातः शवरः। ग्ट वरणे। बातः समूहः उत्सेधजीविसंघश्च । कलि शब्दसंख्यानयोग कलातः ब्रह्मा।
अली भूषणादौ । अलातम् उल्मुकम् । चिलत् वसने । चिलाता म्लेच्छ। विलन् वरणे। विलातः शवाच्छादनवखम् । इलत् गत्यादौ ।इलातः नगः। लाक् आदाने । लातः मृत्तिकादानभाजनम् । नाङ उपतापैश्चर्याशीषु। नाथातः आहार प्रजापतिश्च॥२०९॥ दृश्यारुहिशोणिपलिभ्य इतः॥२१०॥ एभ्य इतः प्रत्ययो भवति । इंग् हरणे । हरितः वर्णः। श्यैङ् गतौ । श्येतः वर्णः मृगः मत्स्यः श्येनश्च । रुहं वीजजन्मनि । रोहितः वर्णः मत्स्यः मृगजातिश्च ॥ लत्वे, लोहितः वर्णः । लोहितम् असृक् । शोण वर्णगत्यो। शोणितं रुधिरम् । पल गतौ । पलितं श्वेतकेशः॥२१०॥ नत्र आपेः॥२११॥ नञ्पूर्वादा; व्याप्तावित्यस्मादितः प्रत्ययो भवति । नापितः कारुविशेषः ॥ २११ ॥ क्रुशिपिशिषिकुषिकुस्युचिभ्यः कित् ॥ २१२ ॥ एभ्यः किदितः प्रत्ययो भवति । क्रुशं आहानरोदनयो । कुशितं पापम् । पिशत् अवयवे । पिशितं मांसम् । पृषू सेचने । पृषितं वारिबिन्दुः । कुश् निष्कर्षे । कुषितं पापम् । कुसच् श्लेषे । कुसितः ऋषिः । कुसितम् ऋणं श्लिष्टं च । उचच समवाये । चितं स्वभावः योग्यं चिरानुयातं श्रेष्ठम् च ॥ २१२॥ हग ईतण ॥ २१३ ॥ हंग हरणे इत्यस्मादीत प्रत्ययो भवति । हारीतः पक्षी ऋषिश्च ॥ २१३ ॥ अदो भुवो डुतः ॥२१४॥ अद्पूर्वात् भुवो डुतः प्रत्ययो भवति। अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतमाश्चर्यम् ॥२१४॥ कुलिमयिभ्यामूतक् ॥२१॥ आभ्यामृतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलूताः जनपदः । मयि गतौ । मयूता वसतिः ॥ २१५ ॥ जीवेर्मश्च ॥२१६ ॥ जीव प्राणवारणे इत्यस्मादृतक् प्रत्ययो भवति मन्तादेशश्च । जीमूतः मेघः गिरिश्च ॥ २१६॥ करोतः च ।। २१७ ॥ कबृङ् वर्णे इत्यस्मादोतः प्रत्ययः पश्चान्तादेशो भवति । कपोतः पक्षी वर्णश्च ॥२१७॥ आस्फायडित ॥२१८|| आपर्वात स्फायैङ् वृद्धाविसस्मात् डिदोत. प्रसयो भवति । आस्फोता नाम ओषधिः ॥२१८॥ विशिभ्यामन्तः ॥ २१९ ॥ आभ्यामन्तः प्रत्ययो भवति । जृप्च् जरसि । जरन्तः भूतग्रामः वृद्धः महिपश्च । विशंत् प्रवेशने । वेशन्तः पल्वलम् वल्लभः अप्राप्तापवर्ग: आकाशं च ॥ २१९ ॥ रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि ॥ २२० ॥ एभ्य आशिषि टिदन्तः प्रत्ययो भवति । रुहं जन्मनि । रोहतात् रोहन्तः वृक्षः। रोहन्ती औषधिः ॥ टु नदु समृद्धौ । नन्दतात् नन्दन्तः सखा आनन्दश्च । नन्दन्ती सखी । जीव प्राणधारणे । जीवतात् जीवन्तः आयुष्मान् । जीवन्ती शाकः। अनक् पाणने । पाण्यात् माणन्तः वायुः रसायनं च । प्राणन्ती स्त्री ॥ २२० ॥ तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिगण्डिमण्डिनन्दिरेविभ्यः ।। २२१॥ एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । तृ प्लवनतरणयोः । तरन्तः आदित्यः भेकश्च । तरन्ती स्त्री । जिं अभिभवे । जयन्तः रथरेणुः ध्वज इन्द्रपुत्रः जम्बूद्वीपपश्चिमद्वारम् पश्चिमानुत्तरविमानं च । जयन्ती उदयनपितृष्वसा । भू सत्तायाम् । भवन्तः कालः । भवन्ती। वद व्यक्तायां वाचि । वदन्तः । वदन्ती । वहीं प्रापणे।
Page #559
--------------------------------------------------------------------------
________________
वहन्तः रथः अनड्वान् रथरेणुः वायुश्च । वहन्ती । वसं निवासे । वसन्तः ऋतुः । भासि दीप्तौ । भासन्तः सूर्यः । भासन्ती । गन्तोऽपि । भासयन्तः सूर्यः। अदंक भक्षणे । अदन्तः । अदन्ती । साधंट संसिद्धौ । साधन्तः भिक्षुः । ण्यन्तोऽपि । साधयन्तः भिक्षुः । साधयन्ती । मदैन् हर्षे । णौ, मदयन्तः ।
मदयन्ती पुष्पगुल्मजातिः । गड सेचने । गडन्त. जलदः । ण्यन्तोऽपि । गडयन्तः । गडयन्ती। गडु वदनैकदेशे ण्यन्तः । गण्डयन्तः मेषः । १९१ मडु भूषायाम् ण्यन्तः । मण्डयन्तः प्रसाधकः अलंकारः आदर्शश्च ॥ टु नदु समृद्धौ ण्यन्तः। नन्दयन्तः सुखकृत् राजा हिरण्यं सुखं च । नन्दयन्ती । रेजुङ् पथि 8
१ गतौ । रेवन्तः सूर्यपुत्रः । अनुक्तार्था धात्वर्थकाः ॥२२१॥ सीमन्तहेमन्तभदन्तदुष्यन्तायः ॥२२२ ॥ एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च ।।४ १६, सीमन्त- केशमार्गः ग्रामक्षेत्रान्तश्च । इन्तेहिनौतेर्वा हेम् च । हेमन्तः ऋतु । भन्दते लुक् च । भदन्तः निर्ग्रन्थेषु शाक्येषु च पूज्यः । दुर्योऽन्तश्च । दुष्यन्तः राजा ।।
आदिग्रहणादन्येऽपि ॥२२२॥ शकेरुन्तः ॥२२३॥ शक्लैट शक्तावित्यस्मादुन्तः प्रत्ययो भवति । शकुन्तः पक्षी ॥ २२३ ॥ कषेडित् ॥ २२४ ॥ कप हिंसायामि
त्येतस्मात् डिदुन्तः प्रत्ययो भवति । कुन्तः आयुधम् ॥ २२४ ॥ कमिमुगार्तिभ्यस्थः ॥२२५॥ एभ्यस्थः प्रत्ययो भवति । कमूङ् कान्तौ । कन्था १ प्रावरणम् नगरं च । मुङ् गतौ । प्रोय. प्रियो युवा शूकरमुखं घोणा च । - शब्दे । गाथा श्लोक. आर्या वा । कं गतौ । अर्थः जीवाजीवादिपदार्थः प्रयोजनम् १९
अभिधेयं धनं याच्या निवृत्तिश्च ॥ २२५ ॥ अवाद् गोऽच वा ॥ २२६ ॥ अवपूर्वाद्वायतेस्थ. प्रत्ययोञ्चान्तादेशो वा भवति । अवगयः अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्धाश्च ॥ २२६ ॥ नीनूरमितृतुदिवचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् ॥ २२७ ॥ एभ्य' कित थः प्रत्ययो भवति । णींग मापणे । नीथं जलम् । सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च । णूत स्तवने । नूथं तीर्थम् । रमि क्रीडायाम् । रथः स्यन्दनः । तृ प्लवनतरणयोः। तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च । तुदीत व्यथने । तुत्थं चक्षुष्यो धातुविशेषः ॥ वचंकू भाषणे । उक्थं शास्त्र सामवेदश्च । उक्यानि सामानि । रिचुपी विरेचने । रिक्थं धनम् । षिचीत् क्षरणे । सिक्थ मदनं पुलाकश्च । वोश्वि गतिद्धयोः । शूथः यज्ञप्रदेश । हनंक हिसागत्योः । हथः पन्थाः कालश्च । पां पाने । पीथं वालघृतपानम् अम्भः नवनीतं च । पीथः मकरः रविश्च । गोपूर्वात गोपीथः तीर्थविशेषः गोनिपानं जलद्रोणी कालविशेषश्च । गै शब्दे । अवगीथम् । यज्ञकर्मणि प्रातः शंसनम् उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानम् प्रथमोचारणं च ॥२२७॥ न्युभ्यां शीङः ॥२२८॥ निउद्पूर्वात शी स्वप्ने इत्यस्मात् कित्थः प्रत्ययो भवति । निशीथः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिटिभश्च ॥ २२८ ॥ अवभृनिक्रसमिण्भ्यः ॥ २२९॥ अवपूर्वाद्विभर्तेः निस्पूर्वादः सम्पूर्वादेतेश्च कित् थः प्रत्ययो भवति । अवभृथः यज्ञावसानं यज्ञस्नानं च । निक्रंथ. निकायः । निथं स्नानम् । समिथः संगमः गोधूमपिष्टं च । | समिथं समूहः ॥२२९॥ सणित् ॥२३०॥ सं गतावित्यस्मात णित् थः प्रत्ययो भवति । साथैः समूहः॥ २३० ॥ पथयूथगूथकुथतिथनिथसूरथादयः ॥२३॥
mohanimparanAmAAAAAAAAAAAAnantar
Page #560
--------------------------------------------------------------------------
________________
भीहेमश० ॥३२॥
एते थमत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च । पथः पन्थाः । यौतेर्तुवतेश्च दीर्घश्च । यूथं समूहः । गूथममेध्यं विष्ठा व । किरतेः करोतेर्वा कुश्च । कुथः कुथा वा आस्तरणम् । तनोतस्तिष्ठतेर्वा तिश्च । तिथः कालः । तिम्यतेस्तिथः प्रावृट्कालः । नयतेईस्खश्च । निथः पूर्वक्षत्रियः कालश्च । सुपूर्वाद्रः सौदीर्घय कित् च । सूरथ दान्तः । आदिग्रहणात निपूर्वाद्रौतेदीर्घत्वं च । निरूयः दिक् । निरूथं पुण्यक्रमनियतम् । एवं संगीथप्रगाथादयो भवन्ति ॥ २३ ॥ भूशीशपिशमिगमिरमिवन्दिवश्चिजीविपाणिभ्योऽथः ॥ २३२ ॥ एभ्योऽयः प्रत्ययो भवति । टुडु भुंगक् पोपणे च । भरथः कैकेयीसुतः आग्निः लोकपालश्च । शाक् स्वमे । मागथः अजगर. प्रदोपः मत्स्यः वराहश्च । शी आक्रोशे । शपथः प्रत्ययकरणम् आक्रोशश्च । शमूच् उपशमे । शमथः समाधिः आश्रमपदं च । गम्लं गतौ । गमयः पन्थाः पथिकश्च । रमि क्रीडायाम् । रमथः प्रहः । वदुङ्,स्तुखभिवादनयो । बन्दवः स्तोता स्तुत्यश्च । वच गतौ । वंचयः अध्वा । कोकिलः काक दम्भव । जीव प्राणधारणे। जीवथः अर्थवान् जलम् अन्नं वायुः मयूरः कूर्मः धार्मिकश्च । अन्न पाणने प्राणथः बलवान् ईश्वर प्रजापतिश्च ॥२३२॥ उपसर्गादसः॥ २३३ ॥ उपसर्गात्परस्पात् वसं निवास इत्यस्मादयः प्रत्ययो भवति । आवसथः गृहम् । उपवसयः उपवासः । संवसथः संवास । सुवसरः सुवासः । निवसथः निवासः ॥ २३३ ॥ विदिभिदिदिद्रुहिभ्यः कित् ॥ २३४ ॥ एभ्यः किदथः प्रययो भवति । विदक ज्ञाने । विदथ- ज्ञानी यज्ञः अध्वर्युः संग्राम ॥ भिद्रूपी विदारणे । भिदथः शर' । दृक् अश्वविमोचने । रुदथ वालः असत्त्वः श्वा च । द्रुहौच जिघांसायाम् । द्रुहथः शत्रुः ॥ २३४ ॥ रोवो ॥२३५॥ रुक् शब्दे इत्यस्मादयः प्रत्ययः स च किद्वा भवति । रुवथः शकुनिः शिशुश्च । वथः आक्रन्दः शब्दकारश्च ॥ २३५ ॥ जवृभ्यामूथः ॥ २३६ ॥ आभ्यायूथः प्रत्ययो भवति । जपच् जरसि । जरूया शरीरम् अग्रमांसम् अग्निः संवत्सरः मार्ग कल्मप च ॥ दृश् वरणे । वरूथः वर्म सेनाङ्गं वलसंघातच ॥ २३६ ॥ शाशपिमनिकनिभ्यो द् ॥ २३७ । एभ्यो दः प्रत्यत्यो भवति । शोंच तक्षणे । शादः कर्दमः तरुणतृणं मृदुः बन्धः सुवर्ण च । शपी आक्रोशे । शब्दः श्रोत्रग्राखोऽर्थः । मनिच ज्ञाने । गन्दः अलराः बुद्धिहीनश्च । कनै दीयादिषु । कन्दः मूलम् ॥ २३७ ॥ आपोऽप् च ॥ २३८ ॥ आप्लेट व्याप्तावियस्मादः प्रत्ययो भनति अस्य चाप इत्ययमादेशश्च । अन्दं वर्षम् ॥ २३८ ॥ गोः कित् ॥ २३९ ॥ गुंत पुरीपोत्सर्गे इत्पस्मात् किन दः प्रत्ययो भवति । गुदम् अपानम् ॥ २३९ ॥ वृतुकतुभ्यो नोऽन्तश्च ॥ २४ ॥ एभ्यः किन दः प्रसयो नकारश्चान्तादेशो भवति । दृग्ट् वरणे । वृन्दं समूहः । तुंक् वृत्त्यादिपु । तुन्दं जठरम् । कुंपदे । कुन्दः पुष्पजातिः। पुंग्टु अभिपवे । सुन्दा दानवः ॥ २४० ॥ कुसेरिदेदौ ॥ २४१ ।। कुसच श्लेपे इत्यस्मात् इद ईद इसेतो किती प्रययौ भवतः । कुसिदम् । ऋणम् । कुसीदं वद्धिजीविका ॥ २४१ ॥ इग्यविभ्यामुदः॥ २४२ ॥ आभ्यामुद प्रत्ययो भवति । इगु गतौ । इगुदः वृक्षजातिः । अब गतौ । अर्बुदः पर्वतः अक्षिव्याधिः संख्याविशेषश्च । निपूर्वात् न्यर्बुदम् संख्याविशेषः ॥ २४२ ॥ ककर्णिद्वा ॥ २४३ ॥ ककि लौल्ये इत्यस्मादुदः प्रत्ययः स च णिद्वा भवति । काकुदं
Page #561
--------------------------------------------------------------------------
________________
whererekaceerceneurewereener
तालु । ककुदं स्कन्धः ॥ २४३ ॥ कुमुदबुद्धदादयः ॥ २४४ ॥ एते उदप्रत्ययान्ता निपात्यन्ते । कमेः कुम् च । कुमुदं कैरवम् । बुन्देः कित् वोऽन्तश्च । बुद्धदः | जलस्फोटः । बुहृदं नेत्रजो व्याधिः । आदिग्रहणात दुहीक क्षरणे प्रत्ययादेरत्वे, दोहद अभिलापविशेषः । एवमन्येऽपि ॥२४४॥ ककिमकिभ्यामन्दः ॥२४५ ॥ आभ्यापक प्रत्ययो भवति । ककि लौल्ये । मकिः सौत्रः । ककन्दः मकन्दश्च राजानौ । यकाभ्यां निर्वृत्ता काकन्दी माकन्दी च नगरी ॥ २४५॥ कल्यलिपुलिकुरिकुमिलिभ्य इन्दम् ॥ २४६ ॥ एभ्य इन्दक् प्रत्ययो भवति । कलि शब्दसंख्यानयोः। कलिन्दः पर्वतः । यतो यमुना प्रभवति । अली भूषणादौ । अलिन्दः प्रयापः राजस्थानं च । पुल महत्त्वे। पुलिन्दः शवर। कुरत् शब्दे । कुरिन्दः धान्यमलहरणोपकरणम् तेजनोपकरणं च । कुणन शब्दोपकरणयो। कुणिन्दः म्लच्छ: गन्दार ॥ मण शब्दे । मणिन्द अश्ववल्लवः ॥ २४६ । कुपेवं च वा ॥ २४७ ॥ कुपच क्रोधे इत्यस्मादिन्दक् प्रत्ययो वश्चान्तादेशो वा गवति । कुपिन्दः कुमेन्डा तन्तुबायः ॥२४७॥ पृपालभ्यां णित् ॥२४८॥ आभ्यां णिदिन्दक् प्रत्ययो भवति । पृश् पालनपूरणयोः। पल गती। पारिन्दः। पालिन्द । द्वावपि वृक्षगाथको । पारिलो कुख्यः पूज्यश्च । पालिन्दो नृपतिः। रक्षकश्चेत्येके ॥२४८॥ यमेरुन्दः ॥२४९॥ यमूं उपरमे इत्यस्मादुन्द प्रत्ययो भवति । यमुन्दः सन्त्रियविशपः ॥ २४९ ॥ सुईजन्दकुकुन्दौ ॥ २५० ॥ मुच्छंती मोक्षणे इयस्मात् डित् उकुन्दः किदुकुन्दश्च प्रत्ययौ भवतः । मुकुन्दः विष्णुः । मुचुकुन्दः राजा वृक्षविशेपश्च ॥ २५० ।। ॥ कल्पनियांधः॥ २५१ ॥ आभ्यां धः प्रत्ययो भवति । स्कन्दं गतिशोपणयो । स्कन्धः वाहुमूर्धा ककुदं विभागश्च । बाहुलकात् दस्य लुक् । अम गतौ । अन्धः पशुविकलः ॥ २५१ ॥ नेः स्यतेरधक ॥ २२॥ निपूर्वात पोच् अन्तकर्मणि इत्यस्मादधक् प्रत्ययो भवति । निषधः पर्वत । निषधा जनपदः ॥ २५२ ॥ मङ्गेलमुक च ॥५३॥ मगु गतावित्यरमादधक् प्रत्ययो नकारस्य च लुम् भवति । मगधाः जनपदः ॥२५३।। आरगेर्वधः॥२५४॥ आङपूर्वाद्गे शङ्कायामित्यस्मादृशः प्रत्ययो भवति । आरग्वधः वृक्षजाति ॥२५४ ॥ पराच्छो डित् ॥ २५५ ॥ परपूर्वात् शृश् हिंसायामियस्मात् डित् वधः प्रत्ययो भवति । परश्वध आयुधजातिः ॥२५५।। इवेरुधन ।।२५६॥ इवत् इच्छायामित्यस्माद्धक् प्रत्ययो भवति । इषुधः याचा ॥२५६॥ कोरन्धः ॥२५७।। कुंड शब्दे इखस्मादन्धः प्रत्ययो भवति । कवन्धः छिन्नमूर्धा देह ॥ २५७ ॥ प्याधापन्यनिस्वादिस्वपिवस्थज्यतिसिविभ्यो नः ॥ २५८ ॥ एभ्यो न प्रत्ययो भवति । प्यै वृद्धो । प्यानः समुद्रः चन्द्रश्च । दुधांगक धारणे च । धाना भृटो यवः अङ्कुरश्च । पनि स्तुती । पन्नं नीचैः करणम् सनं जिह्वा च । अनक् प्राणने । अन्नं भक्तम् आचारश्च । वदि आस्वादने । स्वन्नं रुचितम् ॥ विष्वपंक् शये | स्वप्नः मनोविकारः निद्रा च । वसं निवासे । वस्नं वासः मूल्यम् मेम् आगमश्च । अज क्षेपणे च । वेनःप्रजापतिः ध्यानी राजा वायुः यज्ञः प्राज्ञः मूर्खश्च । अत सातत्यगमने । अनः आत्मा वायुः मेघः प्रजापतिश्च । षिवूच उतौ । स्योनं सुखम् तन्तुबायसूत्रसंतान समुद्रः सूर्यः रश्मिः आस्तरणं च ॥ २५८ ॥ पसेर्णित् ॥ २५९ ॥ पसक् स्वप्ने इत्यस्मात् णित् नः प्रत्ययो भवति । सास्ना गोकण्ठावलम्बि चर्म निद्रा च
correMecrackscreerodrecrococence
Page #562
--------------------------------------------------------------------------
________________
॥३३॥
Padmaavat
IS ॥२५९॥ रसे॥२६०॥ रस शब्दे इत्यस्मान्नः प्रत्ययो हिदा भवति । रास्ना धेनुः ओपधिजातिय । रस्नं द्रव्यजातिः। रस्ना जिड़ा । रस्न. तुरङ्गः दण्ड श्च ॥२६०।।
जीणशीदीवुध्यविमीभ्यः कित् ॥ २६१॥ एभ्यः कित् नः प्रत्ययो भवति । जि अभिभवे । जिनः अर्हन् बुद्धश्च । इणक गतौ । इनः स्वामी संनिपातः ईश्वरः राजा सूर्यश्च । शीङ् स्वमे । शीन पीलुः । दीडच् क्षये । दीन. कृपणः खिन्नश्च । वुधिंच ज्ञाने । वुनः मूलं पृष्टान्तः रुद्रश्च । अब रक्षणादौ । उनम् अपरिपूर्णम् । मीर हिसायाम् । मीनः मत्स्यः राशिव ॥ २६१ ॥ सेवा ॥ २६२ ॥ पिगटू बन्धने इसस्मात् नःमत्ययः स च किदा भवति । सिनः काय: वर वन्धश्च । सेना चमूः ॥२६२॥ सोरू च ॥ २६३ ॥ पुंग्ट् अभिपवे इत्यस्मान्नः प्रत्यय ऊकारश्चान्तादेशो भवति । सूना घातस्थानम् दुहितापुत्र. प्रकृतिः आघाटस्थान च ॥ २६३ ॥ रमेस्त च ॥ २६४ ॥ रमि क्रीडायामित्यस्मात् नः प्रत्ययस्तश्चान्तादेशो भवति । रत्रं वज्रादि ॥ २६४ ॥ क्रुशेवृद्धिश्च ॥ २६५ ॥ क्रुशं आदानरोदनयोरिसस्मात् नः प्रत्ययोऽस्य च वृदिर्भवति । क्रौश्नः श्वापद ॥ २६५ ॥ युसुनिभ्यो माङो डित् ॥ २६६ ॥ युनिपूर्वात् मां मानशब्दयोरित्यस्मात् डित् न प्रत्ययो भवति । युम्नं द्रविणम् । सुम्नं सुखम् । निम्नं नतम् ॥ २६६ ॥ शीङ सन्वत् ॥ २६७ ॥ शी स्वप्ने इत्यस्मात् डित् नः प्रत्ययः स च सन्वद्भवति । शिश्नं शेषः ॥२६७ ।। दिननग्नफेनचिह्नबनधेनस्तेनच्यौनादयः ॥ २६८॥ एते नमत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च । दिनम् अहः । नज़पूर्वाद्वसर्गोऽन्तो धातो च । न वस्ते नमः अवसन । फणेः फले. स्फायेर्वा फेभावश्च । फेनः बुद्भुदसंघातः । चहेरिचोपान्त्यस्य । चिह्नमभिज्ञानम् । बन्धेव्रध्च । अनः रविः प्रजापतिः ब्रह्मा स्वर्गः पृष्ठान्तश्च । धयतेरेत्वं च । धेना सरस्वती माता च । धेनः समुद्रः । ईत्वं चेत्येके । धीना । स्त्यायेस्ते च । स्तेनः चौरः। च्यवतेवृद्धिः कोऽन्तश्च । च्योक्नमक्षस्थानम् अनुजः क्षीणमपुण्यश्च । पौक्नी कांस्यादिपात्री । आदिशब्दादन्येऽपि ॥ २६८ ॥ य्वसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिहिवद्यादेरनः ॥ २६९ ॥ एभ्योऽन. प्रत्ययो भवति । युक् मिश्रणे | यवनाः जनपदः । यवनं मिश्रणम् । असूच क्षेपणे । असनः बीजकः । रसण आस्वादनस्नेहनयोः । रसना जिला । रुचि आभिमीसा च । रोचना गोपित्तम् । रोचनः चन्द्रः । विपूर्वाद्रोचतेः विरोचनः अग्निः सूर्यः इन्दुः । दानवश्च । जि अभिभवे । जयनम् ऊर्णापटः । टु मस्जीत शुद्धौ । मन्जनं स्नानं तोयं च । देव देवने । देवनः अक्षः कितवश्च । स्यन्दौङ स्रवणे । स्यन्दनः रथः । चदु दील्यालादनयोः । चन्दनं गन्धद्रव्यम् । मदुङ् स्तुत्यादौ । मन्दनं स्तोत्रम् । मडु भूषायाम् । मण्डनमलंकारः । मदैच् हर्षे । मदनः वृक्षः कामः मधूच्छिष्टं च । | दई भस्मीकरणे । दहनः अग्निः । वहीं पापणे । वहनं नौः । आदिग्रहणात् पचे पचनः अमिः । पुनातेः पवनः वायुः । विभतेः भरणं साधनम् । नयतेनयनं नेत्रम् ।
शुतेः द्योतनः आदियः। रचेः रचना वैचित्र्यम् । गृजेः गृजनम् अभक्ष्यद्रव्यविशेषः। प्रस्कन्दनः प्रपतनः इत्यादयो भवन्ति॥२६९॥ अशो रश्चादौ ॥२७०॥ अशौटि व्याप्तावित्यस्मात् अनः प्रत्ययो भवति आदौ रेफश्च। रशना मेखला । रशिमेके प्रकृतिसुपादेशान्ति । सा च राशिरवानाराम इत्यत्र प्रयुज्यते इत्याहुः॥२७०||उन्देर्नलुक् च ॥
Page #563
--------------------------------------------------------------------------
________________
Karee
२७१॥ उन्दैप केदने इत्यस्मात् अन प्रत्ययो नलोपश्च भवति । ओदनः भक्तम् ॥२७१॥ हनेर्घतजधौ च ॥२७२॥ हनक हिसागत्योरित्यस्मादन. प्रत्ययो घतजधावित्यादशौ चास्य भवतः। घतनः रङ्गोपजीवी पापकर्मा निर्लजश्च। जघनं श्रोणि ॥२७॥तुदादिवृजिरञ्जिनिधाभ्यः कित्।।२७३॥ एभ्यः किदनः प्रत्ययो भवति । तुदीत् व्यथने । तुदनः। क्षिपीत् प्रेरणे । क्षिपणः । सुरत् ऐश्वर्यदीप्यो । सुरणः । बुधिच बोधने । बुधनः । पिवच् उतौ । सिवनः। एपां यथासंभवं कारकमच्यते । लवुङ अवलंसने । लम्बनः शकुनिः । वृजैकि वर्जने । जिनमन्तरिक्षम् निवारणं मुण्डनं च । रजी रागे । रजनं हरिद्रा। महारजनं कुसुम्भम् । रजनः रङ्गविशेषः । डु धांगक धारणे च | निधनमवसानम् ॥ २७३ ।। सूधभूभ्रस्जिभ्यो वा ॥२७४।। एभ्योऽन प्रत्ययो भवति स च किद्रा । पूत् प्रेरणे । सुवनः अङ्कुरः आदित्यः प्रादुर्भावश्च । सुवनं चन्द्रप्रभा । सवनं यज्ञः पूर्वाहापराहमध्याह्नकालश्च । त्रिपवणम्। धृव विधूनने । धुवनः धूमः वायुः अग्निश्च। धुवनम् एधः। भू सत्तायाम्। भुवनं जगत् । भवनं गृहम् । भ्रस्नीत् पाके । भृज्जनम् अन्तरिक्षम् अम्बरीपः पाकश्च । भ्रज्जनः पावकः ॥ २७४ ॥ विनगगनगहनादयः ॥ २७५ ॥ एते किदनप्रत्ययान्ता निपात्यन्ते । विदु अवयवे नलोपश्च । विदनः गोत्रकृत् । गमेर्ग च । गगनम् आकाशम् । गाहौङ् विलोडने इस्वश्च । गहनं दुर्गमम् । आदि
शब्दात् काश्चनकाननादयो भवन्ति॥२७॥ संस्तुस्पृशिमन्थेरानः ॥२७६|| संपूर्वात् स्तोः स्पृशेश्च सम्पूर्वाभ्यां वा स्तुस्पृशिभ्यां मन्येश्चानः प्रत्ययो भवति । युगक १ स्तुतौ । संस्तवानः सोमः होता महर्षिः वाग्मी च । स्पृशत् स्पर्शे । स्पर्शानः मनः। संस्पर्शानः मनः अग्निश्च । मन्थश् विलोडने । मन्थानः खजकः॥२७६॥युयुजियु-१७
धिबुधिमृशिदशीशिभ्यः कित् ॥ २७७ ॥ एभ्यः किदानः प्रत्ययो भवति । युक् मिश्रणे । युवानः तरुणः। युनूंगी योगे । युजानः सारायः। युरिंच संप्रहारे । १ युधानः रिपुः। बुधिच ज्ञाने । बुधान आचार्यः पण्डितो वा । मृशंत आमर्शने । मृशानः विमर्शकः। दृशृं प्रेक्षणे । दृशानः लोकपालः। युनादेप्रसिद्धका एते । ईशिक ऐश्वर्ये । ईशानः ईश्वरः।२७७॥ मुमुचानयुयुधानशिश्विदानजुहुराणजिहियाणाः॥२७८॥ एते किदानप्रत्ययान्ता निपात्यन्ते । मुचेद्विवंच । मुमुचान मेघः। एवं
युधिंच संमहारे। युयुधानः साहसिकः राजा च कश्चित् । विताङ् वर्णे । अस्य दश्च । शिविदानः दुराचारो द्विजः । हुच्छो कौटिल्ये अस्यान्तलुक् च । जुहुराणः कठि| नहृदयः कुटिल: अग्निः अध्वर्यु अनड्डांश्च । हींक लज्जायाम् । जिहियाणः नीतिमान् । सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके ॥ अन्ये तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं, तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः ॥२७८॥ ऋचिरञ्जिमन्दिसह्यहिभ्योऽसानः ॥२७९।। एभ्योऽसानः प्रत्ययो भवति । ऋजङ् भर्जने । ऋजसानः महेन्द्रः मेघ. श्मशानं च । रजी रागे । रजसॉनः मेघः धर्मश्च । मदुङ् स्तुत्यादिपु । मन्दसानः हंसः चन्द्रः सूर्यः जीवः स्वप्नः अग्निश्च । पहि मर्पणे । सहसानः दृढः मयूरः यजमानः क्षमावांश्च । अर्ह पूजायाम् । अहंसानः चन्द्रः तुरंगमञ्च ॥२७९॥ रुहियजेः कित् ॥ २८० ॥ आभ्यां किदसानः प्रत्ययो भवति । रुहं जन्मनि । रुहसानः विटपः । यजी देवपूजादौ । इजसानः धर्मः ॥ २८० ॥ वृधेर्वा ॥ २८१ ॥ वृधेरसानः प्रत्ययः किद्वा भवति ।
ementencetrender
Page #564
--------------------------------------------------------------------------
________________
श्रीमश
वृधद वृद्धौ । बुधसानः गर्भः । वर्धसानः गिरिः मृत्युः गर्भः पुरुपश्च ॥ २८१ ॥ श्याकठिखलिनल्यविकुण्डिभ्य इनः ॥ २८२ ॥ एभ्य इनः पं० प्रत्ययो भवति । श्यैा गतौ । श्येनः पक्षी अभिचारयज्ञश्च । कठ कृच्छ्रजीवने । कठिनममृदु । खल संचये च । खलिनम् अवमुखसंयमनम् । णल गन्ये । नलिनं पमम् । अव रक्षणादौ । अविनं जलं मृगः नाशः अग्निः राजा अध्वर्युः विधानं गुप्तिश्च ॥ कुडुङ्दाहे । कुण्डिनः ऋषिः । कुण्डिन नगरम् ॥ २८२ ॥ वृजितुहिपुलिपुटिभ्यः कित् ॥ २८३ ॥ एभ्यः किदिनः प्रत्ययो भवति । वृजकि वर्जने । वृजिनं पापं कुटिल च । तुहु अदने । तुहिनम् हिसमन्धकारश्च । पुल महत्वे । पुटत संश्लेपणे । पुलिनं पुटिनं च नदीतीरं वालुकासंघातश्च ॥ २८३ ॥ विपिनाजिनादयः ॥ २८४ ॥ विपिनादयः शब्दाः किदिनप्रत्ययान्ता निपात्यन्ते । टु वी बीजसंताने दुवेपृङ् चलने इत्यस्य वा इच्चोपान्त्यस्य । विपिनं गहनम् अब्ज जलदुर्ग च । अज क्षेपणे च । अस्य बीभावाभावश्च अजिनं चर्म । आदिग्रहणादन्येऽपि ॥ २८४ ॥ महेर्णिदा ॥ २८५ ॥ मह पूजायामित्यस्मादिनः प्रत्ययः स च किद्वा भवति । माहिनं राज्यं बल च । महिनं राज्यं शयनं च । महिनः माहात्म्यवान् ॥ २८५ ॥ खलिहिंसिभ्यामीनः ॥२८६॥ आभ्यामीनः प्रत्ययो भवति । खल संचये च । खलीनं कवियम् । हिसुप् हिंसायाम् ।। हिंसीनः श्वापदः ॥ २८६ ॥ पठेर्णित् ॥ २८७ ॥ पठ व्यक्तायां वाचीत्यस्मात् णिदीनः प्रत्ययो भवति । पाठीनः मत्स्यः ॥२८७॥ यम्यजिशक्यर्जिशीयजितृभ्य उनः ॥ २८८ ॥ एभ्य उनः प्रत्ययो भवति । यमूं उपरमे । यमुना नदी । अज क्षेपणे च । वयुनं विज्ञानम् अङ्गं च । वयुनः विद्वान् चन्द्रः यज्ञश्च । शक्लंट शक्तौ । शकुनः पक्षी । अर्ज अर्जने । अर्जुनः ककुभः वृक्षविशेषः पार्थः श्वेतवर्णः श्वेताश्वः कार्तवीर्यश्च । अर्जुनी गौः । अर्जुनं तृणं श्वेतमुवर्ण च ॥ शी स्वप्ने । शयुनः अजगरः । यजी देवपूजादौ । यजुना क्रतुद्रव्यम् । तृ प्लवनतरणयोः । तरुणः समर्थः युवा वायुश्च । ऋफिडादित्वाल्लत्वे, तलुनः ॥ २८८ ॥ लपेः श च ॥ २८९ ॥ लपी कान्तावित्यस्मादुनः प्रत्ययः तालव्यः शकारश्चान्तादेशो भवति । लशुनं कन्दजातिः ॥२८९॥ पिशिमिथिक्षुधिभ्यः कित् ॥२९०॥ एभ्यः किदुनः प्रययो भवति । पिशव अवयवे । पिशुनः खलः । पिशुन मैत्रीभेदकं वचनम् । मिश्रृङ् मेघाहिंसयोः । मिथुनं सीपुसद्वन्द्वम् राशिश्च । क्षुधंच बुभुक्षायाम् । क्षुधनः कीटकः ॥२९०॥ फलेगोऽन्तश्च ॥२९१॥ फल निष्पत्तौ इत्यस्मादुनः प्रत्ययो गश्चान्तो भवति । फल्गुनः अर्जुनः । फल्गुनी नक्षत्रम् ॥२९॥ वीपतिपटिभ्यस्तनः ॥२९२॥ एभ्यस्तनः प्रत्ययो भवति । वीक् भजनादौ । वेतनं भृतिः । पत्लु गतौ । पत्तनम् । पट गतौ । पट्टनम् । द्वावपि नगरविशेषौ 'पट्टनं प्रकटैगम्यं घोटकैनौंभिरेव च । नौभिरेव तु यद्गम्यं पत्तनं तत्प्रचक्षते ॥ २९२ ॥ पृपूभ्यां कित् ॥ २९३ ॥ आभ्यां कित् तनः पत्ययो भवति । पृङ्त व्यायामे। पृतना सेना । पूग्श् पवने । पूतना राक्षसी ॥ २९३ ॥ कृत्यशोभ्यां लक् ॥ २९४ ॥ आभ्यां स्नक् प्रत्ययो भवति । कृतैत् छेदने । कृत्स्नं सर्वम् ।। अशोटि व्याप्तों । अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च ॥ २९४ ॥ अर्तेः शसानः ॥ २९५ ॥ ऋक् गतावित्यस्मात्तालव्यादिः शसानः प्रत्ययो भवति ।
Page #565
--------------------------------------------------------------------------
________________
अर्शसानः पन्थाः इवुः अग्निश्व || २९५ || भाषाचणिचमिविषिसृपतृशीतल्यलिशामिरमिवपिभ्यः पः ॥ २९६ ॥ एभ्यः पः प्रत्ययो भवति ॥ भांक् दीप्तौ । भाप आदित्यः ज्येष्ठश्च भ्राता । पांं रक्षणे । पापं कल्मषम् । पापः चोरः । चण हिंसादानयोश्च । चण्पा नगरी । चण्पः वृक्षः । चमू अदने । चम्पा नगरी । विपुलंकी व्याप्तौ । वेष्पः परमात्मा स्वर्ग आकाशथ । निपूर्वात् निवेषः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च । स्रं गतौ । सर्पः अहिः । पृश् पालनपूरणयोः । पर्पः पुत्रः शंखः समुद्रः शस्त्रं च । तु पुत्रनतरणयोः । तर्पः उडुपः नौश्च । शीङ्क स्वमे । शेषः पुच्छम् । तलण् प्रतिष्ठायाम् । तल्पं शयनीयम् अङ्गं द्वाराः युद्धं च । अली भूषणादौ । अल्पं स्तोकम् । शच् उपशमे । शम्पा विद्युत् काञ्ची च । विपूर्वाद्विशम्पः दानवः । रमि क्रीडायाम् । रम्पा चर्मकारोपकरणम् | sant वtriant । वयः पिता ॥ २९६ ॥ मुकुरुतुच्युस्त्वादेरुच ॥ २९७ ॥ एभ्यः पः ऊकारश्चान्तादेशो भवति । युक् मिश्रणे । यूपः यज्ञपशुवन्धनकाष्ठम् । पुंग्द् अभिपवे । नः मुद्रादिभित्ततः । कुक शब्दे । कूपः महिः । रुक् शब्दे । रूपं श्वेतादि लावण्यं स्वभावश्च । तुक् हत्त्यादौ । तुप आयतनविशेषः । च्युंङ् गतौ । च्यूपः आदित्यः वायुः संग्रामथ । टुंग्क् स्तुतौ । स्तूपः वोधिसत्त्वभवनम् उपायतनं च । आदिशब्दादन्येऽपि ॥ २९७ ॥ कृशृटभ्य ऊर् चान्तस्य ॥ २९८ ॥ एभ्यः पः प्रत्ययोऽन्तस्य च ऊर्भवति । कृत् विक्षेपे । कूपम् भ्रूमध्यम् । शृश् हिसायाम् । शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च । टं गतौ । सूर्पः भुजंगमः मत्स्यजातिश्च ॥ २९८ ॥ शदिवाधिखनिनेः च च ॥ २९९ ॥ एभ्यः पः प्रत्ययः पश्चान्तादेशो भवति । शल शातने । शष् बालतृणम् । शप हिसायामित्यस्य वा रूपम् ॥ वाधृङ् रोटने । वाप्पः अश्रु धूमाभासं च मुखपानीयादौ । खनूग् अवदारणे । खष्पः बलात्कारः दुर्मेधाः कूपश्च । खष्पं खलीनं जनपद विशेषः अङ्गारश्च । हर्नक् हिसागत्योः । हृष्पः प्रावरणजातिः ॥ २९९ ॥ पम्पाशिल्पादयः ॥ ३०० ॥ पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते । पांक् रक्षणे मोऽन्तो ह्रस्वश्च । पम्पा पुष्करिणी । शीलयतेः शलतेः शेतेर्वा शिलादेशच । शिल्पं विज्ञानम् । आदिग्रहणादन्येऽपि ॥ ३०० ॥ क्षुपिपूभ्यः कित् ॥ ३०९ ॥ एभ्यः कित् पः प्रत्ययो भवति । दुक्षुक् शब्दे । क्षुपः गुच्छः । चुप मन्दायां गतौ । चुप्पं मन्दगमनम् । पूग्श् पवने । पूपः पिष्टमयः ॥ ३०९ ॥ नियो वा ॥ ३०२ ॥ णीम् प्रापणे इसस्मात् पः प्रत्ययो भवति स च किद्वा । नीपः वृक्षविशेषः ( कदम्बः ) । नेपः नयः पुरोहितः वृक्षः भृतकश्च । नेपमुदकं यानं च ॥ ३०२ ॥ उभ्यवेलुक् च ॥ ३०३ ॥ आभ्यां कि पः प्रत्ययो लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप अप च अव्यये ॥ ३०३ ॥ दलिवलितलिखजिध्वजिकचिभ्योऽपः ॥ ३०४ || एभ्योऽपः प्रत्ययो भवति । दल विशरणे । दलपः प्रहरणम् रणमुखम् विदलदल - विशेषश्च । दलपं व्रणमुखत्राणम् । वलि संवरणे । वलपः कर्णिका । तलण् प्रतिष्ठायाम् । तलपः हस्तमहारः । खज मन्थे । खजपः मन्थः । खजपं दधि घृतम् उदकं च। ध्वज गतौ । ध्वजपः ध्वजः । कचि बन्धने । कचपः शाकपर्ण बन्ध || ३०४ || भुजकुतिकुटि विटिकुणि कुष्युषिभ्यः कित् ॥ ३०५ ॥ एभ्यः किदपः
Page #566
--------------------------------------------------------------------------
________________
भीडमन ॥ ३५॥
प्रत्ययो भवति । भुजप् पालनाभ्यवहारयोः । भुजपः राजा यजमानपालनादग्निश्च । कुतिः सौत्रः । कुतपः छागलोम्नां कम्बलः आस्तरणं श्राद्धकालश्च । कुटत् ११ कौटिल्ये । कुटपः प्रस्थचतुर्भागः नीड च शकुनीनाम् । विद् शब्दे । विटपः शाखा । कुणत् शब्दोषकरणयोः । कुणपः मृतकं कुपितं शब्दार्थसारूप्यं च । कुपश् । निफ। कुपपः विन्यः संदंशश्च । उपू दाहे । उपपः दाहः सूर्यः वन्हिश्च ॥ ३०५॥ शंसे श इचातः ॥ ३०६ ॥ शंम् स्तुतौ चेत्यस्मादपः प्रसयस्तालव्यः शकारोऽन्तादेशोऽकारस्य चेकारो भवति । शिशपाः वृक्षविशेषः ॥ ३०६॥ विष्टपोलपवातपादयः ॥ ३०७ ॥ विष्टपादयः शब्दा किदपप्रत्ययान्ता निपात्यन्ते । विपेस्तोऽन्तश्च । विष्टपं जगत् सुकृतिनां स्थानं च । बलेरुल् च । उलपं पर्वतणम् पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च । वातपः ऋपिः । आदिग्रहणात् खरपादयो भवन्ति ॥ ३०७ ॥ कलेरापः ॥३०८ ॥ कलि शब्दसंख्यानयोरित्यस्मादापः प्रत्ययो भवति । कलापः काञ्ची समूहः शिखण्डश्च ॥३०८ ॥ विशेरिपक् ॥ ३०९ ॥ विशंत् भवेशने इत्यस्मादिपक् प्रत्ययो भवति । विशिप राशिः। विशिषं तृणं वेश्म आसनं पद्मं च ॥३०९॥ दलेरीपो दिल् च ॥ ३१०॥ दल विशरणे इत्यस्मादीपः प्रत्ययो भवति दिल् चास्यादेशो भवति । दिलीपः राजा ॥ ३१० ॥ उडेरुपक् ॥ ३११ ॥ उड् संघाते इत्यस्मात् सौत्रादुपक् प्रत्ययो भवति । उडुपः प्लवः । जपादित्वात् बत्वे । उडुवः ॥ ३११ ॥ अश ऊपः पश्च ॥ ३१२ ॥ अशौटि व्याप्तावित्यस्मादपः प्रययः पश्चान्तादेशो भवति । अपूपः पकानविशेपः ॥ ३१२ ॥ सतैः षप ॥ ३१३ ॥ सं गतावित्यस्मात् पपः प्रत्ययो भवति । सर्पपः रक्षाघ्नं द्रव्यम् शाक च ॥३१३॥ रीशीभ्यां फः ॥३१४॥ आभ्यां फः प्रत्ययो भवति । रीच् श्रवणे । रेफः कुत्सितः । शीफू स्वप्ने । शेफः मेः ॥३१॥ कलिगलेरस्योच॥३१५॥ आभ्यां फाप्रत्ययोऽस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने । कुल्फः गुल्फः जाङ्घिसंधिः। गुल्फः पदोपरिग्रन्थिः ॥३१५॥ गफकफशिफाशोफादयः ॥३१६॥ शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च इस्वश्च । शफः खुरः प्रियंवदश्च कफः श्लेष्मा । श्यतेरित्वमो-४ त्वं च । शिफा वृक्षजटा । शोफः श्वयथुः खुरश्च । आदिशब्दात रिफानफामुनफादयो भवन्ति ॥३१६॥ वलिनितनिभ्यां वः ॥३१७॥ वलि संवरणे निपूर्वोच्च तनूयी विस्तारे इत्यस्माच वः प्रत्ययो भवति । वल्वः वृक्षः । नितम्बः श्रोणिः पर्वतैकदेशः नटश्च ॥३१७॥ शम्यमेणिद्वा ॥३१८॥ आभ्यां वः प्रत्ययः स च णिद्वा भवति । शमूच् उपशमे । शम्वः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अस्त्रिं च । शम्बशाम्बौ जाम्बवतेयौ । अम्बा माता । आम्बः अपह्नवः ॥३१८॥ शल्यलेरुचातः॥३१९॥ आभ्यां वः प्रत्ययोऽकारस्य चोकारो भवति । पलफलशल गतौ । शुल्वं ताम्रम् । अली भूषणादौ । उल्वं रजतम् गर्भवेष्टनम् । शुल्वं बम्भ्रुः तरक्षुश्च ॥ ३१९ ॥ तुम्बस्तम्बादयः ॥ ३२० ॥ तुम्बादयः शब्दा वमत्ययान्ता निपात्यन्ते । ताम्यतेरत उत्त्वं च । तुम्बम् अलाबु चक्राङ्गं च । स्तम्भेलक् च । स्तम्बः तृणं विटपः संघातः अङ्कुरसमुदायः स्तवकः पुष्पापीडश्च । आदिग्रहणात् कुशाम्पादयो भवन्ति ॥ ३२० ॥ कृकडिकटिवटेरम्ब ॥ ३२१ ॥ एभ्योऽम्बः प्रत्ययो भवति ।
Page #567
--------------------------------------------------------------------------
________________
37373237
डुकं करणे । करम्बः दध्योदनः दधिसक्तवः पुष्पं च । कडत् मदे । कडम्बः जातिविशेषः जनपदविशेषश्च । कटे वर्षावरणयोः । कटम्वः पकान्नविशेषः वादित्रं च । कडम्बकटम्बौ वृक्षौ च । वट वेष्टने । वटम्बः शैलः तृणपुत्रश्च ॥ ३२९॥ कदेर्णिद्वा ॥ ३२२|| कद वैकृव्ये इत्यस्मात् सौत्रादम्बः प्रत्ययः स च णिद्वा भवति । कादम्बः हंसः । कदम्बः वृक्षजातिः || ३२२ || शिलविलादेः कित् ॥ ३२३ ॥ शिलादिभ्यः किदम्वः मत्ययो भवति । शिलत् उच्छे । शिलम्बः ऋषिः तन्तुवायच । विलत्वरणे । विलम्बः वेषविशेषः रङ्गावसरश्च । आदिग्रहणादन्येऽपि ॥ ३२३ ॥ हिण्डिविले: किम्बो नलुक् च ॥ ३२४ ॥ आभ्यां किदिम्वः प्रत्ययो नस्य च लुगू भवति । हिडुङ गतौ च विलत् वरणे । हिडिम्बः विलिम्वश्व राक्षसौ ॥ ३२४ ॥ डीनीबन्धिशुधिचलिभ्यो डिम्बः ॥ ३२५ ॥ एभ्यो डिदिम्य: प्रत्ययो भवति । डीङ् विहायसा गतौ । डिम्बः राजोपद्रवः । णीग् प्रापणे । निम्वः वृक्षविशेषः । वन्धंश् बन्धने । विम्बं प्रतिच्छन्दः देहव । विम्बी वल्लिजातिः । शृधू शब्दकुत्सायाम् । शिम्बः मृगजातिः । शिम्बी निष्पाववल्ली च । चल कम्पूने | चिम्बा यवागूजातिः ॥ ३२५॥ कुयुन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः ॥३२६॥ | एभ्यः किम् प्रत्ययो भवति । कुटत् कौटल्ये । कुटुम्बं दारादयः । उन्दै क्लेदने । उदुम्बः समुद्रः । चुरण स्तेये । तुरण त्वरणे सौत्रः । चुरुम्बः तुरुम्बश्च गहनम् । पुरत् अग्रगमने । पुरुम्बः आहारः । मुरत् संवेष्टने । मुरुम्बः मृद्यमानपाषाणचूर्णम् । कुरत् शब्दे । कुरुम्बः अङ्कुरः। निपूर्वात् निकुरुम्बः राशिः ॥ २२६ ॥ गृदृरमि| हनिजन्यर्तिदलिभ्यो भः ॥ ३२७ ॥ एभ्यो भः प्रत्ययो भवति । गृत् निगरणे । गर्भः जठरस्थः माणी । दृश् विदारणे । दर्भः कुशः । रमिं क्रीडायाम् । रम्भा अप्सराः कदली च । हनक हिसागत्योः । दम्भा गोधेनुनादः । जनैचि प्रादुर्भावे | जम्भः दानवः दन्तश्च । जम्भा मुखविदारणम् । ऋक् गतौ । अर्भः शिशुः । दल विदारणे । दल्भः ऋषिः वल्कलं विदारणं च ॥ ३२७ ॥ इणः कित् ॥ ३२८ ॥ इण्क् गतावित्यस्मात् किद्भः प्रत्ययो भवति । इभः हस्ती ॥ ३२८ ॥ | कॄगृगृशलिकलिकडिगर्दिंरासिरमिवडिवल्लेरभः ॥ ३२९ ॥ एभ्योऽभः प्रत्ययो भवति । कृत् विक्षेपे । करभः त्रिवर्ष उष्ट्रः । शृग् हिसायाम् । शरभः श्वापदविशेषः । गृत् निगरणे । गरभः उदरस्थो जन्तुः । पलफलशल गतौ । शलभः पतङ्गः । कलि शब्दसंख्यानयोः । कलभः हस्ती यौवनाभिमुखः । कडत् मदे । कभः हस्तिपोतकः ॥ गर्द शब्दे । गर्दभः खरः । राम्रङ् शब्दे । रासभः स एव । रमिं क्रीडायाम् । रमभः महर्ष । वडः सौत्रः । वडभी वेश्माग्रभूमिका । ऋफिडादित्वाल्लत्वे वलभी । वल्लि संवरणे । वल्लभः स्वामी दयितश्च ॥ ३२९ ॥ सनेर्डित् ॥ ३३० ॥ पण भक्तावित्यस्मात् डिदभः प्रत्ययो भवति । सभा परिषत् शाला च ॥ ३३० ॥ ऋषिवृषिलुसिभ्यः कित् ॥ ३३९ ॥ एभ्यः किदम प्रत्ययो भवति । ऋषैत् गतौ । दृषू सेचने । ऋषभः वृपभश्च पुङ्गवः भगवांश्चादितीर्थकरः । ऋषभः वायुः । लुसिः सौत्रः । सभः हिंसः मत्तहस्ती वनं च ॥ ३३९ ॥ सिटिकिभ्यामिभः सैरविट्टौ च ॥ ३३२ ॥ अभ्यामिभः प्रत्ययो दन्त्यादिः सैर विश्वादेशौ यथासंख्यं भवतः । षिद् बन्धने । सैरिभः महिषः । टिकि गतौ । ठिहिभः पक्षी ॥ ३३२ ॥
Page #568
--------------------------------------------------------------------------
________________
श्री मश ॥ ३६ ॥
1
ककेरुभः ॥ ३३३ ॥ ककि लौल्ये इत्यस्मादुमः प्रत्ययो भवति । ककुभः अर्जुनः ॥ २३३ ॥ कुकेः कोऽन्तश्च ॥ ३३४ ॥ कुकि आदाने इत्यस्मादुभः प्रसयः कथान्तादेशो भवति । कुकुभः पक्षिविशेषः ॥ ३३४ ॥ दमो दुण्ड् च || ३३५ || दमूच् उपशमे इत्यस्मात् उभः प्रत्ययोऽस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुड् इयादेशो भवति । दुण्डुभः निर्विपाहिः ॥ ३३५ ॥ कृकलेरम्भः ॥ ३३६ ॥ भ्यामम्भः प्रत्ययो भवति । डु कुंग करणे । करम्भः दधिक्तवः । कल शब्दसंख्यानयो । कलम्भः ऋषिः ॥ ३३६ ॥ कासिभ्यां कुम्भः ॥ ३३७ ॥ आभ्यां किदुम्भः प्रत्ययो भवति । कै शब्दे । कुम्भः घटः राशिश्च । कुसच् श्लेषणे । कुसुम्भं महारजनम् ॥ ३३७ ॥ अतरिस्तुमुहुसृदृधृसृक्षियक्षिभावाच्याधापायावलिपदिनीभ्यो मः ॥ ३३८ ॥ एभ्यो मः प्रत्ययो भवति । ऋक् गर्तौ । अर्मः अक्षिरोगः ग्रामः स्थलं च । ईरिक गतिकम्पनयोः । ईर्म त्रणः । टंगू स्तुतौं । स्तोमः समूहः यज्ञः स्तोत्रं च । पुंगूद् अभिषवे । सोमः चन्द्रः वल्ली च । हुं दानादनयोः । होमः आहुतिः । स्रं गतौ । सर्पः नदः कालय | सर्व स्थानं सुखं च । वृं सेचने । धर्मः ग्रीष्म । धृव स्थाने । धर्मः उत्तमक्षमादिः न्यायश्च । शृश् हिसायाम् । शर्म सुखम् । क्षित् निवासगत्योः । क्षेमं कल्याणम् । यक्षिण् पूजायाम् । यक्ष्मः व्याधिः । भांक् दीप्तौ । भामः क्रोधः । भामा स्त्री । वाक् गतिगन्धनयोः । वामः प्रतिकूलः सव्यथ । व्येग् संवरणे । व्यामः वक्षोभुजायतिः । दुघां धारणे च । धामं निलयः मेघव । पां पाने । पाया कच्छः । यां प्रापणे । यामः प्रहरः । वाल संपरणे । वल्मः ग्रन्थिः । पर्दिच् गतौ । यद्मं कमलम् । णीग् प्रापणे । नमः अर्थः समीपच ॥ ३३८ ॥ ग्रसिहागभ्यां ग्राजिहौ च ॥ ३३९ ॥ आभ्या मः प्रत्ययोऽनयोश्च ग्रा जिहावित्यादेशौ यथासंख्यं भवतः । ग्राम समूहादि: । जिह्मः कुटिलः ॥ ३३९ ॥ विलिभिलिसिधीन्धिधूतृशाध्यारुसि विशुषिनुषीषि सुहियुधिदसिभ्यः कित् ॥ ३४० ॥ एभ्यः किन्मः प्रत्ययो भवति । विल वर । विल्म प्रकाशः । मिलिः सौत्रः । भिe भास्वरम् । पिवू गत्याम् । सिमं त्वग्ररोगः । त्रि इन्वैपि दीप्तौ । इयमिन्यनम् । धूम् कम्पने । धूमः अनिकेतु । पढौच् मागिसके । सूमः कालः श्वयथुः रविव । सूममन्तरिक्षम् । श्यैङ् गतौ । श्यामः वर्णः । श्यामं नमः । श्यामा रात्रिः औषधिश्च । ध्यै चिन्तायाम् । व्यामः अव्यक्तवर्णः । रुरु शब्दे । रुमालवणभूमिः । षिबूच् उतौ । स्यूमः रश्मिः दीर्घः सूत्रतन्तुव । स्यूमम् जलम् । शुपंच शोषणे । शुष्मं वलं जलं संयोगश्च । मुपश् स्तेये । मुष्मः मूषिकः ईष उञ्छे । ई वसन्तः वाणः वातश्च । पुच् शक्तौ । सुह्माः जनपदः । सुझः राजा । युविच् संहारे । युध्मः शरत्कालः शूरः शत्रु संग्रामश्च । दनूच् उपक्षये । दस्मः हीनः वन्हिः यज्ञश्च ॥ ३४० ॥ क्षुहिभ्यां वा ३४९ ॥ अभ्यामः प्रययः स च विद्रा भवति । टु क्षुक् शब्दे । थुमा अतसी । क्षोमं वखम् । हिद् गतिदृद्ध्योः । हिमं तुरः । हेमं सुवर्णम् ॥ ३४९ ॥ अईस्वश्च वा ॥ ३४२ ॥ अव रक्षणादावि
NAAA
Page #569
--------------------------------------------------------------------------
________________
13:1
NANNNNNNNNNN32
1
-
अस्मात् कित् मः माय ऊटो ह्रस्वधवा भवति । उपा गोरी अतसी कीर्तिथ | ऊपसूनाका नगरं च ॥ ३४२ ॥ सेरी च वा ॥ ३४३ ॥ पिग्द् बन्धने इत्यस्मात् कित् मः प्रत्यय ईकारश्वान्तादेशो वा भवति । सीमो ग्रामगोचरभूमिः क्षेत्रमर्यादा दयश्च । सिमः स एव सर्वार्थश्च ॥ ३४३ ॥ | भियः पोऽन्तश्च वा ॥ ३४४ ॥ निर्भीक भये इत्यस्मात् किमः मत्ययः पकारादेशो भवति वा ॥ विभेत्यस्मादिति भीष्मः भयानकः । भीमः | स एव ॥ ३४४ ॥ तिजियुजे च ॥ ३४५ ॥ आभ्यां कि पः प्रयो गफारखान्वादेशो भवति । तिनि क्षमानिज्ञानयोः । तिग्मं तीक्ष्णं दीप्तं तेजश्च । युपी योगे | युग्मं युगलम् ॥ २४५ ॥ समग्रीष्म हूजु जात्मगुल्म प्रोम परिस्तोम हृदयादयः ॥ २४६ ॥ एते किन्यमत्ययान्ता निपात्यन्ते । रोचतेः क च । रुक्मं सुवर्ण रूप्यं च । ग्रसेग्रॉप् च । ग्रीष्मः ऋतुः । कुरुरोदींश्व । कूर्मः कच्छपः । पूत् प्रेरणे इत्यस्माद्रोऽन्तश्च भवति । सूर्मी लोहमतिमा चुलिश्च । जल घात्ये दीर्घश्च । जाल्मः निकृष्टः । गुप्य् व्याकुलले लश्च । गुल्मः व्यातिः तरुसमूढः वनस्पतिः से च । गुल्मन् आयस्थानम् । जिघतेरोत्वं च । प्रोमः यज्ञाङ्गलक्षणः सोमः परिपूर्वात् स्तोतेः पलामानो गुप । परिस्तोमः यज्ञविशेषः सुवण पैशून्ये कन्वं पाश्च । सूक्ष्मः निपुणः । सूक्ष्मम् अणु । आदिग्रहणाव क्ष्मादयो भवन्ति ॥ ३४६ ॥ प्रथिचरिककिदैनः ॥ ३४७ ॥ एभ्यो मः प्रत्ययो भवति । सुं गतौ । सरमा देवशुनी । पृश् पालनपूरणयोः । परमः उत्कृष्टः । पथिप् माने । प्रथम आः । चर भक्षणे । चरमः पश्चिमः । कन मदे । कडमः शालिः । ऋफिडादित्वात्वे, कलमः स एव ॥ कर्द कुत्सिते शब्दे । | कर्दमः पङ्कः ॥ २४७ ॥ अवेधू च या ॥ ३४८ ॥ अत्र रक्षावयस्मादमः प्रत्ययो धश्वान्नादेशो वा भवति । अधमः अवमश्च हीनः ॥ ३४८ ॥ कुटिवो टेपरिपिषिसिचिगण्यपि गरि इनः ॥ ३४९ ॥ एभ्य इमः प्रत्ययो भाति । कुट्टण् कुत्सने च । कुट्टिमः संस्कृगभूतलम् । वेष्टि वेष्टने । वेष्टिमं पुष्पवन्धविशेषः भक्ष्यविशेषश्च । पूरैचि आप्यायनं । पूरिमं माचाबन्धनिशेषः भक्ष्यविशेषश्च । पिंप संचूर्णने । पेपिमं भक्ष्याविशेषः । पिवत् क्षरणे । सेचिमं मालाविशेषः । गणण संख्याने । गणिमं गणिनम् । ऋक् गतौ णौ पौ, अर्पिमं वालवत्साया दुग्धम् । दृगुट् वरणे । वरिमं तुलोन्मेयम् । मह पूजायाम् । महिमं पूजनीयम् || ३४९ ॥ धिमखचिमादयः ॥ ३५० ॥ वयमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेग् तन्तुसंन्ताने वयादेशश्च । वयिमं माल्यं कन्दुकः तन्तुवायदण्डश्च । खनूग् अवदारणे चश्च । खचिमं मणिलेोहविद्धं घृतविहीन च । आदिशन्दादन्येऽपि ॥ ३५० ॥ उदटिकुल्पलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः ॥ ३५१ ॥ उत्पूर्वाद्वः कुल्यादिभ्यश्व किदुमः प्रत्ययो भवति । वट वेने । उद्वदुम परिक्षेपः । कुल वन्धुमंस्त्यानयोः । कुलुमः उत्सवः । अली भूषणादौ । अलुमः प्रसाधनम् नापितः अग्निश्च । कुथच् पूतीभावे । कुशुमः ऋषिः । कुथुम मृगाजिनम् । कुरत् शब्दे । कुरुमः कारुः भाजनं च । कुट कौटिल्ये । कुदुमः प्रेष्यः । कुडत् बाल्ये च । कुडुमा भूमिः । कुसच श्लेषे । कुसुमं पुष्पम् ॥ ३५१ ॥ कुन्दुमलिन्दुप्रकुङ्कुमविद्रुमपद्मादयः ॥ ३५२ ॥
Eas
Page #570
--------------------------------------------------------------------------
________________
भीदेमश०४ एते कमाययान्ता निपात्यन्ते । कुकि आदाने सरानो दश्च । कुन्नुमः निचयः गन्धद्रव्यं च । लोरच् श्लेपणे लिन्दभावध । लिन्दमो०० ॥३७॥ गन्धद्रव्यम् । कके सर मोन्तन । पुरा गम् । पिलगी लाभे रोन्तध। रिद्रुमः पालः | पटेटोऽन्तश्च । पदम नगरम । आदिग्रहणादन्येऽपि
॥ ३५२ ॥ कविगुधेरूमः ॥ ३५३ ॥ आभ्यामूम' प्रययो भवा । कुथच् पूर्विभाव । कोवूमः चरणकपिः । गुधच् परिचने। गोधमः धान्यतिपः ॥ ३५३ ॥ विहाधिशापचिभिद्यादेः केलिमः ॥ ३५४ ॥ विपूर्वाभ्याम् ओ हांक सागे शोंच तक्षणे इत्येताम्या पन्यादिभ्या देिखिमा प्रत्ययो भाी । विरीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति निहोलमः स्वर्गः । विश्यति तनुभवति मासि मासि कलाभिहीयमान इति विशेरिमः चन्द्रः स्वर्गध । हु पची पाके । पचाो असावनमिति परिमोशनः आदियः अश्वश्च । भिट्ठेपी विदारणे । भिदेलिमः तस्करः । आदिशब्दात् दृशृं प्रेक्षणे । दृशलिमम् । अदपा भक्षणे । अदेलिमम् । हनक हि मागसोः । प्रेलिपम् । डु याचूग याच्नायाम् । याचेलिमम् । पाक् रक्षणे । पेलिमम् । हु कुंग करणे । क्रेलिमम् । इत्यादयो भवन्ति ॥ ३५४ ॥ दो डिमः ॥ ३५५ ॥ दाम् दाने इत्यस् गत् डिमः प्रत्ययो भाति । दाडिमः दाडिमी वा वृक्षजातिः ॥ ३५५ ॥ डिमे कित् ॥ ३५६ ॥ डिमेः सौवात् किन मिः मत्ययो भवति । डिण्डिमः वायविशपः ॥ ३५६ ॥ स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीयसहिपन्धिभ्यो यः ॥ ३५७ ॥ एभ्यो यः प्रत्ययो भवति । ठा गतिनिटत्तौ । स्थायः स्थानम् । स्थाया भूमिः । दोछोड़ छेदने । छाया तमः प्रतिरूपम् कान्तिश्च । पाक म ने । माया अदिव्य नुभागदर्शनं च । पोच् अन्तर्मणि । सायं दिनावसानम् । पूत प्रेरणे । सव्यः वामः दक्षिणश्च । मनिच ज्ञाने । मन्या धमनिः । अनड्पा गने । अन्यः परः । कनै दीत्यादिषु । कन्या कुमारी । पसक स्वमे । सस्य क्षेत्रस्थं गो पूमादि । पल गतौ । पल्या कटकुसूलः । कलि शब्दसंख्यानयो । लगानीरी। पलक शमतौ। समाति महादे । राद शक्तौ । शक्यम बारम् । ईयिर्थः । ईष्यति ईयणं वा ईर्ष्या मात्सर्यम् । पहि मर्पणे । सल्या पश्चादणाणा मेलः । वन्धर बन्धने । बन्ध्या असमृतिः ॥ ३५७ ॥ नओ हलिपतेः ॥ ३५८ ॥ नञ् पूर्वाभ्यामाभ्या या प्रत्ययो भवति । हल विलेखने । अहल्या गाम बी। पहल गतौ । अपसं पुनसंतानः ।। ३५८ ॥ सक्षेषु च ॥ ३५९॥ पजं सो इन्यस्मात् यः प्रत्ययो धकारश्चान्तादेशो भवति । संध्या दिलनिशान्त ॥ ५९॥ मशीपतिवस्यनिभ्यस्तादिः ॥ ३६० ॥ एभ्यरत कारादियः प्रत्ययो भवति । मृत् माणत्यागे । मर्त्यः मनुष्यः । शी स्वप्ने । शेत्यः शकुनिः सवत्सरः अजगरथ । प िनिपासे सौत्रो दन्त्याननः । पल्यं गृम् । वसं निवासे । वस्त्यः गुरुः । अनक प्राणने । अन्त्यः निरयसित चण्डालादिग्ध ॥ ३६० ॥ शिजनिगुणिकृतिभ्यः कित् ।। ३६१ ॥ एभ्यः किया प्रत्ययो भवति । हश् गतौ सुतौ वा स्वरादिचालव्यान्तः । श्यः मृगजातिः। जनैचि पादर्भाये । जन्पं संग्रागः। जाया पनी । 'ये नवा' इत्यासम् । पुणत शुभे । पुण्यं सत्कर्म । कुनैव छेदने । कुन्तति कृत्या दुर्गा ॥ ३६१ ॥ कुलेडेच वा
Page #571
--------------------------------------------------------------------------
________________
ང《ང་བ་ཟཐོང་
॥३६२॥ कुल बन्धुसंस्त्यानयोरित्तस्मात् कियः प्रत्ययो डकारातादेशो मा भवति । व्यं भितिः कुल्या गागी॥३६॥ अगलाभ्यां स्तम्झटित् ॥ अगपुल इत्येनाभ्या परस्मात् स्तम्भः सौगत् डियः प्रत्ययो भति । अगरलः पुला यश्च प्रसि ॥ ३३ ॥ भिक्यास्यायमध्यविन्ध्यधिरण्याम्पहर्यरुत्यनित्यादयः ।। ३६५ ॥ एते यप्रत्ययान्ता निपात्यन्ते । गोच तणे इशान्तः । नियमानः पिठो वाधार परित्राभिक्षामानस्थानम् अगारं च ॥ अन् क्षेपणे दीर्घत्वं च । आस्पं मुसम् । आइपूर्वाद् ढोकतेजि । आन्यः धनगन् । मा बन्धने ध् च । मध्यं गर्भः। विपत् विधाने स्वरानोऽन्ता । विन्ध्यः पर्वतः । जिधृपा पागलभ्ये पोऽन्तो पिप् च । पिण्यं भवनम् आननं च विया उकानोदन्तेयान पलोय । अन्य धर्मः गोतय अघ्न्या गो। हरतोऽन्तश्च । हवें सौरम् । अस्तेः गत च । सत्यम् अमृपा । निपूर्वायमेन्तोऽन्तो धादलुरु च । नित्यं ध्रुम । आदिग्रहणालयद्वपादयो भवन्ति ॥३६॥ कुगुवलिमलिकणितन्याम्योरयः ॥ ३६५ ॥ एभ्योऽयः प्रत्ययो भवति । कुंछ शदे । कवरः अपिः पुरोडागश्च । गुंइ शब्दे । गायः गया कृतिः पशुविशेषः । वाले संवरणे । वच्यः कटकः । मलि घारणे । मलगः पर्वतः। कण शब्दे । कणयः आयुगविशेष । नयी विस्तारे । तनयः पुत्रः । अमण रागे णिचि च । आमय व्याध । अक्षौ व्याप्ती च । अक्षयः विष्णुः ॥ ३६५ ॥ चायः केकच ॥ ३६७ ॥ चायुग पुजानिशामनयोः इत्यस्मात् अयः प्रत्ययोsस्य च केक इत्यादेशो भवति । केकयः क्षत्रियः ॥ ३६६ ॥ लादिभ्यः कित् ॥ ३६७ ॥ लादिभ्यः फिटयः प्रत्ययो भवति । लाक् आदाने । लया । पा पाने । पयः । ष्णाक शौचे । मायः । देह पालने । दयः। धे पाने । धयः । मंद पतिदाने । पयः । के शब्द । कयः । खे खदने । खयः । अपार । । जेसे .ये । क्षयः । जयः । जपः । बैंड पाने । त्रयः । ओवै गोपगे । यः । इत्यादि ॥ ३६७ ॥ कसेरलादिरिचास्य ॥ ३६८ ॥ कम गतःवित्यरमादलादिरयः प्रत्ययो कारस्य चेकारो भाति । फिसलयं प्रवालम् ॥ ३८॥ वृडः शपो चान्नी ॥ ३६९ ॥ वृड्र संतापित्यस्मात् जिदयः प्रत्ययः शक र सकारौ चान्नी भवतः । वा देशनाम आकागम् आननं गगनं च । पयः आगयः ॥ -६९॥ गयहृदयादय ॥ ७० ॥ गहत्य दयः दाब्दाः किदयप्रत्ययानमा निपात्यन्ते । गमे । गयः प्राणः । गया तीर्थम् । हरतेर्गेऽन्तथ । हृदयं मनः स्तनमव्यम् च । आदिशात् गणेरेयः । गगेयं गणनीयामेत्यादि ॥ ३१० ॥ मुचेययौ ॥ ३७१ ॥ मुग्लुतो मोक्षणे इत्यस्मात् वितात्रय उय इति प्रत्यया फिती भारः । भुकया, कुपश्च अन्धनरादयान जानः । चित्रण कत्मार्थम् ॥ ३७१ ॥ कुलिलुलिकलिकपिभ्यः कायः ॥ ३७. । एभ्यः किलामः पत्ययो भवति । उल बन्धुगंग्त्यानयो । कुलायः नीडम् । लुलिः सौत्रः । लुन्ायः मादपः । कलि शब्दसंख्यानयोः। कलाय. त्रिपुट । कप हिंसायाम् । कपाय. कल्कादि. ॥ ३७२ ॥ श्रुदक्षिगृहिस्पहिमहेराय्यः ॥ ३७३ ॥ एभ्य आय्यः प्रत्ययो भवति ।
Page #572
--------------------------------------------------------------------------
________________
श्रीदमश० ॥ ३८॥
श्रृंद शवणे । अपाय्यः यज्ञपशः अइणसमर्थन भोता । दक्षिसागरगोः । दक्षायपः अगिः गृभः चैनतेपः दक्षतम । गृहणि ग्रहणे । गृहयाय्यः पं०उ० वि। वैनतेपः गृहकर्मशिला । स्पृहण मायाम् । स्पृश्यागः स्पृागायुः भूत न । रमणापाणि गुणानि अहानि च । महण पूजायाम् । महयाय्यः अश्वमेधः ॥ ३७३ ॥ १६ दभिपाय्यदीभीपाप्यो ॥ २७ ॥ एतानाम्याव गान्तो निपाते। दामाद स्योः पां च । दपिपाण्यं पृादाज्यम् मृपानारी च । दीव्यतेोधीप् च । दीधीपाय्यं तदन ॥ ३७४ ॥ कौलेरिथः ॥ ३७५ ॥ कहाशयेत्परमात इंगा गयो भाति । करिब खलीनम् ॥ ३७६ ॥ कृगः कित् ॥ ३७६ ॥ डु इंग् करणे इत्परपात हिदियः प्रत्ययो गति । किगो मेपः ॥ २७६ ॥ एजेगोलीयः ॥ ३७७ ॥ मृजोड़ शुद्धौ इत्यस्माण्णालीयः प्रत्ययो भाति । | गोर्णालीयम् पापशोधनम् । गालीगः अग्निः । नमोऽहम वृद्धिाशो बारेः । णकार उत्तरार्थः ॥ ३७७ ॥ तेस्तादिः ॥ ३७८ ॥ वींक मजनादानित्यस्मारकारादिणिदालीयः प्रत्गयो भाति । चैताली छन्दोजाविः ॥ ३७८ ॥ धाग्राजिगरमियाज्यर्तेरन्यः ॥ ३७९ ॥ एभ्योऽन्यः प्रत्ययो भाति । हु धागा धारणे च । धान्यं सस्वजातिः । राजा दीप्ती । राजन्यः ज्योतिः अभिः क्षत्रियश्च । शृश हिंसायाम् । शरण्यः पाता । रमि क्रीडायाम् । रमण्यं शोभनम् । यजी देनपूजादौ । याजन्यः क्षत्रियः यज्ञश । र गतौ । अरण्यं वनम् ॥ ३७९ ॥ हिरण्यपर्जन्यायः ॥ ३८० ॥ हिरण्यादयः शब्दा अन्यमत्ययान्ता निपात्यन्ते । हरतरिघात । हिरण्यं सुवर्णादि द्रव्यम् । परिपूर्णस्य प्पू सेचने इत्यस्योपसर्गान्तलोपो धातोश जः समस्तादेशः गर्जतेर्वा गकारस्य पहार । पर्जन्यः इन्द्रः मेवः शरः पुण्यं कुशलं न कर्म । आदिगाणादन्येऽपि ॥ ३८ ॥ चदिरादिभ्यामान्यः ॥ ३८१ ॥ आभ्यामान्यः प्रत्ययो भवति । वद व्यक्तायां वाचि । वदान्यः दाता गुणवान वारभापी या । पहि मर्पणे । सहामा शैलः ॥ ३८१ ॥ एक एण्यः ॥ ३८२ ॥ बृङ्श संभक्तावित्यस्मादेण्यः प्रत्ययो भवति । वरेण्यः परं बम धाम श्रेष्ठः प्रजापतिः अन्नं च ॥ ३८२ ॥ मदेः स्वः ॥ ३८३ ॥ मदैच हर्षे इत्पस्मात् स्यः प्रत्ययो भवति । मत्स्यः मीनः धूर्तश्च ॥ ३८३ ॥ रुचिभुजिभ्यां फिष्यः ॥ ३८४ ॥ रुचिचुनिभ्यां किदिष्यः प्रत्ययो भाति । रुवि अनिधीत्यां च । रुविष्यः वल्लभः सुवर्ण च । भुजंय् पालनाभ्यवहारयोः । भुजिष्यः आचार्यः भोक्ता असं गुदुमोदनः दाराश । भुजिप्पं धनम् ॥ ३८४ ॥ वच्याभ्यिागुष्यः ॥ ३८५ ॥ आभ्यामुष्यः प्रत्ययो भवति । वचंक भापणे । वपुष्यः वक्ता । अर्थणि उपगाचने । अर्थप्पः अ॥३८॥ वनोऽध्य उत् न ॥ ३८६ ॥ वचक भाषणे इत्यस्पादयः प्रत्ययोऽस्य चोत इत्यादेशो भवति । उतथ्य प्रापिः ॥ ३८६ ॥ भीवृधिरुधियज्यगिरभिवमिवपिजपिशामिकाविवन्दीन्दिपदिनदिमान्दिचन्दिदसिघसिनसिहस्यसिवासिदहिसहिन्यो रः ॥ ३८७ ॥ एभ्यो र प्रत्ययो भाति । जि भीक् भये । भेरः भेदः करमः शरः मण्डूकः दुन्दुभिः कालरथ । हकिडादित्वात लत्वे भेलः चिकित्साग्रन्यकारः शरः |": महीणः अपाशश्च । भर यौ। वर्भः चर्गाकारः चन्द्रा मेवय । रगी आपरगे । रोधः क्षारिशेपः । बज गती । वर्ज कुलिशम् रत्नविशे
॥३८
Page #573
--------------------------------------------------------------------------
________________
पश्च । अग कुटिलायां गतौ । अग्रः भाग्भागः श्रेष्ठश्च । रमिक्रीडाया । रनः वानुकः । तु वा उशिरणे । वनः धर्मविशेषः घूमश्च । वम्री उपदेहिका । टु वपी। वीजगताने । वपः केदारः प्राकारः वास्तुभूमिध । जप मानो च । जसः बाल ग. मणका । हर शन्तौ । शकः इन्द्रः । स्कायैङ् गृद्धौ । स्फारम् उलगं मभूतं ।। च ङ् स्तुत्यभिवादनयोः । चन्द्र बन्दी केतुः कामश्च । नन्दं समूह । इदु परमैश्चयें । इन्द्रः रामः । पदिच् गतौ । पद्रं बानादिनिवेशः शून्यं च । मदैच ह । मद्रा जनपदः क्षत्रियश्च । मद्रं सुखम् । मदुङ् स्तुसभिवादनयोः । नन्द्र मधुर स्परः । मन्द्रं गभीरम् । चदु दीयालादयोः । चन्द्रः गशी सुवर्ण च । दमुत् उपाये । दस्रः शिशिरम् चन्द्रमाः अश्विनोज्येष्ठश्च । दसौ अचिनौ । यरूट अदने । घनः दिवराः । णशि कौटिल्थे । नप्त नातिकापुटः ऋषिश्च । हसे इसने । हस्त्रदिनं घातुकः हर्षुलश्च । इस बलाघानं संनिपानव । महले दश शतानि । अमूच क्षेपणे । अवम् अश्रु । वाशिन् शदे । वासः पुरुषः शब्दः संघातः शरभः रामभः पक्षी च । वासा धेनुः। दई गस्मीकरणे । दहः आनेः शिशुः पूर्वच । पहि मर्ष गे । सहः शैलः ॥३८७|| शाज्यजिनश्चिवञ्चिरिपिथगितृपिपियुषिशिपि पिझुदिमुदिदिछिदिभिदिखिचून्दिदरिम शुभ्युग्मिदाशचितिवाहिनिसिसिवितिविधिवीन्धिश्चितितिनीशीभ्यः कित् ॥३८८॥ एभ्यः कित् स प्रत्ययो भवति । ऋजि गतिरथानार्जनोपार्जनेषु । ऋन नायक इन्द्रः अर्थव । अन क्षेपणे च । वीरः विक्रान्त । तञ्च बच गतौ । तक्रम् उदश्चित् । वक्रः कुटिलः अङ्गारकः विष्णुश्च । उभयत्र न्यङ्कादित्वात् कत्वम् । रिपि सोनः । रिम कुरितम् । प्ल गतौ । सः चन्द्रः । सर्व मधु । समा नाम नदी । तृपौच प्रीतौ । तृम मेघान्तर्धर्मः आज्यं काष्ठं पापं दाखं वा । औच हर्षमोहनयोः । मं बलं दुःखं च । झा बुद्धिः। चुप मन्दायां गलौ । चुपः वायुः। लिपीत प्रेरणे । क्षिप शीघ्रम् । क्षुपि सादने । सौत्रः । शुमं तुहिनं कण्टकिगुल्मकश्च । क्षुद्रुपी संपेपे । क्षुद्रम् अणु जलगर्तश्च । क्षुद्रा मधुकः । क्षुद्रः हिसः । मुदि पे । मुद्रा चित्रकरणम् । रुदृक् अश्रुविमोचने । रुद्रः शम्भुः। छिद्रूपी द्वैधीकरणे । द्धि विवरम् । भिट्ठेपी विदारण । भित्रम् अदृढम् । भिद्र शरः। खिदर परिघाते । खिद्रग् विनः । विद्रः विषाणम् विपादः चन्द्रः दीनश्च । उन्दैप क्लदने । उद्गः ऋषिः मत्स्यश्च । सम्पूर्वात मयुन्दन्ति आद्रीभवन्ति बेलाझाले नवनादिति ममुद्रः सागरः। भीमादित्वादपादाने । दम्भूट दम्भने । दभ्रः अल्पः चन्द्र कुशः कुशल सूर्यश्च । भुथि दीप्तौ । शुभ्रोऽवदावः । उम्भर पूरणे । उभ्रो मेघः पेलवश्च । देशं दशने । शो दन्तः सर्पश्च । चिगट् चयने । चिरम् अशीघम् । पिंग्टु बन्यने । सिरा रुधिरसोतो पाहिनी नाडी । वहीं पापणे। उहः अनवान् । विसच् प्रेरणे । विषम् आमगन्धि । वसं निवापे । उस्रः रश्मिः । बाहुलकात पसं न भवति । उता गौः । शुच शोके । शुका ग्रहः मासः शुरुश्च । शुक्र रेत । लले शुक्लः वर्णः । कवं न्यादित्वात । पिधू गत्याम् । सिधः माधुः वृक्ष मांमप्रभेदश्च । गृध्रुव भाभकालायाम् । गृध्र. श्येनः लुब्धका कडूच । निन्यौप दीयौ । विपूर्गत् । वीध. अग्निः बायुः नमः निर्मला पुर्णचन्द्रमण्डलम् । चितारवणें । पित्रं संतकुष्ठम् । हावर्तन । नः दानवः कलमान् रिपुश्च । न पापम् । गीग् प्रापणे । नीरं जलम् । शी स्वमे । शीरः
Page #574
--------------------------------------------------------------------------
________________
!
श्रीहेमश० ॥३९॥
अजगरः । पुंग्ट् अभिषवे । सूरः देवः । सुरा मद्यम् । पूङच पाणिमसवे | सूर: आदियः रश्मिश्र ॥ ३८८ ॥ इग्धाभ्यां वा || ३८९ || आभ्यां रः प्रत्ययो भवति स च किद्रा । इंणूक गौ । इरा मदनीयाना शेषः मेदिनी च। एरा एडका । डु यांग्क् पारणे च धीरः सत्यवान् धृतिमां । धारा जलयष्टिः खङ्गावयवः अश्वगतिविशेषश्च ।। ३८९ ।। चुम्बिनिम्बेर्न च ॥ ३९० ॥ एभ्यः किद्रः प्रत्ययो भवति नकारस्य चैपां लुगू भवति । चु वस्त्रगंयोगे । चुत्रम् वक्त्रम् । चुत्रः रश्मिः। कुत्रु आच्छादने । कुत्र संकटं मन पृष्टः फल्गु हस्ती चर्म गृहाच्छादन च । तुवु अर्दने । तुत्रं कुटिलम् || ३९० || भन्देव ॥ ३९१ || भदुङ् सुश्वकल्यायोरित्यस्माद्रः प्रत्ययो नकारस्य च लुग्वा भवति । भद्रं भन्द्रं च कल्याणम् सुखं च ॥ ३९९ ॥ चिजिशुसिमितम्यम्यर्देदीर्घश्च ॥ ३९२ ॥ एभ्यो रः प्रत्ययो दीर्घां भवति । चिग्द् चयने । चीरं जीर्ण व वल्कल च । जिं अभिभवे । जीरः अजाजी अग्निः वायुः अश्वश्व । जीरम अन्नम् । लत्वे, जीलः चर्मपुष्टः । शुं गतौ । शुरः विक्रान्तः । पिग्ट् बन्धने । सीरं हलम् । सीरा हलविलेखिता लेखा । डुभि प्रक्षेपण मीः समुद्रः । मीर जलम्। मीरा मांस्पचनी देवसीना च । तमूच् काहायाम् । ताम्रवर्णः शुलं च । अम गतौ । आम्रः वृक्षः । अर्द गतियाचनयोः । आर्द्र सरसम् ॥ ३९२ ॥ चकिरमिविकसेरुचास्य ॥ ३९३ ॥ चकिरमिभ्यां विपूर्वाञ्च कसेर ः प्रत्ययो भवति अकारस्य चैप मुकारो भवति । चकितृप्तितिघातयो । चुक्रः अम्लो रसः वीजपूरकमीजका असुर निमन्त्रयं च । रभि क्रीडायाम् । रुम्रः सुन्दर आदिस्वसारथिः ब्राह्म विनाशश्च कसे गतौ । विकुखः चन्द्र समुद्रश्य । विकुलं पुष्पितम् । वहुलकात् विकसर्विकल्पः । विकसः ॥ ३९३ ॥ शदेरूच || ९९४ || शदलं शातने इत्यस्माद्रः प्रत्ययेो ऽकारस्य चोकारो भवति । शूद्रः चतुर्थी ः || ३९४ ॥ कृतेः कृच्छौ च ॥ ३९५ ॥ तैत् छदने इत्यस्माद्रः प्रत्ययोऽस्य च क्रू कृच्छ्र इत्यादेशौ भवतः । क्रूरम् अमृदु । क्रूर पारी | कृच्छ्रन् दुःखन् ॥ ३९५ ॥ खुरनुरदूरगौरवित्र कुप्रश्वत्रानुत्रान्ाशिलिन्धौ पुण्ड्रतीनीशीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्र मुन्द्रारिवादयः ॥ ३९६ ॥ एते रमन्ययान्ता निपात्यन्ते । खुरत् छदने । र त्रिलेखने, अनयो रलोषो गुणाभावथ । खुरः शकः । क्षुः नापितभाण्डम् । ननु च खुद 'नाम्युपान्त्यनीकृगृङ्गः कः' इति केन सिध्यतः । सत्यम् । तत्र कर्नैवार्थ. इह तु संपदानाच्चान्यत्रणादय इत्यर्थभेदः । सवं वायोप्ने । यथा अपरोक्ष वा देशवचनघः । एवमन्यत्रापि स्वयमभ्यूह्यम् । दुर्वादिणो लुकू च । दुष्टम् । गतिर्बुद्धि गौ: अवदानः । विपूर्वात्यातेर्लुक् च । विमः ब्राह्मणः । नाव प्रातीति वा विप्रः । गुप व्याकुले | अदेः कत्वं च । कुगन गृहच्छादनं चोचिगवृिद् यो: अकारथ बिलम् आकाशं च । आप्र् व्याप्तौ अनि अन मेघ । धूग्श् कम्पने पोत धूत्रः वर्गविशेषः । मडु गतौ पश्च । मन्त्रः क्षत्रातिः स्वरान्नोऽन्तश्च । रथं छिद्रम् | बि इन्धेपि दतौ । अस्य च तापादिनिश्च दिविलिन्नम् उति द्वेषः भोगेः श्च । ओडूः क्षत्रजतिः गेः स्वरात्रोऽन्तो दथ ।
११० उ०वि०
३९
Page #575
--------------------------------------------------------------------------
________________
पुण्डः क्षत्रजाति: तिलकश्च । पुण्डेर्वा रूपम् । तिजेवो दीर्घश्च । तीवतेा । तीवः तीक्ष्णः उत्कृष्टश्च । नियो वोऽन्तश्च । नीवतेर्वा । नीवं गृहच्छदिरुपान्तः । श्यैङ ईलं यलोपो पश्चान्तः। शीघ्रः त्वरितः। उचेरुपेर्वा गःकित च । उग्रः रुद्रः रौद्रश्च । तुदीत व्यथने गः किच । तुग्रं शृङ्गम् । भुजंप पालनाभ्यवहारयोः गः किञ्च । भुनः रश्मिसमूहः । णिदु कुत्सायाम् किन्नलोपश्च । निद्रा स्वापः । तमूच काहायाम् दोऽन्तश्च । तन्द्रा आलस्यम् । षद्ल विशरणगसवसादनेषु अस्य स्वरान्नोऽन्तो वृद्धिश्च । सान्द्रं धनम् । गुदेः स्वरान्नोऽन्तश्च । गुन्द्रा जलतृणविशेषः । राजेरजेर्वा किच्चेचोपान्त्यस्य । रिजः नायकः। आदिग्रहणादन्येऽपि ॥३९६ ॥ ऋच्छिचटिवटिकुटिकठिवठिमव्यडिशीकृशीभृकदिवदिकन्दिमन्दिसुन्दिमन्थिमक्षिपतिपिचिकमिसमिचमिवमिन्नम्यमिदेविवासिकास्यर्तिजीविवर्बिकुशुदोररः ॥ ३९७ ॥ एभ्योऽः प्रत्ययो भवति । ऋच्छत् इन्द्रियमलयमूर्तिभावयोः । ऋच्छरः त्वरावान् । बच्छरा वेश्या कुलटा त्वरा अङ्गुलिश्च । चटण भेदे । चटरः तस्करः । वट वेष्टने । वटर. मधुकण्डरा । कुटत् कौटिल्ये । कोटरं छिद्रस् । वाहुलकाद्गुणः । कठ कृच्छ्रजीवने । कठर: दरिद्रः । बठ स्थौल्ये । वठरः मूर्खः वृहदेहश्च । मठ मदनिवासयोश्च । मठरः ऋपिः अज्ञानी गोत्रम् अलसश्च । अड उद्यमे । अडरः वृक्ष । शीकृङ् सेचने । शीकरः जललवसेकः । शीभृङ् कत्थने । शीभरः हस्तिहस्तमुक्तो जललवसेकःकदिः सौत्रः । कदरः वृक्षावशेषः । बद स्थैर्ये । बदरी फलवृक्षः । कदुङ् वैक्लव्ये । कन्दरः गिरिगतः । मदुङ् स्तुत्यादौ । मन्दरः शैलः। सुन्दिः सौत्रः शोभायाम् । सुन्दरः मनोज्ञः। मन्थश विलोडने । मन्थरः मन्दः खर्वश्च । मञ्जिपची सौत्रौ । मञ्जरी आम्रादिशाखा। गौरादित्वात् डीः । पञ्जरः शुकाधवरोधसम । पिजुण हिंसावलदाननिकेतनेषु । पिअरः पिशिङ्गः । कमूङ् कान्तौ । कमरः मूर्खः कार्मुकं कोमलः चौरः कान्तश्च । पम वैलव्ये । समरः संग्रामः । चमू अदने । चमरः आरण्यपशुः । टुवयू उद्गिरणे । वमरः दुर्मेधाः । भ्रमूच अनवस्थाने । भ्रमरः पद्पदः । अम गतौ । अमरः । सुरः । देव देवने । देवरः पत्यनुजः । वसं निवासे णौ, वासरः दिवसः कामः अग्निः प्राट् च । अन्ये वाशिच् शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति । वाशरः अग्निः मेघः दिवसश्च । कामृङ् शब्दकुत्सायाम् । कासरः महिपः । ऋक् गतौ । अररः कपाटः बुप भ्रमरः गृहं हरणं शलाका च । जीव प्राणधारणे । जीवरः दीर्घायुः । वर्व गतौ । वर्वरः म्लेच्छजातिः । वर्वरी कुञ्चिताः केशाः । कुंक शब्दे । कवरः वर्णः । कबरी वेणिः । शुं गतौ । शवरः म्लेच्छजातिः । शव गतावित्यस्यान्ये । दुदुत् उपतापे । दवरः गुणः ॥ ३९७ ॥ अवेध च वा ॥ ३९८ ॥ अव रक्षणादावित्यस्मादरः प्रसयो धकारश्चान्तादेशो वा भवति । अधरः हीनः उपरिभावस्प प्रतियोगी दन्तच्छदश्च । अवरः परप्रतियोगी ॥ ३९८ ॥ मृान्दिपिठिकुरिकुहिभ्यः कित् ॥ ३९९ ॥ एभ्योऽर: प्रत्ययः किद् भवति । मृदश क्षोदे । मृदरः व्याधिः अतिकायः क्षोदश्च । उन्दैप क्लेदने । उदरं जठरं व्याधिश्च । पिउ हिंसासंक्लेशयोः । पिठरं भाण्डम् । कुरत् शब्दे । कुररः जलपक्षिजातिः । कुहणि विस्मापने । कुहरं गम्भीरगतः ॥ ३९९ ॥ शाखेरिदेती चातः ॥ ४० ॥ शाख व्याप्तावित्यस्मादरः प्रसय आकारस्य चेकारैकारौ भवतः ।
ece
Page #576
--------------------------------------------------------------------------
________________
श्रीश ॥ ४० ॥
1
शिखरम् अग्रम् | शेखर आपीडः ॥ ४०० ॥ शपेः च ॥ ४०१ ॥ शपीं आक्रोशे इत्यस्मादरः प्रत्ययः फकारश्रान्तादेशो भवति । शफरः क्षुद्रमत्स्यः ॥ ४०१ ॥ दमेर्णिा व डः ॥ ४०२ ॥ दमूच् उपशमे इत्यस्मादरः प्रसयः स च णिद् वा दकारस्य च डकारो भवति । डामरः भयानकः । डमरः स एव ॥ ४०२ ॥ जठरऋकरमकर शंकरकर्परकूर्परतोमरपामरप्रामरप्राद्मरसगरनगरत गरोदराद्रशृद्रदृद्रकुकरकुकुन्दरगोर्वराम्बरमुखरखरडहर कुञ्जराजगरादयः ॥ ४०३ ॥ एते किदरमत्ययान्ता निपात्यन्ते । जनेष्ठ च । जठरं कोष्ठः । क्रमेः क च । क्रकरः गौरतित्तिरिः । मङ्केर्नलोपथ । मकरः ग्राहः । शँपूर्वात् किरतेडिंच । शङ्करः रुद्रः। कृषेरुपान्त्यस्य उर् च वा । कर्पर कपालम् कूर्परं कुफणी । ताम्यतेरत ओच्च । तोमरः आयुधम् । पातेर्मोन्तथ । पामरः ग्रामीणः । प्रपूर्वादमते प्रामरः ग्राम्यमन्दजातिः । मपूर्वादत्तेर्मोऽन्तथ । प्रानरः नरपशुः । सहिनश्योर्ग च । सगरः द्वितीयश्चक्रवर्ती। नगरं पुरम् । तङ्गेोथ । तगरः वृक्षविशेषः । ऊर्जः परात् दृणातेर्डित् जलुक् च । ऊर्जा वलेन दृणाति विभेति ऊर्दरः दुर्बलः । अदु बन्धने नलुक् च । अदरं वक्षः वृक्षः संग्रामः चशुसमूहः मातृवाहश्च । शृग् हिसायाम् दृश् विदारणे इत्यनयोर्हस्वत्वं दञ्चान्त ं । शूदरः सर्पः । दृदरं भयं विषं च । डु कंग करणे दोऽन्तथ । कृदरः वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुशल कुपूर्वात् स्कु आप्रवणे सलोपश्च । कुकुन्दरं श्रोणिकूषकः । गोपूर्वात् गो डित् रचादिः। गोर्वरः करीपः । अमेर्वोऽन्तश्च । अम्बरं वखम् आकाशं च। मुहे ख च। मुखरः वाचालः। खनेढिंच्च । खरः रासभः । दहेरादेश्च । डहरं हृत्कमलम् । कूज अव्यक्ते शब्दे ह्रस्वः स्वरान्नोऽन्तश्च । कुञ्जरः हस्ती । अरगचान्तः वीभावाभावश्च । अजगरः शयुः । आदिग्रहणात् कोठराडङ्गरशाङ्गरपाण्डरवानरादयो भवन्ति ॥ ४०२ ॥ मुदिगूरिभ्यां द्विजौ चान्तौ ॥ ४०४ ॥ आभ्यां टिदरः प्रत्ययो गकारजकारौ च यथासंख्यमन्तौ भवतः । मुदि हर्पे । मुद्गरः प्रहरणविशेषः । मुद्गरी खी । ग्रैरैचि गतौ । गूर्जरः सौराष्ट्रादिः । गूर्जरी खी ॥ ४०४ ॥ अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिकञ्जिकलि मलिककुचिभ्य आरः || ४०५|| एभ्य आरः प्रत्ययो भवति । अग कुटिलाया गतौ । अगारं वेश्म । अगु गतौ । अङ्गारः निर्वातज्यालो निर्वाणयोल्यूकावयवः भूमिसुतश्च । मदैच् हर्षे । मदारः पानशौण्डः वराहः हस्ती अलसश्च । मदुङ स्तुत्यादौ । मन्दारः वृक्षविशेषः । कडत् मदे । कडारः पिङ्गलः विपमदशन | कस गतौ । कसारः हिस्रः । कास्टङ् शब्दकुत्सायाम् । कासारः पल्वलम् । मृजौक् शुद्धौ । मार्जारः विद्यालः। कक्षिः सौत्रः । कआरः कुलजातिः यूपः व्यञ्जनं च । कलि शब्दसंख्यानयोः । कलारः विपमरूपः । मलि धारणे । मलारः अलसः । मलमिवारा तोदोऽस्येति वा मलारः । कचि बन्धने । कचारः अपनेयः तृणवुसपांसुविकारः ॥ ४०५ ॥ चः कादि: ॥ ४०६ ॥ तृप्लवनतरणयोरित्यस्मात्ककारादिरारः प्रत्ययो भवति । तर्कारः वृक्षः ॥ ४०६ ॥ कृगो मादिव ॥ ४०७ ॥ करोतेर्मकारादिः ककारादिश्चारः प्रत्ययो भवति । कर्मारः लोहकारः । कर्कारः वृक्षः ॥ ४०७ ॥ तुषिकुठिभ्यां कित् ॥ ४०८ ॥ आभ्यां किदार ः प्रत्ययो भवति । तुपंच् । तुषारः हिमम् । कुठेिः सौत्रः । कुठारः पशुः ॥ ४०८ ॥ कमेरत उच्च ॥ ४०९ ॥ कमूद कान्तावित्यस्मादारः प्रत्ययोऽकारस्य
1
पं० उ०
Page #577
--------------------------------------------------------------------------
________________
१४१ चोकारो भवति । कुमारः महासेनः अभ्रष्टः बालश्च ॥ ४०९ ॥ कनेः कोविदकर्बुदकाञ्चनाश्च ॥ ४१० ॥ कनै दीप्तावित्यस्मादारः ४। प्रत्ययोऽस्य च कोविद कर्बुद काश्चन इत्यादेशा भवन्ति । कोविदारः कर्बुदारः काञ्चनारश्च वृक्षविशेषा' ॥ ४१० ॥ द्वारशृङ्गारभृ
ङ्गारकहारकान्तारकेदारखारडायः ॥ ४११ ॥ एते आरमत्ययान्ता निपात्यन्ते । उम्भत् पूरणे द्वादेशश्च । द्वारं द्वाः । श्रयतेस्तालव्यादिः शृङ्गश्च । शृङ्गारः रसविशेषः विदग्धता च । भृगो भृङ्ग च । भृङ्गारः हस्तिमुखाकारगलन्तिका । कलेहश्च स्वरात्परः । कहलारः उत्पलविशेषः । कमेस्तोऽन्तो दीर्घश्च । कान्तारमरण्यम् । कदेः सौत्रस्यात एच । केदारः वमः। खनेडिच । खारी चतुोणम् । खारडिति टकारो डन्यर्थः । आदिग्रहणात शिशुमारादयो भवन्ति ॥ ४११ ॥ मदिमन्दिचन्दिपदिखदिसहिवहिकृसभ्य इरः ॥ ४१२ ॥ एभ्य इरः प्रत्ययो भवति । मदैच् हर्षे । मदिरा सुरा । मदुङ् स्तुत्यादौ । मन्दिरं वेश्य नगरं च । चदु दीप्याडादनयोः । चन्दिर चन्द्रमाः हस्ती च । चन्दिरं चन्द्रिकावत् जलं च । पदिच् गतौ । पदिरः मार्गः। खद हिंसायाम् । खदिरः वृक्षविशेषः । पहि मर्षणे । सहिरः पर्वतः । वहीं प्रापणे । वहिरः वलीवर्दः । कुंक् शब्दे । कविरः अक्षिकोणः । सं गतौ । सरिरं जलम् । लत्वे, सलिलम् ।। ४१२ ॥ शवशशेरिचातः ॥४१३ ॥ आभ्यामिरः प्रत्ययोऽकारस्य चेकारो भवति । शव गतौ तालव्यादिः । शिविरम् सैन्यसांनवेशः । शश प्युतिगतौ । शिशिरं शीतलम् ऋतुश्च ॥ ४१३ ॥ अन्थेः शिथ् च ॥ ४१४ ॥ श्रथुङ् शैथिल्ये इत्यस्मादिरः प्रत्ययोऽस्य च शिथ् इत्यादेशो भवति । शिथिरं श्लथम् । लत्वे, शिथिलम् ॥४१४॥ अशेणित् ॥ ४१५॥ अश्नातेरश्नोतेर्वा णिदिरः प्रत्ययो भवति । आशिरः विष्णुः आदित्यश्च । माशिरः बहाशी ॥ ४१५॥ शुषीषिवन्धिरुधिरुचिमुचिमुहिमिहितिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कित् ॥ ४१६॥ एभ्यः किदिरः प्रत्ययो भवति । शुपंच शोषणे । शुपिरं छिद्रम् । इपत इच्छायाम् । इपिरं तृणम् । इपिरः अग्निः आहारः क्षिपः सेव्यश्च । वन्धंश् बन्धने । बधिरः श्रुतिविकलः । रुधुपी आवरणे । रुधिरं द्वितीयो धातुः । रुचि अभिप्रीत्यां च । रुचिरं दयितं दीप्तिमच । मुच्छंती मोक्षणे । मुचिरः धर्मः सूर्यः मेघश्च । मुहौच वैचित्त्ये । मुहिरः कन्दर्पः सूर्यश्च । मुहिरं तमः । मिहं सेचने । मिहिरः मेघः सूर्यश्च । मिहिरं तोयम् । तिमच आर्द्रभावे । तिमिरं तमः तोयं रोगश्च कश्चित् । मुदि हर्षे । मुदिरः मेघः सूर्यश्च । खिदंत परिघाते । खिदिरः त्रासः तस्करश्च । छिद्रंपी द्वैधीकरणे । छिदिरः उन्दुरः अग्निश्च । छिदिरं शास्त्रम् । भिद्रूपी विदारणे । भिदिरः अशनिः भेदश्च । ठां गतिनिवृत्तौ । स्थिरः अचलः ॥४१६॥ स्थविरपिठिरास्फिराजिरायः॥ ४१७॥ एते किदिरप्रत्ययान्ता निपात्यन्ते । तिष्ठतेवोऽन्तो इस्वश्च । स्थविरः वृद्धः । पचतेरत इत्वं ठश्च । पिठिरं साधनभाण्डम् । पिठेवा रूपम् । स्फायतेर्डिच्च । स्फिरः स्फारः वृद्धिश्च । अजे-भावाभावश्च । अजिरम् अङ्गणम् नगरं देवः वेश्म च । आदिग्रहणादन्येऽपि ॥ ४१७॥ कुशपपूगमञिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्य ईरः ॥ ४१८ ॥ एभ्य ईरः प्रत्ययो भवति । कृत् विक्षेपे । करीरः वनस्पतिविशेषः वंशायङ्कुरथ । शृश् हिंसायाम् । शरीरं वपुः ।
Page #578
--------------------------------------------------------------------------
________________
मोहेमश०
recodreereaerocreerea
पृश पालनपूरणयोः। परीरं बलं लागलमुखं च । पूगुश पवने । पवीरं रणस्थानं फलं पवित्रं वीजावपनं च । मन्जिः सौत्रः। मञ्जीरं नूपुरः। कुटन कौटिल्ये। कुटीरम् । आलयः कर्कटकः चन्द्राश्रयराशिश्च । कोटीरं मुकुटः । वाहुलकाद्गुणः । कटे वर्षावरणयोः । कटीरं जनपद: जपनं जलं च । पट गतौ । पटीः कन्दर्पः । पटीरे कार्मुकम् स्फिक च । कड मदे । कण्डीरं हरितकम् । शौण्ड गर्ने । शौण्डीरः गर्वितः सत्त्ववान् तीक्ष्णश्च । हिसुए हिंसायाम् । हिसीर श्वापदः हिंस्रश्च ॥ ४१८ ॥ घसिवशिपुटिकुरिकलिकाभ्यः कित् ॥४१९॥ एभ्यः किदीरः प्रत्ययो भवति । घरेल अदने । क्षीरं दुग्धं मेघश्च । वशक् कान्तौ । उरीरं वीरणीमूलम् । पुटत संश्लेपणे । पुटीर: कूर्मः । कुरत् शब्दे । कुरीरं मैथुनं वेश्म च । कुरीरः मालाविशेष कम्बलश्च । कुल वन्धुसंस्थानयो । कुलीरः कर्कटः । के शब्दे । कीर शुकः काश्मीरकश्च ॥ ४१९॥ कशेोऽन्तश्च ॥ ४२० ॥ कश शब्दे इसस्मात्तालव्यान्तादीरः प्रत्ययो मश्चान्तो भवति। कश्मीरा जनपदः ॥४२०॥ वनिवपिभ्यां णित् ॥ ४२१॥ आभ्यां णिदीरः प्रत्ययो भवति । वन भक्तौ । वानीरः वेतसः। डुवपी वीजसताने । वापीरः मेघः अमोघः निष्पत्ति क्षेत्र च ॥ ४२१॥ जम्बीराभीरगभीरगम्भीरकुम्भीरभडीरभण्डीरडिण्डीरकिराियः ॥ ४२२ ॥ एते ईरप्रत्ययान्ता निपात्यन्ते । जनेोऽन्तश्च । जम्बीरः वृक्षविशेषः आप्तोतेर्भश्च । आभीरः शूद्रजातिः । गर्भः स्वरान्नस्तु वा । गभीरः अगाधः अचपलश्च । गम्भीर. स एव । स्कुम्भः सौत्रात् सलोषश्च । कुम्भीरः जलचरः । भडुङ् परिभाषणे । अस्य नलुक च वा । भडीरः भण्डीरश्च योद्धवचने । डीडो डित् द्वित्वं पूर्वस्य नोऽन्तश्च । डिण्डीरः फेनः । किरतेोऽन्तश्च । किर्मीर: कर्बुर । आदिग्रहणात् तूणीरनासीरमन्दीरकरवीरादयो भवन्ति ॥ ४२२ ॥ वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचड्क्यतिकाईचकिबन्धिभ्य उरः ॥ ४२३ ॥ एभ्य उरः प्रत्ययो भवति । वाशिच् शब्दे । वाशुरः शकुनिः गर्दभश्च । वाशुरा रात्रिः । अमूच क्षेपणे । असुरः दानवः । वासण उपसेवायाम् । वासुरा रात्रिः मसुरा च । मसैच परिमाणे । मसुरा पण्यत्री । मसुरं चर्मासनम् धान्यविशेषश्च । मथे पिलोडने। मथुरा नगरी। उन्दैप क्लेदने। उन्दुरः मुपिकः । मदुङ् स्तुत्यादौ । मन्दुरा वाजिशाला। चतेग् याचने। चतुरः विदग्धः ।चह्निः सौत्रः । चकति चेष्टते चतुरः रथः अनवस्थितश्च । अकुङ् लक्षणे । अङ्करः प्ररोहः तस्मतानभेदश्च । घञ्युपसर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे, अङ्करः । कर्व गतौ । कचुरः शवलः । चकि तृप्तिप्रतिघातयोः । चकुरः दशनः। वन्यश् बन्धने । बन्धुर मनोज्ञः नम्रश्च ॥ ४२३ ॥ मङ्के लुक् वोचास्य ॥ ४२४ ॥ मकुङ् मण्डन इसस्मादुरः प्रत्ययो नकारस्य लुक् अकारस्य चोकारो वा भवति । मुकुरः आदर्श मुकुलं च । मकुरः आदर्श कल्कः बालपुष्पं च ॥ ४२४ ॥ विधेः कित् ॥ ४२५ ॥ विधत् विधाने इत्यस्मात् किदुरः प्रत्ययो भवति । विधुरं वैशसम् ॥ ४२५ ॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुरकुकुरकुकुरकुर्कुरशर्कुरनूपुरनिष्ठुरविथुरमद्गुरवागुरादयः ॥ ४२६ ॥ एते किदुरमत्ययान्ता निपासन्ते । आशुपूर्वात् शुपूर्वाद्वा अश्नोतेरश्नातेवो आकारलोपश्च । श्वशुरः जम्पयोः पिता । कुर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक् च । कुकुन्दरौ नितम्बकूपौ । दृणातेर्दोऽन्तश्च । द१रः मण्डूकः मेघश्च ।
Page #579
--------------------------------------------------------------------------
________________
VM-9
निर्वात प्रपूर्वात चिनोतेः चरते डिच्च । निचुरः तरुविशेषः । लत्वे, निचुलः। प्रचुरं प्रायः। चकेरिचास्य । चिकुरं युवतीनामीपनिमीलितमति । चिकुराः केशाः। कुकेः कोऽन्तो वा । कुकुरः यादवः । कुकुरः श्वा । किरः कुर् कोऽन्तश्च । कुकुरः श्वा । शृश् हिंसायाम् गुणः कोऽन्तश्च । शर्करस्तरुणः । यत् स्तवने पोऽन्तश्च । नूपुरः तुलाकोटिः । निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः । निष्ठुरं काहलम् । व्यथेथ् िच । व्यथतेऽस्माजनः इत्यपादानेऽपि । विथुरः राक्षसः । मदिवात्योर्गोऽन्तश्च । मद्गुरः मत्स्यविशेषः । वागुरा मृगानायः। आदिग्रहणान्मन्यतेर्धश्च । मधुरः रसविशेष इत्यादि ॥ ४२६ ॥ मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य ऊरः ॥४२७॥ एभ्य ऊरः प्रत्ययो भवति । मीड्च् हिंसायाम् । मयूरः शिखी । मह्या रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मसैच् परिमाणे । मसूरः अवरधान्यजातिः चर्मासनं च । पशिः सौत्र । पश्यते गम्यते इति पशूरः ग्रामः । खट काहे । खदूरः मणिविशेषः । खडण् भेदे । खडूरः खुरलीस्थानम् । खर्ज माजने च । खजूरः वृक्षविशेषः । कर्ज व्यने । कर्जूरः स एव मलिनश्च । सर्ज अर्जने । सर्जूर अहः । कृपौड् सामर्थे । कर्पूरः गन्धद्रव्यम् । वल्लि संवरणे । वल्लूरः शुष्कं मांसम् । मडु भूपायाम् । मण्डूरः धातुविशेपः ॥ ४२७॥ महिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित् ॥ ४२८ ॥ एभ्यो णिदूरः प्रत्ययो भवति । मह पूजायाम् । माहूरः शैलः । कण गतौ । काणूरः नागः । चण हिसादानयोश्च । चाणूर मल्लो विष्णुहतः। अण शब्दे । आणूरः ग्रामः । पल गतौ । पालूर नाम नगरमान्ध्रराज्ये । अली भूषणादौ । आलूरः विटः । तलण प्रतिष्ठायाम् । तालूरः जलावर्तः । मलि धारणे । मालूर: दानवः बिल्वश्च । शल गतौ । शालूरः दुर्दुरः ॥४२८॥ स्थाविडेः कित् ॥४२९॥ आभ्यां किदुरः प्रत्ययो भवति । ट्रां गतिनिटत्तौ । स्थूरः बठरः उच्चश्च । स्थूरा जयाप्रदेशः। विड आकोशे । विडूरः वालवाये ग्रामः ॥ ४२९ ।। सिन्दूरकचूंरपत्तूरधुत्तूरादयः ।। ४३० ।। एते ऊरप्रत्ययान्ता निपात्यन्ते । स्यन्देः सिन्द् च । सिन्दुरं चीनपिष्टम् । करोतेश्शेऽन्तश्च । कर्चुरः औषधविशेषः । पतेस्तोऽन्तश्च । पत्तूरं गन्धद्रव्यम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तर उन्मत्तकः । दधातेत्तूर इत्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयो भवन्ति ॥ ४३० ॥ कुगुपतिकथिकुथिकठिकठिकुटिगडिगुडिमुदिसूलिदंशिभ्यः केरः॥ ४३१ ॥ एभ्यः किदेरः प्रत्ययो भवति । कुंङ् शब्दे । कुवेरः धनद । गुंत् पुरीपोत्सर्गे । गुबेरं युद्धम् । पत्ल गतौ । पतेरः पक्षी पवनश्च । कथण वाक्यप्रवन्धे । कथेरः कथकः कुहकः शकुन्तश्च । कुथच पूतिभावे । कुथेरः शिडाकीसंभारः । कठ कृच्छ्रजीवने । कठेरः दरिद्रः। कुठिः सौत्र कुठेरः निःसृतसारः अर्जकश्च । कुटत् कौटिल्ये। कुटेरः शम्मा गड सेचने । गडेर मेघः । प्रस्रवणशीलश्च । गुडत् रक्षायाम् । गुडेर राजा पण्यं च । वालभक्ष्यम् । मुदि हर्षे। मुदेरः मूर्खः। मूल प्रतिष्ठायाम् । मूलेरः वनस्पतिः। मूलेर पण्यम् । दशं दशने । दशेरः सर्पः सारमेयः जनपदश्च ॥ ४३१ ॥ शतेरादयः॥ ४३२॥ शतेर इत्यादयः शब्दाः केरमत्ययान्ता निपात्यन्ते । शलूं शातने तश्च । शतेरः वायुः तुषारश्च । आदिग्रहणात् गुधेरशृङ्गवेरनालिकेरादयो भवन्ति ॥ ४३२ ॥ कठिचाकसहिभ्य ओरः॥ ४३३ ॥ एभ्य ओरः प्रत्ययो भवति । कठ कृच्छ्जीवने ।
Page #580
--------------------------------------------------------------------------
________________
भीमशः
॥ ४२ ॥
कठोरः अमृदुः चिरंतनश्च । चकि तृप्तौ च । चकोरः पक्षिविशेषः पर्वतविशेषश्च । पहि मर्पणे । सहोरः विष्णुः पर्वतश्च ॥ ४३३ ॥ कोरचोरमोरकिशोरघोरहोरादोरादयः ॥ ४३४ ॥ कोर इत्यादयः शब्दा ओरप्रत्ययान्ता निपात्यन्ते । कायतेश्वरतेम्रियतेश्च डि । कोरः बालपुष्पम् । चोरः तस्करः । मोरः मयूरः । कृशेरिचोपान्त्यस्य । किशोरः तरुणः बालाश्वश्च । इन्तेर्डित् घश्च । घोरं कष्टम् । हंग् हरणे । होरा निमित्तत्वादिनां चक्ररेखा । दु दांग दाने, दोंच् छेदने वा दोरः कटिसूत्रं तन्तुगुणश्च । आदिग्रहणादन्येऽपि ॥ ४३४ ॥ किशृवृभ्यः करः ॥ ४३५ ॥ एभ्यः करः प्रत्ययो भवति । किः सौत्रः । केकरः वक्रदृष्टिः । शृश् हिसायाम् । शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणावयवश्च । वृग्ट् वरणे । वर्करः छागशिशु ॥ ४३५ ॥ सुपुषिभ्यां कित् ॥ ४३६ || आभ्यां कि करः प्रत्ययो भवति । पूत् प्रेरणे । सूकरः वराहः । पुप् पुष्टौ । पुष्करं पद्मं सूर्यमुखं हस्तिहस्ताग्रम् आकाशं मुरजः तीर्थनाम च ॥ ४३६ ॥ अनिकाभ्यां तरः ॥ ४३७ || आभ्यां तरः प्रत्ययो भवति । अनक् प्राणने । अन्तरं वहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च । कैं शब्दे । कातरः भीरुः ॥ ४३७ ॥ इण्पूभ्यां कित् ॥ ४३८ ॥ आभ्यां कित् तरः प्रत्ययो भवति । ईणूक गतौ । इतरः निर्दिष्टप्रतियोगी । पुग्श् पवने । पूतर जलजन्तुः ॥ ४३८ ॥ मीज्यजिमामयशौवसिकिभ्यः सरः ॥ ४३९ ॥ एभ्यः सरः प्रत्ययो भवति । मीच हिंसायाम् । मेसरः वर्णविशेषः । जिं अभिभवे । जेसरः शूरः । अज क्षेपणे च । वेसरः अश्वतरः । वेस्टग् गतावित्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मां माने । मासरः आयामः । मदैच् हर्षे । मत्सरः क्रोधविशेषः । अशौटि व्याप्तौ । अक्षरं वर्णः मोक्षपदम् आकाशं च । अक्षेर्वा अरे रूपम् । वसं निवासे । वत्सरः संवत्सरः परिवृत्सरः अनुवत्सरः अनुसंवत्सरः विवत्सरः उद्वत्सरः वर्षाभिधानानि । इडा मानेन वसन्त्यत्र कालावयवा इति इड्संवत्सरः, इडया मानेन वसन्त्यत्रेति इडावत्सरः वर्षविशेषाभिधाने, परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति । केसरः सिंहसटः पुष्पावयवः वकुलय । बाहुलकान्न पलम् ॥ ४३९ ॥ कृधूतदृषिभ्यः कित् ॥ ४४० ॥ एभ्यः कित् सरः प्रत्ययो भवति । डु कृंग् करणे । कृसरः कृसरा वा विलेपिकाविशेषः वर्णविशेपश्च । धूत् विधूनने । धूसरः भिन्नवर्णः वायुः धान्यविशेपथ । तनूयी विस्तारे । तसरः कौशेयसूत्रम् । ऋषैत् गतौ । ऋक्षरः कण्टकः ऋत्विक् च । ऋक्षरा तोयधारा ॥ १४०॥ कृगृमृदृट्टग्यतिखटिकटिनिपदिभ्यो वरद् ॥ ४४१ ॥ एभ्यष्टिद्वरः प्रसयो भवति । कृत् विक्षेपे । कर्वरः व्याघ्रः विष्किरः अञ्जलिथ । कर्वरी भूमिः शिवा च । गृत् निगरणे । गर्वरः अहंकारः महिपश्च । गर्वरी महिपी संध्या च । शृश् हिंसायाम् । शर्वर· सायाहः रुद्रः हिस्रश्च । शर्वरं तमः अन्नं च । शर्वरी रात्रिः । दृश् विदारणे । दवरं वज्रम् । दर्बरी सेवा । गट् वर | वर्वरः कामः चन्दनं केशविशेषः लुब्धकश्च । वर्वरी नदी भार्या च । चते याचने । चत्वरं चतुष्पथमरण्यं च । चत्वरी रथ्या देवता वैदिव । खट काने । खवरं रससंकीर्णशाकपाकः। कडे वर्षावरणयोः। कवरः व्यालाश्वः । कवरी दधिविकारः । पदंऌ विशरणादौ निपूर्वः । निषद्रः कर्दमः वहिः कर्मकरः कन्दर्पः इन्द्रश्च । निपरमासनम् ।
Page #581
--------------------------------------------------------------------------
________________
m
निपरी प्रपा रात्रिः प्रमदा इन्द्राणी च ॥ ४४१ ॥ अश्नोतेरीचादेः ॥ ४४२ ॥ अशौटि व्याप्ताचित्यस्माद्वरद् प्रत्यय ईकारश्चादेर्भवति। ईश्वरः विभुः। ईश्वरी स्त्री ॥ ४४२ ॥ नीमीकुतुचेर्दीर्घश्च ॥ ४४३॥ एभ्यो वरट् प्रत्ययो दीर्घश्चैषां भवति । णींम् प्रापणे । नीवरः पुरुषकारः । मींग्श् हिंसायाम् । मीवरः हिंस्रः समुद्रश्च । कुंङ् शब्दे । कूवरः रथावयवः । तुं वृत्त्यादिषु । तूबरः मन्दश्मश्रुः अजननीकश्च । चिंग्ट् चयने । चीवरं मुनिजनवासः निःसारं कन्या च ॥ ४४३ ॥ तीवरधीवरपीवरछित्त्वरछत्वरगहरोपहरसंयबरोदुम्बरादयः॥४४४ाएते वरद् प्रत्ययान्ता निपात्यन्ते। तिम्यतेस्ती च, तीवतेजिरे तीवरं जलं व्यञ्जनं च। ध्यायतेधीच। धीवरः कैवर्तः। प्यायः प्यैडो वा पीच पीवतेोऽरस पीवरः मांसल। छिनत्तेस्तः किच्च। छित्त्वरः शठः जर्जरः पिटकचा छादेर्णिलुकि इस्वचा छत्वरः निर्भत्सकः
निकुञ्जश्च । छत्वरं कुड्यहीनं गृहम् शयनमच्छदः छदिश्च । गुहेरचोतः । गहरं गहनं महाविलं भयानकं प्रत्यन्तदेशश्च । उपपूर्वात् हो वादेर्लुक् च । उपहरं संधिः Ri समापं रहास्थानं च । सम्पूर्वाद्यमेर्दश्च । सयदरः रणः संयमी नृपश्च । उन्देः किदुम्चान्तः । उदुम्बरः वृक्षनिशेषः। आदिग्रहणात् उम्बरशम्बरादयो भवन्ति ॥४४४॥
कडेरेवराङ्गरौ ॥ ४४५॥ कडत मदे इत्यस्मात एवर अगर इति प्रत्ययौ भक्तः । कडेवरं मृतशरीरम् । लत्वे, कलेवरम् । कडगरः वनस्पतिः ॥ ४४५ ॥ बट् ॥ ४४६ ॥ सर्वधातुभ्यस्वद् प्रत्ययो भवति । छादयतीति छत्रम् छन्त्री वा धर्मवारणम् । पातीति पात्रमूर्गितगुणाधारः साध्वादिः । पात्री भाजनम् । सायतेः मात्रं स्नानम् । राजते इति राष्ट्र देशः। शिष्यतेऽनेन शास्त्रं ग्रन्थः। असूच क्षेपणे। अस्त्रं धनुः ॥४४६॥ जिसनस्जिगमिनमिनश्यसिहनिविषेवृद्धिश्च ॥४४७॥ एभ्यखद् प्रत्ययो वृद्धिश्चैषां भवति । जिं अभिभवे । जैत्रः जयनशीलः । जैत्रं द्यूतम् । टु डु मँगक् पोपणे च । भात्र पोपः यश्च भृति गृहीत्वा वहति । सं गतौ । | सात्र आलयः । भ्रस्जीत पाके । भ्राष्टम् अम्बरीषम् । गम्लं गतौ । गात्रं मनः शरीरं लोकश्च । णमं प्रहत्वे । नानं शिरः शाखा वैचित्र्यं च । नशौच अदर्शने । नशोधुटीति नोऽन्तः । नाष्टाः यातुधानाः । अश्नोतेरश्नातेर्वा, आष्टम् आकाशः रश्मिश्च । हनं हिंसागत्यो । हावं रक्षः युद्धं वधश्च । विप्लंकी व्याप्तौ । वैष्टः विष्णुः वायुश्च । वेष्ट्र यकृत त्रिदिव वेश्म च ॥ ४४७ ॥ दिवेयौ च ॥ ४४८ ॥ दीव्यतेस्खद् प्रत्यया द्यौ चास्यादेशो भवति । द्योत्रं त्रिदिवं ज्योति. विमानं प्रमाणं प्रतोदश्च ॥ ४४८ ॥ सूमूखन्युषिभ्यः कित् ॥ ४४९ ॥ एभ्यः कित् बट् प्रत्ययो भवति । पूत् पेरणे । सूत्रं तन्तुः शास्त्रं च । मूङ् बन्धने । मूत्र प्रस्तावः । खनूग अवदारणे । खात्रं कूर्दाला तडा ग्रामाधानमृत चौरकृतं च छिद्रम् । उपू दाहे । उष्टः क्रमेलकः ॥ ४४९ ॥ स्त्री ॥ ४५० ॥ स्यतेः सुतेः स्त्यायतेस्तृणातेर्वा प्रद स्यात् डिच्च । स्त्री योपित् ॥ ४५०॥ हुयामाश्रुवसिमसिगुवीपचिवचिधृयम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधृभ्यस्त्रः ॥ ४५१ ॥ एभ्यन्त्रः प्रत्ययो भवति । ईक् दानादनयोः । होत्रं हवनं, होत्रा ऋचः । यांक प्रापणे । यात्रा प्रस्थानं यापनम् उत्सवश्च । मांक माने । मात्रा प्रमाणं कालविशेषः स्तोकः गणना च । श्रृंट् श्रवणे । श्रोत्रं कर्णः । वसिक आच्छादने । वस्त्रं वासः । भसि जुहोत्यादौ स्मरन्ति । भस्खा चर्ममयमावपनम् उदरं च । गुंङ शब्दे । गोत्रः पर्वतः ।
Page #582
--------------------------------------------------------------------------
________________
श्री हेमश०
॥ ४३ ॥
पं० उ०
गोत्रा पृथ्वी । गोत्रम् अन्ववायः । वक् प्रजनादौ । वेत्रं वीरुद्विशेषः । डुपचं पाके । पक्त्रं पिठरं गार्हपत्यं च । वचं भाषणे । वक्त्रम् आस्यम् छन्दोजातिश्र । शृ स्थाने । धः धर्मः वृक्षः रविव । घर्त्र नभः गृहसूत्रम् च । धर्त्रा द्यौः । यमूं उपरमे । यत्रं शरीरसंधानम् अरघट्टादि च । अम् गतौ । अत्रं पुरीतत् । मनिंच् ज्ञाने । मत्रः छन्दः । तनूयी विस्तारे । तत्रं प्रसारितास्तन्तवः शाखं समूहः कुटुम्बं च । पदलं. विशरणादौ । सत्रं यशः सदः दानं छम यागविशेषव । छदण् संचरणे । छादयतीति छात्रः शिक्षकः । क्षित् निवासगत्योः । क्षेत्रं कर्पण भूमिः भार्या शरीरमाकाशं च । क्षद संवरणे सौत्रः । क्षत्रं राजवीजम् । लुप्लुती छेदने । लोप्त्रम् अपहृतं द्रव्यम् । पत्लृ गतौ । पञ्च पर्णे यानं च। धूग्य कम्पने । धोत्रं रज्जुः ॥ ४५१ ॥ श्वितेर्वश्च मो वा ॥ ४५२ ॥ श्विता वर्ण इत्यस्माचः प्रत्ययो वकारस्य च मकारो वा भवात । इमे वेत्रं च रोगौ ॥ ४५२ ॥ गमेरा च ॥ ४५३ ॥ गम्लं गतावित्यस्मात्रः प्रत्यय आकारश्रान्तादेशो भवति । गात्रं शरीरम् । गागा खद्दावयवः ॥ ४५३ ॥ चिमिदिशंसिभ्यः कित् ॥ ४५४ ॥ एभ्यः त्रिः प्रत्ययो भवति । चिंगद चयने । चित्रम् आर्यम् आलेख्यं वर्णश्च ॥ जिमिदांच् स्नेहने | मित्रं सुहृत् । अमित्रः शत्रुः । मित्रः सूर्यः शंस्तुतौ च । शस्त्रं स्तोत्रमायुधं च ॥ ४५४ ॥ पुत्रादयः ॥ ४५५ ॥ पुत्र इसादयः शब्दास्त्रप्रत्ययान्ता निपात्यन्ते । पुनाति परते व पितृपूतिमिति पुत्रः सुतः । यदाहुः 'पूतीति नरकस्याख्या दुःखं च नरकं विदुः । पुन्नाम्नो नरकात् त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि || ४५५ || वृग्नक्षिपचिवच्यमिनमिवभिवपिवधियजिपतिकडिभ्योऽत्रः ||४५६ || एभ्योऽञः प्रत्ययो भवति। वृगूद् वरणे। वस्त्रा चर्मरज्जुः। णक्ष गतौ । नक्षत्रम् अश्विन्यादि । डु पचप् पाके । पचत्रं रन्धनस्थाली । वचक् भाषणे । वचत्रं वचनम् । अम गतौ अम भाजनम् । णमं प्रत्ये । नमत्रं कर्मारोपकरणम् । दुवमू उद्भिरणे । बमत्रं प्रक्षेपः । डु वषी वीजसंताने । वपत्रं क्षेत्रम् । वधि बन्धने । वधत्रम् आयुधः वज्रं वि शूरथ । यजी देवपूजादौ । यजत्रः यज्वा । यजत्रमग्निहोत्रम् । पत्लु गतौ । पतनं व वाहनं व्योम च । कडत् मदे कड दाराः । लवे, कलत्रं दारा जघनं च ॥ ४५६ ॥ सोविंदः कित् ॥ ४५७ ॥ सुपूर्वाद् विदः किदत्रः प्रत्ययो भवति । सुष्ठु बेचि विन्दति विद्यते वा सुविदत्रं कुटुम्बं धनं मङ्गलं च ॥ ४५७ ॥ कृतेः कृन्त् च ॥ ४५८ ॥ कृतैच् छेदने इत्यस्मादत्रः प्रत्ययो भवति अस्य च कुन्तादेशः । कृन्तत्रः मशकः । कृन्तत्रं छेदनं लाइलाग्रं च ॥ ४५८ ॥ बन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ एभ्य इत्रः प्रत्ययो भवति । बन्धंशू बन्धने । वन्धित्रं मन्थः । वहीं प्रापणे । वहित्रं वाहनं वहनं च । कटे वर्षावरणयोः । कटित्रं लेख्यचर्म । अशौटि व्याप्तौ अशा भोजने वा । अशित्रं रश्मिः हविः अग्निः अन्नपानं च । आदिग्रहणात् लुनातेः, लवित्रम् कर्मद्रव्यम् । पुनातेः पवित्रं मङ्गल्यम् । भटतेः, भत्रिशुले पकमासम् । कडतेः, कडित्रं कटित्रमेन । अमतेः, अमित्रः रिपुः इत्यादि ॥ ४५९ ॥ भूगृवदिचरिभ्यो णित् ॥ ४६० ॥ एभ्यो णिदित्रः प्रत्ययो भवति । भू सत्तायाम् । भावित्रं त्रैलोक्यं निधानं भद्रं च । गृत निगरणे । गारित्रं नमः अन्नपानम् आश्चर्ये च । वद व्यक्ताया वाचि । वादित्रम् आतोद्यम् । चर
11
Page #583
--------------------------------------------------------------------------
________________
भक्षणे च । चारित्रं वृत्तं स्थित्यभेदश्च ॥४६०॥ तनितृलापात्रादिभ्य उत्रः ॥४६१॥ एभ्य उत्रः प्रत्ययो भवति । तनूयी विरतारे । तनुत्रं कवचम् । तृ प्लवनतरणयोः । तस्त्रं प्लवः घासहारी च । लांक आदाने । लोत्रम् अपहृतद्रव्यम् । पां पाने । पोत्रं हलसूकरयोर्मुखम् । पालने । त्रोत्रमभयक्रिया । आदिग्रहणात् वृणोतेः, वरुत्रम् अभिप्रेतमित्यादयः ॥ ४६१ ॥ शामाश्याशक्यम्ब्यमिभ्यां लः ॥ ४६२ ॥ एभ्यो लः प्रत्ययो भवति । शोंच तक्षणे। शाला सभा । मांक माने । माला सक् । श्यैङ् गतौ । श्यालः पत्नीभ्राता । शलंट शक्तौ । शक्ल: मनोज्ञदर्शनः मधरवाक शक्तश्च । अबुङ् शब्दे, अम गतौ । अम्लः अम्लश्च रसः॥ ४६२ ॥ शुकशीमूभ्यः कित् ॥ ४६३ ॥ एभ्यः कित् लः प्रत्ययो भवति । शुक गतौ । शुक्लः सितो वर्णः । शी स्वप्ने । शीलं स्वभावः व्रतं धर्मः समाधिश्च । मूङ् बन्धने। मूलम् वृक्षपादावयवः आदिः हेतुश्च ॥४६॥ भिल्लाच्छभल्लसौविदल्लादयः॥४६४॥ भिल्लादय शब्दाः किल्लप्रत्ययान्ता निपात्यन्ते । भिदेलश्च । भिल्लः अन्त्यजातिः । अच्छपूर्वात् भलेः । अच्छभल्लः ऋक्षः । सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः । सोविदलः कञ्चुकी। आदिग्रहणादल्लपल्लीरलादयोऽपि भवन्ति ॥४६४॥ मृदिकन्दिकुण्डिमण्डिमडिपटिपादिशकिकेवृदेवृकमियामिशलिकलिपालगुध्वश्चिचञ्चिचपिवहिदिहिकुहितृमृपिशितुसिकुस्यनिद्रमेरलः ॥ ४६५॥ एभ्योऽला प्रत्ययो भवति । मृद्श् क्षोदे । मर्दलः मुरजः । कदु रोदनाहानयोः । कन्दल. प्ररोहः । कुडुङ् दाहे । कुण्डलं कर्णाभरणम् । मदु भूषायाम् । मण्डलं देशः परिवारश्च । मगु गतौ । मङ्गलं शुभम् । पट गतौ । पटलं छदिः समूहः आवपनं नेत्ररोगश्च । ण्यन्तात्, पाटलः वर्णः । शक्लंद शक्तौ । शकलं भित्तमसारं च । केटङ् सेचने । केवलं परिपूर्ण ज्ञानम् असहायं च। देवङ् देवने। देवलः ऋपिः देवत्रातः क्रीडनचा कमू कान्तौ। कमलं पद्यम् । णिङि कामलो नेत्ररोगः। य{ उपरमे। यमलं युग्मम् । शल गतौ । शललं शेधागरुदशङ्खः । कलि शब्दसंख्यानयोः । कललं गर्भप्रथमावस्था । पल गतौ । पललम् भृष्टतिलातसीचूर्णम् । गुंड शब्दे । गवलः महिषः । धृगश् कम्पने । धवलः श्वेतः । अञ्चू गतौ च । अञ्चलः वस्त्रान्तः । चञ्चू गतौ । चञ्चलः अस्थिरः । चप सान्त्वने । चपलः स एव । वहीं पापणे । वहलं सान्द्रम् । दिहीक लेप। देहली द्वाराधःपट्टः। कुहणि विस्मापने। कोहलः भरतपुत्रः। वाहुलकाद्गुणः। तृप्लवनतरणयो।तरलः अधीरः हारमध्यमणिश्च, संगती, सरलः अकुटिलः वृक्षविशेषश्च। पिशव अवयवे। पेशलः मनोज्ञः। तुस शब्दे। तोसला जनपदः। कुसच् श्लेपे । कोसलाः जनपदः । अनक माणने। अनलः आमिः। द्रम गतौ । द्रमलं जलम् ॥४६५॥ नहिल र्दीर्घश्च ॥ ४६६ ॥ आभ्यामलः प्रत्ययोऽनयोश्च दीपों भवति । णहीच वन्धने । नाहला म्लेच्छः । लगु गतौ । लागलं हलम् ॥४६६॥ ऋजनेोऽन्तश्च ॥ ४६७ ॥ आभ्यामल. प्रत्ययो गकारथान्तो भवति । ऋक् गतौ । अर्गला परिघः । जनैचि प्रादुर्भावे । जङ्गलं निर्जलो देशः ॥ ४६७ ॥ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः कित् ॥ ४६८ ॥ एभ्यः किदलः प्रत्ययो भवति । तृपौच प्रीतौ । तृपला लता । तृपलं शुष्कपर्णम् शुष्कतृणं च। हुवी वजिसंताने। उपल: पापाणः । कुपच कोपे। कुपला मवालः । कुशच् श्लेपणे । कुशलः मेघावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये । कुटलः ऋषिः । वृष सेचने । वृपला दासजातिः।
Page #584
--------------------------------------------------------------------------
________________
भीमश
TKHot
॥४४॥
मुसच् खण्डने । मुसलम् अवहननम् ॥ ४६८ ॥ कोर्वा ।। ४६९ ॥ कुंड शब्द इत्यस्मादलः प्रसयः स च किद्वा भवति । कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलः प्रासः ॥ ४६९ ॥ शमेयं च वा ॥ ४७० ॥ शमूच उपशम इत्यस्मात् अलः प्रत्ययो मकारस्य च वकारो वा भवति । शवलः कल्मापः । शमलं पुरीपम् दुरितं च ॥ ४७० ॥ छो डग्गादिर्वा ॥ ४७१ ॥ छांच् छेदने इत्यस्मारिकदलः प्रत्ययः स च डगादिर्गादिच वा भवति । छगल छागः। छागलः ऋषिः। छलं वचनविघातोऽर्थविकल्पोपपत्त्या ॥ ४७१॥ मृजिखन्याहनिभ्यो डित् ॥ ४७२ ॥ एभ्यो डिदलः प्रत्ययो भवति । मजौर शुद्धौ । मलं वाह्य रजः अन्तर्दोषश्च । खनुग् अवदारणे । खलः दुर्जनः निष्पीडितरसं पिण्याकादि । खलं सस्पग्रहणभूमिः । इनर हिंसागत्योः आपूर्वः । आहलः विषाणं नखरश्च ॥ ४७२ ॥ स्थो वा ॥ ४७३ ॥ तिष्ठतेरलः प्रत्ययः स च डिदा भवति । स्थलं प्रदेशविशेषः । स्थालं भाजनम् ॥ ४७३ ॥ मुरलोरलविरलकेरलकपिालकज्जलेजलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलचिदलकुन्तलोत्पलादयः ॥ ४७४ ॥ एतेऽलमत्ययान्ता निपात्यन्ते । मुयुयोर्बलोपः किच । मुरलाः जनपदः । उरलः उत्कटः । विपूर्वाद्रमेडिच । विरलः असंहतः । किरः केर् च । करलाः जनपदः । कम्पेरिखोऽन्तो नलोपश्च । कपिअलः गौरतित्तिरिः । कषीपोजोऽन्तो जश्च । कज्जलं मपी । इज्जल: वृक्षविशेषः । कमेरत ओच । कोमलं मृदु । भ्रमे म च । भृमलः वायुः कृमिजातिव । भृमलं चक्रम् । हिंसेराधन्तविपर्ययध । सिहलाः जनपदः । कणेहों दीर्घश्च । काहल. अव्यक्तवान् । काइला वाद्यविशेषः । शकेरूचास्य । शूफलः अवाधमः । पचेः पाक् च । पाकला हस्तिज्वरः । युजेर कित् ग च । युगलं युग्मम् । भातेर्गोऽन्तो हस्वश्च । भगलः मुनिः । विन्देर्नलोषश्च । विदल वेणुदलम् । कनेरत उत् तोऽन्तश्च । कुन्तलाः जनपदः केशाय । उत्पूर्वोत् पिवतेईसश्च । उत्पलं पमम् । आदिग्रहणात् सुवर्चलामुद्गलपुद्गलादयो भवन्ति ॥ ४७४ ॥ ऋकृमृवृतनितमिचषिचपिकपिकीलिपलिवलिपश्चिमगिगण्डिम-११ ण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्य आलः ॥ ४७५ ॥ एभ्य आलः प्रत्ययो भवति । अंक गतौ । अराल वक्रम् । डु इंग् करणे । करालम् उच्चम् । मृत् प्राणत्यागे । मरालः ईसः महाश्च । वृग्ट वरण । वरालः वदान्यः । तनूयी विस्तारे । तनालं जलाशयः । तमूच काक्षायाम् । तमाल: वृक्षः व्यालश्च । चपी भक्षणे । चपालं यूपशिरसि द्रव्यम् । चप सान्त्वने । चपाल यज्ञद्रव्यम् । कपिः सौत्रः । कपालं घटायवयवः शिरोऽस्थि च । कील बन्धे । कोलालं मधं जलममृक् च । पल गतौ । पलालम् अकणा बीयादिः । बल प्राणनधान्यावरोधयोः । वलालः वायुः । पचुङ व्यक्तीकरणे । पश्चालः ऋषिः राजा च । पश्चाला जनपदः । मगु गतौ । मङ्गालः देशः । गडु बदनैकदेशे । गण्डालः मत्तहस्ती । मदु भूषायाम् । मण्डालः ऋषिः राजा च । चडुङ् कोपे । चण्डालः श्वपचः । अकृतज्ञमकार्यनं दीघरोपमनार्जवम् ।। चतुरो विद्धि चडालान् जन्मना चेति पश्चमम् ॥ १॥ तदुङ आघाते । तण्डालः क्षुपः । पिडुङ संघाते । पिण्डालः कन्दजातिः। टुनदु समृद्धी । नन्दालः राजा । णद अव्यक्त पाब्दे । नदालः नादवान् । शफलंद शकौ । शकाला. जनपदः मूर्खधनीच ॥ ४७२ ॥ कूलिपिलिविशिषिडिमृडि
Page #585
--------------------------------------------------------------------------
________________
कणिपीपीभ्यः कित ॥ ४७६ ॥ एभ्यः किदालः प्रत्ययो भवति । कुल वन्मुसंस्त्यानयोः । कुलालः कुम्भकारः । पिलत क्षेपे । पिलालंश्लिष्टम् । विशंत प्रवेशने । विशालं विस्तीर्णम् । विड आक्रोशे। विडालः मारिः। लत्वे, विलाल स एव । मृणत् हिसायाम् । मृणालं विसम् । कुणत् शब्दोपकरणयोः। कुणालः कृतमालः कटविशेषश्च । कुणालं नगरं कठिन च । पीडच् पाने पियाल: वृक्षः, पियालं शाकं वीरुचामीञ्च प्रीतौ । प्रियालः पियालः॥४७६।। भजे कगौच ॥४७७॥ भजी सेवायाभित्यस्मात किदाल मखयः कगौ चान्तादेशौ भवतः। भकालं भगालम् उभयं कपालम् ॥४७७॥सर्तेोऽन्तश्च॥४७८॥सं गताविसस्मात् किटाला प्रत्ययो भवति गश्चान्तः। मृगालः क्रोटा॥४७८॥ पतिकृलुभ्यो णित् ॥४७९॥ एभ्यो णिदालः प्रययो भवति। पत्ल गतौ। पातालं रसातलम् ।दु कुंग करण। कारालं लेपद्रव्यम्। लूग्श छेदने। लावाल: उद्दन्तः ॥ ४७९ ॥ चात्वालककालहिन्तालवेतालजम्बालशब्दालममासालादयः॥ ४८० ॥ एते आलमत्ययान्ता निपात्यन्ते । चतेवोन्तो दीर्घश्च । चावालः यज्ञगतः। कचे स्वरान्नोऽन्तः कश्च । कङ्कालः कलेवरम् । हिसेस्त च । हिन्तालः वृक्षविशेषः । वियस्तोऽन्तो गुणश्च । वेताल. रजनीचरविशेषः । जने. पोऽन्तश्च । जम्बालः कर्दमः शैवलं च । शमेपेर्वा शब्दभावश्च । शब्दालः शब्दनशीलः । मवेलोपो माप्तवान्तः । ममाप्तालः मति- स्नेहः पुत्रादिपु स्नेहबन्धनं च । आदिशब्दाचक्रवालकरवालालवालादयो भवन्ति ॥ ४८० ॥ कल्यानमहिदमिजदिभटिटिचण्डिशपिस्तुण्डिपिण्डिभूकम्भ्यि इलः ॥ ४८१ ॥ एभ्य इलः प्रत्ययो भवति । कलि शब्दसंख्यानयोः। कलिल गहनं पापम् आत्माधिष्ठितं च शुक्रानवम् । अनक् प्राणने । अनिलः वायुः । मह पूजायाम् । महिला सी। द्रम गतौ । द्रमिला: राज्यवासिनः । जट झट संघाते । जटिल: जटावान् । भट भृतौ । भाटलः वा सेवकश्च । कुटन कौटिल्ये । कुटिलं वक्रम् | चहुङ्कोपे। चण्डिलः वा क्रोधनः नापितश्च । शडुङ् रुजायाम् । शाण्डलः ऋषिः। तुडुङ् तोडने । तुण्डिलः वाग्जाली । पिडुङ् संघाते । पिण्डिलः मेघः हिसः हिमः गणकश्च । भू सत्तायाम् । भविलः मुनि. समर्थः गृहं वहुनेता च । कुकि आदाने । कोकिलः परभृतः ॥ ४८२॥ भण्डेनलुक् च वा ॥ ४८२ ॥ भदुङ् परिभाषणे इसस्माद इलः प्रत्ययो नकारस्य च लुग्वा भवति । भडिलः ऋषिः पिशाचः शत्रुश्च । भण्डिलः श्वा दूनः ऋषिश्च ॥ ४८२ ।। गुपिमिथिधुभ्यः कित् ॥ ४८३ ॥ एभ्यः किदिलः प्रययो भवति । गुपौ रक्षणे । गुपिलं गहनम् । मिथग मेधाहिसयोः । मिथिला नगरी । धुं स्थैर्ये च । ध्रुविलः ऋषिः ॥ ४८३॥ स्थण्डिलकपिलविचकिलादयः ॥ ४८४ ॥ स्थण्डिलादयः शब्दा इलप्रत्ययान्ता निपात्यन्ते । स्थलेः स्थण्ड् च । स्थण्डिलं अतिशयनवेदिका । कवेः पच । कपिलः वर्णः ऋषिश्च । विचेरकोऽन्तश्च । विचकिलः मल्लिकाविशेषः । आदिग्रहणाद्गोभिलनिकुम्भिलादयो भवन्ति ॥ ४८४ ॥ हृषिवृतिचटिपटिशकिशङ्कितण्डिमड्ग्युत्कण्ठिभ्य उलः॥४८५॥ एभ्य उलः प्रत्ययो भवति। हुपच् नुष्टौ हपू अलीके वा। हपुलः हर्षवान् कामी मृगश्च। वृतुङ् वर्तने । वर्तुल. वृत्तः । चटण भेदे । चटुलः चञ्चलः । पट गतौ । पटुलः वाग्मी । शक्लंद शक्ती । शकुलः मत्स्यः । शकुन शङ्कायाम् । पाकुला क्रीडनशङ्कः बन्धन
aarIVASTAVANANDailBam
Page #586
--------------------------------------------------------------------------
________________
पिजुण बिल पाणलोदीर्घस्तुबा
भाण्डम् आयु च । तड ताडने । तण्डुलो निस्तुपो ब्रीद्यादिः । मगु गतौ । मङ्गुल न्यायापेतम् । कठुङ् शोके उतपूर्वः । उत्कण्ठुला उत्कण्ठावान् ॥ ४८५ ॥ श्रीहमशः
१२३० उ०वि० ॥४५॥ १३ स्थावतियहिपिन्दिभ्यः किन्नलुक च ॥ ४८६ ॥ एभ्यः किदुलः प्रसयो नकारस्य च लुम् भवति । ठां गतिनिवृत्तौ । स्थुलं पटकुटीविशेषः । बकुङ् कौटिल्ये ।
बकुलः केसरः ऋपिश्च। बहुङ् वृद्धौ। बहुलं प्रचुरम् । बहुल: प्रासका कृष्णपक्षश्च। बहुलाः कृत्तिकाः। बहुला गौः। विदु अवयवे। विदुलः चेतसः ॥४८६॥ कुमुलतुमुलनिचुलवजुलमजुलपृथुलविशंस्थुलाङ्गुलमुकुलशष्कुलादयः ॥ ४८७ ॥ एते उलमत्ययान्ता निपात्यन्ते। कमितम्योरत उच्च । कुमुलं कुमुमम् हिरण्यं च । कुमुलः शिशुः कान्तश्च । तुमुलं व्यामिश्रयुद्धम् संकुलं च । निजेः किचश्च । निचुलः बजुलः । वजे: स्वरानोऽन्तश्च । वञ्जुलः निचुलः । मजिः सौत्रः । मञ्जुले मनोज्ञम् । प्रथेः पृथ् च । पृथुलः विस्तीर्णः। निपूर्वात् शंसेस्थोऽन्तश्च । विशंस्थुलः व्यग्रः । अओर्ग च । अङ्गुलम् अष्टयवप्रमाणम् । मुचे कित् कश्च । मुकुलः अविकसितपुष्पम् । शके: स्वरात् पोऽन्तश्च । शष्फुली भक्ष्यविशेपः कर्णावयवश्च । आदिग्रहणालकुलवल्गुलादयो भवन्ति ॥ ४८७॥ पिचिमक्षिकण्डिगण्डिबलियधिवश्विभ्य ऊल.॥४८८ ॥ एभ्य ऊला प्रत्ययो भवति । पिजुण हिसावलदाननिकेतनेषु । पिजूला हस्तिवन्धनपाशः राशिः कुलपतिश्च। मजि. सौत्र । मञ्जूला मृदुभापिणी। कडुङ्मदे । कुण्डूल: अशिष्टो जनः। गहु वदनैकदेशे ।गण्डूला कृमिजातिः । वल माणनधान्यावरोधयोः। बलूलः ऋषिः मेघः मासश्च । वधि बन्धने । वधूल. हस्ती घातकः रसायनं तन्त्रकारथ। पश्चिण प्रलम्भने। वञ्चूलः हस्ती मन्स्यमारपक्षी च ॥४८८॥तमेोऽन्तो दीर्घस्तु वा॥४८९॥तमूच काङ्क्षायामियस्मादुलः प्रत्ययो वोऽन्तश्च भवति दीर्घस्तु वा । तान्बूल तम्बूलम् उभयं पूगपत्रचूर्णसंयोगः ॥ ४८९ ॥ कुलिपुलिअशिभ्यः कित् ॥४९०॥ एभ्य ऊला प्रत्ययः स च किद् भवति। कुल बन्धुसंस्त्यानयोः । कुलूलः कामेजातिः । पुल महत्त्वे। पुलूलः वृक्षविशेषः। कुशच् श्लेपे। कुशूलः कोष्ठः॥ ४९०॥ दुकूलकुकूलबब्बूललाङ्गलशार्दूलादयः ॥ ४९१ ॥ दुकूलादयः शब्दा ऊलमत्ययान्ता निपात्यन्ते । दुकोः कोऽन्तश्च । दुकूलं क्षौमं वासः । कुकूलं कारीपोऽग्निः । वधेर्वोऽन्तो वश्च । बब्बूलः वृक्षविशेषः । लङ्गेर्दोषश्च | लागलं वालधिः । शृणातर्दोऽन्तो वृद्धिश्च । शार्दूल: व्याघ्रः । आदिग्रहणात् मालकञ्चूलादयो भवन्ति ॥ ४९१ ॥ महेरेलः ॥ ४९२ ॥ मह पूजायामित्यस्मादेलः प्रत्ययो भवति । महेला स्त्री ॥ ४९२ ॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः॥ ४९३ ॥ एभ्य ओलः प्रययो भवति । कटे वर्षावरणयोः । कटोल: कटविशेषः वादिनविशेपश्च । कटोला ओपधिः । पट गतौ । पटोला वल्लीविशेषः । कडु मदे । कण्डोलः विदलभाजनविशेषः । गहु वदनैकदेशे । गण्डोलः कृमिविशेषः । शक्लृट् शक्तौ । शकोला शक्तः । कपिः सौत्रः । कपोलः गण्डः । चह कल्कने । चहोलः उपद्रवः ।। ४९३ ॥ ग्रह्यायः कित् ॥ ४९४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्रहीश् उपादाने । गृहोलः वालिशः । कायतेः, कोलः बदरी वराहश्च । गायतेः, गोलः वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः, पोला तालाख्यं कपाटबन्धनं परिखा च । लातेः, लोलः चपलः । ददातेर्दयनेद्यतेवळ दोला प्रेवणम् ॥ ४९४ ॥
Page #587
--------------------------------------------------------------------------
________________
OCA
पिञ्छोलकल्लोलककोलमकोलादयः ॥ ४९५ ॥ पिछोलादयः शब्दा ओलमत्ययान्ता निपात्यन्ते । पीडे पिछच। पिञ्छोलः वादिनविशेषः । कलेोऽन्तश्च । कल्लोलः अभिः । कचिमच्योः कादिः । ककोली लताविशेषः । मकोलः सुधाविशेषः । आदिग्रहणादन्येऽपि ॥ ४९५ ॥ वलिपुः कलक् ॥ ४९६ ॥ आभ्यां | कित् कलः प्रत्ययो भवति । वलि संवरणे । वल्कलं तरुत्वक् । पुष् पुष्टौ । पुष्फलं समग्रं युद्धं शोभनं हिरण्यं धान्यं च ॥ ४९६ ॥ मिगः खलश्चैच ॥ ४९७ ॥ डु मिन्ट प्रक्षेपणे इत्यस्मात् खलश्चकारात् कलच प्रत्यय एकारश्चान्तादेशो भवति । मेखला गिरिनितम्बः रशना च । मेकलः नर्मदापभवोऽद्रिः। मिग एत्ववचनमात्ववाधनार्थम् ॥ ४९७ ॥ श्रो नोऽन्तो इखश्च ॥ ४९८ ॥ शृश् हिंसायामित्यस्मात् खलः प्रत्ययो नकारोऽन्तो इस्वश्च भवति । गृहला लोहरज्जुः । शृद्धलः शृङ्गलं वा ॥ ४९८ ॥ शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ एभ्यो बलः प्रत्ययो भवति । शमूच् उपशमे । शम्बलं पाथेयम् । कमूड कान्तौ । कम्बल: ऊोपटः । पल गतौ । पल्वलम् अकृत्रिमोदकस्थानविशेषः ॥ ४९९ ॥ तुल्वलेल्वलादयः॥ ५००॥ तुल्वलादयः शब्दा वलपत्ययान्ता निपात्यन्ते । तुलील्योर्णिलुग्गुणाभावश्च । तुल्वलः ऋषिः, यस्य तौल्वलिः पुत्रः । इल्वलः असुरो योऽगस्त्येन जग्धः मत्स्यः यूपश्च । इल्वलाः तिस्रो मृगशिरशिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवन्ति ॥ ५००॥ शीङस्तलक्पालवालण्वलपवलाः ॥ ५०१ ॥ शी स्वप्ने इत्यस्मात्तलक्पालवालण्वलण्वल इत्येते प्रत्यया भवन्ति । शीतलमनुष्णम् । शेपालम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् शैवलम् शेवलम् पञ्चकमपि जलमलवाचि ॥ ५०१॥ रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक ॥ ५०२॥ एभ्यः किन मलः प्रत्ययो भवति । रुचि अभिप्रीत्यां च । रुक्मलं सुवर्णम् । न्यङ्कादित्वात कत्वम् । कटव कौटिल्ये । कटमलं मकलम | ऊपश निष्फरें । कुप्मलं तदेव विलं च । कश शब्दे तालव्यान्तः । कश्मलं मलिनम् । शाडङ् श्लाघायाम् । लत्वे, शाल्मल: वृक्षविशेषः । ढुं गतौ । द्रुमलं जलं वनं च ॥ ५०२ ॥ कुशिकमिभ्यां कुल्कमौ च ॥ ५०३ ॥ आभ्यामलक् प्रत्ययो भवति अनयोश्च यथासंख्यं कुल कुम इत्यादेशौ च । कुशच श्लेपणे । कुल्मलं छेदनम् । कमू कान्तौ । कुम्मलं पद्मम् ॥५०३ ॥ पतेः सलः ॥ ५०४॥ पल गतावित्यस्मात् सलः प्रययो भवति । पत्सलः प्रहारः गोमान् आहारश्च ॥ ५०४॥ लटिखटिखलिनलिकण्यशौसशकृगृदृपृशपिश्याशालापदिइसीणभ्यो वः॥ ५०५ ॥ एभ्यो वः प्रत्ययो भवति । लट बाल्ये । लट्वा क्षुद्रचटका कुसुम्भ च । खट काझे । खट्वा शयनयत्रम् । खल संचये च । खत्वं निम्नं खलीनं च । खल्वा दृतिः। णल गन्धे। नल्वः भूमानविशेषः। कण शब्दे । कण्वः ऋषिः। कण्वं पापम् । अशौटि व्याप्तौ । अश्वः तुरगः। संगतौ । सर्वः शम्भुः। सर्वादिश्च कृत्स्नार्थे । शृश् हिसायाम्। शर्वः शंभुः।कृत विक्षेपे। कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च । गृत् निगरणे।गः अहंकारः। दृश विदारणे । दर्वाः जनपदः। दवः हिस्रः । पृश् पालनपूरणयोः । पर्वः रुद्रः काण्डं च । शीं आक्रोशे। शप्वः आनोशः। श्यैङ् गतौ। श्यावः वर्णः। शोंच् तक्षणे । शावः तिर्यग्वालः । लाक् आदाने । लावः पक्षिजातिः । पदिंच गतौ । पद: रथः वायुः भूलॊकश्च । इस शब्दे । इस्सः लघुः । इणक गतौ । एवः
Page #588
--------------------------------------------------------------------------
________________
श्रीमश०केवलः । एवेत्यवधारणे निपातश्च ॥ ५०५ ॥ शीडापो इस्वश्च वा ॥ ५०६ ॥ आभ्यां यः प्रत्ययो इस्वश्च वा भवति । शी स्वप्ने । शिव ००वि० ॥४६॥ क्षेमम् सुख मोक्षपदं च । शिया हरीतकी । शेवं धनम् । शेवः अजगरः सुखकच । शेवा पचला निद्राविशेषः मेहश्च । आगं व्याप्तौ । अप्पा देवायुधम् । आपा | ६
वायुः ॥ ५०६ ॥ उर्ध च ॥ ५०७ ॥ उर्दि मानक्रीडयोश्चेत्यस्मादः मत्ययो धकारश्चान्तादेशो भवति । ऊर्ध्वः उदर्पा । ऊर्ध्वमुपरि । ऊर्च परस्तात् ॥ ५०७ ॥ गन्धेरान्तः॥५०८॥ गन्धिः अर्दने इत्यस्मादः प्रत्ययोऽर् चान्तो भवति । गन्धर्वः गायकः देवविशेपश्च ॥ ५०८ ॥ लपेर्लिपच वा ॥५२९॥ लपी कान्तौ इत्यस्मादः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिप्व लम्पट' कान्तः दयितश्च। लपः अपत्यम् ऋषिस्थानं च ।। ५०९॥ सलेणिवा ॥५१० ॥ सल गतावित्यस्मादः प्रत्ययः स च णिवा भनति । साल्वाः सल्वाश्च जनपदः क्षत्रियाश्च ॥५१०|| निधुपीयूपिश्रुपूपिकिणिविशिविल्यविपृभ्यः कित्॥५१॥एभ्यः किद्वः प्रत्ययो भवति । धूपू संघर्षे, निपूर्वः । निघुनः अनुकूलः सुवर्णनिकपोपल: पायुः क्षुरश्च । इपत् इच्छायाम् । इष्वः अभिलपितः आचार्यश्च । इप्पा अपत्यसंततिः । ऋपैत् गतौ । ऋष्यः रिपुः हिंस्रश्च। रिपेय॑जनादेः केचिदिच्छन्ति। रिपः। खंगतौ । सुवः हवनगाण्डम् । अपूदाहे।पृष्वा निवृत्तिः जललवश्च। किणः सौत्रः। किण्वं सुरापीजम् । विशत् प्रवेशने । विश्वं जगत् सर्वादि च । विलत् भेदने । बिल्व मालूरः। अव रक्षणादौ । अवेत्यव्ययम् । पृश् पालनपूरणयोः। पूर्वः दिक्कालनिमित्तः ॥ ५११ ॥ नमो भुवो डित् ॥ ५१२ ।। नपूर्वाद्भवतेडिद' प्रत्ययो भवति । अभ्वम् अद्भुतम् ।। ५१२॥ लिहेजिह च ॥ ५१३ ॥ लिहीक् आस्वादने इत्यस्मात् वः प्रत्ययोऽस्य च जिह इत्यादेशो भवति । जिला रसना ॥ ५१३ ॥ प्रहाहायहास्वच्छेवाग्रीवामीवाव्वादयः ॥५१४॥ महादयः शब्दा वमत्ययान्ता निपात्यन्ते । प्रपूर्वस्य प्रयते देलोपो यततेर्वा हादेशश्च । प्रदः प्रणतः । आयतेराह च । आदा कण्ठः । यमेर्यसेवा हश्च । यह्वा बुद्धिः । अस्यतेरलोपश्च । स्वः आत्मा || आत्मीयं ज्ञातिः धनं च । छयते िछदेर्वा छेभावश्च । छेवा उच्छित्तिः। ग्रन्थतेगिरते गीभावश्च । ग्रीवा । अमेरीचान्तो दीर्घश्य वा । अमीवा बुभुक्षा । आमीवा व्याधिः। मिनोवेदीर्घश्च । मीवा मनः उदकं च । वदेतनयमपि तन्त्रणावृत्त्या वा निर्दिष्टम् । अपतेर्वलोपाभावश्च । अब्बा माता । आदिशब्दात पादयो भवन्ति ॥ ५१४ ॥ वडिवटिपेलचणिपणिपल्लिबल्लेरवः ।। ५१५ ॥ एभ्योऽयः प्रखयो भवति । वड आग्रहणे सौत्रः । वडवा अश्वा । वट वेष्टने । बटवा सैव । पेल गतौ । पेलव निःसारम् । चण हिंसादानयोश्च । चणचः अवरधान्यविशेषः । पणि व्यवहारस्तुसोः। पणः वायजातिः । पल्ल गतौ । पल्लवः फिसलयम् । वल्लि संवरणे । बल्लयः गोपः ॥ ५१५॥ माणिवसेणित् ॥ ५१५ ॥ आभ्यां णिदवः प्रत्ययो भवति। मण शब्दे । माणवः शिष्यः। वसं निवासे । वासव शकः ॥ ५१६ ॥ मलेवा ।।५१७।। मलि धारणे इत्यस्मादवः प्रत्ययः स च णिद्वा भवति । मालवा: जनपदः । मलवः दानवः ॥ ५१७ ॥ कितिकुडिकुरिमुरिस्थाभ्यः कित् ॥ ५१८ ॥ एभ्यः
॥४६॥ किदवः प्रत्ययो भवति । किन निवासे । कितवः द्यूतकारः । कुडत बाल्ये च । कुडवः मानम् । लये, कुलवः स एव नालीद्वयं च । कुरत् शब्दे । कुरवः पुष्पवृक्ष
Page #589
--------------------------------------------------------------------------
________________
जातिः । मुरत् संवेष्टने । मुरवः मानविशेषः वायजातिश्च । ष्ठां गतिनिवृत्तौ । स्थवः अजावृपः ॥ ५९८ ॥ कैरव भैरवमुतवकारण्डवादीनवादयः ॥ ५१९ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैरभैरावादेशौ । कैरवं कुमुदम् । भैरवः भर्गः भयानकश्च । मिनोतेर्मुत् च । मुतवः मानविशेषः । कृगोऽडोsन्तो वृद्धि । कारण्डवः जलपक्षी । आङ्पूर्वादीङो नोऽन्तश्च । आदीनवः दोपः । आदिग्रहणात् कोद्रव कोटवादयोपि भवन्ति ॥ ५१९ ॥ गृणातेरावः ॥ ५२०॥ शृ हिसायामित्यस्मादावः प्रत्ययो भवति । शरात्रः मल्लकः ॥ ५२० || प्रथेरिवद् पृथ् च ॥ ५२१ ॥ प्रथिषु प्रख्याने इत्यस्मादिवद् प्रत्ययोऽस्य च पृथ् इत्यादेशो भवति । पृथिवी भूः ॥ ५२१ ॥ पलिसचैरिवः || ५२२ || पल रक्षणे पचि सेवने इत्याभ्यामित्रः प्रत्ययो भवति । पलिवः गोप्ता । सचिवः सहायः ॥ ५२२॥ स्पृशे श्वः पार् च ॥ ५२३ ॥ स्पृशत् संस्पर्शे इत्यस्मात् श्वः प्रत्ययोऽस्य च पारित्यादेशो भवति । पार्श्व स्वाङ्गम् समीपं च । पार्श्वः भगवांस्तीर्थकरः ॥ ५९३ ॥ कुडियवः || ५२४ || एभ्य उवः प्रत्ययो भवति । कुडत् बाल्ये च । कुडुव प्रसृतहस्तमानम् । तुडत् तोडने । तुडुवम् अपनेयद्रव्यम् | अड उद्यमे । अडवः
|| ५२४ ॥ नीहिणध्यैप्यापादामाभ्यस्त्वः || ५२५ || एभ्यस्त्वः प्रत्ययो भवति । णींग प्रापणे । नेत्वं द्यावापृथिव्यौ चन्द्रश्च । हुक् दानादनयोः । होत्वं यजमानः समुद्रश्च । इंण्क्गतौ । एत्वम् गमनपरम् । ध्यै चिन्तायाम् । ध्यात्वं ब्राह्मणः । प्पैंङ वृद्धौ । प्यात्वं ब्राह्मणः समुद्रः नेत्रं च ॥ पां पाने । पात्वम् पात्रम् । डु दांग्क् दाने । दात्वः आयुक्तः यज्वा यज्ञथ । मां माने । मात्वम् प्रमेयद्रव्यम् || ५२५ ॥ कृजन्येधिपाभ्य इत्वः ॥ ५२६ ॥ एभ्य इत्वः प्रत्ययो भवति । डुकुंड् करणे । करित्वः करणशीलः । जनैचि प्रादुर्भावे । जनित्वः लोकः मातापितरौ द्यावापृथिव्यौ च । जनित्वं कुलम् । एष दृद्धौ । एधित्वः अग्निः समुद्रः शैल । पां पाने । पेत्वम् तप्तभूमिप्रदेश: अमृतं नेत्रं सुखं मानं च ॥ ५२६ ॥ पादावम्यभिभ्यः शः ॥ ५२७ ॥ एभ्यः शः प्रत्ययो भवति । पांक् रक्षणे । पाशः बन्धनम् । डु दांग्क् दाने । दाशः कैवर्तः । टु वमू उद्गिरणे । वंशः वेणुः | अम गतौ । अंशः भागः || ५२७ ॥ कृवृभृवनिभ्यः कित् ॥ ५२८ ॥ एभ्यः कित् शः मस्रयो भवति । डु क्कंग करणे । कृशः तनुः । वृग्द् वरणे । वृशं शृङ्गवेरम् मूलकं लशुनं च । टुडु भृंगूक पोषणे च । भृशम् अत्यर्थम् । वन भक्तौ । वशः आयत्तः ॥ ५२८ ॥ कोर्वा ॥ ५२९ || कुंछ शब्दे इत्यस्मात् श प्रत्ययः स च किद्वा भवति । कुशः दर्भः । कोशः सारम् कुड्मलं च ॥ ५२९ ॥ क्लिशः के च ॥ ५३० ॥ क्लिशौश् विवाधने इत्यस्मात् शः प्रत्ययोऽस्य च के इत्यादेशो भवति । केशाः सूर्धजाः || ५३० ॥ उरेरश ॥ ५३१ ॥ उर गतावित्यस्मात् सौत्रादशक् प्रत्ययो भवति । उरशः ऋषिः ॥ ५३१ ॥ कलेष्टित् || ५३२ || कलि शब्दसंख्यानयोरित्यस्मात् विदशक् प्रत्ययो भवति । कलशः कुम्भः । कलशी दधिमन्यनभाजनम् || ५३२ ॥ पलेराशः ॥ ५३३ ॥ पल गतावित्यस्मादाशः प्रत्ययो भवति । पलाशः ब्रह्मवृक्षः ॥ ५३३ ॥ कनेरीश्चातः ॥ ५३४ ॥ कनै दीया - दावित्यस्मादाशः प्रत्यय ईकारश्चाकारस्य भवति । कीनाशः कर्षकः वर्णशंकरः कदर्यथ ॥ तथा-लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च ॥ योऽश्नाति
Page #590
--------------------------------------------------------------------------
________________
भीहेमश० वाऽममांसं स च कीनाशो यमश्चैव ॥ ५३४ ॥ कुलिकनिकणिपलिवडिभ्यः किशः ॥ ५३५ ॥ एभ्यः कित् इशः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः।
१५००विक ॥४७॥
कुलिशं वजम् । कनै दीत्यादौ, कण शब्दे । कनिशं कणिशं च सस्यमअरी । पल गतौ । पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते । वड आग्रहणे सौत्रः। बडिशं मत्स्यग्रहणम् ॥ ५३५ ॥ बलेणिया ॥ ५३६ ॥ वल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः स च णिवा भवति । बालिशः मूर्खः। बलिशः मूर्खः । बलिशं बडिशम् ॥ ५३६ ॥ तिनिशेतिशायः ॥ ५३७ ॥ तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते । तनेरिश्चातः । तिनिशः वृक्षः । इणस्तोऽन्तश्च । इतिशः गोत्रकृदपिः । आदिग्रहणादन्येऽपि ॥ ५३७॥ मस्ज्यक्तिभ्यामुशः॥५३८ ॥ आभ्यामुशः प्रत्ययो भवति । टु मस्जोत् शुद्धौ । 'न्यद्गमेघादयः' इति गः। मद्गुशः नकुलः । अकुङ् लक्षणे । अड्डशः सृणिः ॥ ५३८ ॥ अर्तीणभ्यां पिशतशो ॥ ५३९ ॥ आभ्यां यथासख्यं पिश तश इत्येतो मत्ययौ भवतः । ऋक् गतौ । अपिंशम् आईमांसम् बालवत्साया दुग्धं च । इणक् गतौ । एतशः अश्वः ऋषिः वायुः अग्निः अर्कश्च ॥ ५३९ ॥ वृकृतृमीङ्माभ्यः षः ॥५४०॥ एभ्यः पा प्रत्ययो भवति । दृग्द वरणे । वर्षः भर्ता । वर्ष संवत्सरः । वर्षा ऋतुः । कृत विक्षेपे । कपः उन्मानविशेषः । न प्लवनतरणयोः। तर्पः प्लवः हर्पश्च। मीञ्च हिंसायाम् । मेषः उरम्नः । माक् माने । मापः धान्यविशेषः हेमपरिमाणं च ॥ ५४० ।। योरूच वा ॥ ५४१॥ युक् मिश्रण इत्यस्मात् षः प्रसय ऊकारथा|न्तादेशो वा भवति । युषः पेयविशेषः । यूपा छाया । योषा स्त्री ॥ ५४१ ॥ स्नुपूसम्बर्कलूभ्यः कित् ॥ ५४२ ॥ स्वादिभ्योऽर्कपूर्वाच लुनातेः कित् पः प्रत्यका | यो भवति । स्नुक् प्रस्रवणे । स्नुषा पुत्रवधूः । पूग्श् पवने । पूषः पवनभाण्डम् शूपादि । पून प्रेरणे । सूपः वलम् । मूङ् बन्धने । मूषा लोहक्षरणभाजनम् । लूगम्
छेदने अर्कपूर्वः। अर्कल्पः ऋपिः॥ ५४२ ॥ क्लिषेः शे च ॥ ५४३ ॥ श्लिपंच आलिङ्गाने इत्यस्मात् पः प्रत्ययोऽस्य च शे इत्यादेशो भवति । शेषः नागराजः॥५४३॥ कोरषः ॥ ५४४ ॥ कुंड शब्द इत्यस्मादपः प्रत्ययो भवति । कवपः क्रोधी शब्दकारश्च ॥ ५४४ ॥ युजलेरापः ॥ ५४५ ॥ आभ्यामापः प्रत्ययो भवति । युक् मिश्रणे । यवापः दुरालभा। जल घात्ये। जलापं जलम् ॥ ५४५ ॥ अरिषः ॥ ५४६ ॥ ऋक गतावित्यस्माण्ण्यन्तादिषः प्रत्ययो भवति । अर्पिषम् आद्रमांसम् ॥ ५४६॥ मद्यविभ्यां टित् ॥ ५४७ ॥ आभ्यां टिदिषः मत्ययो भवति । मह पूजायाम् । महिपः सैरिभः राजा च । महिपी राजपत्नी सैरिभी च । अब रक्षणादौ । अविषः समुद्रः राजा पर्वतश्च । अविपी द्यौः भूमिः गगा च ॥५४७ ॥ रुहेवृद्धिश्च ॥ ५४८ ॥ रुहं जन्मनीत्यस्मात् टिदिपः प्रत्ययो वृदिश्वास्य भवति । रौहिपं तृणविशेषः अन्तरिक्षं च । रौहिपः मृगः । रौहेपी वात्या मृगी दुर्वा च ॥ ५४८ ॥ अमिमृभ्यां णित् ॥ ५४९ ॥ आभ्यामिषः प्रत्ययो भवति स च णित् । अम गतौ । आमिपं भक्ष्यम् । मृश् हिसायाम् । मारिषः हिस्रः ॥ ५४९ ॥ तवेर्वा ॥ ५० ॥ तव गतावित्यस्मात्सौत्रात् टिदिपः प्रत्ययो भवति स च णिवा भवति । ताविपः तविपश्च स्वर्गः । ताविपं तविपं च बलं तेजश्च । ताविपो तविपी च वात्या देवकन्या च ॥ ५५० ॥ कले: कि- ॥४७॥
Page #591
--------------------------------------------------------------------------
________________
ल्य च ॥ ५५१ ॥ कलि शब्दसंख्यानयोरित्यस्मात् विदिपः प्रसयोsस्य च किल्व इत्यादेशो भवति । किल्विषं पापम् । किल्विषी वेश्या रात्रिः पिशाची च | ॥ ५५१ ॥ नञो व्यथेः ॥ ५५९ ॥ नञपूर्वात् व्यथिष् भयचलनयोरित्यस्मात् टिदिपः प्रत्ययो भवति । अव्यथिषः क्षेत्रज्ञः सूर्यः अग्निश्च । अन्यपि पृथिवी ॥ ५५२ ॥ कृ॒तृभ्यामीषः ॥ ५५३ ॥ आभ्यामीपः प्रत्ययो भवति । कृत् विक्षेपे । करीषः शुष्कगोमयरजः । तृलवनतरणयोः । तरीपः समर्थः स्तम्भः व ॥ ५५३ ॥ ऋजिशृभ्यः कित् ॥ ५५४ || एभ्यः किदीपः प्रत्ययो भवति । ऋजि गत्यादौ । ऋजीषः अवस्करः । ऋजीषं धनम् ( उपहतम् ) । शृश् हिसायाम् । शिरीषः वृक्षः । पृश् पालनपूरणयोः । पुरीष शकृत् ॥ ५५४ || अमेर्वरादिः || ५५५ || अम गतावित्यस्मात् वरादिरीपः प्रत्ययो भवति । अम्बरी भ्रा व्योम च । अम्बरीषः आदिनृपः ॥ ५५५ ॥ उषेर्णोऽन्तश्च ।। ५५६ ॥ उपू दादे इत्यस्मादीपः प्रत्ययो णकारान्तो भवति । उष्णीषः मुकुटं शिरोवेष्टनं च ॥ ५५६ ॥ ऋनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः || ५५७ || एभ्य उपः प्रत्ययो भवति । ऋश् गतौ । अरुषः व्रणः हयः आदित्यः वर्णः रोपश्च । पृश् पालनपूरणयोः । पुरुषः कर्कशः । णहींच बन्धने । नहुषः पूर्वो राजा । हर्नक् हिंसागत्योः । धनुषः क्रोधः राक्षसच | कलि शब्दसंख्यानयोः । कलुपम् अप्रसन्नं पापं च । चल कम्पने । चलुषः वायुः । चप सान्त्वने । चपुषः शकुनिः । डु वर्षी बीजसंताने । वपुषः वर्णः । कृपौ सामर्थ्यं । कल्पुषः क्रियानुगुणः । हय क्लान्तौ च । हयुपा ओषधिः ॥ ५५७ ॥ विदिभ्यां कित् ॥ ५५८ ॥ आभ्यां विदुषः प्रत्ययो भवति । विदक् ज्ञाने । विदुषः विद्वान् । पृश् पालनपूरअपुपादयः शब्दा उपयान्ता निपात्यन्ते । आमोस्वश्च । अपुषः अग्निः ५५९ ॥ खलिफलिवृपृकृलम्बिमञ्जिपीविहन्यङ्गिमङ्गिगण्ड्यर्तिभ्य ऊषः । फल निष्पत्तौ । फलूपः वीरुत् । दृग्द वरणे । वरूपः भाजनम् । पृश् पालनपूर
॥
। पुरुषः पुमान् आत्मा च ॥ ५५८ ॥ अपुषधनुषादयः ॥ ५५९ ॥ सरोगथ । दधातेर्धन च । धनुषः शैलः । आदिग्रहणासुपादयो भवन्ति ॥ ५६० ॥ एभ्य ऊपः प्रत्ययो भवति । खल संचये च । खलूषः म्लेच्छजातिः णयोः । परूपः वृक्षविशेषः । कृत् विक्षेषे । करूषाः जनपदः । नृप् च् जरसि । जरूपः आदित्यः । लबुङ् अवस्रंसने च । लम्बूषः नीरकदम्बः निचुलश्च । मभिः | पीयिश्च सौत्रौ । मञ्जूषा काष्ठकोष्ठः । पीयूपं प्रत्यग्रमसवक्षीरविकारः अमृतं घृतं च । हन हिंसागत्योः । हनूषः राक्षसः । अगु गतौ । अङ्गपः शकुनिजातिः हस्ती वाणः वेगश्च । मगु गतौ । मङ्गषः जलचरशकुनिः । गडु वदनैकदेशे । गण्डूपः द्रवकवलः । ऋक् गतौ । अरूपः रविः || ५६० || कोरदूषाटरूषकारूषशैलूषपिञ्जूषादयः ॥ ५६१ ॥ एते ऊपप्रत्ययान्ता निपात्यन्तं । कुरेरदोऽन्तश्च । कोरदुषः कोद्रवः । अटेराङपूर्वस्य चारोऽन्तश्च । आटरूपः वासः । अटनं रूपतीति तु अटरूपः पृषोदरादित्वात् । कृगो वृद्धिश्व । कारूपाः जनपदः । शलेरै चातः । शैलूपः नटः । पिजुण् हिंसादौ । पिसूपः कर्णशष्कुल्याभोगः । आदिशब्दात् प्रत्यूषाभ्युपादयो भवन्ति ॥ ५६१ ॥ कलेर्मषः ॥ ५६२ || कलि शब्दसंख्यानयोरित्यस्मान्मषः प्रत्ययो भवति । कल्मषं पापम् ॥ ५६२ ॥
1
Page #592
--------------------------------------------------------------------------
________________
श्रीहेमश०
॥१८॥
कुलेश मापक ॥ ५६३ ॥ कुल बन्धुसंस्थानयोरित्यस्मात्कलेश्च फिन्मापः प्रत्ययो भवति । कुल्माषः अर्धस्विनमापादि । कल्माषः शबलः ॥ ५६३ ॥ मावावद्यमिकमिहानमानिकष्यशिपचिमुचियजिवृतृभ्यः सः ॥ ५६४ ॥ एभ्यः सः प्रत्ययो भवति । माक् माने । मासः त्रिंशदात्रः । वांक गतिगन्धन गोः । वासः
१०उ०वि० आटरूपकः । बद व्यक्तायां वाचि । वत्सः तर्णकः ऋषिः भियस्य च पुत्रस्याख्यानम् । अम गतौ । अंसः भुनशिखरम् । कमूल् कान्तौ । कंसः लोहजातिः विष्णोरातिः हिरण्यमानं च । हनं हिसागत्योः । हंसः श्वेतच्छदः । मानि पूजायाम् । मांस तृतीयो धातु । कप हिंसायाम् । कक्षः तृणम् गहनारण्यं शरीरावयवश्च । अशौटि व्याप्तौ । अक्षाः प्रासकाः । अक्षाणि इन्द्रियाणि स्थचक्राणि च । डु पचीए पाके । पक्षः अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च । मुच्छंती मोक्षणे । मोक्षः मुक्तिः । यजी देवपूजादौ । यक्षः गुह्यकः । वृगशु वरणे । वर्सः देशः समुद्रश्च । तृ प्लवनतरणयोः । तसः वीतंसः सूर्यश्च । वर्सतर्सयोबाहुलकान्न पत्वम् ॥५६४॥ व्यवाभ्यां तनेरीच वेः ॥ ५६५ ॥ वि अब इत्येताभ्या परात्तनोतेः सः प्रत्ययो वेरीकारश्चान्तादेशो भवति । वीतंसः शकुन्यवरोधः । अवतंसः कर्णपूरः ॥५६५॥ शुषेः प्लप च ॥५६६॥ नुपू दाह इत्यस्मात्सः प्रत्ययोऽस्य च प्लप इत्यादेशो भवति । पक्ष नक्षत्र वृक्षश्च ॥ ५६६ ॥ ऋजिरिषिकुषिकृतिवश्युन्दिशृभ्यः कित् ॥ ५६७ ॥ एभ्य कित् सः प्रत्ययो भवति । ऋजि गत्यादौ । दक्ष नक्षत्रम् । ऋक्षः अच्छभल्लः । रिप हिसायाम् । रिक्षा यूकाण्डम् । लत्वे, लिक्षा सैव । कुष्श् निष्कर्षे । कुक्ष. गर्भः। कुक्षं गतः । कृतैत् छेदने । कृत्सः गोत्रकृत् ओदनं वक्त्रं दुःखजातं च । ओ ब्रश्चौत् छेदने । वृक्षः पादप । उन्दैप् क्लेदने । उत्सः समुद्रः आफार्श
जलं जलाशयश्च । उत्सं स्रोतः । शृश् हिसायाम् । शीर्ष शिरः ॥ ५६७ ॥ गुधिगृधेस्त च॥५६८ ॥ आभ्यां कित् सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुधच् परि। वेष्टने । गुत्सः रोपः तृणजातिश्च । धूच् अभिकालायाम् । गृत्सः विमः या गृध्रः अभिलाषश्च । तकारविधानमादिचतुर्थवाधनार्थम् ॥ ५६८ ॥ तप्यणिपन्यल्धविरधिनभिनम्यमिचमितमिचट्यतिपतेरसः ॥ ५६९ ॥ एभ्योऽसः प्रत्ययो भवति । तप संतापे । तपसः आदित्यः पशुः धर्मः धर्मश्च । अण शब्दे । अणस' शकुनिः । पनि स्तुतौ । पनसः फलवृक्षः । अली भूषणादौ । अलसः निरुत्साहः । अव रक्षणादौ । अवसः भानुः राजा च । अवसं चापं पाथेयं च । रघौच हिसासंरायोः । 'रब इटि तु परोक्षायामेव' इति नागमे रन्धराः अन्धकजातिः । णभच हिसायाम् । नभसः ऋतुःआकाशः समुद्रश्च । णमं प्रवत्वे । नमसः वेत्रः प्रणामश्च । अम गतौ । अमसः कालः आहारः संसारः रोगश्च । चमू अदने । चमसः सोमपात्रम् मन्त्रपूतं पिष्टं च । चमसी मुद्रादिभित्तकृता । तमूच् काक्षायाम् । तमसः १ अन्धकार । तमसा नाम नदी । चटण भेदे । घटसः चर्मपुटः । अत सातत्यगमने | अतसः वायुः आत्मा वनस्पतिश्च । अतसी ओषधिः । पल्लु गतौ । पतसः पतङ्गः ॥ ५६९ ॥ सूवयिभ्यां णित् ॥ ५७० ॥ आभ्यां णिदसः प्रत्ययो भवति । सं गतौ । सारसः पक्षिविशेषः । वयि गतौ । वावसः काकः ॥ ५७० ॥ पहियुभ्यां वा ॥ ५७१ ॥ आभ्यामसः प्रत्ययः स च णिवा भवति । वहीं मापणे। वाहसः अनडान् शकटम् अजगरः वहनजीवश्च । वहसः अनडान शकटब्य ।
5
॥४८॥
New
Page #593
--------------------------------------------------------------------------
________________
युक् मिश्रणे । यावतं भक्तम् तुगम् मित्रं च । यत्रसम् अश्वादिघासः अन्नं च ॥ ५७१ ॥ दिवादिरभिलभ्युरिभ्यः कित् || ५७२ || दिवादिभ्यो रभिलभ्युरिभ्यश्च दिसः प्रत्ययो भवति । दीव्यतेः दिवसः वासरः । व्रीड्यते, लत्वे, बीलसः लज्जावान् । नृत्यतेः नृततः नर्तकः । क्षिप्यतेः, क्षिपसः योद्धा । सीव्यतेः, सिवसः श्लोकः वस्त्रं च । श्रीपतेः श्रिवसः गतिमान् । इष्यतेः, इपसः इष्याचार्यः । भिं रामस्ये । रभसः संरम्भः उद्धर्पः अगम्भीरथ । ड्डु लभिप् प्राप्तौ । | लभसः याचकः प्राप्तिव । उरिः सौत्रः । उरसः ऋषिः || ५७२ ॥ फनसतामरसादयः ॥ ५७३ ॥ फनसादयः शब्दा अमप्रत्ययान्ता निपात्यन्ते । फण गतौ नत्र फनसः पनसः । तमेररोऽन्तो दृद्धिय । तागरसं पद्मम् । आदिग्रहणात् कीकस बुक्कसादयो भवन्ति ॥ ५७३ ॥ युबलिभ्यामासः ॥ ५७४ ॥ आभ्यामासः प्रत्ययो भवति । युक् मिश्रणे । यवासः दुरालभा । वल प्राणनधान्यावरोधयोः । वलासः श्लेष्मा ॥ ५७४ ॥ किलेः कित् ॥५७५ ॥ किल वैत्यीडनयोरित्यस्मात् किदासः प्रत्ययो भवति । किलासं सिध्यम् । किलासी पाककर्परम् ॥ ५७५ ॥ तलिकसिभ्याशीसण् ॥ ५७६ ॥ आभ्यामी सण प्रत्ययो भवति । तलण प्रतिष्ठायाम् । तालीसं गन्धद्रव्यम् । कस गतौ । कासीसं धातुजमौषधम् ॥ ५७६ ॥ सेर्डित् ॥ ५७७ ॥ पिंग्ट् बन्धने इत्यस्मात् डिदीसण प्रत्ययो भवति । सीसं लोहजातिः | ॥ ५७७ ॥ त्रपेरुसः || ५७८ || पौपि लज्जायामित्यस्मादुसः प्रत्ययो भवति । त्रपु कर्कटिका | विधानसामर्थ्यात् पत्वाभावः ॥ ५७८ ॥ पदिवाभ्यां टिसडिसौ ॥ ५७९ || आभ्यां यथासंख्यं टिसो डित् इसच प्रत्ययो भवति । पट गतौ । पट्टिसः आयुधविशेषः । वीक् प्रजनादौ । विसं मृणालम् ॥ ५७९ ॥ तसः || ५८० ॥ पटवीभ्यां तसः मसयो भवति । पट्टसः त्रिशूलम् । वेतसः वानीरः ॥ ५८० ॥ इणः || ५८१ ॥ एतेस्तसः प्रत्ययो भवति । एतसः अध्वर्युः ॥ ५८१ ॥ पीङ नसक ॥ ५८२ ॥ पीं च पाने इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः श्लेप्मा ॥ ५८२ ॥ कृकुरिभ्यां पासः ॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । ड कुंग करणे । कर्पासः पिचुमकृतिः वीरुच । कुरत् शब्दे । कूर्पासः कञ्चुकः ॥ ५८३ ॥ कलिकुलिभ्यां मास ॥ ५८४ || आभ्यां कि मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कल्मासं शवलम् । कुल वन्धुसंस्त्यानयोः । कुल्मासः अर्धस्विनं माषादि ॥ ५८४ ॥ अलेरम्बुसः ||| ५८५ || अली भूषणादावित्यस्मादम्बुसः प्रत्ययो भवति । अलम्बुसः यातुधानः । अलम्बुसा नाम ओषधिः ॥ ५८५ ॥ लूगो हः ॥ ५८६ ॥ लुनातः प्रत्ययो भवति । लोहं सुवर्णादि ॥ ५८६ ॥ कितो गे च ॥ ५८७ ॥ कित् निवासे इत्यस्मात् ह' प्रत्ययोऽस्य च गे इत्यादेशो भवति । गेहं गृहम् ॥ ५८७ ॥ हिंसेः सिम् च ॥ ५८८ || हिमुप् हिंसायामित्यस्माद्धः प्रत्ययोऽस्य च सिमित्यादेशो भवति । सिंह' मृगराजः ॥ ५८८ ॥ कुप्रकटिपटिमडिल दिल लिपलि| कल्यनिरगिलगेरहः ॥ ५८९ ॥ एभ्योऽहः प्रत्ययो भवति | कृत् विक्षेपे । करहः धान्यावपनम् । पृश् पालनपूरणयोः । परहः शंकरः । कटे वर्षावरणयोः । कह: पर्जन्यः कर्णवच्च कालायसभाजनम् । पट गतौ । पटहः वायविशेषः । मद सादे सौत्रः । महः ह्रस्वः । लट बाल्ये । लटति विलसति लटहः विलासवान् |
AAAAA
Page #594
--------------------------------------------------------------------------
________________
श्रीहेमशः ॥४९॥
उ०वि०
ललिण् ईप्सायाम् । ललह लीलावान् । पल गतौ । पलहः आवापः । कलि शब्दसंख्यानयोः । कलहः युद्धम् । अनक् प्राणने । अनहः नीरोगः । रगे शङ्कायाम् । रगहः नटः । लगे सड़े। लगहः मन्दः ॥ ५८९ ॥ पुलेः कित् ॥ ५९० ॥ पुल महत्त्व इत्यस्मात् किदहः प्रत्ययो भवति । पुलहः प्रजापतिः ॥ ५९० ॥ वृकादशमिभ्य आहः ॥ ५९१ ॥ एभ्य आहः प्रत्ययो भवति । वृग्द वरणे । वराहः सूकरः । कटे वर्षावरणयोः। कटाहः कर्णवत् कालायसभाजनम् । शमूच् उपशमे । शमाहः आश्रमः ॥ ५९१ ॥ बिलेः कित् ॥ ५९२ ॥ विलत् वरणे इयस्मात् किदाहः प्रययो भवति । विलाहा रहः ॥ ५९२ ॥ निर इण ऊहश्
॥ ५९३ ॥ निपूर्ताव इंणक् गतावित्यस्माच्छिदूहः प्रत्ययो भवति । नियूहः सौधादिकाष्ठनिर्गमः ॥ ५९३ ॥ दस्त्यूहः ॥ ५९४ ॥ ददातेस्त्यूहः प्रत्ययो भवति । | दात्यूहः पक्षिविशेषः ॥ ५९४ ॥ अमेरोकहः ॥ ५९५ ॥ अनक् प्राणने इत्यस्मादोकहः प्रत्ययो भवति । अनोकहः वृक्षः ॥ ५९५ ॥ वलेरक्षः ॥ ५९६ ॥ चलि संवरणे इत्यस्मादक्षः प्रत्ययो भवति । वलक्षः शुकः ॥ ५९६ ॥ लाक्षाद्राक्षामिक्षादयः ॥ ५९७ ॥ लाक्षादयः शब्दा अक्षमत्ययान्ता निपात्यन्ते । लसेरा च । लाक्षा जतु । रसेः च । द्राक्षा मृवीका । आपूर्वान्मृदेरन्त्यस्वरादेला प्रत्ययादरित्वं च । आमिक्षा हविर्विशेषः॥ आदिग्रहणात चुप मन्दायां गतावित्यस्य चोक्षः ग्रामरागः शुद्धं च । एवं पीयूक्षादयोऽपि ॥ ५९७ ।। समिनिकषिभ्यामाः ॥ ५९८ ॥ सम्पूर्वादिण्क् गतावित्यस्मात निपूर्वात कप हिसायामित्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम् । निकषा पर्वतम् । समीपासूयावाचिनावेतौ ॥ ५९८ ॥ दिविपुरिवृषिमृषिभ्यः फित् ॥ ५९९ ॥ एभ्यः किदाः प्रत्ययो भवति । दिवूच काडाजयेच्यापणिद्युतिस्तुतिगतिपु । दिवा अहः । पुरत् अग्नगमने । पुरा भूतकालवाची । वृष् सेचने । वृपा पवलामित्यर्थः । मृपीच तितिक्षायाम् । मृपा अभूतमित्यर्थः ॥ ५९९ ॥ साहाभ्याम् ॥ ६०० ॥ विपूर्वाभ्यां पोच् अन्तकर्मणि, ओहाक् त्यागे इत्येताभ्याम् आः प्रत्ययो भवति । निसाः चन्द्रमाः बुद्धिश्च । तालव्यान्नोऽयमित्येके । विहाः विहगः स्वर्गश्च ॥ ६०० ॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः ॥ ६०१॥ एभ्यः किदाः प्रत्ययो भवति यथासंरव्यं थकारयकारट्यकारावान्ता भवन्ति । वृण्ट वरणे । वृथा अनर्थकम् । मिश्रृग् मेधाहिसयोः । मिथ्या मृषा निष्फलं च। दिशीव आतसर्जने । दिष्टया प्रीतिवचनम् ॥ ६०१॥ मुचिस्वदेई च॥ ६०२ ।। आभ्या किदाः प्रत्ययो धकारश्चान्तस्य भवति । मुच्छंती मोक्षणे। मुधा अनिमित्तम् । ष्वाद आस्वादने । स्वधा पितृवलिः ॥६०२॥ सोग आह च ।। ६०३ ॥ सुपूर्वात् ब्रूतेराः प्रत्ययोऽस्य चाहादेशो भवति । स्वाहा देवतातर्पणम् ॥ ६०३ ॥ सनिक्षमिदुषेः ॥ ६०४ ॥ एभ्यो धातुभ्य आः प्रत्ययो भवति । पणूयी दाने । सना नित्यम् । क्षमौपि सहने । क्षमा भूः शान्तिश्च । दुपंच वैकृत्ये। दोपा रात्रिः ॥ ६०४॥ डितः॥ ६०५॥ धातोबहुलमाः प्र-१ ययः स च डिद्भवति । मनिच ज्ञाने । मा निषेधे । पोच् अन्तकर्मणि । सा अवसानम् । अनन् प्राणने । आ स्मरणादौ । प्री प्रीती । मा स्मयने । हनक । हिसागत्योः । हा विषादे । वन भक्तौ । या विकल्पे । राक् दाने । रा दीप्तिः । भांह दीप्तौ । भा कान्तिः । सहपूर्वः सभा परिपत् । नाम्नीति सहस्य सः ॥६०५।।
॥४९॥
Page #595
--------------------------------------------------------------------------
________________
। स्वरेभ्य इः ॥ ६०६ ॥ स्वरान्तेभ्यो धातुभ्य इ. प्रत्ययो भवति । जि अभिभवे । जयिः राजा। हिंद गतिवृद्ध्योः । हयिः कामः । रुक् शब्दे । रविः सूर्यः । कुंछ ।
शब्दे । कविः काव्यकर्ता। र स्तुती । स्तविः उदाता । लूगश् छेदने । लविः दात्रम् । पूगश् पवने । पविः वायुः वजं पवित्रं च । भू सत्तायाम् । भविः सत्ता। | चन्द्रः विधिश्च । क् गतौ । अरिः शत्रुः । हुंग् हरणे । हरिः इन्द्रः विष्णुः चन्दनम् मर्कटादिश्च । हरयः शक्राश्वाः । दुडु ,गक पोपणे च । भरिः वसुधा । सं गतो।। सरिः मेघः । पृश् पालनपूरणयोः। परिः भूमिः । तृ प्लवनतरणयो। तरिः नौः । दृश् विदारणे । दरिः महाभिदा । मृश् हिंसायाम् ण्यन्तः। मारिः अशिवम् । वृग्श वरणे । वरिः विष्णुः । ण्यन्ताद्वारिः हस्तिवन्धनम् । वारि जलम् ॥ ६०६ ॥ पदिपठिपचिस्थलिहलिकलिबलिवलिबल्लिपल्लिकटिचटिवटिवधिगाध्यर्चिवन्दिनन्द्यविवशिवाशिकाशिछर्दितन्त्रिमन्त्रिखण्डिमण्डिनण्डियत्यचिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रन्थिजनिमण्यादिभ्यः ॥ ६०७॥ एभ्य इ. प्रत्ययो भवति । पदिच् गतौ । पदिः राशिः मोक्षमार्गश्च । पठ व्यक्तायां वाचि । पठिः विद्वान् । डु पचींप् पाके । पचिः अग्निः। हल स्थाने । स्थलिः दानशाला । हल विलेखने । हलिः हलः । कलि शब्दसख्यानयो । कलिः कलहः युगं च । वल प्राणनधान्यावरोधयोः । बलिः देवतोपहारः दानवश्च। वलिवल्लि संवरणे । बलिः त्वक्तरङ्गः । वलिः हिरण्यशलाका लता च । पल्ल गतौ । पल्लि: मुनीनामाश्रमः व्याधसंस्त्यायश्च । कटे वर्षावरणयोः । कटिः स्वाङ्गम् । बटण भेदे। चटिः वर्णः। वट वेष्टने । बटि: गुलिका तन्तुः सूना च नाभिः वर्णश्च । वधि बन्धने । वधिः क्रियाशब्दः । गाई मतिष्ठालिप्साग्रन्थेषु । गाधिः विश्वामित्रपिता । अर्च पूजायाम् । अधिः अग्निशिखा । वदुङ् स्तुत्यभिवादनयो । वन्दिः ग्रहणिः। टु नदु समृद्धौ । नन्दिः ईश्वरमतीहारः भेरिश्च । अब रक्षणादौ । अविः ऊर्णायुः। वशक कान्तौ । वशिः वशिता । वाशिच् शब्दे । वाशिः प्रकान्तिः रश्मिः गोमायुः अगिः शब्दः प्रजनप्राप्ता चतुष्पात् जलदश्च । काशृङ् दीप्तौ । काशयः जनपदः । छर्दण् वमने।छर्दिः यमनम्। तन्त्रिण कुटुम्बधारणे। तत्रिः पीणामूत्रम् । मन्त्रिण गुप्तभाषणे। मन्त्रिः सचिवः। खडुण भेदे । खण्डिः मद्वारम् । मडुभूपायाम् । मण्डिः मृद्भाजनपिधानम्। चडुङ्कोपे। चण्डि भामिनी । यतैङ् प्रयत्ने। यतिः भिक्षुः । अञ्जौप व्यक्तिम्रक्षणगतिषु। अञ्जिः सज्जः पेपणी पेजः गतिश्च । समञ्जिः शिश्नः। मसैच परिणामे । मसिः शस्त्रां । अमूच् क्षेपणे । असिः खड्गः । बनूयी याचने । वनिः साधुः याच्या शकुनिः आग्नश्च । ध्वन शब्दे । ध्वनिः नादः। पण भक्तौ । सनिः संभक्ता पन्था दानं म्लेच्छ: नदीतटं च । गम्लं गतौ । गमिः आचार्यः । तमूच् काङ्क्षायाम् । तमिः अलसः । ग्रन्थ संदर्भ, श्रन्थश् मोचनप्रतिहपयोः । ग्रन्थिः श्रन्थिश्च पर्व संध्यादि । जनैचि प्रार्भावे । जनिः वधूः कुलाङमा भगिनी प्रादुर्भावश्च । मण शब्द । मणिः रत्नम् । आदिग्रहणात् वही प्रापणे । बहिः अश्वः । खाद भक्षणे । खादिःश्वा । दधि धारणे । दधि वीरविकारः । खल संचये च । खलिः पिण्याकः । शचि व्यक्तायां वाचि । शची इन्द्राणी । 'इतोऽत्यर्थात्' इति गौरादित्वाद्वा ङीः इत्यादयोऽपि भवन्ति ॥६०७ ॥ किलिपिलिपिशिचिदित्रुटिशुण्ठितुण्डिकुण्डिभण्डिहुण्डिहिण्डिपिण्डिचुल्लियुधिमिथिरुहिदिविकीयादिभ्यः॥६०८॥ एभ्य इ. प्रत्ययो
ANN
Page #596
--------------------------------------------------------------------------
________________
भीहेमश० भवति । किला वैत्यक्रीडनयो । केलिः क्रीडा । पिलण क्षेपे । पेलिः क्षुद्रपेला । पिशत् अवयवे । पेशिः मसखण्डम् । चिट प्रेष्ये । चेटि. दारिका प्रेष्या च । १००वि० ॥५०॥ त्रुटत छेदने ण्यन्तः। प्रोटि: चञ्चुः। शुठ शोपणे । शुण्ठिः विश्वभेषजम् । तुडुइ तोडने । तुण्डिः आस्यम् प्रवृद्धा च नाभिः । कुडङ दाहे । कुण्डिः जल
भाजनम् । भडुङ् परिभाषणे । भण्डः शकटम् । हुडुङ् संघाते । हुण्डिः पिण्डित ओदनः। हिडुङ् गतौ च । हिण्डिः रात्रौ रक्षाचारः। पिडुङ् संघाते। पिण्डिः निष्पीडितस्नेहः पिण्डः । चुल हावकरणे । चुलिः रन्धनस्थानम् । बुधिंच ज्ञाने। बोधिः सम्यग् ज्ञानम् । मिश्रृग मेधाहिंसयोः। मेथिः खलमध्यस्थूणा। रुई वीजजन्मनि। रोहिः सस्यं जन्म च । दिवूच् क्रीडादौ । देविः भूमिः । कृतण संशब्दने णिजन्तः । कीर्तिः यशः । आदिग्रहणादन्येऽपि ॥ ६०८ ॥ नाम्युपान्त्यकृगृशृपृपूङ्। भ्यः कित् ॥ ६०९॥ नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे । लिखिः शिल्पम् । शुन् शोके । शुचिः पूतः विद्वान् ६ धर्मः आषाढश्च । रुचि अभिनीत्यां च । रुचिः दीप्तिः अभिलाषश्च । भुजंप पालनाभ्यवहारयोः । भुजिः अग्निः राजा कुटिलं च । कुणन शब्दोपकरणयोः ।
कुणिः विकलो हस्तः हस्तविकलश्च । सृजत् विसर्गे । सृजिः पन्थाः । द्युति दीप्तौ । द्युतिः दीप्तिः। ऋत घृणागतिस्पर्धेषु । ऋतिः यति । छिद्रूपी द्वैधीकरणे । छिदिः छेत्ता पर्वाश्च । मुदि हर्षे । मुदिः बाल । भिद्रूपी विदारणे । भिदिः वज्र सूचकः भेत्ता च । ऊछुपी दीप्तिदेवनयोः । छुदिः रथकारः। लिपीत् उपदेहे । लिपिः अक्षरजातिः। तुर तरणे सौत्रः । तुरिः तन्तुवायोपकरणम् । डुलण उत्क्षेपे । डुलि. कच्छपः । विपी दीप्तौ । विषिः दीप्तिः विषिमान् राजवर्चस्वी च ।
कृषीत् विलेखने । कृषिः कर्षणम् कर्षणभूमिश्च । ऋपैत् गतौ । ऋषिः मुनिः वदश्च । कुपश् निष्क । कुपिः शुषिरम् । शुपंच शोपणे । शुषिः छिद्रम् शोषणम् च। हृषू ? अलीके । हृषिः अलीकवादी दीप्तिः तुष्टिश्च । ष्णुहोच् उद्दिरणे । स्नुहिः वृक्षः। कृत् विक्षेपे । किरिः सूकरः मूपिकः गन्धर्वः गर्तश्च । मृत् निगरणे । गिरिः नगः कन्दुकश्च । शृश हिंसायाम् । शिरिः हिंसः खड्ग. शोकः पाषाणश्च । पृश् पालनपूरणयोः। पुरिः नगरी राजा पूरयिता च । पूङ पवने । पुविः वातः ॥ ६०९ ॥ विदिवृतेर्वा ॥ ६१० ॥ आभ्यामिः प्रत्ययो भवति स च किद्वा । विदक् ज्ञाने । विदिः शिल्पी । वेदिः इज्यादिस्थानम् । वृतून वर्तने । वृतिः कण्टकशाखावरणम् । नितिः सुखम् । वर्तिः द्रव्यं दीपाई च ॥ ६१० ॥ तृनम्यद्यापिदम्भिभ्यस्तित्तिरभृमाधापदेनाश्च ॥ ६११ ॥ एभ्यः किदिः प्रत्यय एषां च यथासंख्यं वित्तिरभृम अधापदेभ इत्यादेशा भवन्ति । न प्लवनतरणयोः। तितिरिः पक्षिजातिः प्रवक्ता च वेदशाखायाः । भ्रमू चलने । भूमिः वायुः हस्ती जलं च । बाहुलकात् भृमादेशाभावे भ्रमिः भ्रमः । अदक भक्षणे । अधि उपरिभावे । अध्यागच्छति। आपलंद व्याप्तौ । अपि समुच्चयादौ । प्लक्षोऽपि । न्यग्रोधोऽपि । दम्भू दम्भे । देभिः परासनम् ॥ ६११ ॥ मनेरुदेतौ चास्य वा ॥ ६१२ ॥ मनिच् ज्ञाने इत्यस्मादिः प्रत्ययोऽकारस्य च उकारकारी वा भवतः । मुनिः ज्ञानवान् । मेनिः
॥५०॥ संकल्पः । मनिः धूमवर्तिः ॥ ६१२ ॥ क्रमितभिस्तम्भरिच नमेस्तु वा ॥ ६१३ ॥ एभ्यः किदिः प्रत्ययोऽकारस्य चेकारो भवति, नमः पुनरकारस्येकारो
vowwwON
rae
Page #597
--------------------------------------------------------------------------
________________
MANNANNReme
विकल्पेन । क्रम पादविशेपे । क्रिमिः भद्रनन्तः । तमूच काङ्क्षायाम् । तिनिः महामत्स्यः। स्तम्भिः सौत्रः। स्तिभिः केतकादिराची हृदयं समुद्रध । णमं प्रवत्वे । निमिः राजा । नमिः विद्याधराणामायः तीर्थकरश्च ॥ ६१३ ॥ अम्भिकुपिठकम्प्यहिभ्यो नलुक् च ॥ ६१४ ॥ एभ्य इ. प्रत्ययो नकारस्य च लुम् भवति । अभुङ शब्दे । अभि आभिमुख्येऽव्ययम् । अभ्यग्नि शलभाः पतन्ति । कुतु आलस्ये च । कुठिः वृक्षः पापं वृपला देहः गेहम् कुठारश्च । कपुङ् चलने। कपिः अग्निः वानरश्च । अहङ गतौ । अहिः सर्पः वत्रः वनश्च ॥ ६१४ ॥ उभेदत्री च ॥ ६१५ ॥ उभत् पूरणे इत्यस्मादिः प्रत्ययोऽस्य च दूत्र इन्यादेशी भवतः । द्वौ । द्वितीयः । द्विमुनि व्याकरणस्य । त्रयः । तृतीयः । त्रिमुनि व्याकरणस्य ।। ६१५ ॥ नीवीप्रहृभ्यो डित् ॥६१६ ॥ एभ्यो डिदिः प्रत्ययो भवति । णीग् पापणे । निवसति । बींक प्रजनादौ । पिः तन्तुवायः पक्षी उपसर्गश्च । यथा विभवति । हुंग हरणे प्रपूर्वः । पहिः कूपः उदपानंच ॥ ६१६ ॥ वा रिचेः स्वरान्नोऽन्तश्च ॥ ११७ ॥ वावुपमर्गे सति रिपी विरेचने इत्यस्मादिः प्रत्ययः स्वरात्परो नोऽन्तश्च भवति । विरिञ्चिः ब्रह्मा॥ ६१७ ॥ कमिवमिजामिघसिशलिफलितलितडिवजिवजिध्वजिराजिपणिवणिवदिसदिहदिहनिसहिवहितपिवपिभटिकञ्चिसंपतिभ्योणित॥६१८॥ एभ्यो णिदिः प्रत्ययो भवति । कमूङ् कान्तौ । कामिः वसुकः कामी च । टु वमू उद्दिरणे। वामिः स्त्री। जमू अदने । जामिः भगिनी तृणं जनपदश्चैकः। घस्लं अदने। घासिः संग्रामः गतः अग्निः बहुभुक् च । शल गतौ । शालिः ब्रीहिराजः । फल निष्पत्तौ । फालिः दलम् । तलण प्रतिष्ठायाम् । तालिः वृक्षजातिः । तडण् आघाते ।। ताडिः स एव । वजवजवज गतौ । वाजिः अश्वः पुंखावसानं च । वाजिः पद्धतिः पिटकजातिश्च । ध्वाजिः पताका अवश्च । राजग दीप्तौ । राजिः पङ्क्तिः लेखा च । पणि व्यवहारस्तुत्योः । पाणिः करः। वण शब्दे । वाणिः वाक् । डन्याम् वाणी। वद व्यक्तायां चाचि । वादिः वाग्मी वीणा च । पलं विशरणगत्यवसादनेषु । सादिः अश्वारोहः सारथिश्च । हदि पुरीपोत्स। हादिः लूता । हनक हिसागत्योः ।पातिः प्रहरणम् । केचित्तु हानिः अर्थनाशः उच्छित्तिश्चेति उदाहरन्ति तत्र बाहुलकात् णिति घात् इति घात् न भवति । बाहुलकादेव णित्त्वविकल्पे, हनिः आयुधम् । पहि मर्पणे । साहिः शैलः । वही प्रापणे । वाहिः | अनडान् । तपं संतापे । तापिः दानवः । डु वपी वीजसंताने। वापिः पुष्करिणी। भट भृतौ । भाटिः सुरतमूल्यम् । कचुङ् दीप्तौ । कान्निः मेखलापुरीच ।णितकरणादनुपान्त्यस्यापि वृद्धिः । पत्लु गतौ संपूर्वः । संपातिः पक्षिराजः ॥ ६१७ ॥ कृगृकुटिग्रहिखन्यणिकष्यलिपलिचरिवसिगण्डिभ्यो वा ॥ ६१९ ॥ एभ्य इ. प्रत्ययः स च णिद्वा भवति । हु कृग् करणे । कारिः शिल्पी । करिः हस्ती विष्णुश्च । शृश् हिंसायाम् । शारिः द्यूतोपकरणम् हस्तिपर्याणम् शारिका च । शरिः हिंसा शुलश्च । कुटत् कौटिल्ये। कोटिः अस्त्रिः अग्रभागः अष्टमं वाऽस्थानं च । कुटि: गृहं शरीराङ्ग च । ग्रही उपादाने । ग्राहिः पतिः। ग्राहे वेणुः । खनूग अवदा. रणे| खानिः खनिश्च निधिः आकर तहागं च । अण शब्द आणिः अणिश्च द्वारकीलिका। कप हिसायाम् । कापिः कर्षकः। कपिः निकपोपलः काष्ठम अश्वकर्णः खनित्रंच।
Page #598
--------------------------------------------------------------------------
________________
र अली भूपणादो । आलिः पतिः सखी च । आलिः भ्रमरः । पल गतौ । पालिः जलसेतुः कर्णपर्यन्तश्च । पलिः संस्त्यायः। चर भक्षणे च । चारिः पशूनां भक्ष्यम् । चरिः प्राकारशिखरम् विपयः वायुः पशुः केशोर्णा च । वसं निवासे । वासिः तक्षोपकरणम् । वसिः शय्या अग्निः गृह रात्रिश्च । गडु बदनैकदेशे । गण्डिः गण्डिका ।
11290उ०वि० णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ, गाण्डिः धनुष्पर्व ॥ ६१९ ॥ पादाचात्यजिभ्याम् ॥ ६२० ॥ पादशब्दपूर्वाभ्यां कालाभ्यां चाऽत्यजिभ्यां णिदिः प्रत्ययो भवति । अत सातत्यगमने, अज क्षेपणे च । पादाभ्यामतत्यजति वा पदातिः पदाजिः । 'पदः पादस्याज्यातिगोपहते' इति पदभावः । उभावपि पत्तिवाचिनौ । आतिः पक्षी । सुपूर्वान् स्वातिः वायव्यनक्षत्रम् । आजिः संग्रामः स्पर्धाऽाधिश्च ॥ ६२० ॥ नहेर्भ च ॥ ६२१ ॥णहीच बन्धने इत्यस्माणिदि. प्रत्ययो भकारश्चान्तादेशो भवति । नाभिः अन्त्यकुलकरः चक्रमव्यं शरीरावयवश्च ॥ ६२१॥ अशो रश्चादिः ॥ ६२२ ॥ अशौटि व्यासावित्यस्माणिदिः प्रत्ययो रेफश्च धातोरादिर्भवति । राशिः समूहः नक्षत्रपादनवकरूपश्च मेपादिः ॥ ६२२ ॥ कायः किरिच वा ॥ ६२३ ॥ के शब्द इत्यस्मारिका प्रत्यय इकारश्चान्तादेशो वा भवति । किकिः पक्षी विद्वांश्च । काकिः स्वरदोषः ॥ ६२३ ॥ वढेरकिः ॥ ६२४॥ वर्धण् छेदनपूरणयोरित्यस्मादकिः प्रत्ययो भवति । वर्धकिः तक्षा ॥ ६२४ ॥ सोडखिः ॥ ६२५ ॥ पणूयी दान इत्पस्मात डिदखिः प्रत्ययो भवति । सखा मिघम् । सखायौ । सखायः ॥ ६२५ ॥ कोडिखिः ॥ ६२६ ॥ कुंक् शब्दे इत्यस्मात् डिदिखिः प्रत्ययो भवति । किखिः लोमसिका ॥ ६२६ ॥ मुश्विकपयणिद्ध्यविभ्य ईचिः॥ ६२७ ॥ एभ्य ईचिः प्रत्ययो भवति । मृत प्राणत्यागे । मरीचिः मुनिः मयूखश्च । यो चि गतियोः । वयचिः चन्द्रः श्वयधुश्च । कण अण शब्दे । कर्णाचिः पाणी लता चक्षुः शकटं शपथ । अणीचिः वेणुः शाकटिकश्च । दधि धारणे । दधीचिः राजर्षिः । अब रक्षणादी। अवीचिः नरकाविशेषः ॥ ६२७ ॥ वेगो डित् ।। ६२८ ॥ वेग् तन्नुसंताने इत्यगात् डिदीचिः प्रत्ययो भननि । वीचिः अमिः ॥ ६२८ ॥ वर्णित् ॥ १२९॥ वण शब्दे इत्यस्मात् णिदीचिः प्रत्ययो भवति । वाणीचिः छाया व्याधिश्च ।। ६२९ ॥ कृपिशकिग्यामदिः ॥ ६३० ॥ आभ्यामतिः प्रत्ययो भवति । कृपाङ् सामर्थे । कर्पटिः निस्सा। शकट शक्ती । शकटिः शकटः ॥ ६३० ॥ अतिः ॥ ६३१ ।। श्रग सेवायामित्यस्मात दिः प्रत्ययो भवति । श्रेटिः गणितव्यवहारः ॥ ६३१॥ चमेरुचातः ॥ ६३२ ॥ चमू अदने इत्यस्मात् दिः प्रत्ययोऽरयोकारश्च । चुण्डिः क्षुद्रयापी ॥ ६३२ ॥ मुपेरुण चान्तः ॥ ६३३ ॥ मुप्श् स्तेये इत्यस्मात् दिः प्रत्यष उण् चान्तो भाति । मुषुण्डिः प्रहरणम् । उगो न गुणो विधानसामर्थ्यात् ॥ ६३३ ॥ कावावीफ्रीभिश्रुक्षुज्वरितृरिचूरिपूरिभ्यो णिः॥६३४॥ एभ्यो णिः प्रत्ययो भवति । के शब्दे । काणिः वैलक्ष्याननुरार्पणम् । वेग तन्तुसंताने । वाणिः व्यूतिः । वीक प्रजनादौ । बेणिः कबरी । डु क्रीय द्रव्यविनिमये । क्रेणिः क्रयविशेषः । बिग् सेवायाम । श्रेणिः पङक्तिः बलविशेपच । श्रेणयः अष्टादश गणविशेषाः। निपूर्वात निश्रेणिः संक्रमः । श्रृंट श्राणे । श्रोणिः जयनम् । टुक्षुक शब्दे । क्षोणिः
॥५१॥
9A
Page #599
--------------------------------------------------------------------------
________________
Ter
PAL
wwwine
पृथ्वी पर रोगे । जूणिः परः वायुः आदित्यः अनिः शरीरम् ब्रह्मा पुराणश्च । तूरैचि त्वराया । तूर्णिः स्वरा मनः शीघ्रश्च । चूरैचि दाहे । चूर्णिः वृत्तिः। पूरैचि आप्यायने । पूर्णिः पूरः ॥ ६३४ ।। धुस्कुकृषिभ्यः फित् ॥ ६३५ ॥ अकारान्तेभ्यो घृ इसादिभ्यश्च कित् णिः प्रत्ययो भवति । शृश् हिसायाम् । शीणिः रोगः अवयवश्च । स्तुगश् आच्छादने । स्तीणिः संस्तरः । धू सेचने । पृणिः रश्मिः ज्याला निदाघश्च । सं गतौ । सृणिः आदित्यः वज्रम् अनिलः अङ्कुशः | अग्निश्च ।। कुंक शब्द । कुणिः विकलो इस्तः हस्तविकलथ । वृपू सेचने । वृष्णिः यस्तः मेपः यदुविशपश्च । पर्पतेरपीच्छन्त्येके । पृष्णिः रश्मिः ॥ ६३५ ।। पृषिहृषिभ्यां वृद्धिश्च ॥ ६३६ ॥ आभ्या णिः प्रत्ययोऽनयोश्च वृद्धिर्भवांत । पृपू सेचने । पाणिः णदपश्चाद्भागः पृष्ठप्रदेशश्च । हुपंच तुष्टौ । हाणिः हरणम् ॥ ६३६ ॥ हर्णिधूर्णिभूर्णिघूयादयः ॥ ६३७ ॥ एते णिप्रत्ययान्ता निपात्यन्ते । हृग् हरणे, धृग् धारणे, भू सत्तायाम्, 5 सेचने, ऊत्वं रश्चान्तो निपात्यते । हूर्णिः कुल्या । धूर्णिः धृतिः । भूर्णिः वे(च)तनं भूमिः कालश्च । घूर्णिः भ्रमः । आदिग्रहणादन्येऽपि ॥ ६३७ ॥ ऋहसमृधृभृकृतृग्रहेरणिः।। ६३८ ॥ | एभ्योऽणिः प्रत्ययो भवति । अंडक् गतौ । अराणः अग्निमन्थनकाष्ठम् । इंग् हरणे । हरणिः कुल्या मृत्युश्च । सं गतौ । सरणिः ईपद्दतिः पन्थाः आदित्यः शिरा संघातश्च । मृत् प्राणत्यागे । मरणिः रात्रिः । धुंग धारणे । धराणिः क्षितिः । दुडु भृगक पोपणे च । भरणिः नक्षत्रम् । डुकंग करणे । करणिः सादृश्यम् । तृ प्लवनतरणयोः। तरणिः संक्रमः आदित्यः यवागूः पतितगोरूपोत्थापनी च यष्टि । वै दुःखार्थः, दुःखेन तीर्यत इति वैतरणी नदी । ग्रहीश् उपादाने । ग्रहणि: जठराग्निः तदाधारो व्याधिः मेहूं मृत्युश्च ॥ ६३८ ॥ कङ्केरिच्चास्य वा ॥ ६३९ ॥ ककुछ गताविसस्मादणिः प्रत्ययो धातोरस्य चेकारो वा भवति । कङ्कणिः कङ्कणम् । किङ्कणिः घण्टा ॥ ६३९ ॥ ककेर्णित् ॥ ६४० ॥ ककि लौल्य इत्यस्मात् णिदणिः प्रसयो भवति । काकणिः मानविशेषः ॥ ६४० ॥ कृषेश्च चादेः ॥ ६४१॥ कृपीत बिलेखने इयस्मादणिः प्रत्यय आदश्च चकारो भवति । चर्षणिः चमू: अग्निः बुद्धिः व्यवसाय: वेश्या वृपश्च ॥ ६४१॥ क्षिपेः कित् ॥ ६४२ ॥ क्षिपीत | मेरणे इत्यस्मात् किदणिः प्रत्ययो भवति । क्षिपणिः आयुधम् वडिशबन्धकः चर्मकृता पापाणसर्जनी च ॥ ६४२ ॥ आङः हशुषेः सनः ॥ ६४३ ॥ आङः | परेभ्यो डु कुंग करणे हुंग हरणे शुपंच शोपणे इत्येतेभ्य सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकोर्पणिः व्यवसायः । आजिद्दीपणिः श्रीः । आशुशुक्षणिः आनः वायुश्च ॥ ६४३ ॥ वारिसादेरिणिक् ॥ ६४४ ॥ एभ्यः किदिणिः प्रययो भवति । वृण्ट वरण ण्यन्तः । पारिणिः पशुः पशुवृत्तिश्च । मृ गती । सिणिः अग्निः वज्रं च । आदिग्रहणादन्येऽपि ॥ ६४४ ॥ अदेनीणिः ॥ ६४५ ॥ अदंक भक्षणे इसरमात् त्रीणिः प्रत्ययो भवति । अत्रीणिः कृमिजातिः ॥ ६४५॥ प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः॥ ६४६ ॥ एग्यरितः प्रत्ययो भवति । प्लुङ् गतौ । प्लोतिः चीरम् । ज्ञांग् अवयोधने । ज्ञायते त्रैलोक्यस्य बातेति ज्ञातिः इक्ष्वाकुवृषभः स्वजनश्च । यजी देवपूजादौ । यष्टिः दण्डः लता च । पप समवाये । साप्तः अश्वः । पदिच गतौ । पत्तिः पदातिः । वसं निवासे । बस्तिः मूत्राधार'
AMANAWAACAR
Page #600
--------------------------------------------------------------------------
________________
श्री हेमश०
॥ ५२ ॥
धर्मपुटः स्नेोपकरणं च । तच् उपक्षये विपूर्वः । वितस्तिः अधहस्तः ॥ ६४६ ॥ प्रलुक् च या ॥ ६४७ ॥ मथि प्रख्यान इत्यस्मात् तिः प्रत्ययोऽन्तस्य च लुग्वा भवति । वृक्षं प्रति विद्योतते । प्रतिष्ठितः । पक्षे, मत्तिः प्रथनं भागच ॥ ६४७ ॥ कोर्यपादिः ॥ ६४८ ॥ कुँक शब्दे इत्यस्मात् यपादिस्तिः गत्ययो भवति । कोयष्टः पक्षिविशेषः ॥ ६४८ ॥ यो गृप च ॥ ६४९ ॥ गृत् निगरणे इत्यस्मात् तिः प्रत्ययोऽस्य च गृप् इत्यादेशो भवति । गृष्टिः सकृत् प्रभूता गौः ॥ ६४९ ॥ सोरस्ते. शि ॥ ६५० ॥ सुपूर्वात् अस भुवत्यस्मात् सित् तिः प्रत्ययो भवति । स्वस्ति कल्याणम् । विभावाभाव' || ६५० ॥ दृषिकृषिरपिविषिशोशुच्यसियणप्रभृतिभ्यः कित् ॥ ६५१ ॥ एभ्यः कित् तिः प्रत्ययो भवति । दृत् आदरे । दृतिः छागादित्वमयो धारः । मुष स्तेये । मुष्टि: अगुलिसंनिवेशविशेपः ॥ कृपीत् विलेखने । कृष्टिः पण्डितः । रिप् हिंसायाम् । रिष्टिः प्रहरणम् । विष्की arrat | Faः कर्मकरः । शो तक्षणे । शितिः कृष्णः कृशश्च । शुच् शोके । शुक्तिः मुक्तादिः । अशौटि व्याप्तौ । अष्टिः छन्दोविशेषः । पूयै दुर्गन्धविशरणयोः । पूतिः दुर्गन्धः दुष्टम् तृणजातिश्च । इंण्क् गतौ । इति हेत्वादौ । डुडभृंग्क् पोषणे च प्रपूर्वः । प्रभृतिः आदिः ।। ६५१ ॥ कुच्योनsन्तश्च ॥ ६५२ || आभ्यां कित् तिः प्रत्ययो नकारश्चान्तो भवति । कुङ् शब्दे । कुन्तिः राजा । कुन्तयः जनपदः । चिगद् चयने । चिन्तिः राजा ॥ ६५२ ॥ खल्यमिरमिवह्निवस्यर्तेरतिः ॥ ५५३ ॥ एभ्योऽतिः प्रत्ययो भवतेि । खल संचये च । खलतिः खल्वाटः । अम् गतौ । अमतिः चातकः छागः मा मार्गः व्याधिः गतिश्च । रमिं ीडायाम् । रमतिः क्रीडा कामः स्वर्गः स्वभावथ । वहीं प्रापणे । वहतिः गौः वायुः अमात्यः अपत्यं कुटुम्बं च । वसं निवासे । वसतिः निवासः ग्रामसंनिवेशश्च । ऋक् गतौ । अरतिः वायुः सरणम् अमुखं कोधः वर्म च ॥ ६५३ ॥ हन्तेरह च ॥ ६५४ || इन हिंसागत्यो रित्यस्मादतिः गत्ययोऽस्य च अंह् इत्यादेशो भवति । अंहातेः व्याधिः पन्थाः कालः रथथ ॥ ६५४ ॥ वृगो व्रत् च ॥ ६५५ ॥ ग्द् वरण इत्यस्मादतिः प्रसयोऽस्य च वत् इत्यादेशो भवाते | व्रततिः वल्ली || ६५५ || अञ्च क च वा ॥ ६५६ ॥ अश्रू गतौ चसस्मादातिः मसयोऽस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः वायुः अग्निः प्रजापतिश्च। अञ्चतिः अग्निः ॥ ६५६ ॥ वातेर्णिद्वा ॥ ६५७ ॥ वांक् गतिगन्धनयोरियस्मादतिः प्रत्ययः सच णित् वा भवति । वायतिः वातः । वातिः गन्धमिश्रपवनः ॥ ६५७ ॥ योः कित् ॥ ६५८ ॥ युक् मिश्रणे इत्यस्मादतिः प्रत्ययः किद्भवति । युवति' तरुणो ॥ ६५८ ॥ पातेर्वा ॥ ६५९ ॥ पांं रक्षणे इत्यस्मादतिः प्रत्ययः स च किद्रा भवति । पतिः भर्ता । पातिः भती रक्षिता प्रभु ॥ ६५९ ॥ अगिविलिपुलक्षिरस्ति ॥ ६६० || एभ्यः किदस्तिः प्रत्ययो भवति । अग कुटिलायां गतौ । अगस्तिः । विलत् वरणे । विलस्तिः । पुल महये । पुलस्तिः । क्षिपीत् रणे । क्षिपरितः । एते लौकिका ऋषयः । अगांस्तः वृक्षजातिश्च ॥ ६६० ॥ गृधेर्गभ् च ॥ ६६१ ॥ गृधूच अभिकाङ्क्षायामित्यस्मादस्तिक् प्रत्ययो गभू चास्यादेशो भवति । गभस्तिः रश्मिः ॥ ६६९ ॥ वस्यर्तिभ्यामातिः ॥ ६६२ ॥
DEDERERE REALDES
पं० उ०वि०
॥ ५२ ॥
Page #601
--------------------------------------------------------------------------
________________
| आभ्यामातिः प्रत्ययो भवति । वसं नियासे । यसातयः जनपदः । ऋक् गतौ । अरातिः रिपुः ॥ ६६२ ॥ अभेर्यामाभ्याम् ॥ ६६३ ॥ अभिपूर्वाभ्यामाभ्यामातिः प्रत्ययो भवति । यांक मापणे । मांक माने । अभियातिः अभिमातिश्च शत्रुः ॥ ६६३॥ यजा य च ॥ ६६४ ॥ यजी देवपूजादावित्यस्मादातिः प्रत्ययोऽस्य च यकारोऽन्तादेशो भवति । ययातिः राजा ॥ ६६४ ॥ वद्यविच्छादेशूभ्योऽन्तिः ॥ ६६५ ॥ एभ्योऽन्तिः प्रत्ययो भवति । वद व्यक्तायां वाचि । वदन्तिः कथा । अब रक्षणादिषु । अवन्तिः राजा । अवन्तयः जनपदः । छदण् अपवारणे । युजादिर्विकल्पितणिजन्तत्वादण्यन्तः। छदन्तिः गृहच्छादनद्रव्यम् ॥ भू सत्तायाम् । भवन्तिः कालः लोकस्थितिश्च ॥ ६६५ ॥ शकरुन्तिः ॥ ६६६ शहंट शक्तावित्यस्मादन्तिः प्रत्ययो भवति । शकुन्तिः पक्षी ॥ ६६६ ॥ ना दागो डितिः ॥ ६६७ ॥ नपर्वात डुदागक् दाने इत्यस्मात् डिदितिः प्रत्ययो भवति । अदितिः देवमाता ॥ ६६७ ॥ देङः॥ ६६८॥ दे रक्षणे इत्यस्माव डिदितिः प्रत्ययो भवति । दितिः अमुरमाता ॥ ६६८ ॥ वीसज्यिसिभ्यस्थिक् ॥ ६६९ ॥ एभ्यस्थिक् प्रत्ययो भवति । वींक प्रजनादिपु । वीथिः मार्गः । पञ्ज सङ्गे । सक्थि ऊरुः शकटाङ्गं च । अमुच् क्षेपणे । अस्थि पञ्चमो धातुः ।। ६६९ ॥ सारेरथिः ॥ ६७० ॥ सं गतावित्यस्मात् ण्यन्तादथिः प्रत्ययो भवति । सारथिः यन्ता ॥ ६७० ॥ निपक्षेपित् ॥ ६७१ ॥ निपूर्वात् पझं सङ्गे इत्यस्मात् घिदथिः प्रत्ययो भवति । निषङ्गाथिः रुद्रः धनुर्धरश्च । घितकरणं गत्वार्थम् ॥ ६७१ ।। उदतैर्णिद्वा ॥ ६७२ ॥ उत्पूर्वात् क् गतापित्यस्मात् अथिः प्रत्यय स च णिद्वा भवति । उदारथिः विष्णुः । उदरथिः विमः काष्ठं समुद्रः अनड्वांश्च ॥६७२ ॥ अतेरिथिः ॥६७३शा अत् सातत्यगमने इत्यस्मादिथिः प्रत्ययो भवति । अतिथिः पात्रतमो भिक्षावृत्तिः॥६५३॥ तनेर्डित् ॥६७४॥ तनूयी विस्तारे इत्यस्मात् डिदिथिः प्रत्ययो भवति । तिथिः प्रतिपदादिः ॥ ६७४ ॥ उषेरधिः ॥ ६७५ ॥ उषू दाहे इसस्मादधिः प्रत्ययो भवति ॥ ओषधिः उद्भिविशेषः ॥ ६७५ ॥ विदो रधिक ॥ ६७६ ।। विदक् ज्ञाने इयस्मात् किद्रधिः प्रत्ययो भवति । विद्रधिः व्याधिविशेषः ॥ ६७६ ॥ वीयुसुवधगिभ्यो निः॥६७७॥ एभ्यो निःप्रत्ययो भवति । वीई मजनादौ । वेनिः व्याधिः नदी च । यु मिश्रणे । योनिः प्रजननमङ्गम् उत्पत्तिस्थानं च । पुंगट् अभिपवे । सोनिः सवनम्। वहीं प्रापणे । वह्निः पावकः वलीवर्दच। अग कुटिलायां गतौ । अग्निः पावकः ॥ ६७७ ॥ धूशाशीको इस्वश्च ॥ ६७८ ॥ एभ्यो निः प्रत्ययो इस्वश्चैषां भवति । धूग्श् कम्पने । धुनिः नदी। शोंच तक्षणे । शनिः सौरिः। शीळू स्वभे । शिनिः यादवः वर्णश्च ॥ ६७८ ॥ लुधूप्रच्छिभ्यः कित् ॥ ६७९ ॥ एभ्यः किन्निः प्रत्ययो भवति । लूगश छेदने । लूनि: लवनः। धूश कम्पने । धूनिः वायुः। प्रच्छंत् जीप्सायाम् । पृश्निः वर्णः अल्पतनुः किरणः स्वर्गश्च ॥६७९ ॥ सदिवृत्यमिधम्यश्यटिकट्यवेरनिः॥ ६८०॥ एभ्योऽनिः | प्रत्ययो भवति । षद्ल विशरणादौ । सदनिः जलम् । तूङ् वर्तने । वर्तनिः पन्थाः देशनाम च । अम गतौ । अमनिः अग्निः । धमः सौत्रः । धमनिः यन्या रसवहा च शिरा ॥ अशौटि व्याप्ती । अशनिः इन्द्रायुधम् । अट गतौ । अनिः चापकोटिः । कटे वर्षावरणयोः । कटानः शैलमेखला । अब रक्षणादौ ।
सटटMered
Page #602
--------------------------------------------------------------------------
________________
भीमश ॥५३॥
अवनिः भूः ॥६८० ॥ रक्षेः कित् ।।८१॥ भी रागे इत्यस्मात् किदनिः प्रत्ययो भवति । रजनिः रात्रिः ॥ ६८२ ॥ अतॆरत्निः ॥ ६८२ ॥ } |०जनिक कंर गतावित्यस्मादत्निः प्रत्ययो भवति । अरनि. बाहमध्यम् शमः उत्कनिष्ठश्च हस्तः ॥ ६८२ ॥ एधेरिनिः ॥ ६८३ ॥ एधि वृद्धावित्यस्मादिनिः प्रत्ययो भवति । एधिनिः मेदिनी ॥ ६८३ ॥ शकेरुनिः ॥ ६८४ ॥ शक्लंट् शक्ता वित्यस्मादुनिः मत्ययो भवति । शकुनिः पक्षी ॥ ६८४ ॥ अदेमनिः ॥ ६८५ ॥ अदं भक्षणे इत्यस्मान्मनिः प्रत्ययो भवति । अमानः पशूनां भक्षणद्रोणी अग्निः जयः हस्ती अश्वः तालु च ॥ ६८५॥ दमदुभिदुम् च ।। ६८६ ।। दमूच् उपशमे इत्यस्मात् दुभिः प्रत्ययोऽस्य च द्वामित्यादेशो भवाते | दुन्दुभिः देवतूर्यम् ॥ ६८६॥ नीसाव्युशवलिदलिभ्यो मिः ॥ ६८७॥ एभ्यो मिः प्रत्ययो भवति । णीग् प्रापणे । नेमिः चक्रधारा । पोच अन्तकमर्माण । सामि अर्धवाच्यव्ययम् । वृण्ट वरणे । वमिः वल्मीककामः । युक मिश्रणे । योमिः शकुनिः । शश हिसायाम् । शमिः मृगः । पलि संवरणे । बल्मिः इन्द्रः ममुग्ध । दल विशरणे । दल्मि आयुधम् इन्द्रः समुद्रः शक्र विषं च ॥६८७॥ अशो रश्चादिः ॥ ६८८ ॥ अशौटि व्याप्तावित्यस्मानिमः प्रत्ययो रेफश्च धातोरादिर्भवति । रश्मिः अग्रहः मयूखश्च ॥ ६८८ ॥ स्रर्तेरूचातः ॥ ६८९ ॥ आभ्यामिः प्रत्ययो गुणे च कृतेऽकारस्योकारो भवति । सं गतौ । मूर्मिः स्थूणा । ऋक् गतौ । ऊर्मिः तरङ्गः ॥ ६८९॥ कृभूभ्यां कित् ॥ ६९० ॥ आभ्यां किन्मिः प्रत्ययो भवति । डु कंग करणे । कृमिः क्षुद्रजन्तुजातिः । भू सत्तायाम् । भूमिः बराधा ॥६९० ॥ कणेर्डयिः ॥६९१ ॥ कण शब्दे इत्यस्मात् डिदयिः प्रत्ययो भवति ।कायः पक्षिविशेषः॥ ६९१ ॥ तकिवळ्यांङ्कमझ्यंहिशद्यदिसघशौपियशिभ्यो रिः ६९२ ।। एभ्यो रि प्रत्ययो भवति । तकु कृच्छ्रजीवने । तक्रिः युवा । वकुङ् कौटिल्ये । वक्रिः शल्यं परशुका रथः अहः कुटिलश्च । अकुछ लक्षणे । अक्रिः चिह्नम् वंशकठिनिकश्च । मकुङ् मण्डने । मङ्किः मण्डनम् शठः प्रवकश्च । अहुङ् गतौ । अंहिः पादः । अधेरप्येके | अधुङ् गत्याक्षेपे । अधिः । शल शातने । शद्रिः वनः भस्म हस्ती गिरिः ऋषिः शोभनश्च । अदक भक्षणे । अद्रिः पर्वतः । पल विशरणादौ । सद्रिः इस्ती गिरिः मेषश्च । अशौटि व्याप्तौ । अभिः कोटिः । डु वपी वीजसन्ताने । वषिः केदारः । वशक् कान्तौ । वश्रिः समुहः ॥ ६९२ ॥ भूसकुशिविशिशुभिभ्यः कित् ॥ ६९३ ॥ एभ्यः किद्रिः प्रत्ययो भवति । भू सत्तायाम् । भूरि प्रभूतम् । काञ्चनं च । पूत प्रेरणे । सरि आचार्यः पण्डितश्च । कुशच् श्लेषणे । कुश्रिः ऋपिः । विशत् प्रवेशने । विधि- मृत्युः ऋपिश्च । शुभि दीप्तौ । शुभिः यतिः विप्रः दर्शनीयं शुभं सत्यं च ॥ ६९३ ॥ जुषो रश्च वः ॥ ६९४ ॥ जपच् जरसीत्यस्मात् किंद्रिः प्रत्यय इरि सति रेफस्य वकारश्च भवति । जीविः । शरीरम् ॥६९४॥ कुन्द्रिकुयायः ॥ ६९५॥ कुब्यादयः शब्दाः किद्रिप्रययान्ता निपात्यन्ते । कुपः कौतेश्च दशान्त । कुन्द्रिः ऋपिः । कुद्धिः पर्वतः वापिः समुद्रश्च । आदिग्रहणात् क्षौतेोऽन्तः । क्षुद्रिः समुद्रः । अतेंगोऽन्तः । ऋनि. लोकनायः । शके: शकिः वलवानित्यादयोऽपि भवन्ति ॥ ६९५ ॥ राशदिशकिकवदिभ्यस्त्रिः ॥ ६१६ ॥ एभ्यासः प्रत्ययो भवति ।रांक दाने । रात्रिः नि
80॥५३॥
Page #603
--------------------------------------------------------------------------
________________
शा। शदलं शातने । शनिः कुजः क्रोश्चच । शक्लंट शक्तौ । शनिः कौश्चः ऋषिश्च । कद वैलव्ये सत्रः । कत्रिः ऋपिः । अदं भक्षणे। अधिः ऋषिः ॥१९६॥ पतेरत्रिः॥६९७॥ पल गताविसस्मादधिः प्रत्ययो भवति । पतत्रिः पक्षी ॥६९७॥ नदिवलयर्तिकृतेररिः॥ ६९८ ॥ एभ्योऽरिः प्रत्ययो भवति । णद अव्यक्ते शब्दे । नदरिः पटहः । वल्लि संवरणे। वल्लरिः लना वीणा सस्यमारी च । *क गती । अररिः कपाटम् । कृतत् छेदने । कतारः केशादिक-नयन्त्रम् ॥६९८॥ मस्यसिघसिजस्यनिसहिभ्य उरिः ॥ ६९९ ॥ एभ्य उरिः मत्ययो भवति । मसैच् परिणामे । मसुरिः मरीचिः । अमूच क्षेपणे । असुरिः संग्रामः । घालं अदने । घरिः अग्निः । जसूच् मोक्षणे । जसरि समाप्तिः अशनिः अरणिः क्रोश्च । अगु गतो । अङ्गुरिः करशाखा। लत्वे, अङ्गुलिः । पहि मर्पणे । सहुरिः पृथ्वी अक्रोधन. अनड्वान् संग्रामः अन्धकारः सूर्गश्च ॥ ६९९ ॥ सुहे फित् ॥ ७०० ॥ मुहौच वैचित्ये इत्यस्मात् किदुरिः प्रत्ययो भवति । मुहरिः अनड्वांश्च ॥ ७०० ।। धूमूभ्यां लिक्लिणौ ॥ ७०२ ॥ आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ.भवतः । भूगा कम्पने । धूलि: पांमुः । मृङ्पन्धने । मौलिः मुकुटः ॥ ७०१ ॥ पाव्यञ्जिभ्यामलिः ॥ ७०२ ॥ आभ्यामलिः प्रत्ययो भवति । पट गतौ ण्यनः । पाठक वृक्षविशेषः । अञ्जौप व्यक्सादौ । अञ्जलिः । पाणिपुटः प्रणामहस्तयुग्मं च ॥ ७०२॥ भासालिभ्यामोकुलिमली ॥ ७०३ ॥ आभ्यां यथासंख्यमोहालमलीत्येतौ प्रत्ययौ भवतः । मांक माने । मौकुलिः ११ काकः । शल गतौ ण्यन्तः। शाल्मलिः वृक्षविशेषः ॥ ७०३ ॥ दृप्रवभ्यो विः ॥ ७०४ ॥ एभ्यो विः प्रत्ययो भवति । दृश् विदारणे । दर्विः तः । पृश है? पालनपूरणयोः। पर्विः कङ्कः हिंस्रश्च। वृगशु वरणे। वर्विः शकटं धात्री काकः श्येनश्च ॥७०४॥ जृशस्तृजागृकृनीघृपिभ्यो डित् ॥७०५॥ एभ्यो वितिः प्रत्ययो भवति । जृषच जरसि । जीविः वायुः पशुः कण्टकः शकटः मद्गुः कायम् गुल्मं शङ्का वृद्धवृद्धभावश्च । शृश् हिंसायाम् । शीविः हिंसः कृमि न्यकुश्च । स्तृगश् आच्छादने । स्तीर्विः गर्विष्ठः अध्वर्युः भगः तनुः रुधिरं भयम् तृणजाति: नमः अजश्च । जागृक् निद्राक्षये । जायावः राजा अनिः प्रबुद्धश्च । डिवान्न गुणः । दु कुंग करणे । कृषिः रुद्रः तन्तुवायः तन्तुवायद्रव्यम् राजा च । यदुपज्ञं कृवय इति पुरा पश्चालानाचक्षते । णीग् प्रापणे । नीविः परिधानग्रन्थिः मूलधनं च । धूपू संघर्षे । घधिः वराहः वायु आग्नश्च ।। ७०५॥ छविछिविस्फविस्फिविस्थाविस्थिविदविदीविकिकिविदिदिविदीदिविकिकीदिविकिकिदीविशिव्यटव्यादयः ॥७०६॥ | एते कि दिमत्ययान्ता निपात्यन्ते । छ्यतेईस्वश्च । छविः त्वक् छाया आवरणं च । छिदलृक् च । छिविः फल्गुद्रव्यम् । स्फायतेः स्फस्फिभावौ च । स्फविः वृक्षजातिः। स्फिविः वृक्षः उदश्विञ्च । तिष्ठतेः स्थस्थिभावौ च । स्थावः प्रसेवकः तन्तुवायः सीमा आगः अजंगपः स्वर्गः कुष्ठी कुष्ठिमांसं फलं च । स्थिविः सीमा । दमेलक च । दविः धर्मशील दाता स्थानं फालश्च । दीव्यतेदीर्घश्च । दीविः कितवः द्युतिमान् काल: व्याघ्रजातिश्च । कितेद्वित्वं पूर्वस्य चत्वाभावो लुक्च । किकिविः पक्षिविशेषः । दिवेद्वित्वं पूर्वस्य दीर्घश्च वा । शिविः स्वर्गः । दीदितिः अन्नं स्वर्गश्च । कितेः किकीदिभावध । किकीदिविः वर्णः पक्षी च । किकिपूर्वाद दीव्यते
GOVAVAL
Page #604
--------------------------------------------------------------------------
________________
HIRAT
दीर्घश्च । किकीत कुर्वन् दीव्यतीति किकिदीविः चापः । शीडो हरखच । शिविः राजा | अटेरत् चान्तः । अटविः अरण्यम् । आदिग्रहणादन्येऽपि ॥ ७०६ ॥ Blood ॥ ५४॥
मुषिप्लुषिशुषिकुष्यसिभ्यः सिक्॥७०७॥एभ्यः किन सिम्प्रत्ययो भवति ।मुपप्पू दाहे। मुक्षिः अनिः उदपानश्च । प्लक्षिः अग्निः जठरं कुशूलश्च ।शुपंच शोपणे । शुतिः वायुः निदाघः यवासका तेजश्व । कुपश् निष्क। कुक्षिः जठरम् । अशौटि व्याप्तौ । अक्षि नेत्रम् ।। ७०७॥ गोपादेरनेरसिः ॥ ७०८ ॥ गोप इत्यादिभ्यः परादनक् प्राणने
इसस्मात् असिः मत्ययो भवति । गोपानसि: सौधाग्रभागच्छदिः। चित्रानसिः जलचर एकानसिः उज्जयनी। वाराणसिः काशी नगरी॥७०८॥वृधपृवृसाभ्यो नसिः ११ ॥७०९॥ एभ्यो नसिः प्रत्ययो भवति । दृग् वरणे । वर्णसिः तरुः । (ग् धारणे । धर्णसिः शैलः लोकपालः जलं माता च। पृश् पालनपूरणयोः । पसिः जलधरः
उलूखलं शाकादिश्व । वृश् वरणे । वर्णासः भूमिः । पोंच अन्तकर्मणि । सानसिः स्नेहः नखः हिरण्यम् ऋणं सखा सनातनश्च ।। ७०९ ॥ त्रियो हिक् ॥ ७१०॥ वीश् वरणे इत्यस्मात्र किन हिः प्रसयो भवति । बीहिः धान्यविशेषः ॥७१०॥ तृस्तृतन्द्रितव्यविभ्य ईः ॥७११एभ्य ई. प्रत्ययो भवति ।तृ प्लवनतरणयोः। तरी: नौः अग्निः वायुः प्लवनश्च ॥ स्तृगश् आच्छादने | स्तरीः तृणं धूमः मेघः नदी शय्या च । तन्द्रिः सादमोहनयोः सौत्रः । तन्द्रीः मोहनिद्रा । तत्रिण कुटुम्बधारणे । तन्त्रीः शुष्कस्नायुः वादित्रं वीणा आलस्यं च । अब रक्षणादौ । अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च ॥ ७११ ॥ नडेर्णित् ।। ७१२ ॥ नडेः सौत्रादीः प्रत्ययः स च णिद्भवति । नाडी आयतशुपिरं द्रव्यम् अर्धमुहूर्तश्च ॥ ७१२ ॥ वातात् प्रमः कित् ॥ ७१३ ॥ वातपूर्वपदाव प्रेणोपसृष्टात् माक् माने इत्यस्मात् किदीः प्रत्ययो भवति । वातप्रमीः वात्या अश्वः वातमृगः पक्षी शमीवृक्षश्च ॥७१३॥ यापाभ्यां दे च ॥७१४॥ आभ्यां किदीः प्रत्ययोऽनयोश्च दे रूपे भवतः। या पापणे । ययीः मोक्षमार्गः दिव्यवृष्टिः आदित्यः अवश्च । पा पाने । पपी: रश्मिः सूर्यः हस्ती च ॥ ७१४ ॥ लक्षेर्मोऽन्तश्च ॥ ७१५॥ लक्षीण दर्शनाङ्कनयोरित्यस्मादीः प्रत्ययो मकारश्चान्तो भवति । लक्ष्मी श्रीः॥ ७१५ ॥ भृमृतृत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचञ्च्यसिसित्रपिशृस्कृलिहिक्लिदिकन्दीन्दिविन्यन्धिवन्ध्यणिलोष्टिकुन्धिभ्य उः ॥७१६॥ एभ्य, उः प्रत्ययो भवति । टुड मँगक पोपणे च भंग भरणे वा । भरुः समुद्रः नाणेः भर्ता च । मृत प्राणत्यागे । मरुः निर्जलो देशः गिरिश्च । तृ प्लवनतरणयोः । तरुः वृक्षः । त्सर छद्मगतौ । सरुः आदर्शखड्गादिग्रहणप्रदेश वञ्चकः क्षुरिका च। तनूयी विस्तारे। तनुः । देहः सूक्ष्मश्च । धन धान्ये सौत्रः । धनुः अखं दानमानं च । अनन् प्राणने । अनुः प्राणः । अनु पश्चादाद्यर्थेऽव्ययम् । मनिच् ज्ञाने । मन्यी वोपने वा । मनुः प्रजापतिः । टु मस्नोत् शुद्धौ । मद्गुः जलवायसः । शी स्वप्ने । शयुः अजगरः स्वप्नः आदित्यश्च । वट वेष्टने । बटुः माणवकः । कटे वर्षावरणयोः । कटुः ।। रसविशेषः । पट गतौ । पटुः दक्षः। गड सेचने । गडः घाटामस्तकयोमध्ये मांसपिण्डः स्फोटश्च । चञ्च गतौ । चक्षुः पशिमुखम् । असूच क्षेपण । असवः प्राणाः । वसं निवाथे । वसु द्रव्यं तेजो देवता च । वसुः कश्चिद्राजा । पौषि लज्जायाम् । त्रपु लोहविशेषः । शृश हिंसायाम् । शारुः क्रोय. 11 ॥ १४ ॥
Page #605
--------------------------------------------------------------------------
________________
.
v
9
coccommere ededraMore..]
आयुधः श्चि । औस्व शब्दोपतारयोः । स्वतः प्रतापः वजः बजास्फालनं च | णिहौच भीती । स्नेहुः चन्द्रमाः सन्निपातजो व्याधिविशेषः पित्तं वनस्पतिश्च । क्लिदोच आर्द्रभावे । लदः क्षेत्रं चन्द्रः अगम् शरीरभङ्गश्च । क्लेदयतीति क्लेदुः चन्द्रमा इसन्ये । कदु रोदनाहानयोः । कन्दुः पाकस्थानम् सूत्रोतं च कीडनम् । इदु परमैश्वर्ये । इन्दुः चन्द्रः । बिटु अवयो । विन्दुः विमुद् । अन्धण् दृष्टयुपसंहारे । अन्धः कूपः व्रणश्च । वन्धंश् बन्धन । बन्धुः
स्वजनः । बन्धु द्रव्यं । अण शब्दे । अणुः पुद्गलः यूक्ष्मः रालकादिश्च धान्यविशेपः । लोष्टि संघाते। लोष्टः मृपिण्डः। कुन्थर संक्लेशे । कुन्थुः सूक्ष्मजन्तुः॥७१६॥ स्यBIन्दिसृजिभ्यां सिन्ध्रज्जौ च ॥ ७१७ ॥ आल्यामुः प्रत्ययोऽनयोश्च यथासंख्यं सिन्ध् रज्ज इत्यादेशौ भवतः । स्यन्दौङ् स्रवणे । सिन्धुः नदः नदी समुद्रश्च ।
सुनंत विसर्गे, सृजिंच विसर्गे वा । रज्जुः दवरकः ॥ ७१७ ॥ पंसदीर्घश्च ॥ ७१८॥ पसुण नाशने इत्यस्मादुः प्रत्ययो दीर्घश्चास्य भवति । पांशुः पार्थिवं रजः ॥ ७१८ ॥ अशेरानोऽन्तश्च ॥ ७१९ ॥ अशौटि व्याप्तावित्यस्मादुः प्रत्ययोऽकाराच परो नोऽन्तो भवति । अंशुः रश्मिः सूर्यश्च । प्रांशुः दीर्घः ॥ ७१९ ॥ नमेन क च ॥ ७२० ॥णमं प्रहले इत्यस्मादुः प्रत्ययोऽस्य च नाक् इत्यादेशो भवति । नाकुः व्यलीकम् वनस्पतिः ऋषिः वल्मीकश्च ॥ ७२० ॥ मनिजनिभ्यां धतौ च ॥ ७२१ ॥ आभ्यामुः प्रययोऽनयांश्च यथासंख्यं धकारतकारौ भवतः । मनिच ज्ञाने । मधु क्षौद्रम् शीधु च । मधुः असुरः मासश्च चैत्रः। जनैचि प्रादु| भो । जतु लाक्षा ।। ७२१ ॥ अर्जेज् च ॥ ७२२ ॥ अर्ज अर्जने इसस्मादुः प्रत्ययोऽस्य च ऋज इत्यादेशो भवति । ऋजु अकुटिलम् ॥ ७२२ ॥ कृतेस्तक्
च ।। ७२३ ॥ कृतेत् छेदने कृतैप वेष्टने इत्यस्माद्वा जः प्रत्ययो भवति अस्य च तई इत्यादेशः । तद्दुः चुन्दः सूत्रवेष्टनशलाका च ।। ७२३ ॥ नेरचेः ॥ ७२४ ॥ निपूर्वादश्चतेरुः प्रत्ययो भवति । न्यः मृगः ऋषिश्च ।। ७२४ ॥ किमः श्री णित् ॥ ७२५ ॥ किम्पूर्वात शृश् हिंसायामित्यस्मात् णिदुः प्रत्ययो भवति । किशारुः शुकधान्यशिखा उष्टः हिस्रः इपुश्च ॥ ७२५ ॥ मिवहिचरिचटिभ्यो वा ॥ ७२६॥ एभ्य उः प्रत्ययः स च णिवा भवति । हु मिन्ट प्रक्षेपणे । मायः पितं मानं शब्दश्च । गोमायुः शृगालः । मयुः किन्नरः उष्टः प्रक्षेपः आकूतं च । बाहुलकादात्वाभावः। वहीं प्रापणे । वाहुः भुजः । बहु प्रभूतम् । चर भक्षणे च । चारु शोभनम् । चरन्त्यस्माद्देवपितृभूतानि इत्यपादानेऽपि भीमादित्वाव, चरुः देवतोद्देशेन पाकः स्थाली च । चटण भेदे । चाटु मियाचरणम् पटुजनः प्रियवादी स्फुटवादी दम्पग्रम् शिष्यश्च । चटु पियाचरणम् ॥ ७२६ ॥ ऋतृशृमभ्रादिभ्यो रो लश्च ॥ ७२७ ॥ एभ्यो णिदुः प्रत्ययो रेफस्य च लकारो भवति । ऋगतो, न पापणे च वा । आलुः श्लेष्मा श्लेष्मातकः कन्दविशेपश्च । तृ प्लवनतरणयोः । तालु काकुदम् । शृश् हिंसायाग् । शालुः हिसः कपायश्च । मंत् प्राणत्यागे । मालुः पत्रलता यस्या मालुधानीति प्रसिद्धिः। टु डु भंग पोपणे च । भालुः इन्द्रः । आदिग्रहणादन्येऽपि ॥ ७२७ ॥ कुकस्थराइचः क् च ॥ ७२८ ।। आभ्यां परात् वचो णिदुः प्रत्ययो भवनि ककारश्चान्तादेशः । वक् भापणे, वगक व्यक्ताय वाचि । कृकमव्यक्तं ब्रूते वक्ति वा कुकवाकुः कुखुटः कृतलासः ख
RENERena
८.~
Page #606
--------------------------------------------------------------------------
________________
प्रमश: अरीदय । परास्याः उध्वनिः ॥ ७२८ ॥ पृफाषिषीपिकहिभिदिविदिमृदिव्याधिगृध्यादिभ्यः कित् ॥ ७२९ ॥ एभ्यः किदा प्रत्ययो भाति । ६५००वि० ॥ ५५॥ पश् पालनपूरणयोः । पुरुः महान् लोकः समुद्रः यजमानः राजा च कश्चित् ॥ के शब्द । कुः पृथ्वी । हुपच तुष्टी, हुपू अलीके वा। हुपुः तुष्टः अलीकः सूर्याग्निश-१
शिनश्च। जिधृपाद प्रागल्भ्ये। धूप प्रगल्भः संतापः उत्साइः पर्वतश्च । इपत् इच्छायाम् । इपुः शरः । कुहणि विस्मापने । कुहुः नष्टचन्द्रामावास्या। पिपी विदारणे । भिदुः बजः नन्दपधादिदर जाने । विदुः इस्तिमस्त कैकदेशः । मृद सोदे। मृदुः अफठिनः । व्यथंच ताडने। विधुः चन्द्रः वायुः अग्निश्च । गृधू अभिकाङ्क्षायाम् । गृधुःकामः । आदिग्रहणात परीच आप्यायने, पूरण आप्यायने वा । पूरितमनेन यशसा सर्वमिति पूरुः राजर्पिः। एवमन्येऽपि ॥७२९॥ रभिप्रथिभ्यामच रस्य ।।७३०॥ आभ्यां किदः प्रत्ययो रेफस्पच कारो भवति । रभिं रामस्थे । प्रभवः देवाः । माथिप प्रख्याने | पृथुः राजा विस्तीर्णश्च ॥७३०||स्पशिभ्रस्जेः स्लुक च ॥७३१॥ आभ्यां किदुःमत्ययः सकारस्य लुरु च भवति । सशिः सौत्रः तालव्यान्तः । पशुः तिर्यङ् मत्रवध्यश्च जनः। भ्रस्जीद पाक । भृगुः प्रपातः ब्रह्मणश्च मुतः । कित्त्वात् ग्रहबश्चभ्रस्जप्रच्छ इति यत् । न्यानपादय इति गत्यम् ॥ ७३१ ॥ दुःरवपवनिभ्यः स्थः ।। ७३२ ॥ दुस् सु अप बनि इत्येतेभ्यः परात् ष्ठा गतिनिटत्तापित्यस्मात् किदुः प्रत्ययो भवति । दुःष्ठ अशोभनम् । सुष्ठ सातिशयम् । अपछु वामम् । वनिष्ठः वपासंनिहितोऽवयवः अश्वः संभक्तः अपानं च ॥ ७३२ ॥ हनियाकृभूपतृत्रो के |प ॥ ७३३ ॥ एभ्यः किदुः प्रत्ययो दे रूपे चैपां भवतः । हनक हिसागत्योः । जघ्नुः इन्द्रः वेगवाश्च । याक् मापणे । ययुः अश्वः यायावरः स्वर्गमार्गश्च । डु १३ कुंग करणे । चक्रु कर्मठ वैकुठश्च । टुइ भृगक पोपण च. भुंग भरणे वा । बभ्रुः ऋपिः नकुलः राजा वर्णश्च ॥ पृश् पालनपूरणयोः । पुपुरुः समुद्रः चन्द्रः लोकश्च । तृ प्लवनतरणयोः । तितिरुः पतनः । त्रै पालने । तत्रुः नौका ॥ ७३३ ।। कुन हत उर् च ॥ ७३४॥ आभ्यां किदुः प्रत्यय ऋकारस्य चोर् भवति । कृत् विक्षेपे। कुरुः राजपिः । कुरवः जनपदः । गृश शब्दे । गुरु! आचार्यः लघुपतिपक्षः पूज्यश्च जनः ॥ ७३४ ॥ पचेरिचातः ॥ ७३५ ॥ डु पचीप पाके इत्यस्मादः प्रत्ययोऽफारस्य चेकारो भवति । पिचुः निरस्यीकृतः कर्पासः ॥ ७३५ ॥ अतेरूच ॥ ७३६ ॥ ऋक् गतावित्यस्मादुः प्रत्ययोऽस्य च ऊरित्यादेशो भवति। ऊरुः शरीराङ्गम् ॥ ७३६ ॥ महत्युर्च ॥ ७३७ ॥ अर्तेर्महत्यभिधेये उ. प्रत्ययोऽस्य चोरित्यादेशो भवति । उरु विस्तीर्णम् ॥ ७३७ उड् च भे ॥ ७३८ ॥ अर्भ नक्षत्रेऽभिधेये उः प्रत्ययो धातोश्च उडादेशो भवति । उडु नक्षत्रम् ॥७३८॥ म्लिः क च ॥७३९॥ श्लिपंच आलिङ्गने इत्यस्मात् किदुः प्रत्ययः ककारश्चान्तादेशो भवति । लिकुः मृगास्थि सव्यवसायः राज्यं ज्योतिष सेवकश्च ॥७३९॥ रचिलचिालिङ्गेर्नलुक् च ॥७४०॥ एभ्य उः प्रत्ययो नकारस्य च लुम् भवति । रघुलघुङ् गतौ । रघुः राजा । लघु तुच्छं शीघ्र च । लिगुण चित्रीकरणे । लिगुः ऋषिः सेवकः मूर्ख भूमिविशेषश्च ॥७४० ॥ पीमृगमित्रदेवकुमारलोकधर्मविश्वसुनाइमावेन्यो युः ॥ ७४१॥ पीमृगमित्रदेवकुमारलोकधर्मनिग्वसुम्नाश्मन् अब इत्येतेभ्यः परात यांक मापणे इत्यस्मात् किदुः प्रत्ययो भवति । पीयुः उलूक आदित्यः सुवर्ण कालश्च । ॥५५॥
लिपंच् आलिङ्ग
व च । लिगुण
चि३९॥ रचिलडिया
Page #607
--------------------------------------------------------------------------
________________
११. मृगयुः व्याधः मृगश्च । मित्रयुः ऋषिः मित्रवत्सलश्च । देवयुः धार्मिकः । कुमारयुः राजपुत्रः । लोकयुः वाक्यकुशलः जनः । धर्मयुः धार्मिकः ।।
विश्वयुः वायुः । सुम्नयुः यजमानः अश्मयुः मूर्खः । अवयुः काव्यम् ॥ ७४१ ॥ पराभ्यां शृखनिभ्यां डित् ॥ ७४२ ॥ परापूर्वाभ्यां यथासंख्यं शृखनिभ्यां डिदुः प्रत्ययो भवति । शृश् हिंसायाम् । परान् शृणाति परशुः कुठारः । खन्ग् अवदारणे । आखुः मूपिकः ॥ ७४२ ॥ शुभेः स च वा ॥७४३ ॥ शुभि दीप्सावित्यसात् डिदुः प्रत्ययो भवति अस्य च दन्त्यः सो वा । सुः शुश्च पूजायाम् । सुपुरुषः शुनासीरः॥ ७४३ ॥ युद्भ्याम् ॥ ७४४ ॥ आभ्यां दिदुः प्रत्ययो भवनि । धुंक अभिगमे । घुः स्वर्गक्रीडा स्वर्गश्च । द्रं गतौ । दुःक्षशाखा वृक्षश्च ॥७४४ ॥ हरिपीतमितशत
विकुकन्यो दुवः ॥ ७४५ ॥ हरिपीतमितशतविकुकद् इत्येतेभ्यः परात् ढुं गतावित्यस्मात् दिदुः प्रत्ययो भवति । हरिद्वः वृक्षः ऋषिः पर्वतश्च । पीतद्रः देवदारुः। १ मितद्रुः समुद्रः तुरगः मितंगमश्च । शतद्रुर्नाम नदः नदी च । विद्रुः दारुमकारः वृक्षश्च । कुद्रुः विकलपादः । कदुर्भागमाता वन्दिजातिः गृहगोधा वर्णश्च ॥ ७४५ ॥
केवयंभुरण्यवध्वर्वादयः ॥ ७४६ ॥ केदयवादयः शब्दा डिदुप्रसयान्ता निपासन्ते । केवलपूर्वाद्यातेलेलोपश्च । केवलो याति केवयुः ऋषिः । भूपूर्वाद्यातेर्भुरण चादौ । भुवं याति भुरण्युः अगिः । अध्वरं याति, पूर्वपदान्तलोपे, अवयुः ऋत्विक् । आदिग्रहणात् चरन् याति चरण्युः वायुः । अभिपूर्वस्य चाश्नातेरभीशुः रश्मिः ॥ ७४६ ॥ शः सन्मच ॥ ७४७ | शोंच तक्षणे इत्यस्मात् डिदुः प्रत्ययः स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवतीत्यर्थः । शिशुः
वालः ॥ ७४७ ॥ तनेउः ॥ ७४८ ॥ तनूयी विस्तारे इत्यस्मात् डिदउःप्रत्ययो भवति स च सन्यत् । तितउः परिपवनम् ॥७४८॥ कैशीशमिरमिभ्यः कुः॥ ७४९ ॥ K एभ्यः कुः प्रत्ययो भवति । के शब्दे । काकुः स्वरविशेषः । शीङ्क् स्वमे । शेकुः उद्भिविशेषः । शमच उपशमे । शङ्कुः कीलकः वाणः शूलम् आयुधं चिन्दं
छलकश्च । रमि क्रीडायाम् । रकुः मृगः ॥ ७४९ ॥हियः किद्रो लश्च वा ॥ ७५० ॥ ह्रींक् लज्जायामित्यस्मात्र किन कु: प्रत्ययो रेफस्य च लकारो वा भवति । ही कु: हीकुश्च पुजनुनी लज्जावांश्च । हीकुः वनमार्जारः ॥ ७५० ॥ किरःष च ॥ ७५१ ॥ कृत् विक्षेपे इत्यस्मात् किन कुः प्रत्ययः पकारश्चान्तादेशो भवति । किष्कुः छायामानद्रव्यम् ॥ ७५१ ॥ चटिकठिपर्दिभ्य आकुः ॥ ७५२ ॥ एभ्य आकुः प्रत्ययो भवति । चटण भेदे । चटाकुः ऋषिः । शकुनिश्च । कठ कृच्छजीवने । कठाकु: कुटुम्बपोपकः। पर्दि कुत्सिते शब्दे । पदाकुः भेकः वृश्चिकः अजगरश्च ॥ ७५२ ॥ सिविकुटिकठिककृषिक्रषिभ्यः कित ॥ ७५३ । एभ्यः किदाकुः प्रत्ययो भवति । पिवूच उतौ । सिवाकुः ऋषिः । कुटत् कौटिल्ये । कुटाकु: विटपः । कुठिः सौत्रः । कुठाकुः श्वभ्रम् । कुंड शब्दे । कुवाकुः पक्षी । कुपश् निष्कर्षे । कुषाकुः पिकः अमिः परोपतापी च । कृपी विलेखने । कृषाकुः कृषीवलः ॥ ७५३ ॥ उपसर्गाचेर्डित् ॥ ७६४ ॥ । उपसर्गपूर्वात् चिग्द् चयने. इत्यस्मात् डिदाकुः प्रत्ययो भवति । उपचाकुः संचाश्च ऋषिः । निचाकुः निपुणः ऋषिश्च ॥ ७५४ ॥ शलेरकः ।। ७५५
Page #608
--------------------------------------------------------------------------
________________
॥५६॥
भोमिनल गतावित्य-मात् अङ्कः प्रत्ययो भवति । शलङ्कः ऋषिः ॥ ७५५ ॥ सृपभ्यां वाकुक् ॥ ७६६ ॥ आभ्या कित् दाकुः प्रत्ययो भवति । सं गतौ । सदाकुः १३००वि०
दवामिः वागुः आदित्यः व्याघ्रः शकुनिः अस्तः भर्ता गोत्रकृच । पृह पालनपूरणयोः । पृदाकुः सर्पः गोत्रकृच ॥ ७५६ ॥ इषेः खाकुक् च ॥ ७५७ ॥ इपत् इच्छायामित्यस्मात् फित् स्वाकुः प्रत्यया भवति । इक्ष्वाकुः आदिवाधियः ।। ७५७ ॥ फलिवल्यमेणुः ॥ ७५८ ॥ एभ्यो गुः प्रत्ययो भवति । फल निष्पत्तौ । फल्गु असारम् । बलि संवरणे । बल्गु मधुरम् शोभनम् च । वल्गुः पक्षी । अम गती। अङ्गः शरीरावयवः ॥ ७५८ ॥ दमेलक् च ।। ७५९ ॥ दमूच उपशमे इत्यस्माद्ः प्रत्ययोऽत्यस्य च लुम् भवति । दगुः ऋपिः ॥ ७५९ ॥ हेहिन प॥७६० हिंद गतिवृद्ध्योरित्यस्माद्गः प्रत्ययो हिन चास्यादेशो भवति । हिनः रामठः ॥ ७६०॥ पीकपैनीलेरद्गुक् ॥ ७६१ ॥ एभ्यः किदछुः प्रत्ययो भवति । प्रीश् वृप्तिकान्त्योः । प्रियङ्गुः फलिनी रालकश्च । के शब्द । कड्गुः अणुः । शोषणे । पई खञ्जः । णील वणे । नीलगुः कृमिजातिः शृगालश्च ॥ ७६१ ॥ अव्यर्तिगृभ्योऽटुः ॥ ७६२ ।। एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादौ । अवटुः |
काटिका । ऋक् गतौ । अरटुः वृक्षः । गत् निगरणे । गरदुः देशविशेषः पक्षी अजगरश्च ॥ ७३२ ॥ शलेराहुः ॥ ७६३ ॥ शल गतावित्यस्मादातुः प्रत्ययो भवति । शलाटुः कोमलं फलम् ॥ ७६३ ॥ अळ्यवेरिष्ठुः ॥ ७६४ ॥ आभ्यामिष्ठुः प्रत्ययो भवति । अौष व्यक्त्यादौ । अजिष्ठुः भानुः अग्निश्च । अव रक्ष- १६ णादौ । अविष्ठुः अश्वः होता च ॥ ७६४ ॥ तमिमनिकणिभ्यो हः ॥ ७६५ ॥ एभ्यो दुः प्रत्ययो भवति । तन्यी विस्तारे। तण्डुः प्रथमः । मनिच् ज्ञाने । मण्डः ऋपिः । कण शब्दे । कण्डः वेदनाविशेषः ॥७६६॥ पनेदीर्घश्च ॥७६६॥ पनि स्तुतावित्यस्मात् दुःप्रत्ययो दीर्घश्च भवति । पाण्डः वर्णः क्षत्रियश्च ॥७६६॥ पलिमृभ्यामाण्डकण्डकौ ॥७६७|| आभ्यां यथासख्यमाण्डः कण्डक् च प्रत्ययौ भवतः। पल गतौ । पलाण्डः लशुनभेदः। मृत् माणत्यागे। मृकण्डुः ऋषिः ॥७६७॥ अजिस्थायरीभ्यो णुः ॥७६८॥ एभ्यो णुः प्रत्ययो भवति । अज क्षेपणे च । वेणुः वंशः। ष्ठा गतिनिवृत्तौ । स्थाणुः शिवः ऊर्ध्वं च दारु। वृग् वरणे । वर्णः नदः जनपदश्च। रीश् गतिरेपणयोः । रेणु: धुलिः ॥ ७६८ ॥ विषेः कित् ॥ ७६९ ॥ विप्लुकी व्याप्तावित्यस्मात् किन णुः प्रत्ययो भवति । विष्णः हरिः ॥ ७६९ ॥ क्षिपेरणुक ॥ ७२० ॥ क्षिपीत् प्ररणे इत्यस्मात् किदणुः प्रत्ययो भवति । सिपणः समीरणः विद्युच्च ॥ ७७० ॥ अओरिष्णुः ॥ ७७१ ॥ अञ्जाप व्यक्त्यादावित्यस्मादिष्णुः प्रत्ययो भवति । अञ्जिष्णुः घृतम् ॥७७१ ॥ कृहभूजीविगम्यादिभ्य एणुः ॥ ७७२ ॥ एभ्य एणुः प्रत्ययो भवति । ग्टु हिंसायाम् डु कुंग करणे वा । करेणुः हस्ती । इंग् हरणे । इरेणुः गन्धद्रव्यम् । भू मत्तायाम् । भयेणः भव्यः । जीव प्राणधारणे । जीवणुः औषधम् । गम्लं गतौ। गमेणुः गन्ता । आदिग्रहणात् शमुच् उपशये, शमेणुः उपशमनम्। यजी देवपूजादौ । यजेणुः यज्ञादिः । डुपचीप्पाके । पचेणुः पाकस्थानम् । पदेणुः वहेणुरित्यादि ॥७७२॥ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहनिहायाहिकुशिपूभ्यस्तुन् ॥७७३|| एभ्यस्तुन् प्रत्ययो भवति । हु कग करणे। कर्तुः कर्मकरः । पिंग्ट् बन्धने । सेतुः न
Page #609
--------------------------------------------------------------------------
________________
| दीसंक्रया कमूङ् कान्तौ । कन्तुः कदर्पः कामी मनः कुसूलच । अम गतौ । अन्तुः रक्षिता लक्षणं च। गम्लं गतौ । गन्तुंः पथिकः। आगन्तुः अवास्तव्यो जनः । तनूयी । विस्तारे । तन्तुः सूत्रम् । मनिच ज्ञाने । मन्तुः वैमनस्यम् नियंवदः मानश्च । जनैचि प्रादुर्भावे । जन्तुः प्राणी । अस्क भुवि । अस्तुः अस्तिभावः । वाहुलकात् । भूभावाभावः । मसैच परिणामे । मस्तु दधिमूलवारि । पचि सेचने । सक्तुः यवविकारः। अब रक्षणादौ । ओतुः बिडालः । भाक् दीप्तौ । भातुः दीप्तिमान् शरीरावयवः अग्निः विद्वांश्च । डु धारक धारण च । धातुः लोहादिः रसादिः शब्दप्रकृतिश्च ! मैं शब्द । गातुः गायनः उद्गाता च । ग्लैं हर्षक्षय । ग्लातुः सरुजः। ग्लैं गात्रविनाम । म्लातुः दीनः । हनक हिंसागत्योः। हन्तुः आयुधं हिमश्च । ओ हांक त्यागे । हातुः मृत्युः मार्गध । यांक प्रापणे । यानुः पाप्मा जनः राक्षसश्च ।। हिंद गतिवृद्ध्योः । हेतुः कारणम् । क्रुशं आहानरोदनयोः । क्रोष्टा शृगालः । पूगा पवने । पोतुः पविता । नित्करणं 'क्रुशस्तुनस्तृच् पुंसि' इत्यत्र विशेषणार्थम् ॥ ७७३ ॥ वसेणिवा ॥ ७७४ ॥ वसं निवासे इत्यस्मात् तुन् प्रत्ययः स च णिवा भवति । वास्तु गृहं गृहभूमिश्च । वस्तु सत् निवेशभूमिश्च ॥ ७७४ ॥ प. पीप्यौ च वा ॥ ७७५ ॥ पां पान इत्यस्मात् तुन् प्रत्ययो भवति अस्य च पीपि इत्यादेशौ वा भवतः । पीतः आदित्यः चन्द्रः हस्ती कालः चक्षुः वालघृतपा-| नभाजनं च । पितः प्रजापतिः आहारश्च । पातुः रक्षिता ब्रह्मा च ॥ ७७५ ॥ आपोऽप् च ॥ ७७६ ॥ आपलंद व्याप्ताबिलस्मात्तुन् प्रत्ययोऽस्य चाप इत्यादेशो भवति । अप्तुः देवताविशेषः कालः याजका यज्ञयानिश्च ॥७७६॥अज्यतः कित् ॥७७७॥ आभ्यां कित्तुन् प्रत्ययो भवति । अञ्जोए व्यक्त्यादिषु । अक्तुः इन्द्रः | विष्णुः रात्रिश्च । क् गतौ । ऋतुः हेमन्तादिः स्त्रीरजः तत्कालश्च ॥७७७॥ चायः के च ॥७७८॥ चायुग पूजानिशामनयोः इत्यस्मात्तुन् प्रत्ययोऽस्य च के इत्यादेशो | भवति । केतुः ध्वजः ग्रहश्च ॥७७८॥ वहिमहिगुह्येधिभ्योऽतुः ॥ ७७९ ॥ एभ्योऽतुः प्रत्ययो भवति । वही पापणे । वहतुः विवाहः अनड्वान् अग्निः कालश्च । मह पूनायाम् । महतुः अग्निः । गुहौग संवरणे । गृहतुः भूमिः । एधि वृद्धौ । एधतुः लक्ष्मीः पुरुषः अग्निश्च ॥ ७७९ ॥ कृलाभ्यां कित् ॥ ७८० ॥ आभ्यां किदतुः प्रत्ययो भवति । हु कुंग करणे | ऋतुः यज्ञः । लांक आदाने । लतुः पाशः ॥ ७८० ॥ तनेयतुः ॥७८१ ॥ तनूयी विस्तारे इत्यस्माद्यतुः प्रत्ययो भवति । तन्यतुः विस्तारः वायुः पूर्वतः सूर्यश्च ॥ ७८१ ॥ जीबेरातुः ॥ ७८२ ॥ जीव प्राणधारणे इत्यस्मादातुः प्रत्ययो भवति । जीवातुः जीवनम् औषधम् अन्नम् उदकं द्रव्यं च ।।७८२।। यमेदुक् ॥७८३।। य उपरमे इत्यस्मात् कित् दुःप्रत्ययो भवति । यदुः क्षत्रियः ।।७८शा शीङो धुक् ॥७८४॥ शीफू स्वप्ने इत्यस्मात् किदधुः प्रत्ययो भवति । शीधु मद्यविशेषः ॥७८४॥ धूगो धुन च ॥७८५॥ धूगश् कम्पने इत्यस्मात् धुक् प्रत्ययोऽस्य च धुन् इत्यादेशो भवति । धुन्धुः दानवः ॥७८५॥ दाभाभ्यां नुः ॥ ७८६ ॥ आभ्यां नुः प्रत्ययो भवति । डु दांगा दाने । दानुः गन्ता यजमानः वायुः आदित्यः दक्षिणार्थं च धनम् । भांक दीप्तौ । भानुः सूर्यः रश्मिश्च । चित्रभानुः अग्निः । स्वर्भानुः राहुः । विश्वभानुः आदित्यः ॥ ७८६ ॥ धेः शित् ॥७८७ ॥ धे पाने इत्यस्मान्नुः प्रत्ययो भवति स च शित।
Recenteeneeeeeeeeeeer
Page #610
--------------------------------------------------------------------------
________________
श्रीमश ॥ ५७॥
शित्वादात्संध्यक्षरस्येति आकारो न भवति । धेनुः अभिनवमसवा गवादिः ॥ ७८७ ॥ सूङः किंत् ॥ ७८८ ॥ पूङक् प्राणिगर्भविमोचन इत्यस्मात् किंतु नुः प्रत्ययो भवति । सूनुः पुत्रः ॥ ७८८ ॥ हो जह च ॥ ७८९ ॥ ओ हांक त्यागे इत्यस्मात्किन्तुः प्रत्ययोऽस्य च जह इत्यादेशो भवति । जहुः गङ्गा पिता ॥ ७८९ ॥ वचेः कगौ च ॥ ७९० ॥ वचक् भाषणे इत्यस्मान्नुः प्रत्ययः ककारगकारौ चान्तादेशौ भवतः । वक्तुः वस्तु वाग्मी || ७९० ॥ कुहनेस्तुक्नुकौ ॥ ७९१ ॥ आभ्यां कितौ तुतु इति प्रत्ययौ भवतः । ड कंग् करणे । कृतुः कर्मकारः । कृणुः कोशकारः कारुश्च । इन हिंसागत्योः । हतुः हिमः । हनुः वक्त्रैकदेशः । बाहुलकान्नलोपः ॥ ७९१ ॥ गमेः सन्वच ॥ ७९२ ॥ गम्लं गतावित्यस्मात् तुक्नुको सन्वत् च भवतः । जिगन्तुः ब्राह्मणः दिवसः मार्गः माणः अग्निय । जिगन्नुः | माणः वाणः मनः मीनः वायुश्च ॥ ७९२ || दाभुक्षण्युन्दिनदिवादिपत्यादेरनुङ् ॥ ७९३ ॥ एभ्यो डिन्दनुः प्रत्ययो भवति । डु दांग दाने । दनुः दानवमाता । भ्रू सत्तायाम् । भुवनुः मेघः चन्द्रः भवितव्यता हंसश्च । क्षणूयी हिसायाम् । क्षणनुः यायावरः । उन्दैप् छेदने । उदनुः शुरुः । णद अव्यक्ते शब्दे । नदनुः मेघः सिंहव । वद व्यक्तायां वाचि । वदतुः वक्ता । पत्लु गतौ । पततुः श्येनः । आदिग्रहणादन्येऽपि । किस्त्रमकृत्वा जित्करणं वदेदभावार्थम् ॥ ७९३ ॥ कृशेरानुक् ॥ ७९४ ॥ शच् तनुत्वे इत्यस्मात्किदानुः प्रत्ययो भवति । कृशानुः वह्निः ॥ ७९४ ॥ जीवेरदानुक् ।। ७९५ ।। जीव माणधारणे इत्यस्मात् किट् रदानुः प्रत्ययो भव ति । जीरदानुः । किरणं गुणप्रतिषेधार्थम् । वलोपे हि नाम्यन्तस्वात् गुणः स्यात् ॥ ७९५ ॥ चचेरक्नुः ॥ ७९६ ॥ वचक भाषणे इत्यस्मादक्तुः प्रत्ययो भवति । वचक्तुः वाग्मी आचार्यः ब्राह्मणः ऋषिथ || ७९६ ॥ हृषिपुषिषुपिगदिमदिनन्दिगाडिमण्डिजनिरतानिभ्यो रित्तुः ॥ ७९७ ॥ एभ्यो ण्यन्तेभ्य इत्तुः प्रत्ययो भवति । हृपंच तुष्टौ हपू अली के वा । हर्पयित्नुः आनन्दः स्वजनः रोपजीवी मियचदथ । पुपंच् पुष्टौ । पोषयित्नुः भर्ता मेघः कोकिला । घुपूण् विशब्दने । | घोपयित्नुः कोकिलः शब्दथ । गदण् गर्जे । गदयित्नुः पर्जन्यः वावदूकः भ्रमरः कामश्च । मदेच् हर्पे । मदयित्नुः मदिरा सुवर्णम् अलंकारथ । टुं नदु समृद्धौ । नन्दयित्नुः पुत्रः आनन्दः प्रमुदितश्च । गड सेचने । गडयित्नुः बलाहकः । मड भूषायाम् । मण्डयितुः मण्डथिता कामुक । जनैचि प्रादुर्भावे । जनयित्नुः पिता । स्तनण् गर्जे । स्तनयित्नुः मेघः मेघगर्जितं च ॥ ७९७ ॥ कस्यतिस्यामिपुक् ॥ ७९८ ॥ आभ्या किदिपुः प्रत्ययो भवति । कस गतौ । कसिपुः असनः । ऋक् गतौ । रिपुः शत्रुः ॥ ७९८ ॥ कस्यमिभ्यां वुः ॥ ७९९ ॥ आभ्या बुः प्रत्ययो भवति । कमूङ् कान्तौ । कम्बुः शङ्खः । अम गतौ । अम्बु पानीयम् ॥ ७९९ ॥ अभ्ररमुः ॥ ८०० ॥ अभ्र गतावित्यस्मादभुः प्रत्ययो भवति । अभ्रमुः देवहस्तिनी ॥ ८०० ॥ यजिशुन्धिदहिद सिजनिमनिभ्यो युः ॥ ८०१ ॥ एभ्यो युः मत्ययो भवति । यजी देवपूजादौ । यज्युः अग्निः अध्वर्युः यज्वा शिष्यथ । शुन्ध शुद्ध अग्निः आदित्यः पवित्रं च । दहं भस्मीकरणे । दछुः अग्निः । दमूच उपक्षये । दस्युः चौरः । जनैचि प्रादुर्भावे । जन्युः अपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः
१६० उ०वि०
॥ ५७ ॥
Page #611
--------------------------------------------------------------------------
________________
पाणी च । मनिच् ज्ञाने । मन्युः कृपा क्रोधः शोकः ऋतुश्च ॥ ८०१ ॥ भुजेः कित् ।। ८०२ ॥ भुजप् पालनाभ्यवहारयोः इत्यस्मात् किन युः प्रत्ययो भवति । भुज्युः अग्निः आदित्यः गरुडः भोगः ऋषिश्च ॥ ८०२ ॥ सतेरय्वन्यू ।। ८०३ ।। सं गतावित्यस्मात् अयु अन्यु इति प्रत्ययौ भवतः । सरयुः नदी चायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । श्लिष्टनिर्देश त्तदापि संगृहीतम् । सरण्युः मेघः अश्विनोमाता समेघो वायुश्च ।। ८०३ ॥ भूक्षिपिचरेरन्युक् ॥ ८०४ ॥ एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम् । भुवन्युः ईश्वरः अग्निश्च । क्षिपीत् मेरणे । क्षिपण्युः वायुः वसन्तः विद्युत् अर्थः कालश्च । चर भक्षणे च । चरण्युः वायुः॥८०४॥ मुस्त्युक् ॥ ८०५ ॥ मंत पाणत्यागे इत्यस्मात् किन त्युः प्रत्ययो भवति । मारयतीति मृत्युः कालः मरणं च ॥ ८॥५॥ चिनीपम्यिाशिभ्यो रुः ॥ ८०६ ॥ एभ्यो रुः प्रत्ययो भवति । चिंग्द् चयने । चेरुः मुनिः। णींग प्रापणे । नेरुः जनपदः । पीङ्च् पाने । पेरुः सूर्यः गिरिः फलविङ्कश्च । मीच हिंसायाम् । मेरुः देवाद्रिः । अशौटि व्याप्तौ । अश्रु नेत्रजलम् ॥ ८०६॥ रुपूभ्यां कित् ॥ ८०७ ॥ आभ्यां किद्रः प्रत्ययो भवति । रुक् शन्दे । रुरुः मृगजातिः। पूराश पवने । पूरु: राजा ॥८०७। खनो लुक् च ॥८०८॥ खनूग अवदारणे इयस्मात् रुः प्रत्ययो भवत्यन्तस्य च लुग् भवति । | खरुः दर्पः क्रूरः मूर्खः दृप्तः गीतविशेषश्च ॥ ८.८ ॥ जनिहनिशद्यतेस्त च ॥ ८०९॥ एभ्यो रुः प्रत्ययस्तकारश्चान्तादेशो भवति । जनैचि प्रादुर्भावे । जत्रुः || १) शरीरावयवः मेघः धर्मावसानं च । हनक हिंसागत्यो॥ हनुः हिंस्रः । शद्ल शातने । शत्रुः रिपुः। वाहुलकात् तादेशविकल्पे शद्रुः पुरुषः । ऋक् गतौ। अर्जुः क्षुद्रजन्तुः ।।
॥८०९ श्मनः शीडो डित् ॥ ८१० ॥ पन्पूर्वात् शी खमे इत्यस्मात् डिट्ठः प्रत्ययो भवति । श्मधु मुखलोमानि ॥ ८१० ॥ शिग्रुगेरुनमे १॥ ८११ ॥ शिग्वादयः शब्दा रुपत्ययान्ता निपात्यन्ते । शिंग्ट् निशाने । कित गोऽन्तश्च । शिग्रुः सौभाञ्जनकः । हरितकविशेषश्च । गिरतेरेच्च । गेरुः धातुः । | नमर्नपूर्वस्य मयतेर्वा एञ्चान्तः । नमेरुः देववृक्षः । आदिग्रहणादन्येऽपि ॥८११॥ कटिकुट्यतररुः ॥८१२॥ एभ्योऽरुः प्रत्ययो भवति । कटे वर्षावरणयोः। कटरुः | शकटम् । कुटत् कौटिल्ये । कुटरुः पक्षिविशेषः मर्कटः वृक्षः वर्षकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ । अररुः असुरः आयुधं मण्डलं च ॥ ८१२ ॥ कर्केरारुः ॥ ८१३ ॥ कर्केः सौत्रादारुः प्रत्ययो भवति । कर्कारुः क्षुद्रचिर्भटी ॥ ८१३॥ उर्वरादेरुदेतौ च ॥८१४|| उ हिंसायामित्यस्मादारुः प्रत्ययो भवति आदेश्वोकारैकारौ भवतः । ऊर्वत्यातिमिति उर्वारुः कटुचिर्भटी । एर्वारु: चारुचिर्भटी ॥ ८१४ ॥ कृपिक्षुधिपीकुणिभ्यः कित् ॥ ८१५ ॥ एभ्यः किदारुः प्रत्ययो भवति । कृपौङ् सामर्थे । कृपारुः दयाशीलः । क्षुधंच बुभुक्षायाम् । क्षुधारुः क्षुधमसहमानः । लत्वे, कृपालुः क्षुधालुः । पीञ्च् पाने । पियारुः वृक्षः । कुणत् शब्दोपकरणयोः। कुणारु बनस्पतिः ॥ ८१५ ॥ श्यः शीत च ॥ ८१६ ॥ श्यैङ्गतावित्यस्मादारुः प्रत्ययोऽस्य च शीत इत्यादेशो भवति । शीतारुः शीतासहः । लत्वे, शीतालु: ॥८१६ ॥ तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरुः गन्धर्वः गन्धद्रव्यं च ॥ ८१७ ॥ कन्देः कुन्दु च ॥८१८॥ कदु रोदना
मेवादयः
Overheaveenawanemicener
Page #612
--------------------------------------------------------------------------
________________
ce
श्रीमश
MPPce
१००वि० हानयोरित्यस्मादुरुः प्रत्ययोऽस्य च कुन्दित्यादेशो भवति । कुन्दुरुः सल्लकी निर्यासः ॥ ८१८॥ चमेरूरुः ॥ ८१९ ॥ चमू अदने इत्यस्मादः प्रत्ययो भवति ।। चमूरुः चित्रकः ॥ ८१९ ॥ शीङो लुः ॥ ८२० ॥ शी स्वप्ने इत्यस्मालुः प्रत्ययो भवति । शेलुः श्लेष्मातकः ॥ ८२० ॥ पीङ कित् ॥ ८२१ ।। पीञ्च् । पाने इत्यस्मात् किन लुः प्रत्ययो भवति । पीलुः हस्ती वृक्षश्च ॥ ८२१ ॥ लस्जीयिशलेरालुः ।। ८२२ ॥ एभ्य आलुः प्रत्ययो भवति । ओ लस्जैति वीडे । लज्जालु लज्जनशीलः । इर्थिः । ईष्यालु: ईर्ष्याशीलः । शल गतौ । शलालुः वृक्षावयवः ॥ ८२२ ॥ आपोऽप् च ॥ ८२३ ॥ आपलंद व्याप्ताबित्यस्मादालुः प्रत्ययोऽस्य चाप इत्यादेशो भवति । अपालुः वायुः ॥ ८२३ ॥ गूहलुगुग्गुलुकमण्डलवः ॥ ८२४ ॥ एते आलुमत्ययान्ता निपात्यन्ते । गहतेईखश्च प्रत्ययादेः । गृहलुः ऋषिः । गुंङ् शब्दे । अस्यादिगुग् लोपश्च प्रत्ययादेः । गुग्गुलुः वृक्षविशेषः अश्वश्च । कम्पूर्वादनिते?ऽन्तः इस्वश्च प्रत्ययादेः। कमण्डलुः अमत्रम् ॥ ८२४ ॥ प्रः शुः ॥ ८२५ ।। पृश् पालनपूरणयोरित्यस्मात् शुः प्रत्ययो भवति । पर्युः बतिसंझं वक्रास्थि ।। ८२५॥ मस्जीयशिभ्यः सुक् ॥८२६॥ एभ्यः कित सुः प्रत्ययो भवति । टु मस्नोत् शुद्धौ । 'मस्नेः सः' इति नोऽन्तः । मक्षुः मुनिः । इषश् आभीक्ष्ण्ये । इक्षुः गुडादिप्रकृतिः। अशोटि व्याप्तौ । अक्षुः समुद्रः चपश्च ।। ८२६ ॥ तृपलिमलेरक्षुः ॥ ८२७ ॥ एभ्योऽक्षुः प्रत्ययो भवति । तृ प्लवनतरणयोः । तरक्षुः श्वापदविशेषः। पल गतौ, मलि धारणे । ११ पलक्षुः मलक्षुध वृक्षः ॥ ८२७ ॥ उले कित् ॥ ८२८ ॥ उल दाहे इत्यस्मात् सौत्रात् किदक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ॥ ८२८ ॥ कृषिचमितनिधन्यन्दिसजिखर्जिभर्जिलस्जीयिभ्य ऊः ॥ ८२९ ॥ एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने । कर्पः कुल्या अहारः परिखा गर्तश्च । चमू अदने । चमः सेना । तनूयी विस्तारे । तन्ः शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा । धन धान्यराशिः ज्या वरारोहा च स्त्री । अदु बन्धने । अन्दुः पादकटकः । सर्ज अर्जने । सर्जुः अर्थः क्षारः वनस्पतिः वणिक् च । खर्ज मार्जने च । खर्जुः कण्डः विद्युच्च । मृजैङ् भर्जने, भ्रस्जीत ११ पाके वा, भर्जूः यवविकारः। ओ लस्नैति बीडे । लज्जूः लज्जालुः । ईष्ये इयर्थिः । ईष्र्णोः इर्ष्यालुः ॥ ८२९ ॥ फले. फेल् च ।। ८३० ॥ फल निष्पत्तावित्यस्मादः प्रत्ययोऽस्य च फेलित्यादेशो भवति । फेलू: होमविशेषः ॥ ८३० ॥ कषेण्डच्छौ च षः ॥ ८३१ ॥ कप हिंसायामित्यस्मादः प्रायो भवति पकारस्य च ण्ट् च्छश्चादेशो भवति । कण्डः कच्छूश्च पामा ॥ ८३१ ॥ वहे च ॥ ८३२ ॥ वही प्रापणे इत्यस्मादूः प्रत्ययो पश्चान्तादेशो भवति । वधूः पतिमुपपन्ना कन्या जाया च ॥ ८३२ ॥ मृजेपुणश्च ॥ ८३३ ॥ मृजौक शुद्धावित्यस्मादूः प्रत्ययो गुणश्वास्य भवति । मर्जुः श्रुद्धिः रजकः नद्यास्तीरं शिला च । गुणे सिद्धे गुणवचनमकारस्य वृद्धिबाधनार्थम् ।। ८३३ ॥ अजेजोऽन्तश्च ॥ ८३४ ॥ अज क्षेपणे चेत्यस्मादः प्रत्ययो जकारश्चान्तो भवति । अज्जूः जननी ॥ ८३४ ॥ कसिपद्यादिभ्यो णित् ।।८३२ ॥ एभ्यो णिः प्रत्ययो भवति। कस गतौ । कासुः शक्तिर्नामायुधम् वाग्विकला बुद्धिः व्याधिः विकला च वाक् ।
Page #613
--------------------------------------------------------------------------
________________
सरस्सseem
पदिंच गतौ । पादुः पादुका । क् गतौ । आरू वृक्षविशेषः कच्छुः गतिः पिङ्गलश्च । आदिग्रहणात् कचतेः काचूः, शलतेः शालूः इत्यादयोऽपि ॥८३५ ॥ अणे?ऽन्तश्च ॥ ८३६ ॥ अणेर्धातोर्णिदूः प्रत्ययो भवति डवान्तः । अण शब्दे ॥ आण्डूः जलभृङ्गारः ॥ ८३६ ॥ अडो ल् च वा ॥ ८३७ ॥ अड उयमे | इत्यस्माणिः प्रत्ययो भवति लबान्तादशो वा। आलूः भृङ्गारः करकश्च । आडूः दर्वी दिभिः वनस्पतिः जलाधारभूमिः पादभेदनं च ॥८३७ ।। नमो लम्बेर्नलुक १४ च॥ ८३८ ॥नपूर्वात लवक अवलंसने चेत्यस्मात् णिः प्रत्ययो नकारस्य च लुम् भवति । अला: तुम्बी ॥ ८३८ ॥ कफादीरेले च ॥ ८३९॥ कफपूर्वादीरिक गतिकम्पनयोरित्यस्मादूः प्रत्ययो लकारश्चान्तादेशो भवति । कफेलूः श्लेष्मातकः यवलाजाः मधुपर्कः छादिपेयं च तृणम् ।। ८३९ ॥ ऋतो रत् च ॥ ८४० ॥ ऋत् घृणागतिस्पर्धेषु इत्यस्मादूः प्रत्ययो रत् चास्यादेशो भवति । रतूः नदीविशेषः सत्यवाक् दूतः कृमिविशेषश्च ॥ ८४० ॥ दृभिचपेः स्वरान्नोऽन्तश्च ॥८४१॥ आभ्यां पर ऊः प्रत्ययः खरात परो नोऽन्तश्च भवति । दभैत् ग्रन्थे । दन्भूः सर्पजातिः वनस्पतिः वजः ग्रन्थकारः दर्भणं च बाहुलकात 'नां धुड्वर्गेऽन्त्योऽपदान्ते' इति नकारस्य लुक् न भवति । चप सान्त्वने । चम्पूः कथाविशेषः ॥ ८४१॥ धृषेर्दिधिषदिधीषौ च ॥८४२॥ विधृपाद प्रागल्म्ये इत्यस्मात् ऊः प्रत्ययो दिधिप् दिधोप् इत्यादेशो चास्य भवतः । दिधिपूः ज्यायस्याः पूर्वपरिणीता पुंश्चली च। दिधीपूः ऊढायाः कनिष्ठाया अनूढा ज्येष्ठा पुनर्भुः आहुतिश्च ॥ ८४२॥ भ्रमिगमितनिभ्यो डित् ॥ ८४३॥ एभ्यो डिदूःप्रत्ययो भवति । भ्रमूच अनवस्थाने । भ्रूः अक्ष्णोरुपरि रोमराजिः।गम्लं गतौ। अग्रे गच्छत्यग्रेनः पुरस्सरः । तनूयी विस्तारे । कुत्सितं तन्यते कुतूः चर्ममयमावपनम् ॥८४३॥ तिधिरुषिकुहिभ्यः कित् ॥८४४॥ एभ्यः किदः प्रत्ययो भवति । नृतच नर्तने। नृतः नर्तकः कृमिजातिः प्लवः प्रतिकृतिश्च । शृधूङ् शब्दकुत्सायाम् । शृधूः शर्धनः कृमिजातिः अपानं वलिश्च दानवः । रुपंच रोपे । रुषूः भर्त्सकः। कुहणि विस्मापने । । कुहूः अमावास्या ॥ ८४४ ॥ तृखडिभ्यां डूः ॥ ८४५ ॥ आभ्यां दूः प्रत्ययो भवति । तृ प्लवनतरणयोः । तडू द्रोणी प्लवः परिवेषणभाण्डं च । खडण् भेदे खड्ड्ः वालानामुपकरणम् स्त्रीणां पादाङ्गुष्ठाभरणं च ॥ ८४५ ॥ तृदृभ्यां दूः॥ ८४६ ॥ आभ्यां दू' प्रत्ययो भवति । तृ प्लवनतरणयो। तर्दू दर्वी । दृश् विदा- १ रणे । दर्दः कुष्ठभेदः ॥ ८४६॥ कमिजनिभ्यां बूः॥ ८४७ ॥ आभ्यां : प्रत्ययो भवति । कमूङ कान्तौ । कम्बूः भूषणम् आदर्शत्सरुः कुरुविन्दश्च । जनैचि प्रादुर्भावे । जम्बूः वृक्षविशेषः ॥ ८४७॥ शकेरन्धूः ॥ ८४८॥ शक्टंट शक्तापित्यस्मादन्धुः प्रत्ययो भवति । शकन्धः वनस्पतिः देवताविशेषश्च ॥ ८४८ ॥ कृगः कादिः ॥ ८४९ ॥ डु कुंग करणे इत्यस्मात्ककारादिरन्धुः प्रत्ययो भवति । कर्कन्धूः बदरी वणं यवलाजाः मधुपर्कः विष्टम्भश्च ॥ ८४९॥ योरागः ॥८५०॥ युक् मिश्रणे इत्यस्मादागू प्रत्ययो भवति । यवागूः द्वौदनः ॥ ८५० ॥ काच्छीडो डेरू: ॥ ८५१ ॥ कपूर्वोत् शीफू स्वमे इत्यस्मात डिदेरू: प्रत्ययो भवति । कशेरूः कन्दविशेषः वीरव ॥ ८५१ ॥ दिवसः॥ ८५२ ॥ दिवच क्रीडादावित्यस्मादः प्रत्ययो भवति । देवा देवरः पितृव्यस्त्री अग्निश्च ॥ ८५२॥
Page #614
--------------------------------------------------------------------------
________________
औदम ॥ ५९॥
सोरसेः ॥८५३॥ सुपूर्वादसुन् क्षेपणे इत्यस्मादृः प्रत्ययो भवति । स्वसा भगिनी ॥८५३॥ नियो डित् ॥८५४॥ णींग पापणे इत्यस्मात् डिा प्रत्ययो भवति । ना
१९६००वि० पुरुषः ॥ ८५४ ॥ सव्यात्स्थः ॥ ८५५ ॥ सव्यपूर्वात् छां गतिनिवृत्तावित्यस्मात् डिदृः प्रत्ययो भवति । सव्येष्ठा सारथिः ॥ ८५५ ॥ यतिननन्दिभ्यां दीर्घश्च । ॥ ८५६ ॥ यतेने पूर्वाव नन्देव ऋः प्रत्ययो भवति दीर्घधानयोर्भवति । यतैङ् प्रयत्ने । याता पतिभ्रातृभगिनी देवरभार्या ज्येष्ठभार्या च । टु नदु समृद्धौ । ननान्दा भभगिनी। नखादितामोऽन्न भवति ॥ ८५६ ॥ शासिशंसिनीरुक्षुहमृधमन्यादिभ्यस्तः ॥ ८५७ ॥ एभ्यस्तः प्रत्ययो भवति । शासक अनुशिष्टौ । शास्ता गुरुः राजा च । प्रशास्ता राजा ऋत्विक् च । शंसू स्तुतौ च । शंस्ता स्तोता । णीग मापणे । नेता सारथिः । रुक् शब्दे । रोता मेघः। टुक्षुक शब्द । क्षोता मुसलम् । इंग् हरणे । इर्ता चौरः । टुडु मँगक पोपणे च । भता पतिः । धुंडल अवध्वंसने । धर्ता धर्मः। मनिच ज्ञाने । मन्ता विद्वान् प्रजापतिश्च | आदिग्रहणादुपदष्टा ऋत्विक विशस्ता घातकः इत्यादयोअप ॥८५७॥ पातेरिच ॥८५८॥ पांक रक्षण इत्यस्मात् वः प्रत्ययोधातोश्चकारोन्तादेशो भवति । पिता जनकः ॥८५८॥ मानिभ्राजेच्क् च ॥ ८५९ ॥ आभ्यां तुः प्रत्ययो लुक् चान्तस्य भवति । मानि पूनायाम् । माता जननी । भ्राजि दीप्तौ । भ्राता सोदयः ॥ ८५९॥ | जाया मिगः ॥ ८६० ॥ जाशन्दपूर्वाद मिंग्ट प्रक्षेपणे इत्पस्मात् तुः प्रसयो भवति । जायां प्रजायां भिन्वन्ति तमिति जामाता दहितपतिः ॥ ८६०॥
आपोऽप् च ॥ ८५१ ॥आपलंद व्याप्तावित्यस्मात् तः प्रत्ययो भवति अप चास्यादेशः । अप्ता यज्ञः अग्निश्च ॥ ८६१॥ नमःप च ॥ ८६२॥णमं महत्वे इत्यस्मात्तृः प्रत्पयो पचास्यान्तादेशो भवति । नप्ता दुहितु पुत्रस्य वा पुत्रः ॥८६२॥ हुपूगगोन्नीप्रस्तुप्रतिहमतिप्रस्थाभ्य ऋत्विजि ॥ ८६३ ॥ एभ्य ऋत्विज्यभिधेये तुः प्रत्ययो भवति । एक् दानादनयोः। होता । पूगश् पवने । पोता । - शब्दे, णीग् मापणे उत्पूर्वः । उद्गाता । उनेता । टुंगा स्तुती, प्रपूर्वः । प्रस्तोता। हंग हरणे प्रतिपूर्वः । प्रतिहर्ता । ष्ठा गतिनिवृत्तौ पातेप्रपूर्वः । प्रतिप्रस्थाता । एते ऋत्विजः ॥ ८६३ ॥ नियः षादिः ॥ ८६४ ॥णींग मापणे इत्यस्मात् षकारादिस्तुः प्रत्ययो भवति ऋत्विज्यभिधेये । नेष्टा ऋत्विक् ॥ ८६४ ॥ त्वष्टक्षत्तुदुहित्रादयः ॥ ८६५ ॥ एते तृपखयान्ता निपात्यन्ते । त्विषेरितोऽच । त्वष्टा देववर्धकः प्रजापतिः आदित्यश्च । पद खदने सौत्रः । क्षचा नियुक्तः अविनीतः दौवारिकः मुसलः पारशवः रुद्रः सारथिश्व। दुहेरिद किच । दुहिता तनया । आदिग्रहणादन्येऽपि ॥ ८६५ ॥ राते?ः ॥ ८६६ । रांक् दाने इत्यस्मात् डिदैः प्रत्ययो भवति । राः द्रव्यम् । रायौ । रायः ॥ ८६६ ॥ शुगमिभ्यां डोः॥ ८६७ ॥ आभ्यां डिदोः प्रत्ययो भवति । मुक् अभिगमे । द्यौः स्वर्गः अन्तरिक्षं च । गम्लु गतौ । गौः पृथिव्यादिः ॥ ८६७ ॥ ग्लानुदिभ्यां डौः ॥८६८ ॥ आभ्यां डिदौः प्रत्ययो भवति । ग्लै हर्पतये । ग्लोः चन्द्रमाः व्याधितः शरीरग्लानिश्च । णुदंत प्रेरणे । नौः जलतरणम् ॥ ८६८ ॥ तो किक् ॥ ८६९॥ तुंक् वृत्त्यादावित्यस्मात् किन प्रत्ययो भवाते । ककार कित्कार्याथैः । इकार उच्चारणार्थः । तुक् अपत्यम् ॥ ८६९ ।। द्रागाद्यः ॥ ८७० ॥ द्राक् इत्यादयः शब्दा:
Page #615
--------------------------------------------------------------------------
________________
Recene
Swa
किमत्ययान्ता निपात्यन्ते । द्रवतेरा च । द्राक् शीघ्रम् । एवं सरतेः, साक् । स एवार्थः ॥ इयरवादेशश्च । अनि चिरन्तनम् । आदिग्रहणादन्येऽपि ॥ ८७० ॥ स्रोश्विक् ॥ ८७१ ॥ तूं गतौ इत्यस्मात् चिक् प्रत्ययो भवति। उक् जुहूप्रभृति अग्निहोत्रभाण्डम् ॥ सुचौ। स्रुवः । इकार उच्चारणार्थः । ककारः कित्कार्यार्थः ॥८७१॥ तनेडेच ॥ ८७२ ॥ तनूयी विस्तारे इत्यस्मात् डिद्वच् प्रत्ययो भवति । त्वक् शरीरादिवेष्टनम् ॥ ८७२ ॥ पारेरज ॥ ८७३ ॥ पारण कर्मममाप्तावित्यस्माद प्रत्ययो भवति । पारक शाकविशेषः माकारः सुवर्ण रत्नं च । पारजी। पारजः॥८७३ ॥ ऋधिप्रथिभिषिभ्यःकित् ।। ८७४ ॥एभ्यः किद प्रत्ययो भवति ।ऋयौच वृद्धौ । ऋधक समीपवाची अव्ययम् । प्रथिप् प्रख्याने । निर्देशादेव स्वत् । पृथक् नानार्थेऽव्ययम् । भिष् सौत्रः । भिषक् वैद्यः । भूपणिभ्यामिज भुरवणौ च ॥८७६॥ भूपणिभ्यामिज् प्रत्ययो यथासंख्यं भुर वण इत्यादेशौ च भवतः। भुंग भरणे। मुरिक वाहुः शब्दः भूमिः वायुः एकाक्षराधिकपादं च ऋक्छन्दः । पणि व्यवहारस्तुत्योः । वणिक् वैदेहिकः ।। ८७५ ॥ वशेः कित् ॥ ८७६ ॥ वशक् कान्तावित्यस्मात् किदिज् प्रत्ययो भवति । शिक्कान्तः उशीरम् अमिः गौतमच ऋषिः॥ ८७६ ॥ लधेरद् नलुक् च ॥ ८७७॥ लघुङ् गतावित्यस्मात् अट् प्रत्ययो नलोपश्चास्य भवति । लघद् वायुः लघु च शकटम् ॥ ८७७ ॥ सर्तेरड ॥ ८७८ ॥ सं गतावित्यस्मादड् प्रत्ययो भवति । सरड् वृक्षविशेषः मेघः उष्ट्रजातिश्च ॥ ८७८ ॥ ईडेरविड् इस्वश्च ॥ ८७९ ॥ इंडिक स्तुतावित्यस्मादवि मत्पयो इस्वश्चास्य भवति । इडविद् विश्रवाः ॥ ८७९ ॥ किपि म्लेच्छश्च वा ॥ ८८०॥ म्लेच्छेरीडेश्च किपि प्रत्यये चा इस्खो भवति। अत एव वचनाद किए च ॥ म्लेरछ अव्यक्ते शब्दे । म्लेट म्लिट उभयं म्लेच्छजातिः। ईद् इट् स्वामी मेदिनी च ॥ ८८० ॥ तृपेः कत् ॥ ८८१॥ तृपौच प्रीतावित्पस्मात् किदद प्रत्ययो भवति । तृपत् चन्द्रः समुद्रः तृणभूमिश्च ॥ ८८१ ॥ संश्चदेहस्साक्षादादयः ॥ ८८२ ॥ एते कत्मत्ययान्ता निपात्यन्ते । मंपूर्वाचिनोतेर्डित समो मकारस्यानुस्वारपूर्वःवाकारश्च । संश्चत् अध्वर्युः कुहकश्च | अनुस्वारं नेच्छन्त्येके । सश्चत् कुहकः। विपूर्वादन्तेर्डिद्वेश्च गुणः। विहन्ति गर्भमिति वेहत गर्भयातिनी अमजाः स्त्री अनड्वांश्च । संपूर्वादीक्षतेः साक्षाभावश्च । साक्षात् समक्षमित्यर्थः। आदिग्रहणादेहद्वियत्पुरीतदादयोऽपि ।। ८८२ ॥ पटच्छपदादयो ऽनुकरणाः ॥ ८८३ ॥ पटदित्यादयोऽनुकरणशब्दाः कत्मत्ययान्ता निपात्यन्ते । पट गतौ । पटत् । छुपत् संस्पर्श, उकारस्याकारश्च । छपत् । पुतुल गतौ । पतत् । शृश हिंसायाम् । शरद । शल गतौ । शलत् । खट काझे । खटत् । दहे. प च । दपत् । डिपेः डिपत् । खनतेरश्च । खरत् । खादतेः खादव । सबै एते कस्यचिद्वि| शेषस्य श्रुतिमत्यासत्त्याऽनुकरणशब्दाः । अनुकरणमपि हि साध्वेव कर्तव्यम् न यत्किंचित् यथानक्षरमिति शिष्टाः स्मरन्ति ॥ ८८३ ॥ दुहिवृहिमहिपृषिभ्यः १६
कतः॥ ८८४ ॥ एभ्यः किदवः प्रत्ययो भवति । द्रुहौच जिघांसायाम् । दुहुन् ग्रीष्मः। वह वृद्धौ । बृहन् मद्धः । बृहती छन्दः । मह पूजायाम् । महान् पूजितः विस्तीर्णश्च । महान्तौ । महान्तः । महती । पृषू सेचने । पृषत् तत्रं जलबिन्दुः चित्रवर्णजातिः दध्युपसिक्तमाज्यं च । पृषती मृगी। स्थूलपृषतीमालभेत। ऋकारो ड्या
VaAVAT
mananewsactor
-
Page #616
--------------------------------------------------------------------------
________________
भीमश० पर्थः ॥ ८८४ ॥ गमेडिंडे च ॥ ८८५ ॥ गम्लं गतावित्यरमात कतः प्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः। जगत् स्थावरजङ्गमो लोकः। जगती पृथ्वी ॥८८५॥ | ॥ ६०॥ भातेर्डवतुः ॥ ८८६ ॥ भांर दीप्तावित्यस्मात् डिदवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो 'दीर्घलादि कार्यार्थः ॥ ८८६ ॥ दुसरुहियुषित
डिभ्य इत् ॥ ८८७ ॥ एभ्य इत् प्रत्ययो भवति । इंग् हरणे । हरित् हरितो वर्णः ककुन् वायुः मृगजातिः अश्वः सूर्यच । सं गतौ । सरित् नदी । रुहं जन्मनि । रोहित वीरुत्प्रकारः मत्स्यः सूर्यः अनिः मृगः वर्णश्च । गुपः सौत्रः । योपति गच्छति पुरूपमिति योपित् स्त्री । तडण् आघाते । तडित् विद्युत् ॥ ८८७ ॥ उदकाच्छेडित् ॥ ८८८ ॥ उदकपूर्वात होधि गतिवृद्ध्योरित्यस्मात् डिदिव प्रत्ययो भवति । उदकेन श्वयति उदश्चित् तक्रम् । 'नाम्न्युत्तरपदस्य च इति | उदकस्य उदभावः ।।८८८॥ म्र उत् ॥८८९॥ मृत् प्राणत्याग इत्यस्मादुत् प्रत्ययो भवति । मरुत् वायुः देवः गिरिशिखरं च ॥ ८८९ ॥ यो मादिा ।।८९०॥ | गृत निगरणे इत्यस्मात् प्रत्ययो भवति स च मकारादि भवति । गर्मुत गरुडः आदित्यः मधुमक्षिका तक्षा तृणं सुवर्ण च । गरुत् यहः अजगरः मरकतमणिः | | बेगः तेजसा पर्तिश्च ।। ८९० ॥ शकेत् ॥ ८९१ ॥ शक्लंद शक्तावित्यस्मादृत् प्रत्ययो भवति । प्राकृत पुरीपम् ॥ ८९१ ॥ यजेः क च ॥ ८९२॥ यजी | देवपूजादिष्वित्यस्मात् ऋत् प्रत्ययो कश्चान्तादेशो भवति । यकृत अत्रम् ॥ ८९२ ॥ पातेः कृथ् ॥ ८९३ ।। पांच रक्षणे इत्यस्मात् ऋथ् प्रत्ययः किद्भवति । पृथो | SI नाम क्षत्रियाः॥ ८९३ ॥ शृदृभसेरद् ॥ ८९४ ॥ एभ्योऽद् प्रत्ययो भवति । शश् हिंसायाम् । शरद् वस्तुः । दृ भये । दरत जनपदसमानशब्दः क्षत्रियः ।।
दरदो जनपदः ॥ भस भत्सनदीयोः सौत्रः । भसत जघनम् आस्यम् आमाशयस्थानं च । भपेरपीच्छन्त्येके । भपत ॥ ८९४ ॥ तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति । तनूयी विस्तारे । तद, सः। त्यज हानौ । त्यद्, स्यः। एतौ निर्देशवाचिनौ । यी देवपूजादौ । यद्, यः । अयमुद्देशनाची। ॥ ८९५ ॥ इणस्तद् ॥८९६॥ इणक् गतावित्यस्मात्तद् प्रत्ययो भवति । एतद्, एपः । समीपवाची शब्दः ॥ ८९६ ॥ प्रः सद् ॥८९७ ॥ पृश् पालनपूरणयोरित्यस्मात् सदित्येवं प्रत्ययो भवति । पति सभा ॥ ८९७ ॥ द्रो इखश्च ॥ ८९८ ॥ दृश् विदारणे इत्यस्मात्सद् प्रत्ययो भवति का इस्तथास्यं भवति । दृपत्पापाणः ॥ ८९८ ॥ युष्यसिभ्यां क्मद् ॥ ८९९ ॥ आभ्यां कि पदित्ययं प्रत्ययो भवति । युपः सत्रिः स सेवायाम् । युष्मद् , यूयम् । असूच क्षेपणे अस्मद्, वयम् ॥ ८९९ ॥ उक्षितक्ष्यक्षीशिराजिधन्विपश्चिपूपिक्लिदिलिहिनुमस्जेरन् ॥९००॥ एभ्योऽन्
प्रत्ययो भवति । उक्ष सेचने । उक्षा वृपः । तक्षी न करणे । तक्षा वर्दीकः । अक्षौ व्याप्तौ च । अक्षा दृष्टिनिपातः । ईशिक् ऐश्चयें । इशा परमात्मा । राजुम् Ri दीप्तो । राजा ईश्वरः । धन्विः सोत्रो गती, धवु.गतौ वा । धन्ना मरुः धनुश्च । पचुङ व्यक्तीकरणे । पञ्च संख्या । पूष बदौ । पूपा आदित्यः। लिदाच आद्रभाव ।
लेदा मुखमसेकः चन्द्रः इन्द्रश्च । णिहौच भीतौ । स्नेहा साग सुहत बशा च गौः। णुरु स्तुतौ । नव संख्या । टु मस्जोत शुद्धौ । मज्जा पृष्ठो धातुः ॥ ९०० ॥
॥२०॥
Page #617
--------------------------------------------------------------------------
________________
लूप्युवृषिदंशिद्युदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ एभ्यः किदन् प्रत्ययो भवति । लुग्श् छेदने । लुवा दात्रं स्थावरथ । पूग्श् पवने । पुत्रा वायुः । युक् मिश्रणे । युवा तरुणः । नृपू सेचने । वृषा इन्द्रः वृषभव । दशं दशने । दश संख्या । थुंक् अभिगमे । युवा अभिगमनीयः राजा सूर्यश्व । दिवच् क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् प्रतिदिवा अहः अपराह्णश्च ॥ ९०९ ॥ श्वन्मातरिश्वन्मूर्धन्लीहन्नर्यमन्विश्वप्सन् परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥९०२॥ एतेऽनपत्ययान्ता निपात्यन्ते । श्वयतेर्लुक् च । श्वा कुकुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । मूछें च । मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति मूर्धा शिर । प्लिहेदींश्च । प्लीहा जठरान्तरावयवः । अरिपूर्वादयेर्ण्यन्तात् अरीन् आमयतीति अर्यमा सूर्यः । विश्वपूर्वात् प्ातेः कित् च । विश्वप्सा कालः वायुः अग्निः इन्द्रश्च । परिपूर्वात् ज्वलतेडिंच । परिज्वा सूर्यः चन्द्रः अग्निः वायुश्च । महीयतेरीयलोपश्च । महा महत्त्वम् । अहेर्नलोपश्च । अंहते अहः दिवसः । मद्धैर्नलोपो ऽव् चान्तः । मयते इति मघवा इन्द्रः । नञ्पूर्वात् खर्वैः खस्थच । न खर्वति, अथर्वा वेदः ऋषिश्च । इतिकरणादन्येपि भवन्ति ॥ ९०२ ॥ पप्यशौभ्यां तन् ॥ ९०३ ॥ आभ्यां तन् प्रत्ययो भवति । पप समवाये । अगौटि व्याप्तौ । सप्त अष्ट उभे संख्ये ॥ ९०३ ॥ स्नामदिपद्यर्तिपृशकिभ्यो वन् ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णां शौचे । स्नावा शिरा नदी च । मदैच् हर्षे । मुद्रा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च । मद्वरी मदिरा | बाहुलकात् ङी वनोरश्व | पदिंच् गतौ । पट्टा पत्तिः वत्सः रथः पादः गतिश्च । ऋक् गतौ । अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश् पालनपूरणयोः । पर्व सन्धिः पूरणं पुण्यतिथिश्च । शक्ंलुट् शक्तौ । शका वर्धकिः समर्थः । शकरी नदी विद्युत् छन्दोजातिः युवति सुरभिश्व । शाकरो वृपः ॥ ९०४ ॥ ग्रहेरा च ॥ ९०५ ॥ ग्रही उपादाने इत्यस्मात् वन् प्रत्ययो भवति आकारथान्तादेशः । ग्राचा पापाणः पर्वतथ ॥ ९०५ ॥ ऋशीकुशिरुहिजिक्षिहसृदृभ्यः कनिप् ॥ ९०६ ॥ एभ्यः कनिप् प्रत्ययो भवति । ऋक् गतौ । ऋत्वा ऋषिः । शी स्वप्ने । शीवा अजगरः । क्रुशं आह्वानरोदनयोः । क्रुश्वा सृगालः । रुहं वीजजन्मनि । रुहा वृक्ष: । जिं अभिभवे । जित्वा धर्मः इन्द्रः योद्धा च । जित्वरी नदी वणिजश्च । वाराणसी जिलरीमादुः । क्षिं क्षये । क्षित्वा वायुः विष्णु मृत्युश्च । क्षित्वरी रात्रिः । हंग् हरणे । हृत्वा रुद्रः मत्स्यः वायुश्च । स्रं गतौ । सृत्वा कालः अग्निः वायु सर्पः प्रजापतिः | नीच जातिश्च । सत्वरी वेश्यापाता । धृत् स्थाने । धृत्वा विष्णुः शैलः समुद्रश्च । धृत्वरी भूमिः । दृंत् आदरे । दृत्वा दृप्तः । पकारस्तागमार्थः ॥ ९०६ ॥ सृजेः | स्रसृकौ च ॥ ९०७॥ सृजेत् विसर्गे इत्यस्मात् कनिप् प्रत्ययो भवति स्रज् सृक् इत्यादेशौ चास्य भवतः स्रज्या मालाकारः रज्जुश्च । सृकणी आस्योपान्तौ ॥ ९०७॥ ध्याप्यो पीच ॥ ९०८ ॥ ध्यै चिन्तायाम् ङ् वृद्धौ इत्याभ्यां कनिप् प्रत्ययो यथासंख्यं च धी पी इत्येतावादेशौ भवतः । ध्यायतीति धीवा मनीषी निपादः व्याधिः मत्स्यश्च । प्यायतेः, पीवा पीनः ॥ ९०८ ॥ अतेर्ध च ॥ ९०९ ॥ अत सातत्यगमने इस्पात् कनिष् प्रत्ययो धश्वान्तादेशो भवति । अत्रा मार्गः
Page #618
--------------------------------------------------------------------------
________________
श्रीदेमश धर्थः ॥ ८८४ ॥ गर्डिडे च ॥ ८८५ ॥ गम्लं गतावित्यस्मात् कतः प्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः। जगत् स्थावरजगमो लोकः। जगती पृथ्वी ॥८८५॥ १६१ ३००वि० ' ॥६०॥2 भातेर्डवतुः ॥ ८८६ ॥ भांर दीप्तावित्यस्मात् डिदवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो दीर्घलादिकार्यार्थः ॥ ८८६ ॥ हुसूहियुषित- १६
| डिभ्य इत् ॥ ८८७ ॥ एभ्य इत् प्रत्यया भवति । हूं। हरणे । हरित् हरितो वर्णः ककुछ वायुः मृगजातिः अश्वः सूर्यश्च । सं गतौ । सरित् नदी। रुहं जन्मनि । रोहित वीरुल्मकारः मत्स्यः सूर्यः अमिः मृगः वर्णश्च । युपः सौत्रः । योपति गच्छति पुरुषमिति योपित स्त्री । तडण आघाते । तडित् विद्युत् ॥ ८८७ ॥ उदकाच्छेडित् ।। ८८८ ॥ उदकपूर्वात दोषि गतिद्ध्योरित्यस्मात् डिदित् प्रत्ययो भवति । उदकेन श्वयति उदश्चित् तक्रम् । 'नाम्न्युत्तरपदस्य च इति उदकस्य उदभावः ।।८८८॥ म्र उत् ॥८८९॥ {त् प्राणत्याग इत्यस्मादुत् प्रत्ययो भवति । मरुन् वायुः देवः गिरिशिखरं च ॥ ८८९ ॥ ग्रो मादिवा ॥८९०॥ | गृत् निगरणे इत्यस्मादुत् प्रत्ययो भवति स च मकारादिवा भवति । गर्मु गरुडः आदित्यः मधुमक्षिका तक्षा तृणं सुवर्ण च । गरुन् वर्हः अजगरः मरकतमणिः बेगः तेजसा पर्तिश्च ॥ ८९० ॥ शकेऋत् ॥ ८९१ ॥ शक्लंट शक्तावित्यस्मादृत् प्रत्ययो भवति । शकृत् पुरीपम् ॥ ८९१ ॥ यजेः क च ॥ ८९२ ॥ यजी देवपूजादिष्वित्यस्मात् ऋत् प्रत्ययो कथान्तादेशो भवति । यकृत् अत्रम् ॥ ८९२ ॥ पातेः कृथ् ॥ ८९३ ॥ पांच रक्षणे इत्यस्मात् ऋथ् प्रत्ययः किद्भवति । पृथो नाम क्षत्रियाः ॥ ८९३ ॥ शृदृभसेरद् ॥ ८९४ ॥ एभ्योऽद् प्रत्ययो भवति । शश् हिंसायाम् । शरद् ऋतुः । दृ भये । दरत् जनपदसमानशब्दः क्षत्रियः ॥ | दरदो जनपदः ॥ भस भत्सनदीयोः सौत्रः । भसत जघनम् आस्यम् आमाशयस्थानं च । भषेरपीच्छन्त्येके । भपत् ॥ ८९४ ॥ तनित्यजियजिभ्यो डद् १९ ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति । तनयी विस्तारे । तद्, सः। त्यज हानौ । त्यद्, स्यः। एतौ निर्देशवाचिनौ । यजी देवपूजादौ । यद्, यः । अयसुद्देशवाची। ॥ ८९५ ॥ इणस्तद् ॥८९६॥ इणं गतावित्यस्मात्तद् प्रत्ययो भवति । एतद्, एपः । समीपवाची शब्दः ।। ८९६ ॥ प्रः सद् ॥ ८९७ ॥ पृश् पालनपूरणयोरित्यस्मात् सिदित्येवं प्रत्ययो भवति । पति सभा ॥ ८९७ ॥ द्रो इखश्च ॥ ८९८ ॥ दृश् विदारणे इत्यस्मात्सद् प्रत्ययो भवति इस्वश्चास्य भवति । दृषत्पापाणः ॥ ८९८ ॥ युष्यसिभ्यां क्मद् ॥ ८९९ ॥ आभ्यां कि मदित्ययं प्रत्ययो भवति । युषः सौत्र: संवायाम् । युष्मद् , यूयम् । असूच क्षेपणे अस्मद् , वयम् ॥ ८९९ ॥ उक्षितक्ष्यक्षीशिराजिधन्विपश्चिपूपिक्लिदिलिहिनुमस्जेरन् ॥९००॥ एभ्योऽन् प्रत्ययो भवति । उक्ष सेचने । उक्षा वृपः । तक्षौ तनूकरणे । तक्षा वर्द्धीकः । अक्षौ व्याप्तौ च । अक्षा दष्टिनिपातः । ईशिक् ऐश्वर्ये । ईशा परमात्मा । राजुम् दीप्तो । राजा इश्वरः । धन्विः सौत्रो गती, धव गतौ वा । धन्वा मरुः धनुश्च । पचुङ व्यक्तीकरणे । पञ्च संख्या। पूप वृद्धौ । पूपा आदित्यः। क्लिदाच आदभाव । लेदा मुखमसेकः चन्द्रः इन्द्रश्च । णिहौच प्रीतौ । नेहा साम महत वशा च गौः। णुक स्तुतौ । नव संख्या । टु मस्जीत शुद्धौ । मजा षष्ठो धातुः ॥१०॥
।।६०॥
Page #619
--------------------------------------------------------------------------
________________
Everes
लूप्युवृषिदंशिद्युदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ एभ्यः किदन् प्रत्ययो भवति । लुग्श् छेदने । लुवा दात्रं स्थावरश्च । पूग्श् पवने । पुवा वायुः । युक् मिश्रणे | युवा तरुणः । वृपू सेचने । वृषा इन्द्रः नृपभव । दश दशने । दश संख्या । थुंक् अभिगमे । युवा अभिगमनीयः राजा सूर्यश्व । दिवच् क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् प्रतिदिवा अहः अपराह्णश्च ॥ ९०९ ॥ श्वन्मातरिश्वन्मूर्धन्प्लीन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥ ९०२॥ एतेऽनपत्ययान्ता निपात्यन्ते । श्वयतेलुक् च । श्वा कुकुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । मूर्ध च । मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति मूर्धा शिरः । प्लिहेदधिश्च । लीहा जठरान्तरावयवः । अरिपूर्वादयेर्ण्यन्तात् अरीन् आमयतीति अर्थमा सूर्यः । विश्वपूर्वात् प्ातेः कित् च । विश्वप्सा कालः वायुः अग्निः इन्द्रश्च । परिपूर्वात् ज्वलतेर्डिच । परिज्वा सूर्यः चन्द्रः अग्निः वायुश्च । महीयतेरीयलोपश्च । महा महत्त्वम् । अहेर्नलोपथ | अंहते अहः दिवसः । मङ्घर्नलोपोऽव् चान्तः । मङ्घते इति मघवा इन्द्रः । नञ्पूर्वात् खर्वेः खस्थय । न खर्वति, अथर्वा वेदः ऋपिच । इतिकरणादन्येपि भवन्ति ॥ ९०२ ॥ षप्यशौभ्यां तन् ॥ ९०३ ॥ आभ्यां तन् प्रत्ययो भवति । पप समवाये । अशौटि व्याप्तौ । सप्त अष्टे उभे संख्ये ॥ ९०३ ॥ स्नामदिपद्यतिशकिभ्यो वन् ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णांक शौचे । स्नावा शिरा नदी च । मदैच् हर्षे । मद्वा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरथ । मद्वरी मदिरा । बाहुलकात् ङी वनोरश्च । पर्दिच् गतौ । पद्रा पत्तिः वत्सः रथः पादः गतिश्च । ऋक् गतौ । अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश् पालनपूरणयोः । पर्व सन्धिः पूरणं पुण्यतिथिश्व | शंऌद् शक्तौ । शका वर्धकिः समर्थः । शकरी नदी विद्युत् छन्दोजातिः युवतिः सुरभिश्च । शाकरो वृपः ॥ ९०४ ॥ ग्रहेरा च ॥ ९०५ ॥ ग्रही उपादाने इत्यस्मात् वन् प्रत्ययो भवति आकारथान्तादेशः । ग्रावा पापाणः पर्वतव ॥ ९०५ ॥ ऋशीकुशिरुहिजिक्षिहसृदृभ्यः कनिप् ॥ ९०६ ॥ एभ्यः कनिप् प्रत्ययो भवति । ऋक् गतौ । ऋत्वा ऋषिः । शी स्वप्ने । शीवा अजगरः । कुशं आदान रोदनयोः । क्रुश्वा सृगालः । रुहं वीजजन्मनि । रुहा वृक्ष: । जिं अभिभवे । जित्वा धर्मः इन्द्रः योद्धा च । जित्वरी नदी वणिजश्च । वाराणसी जित्व|माः । क्षिक्षये । क्षित्वा वायुः विष्णुः मृत्युश्च । क्षित्वरी रात्रिः । हंग् हरणे । हृत्वा रुद्रः मत्स्यः वायुश्च । स्रं गतौ । सृत्वा काल. अग्निः वायु सर्पः प्रजापतिः नीचजातिश्च । सुत्वरी वेश्यामाता । धृहत् स्थाने । धृत्वा विष्णुः शैलः समुद्रश्च । धृत्वरी भूमिः । वृ॑त् आदरे । दृत्वा दृप्तः । पकारस्तागमार्थः ॥ ९०६ ॥ सृजेः त्रसृकौ च ॥ ९०७॥ सृजेत् विसर्गे इत्यस्मात् कनिष् मययो भवति सज् सृक् इत्यादेशौ चास्य भवतः । सज्या मालाकारः रज्जुश्च । सृकणी आस्योपान्तौ ॥ ९०७॥ ध्याप्यो पी च ॥ ९०८ ॥ ध्यै चिन्तायाम् प्ङ् वृद्धौ इत्याभ्यां कनिष् प्रत्ययो यथासंख्यं च घी पी इत्येतावादेशौ भवतः । ध्यायतीति धीवा मनीषी निषादः व्याधिः मत्स्यश्च । प्यायतेः पीत्रा पीनः ॥ ९०८ ॥ अते च ।। ९०९ ॥ अत सातत्यगमने इयस्मात् कनिष् प्रत्ययो धान्तादेशो भवति । अत्रा मार्गः
Page #620
--------------------------------------------------------------------------
________________
4
श्रीहेमश०
स्म
=
~
-
॥ ९०९ ॥ प्रात्सदिरीरिणस्तोऽन्तश्च ॥९१० प्रपूर्वेभ्यः सधादिभ्यः कनिए मसयस्तोऽन्तश्च भवति । पल विशरणगत्यवसादनेषु । प्रसत्ता मूढः वायुध । १६५००वि प्रसत्त्वरी माता प्रतिपत्तिश्च । रीश् गतिरेपणयोः । मरीत्वा वायुः । परीत्वरी स्त्रीविशेषः । इरिक गतिकम्पनयोः । मेवा सागरः वायुश्च । मेवरी नगरी। इणं गतौ।
त्वरी नगरीत्याहुः ॥ ९१० ॥ मन् ॥ ९११ ॥ सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । डुक्कंग करणे । कर्म व्यापारः । ग्ट् वरणे । वर्म कवचम् । तूवर्तने । वम पन्थाः । चर भक्षणे च । चर्म अजिनम् । भस भर्सनदीप्त्योः सौत्रः। भसितं तदिति भस्म भूतिः । जनैचि प्रादुर्भावे । जन्म उत्पत्तिः । शुश् हिंसायाम् । शर्म सुखम् । वसवोऽस्य दुरितं शीर्यासरित वसुशर्मा । एवं हरिशर्मा। मृत् प्राणत्यागे। मर्म जीवमदेशप्रचयस्थानम् । यत्र जायमाना वेदना महती जायते । नेश नये । नर्म परिहासकथा। लिपंच आलिङ्गने। श्लेष्मा कफः। उप रुजायाम् । ऊष्मा ताप । टुडु भृगक पोपणे च। भर्म सुवर्णम् । यांक प्रापणे । यामा रथः। वाक् गतिगन्धनयो । वामा करचर
हस्वः। पांच रक्षणे । पामा कच्छ्र: । वृष सेचने । वर्ण शरीरम् । पद्ल विशरणगत्यवसादनेषु । सम गृहम् । विशंत प्रवेशने । वेश्म गृहम् । हिट् गतिवृद्ध्यो । हेम सुवर्णम् । छदण् अपवारणे । छद्म माया । दीड्च् क्षये, देङ् पालने वा । दाम रज्जुः माता च । डु धांग्क् धारणे च । धाम स्थानं तेजश्च । ष्ठां गतिनिवृत्तौ ।। स्थाम बलम् । डुंगट् अभिपवे । सोमा यज्ञः पयो रसः चन्द्रमाश्च । अशौटि व्याप्तौ । अश्मा पापाणः । लक्षीण दर्शनाइनयोः । लक्ष्म चिह्नम् । अयि गतौ । अम्म संग्रामः । तक् हसने । तक्मा रतिः आतपः दीपश्च । हुक् दानादनयोः । होम हव्यद्रव्यम् अग्निहोत्रशाला च। धृग् धारणे । धर्म पुण्यम् । विपूर्वात् विधर्मा
आहितः वायुः व्यभिचारश्च । व्य चिन्तायाम् । व्याम ध्यानम् ॥ ९११ ॥ कुष्युषिसपिभ्यः कित् ॥ ९१२ ॥ एभ्यः कित् मन् प्रत्ययो भवति । कुपश् निष्कपें । कुष्म शल्यम् । उघू दाहे । उप्मा दाहः । सप्लं गतौ । सप्मा सर्पः शिशुः यतिश्च ॥ ९१२॥ वृहेनोऽच ॥ ९१३ ॥ वृहु शब्द इत्यस्मात् मन् प्रत्ययो भवति नकारस्य चाकारः । ब्रह्म परं तेज. अध्ययनं मोक्षः । वृहत्त्वादात्मा । ब्रह्मा भगवान् ॥ ९१३ ॥ व्येग एदोतौ च वा ॥ ९१४ ॥ व्यग् संवरणे इत्यस्मात् मन् प्रत्यय एदोतौ चान्तादेशौ वा भवतः । व्यम वस्त्रम् । व्यमा संसारः कुविन्दभाण्डं च । व्योम नभः । पक्षे, व्याम न्यग्रोधाख्यं प्रमाणम् । ॥९१४ ॥ स्यतेरी च वा ॥ ९१५ ॥ पोच अन्तकर्मणि इत्यस्मात मन् प्रत्यय ईकारश्चान्तादेशो वा भवति । सीमा आघाटः । पक्षे, साम प्रियवचनं वामदेव्यादि च ॥ ९१५॥ सात्मन्नात्मन्वेमन्नोमन्लोमनललामन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति ॥९१६॥ एते मन्मत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । मात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् अन्तकर्म च । अतेः दीर्घश्च । आत्मा जीवः । वेग आत्वाभावश्च । वेम तन्तुवायोपकरणम् । रुहेर्लक् च । रोम तनूरुहम् । लत्वे, लोम तदेव । क्लमेरोच । लोम शरीरान्तरवयवः । लातेद्वित्वं च । ललाम भूषणादि । नमेरा च । नाम संज्ञा कीर्तिश्च । पातयतेस्तः प् च । पाप्मा पापं रक्षश्च । पञ्चः कः पोऽन्तो नलोपश्च । पक्ष्म अक्ष्यादिलोम । यस्यतेः याक्षिणो वा यक्ष्मा रोगः। इतिकरणात तोक्मरुक्मादयो भवन्ति ॥ ९१६ ॥ हृजनिभ्यामिमन् ॥ ११७ ॥
Kescoverest
॥६१
Page #621
--------------------------------------------------------------------------
________________
avre
आभ्यामिमन् प्रत्ययो भवति । हंग् हरणे । हरिमा पापविशेषः मृत्युः वायुश्च । जनैचि प्रादुर्भावे । जनिमा धर्मविशेषः संसारश्च ॥ ९१७ ॥ सहभृधृस्तृसभ्य ईमन् ११॥ ९१८ ॥ एभ्य ईमन् प्रत्ययो भवति । मुं गतौ । सरीमा कालः। हुंग हरणे । हरीमा मातरिश्वा । टुहु भुंगा पोपणे च । भरीमा क्षमी राजा कुटुम्बं च।
धुंग् धारणे । धरीमा धर्मः । स्तगश् आच्छादने । स्तरीमा प्रावारः॥ पूर्व प्रेरणे। सवीमा गर्भ: प्रतिश्च॥९१८॥गमेरिन् ॥ ९१९।। गम्लं गतावित्यस्मादिन् प्रत्ययो भवति । गमिष्यतीति गमी जिगमिषुः ॥ ९१९ ॥ आङश्व णित् ९२०॥ आपत्केिवलाच गणिदिन् प्रत्ययो भवति। आगमिष्यतीति आगामी प्रोपितादिः । गमिष्यतीति गामी प्रस्थितादिः॥ ९२०॥ सुवः ॥ ९२१ ॥ पूजच् माणिप्रसवे इत्यस्मात् णिदिन् प्रत्ययो भवति । आसावी आसविष्यमाणः जनिप्यमाण इत्यर्थः॥ ९२२॥ भुवो वा॥९२२॥ भू सत्तायामित्यस्मात् इन् प्रत्ययः स च णिद्वा भवति । भविष्यतीति भावी कर्मविपाकादिः । भवी भविष्यन् ॥ ९२२॥ प्रप्रतावुधिभ्याम् ॥९२३॥ प्रपूर्वात् प्रतिपूर्वाच्च यांक प्रापणे, बुधिमनिच् ज्ञाने इत्यस्मात् च णिदिन् प्रत्ययो भवति । प्रयास्यतीति प्रयायी, प्रतियास्यतीति प्रतियायी।पभोत्स्यत इति प्रबोधी प्रतिरोधी बालादिः ॥९२३॥ प्रात् स्थः ॥९२४॥ प्रपूर्वात् ठां गतिनिवृत्तावित्यस्माणिदिन् प्रत्ययो भवति । प्रस्थास्यते इति प्रस्थायी गन्तुमनाः॥ ९२४॥ परमात् कित् ॥ ९२५ ॥परमपूर्वोत् तिष्ठतेः किदिन् प्रत्ययो भवति । परमे पदे तिष्ठतीति परमेष्ठी अहंदादिः । भीरुष्ठानादित्वात् पत्वम्, सप्तम्या अलुप् च ॥ ९२५ ॥ पथिमन्धिभ्याम् ॥ ९२६ ॥ आभ्यां किदिन् प्रत्ययो भवति । पथे गतौ । पन्थाः मार्गः। पन्थानौ । पन्थानः। पथिमियः । मन्थश् विलोडने । पन्थाः क्षुब्धः वायुः वज्रश्च । मन्थानौ । मन्थानः । मथिमियः ॥ ९२६ ॥ होर्मिन् ॥ ९२७ ॥ हुंकु दानादनयोरित्यस्मात मिन् प्रत्ययो भवति । होमी ऋत्विक घृतं च ॥ ९२७ ॥ अर्तेभुक्षिनक् ॥ ९२८ ॥ क् गतावित्यस्मात् भुक्षिनक् प्रत्ययो भवति । ऋभुता इन्द्रः । ऋभुक्षाणौ । ऋभुक्षाणः ॥ ९२८ ॥ अदस्त्रिन् ॥ ९२९ ॥ अदंक भक्षणे इयस्मात् त्रिन् प्रत्ययो भवति । अत्री ऋपिः ।। ९२९॥ पतेरविन् ॥ ९३० ॥ पतल गतावित्यस्मादत्रिन् प्रत्ययो भवति । पतत्री पक्षी ॥९३०॥ आपः किए इस्वश्च ॥९३१॥ आपलं व्याप्तावित्यस्मात् किप् प्रत्ययो इस्वश्चास्य भवति । आपः अम्भः। स्वभावाद्रहुत्वम् ॥९३१॥ ककुत्रिष्टबनुष्टुभः ॥ ९३२ ॥ एते किप्प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुनातेः सलोपश्च । कं वायुं ब्रह्म च स्कुघ्नन्तीति ककुभो दिशः । कुकुप उष्णिक छन्दः । व्यनुपूर्वात् स्कुनातेः सः पश्च । त्रिष्टुप् छन्दः। अनुष्टुप् छन्दः । बहुवचनानिजिविजिविषां किए शित् । नेनिक प्रजापतिः। वैविक शुचिः । विद् चन्द्रमाः ॥ ९३२ ॥ अवमः ।। ९३३ ॥ अव रक्षणादावित्यस्मान्मः प्रत्ययो भवति । अवतीति ओम् ब्रह्म प्रणवश्च ॥ ९३३ ॥ सोरेतेरम् ॥ ९३४॥ मुपूर्वादिणक् गतावित्यस्मात् अम् प्रत्ययो भवति । स्वयम् आत्मना ॥ ९३४ ॥ नशिनूभ्यां नक्तनूनौ च ॥ ९३५ ॥ नशौच अदर्शने यत स्तवने आभ्यामम् प्रत्ययो नक्त नून इत्यादेशौ चानयोर्भवतः । नक्तं रात्रौ । नूनं वितर्के ॥९३५॥ स्यतेर्णित्॥९३६॥ पोच अन्तकर्मणीत्यस्मात् णिदम् प्रत्ययो भवति । सायम् दिवसावसानम् ॥९३६ ॥गमि
Page #622
--------------------------------------------------------------------------
________________
००वि०
creementaticisines
श्रौढमश०. जमिक्षमिकमिशमिसमिभ्यो डित्॥९३७॥ एभ्योडिदम् प्रत्ययो भवति । गम्लं गतौ । गम् । जमू अदने। जम् । क्षमौपि सहने । क्षम्। एतानि भार्यानामानि । काङ् ॥३२॥ कान्तौ । कम् पानीयम् । शमूच उपशमे । शम् सुखम् । पर वैक्लव्ये । सम् । संभवति ॥९३७॥ इणो मक् ॥९३८॥ इणक् गतावित्यस्मात् किन दम् प्रत्ययो भवति ।
इदम् प्रत्यक्षनिर्देशे ॥ ९३८ ॥ कोर्डिम् ।।९३९॥ कुंङ् शब्दे इत्यस्मात् डिदिम् प्रत्ययो भवति । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ॥९३९॥ तृपेरीम् णोऽन्तश्च ॥९४०॥ तूप तुष्टावित्यस्मादीम् प्रत्ययो णकारश्वास्यान्तो भवति । तूष्णी वानियमे ॥९४० ॥ ईकमिशमिसमिभ्यो डित् ।। ९४१ ॥ एभ्यो डिदीम् प्रत्ययो भवति । ईङ च् गतौ । ईम् । कमूकान्तौ । कीम् । शमूच् उपशमे । शीम् । पम् वैक्लव्ये। सीम् । अभिनयव्याहरणान्येतानि । ईम् शीम् अव्यक्ते । कीम् संशयप्रश्नादिषु। सीम् अमर्पपादपूरणयोः ॥ ९४१ ॥ क्रमिगमिक्षमेस्तुमाचातः ॥ ९४२ ।। एभ्यस्तुम् प्रसयोऽकारस्य चाकरो भवति । क्रम पादविक्षेपे । क्रान्तुं गमनम् । गम्लं गतौ । गान्तुम् पान्यः । क्षमौपि सहने । क्षान्तुम् भूमिः तुमर्थश्च सर्वत्र ॥ ९४२॥ गृपूदुर्विधुर्विभ्यः किम् ॥ ९४३ ॥ एभ्य किप् प्रत्ययो भवति । गृश् शब्दे । गीः वाक् । पृश् पालनपूरणयोः । पू: नगरी । दुवै धुर्वे हिंसायाम् । दुः देहान्तरवयवः । धुः शकटाङ्गम् आदिश्च ॥ ९४३ ॥ वादारी ॥ ९४४ ॥ एतौ किमययान्तौ निपात्यते । वृणोतेटेद्धिश्च । वाः पानीयम् । कमणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वाः द्वारम् । हूँ वरणे इत्यस्य च णिगन्तस्य रूपम् ॥ ९४४ ॥ प्रादतरर
॥ ९४५ ॥ प्रपूदित सातत्यगमने इत्यस्मादर् प्रत्ययो भवति । प्रातः प्रभातम् ॥ ९४५ ॥ सोरतेलक् च ॥ ९४६ ॥ सुपूर्वाईक गतावित्यस्मादर प्रसयो धातोश्च , लुग् भवति । स्वः स्वर्गः ॥ ९४६ ॥ पूसन्यमिभ्यः पुनसनुतान्ताश्च ॥ ९४७ ॥ पूग्श् पवने, पण भक्ती, अम गतावित्येतेभ्योऽर् प्रत्ययो भवति यथासंख्यं च |
पुन् सनुत् अन्त इत्यादेशा एप भवन्ति | पुनः भूयः । सनुतः कालवाची । अन्नः मध्ये ॥ ९४७॥ चतेरुर् ॥ ९४८॥ चतेग् याचने इत्यस्मादुर् प्रत्ययो भवति । चत्वारः संख्या । चत्वारे । चतस्रः ॥ ९४८ ॥ दिवेर्डिव् ॥ ९४९ ॥ दिवूच क्रीडादावियस्मात् डिदिव् प्रत्ययो भवति । द्यौः स्वर्गः अन्तरिक्षं च । दिवौ । दिवः ॥ ९४९ ॥ विशिविपाशिभ्यां किम् ॥ ९५० ॥ आभ्यां किप् प्रत्ययो भवति । विशंत प्रवेशने । विशः प्रजाः। विट् वैश्यः पुरीपं अपसं च। पशण बन्धने, विपू
। विपाशयति स्म वनिष्ठमिति विपाद् नदी ॥ ९५० ॥ सहेः षष् च ॥ ९५१ ॥ पहि मणे इत्यस्मात् किप् प्रत्ययः पप् चास्यादेशो भवति । पद संख्या ॥ ९५१ ॥ अस् ॥ ९५२ ॥ सर्वधातुभ्यो बहुलमस् प्रत्ययो भवति । तपं संतापे । तपः संतापः माघमासः निर्जराफलं चानशनादि । मुष्ट तपतीति सुतपाः। एवं महातपाः । णमं प्रहत्ते । नम पूजायाम् । तमूच काङ्क्षायाम् । तमः अन्धकारः तृतीयगुणः अज्ञानं च । इणक गतौ। अयः काललोहम् । वीर प्रजनादौ । वयः पक्षी प्राणिनां कालकृता शरारीवस्था च यौवनादिः । वचिं दीप्तौ । वर्चः लावण्यम् अन्नमलं तेजश्च । सुष्ट वचते इति सुवर्चाः । रक्ष पालने । रक्षः निशाचरः। वि मिदाच स्नेहने । मेदः चतुर्थो धातुः । रह त्यागे । रहः प्रच्छन्नम् । पहि मर्पणे । सहाः मार्गशीर्षमासः । णभच् हिंसायाम् । नमः आकाशं श्रावणमासश्च । चित
anworonwroener
Page #623
--------------------------------------------------------------------------
________________
1
संज्ञाने । चेतः चित्तम् । प्रचेता वरुणः । मनिच् ज्ञाने । मनः नोइन्द्रियम् । ब्रूगक व्यक्तायां वाचि । वचः वचनम् । रुदृक् अश्रुविमोचने । रोदः नभः । रोदसी द्यावापृथिव्यौ । रुर्धृपी आवरणे | रोधः तीरम् । अनक् प्राणने । अनः शकटम् अन्नं भोजनं च । सुं गतौ । सरः जलाशयविशेषः । तृ लवनतरणयोः । तरः वेगः वलं च । रहु गतौ । रंहः जयः । तिजि क्षमानिशानयोः । तेजः दीप्तिः । मयि दीप्तौ । मयः सुखम् । मह पूजायाम् । महः तेजः । अर्चि पूजायाम् । अर्च: पूजा । पलं विशरणादौ । सदः सभा भवनं च । अञ्जौप् व्यक्यादौ । अञ्जः स्नेहः ॥ ९५२ ॥ पाहाभ्यां पययौ च ॥ ९५३ ॥ पां पाने ओहां त्यागे इत्याभ्यामस् प्रसयो भवति ययासंख्यं च पय् ह्य इत्यादेशावनयोर्भवतः । पयः क्षीरं जलं च । ह्यः अनन्तरातीते दिने ॥ ९५३ ॥ छदिवहिभ्यां छन्दोधौ च ॥ ९५४ ॥ छदण संवरणे वहीं प्रापण इसाभ्यामम् प्रत्ययो यथासंख्यं चानयोः छन्द् ऊधू इत्यादेशौ भवतः । छन्दः वेदः इच्छा वाग्बन्धविशेषश्च । ऊधः धेनोः क्षीराधारः ॥ ९६४ ॥ श्वेः शब् च वा ॥ ९५५ ॥ वो श्वि गतिवृद्ध्योरित्यस्मात् अस् प्रत्ययो भवति अस्य च शब् इत्यादेशो वा । शवः रोगाभिधानं मृतदेहथ । शवसी । शवांसि । श्वयः शोफः वलं च। श्वयसी । श्वयांसि ॥ ९५५ ॥ विश्वाविदिभुजिभ्याम् ॥ ९५६ ॥ विश्वपूर्वाभ्यामाभ्यामस् मत्ययो भवति । विदक् ज्ञाने । विश्ववेदाः अग्निः । | भुजंप् पालनाभ्यवहारयोः । विश्वभोजाः अग्निः लोकपालश्च ॥ ९५६ ॥ चायेनों ह्रस्वश्च वा ॥ ९५७ ॥ चायम् पूजा निशामनयोः इत्यस्मात् अस् प्रत्ययो नकारोऽन्तादेशो ह्रस्ववास्य वा भवति । चणः चाणश्चान्नम् । बाहुलकाण्णत्वम् । णलं नेच्छन्त्येके ॥ ९५७ ॥ अशेर्यश्वादिः ॥ ९५८ ॥ अशम् भोजने अशौटि व्याप्तावित्यस्माद्वास्प्रत्ययो यकारश्च धात्वादिर्भवति । यशः माहात्म्यम् सत्त्वं श्री ज्ञानं प्रतापः कीर्तिश्च । एवं शोभनमश्नाति अश्नुते वा सुयशा | नागमेवाश्नाति नागयशाः । वृहदेनोऽश्नाति वृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः । एवमन्येऽपि द्रष्टव्याः ॥ ९५८ ॥ उपेर्ज च ॥ ९५९ ॥ उपू दाहे इत्यस्मादस् प्रत्ययो जकारश्रान्तादेशो भवति । ओजः वलं प्रभावः दीप्तिः शुक्रं च ॥ ९५९ ॥ स्कन्दे च ॥ ९६० ॥ कंट्टं गतिशोषणयोः इत्यस्मात् अस् प्रत्ययो भवि धकारश्रान्तादेशः । स्कन्नः स्वाङ्गम् ॥ ९६० ॥ अवेर्वा ॥ ९६१ ।। अव रक्षणादावित्यस्मादस् प्रत्ययो धकारश्रान्तादेशो वा भवति । अधः अवरम् । अवः रक्षा ॥९६२॥ अहौ चान्तौ ॥ ९६२ ॥ अम गतावित्यस्मादस् प्रत्ययो भकारकारौ चान्तौ भवतः । अम्भः पानीयम् । अंहः पापम् अपराधः दिनव ॥ ९६२ ॥ अदेरन्ध वा ॥ ९६३ ॥ अर्दक भक्षणे इत्यस्मादम् प्रत्ययोऽन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्धः अन्नम् । अयते दृशा मनसा च तत् इति अदः, अनेन प्रत्यक्षविनकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ॥ ९६३ ॥ आपोपाप्ताप्सराजाच ॥ ९६४ ॥ आपद् व्याप्तावित्यस्मात् अम् प्रत्ययोऽप् अप्त् अप्सर् अब्ज् इत्यादेशाश्चास्य भवन्ति । अपः सत्कर्म । अतः तदेव । अप्सरसः देवगणिकाः । अब्जः जलजम् अजय च रूपम् ॥ १६४ ॥ | उच्यञ्चः क च ॥ ९६५ ॥ उचच समवाये अच गतौ चेत्याभ्यामस् प्रत्ययो ऽनयोश्च कोऽन्तादेशो भवति । ओकः आलयः जलौकसश्च । अङ्कः स्वाङ्गम् रणश्च ।। ९६५ ।।
VAAAAAAAA
Page #624
--------------------------------------------------------------------------
________________
१६६००वि० मा0 अज्यजियुजिभुजेर्ग च ॥ ९६६ ॥ एभ्योऽस् प्रत्ययो गकारश्चान्तादेशो भवति । अऔप व्यक्त्यादौ । अङ्गः क्षत्रियनाम गिरिपक्षी व्यक्तिश्च । अज क्षेपणे
च । अगः क्षेमम् । युनूंपी योगे । योगः मनः युगं च । भृजैङ् भर्जने । भर्गः रुद्रः हविः तेजश्च ॥ ९६६ ॥ अर्तेरुराशौ च ॥ ९६७ ॥ ऋक् गतावित्यस्मादम् प्रत्ययोऽस्य चोरिति अर्थ इति च तालव्यशकारान्त आदेशो भवति । उरः वक्षः । अशॉसि गुदादिकीलाः ॥ ९६७॥ येन्धिभ्यांयादेधी च ॥ ९६८ ॥ यांक प्रापणे, बि इन्धपि दीप्तौ इसाभ्यामस् प्रत्ययो यथासंख्यं च याद् एध इत्यादेशौ भवतः । यादः जलदुष्टसत्त्वम् । एधः इन्धनम् ॥ ९६८ ॥ चक्षः शिदा ॥ ९६९ ॥ चक्षिक् व्यक्तायां वाचीत्यस्मात् अस् प्रत्ययो भवति स च शिद्वा । चक्षः ख्याः उभे आप रक्षोनानी। आचक्षाः वाग्मी। आख्या: प्रख्याश्च वृहस्पतिः । संचक्षाः ऋत्विक् । नृचक्षाः राक्षसः॥ ९६९ ॥ वस्त्यगिभ्यां णित् ॥ ९७० ॥ वस्त्यगिभ्यां णिदस् प्रत्ययो भवति । वसिक् आच्छाश्चने । वासः वस्त्रम् । अग कुटिलायां गतौ । आगः अपराधः ॥ ९७० ॥ मिथिरज्ज्युषितृपृशृभूवष्टिभ्यः कित् ॥ ९७१ ॥ एभ्यः किदस् प्रत्ययो भवति । मिधृग मेधाहिसयोः। मिथः परस्परम् रहसि चेत्यर्थः। रजी रागे । रजः गुणः अशुभम् पांसुश्च । उषू दाहे । उपाः संध्या अरुणः रात्रिश्च । तृ प्लवनतरणयो । तिरस्करोति, तिरः कृत्वा काण्डं गतः । तिर इति अन्तवनृजुत्वे च । पृश् पालनपूरणयोः । पुरः पूजायाम् । तथा च पठन्ति नमः पूजायां पुरैश्चेति । शश हिंसायाम् । शृणाति तद्वियुक्तमिति शिरः उत्तमानम् । भू सत्तायाम् । भुवः लोकः अन्तरिक्षम् सूर्यश्च । वशक् कान्तौ । उशा रात्रिः ॥ ९७१ ॥ विधेर्वा ॥ ९७२ ॥ विधत् विधाने इत्यस्मादम् प्रत्ययो भवति स च किद्वा । वेधाः विद्वान् सर्ववित प्रजापतिश्च । विधाः स एव ॥ ९७२ ॥ नुवो धथादिः ॥ ९७३ ॥ शत् स्तवने इसस्माद्धकारादिस्थकारादिश्च किदम् प्रत्ययो भवति। नूधा नूयाश्च सूतमागधौ । धादौ गुणमिच्छन्येके। नोधाः ऋपिः ऋत्विक् ॥९७३॥ वयः पयःपुरारतोभ्योधागः॥९७४॥ एभ्यः परात डुधांगक धारणे चेत्यस्मात् किदस् प्रत्ययो भवति । वयोधाः युवा चन्द्रः प्राणी च । पयोधाः पर्जन्यः। पुरोधाः पुरोहितः उपाध्यायश्च । रेतोधा जनक ॥ ९७४ ॥ नत्र ईहेरेहेधौ च ॥ ९७५ ॥ नज़पूर्वादीहि चेष्टायामित्यस्मात् अस् प्रययोऽस्य च एह एथ् इत्यादेशौ भवतः । अनेहाः कालः इन्द्रः चन्द्रश्च । अनेधाः अग्निः वायुश्च ॥ ९७५ ॥ विहायस्सुमनस्पुरुदंशस्पुरूरवोऽङ्गिरसः ॥ ९७६ ॥ एतेऽस्मत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेनिहीतेर्वा योऽन्तश्च । विजहा-2 तीति विहायः आकाशम् । विजिहीत इति विहायाः पक्षी । सुपूर्वान्मानेहस्वश्च । सुष्टु मानयन्ति मान्यन्ते वा सुमनसः पुष्पाणि । पुरुं दशतीति पुरुदंशाः इन्द्रः। पुरुपूर्वाद्रौतेदीर्घश्च । पुरु रौति पुरूरवाः राजा यमुर्वशी चकमे । अङ्गेरिरोऽन्तश्च । अङ्गतीत्यगिरा ऋषिः ॥ ९७६ ॥ पातेजस्थसौ ॥ ९७७ ॥ पांच रक्षण इत्यस्मात् जस थस इत्येतो प्रत्ययौ भवतः । पाजः बलम् । पाथ उदकम् अन्नं च ॥ २७७ ॥ सुरीभ्यां तस् ॥ ९७८ ॥ आभ्यां तस् प्रत्ययो । भवति । सुं गतौ । स्रोतः निर्धारणम् । सुगु स्रवतीति सुस्रोताः । रीश् गतिरेपणयोः । रेतः शुक्रम् ॥ ९७८ ॥ अर्तीणभ्यां नस् ॥ ९७९ ॥ आभ्यां
Samvaad
६३॥
Page #625
--------------------------------------------------------------------------
Page #626
--------------------------------------------------------------------------
________________
श्रीमश० गतौ । अरु व्रणः आदित्यः प्राणः समुद्रश्च । जनैचि प्रादुर्भावे । जनुः अपत्यं पिता माता जन्म माणी च । तनूयी विस्तारे । तनुः शरीरम् । धन धान्ये, पं००वि०
सौत्रः । धनुः चापम् । मनिच ज्ञाने । मनुः प्रजापतिः । ग्रन्धश् संदर्भे । ग्रन्थुः ग्रन्थः । पुश् पालनपूरणयोः । परुः पर्व समुद्रः धर्मश्च । तर्ष संतापे । तपुः त्रपुर
शत्रुः भास्करः अग्निः कृच्छ्रादि च । पौपि लज्जायाम् । त्रपुः त्रपु । डु वी वीजसंताने । वपुः शरीरम् लावण्यं तेजश्च । यजी देवपूजादौ । यजुः अच्छन्दा १६ श्रुतिः यज्ञोत्सवश्व । अदक् भक्षणे अपूर्वः । प्रादुः प्राकाश्ये उत्पत्तौ च । प्रादुर्वभूव । प्रादुरासीत् । टुवेपृङ् चलने । वेपुः वेपथुः ॥ ९९७ ॥ इणो णित् ॥९९८॥
इणं गतावित्यस्मात् णिदुस् प्रत्ययो भवति । आयुः जीवितम् । जटापूर्वादपि । जटायुः अरुणात्मनः ॥ तं नीलजीमृतनिकाशवर्णं सपाण्डुरोरसमुदारधैर्यम् ॥ ददर्श लवाधिपतिः पृथिव्यां जटायुपं शान्तमिवाग्निदाहम् ' ॥ ९९८ ॥ दुषेर्डित् ॥ ९९९ ॥ दुपंच वैकृत्ये इत्यस्मात् डिदुस् प्रत्ययो भवति । दुः निन्दायाम् । दुष्पुरुषः ॥ ९९९ ॥ मुहिमिथ्यादेः कित् ॥ १००० ॥ आभ्यां किदुस् प्रत्ययो भवति । मुहौच वैचित्त्ये । मुहुः कालावृत्तिः। मिथग मेधाहिंसयोः। गिधुः संगमः । आदिग्रहणादन्येभ्योऽपि भवति ॥ १००० ॥ चक्षेः शिदा ॥ १००१॥ चक्षित व्यक्तायां वाचि इत्यस्मात् किन उस् प्रत्ययो भवति स च शिवा । चक्षुः परिचक्षुः अवचक्षुः अवसंचक्षुः अचक्षुः अवख्युः । बाहुलकात् द्विवचने, संचचक्षुः विचख्युः ॥ १००१॥ पातेईम्सुः ॥ १००२ ॥ पांच रक्षणे इत्यस्मात् डिदुम्सुः प्रययो भवति । पुमान् पुरुपः । पुमासौ । पुमांसः। उकार उदित्कार्याथैः ॥ १००२ ॥ न्युभ्यामश्वेः ककाकैसष्टावच ॥ १००३ ॥ न्युद्भ्यां परादञ्च गतौ चेत्यस्मात् कितः अ आ ऐस् इत्येते प्रत्यया भवन्ति ते च टावत् । टायामिव एषु कार्य भवतीत्यर्थः । तेन 'अच् प्राग्दीर्घश्च ' इति भवति । नीचम् उच्चम् । नीचा उचा। नीचैः उचैः । प्रसिद्धाथो एते। लाघनाथ सन्ताधिकारेऽपि अकाराकारमत्ययविधानम् ॥ १००३॥शमो नियो डैस् मलुक् च॥१००४॥ शम्पूर्वात णींग प्रापणे इत्यस्मात् हिदैस् प्रत्ययो भवति शमो मकारस्य च लुम् भवति । शनैः मन्दम् ॥ १००४ ॥ यमिदमिभ्यां डोस् ॥१००५ ॥ आभ्यां डिदोम् प्रत्ययो भवति । य{ उपरमे । योपियसुखम् । दमूचू उपशमे । दोबोहुः ॥ १००५॥ अनसो वहे किए सश्च डः ॥१००६ ॥ अनस्शब्दपूर्वात वहीं पापणे इत्यस्मात् किप् प्रत्ययः सकारस्य च डो भवति । अनो वहति अनहान् वृपभः ॥ १००६ ॥ इत्याचार्यश्रीहेमचन्द्रकृतं स्वोपज्ञोणादिगणसन्नविवरणं परिसमाप्तम् ॥ इत्याचार्यश्रीहेमचन्द्राविरचितायां श्रीसिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनवृहदृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः॥ ॥ अकृत्वासननिर्वन्धमभित्वा पावनी गतिम् ॥ सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१ ॥
॥६४॥
Page #627
--------------------------------------------------------------------------
________________
॥ अथ तृतीयः पादः ॥
*वस्र्त्स्यति गम्यादिः ॥ ५ । ३ | १ || गम्यादयः शब्दा वत्स्यति भविष्यति धात्वर्थे इन्नादिमत्ययान्ताः साधवो भवन्ति । अनेन * सामान्यतः सिद्धानां प्रत्ययनां भविष्यद्धात्वर्थता विधीयते । गमिष्यतीति गमी ग्रामम् । इन्नौणादिकः सति प्राप्तो वत्स्यति भवति । आगामी । भावी । प्रस्थायी । एभ्य औणादिको णिन् । प्रयायी । प्रतियायी । प्रतिबोधी । प्रतिरोधी । एभ्योऽजातेः शीले आवश्यके वा णिन् सिद्धो भविष्यति नियम्यते । कथं श्वो ग्रामं गमी । भविष्यत्सामान्ये पदं निष्पाद्य पश्चाच्छ्वः शब्देन योगः कार्यः ॥ १ ॥ वा हेतुसिद्धौ क्तः ॥ ५ । ३ । २ ॥ हेतुः कारणं तस्य सिद्धिः निष्पत्तिः वर्त्यसर्थे वर्तमानाद्धातोः धात्वर्थे हेतोः सिद्धौ सत्यां क्तः प्रत्ययो वा भवति । किं ब्रवीषि दृष्टो देवः संपन्नास्तर्हि शालयः । संपत्स्यन्त इति वा । प्राप्ता नौस्तीर्णा तर्हि नदी । तरिष्यत इति वा ॥ २ ॥ *कषोऽनिटः || ५ | ३ | ३ || कपेः कृच्छ्रगहनयोरनित्यमुक्तम् । तस्माद्वर्त्स्यति वर्तमानात् क्तो भवति । कपिष्यतीति कष्टम् । कष्टा दिशस्तमसा । सत्यपि कञ्चित् । कपति कष्टम् । अनिद इति किम् । कपिताः शत्रवः शुरेण ॥ ३ ॥ भविष्यन्ती || ५ | ३ | ४ ॥ वर्त्यत्यर्थे वर्तमानाद्धातोः परा भविष्यन्ती विभक्तिर्भवति । गमिष्यति । भोक्ष्यते ॥ ४ ॥ अनद्यतने श्वस्तनी ॥ ५ । ३ । ५ । न विद्यतेऽद्यतनो यत्र तस्मिन्वत्र्त्स्यति धात्वर्थे वर्तमानाद्धातोः श्वस्तनी विभक्तिर्भवति । कर्ता श्वः । कर्ता । अनद्यतन इति बहुव्रीहिः किम् । व्यामिश्रे माभूत् । अद्य श्वो वा गमिष्यति । कथं श्वो भविष्यति । मासेन गमिष्यति । पदा
'
भविष्यन्ती पश्चात् शब्देन योगः ॥ ५ ॥ परिदेवने ॥ ५ । ३ | ६ || परिदेवनमनुशोचनम् । तस्मिन्गम्यमाने वत्स्र्त्स्यति धात्वर्थे वर्तमानाद्धातोः श्वस्तनी विभक्तिर्भवति । अनद्यतनार्थ आरम्भः । इयं तु कदा गन्ता यैवं पादौ निदधाति । अयं तु कदाध्येता य एवमनभियुक्तः । विशेषविधानात् कदा कहिलक्षणा विभाषा बाध्यते ॥ ६ ॥ +पुरायावतोर्वर्तमाना ॥ ५ । ३ । ७ ॥ पुरायावतोर्निपातयोरुपपदयोर्वत्स्र्त्स्यति धात्वर्थे वर्तमानाद्धातोर्वर्तमाना विभक्तिर्भवति । पुरा भुड् वृत्र्त्स्यति ॥ - सामान्यतः सिद्धानामिति । ननु गमेरिन्नित्यादीना सत्यधिकारे विहितत्वात् कथ सामान्यतः सिद्धता । सत्यम् । एकदेशेन । गम्यादिगणे हि प्रयांयीत्यादौ 'भजातेः शीले' इत्याद भिर्णिन् । ते चानिर्दिष्टकालत्वात् सामान्यतः सिद्धा । उणादिप्रत्ययानां सत्यर्थे विधानात् अप्राप्तौ वर्त्यत्यर्थे विधि । अन्येषां च सामान्यविधानात् वर्यस्येवेति नियम इति सिद्धम् ॥ कथमिति । अनद्यतने श्वस्तनी प्रामोति न निचित्याशार्थ ॥ कवोऽनिटः ॥ कपिष्यतीति । अर्थकथनमिद यावता कष्टगहने वर्त्स्यति क एव भवति । असरूपविधिरपि नेटः । पूर्वत्र वाग्रहणात् । ॥ कपिताः शत्रव इति । अत्र भविष्यतापि नास्तीति व्यङ्गविरुरुतेति नाशङ्कनीय यतोऽनिट इति विशेषगे सति वस्तीति वाच्य स्थितेष्येतत्समर्थनमिति न्यायात् ॥ अनद्यतने श्वस्तनी ॥ पदार्थ भविष्यन्तीति । पद गमिष्यति किन सार्थो यत्र धार्थस्य तस्मिन् ॥ परिदेवने ॥ विभाषा वाध्यते इति । 'कदाकोनिया' इत्यर्थः ॥ चुरायावतो - ॥ - पुरा भुङ्क्ते इति ।
Page #628
--------------------------------------------------------------------------
Page #629
--------------------------------------------------------------------------
Page #630
--------------------------------------------------------------------------
________________
पीप
०अ०४०
anwawaamannamransarraim
गल्यने । दागनेऽस्मा इनि दाशः । वालव्योपान्योऽयम् । आनरन्त्यस्मादित्याहारः। असंज्ञायामपि । दायो दतः। लामो लब्धः। कृतः कटो हुतो भार इत्यादी बहुलाधिकारान भाति । गिति पर्युदासेन कोरकाश्रयणात्संवन्धे न भवति । देवदत्तस्य पच्यते । भावाकरिति किम् । पचः । भावो भवत्यर्थः साग्यरूपः फियासामान्य धारार्थः स धातुनवोच्यते तत्रैव च त्यादयः कातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भायो धात्वर्थधर्मः सिद्धता नाम लिङ्गसंख्यायोगी स द्रव्यपदावादन्यः । तनायं घनादविधिः । तेन तद्योगे लिङ्गवचनभेदः सिद्धो भवति । पाकः पाको पाकाः । पचनं पचने पचनानि । पक्तिः पक्ती पक्तय इति ॥ १८॥ इडोऽपादाने तु टिदा ॥५॥३॥ १९॥ इको धातो वाकर्षन् भवति अपादाने तु कारके वा टिदवति । अध्ययनमध्यायः । अधीयत इति अध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । टिद्विधानसामर्थ्यात् स्त्रियां भक्तिर्वाध्यते । उपाध्यायी । उपाध्याया ॥ १९॥
यो यायुवर्णनिवते ॥ ५॥ ३ ॥२०॥ गृ इत्यस्माद्भावाकार्वाय्वादिष्वर्थेषु पञ् भवति । शीयते औषधादिभिरिति शारो वायुः । मालिन्येन शीर्यत इति शारो वर्णः । निवृतं निवरणं मावरणमित्यर्थः । निशीर्यते शीतायुपद्रवो येन तत् नीशारो निवृतम् । गौरिवाकृतनीशारः पायेण शिशिरे कृश निवृता द्यूतोपकरणमिति कथित् नियमेन वृता इत्यन्वर्थात् । शारैरिव क्रीडितम् । एष्विति किम् । शरः ॥ २० ॥ निरभेः पूल्वः ॥ ५। ३ । २१ पू इति पूग्पूछोः सामान्येन ग्रहणम् । निरभिपूर्वाभ्यां यथासंख्यं पूलुभ्यां परो भावाकोंर्घन् भवति । निष्पूयते निष्पावः । अभिलावः ॥ २१ ॥ रोरुपसर्गात् ॥ ५ । ३ ॥२२॥ उपसर्ग
पूर्वाद्री वार्घिन भवति । संरवणं संरावः । उपरायः । विरावः । उपसर्गादिति किम् । वः । सांराविणमित्यत्र जिन् वाधकः । कथं रावः । बहुलाधिकारात् ३. भूश्यदोऽल्॥५।३।२३॥ भूश्रिअद् इत्येतेभ्य उपसर्गपूर्वेभ्यो भानाकोरल् प्रत्ययो भवाते । प्रभवः। विभवः। संभवः । प्रश्रयः। प्रतिश्रयः। संश्रयः। प्रघसः। विघसः।
संघसः । उपसर्गादित्येव । भावः। श्रायः । घासः । भूयोरुपमर्गादेवेति नियमार्थ वचनम् । कथं प्रभावः विभावः अनुभावः । बहुलाधिकारात् । प्रकृष्टो भाव इत्यादिनादिसमासो वा । लकारो 'मिग्मीगोऽखलिचील'-(४-२-८ ) इत्यत्र विशेषणार्थः ॥ २३ ॥ न्यादो नवा ॥५॥३॥२४॥ निपूर्वाददेरलि घस्लभाह-असशायामपीति ॥-कारकाश्रयणादिति । भावग्रहणाच । यदि हि भावग्रहणमपनीयाऽकत्रीति कृत्वा प्रसज्यनज न्यारव्यायते तदापि भाववत्सयन्धेऽपि घन् स्पादिति सबन्धे घनिवृष्यर्थ भावग्रहणम् ॥-कियासामान्यमिति । मियाणा साधारण रूपमित्यर्थ । तथाहि सासु क्रियासु सत्यमिति भवत्यर्थ साधारण एव ॥ स च धात्यर्थः । अत एवं धानुनैपोच्यते स न प्रत्यये । य पुनः सिदता नाम स धात्वर्थस्य धर्म एव न धात्यर्थः । अत एव प्रत्ययेरेवोच्यते स न धातुना । तदुक्तम्-'आख्यातसाध्येरयोऽसावन्तभूतोऽभिधीयते । नामशब्दा प्रवर्तन्ते सहरम्स इय क्रमम् ॥1॥-तत्राध्य धनादिविधिरिति ॥ ' क्रियाया सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धता व्यमिच्छन्ति तत्रैवेच्छन्ति घविधिम् ॥-इङोपादाने-॥-क्तिबाध्यत इ. ति । टिश्यस्य हि स्त्रियां दी प्रत्यय फल तो यदि सिया फिभविष्यति तदा किंटिद्विधानेन ।-श्रो वाय-नीशार इति । बाहलकात् परमप्यऽनट घ वा बाधते घज् प्रत्यय - रोल्पस-11-सांगविणमिति । समतादाव अभिव्याप्तो' इति गिन् तत. स्वार्थे । निल गाजनोऽण ) नोपदस्य- ' इत्यस्यस्वरादेलर न 'अनपरये ' इति निषेधात्
।। ६६त
Page #631
--------------------------------------------------------------------------
________________
OMAN.
बोकारस्य दीर्घत्वं च वा निपात्यते । न्याः निघमः॥२४॥ संनिव्युपाधमः ॥ ५॥३॥२५ । एभ्य' उपसर्गेभ्यः परायमेर्भावाकारल् वा भवति । संयमः। | संयामः । नियमः । नियामः । वियमः । पियामः । उपयमः । उपयामः ॥२५॥ ने दगदपठस्वनकणः । ५। ३ । २६॥ नेरुपसर्गात्रेभ्य एभ्यो भावाक
औरल् प्रत्यया वा भवति । निनदः । निनादः । निगदः । निगादः। निपठः । निपाठः । निस्वनः । निस्वानः । निकणः। निकाणः ॥ २६॥ वैणे कणः॥५॥३ 1१२७ ॥ वीणायां भवो वैणः । वैणेऽर्थ वर्तमानादुपसर्गपूर्वाकणेर्भावाकोरल् वा भवति । मकणो बीणायाः । प्रकाणो वीणायाः । एवं निकणः निकाणः। Kा वेण इति किम् । प्रकाणः शृङ्खलस्य । कथ कणः काणो वीणायाः । 'नवा कण'-(५-३-४८ ) इत्यादिना सामान्येन विधानात् वैणेऽपि भवति ॥ २७ ॥
युवर्णवृदृवशरणगमृद्ग्रहः ॥५॥२॥२८॥ उपसर्गादेति च निवृत्तम् । इमान्तेभ्य उवर्णान्तेभ्यो वृदृवशरणगमिभ्य ऋकारान्तभ्यो ग्रहश्च धातो वाकोरल् भवति । घोऽपवादः। चयः । निश्चयः । जयः । पयः । क्रयः । यवः । रवः । नवः । स्तवः । लवः। पवः । वरः। मवरः । दरः । आदरः । वशः । रणः । गमः। अवगमः। कृ, करार, गर। न, तरः । दृ, दरः। शु, शरः । ग्रहः । कथं वारः समूहः वारोऽवसरबारः क्रियाभ्यावृत्ति । बहुलाधिकाराद् घन् । परिवार इति तु ण्यन्तादचि सिद्धम् ॥ २८ ॥ वर्षादयः क्लीवे ॥६३॥ २९ ॥ वर्षादयः शब्दा अलन्ताः क्लोचे यथादर्शनं भावाकोनिपात्यन्ते । नपुंसके क्ता ननिवृत्त्यर्थं वचनम् । वर्ष भयं धनं रनम् खलं पदं युगम् । अत्र स्थानकालविशेपयुग्मेष्वल् गत्वगुणाभावो च निपातनात् । अनपुसकक्तस्तु असरूंपविधिना भवत्येव । वृष्यतेस्म *वृष्टं मेघेन । भीतं बटुना ॥ २९ ॥ समुदोऽजः पशौ ॥५।३।३०॥ समुद्भपां परादजतेः पशुविपये धात्वर्थे वर्तमानात् भावाकोरल् भवति । समजः पशूनाम् समूह इत्यर्थः । उदजः पशूनां प्रेरणमित्यर्थः । समुद इति किम् । व्याजः पशूनाम् । पशाविति किम् । समाजः साधूनाम् । उदाजः खगानाम् ॥ ४०॥ सृग्लहः प्रजनाक्षे ॥ ५। ३।३१ ॥ सर्तिलिहिम्यां यथासख्यं प्रजनाक्षविषये धात्वर्थे वर्तमानाभ्यां भावाकोरल् भवति । गवासुपसरः । पशूनामुपसरः ।। वीनामुपसरं दृष्टा । प्रजनो गर्भग्रहणम् । तदर्थ स्त्रीपु पुंसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लहः, ग्रहणमित्यर्थः । ग्रहे सूत्रनिपातल्लत्वम् । ग्लहिः प्रकृत्य- | न्तरं वा । मजनाक्ष इति किम् । उपमारो भृत्यै राज्ञाम् । ग्लहः ग्लाहो वा पादस्य । कथं परिसरविषयेपुलीढमुक्तौ । अधिकरणे पुंनाम्नि घेन सिद्धम् ॥३१॥ पणेमाने ॥५॥ ३ ॥३२॥ पणेमानेऽर्थे वर्तमानाद्भायाकोरल् भवति । मूलकपणः । शाकपणः। पण्यत इति पणः, मूलकीदानां संव्यवहारार्थ पारोपितो मुाष्टरित्यर्थः । माने इति किम्। पाणः । घोऽपवादो योगः ॥ ३२ ॥ संमदप्रमदी हर्षे ॥ ५। ३ । ३३॥ संमदनमद. इत्येतो भावाकाहर्थेऽलन्तौ निपात्येते । सम्पदः कोकिलानाम् । प्रमदः कन्यानाम् । हर्ष इति किम् | संमादः। प्रमादः। संपान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् । तेनोपसर्गान्तरयोगेन भवति। प्रसंपादः। ॥-युवर्णवृ-॥-उपसर्गाद्वेति च निवृत्तम् । ' आडो रुप्लो.' इति सूत्रकरणात् ॥-वर्षाद-॥-अननिवृत्त्यर्थमिति । तत्कि वर्पणमिति न भवति । भवत्येव वृपभो वर्षणादिति भाष्यकारवचनात् ।-धृष्ट मेघेनेति । अत्र भावे । तासाप्या'- इति त. ॥-सम्मद-॥--प्रसमाद' इति । प्रकृष्ट. समद इति कृते प्रसम्मद इत्यपि
MANANAMANAS
Page #632
--------------------------------------------------------------------------
________________
भीमश०
पं०अ००
१ संममादः । अभिसंमादः ॥ ३३ ॥ हनोऽन्तर्घनान्तर्घणी देशे ॥५॥ ३॥ ३४ ॥ अन्तःपूर्वाद्धन्तेरल प्रत्ययो घनघणौ चादेशी निपात्येते देशेऽभि- ॥ ७ ॥
धेये भावाकोंः । अन्तईण्यतेऽस्मिन्नित्यन्तर्घनः अन्तर्पणो वा वाहीकेषु देशविशेषः । अन्तर्घातोऽन्यः । एके त्वन्तःसंहतो देशोऽन्तर्धनः । अभ्यन्तरो देश इति केचित । तस्मिन्नन्तर्षणेऽपश्यत् । घणिः प्रकृत्यन्तरमित्यन्ये ॥ ३४ ॥ प्रघणाघाणी गृहाशे ॥५॥३॥ ३५ ॥ प्रपूर्वाद्धन्तेहांशेऽभिधेयेऽल् प्रत्ययो घणघाणौ चादेशौ निपात्येते । प्रघणः प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥ ३५ ॥ निघोद्धसंघोद्धनापधनोपन्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ॥५॥३॥३६॥ इन्तेनिघादयः शब्दा यथासंख्यं निमितादिषु वाच्येषु कृतघत्यादयोऽलन्ता निपात्यन्ते । समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमितम् । तुल्यारोहपरिणाइमित्यर्थः । निविशेषे निश्चयेन वा इन्यन्ते ज्ञायन्ते निघा वृक्षाः। निघाः शालयः। निघा बृहतिका । निघं वस्त्रम् । निघातोऽन्यः । उत्कर्षेण हन्यते ज्ञायते उद्धः प्रशस्तः। उद्धातोऽन्यः । गणः प्राणिममूहः । संहति संघः । अन्यत्र संघातः । कथं संघातो मनुष्याणाम् । संघातशब्दः समुदायमात्रे । अत्याधीयन्ते छेदनार्थं कुट्टनार्थ च काष्ठादीनि यत्र तदत्याधानम् । उद्धन्यतेऽस्मिन्निति उद्धनः । काष्ठोद्धनः । ताम्रोद्धनः । लोहोद्धनः । घनः स्कन्धः। उद्घातोऽन्यः । अङ्गं शरीरावयवः। अपहन्यतेऽनेनेत्यपधनाङ्गम् । ' वणिभिरपघनैराव्यक्तघोषान् । पाणिः पादथापघनो नापरमङ्गमित्यन्ये । अपघातोऽन्यः। उपहन्यते समीप इति ज्ञायते उपनः आसनः । गुरूपन्नः । ग्रामोपनः । उपघातोऽन्यः । * निपातनादेवोपाचाथ विशेषे वृत्तिरसरूपप्रत्ययवाधनं च विज्ञायते ॥ ३६॥ मूर्तिनिचिताभ्रे घनः॥५।३। ३७ ॥ हन्तेर्मूत्योदिष्वर्थेषु अल प्रत्ययो घनादेशश्च निपात्यते । मृतिः काठिन्यम् । अभ्रस्य घनः काठिन्यमित्यर्थः । एवं दधिधनः । लोहनः । निचितं निरन्तरं, तत्र, घनाः कंशाः । घनाः नीयः। अभ्रं मेयः, तत्र, घनः । कथं धनं दधि गुणशब्दोऽयम् तद्योगाद्ग्रणिन्यपि वर्तते ॥ ३७॥ व्ययोद्रोः करणे ॥५॥३॥ ३८॥ वि अयस् द्रु इत्येतेभ्यः पराद्धन्तेः करणऽल् प्रत्ययो घनादेशश्च निपात्यते। भावस्य कारकान्तरस्य चानुमवेशो माभूदिति करणग्रहणम् । विहन्यतेऽनेन तिमिरं विधनः । विघनेन्दुरामद्युतिः । वयः पक्षिणो हन्यन्तेऽनेनेति वा विधनः । अयोधनः । द्रुः हन्यतेऽनेनेति भद्र्धन कुठारः । कथं
दुघणः अहिणादिपाठाण्णत्वे भविष्यति । घणतेर्वाजन्तस्य रूपम् । स्त्रियां वनडेव परत्वात् । विहननी । अयोहननी । द्रुहननी ॥ ३८॥ स्तम्बाद नश्च ६ ॥५।३।३९ ॥ स्तम्बशब्दात्पराद्धन्तेरल नघनादेशी च निपात्येते करणे । स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डः । स्तम्बघनो यष्टिः । त्रियां परत्वादनडेव ।
॥-निघोद्ध-|-समन्ततो मितमिति । निशब्दस्य द्वावौं समन्ततोऽविशेषश्चेति ॥-निविशेष निश्चयेन घेति । समन्ततो मितमविशेषेण वा मितमिति भणितपूर्वार्थापेक्षया आभ्या यथासरून न । यत स्वतन्त्राविमी - संघातो मनुष्याणामिति । नन्वन्त्र प्राणिसमूहस्यात् निपात फट म । ससाम् । सघातशब्द प्रसाध्य पश्चात् मनुष्यशब्देन सबन्ध' । अन्ये त्वपधनशब्देन हस्तपादस्यैव ग्रहणमाहस्तनिरासायाह-यणिभिरपनर्घघराव्यक्त घोपानिति । ननु निघाविशयदाना निमिताद्यर्थविशेपे कथ वृत्ति कथमाधारादी असरूपविधिनाऽनढादयश्च न भवन्तीत्याइ-निपातनादेवेति। अन्यथा निमितात्याधानादिपु विशेषार्थप्रतीतिस्तुल्यारोहपरिणाहादिका न स्यात्॥-व्ययोद्रोः-॥-दुघन इति । इनसे घि' इति व्याध्या प्रवृत्ते 'पूर्वपदस्था'-इति न णत्वम् ॥-घणतेर्वेति। घणि. सौत्रः। इणि दारूणि घणति
॥६७
Page #633
--------------------------------------------------------------------------
________________
१४ स्तम्बहननी यष्टिः । केचित्तु कात्यये निपातनं कृत्वा सियामपि स्तम्बघ्नेति इच्छन्ति । अन्ये तु स्तम्बपूर्वस्यापि हन्तेः 'सातिहेति'-(५-३-९४ ) इति निपात
नात स्तम्बहेतिरितीच्छन्ति । करण इत्येव । स्तम्बहननं स्तम्बधातः । कथं स्खम्बनीपीका । करणस्यापि कर्तृत्वविवक्षया 'अचित्ते टक्-(५-२-८३ ) इत्य
नेन कि सिद्धम ॥ ३९ ॥ परेपः॥५॥३॥४०॥ परिपूर्वाद्धन्तेरल घादेशच करणे निपात्यते । परिहण्यतेऽनेनेति परिघोऽर्गला। लत्वे पलियः॥ ४०॥ १४ः समायाहयौ द्यूतनाम्नोः॥५।३ । ४१ ॥ करण इति निवृत्तम् । छूते नाम्नि चाभिधेये यथासंख्यं समाङ्पूर्वादापूर्वीच द्वयतेरल् हयादेशश्च
| निपात्यते । समादयः प्राणिद्युतम् । आढयो नाम ॥४१॥ न्यभ्युपाश्चोत् ॥५॥३॥ ४२ ॥ नि-अभिउपविभ्यः परात हयतेभीवाकोरल तत्संनि६१ योगे च वाशब्द उकारो भवति । अभेदनिर्देशः सर्वादेशार्थः । निहवः । अभिहवः । उपहवः । विहवः । न्यभ्युपवेरिति किम् । महायः । ह इत्येव । निवायः। हो | हब इत्यनिपावनं किम् । युङ्लुपि निपातनं माभूत् । तेन विजोहय इति सिद्धम् अन्यथा विहव इति स्यात् । जुहोतिनैव सिद्धे हयते रूपान्तरनिवृत्त्यर्थ वचनम् ॥ ४२ ॥ आङो युद्धे ॥५।३। ४३ ॥ आडूपूर्वाद् हयतेयुद्धेऽर्थे भावाक!रल् भवति वाशब्दश्चोकारः । आहूयन्ते योद्धारोऽस्मिन्नित्याहवो युद्धम् । युद्ध इति किम् । आहायः । आह्वानम् ॥ ४३ ॥ आहायो निपानम् ॥ ५।३।४४॥ निपिवन्त्यस्मिन्निपानम् । पशुशकुनीनां पानार्थ कृतो जलाधारः। आङ्पूर्वात् हयते वाकत्रोरेल् आहावादेशश्च निपात्यते निपानं चेदभिधेयं भवति । आहूयन्ते पशवः पानायास्मिन्नित्याहावः पशूनाम् । आहावः शकुनीनाम् । निपानमित्यर्थः । निपानमिति किम् । आहायः । आहानम् ॥ ४४ ॥ भावेऽनुपसर्गात् ॥५॥३॥४५॥ अविद्यमानोपसर्गात हयतेर्भावेऽल् वाशब्दबोकारो भवति । अकर्तरीत्यस्यानुप्रवेशो माभूदिति भावग्रहणम् । हानं हवः । भाव इति किम् । कर्मणि हायः । अनुपसगादिति किम् । आह्वायः॥ ४५ ॥ हनो वा वध् च ॥ ५।३।४६ ॥ अनुपसर्गाद्धन्तेभावेऽल वा भवति तत्संनियोगे चास्य वधादेशः । हननं वधः । घातः । अनुपसर्गादित्येव । संघातः॥४६॥ व्यधजपमन्यः॥ ५।३ । ४६ ॥ एभ्योऽनुपसर्गेभ्यो भावाकोरल् भवति । बहुवचनाद्भाव इति निवृत्तम् । व्यधः । जपः । मदः । अनुपसर्गादित्येव । आव्याधः । उपजापः । उन्मादः ॥४७॥ नवा कणयमहसस्वनः॥५॥३॥४८॥ अनुपसर्गेभ्य एभ्यो भावाकोरल् वा भवति । कणः काणः । यन: यामः । हसः हासः । स्वनः स्वानः । अनुपसर्गादित्येव । प्रकाणः । प्रयामः । महासः । विष्वाणः । अप्राप्तविभाषेयम् ॥४८॥ आङो रुप्लोः॥५।३। ४९॥ आङः पराभ्यां रुतुभ्यां भावाकोरल् वा भवति । आरवः आरावः । आप्लवः आप्लावः। आङ इति किम् । विरावः । विप्लवः । रौतेजि प्लवतेरलि नित्यं प्राप्ते विकल्पः ॥ ४९ ॥ वर्षविघ्नेऽवाद् ग्रहः ॥५॥३॥ ५० ॥ अवपूर्वात् ग्रहपविघ्ने वाच्ये भावाकोरल् वा भवति। अवग्रहः । अवग्राहः। वृष्टेः प्रतिबन्ध इत्यर्थः । लिहायच् ॥-न्यभ्युपवे-॥-विजोहव इति । भृश विह्वयति । यड्लुम् ' हिरवे इ. ' इति वृत् । विजोहवनम् । अनेनाल् ॥-अन्यथा विहव इति । | प्रकृतिग्रहणे इति न्यायात् यड्लुवन्तस्याप्यनेनाऽलि हो हव इति कृतद्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः ॥-हनो वा-॥-वध इति । गड्लुबन्तस्यापि वधो धात इत्येव भवति
आङ्पूर्वोत्
य
ति किम् । आवायः माहाने हवः । भाव शत
merosereeeeee
Page #634
--------------------------------------------------------------------------
________________
श्रीहेमश 11 वर्षविन इति किम् । अवग्रहः पदस्य । अवग्रहोऽर्थस्य ॥५०॥ पादश्मितुलासूत्रे॥५॥३॥५१॥ पूर्वाद्हे रश्मौ तुलासूत्रे चार्थे भाषाकोरल् वा भवति । प्रगृह्यत ||३|०अ०४ ॥ ६८॥
। इति मग्रहः ग्राहः अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते । अन्यस्तु प्रग्रहः॥५१॥ वृशो वस्त्रे॥५।३।५२ ॥ अपूर्वाद्रणोतेर्वस्वविशेषे वाच्ये भावाकोरल् वा भवति।। प्रवृण्वन्ति तमिति मवरः । प्राचारः। 'घञ्युपसर्गस्प बहुलम्' (३-२-८३) इति दीर्घः । अन्ये तु माङ्पूर्व ए। वृणोतिः स्वभावाद्वखविशेषे वर्तते । तेन पावारः प्रावर इति भवति । ख इति किम् । प्रवरो यतिः ॥५२॥ उदः श्रेः॥६।३१५३ ॥ उत्पूर्वाच्छावाकोरल् वा भवति । उच्छ्रयः । उच्छ्रायः। नियमलि प्राप्ते विकल्पः॥ ५३॥ युपूद्रोर्घञ् ॥५॥ ३॥ ५४ ॥ वेति निवृत्तम् पृथग्योगात् । उत्पूर्वेभ्य एभ्यो भावाकत्रोंर्घञ् भवति । अलोऽपवादः । उद्यावः । उत्पावः । उद्मावः ॥ ५४॥ र ग्रहः ॥५॥३॥ ५५ ॥ उत्पूर्वात् ग्रहे वाकान् भवति । अलोऽपवादः । उदाहः । उद इत्येव । ग्रहः । विग्रहः ॥ ५५ ॥ न्यवाच्छापे ॥ ५॥३॥५६॥ न्यवाभ्यां परागः शापे आक्रोशे गम्यमाने भावाकबोर्घन भवति । निग्राहो ह ते पल भूयात् । अवग्राहो ह ते जाल्म भूयात् । शाप इति किम् । निग्रहचौरस्य। अवग्रहः पदस्य ॥५६॥ माल्लिप्सायाम् ॥ ५॥३१५७॥ प्रपूर्वाग्रहेलिप्सायां गम्यमानायां भावाकोंपञ् भवति । पात्रमग्राहेण चरति पिण्डपातार्थी भिक्षुः। सुवस्य प्रग्राइण चरति दक्षिणार्थी द्विजः । लिप्सायामिति किम् । मुवस्य प्रग्रहः॥ ५७ ॥ समो मुष्टौ ॥ ५ । ३ । ५८ ॥ संपूर्वाद्रहेष्टिविषये धात्वर्थे भावाकोंर्घ भवति । मुष्टिरलिसंनिवेशो न परिमाणम् । तत्र 'माने'-(५-३-८१) इत्येव सिद्धत्वात् । संग्राहो मल्लस्य । अहो मौष्टिकस्य संग्राहः । मुष्टे यमुच्यते । मुष्टाविति किम् । संग्रहः शिष्यस्य ॥५८ ॥ युरोः ॥५॥३५९॥ संपूर्वेभ्य एभ्यो भावाको भवति । संयावः । संदावः । संद्रावः । सम इत्येव । विद्रवः। उपद्रवः ॥ ५९॥ नियश्चानुपसर्गादा ॥ ५।३। ६० ॥ अविद्यमानोपसर्गान्नयतेर्युदुद्रोश्च भावाकोंर्घञ् वा भवति । नयः। नायः। यवः। यायः । दवः। दावः । द्रवः । द्रावः । अनुपसर्गादिति किम् । प्रणयः ॥ ६० ॥ वोदः ॥ ५। ३ । ६१ ॥ उत्पूर्वान्मयते वाकोर्वा घम् भवति । उन्नायः । उन्नयः ॥ ६१॥ । अवात् ॥ ५। ३ । ६२ ॥ अवपूर्वान्नयते वाकत्रोंर्घञ् भवति । अवनायः ॥ ६२ ॥ परेछूते ॥५॥ ३ ॥ ३३ ॥ परिपूर्वान्नयतश्रुतविषये धात्वर्थे वर्तमानाद्भावाक-12 त्रीर्घञ् भवति । परिणायेन शारीन् डन्ति । समन्तान्नयनेनेत्यर्थः । द्यूत इति किम् । परिणयः कन्यायाः ॥ ३३ ॥ भुवोऽवज्ञाने वा ॥५।३ । ६४ ॥ ४ परिपूर्वाद्भवतेरवज्ञानेऽथें वर्तमानाद्भावाकोंर्घञ् वा भवति । अवज्ञानमसत्कारपूर्वकोऽवक्षेपः । परिभावः । परिभवः । अवज्ञान इति किम् । समन्ताद्भवनं परिभवः | ॥ ६४ ॥ यज्ञे ग्रहः ॥ ५। ३ । ६५ ॥ परिपूर्वाद्भहेर्यज्ञविषये प्रयोगे भावाकोंर्घन् भवति । पूर्वपरिग्राहः । उत्तरपरिग्राहः । वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष
एताभ्यामभिधीयते । यज्ञ झते किम् । परिग्रहः कुटुम्बिनः ॥ ६७ ॥ संस्तोः ॥५॥३॥६६॥ संपूर्वात्स्तोते वाकार्यज्ञविपये घन् भवति । संस्तुवन्त्यत्रेति संस्ता॥ ६८॥ वछन्दोगानाम् | समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते । यज्ञे इसेव । संस्तवोऽन्यदृष्टे ॥ ६६ ॥ प्रात्खुद्रुस्तोः ॥५।३ । ६७ ॥ ११॥
Page #635
--------------------------------------------------------------------------
________________
/
भवाकर्धग्भवाते । प्रसावः । मद्रायः । प्रस्तावः । मादिति किम् । खवः । द्रयः । स्तवः । कथं खावः । बहुला विकारात् ॥ ६७ ॥ अज्ञेः || ५ | ३ | ६८ ॥ प्रपूर्वात्स्तृ इत्येतस्मात् धातोर्भावाकर्घेन् भवति 'अयज्ञे' न चेत् यज्ञत्रिपयः प्रयोगा भवति । प्रस्तारः । मणिमस्तारः । विमानप्रस्तारः । नयप्रस्तारः । अयज्ञ इति किम् । वर्हिष्पस्तरः । ' समासे समस्तस्य ' - ( २ - ३ - १३ ) इति पत्वम् ॥ ६८ ॥ वेरशब्दे प्रथने || ५ | ३ | ६९ ॥ | प्रथनं विस्तीर्णता । वेः परास्तृणातेरशन्दविषये प्रथनेऽभिधेये घन् भवति । विस्तारः पटस्य । प्रथन इति किम् । तृणस्य विस्तरः । छादनमित्यर्थः । अशब्द इति किम् । अहो द्वादशाङ्गस्य विस्तरः ॥ ६९ ॥ छन्दोनाम्नि || ५ | ३ |७० ॥ छन्दः पयो वर्णविन्यासः । विपूर्वात् स्तृणातेश्छन्दोनाम्नि विषये धन् भवति । *विष्टारपङ्क्तिः । केचित्तु वेरन्यतोऽपीच्छन्ति । आस्तारपङ्क्तिः । प्रसार पक्तिः छन्दोनाम ॥ ७० ॥ क्षुश्रोः || ५ | ६ | ७१ ॥ क्षौतेः शृणोतेथ विपूर्वाद्भावाकत्रो भवति । विक्षापः । विश्रात्रः । वेरित्येव । क्षवः । श्रवः ॥ ७१ ॥ न्युदो ग्रः ॥ ५ । ३ । ७२ ॥ न्युद्भ्यां परारितेर्गुणातेर्वा भावाकत्रेर्घञ् भवति । निगारः । उद्वारः । न्यु इति किए। गरः । -संगरः ॥ ७२ ॥ किरो धान्ये ॥ ५ । ३ । ७३ ॥ न्युत्पूर्वात्किरतेर्धान्यविषये धात्वर्थे वर्तमानाद्भावाकर्धन् भवति । निकारो धान्यस्प | उत्कारो धान्यस्य । राशिरित्यर्थः । धान्य इति किम् । फलनिकरः । पुष्पोत्करः ॥ ७३ ॥ नेर्बुः ॥ ५ । ३ । ७४ ॥ निपूर्ववृणोते
।
धान्यविशेषेऽभिये भावान् भवति । नित्रियन्त इति नीवारा नाम श्रीहिविशेषाः । ' घञ्युपसर्गस्य बहुलम् - ( ३-२-८६ ) इति दीर्घतम् । धान्य इत्येव । निवरा कन्या । स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते । क्तिस्तु बहुलाधिकारान्न भवति ॥ ७४ ॥ इणोऽभ्रेषे ॥ ५ । ३ । ७५ ॥ स्थितेरचलनमभ्रेपः । निपूर्वादिणोऽश्रेषविषयेऽर्थे वर्तमानाद्भावाकर्धेञ् मत्ययो भवति । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं न्यायः । अभ्रेप इति किम् । न्ययं गतचौरः ॥ ७५ ॥ परेः क्रमे ॥ ५ । ३ । ७६ || क्रमः परिपाटी । परिपूर्वादिणः क्रमविषयेऽर्थे वर्तमानाद्भावात्रर्घञ् भवति । तत्र पर्यायो भोक्तुम् । मम पर्यायो भोक्तुम् । क्रमेण पदार्थानां क्रियासंबन्धः पर्यायः । क्रम इति किम् । पर्ययः स्वाध्यायस्य, अतिक्रम इत्यर्थः । विपर्ययो मतेः, अन्यथाभवनमित्यर्थः ॥ ७६ ॥ व्युपाच्छीङः ॥ ५ । ३ । ७७ ॥ व्युपाभ्यां पराच्छीङो भावाकर्घन् भवति कसे क्रमविषयद्धात्वर्थी भवति । तव राजविशायः । मम राजोपशायः । क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते । अन्ये तु शयितुं पर्याय उच्यते इत्याहुः । क्रम इति किम् । विशयः । उपशयः ॥ ७७ ॥ * हस्तप्राप्ये चेरस्तेये ॥ ५ । ३ । ७८ ॥ हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं हस्तप्राप्यम् । तद्विषयाचिनोतेर्भावाकर्धन भवति अस्तेये न चेद्धात्वर्थस्तेये चौर्ये भवति । हस्तमाप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते । तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । पुष्पप्रचायः । फलावचायः । फलोचायः । फलोश्चायश्च संहतैः । उदो नेच्छन्त्यन्ये ॥ फलोच्चयः । हस्तमाप्य इति किम् । पुष्पप्रचयं करोति ॥ छन्दोनानि ॥ - विद्यारपङ्क्तिरिति । पङ्क्त्यन्त छन्दोनामेति वाक्यावस्थाया घञ् न तेन विस्तरश्वासौ पङ्क्तिश्चेति कर्म्मधारय । परिपञ्चमीतत्पुरुषो वा ॥ - न्युदो ग्रः ॥ संगर इति । सगीयंतेऽभ्युपगम्यते बोद्धभिर्युद्ध सगरणं या या प्रतिज्ञा ॥ किरो धा ॥ निकार स्तिरस्कार इति तु करोतेषं ॥ व्युपाच्छीङः । स्यमते शयनस्य प्राधान्य तन्मते तु पर्यायस्येति तात्पर्यार्थः ॥ हस्तप्राप्ये- |-|
Page #636
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ६९ ॥
पं०अ०तृ०
तरुशिखरे । अस्तेय इति किम् । स्तेयेन पुष्पमचयं करोति । हस्तमाप्यशब्देन प्रमाणमप्युच्यते । यद्धस्ते संभवति न हस्तादतिरिच्यते इति । ततथ 'मान'(५-३-८१) इसनेनैव सिद्धे नियमार्थं वचनम् । अस्तेय एवेति, तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इसत्र 'माने' - (५ - ३ - ८१ ) इत्यनेनापि घन् न भवति ॥ ७८ ॥ चितिदेहावर सोपसमाधाने कश्वादेः ॥ ५। ३ । ७९ ॥ चीयत इति चितिर्यज्ञेऽग्निविशेषः तदाश्वरो वा । देहः शरीरम् । आवासो निवासः । उपसमाधानमुपर्युपरि राशीकरणम् । एष्वर्येषु चिनोतेर्भावाकत्रेर्घञ् तत्संनियोगे चादेः ककारादेशो भवति । चितौ, आकायमत्रिं चिन्वीत । देहे, कायः शरीरम् । आवासे, ऋषिनिकायः । उपसमाधाने, गोमयनिकायः । गोमयपरिकायः । कथं काष्ठनिचयः । बहुत्वमात्रविवक्षया । एष्विति किम् । चयः। चः क इसेव सिद्धे आदिग्रहणमादेरेव यथा स्यात् । तेन चेर्यङ्लुषि निकेचाय इत्येव भवति ॥७९॥ संघेऽनूर्ध्व ॥ ५-३-८०॥ न विद्यते कुतश्चिदूर्ध्वमुपरि किंचिद्यस्मिन् सोऽनूर्ध्वः। तस्मिन्संधै प्राणिसमुदावेऽभिधेये चिनोतेर्भावाकोर्घञ् तत्संनियोगे चादेः को भवति । वैयाकरणनिकायः । तार्किकनिकायः । संघ इति किम् । सारसमुच्चयः । प्रमाणसमुच्चयः। अनूर्ध्व इति किम् करनिचयः सुकरा ह्युपर्युपरि चीयन्ते ॥ ८० ॥ माने || ५ | ३ | ८१ ॥ माने गम्यमाने धातोर्भावाकर्घञ् भवति । मानमियत्ता । सा च द्वेधा । संख्या परिमाणं च । एको निघासः। द्वौ निघासौ । एकस्तण्डुलावक्षायः । एकस्तण्डुलनिश्चायः । एकः कारः। द्वौ कारौ । श्रयः काराः । द्वौ सूर्पानिष्पावो । समित्संग्राहः । तण्डुलसंग्राहः । मुष्टिरित्यर्थः । मान इति किम् | निश्चयः । अल एवायमपवादः । क्त्यादिभिस्तु बाध्यते । एका तिलोच्छ्रितः । द्वे प्रसृती ॥ ८१ ॥ स्थादिभ्यः कः ॥ ५१३३८२|| स्थादिभ्यो धातुभ्यो भावाकः कः प्रत्ययो भवति । आखूनामुत्थानम् आत्थो वर्तते । शलभोत्थो वर्तते । प्रतिष्ठन्त्यस्मिन्निति *मस्थः सानुः । संतिष्ठन्तेऽस्यामिति संस्था । व्यवतिष्ठन्तेऽनयेति व्यवस्था । मरनात्यस्मिन्निति प्रस्त्रः । प्रपिवन्त्यस्यामिति प्रपा । विध्यतेऽनेनेति विघः । आविध्यतेऽनेनेत्याविधः । विहन्यतेऽनेनास्मिन्वा विघ्नः । `आयुध्यन्तेऽनेनेत्यायुधम् । आध्यायन्ति तमित्याढ्यः । पृषोदर दिलात् धस्य ढः । सर्वापवादत्वादनमपि कमत्ययो बाधते । कथमाव्याधः *यांतः विद्यातः *उपघातः । वहुलाधिकारात् । बहुवचनं प्रयोगानुसरणार्थम् ॥ ८२ ॥ दिवतोऽयुः || ५ | ३ | ८३ ॥ दिवतो धातोर्भावाकर्त्रीरथुः | प्रत्ययो भवति । वेपथुः । वमथुः । श्वयथुः । स्फूर्जथुः । भ्रातथुः । नन्दथुः । क्षवथुः । दवथुः । असरूपत्वाद्धनावपि । वेषः । क्षवः ॥ ८३ ॥ यद्धस्ते सभवतीति । हस्ते सम्मातीत्यर्थः ॥ सधेऽनू ॥ सुकरनिचय इति । पूर्वेणापि न भवति व्यावृत्तिवलात् ॥ - माने ॥ द्वौ सूर्पनिप्पावाविति । पवने पावी निश्चितौ पावाविति कार्यम् । ॥ ६९ ॥ निष्पवने इति तु कृते ' निरमे पूरन इत्यनेनापि सिद्धम् ॥ अल एवायमपवाद इति । मध्ये अपवादा पूर्वान् विधीन् बाधन्ते नोत्तरानिति न्यायात् ॥ स्थादिभ्य क ॥ प्रस्थ इति । पूर्वस्तिष्ठतिर्गत्यर्य इति क्षीर । यदि प्रतिष्ठते मानार्थमिति किपते तदा ' उपसर्गादातो डोऽश्व इति दे प्रस्थो मानमिति भवति ॥ - संस्थेति । उपसर्गादात इयड बाधिन्ता खिया स्खलनावित्यनट् स्यादित्यत्र पाठ. ॥ विघ्न इति । स्थादिगणपाठवलात् करणेऽपि क. प्रायये, न तु व्ययोगो' करणे इत्यनेनाल ॥ - घात इति विधात इतिवन् ॥ - घात उपघात इति ।
Page #637
--------------------------------------------------------------------------
________________
साडिवतो धातो वाकत्रोखिम भत्या कितकार्यार्थः ॥८४॥ याजस्वाभावाकर्निङ् प्रत्यया भवात ड्वितस्त्रिमक् तत्कृतम् ॥५३८ वदसाविति कश्चित् । याचधुः । ककार विछो नङ् ॥ ५। ३ । ८६ ॥ व
उम्सSACAN
-डिवतस्त्रिमा तत्कृतम् ॥५।३१८४॥ डिवतो धातोर्भावाकत्रोंस्त्रिमा प्रत्ययो भवति तेन धात्वर्थेन कृतं नित्तमित्येतस्मिन्नर्थे । पाकेन निर्वृत्तं पवित्रमम् । उपित्रमम् । कृत्रिमम् । लब्धिमम् । विहित्रिमम् | याचित्रिमम् । विदसाविति कश्चित् । याचथुः । ककारः कितकार्यार्थः ॥८४॥ यजिस्वपिरक्षियतिपच्छो नः॥५॥३१८५॥ | एभ्यो भावाकत्रोंनेः प्रत्ययो भवति । यज्ञ । स्वमः । रक्षणः । यत्नः । प्रश्नः ॥ ८५॥ विच्छो न ।। ५। ३ । ८६ ॥ विच्छेभीवाकार्नङ प्रत्ययो भवति । विश्नः। डकारी गुणप्रतिपेधार्थः॥ ८६ ॥ उपसर्गादः किः॥५।३।८७ ॥ उपसर्गपूर्वादासंज्ञकाद्धातो वाकोंः कि प्रत्ययो भवति । आदिः । मदिः । प्राधः । आधिः । निधिः । उपावधिः । संधिः । समाधिः । किकरणमाकारलोपार्थम् ॥ ८७ ॥ व्याप्यादाधारे ॥५।३।८८ ॥ व्याप्यात्कर्मणः पराहासंज्ञादाधारेऽधिकरणे कारके किर्मवति । जलंधीयतेऽस्मिन्निात जलधिः । शरधिः । इपुधिः । वालधिः । शेवधिः । आधारग्रहणमर्यान्तरनिषेधार्थम् ॥ ८८ ॥ अन्तद्धिः ॥५।३।८२ ॥ अन्तःपूर्वादयातेर्भावाक: कि प्रत्ययो निपात्यते । अन्तधिः ॥ ८१ ॥ अभिव्याप्ती भावेऽनजिन् ॥५ । ३ ९० ॥ *क्रियया स्वसंवन्धिनः साकल्येनाभिसंवन्धोऽभिव्याप्तिः । तस्यां गम्यमानायां भावे धातोरनजिन् इत्येतो प्रत्ययौ भवतः । समन्ताद्रायः संवरणं, सांराविणं सेनायां वर्तते । संकुटनं सांकेटिन पाम् । अभिव्याप्ताविति किम् । संरावः । संकोटः । भावग्रहणं कर्मादिप्रतिषेधार्थम् । असरूपविधिना क्तपत्रादिनिवृत्त्यर्थमनग्रहणम् ॥९॥ स्त्रियां क्तिः॥ ५।३।९१ ॥ स्त्रियामिति प्रत्ययार्थविशेषणम् । धातो वाकों: स्त्रीलिजे क्तिः प्रत्ययो भवति । घादेरपवादः । कृतिः । हृतिः । चितिः । नीतिः । नुतिः । भूतिः। स्त्रियामिति किम् । कारः । चयः ॥ ९१ ॥ श्वादिभ्यः ॥ ५।३ । ९२ ॥ शृण त्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भाव कों: क्तिभवति । वक्ष्यमाणैः किवादिभिः सह समावेशार्य वचनम् । श्रु, श्रुतिः । प्रतिश्रुत् । स्तु, स्तुतिः। प्रतिस्तुत् । पद् संपत्तिः। संपद् । सद् -आसत्तिः। संसद् । उपनिषद् । निषद्या। विद् संवित्तिः । संवित् । विद्या। वेदना । लभ् लब्धिः । लभा । अर्द शिरोऽति । -अदिका । शंस प्रशस्तिः । प्रशंसा । पच् पक्तिः। पचा। कण्डूय, कण्डूतिः । कण्डूः । कण्ड्या । व्यवन , व्यवष्टिः । व्यावकोशी । इप् इष्टिः । इच्छा । यज् इष्टिः । इज्या । मन् मतिः । मन्या । आस् आस्या । उपास्तिः । उपासना । शाम् अनुशिष्टिः । आशीः । भृग भृतिः । भृत्या । स्तूयते इज्यते इष्यतेऽनयेति स्तुतिः इष्टिः इष्टिरित संज्ञाशब्दत्वात्करणेऽपि क्तिरेव नानद् । एवं स्तुतिः । अन्यत्र तु स्पर्धे 'परत्वात् स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ' इति न्यायः ॥ ९२ ॥ समिणासुगः॥५।३ । ९३ ॥ संपूर्वादिण अत्रापि करणाधिकरणत्व द्रष्टव्यम् ॥-डितस्त्रिमा ॥-निर्वृत्तमित्येतस्मिन्नथे इति । अन्तर्भूतण्यर्थत्वात् नियंतितमित्यर्थ । कृतमित्येव वार्थः । तदा तु कर्मकर्तरि क ॥व्याप्यादाधारे ॥-शेवधिरिति । शेते निवाविति 'शीडापो इस्वश्च वा' इति वे शेव स्थाप्य पन तदीयतेऽस्मिन् ॥-अभिन्याती-॥ क्रियया इति । 'द्विहेतो-'इति कर्तरि वा पछी यत्र न - असरूपविधिनेति । अयमों यदि असरूपन्यायेनानट् भदिप्यति तदानग्रहण न क्रियते । यथा ह्यनट तथा असरूपविधिनैव कवजावपि प्राप्नुत तो माभूतामित्यनग्रहणम् ॥-श्वादिभ्यः ॥-आसत्तिरिति । उपसर्गाणामतन्त्रत्वात् श्रुतदादिभ्प, क्तिकियाइयोऽपानुज्ञाताः ॥-अदिमाते । यद्यपि णमस्ताने शिरसोऽईन शिरोतिरिपत्र वाहुलकापणको निषिद्ध. केट-' इति अप्र
Page #638
--------------------------------------------------------------------------
________________
श्रीमश० ॥ ७ ॥
आपत्सुिनोतेश्च भावाकोंः सियां क्तिर्भवति । क्यपोऽपवादः । समितिः । आसुतिः । समाङोऽन्यत्र इत्या मुत्येति क्यवेव भवति ॥ ९३ ॥ सातिहेतियुति- १४१५०अ०० जूतिज्ञप्तिकीर्ति ॥५।३।९४ ॥ एते शब्दा भावाकोः क्तिप्रत्ययान्ता निपात्यन्ते । सिनोतेः सुनोतेः स्यते; आत्वमित्वाभावश्च निपात्यते । सातिः। हिनोतेर्गुणे हन्ते ऽन्त्यस्वरादेरत्वे हेतिः । यौतेर्जवतेश्च दीर्घत्वे यूतिः, जूतिः । ज्ञपयतेप्तिः । कीर्तयतेः कीर्तिः । आभ्यां ण्यन्तलक्षणोऽनो न भवति । कीर्तनेत्यपि कश्चित् ॥ ९४ ॥ गापापचो भावे ॥५॥३॥ ९५॥ एभ्यो भावेऽर्थे स्त्रियां क्तिर्भवति । गा इति सामान्येन ग्रहणम् । प्रगीतिः। संगीतिः । पा इति गापचिसाहचर्यात पिवतेग्रहणम् । “पपीतिः । रांपीतिः । पक्तिः । प्रपक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । वाधकस्याङोऽपवादः ॥ ९५ ॥ स्थो वा ॥ ५। ३ । ९६ ॥ तिष्ठत वेऽर्थे त्रियां तिर्वा भवति । प्रस्थितिः । उपस्थितिः । वावचनादपि । आस्था । व्यवस्था । संस्था । पूर्ववदकोऽपवादः ॥ ९६ ॥ आस्थटिव्रज्यजः क्यप् ॥ ५।३ । ९७ ॥ एभ्यः परो भावेऽर्थे स्त्रियां क्यप् प्रत्ययो भवति । आम् आस्या । अट् अव्या । वृथाव्या खलु सा तस्याः । ब्रज व्रज्या । यज् इज्या । ककारः कित्कार्यार्थः । पित्करणमुत्तरत्र तागमार्थम् ॥ ९७ ॥ भूगो नाम्नि ॥ ५। ३१९८ ॥ भृगः परो भावेऽर्थे त्रियां नाम्नि संज्ञायां क्यप् प्रत्ययो भवति । भरणं भृत्या । नाम्नीति किम् । भृतिः । भाव इत्येव । भ्रियत इति भायों वधूः ॥ ९८ ।। *समजनिपन्निपदशीसुगविदिचरिमनीणः ॥५॥३ । ९९ ॥ योगविभागाद्भाव एवेति निवृत्तम् । एभ्यः परो नानि भावाकों: त्रियां क्यप् भवति । समज समजन्त्यस्यामिति समज्या । निपन्निपदेति संहितानिर्देशात्पतेः पदेव ग्रहणम् । निपतन्त्यस्यामिति निपत्या । निपद्या । निपद् निपदनं निपीदन्त्यस्यामिति वा निपद्या । शीङ शेरतेऽस्यामिति शय्या । सुग सवनं सुन्वन्त्यरयामिति वा सुत्या । विद् वेदनं विदन्ति तस्यां तया वा हिताहितमिति विद्या । चर् चरणं । चरन्ति अनयेति वा चर्या । मन् मननं मन्यतेऽनयेति वा मन्या । इण् अयनभेत्यनयेति वा इत्या । नाम्नीत्येव । संघीतिः । निपत्तिः। निपत्तिः॥२९॥कृगःश च वा ॥ ५।३ । १०० ॥ करोतेर्भावाकोः खियां शः प्रत्ययो वा भवति । चकारात् क्यप् च । क्रिया । कृत्या । पक्षे कृतिः । क्रियति यदा भावकर्मणोः शस्तदा मध्ये क्यः । यदा त्वषादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥ १०० ॥ मृगयेच्छायाजातृष्णाकृपाभाश्रद्धान्तर्धा ॥५।३ । १०१ ॥ एते शब्दा. स्त्रियां निपासन्ते । तत्रेच्छा भाव एव । शेपास्तु भावाकोंः । अन्ये तु सर्वोन्भाव एवानुमन्यन्ते । मृगयतेः शः शब् च क्यापवादो निपात्यते मृगया । इन्छतेः शः क्याभावश्च । इच्छा । याचितृष्योः ननौ । याजा । तृपया । क्रपेर रेफस्य च कारः। कृपा । भातेरङ् । भा। श्रत्पूर्वादन्तःपूर्वाच त्ययोऽपि तथापि तत्र भाव एवान त्यपादानादो अर्यतेऽस्याः 'नानि पुसि च' इति णक.। भावे तु न तरेय याहुलकादिाते भणनात् ॥-गापापचो ॥-पिवर्तग्रहणमिति । पायतेस्तु साक्षणिकप्याज ग्रह ॥प्रपीतारेति । भावेऽनेन तिरप आधारे तु स्थादिभ्यः क । अपादान तु 'उपसर्गादात' इत्यद् ॥-आस्यादेवज्यज फ्यम् । अस्य क्यों न कृत्यपज्ञा प्रकरणाचन विहितस्येव भवति॥-समजनि-11पूर्ववरसज्ञापाटदत्वात् भाधारेऽपि फ्यप् ॥ विद्येति। सज्ञाशवयात् आदादिकरपेय पिदेप्रवण व वन्यस्या-मृगपेच्छा-||-तृष्णाति । केचिषु भिदादित्वात् तपा । स्पमते तु सपदादित्यात् तृट् ।- ॥७०1
Page #639
--------------------------------------------------------------------------
________________
दधातेरङ्। श्रद्धा । अन्तर्धा ॥ १०१॥ परेः सृचरेयः॥५।३।१०२॥ परिपूर्वाभ्यां मुचरिभ्यां पर स्त्रियां यः प्रत्ययो भवति भावाको । भाव इत्यन्ये । परिस। परेरिति किम् । संमृतिः । चूतिः॥१०२॥ वाटाट्यात् ॥ ५।३।१०३ ॥ अटतेये उन्तात स्त्रियां यः प्रत्ययो वा भवति भावाकों। भाव इत्यन्ये । अटाट्या । पक्षे अः प्रत्ययः । अटाटा । अन्ये तु क्तिमत्ययवाधनार्थमटतेरयङन्तस्य यप्रत्ययं द्विवचनं पूर्वदीर्घत्वं च निपातयन्ति । अटनमटाट्या ॥ १०३ ॥ जागुरश्च ॥५।३१०४ ॥ जागर्तेः स्त्रियामः प्रत्ययो यश्च भवति भावाकोंः । भाव इत्यन्ये । जागरा । जागर्या ॥ १०४॥ शंसिप्रत्ययात् ॥ ५।३। १०५ ॥ शंसेः प्रत्ययान्तेभ्यश्च धातुभ्यो भावाकोंः स्त्रियामः प्रत्ययो भवति । प्रशंसा । गोपाया । ऋतीया । मीमांसा । कण्डूया। लोलूया । चिकी। पुत्रकाम्या । पुत्रीया । गवा । गल्भा । श्येनाया । पटपटाया। शंमः क्तेऽनिद् इति वचनम् ॥ १०५॥ क्वेटो गुरोर्व्यञ्जनात् ॥६।३ । १०६ ॥ तस्येद् यस्मात्स क्तेद् । क्लेटो गुरुमतो व्यञ्जनान्तादातो वाकोः स्त्रियामः प्रत्ययो भवति । ईहा । ऊहा । ईक्षा । उक्षा । कुण्डा । हुण्डा । शिक्षा । भिक्षा । व्यतीहा । व्यतीक्षा । क्तेट इति किम् । सस्तिः । ध्वस्तिः । आतिः । दीप्तिः । अक्तिः । रादिः । चाय अपचितिः। स्फुर्ता, स्फूर्तिः । मुर्छा, मूर्तिः । गुरोरिति किम् । स्फुर् स्फूर्तिः। निपठितिः। व्यञ्जनादिति किम् । संशीतिः ॥ १०६ ॥ षितोऽङ्॥ ५।३।१०७ ॥ पिद्भ्यो धातुभ्यो भावाकोंः खियामङ् प्रत्ययो भवति । पचा । क्षमा । शान्तिरिति तु क्षाम्यतेः । घटा । त्वरा । प्रथा । व्यथा । जरा । 'ऋवर्णदृशोऽडि (४-३-७ ) इति गुणः । उकारो ङित्कार्यार्थः ॥ १०७॥ भिदायः ॥५।३ । १०८ ॥ भिदादयः शब्दा भावाकोंः स्त्रियामझत्ययान्ता यथादर्शनं निपात्यन्ते । भिदा विदारणम् । छिदा द्वैधीकरणम् । विदा विचारणा | मजा शरीरसंस्कारः । क्षिपा प्रेरणम् । दया अनुकम्पा । रुजा रोगः । चुरा चौर्यम् । पृच्छा प्रश्नः। एतेऽर्थविशेषे । अन्यत्र भित्तिः कुड्यम्, छित्तिश्चौर्यादिकरणाद्वाजापराधः, विच्छित्तिः प्रकार इत्यादि । तथा ऋकृहधृतृभ्यः संज्ञायां वृद्धिश्च । आरा शस्त्री । ऋतिरन्या। कारा गुप्तिः । कृतिरन्या । हारा मानम् । हतिरन्या । धारा प्रपातः खड्ग देवो । धृतिरन्या। तारा ज्योतिः। तीगिरन्या। तथा गुहिकुहिवशिवपितुलिक्षपिक्षिभ्यश्च संज्ञायाम् । गुहा पर्वतकन्दरा औषधिश्च । गृढिरन्या । कुहा नाम नदी । कुहनान्या। वशा लहनद्रव्यम् धातुविशेषश्च । उष्टिरन्या । वपा मेदोविशेषः । उप्तिरन्या । एवं तुला उन्मानम् । क्षपा रात्रिः। क्षिया आचारभ्रंशः । तथा संज्ञायामेव रिखिलिखिशुभिसिधिमिधिगुधिभ्यो गुणश्च । रिखिः लिखेः समानार्थः सौत्रो धातुः । रेखा राजिः । लेखा सैव । शोभा कान्तिः । सेधा सत्वम् । अमेधा बुद्धिः । गोधा माणिविशेषः दोस्त्राणं च। भिदादिराकृतिगणः । तेन चूडेयादि क्लेटो गु ॥-क्तस्येद् यस्मादिति । तस्य इडेव यस्मादिस्यवधारण कार्य तेन स्कुच्छादिपु धातुपु यद्यपि भावारम्भयो तस्यादो विकल्पेन इट् विहितस्तथापि एकस्मिन् पक्षे नागच्छतीति व्यावृत्ति ॥-व्यतीहेति । व्यतिहार-' इत्यत्र ईहादिवर्जनात् स्यादीनामऽपवादोऽपि जो न भवति ॥-भिदादयः॥-मृजेति । निपातनसामर्थ्यादेव 'ऋतः स्वरे वा' इति वृद्धिर्न भवति ॥-मेधा बुद्धिरिति । केचित्तु मेटग
AawwwIVAVIX
Ba
Page #640
--------------------------------------------------------------------------
________________
श्रीहेमरा ॥७१॥
॥ ७१ ॥
सिद्धम् | अकृतस्य क्रिया चैव प्राप्तेर्वाधनमेव च । अधिकार्थविवक्षा च प्रयमेतनिपातनात् ॥ १०८ ॥ भीपिभूषिचिन्ति पूजिका कुम्बिचर्चिरहितोलिदोलिभ्यः || ५ | ३ | १०९ || एभ्यो ण्यन्तेभ्यः खिया भावाकचौरङ् भवति । व्यन्तत्वादने माप्ते वचनम् । भीषा भूपा । चिन्ता । पूजा | कथा | कुम्बा | चर्चा | स्पृहा । तोला | ढोला | बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति । पीडा । ऊना ॥ १०९ ॥ उपसर्गादातः ॥ ५ ॥ ३ ॥११०॥ उपसर्गेभ्य आकारान्तेभ्यो धातुभ्यः खिया भावाकरङ् भवति । उपदा । उपधा । आधा प्रदा । मधा । विधा संधा। ममा । श्रादित्वात् तौ प्रमितिः । उपसर्गादिति किम् । दत्तिः ॥ ११० ॥ णिवेत्त्यासश्रन्थघट्टवन्देरनः || ५ | ३ | १११ ॥ ण्यन्तेभ्यो वेवासश्रन्यघवन्दिभ्यश्च धातुभ्यः खियां भावाकरनः प्रत्ययो भवति । कारणा । हारणा । कामना | लक्षणा । भावना | वेदना आसना । उपासना । श्रन्धना । ग्रन्थेरप्यन्थे । ग्रन्थना । घट्टना । वन्दना । वत्तीति विनिर्देशो "ज्ञानार्थपरिग्रहार्थः ॥ १११ ॥ इषोऽनिच्छायाम् || ५ | ३ | ११२ ॥ इपेरनिच्छायां वर्तमानात् स्त्रियां भावाकरिनो भवति । अन्वेषणा। एपणा । पिण्डैपणा । अनिच्छायामिति किम् । इष्टिः । कथं प्राणैषणा वित्तैषणा परलोकैषणा । बहुलाधिकारात् ॥ ११२ ॥ पर्यधर्वा || ५ | ३ | ११३ ॥ पर्येधिपूर्वादिपेरनिच्छायां वर्तमानाद्भावाकः स्त्रियामनो वा भवति । पर्येपणा | परीष्टिः । अध्येषणा । अधीष्टिः । अधीष्टरिति नेच्छन्यन्ये ॥ ११३ ॥ कुत्संपदादिभ्यः किप् ॥ ५ । ३ । ११४ ॥ क्रुधादिभ्योऽनुपसर्गपूर्वेभ्यः पदादिभ्यश्र समादिपूर्वेभ्यो धातुभ्यः खियां भावाकत्रः किप् प्रत्ययो भवति । क्रुधः क्रुत् । युधेः युत् । क्षुधेः क्षुत् । वृषेः तृद् । विषेः स्विद् । रुपेः रुट् । रुजेः रुक् । रुचेः रुह् । शुचेः शुक् । मुदेः मुत् । मृदेः मृत् । गृ गीः । त्रै त्राः । दिशेः दिक् । सृजेः स्रक् । तथा पदेः संपद् । विपद् । आपद् । व्यापद् । प्रतिपद् । पद्ë। संसद् । प्रिपत् । उपमत् । उपनिषत् । विदेः निवित् । शाभेः मशीः। आशीः । श्रु, मतिश्रुत् । उपश्रुत्। स्रु, परिस्रुत्। नहेः उपानत् । नृपे मारद् । शुषेः विशुद् । : नीत् । उपारत् । यतेः संयत् । इणः समित् । भृगः उपभृत् । इन्धेः समित् । क्रुधादिः संपदादिश्राकृतिगणः ॥ ११४ ॥ भ्यादिभ्यो वा ॥ ५ । ३ । ११५ ॥ विभेत्यादिभ्यो धातुभ्यः खियां भागशकत्रोंः किष् वा भवति । भीः । मीतिः । ह्रीः। हीतिः । लुः । लुनिः । भूः । भूतिः । कण्डूः कण्डूया । कृत् । कृतिः। भित् । भित्तिः। छित् । छितिः। तुत् । तुतिः। दृक् । दृष्टिः। नशेः नक् । नष्टिः । युजेः युक्। युक्तिः । ज्वरेः ज्ः । जूर्तिः । त्वरेः तूः । तूर्तिः । अवतेः ऊः । ऊतिः । खिवैः सूः । स्रुतिः । मत्रतेः मूः। मृतिः । नौतेः नुत् । नुति ः। शकैः शक् । शक्तिः ।। ११५ ॥ व्यतिहारेऽनीहादिभ्यो ञः ॥ ५ । ३ । ११६ ॥ व्यतिहरणं व्यतिहारः । परस्परस्य कृतप्रतिकृतिः । व्यतिहार विषयेभ्यो धातुभ्य ईहादिवर्जितेभ्यः खियां जः प्रत्ययो भवति । बाहुलकाद्भावे क्यादीनामपवादः । परस्परमाक्रोशनं व्यावकोशी । व्याक्रोशी । व्यावमोपी । व्यावहासी । स्थाने मिटमिति पठन्ति सोगो वा ॥ भीषिभूषि ॥ अप्रत्ययाधिकारेऽप्यस्मिन् कृते साध्यसिवि स्यापर अत्ययाधिकारे यत्कृतं तणिलोपस्यानित्यत्वज्ञापनार्थं तेन चिन्तिया पंजिया | सुप्रकथिंयादि सिद्धम् ॥ णिवेच्यास ॥ ज्ञानार्थपरिग्रहार्थं इति । यलुपूनित्यथंथ । तेनास्मात् यादिभ्य को वेविति ॥ भ्यादि ॥ नन्यत्र ये किन्तास्ते कुधादिगणे पठि प्यन्ते पश्यन्तास्तु या दो किमनेन सत्यम् ॥ कण्डूयेति तृतीयरूपाथम् ॥ भीतिरित्यादि । एषु सर्वेषु खिया क्तिः ॥ तूर्त्तिरिति । पिपादक पक्षे ध्यादिस्वात् क्तिः ॥ व्यतिहारे ॥
पं०अ०तृ०
Page #641
--------------------------------------------------------------------------
________________
com
व्यावलेखी । व्यातिचारी । व्यावचर्ची । व्यात्युक्षी । अनीहादिभ्य इति किम् । व्यतीहा । व्यतीक्षा । व्यतिपृच्छा । व्यवहातिः । व्युत्युक्षेत्यप्येके 'नित्यं जनिनोऽण् '-(५-३-५८ ) इति स्वार्थेऽण् वक्ष्यते । तेन केवलस्य प्रयोगो न भवति । श्रादिभ्यः'-(५-३-१२) इति समावेशाऽभिधानात् व्यवष्टिव्यावृष्टिरित्यपि भवति । स्त्रियामित्येव । व्यतिपाको वर्तते ॥ ११६ ॥ नमोऽनिः शापे ।। ५ । ३ । ११७ नत्रः पराद्धातोः शापे गम्यमाने भावाकोंः स्त्रियामनिः प्रत्ययो भवति । अजननिस्ते वृपल भूयात् । एवमजीवनिः । अकरणिः । अप्रयाणिः । अगमनिः ।नज इति किम् । मृतिस्ते जाल्म भूयात । शाप इति किम् । अस्तिस्य पटस्य ॥ १२७ ॥ ग्लाहाज्यः॥५।३।११८ ॥ एभ्यः स्त्रियां भावाकोरनिःप्रत्ययो भवति । ग्लानिः । हानिः । ज्यानिः। म्लानिरित्यापि कति ॥ १८॥ प्रश्नाख्याने वेञ् ॥५।३।११९॥ प्रश्ने आख्याने च गम्यमाने स्त्रियां भावाकधिोतोरिन् प्रत्ययो वा भवति । व वचनाद्यथामात च । कांव कारिमकापी को कारिकाम् का क्रिया का कृत्यां को कृतिम् । आख्याने मी कारिमकापम् सर्वो कारिकाम् सर्वो क्रियाम सर्वा कृयाम सर्वा कृतिम् । कां त्वं गणिमजीगगः । कां गणिकाम् कां गणनाम् । सर्वो गणिजीगणम् सर्वां गणिकाम् सर्वा गणनाम् । एवं पाचि प चिकां पक्तिं पचाम् । पाठिं पाठिकाम् पठतिम् । प्रश्नाख्यान इति किम् । कृतिः । हृतिः ॥ ११ ॥ पर्यायाहोत्पत्तौ च णकः ॥५ । ३ । १२० ॥ एष्वर्थेषु प्रश्नाख्यानयोश्च गम्यमानयोः स्त्रियां भावाकोपर्धातोर्णकः प्रत्ययो भवति । तपाद्यपवादः । पर्यायः क्रमः परिपाटिरिति यावत् । भवत आसिका । भवतः शायिका । भवतोऽग्रगामिका । आसितंशयितमग्रेगन्तं च भवतः क्रम इत्यर्थः । अहणमहः योग्यता । अर्हति भवान् इक्षुभक्षिकाम् । ओदनभोजिकाम् । पयःपायिकाम् । ऋणं यत्परस्मै धार्यते । इक्षमक्षिकां मे धारयसि । उत्पत्तिर्जन्म । इक्षुमक्षिका मे उदपादि । प्रश्ने कां त्वं कारिकाम् अकापीः । कां त्वं गणिकामजीगणः । आख्याने सर्व कारिकामकार्प, सर्वी गणिकामजीगणम् । बहुलाधिकारात्कचिन्न भवति । चिकीपा, बुभुक्षा मे उदपादि । प्रश्नाख्यानयोगेऽपि पर्यायादिषु परत्वात णक एव भवति नेत्र ॥ १२०॥ नाम्नि पुंसि च ॥५।३ । १२१ ॥ धातोः स्त्रियां भावाकोनाम्नि संज्ञायां णकः प्रत्ययो भवति यथादर्शनं पुंसि च । प्रच्छर्दनं प्रच्छद्यतेऽनयेति वा प्रच्छर्दिका । एवं प्रवाहिका । विचर्चिका । प्रस्कन्दिका । विपादिका । एता रोगसंज्ञाः । उद्दालकपुष्पाणि भज्यन्ते यस्यां सो दालकपुष्पभञ्जिका। एवं वारणपुष्पप्रचायिका । अभ्योपाः खाद्यन्तेऽस्यामिति अभ्योपखादिका । एवमयोपखादिका । साला भज्यन्ते यस्यां सा सालभजिका । एवंनामानः क्रीडाः । बहुलाधिकारादिह न भवति । शिरसोऽदनं शिरोतिः । एवं शीपोतिः । शिरोऽभितप्तिः । शीभितप्तिः । तथा व्यात्यक्षीति । व पदान्तात्-इति ऐकारो न । 'नस्वङ्गादे' इति निषेधात् ॥-प्रश्नाख्या-॥-कां कारिकामिति । 'पर्यायाइर्ण-इति णक ॥-कां क्रतिमिति । भ्यादित्वात | किपि का कृतमित्यपि ॥-पर्यायाह-|-इक्षुमक्षिकामिति । अत्र 'कृति' इति समास ॥-णक पत्र भवतीति । यथा कुत्र भवत आसिफेति । आसितु पर्याय. ।-नाग्नि पसि। च॥ उद्दालकपुष्पभाजकेति । अत्र 'कृति' इति पठीसमास । उहाळकपुष्पाणि भज्यन्ते यस्यामिति त्वर्थकयनम् । पाक्यं तु भउपन्ते यस्यां भक्षिका उद्दालकपुष्पाणां भझिकेति कार्यम्, न
Recene
Page #642
--------------------------------------------------------------------------
________________
श्रीदेमा ॥७२॥
चन्दनतक्षा क्रीडा बहुलाधिकारादेव चातिरित्यत्रादतेः अर्दयतेच यथाक्रमममत्ययमनप्रत्यययं च बाधित्वा क्तिरेव भवति । पुंसि च, अरोचनं न रोचतेस्मिन्निति वा अ अरोचकः। अनाशकः । उत्कन्दकःउत्कर्णकः ॥१२१॥ भावे॥५॥३॥१२२।। भावे धात्वर्थनिर्देशे स्त्रियां धातोर्णकः प्रत्ययो भवति । आसिका। शायिका।जीविका। कारिका । बहलाधिकारात ईक्षा ऊहा ईहा स्मरणा ॥ १२२ ॥ क्लीये क्तः ॥५।३ । १२३ ॥ क्लीवे नपुंसकलिङ्गे भावेऽर्थे धातोः क्तः प्रत्ययो भवति । यजाद्यपवाद । त्रियां भावाकोरिति च निवृत्तम् । हसितं छात्रस्य । नृत्वं मयूरस्य । व्याहृतं कोकिलस्य । गतं मतंगजस्य । क्लीव इति किम् । हसः । हासः ॥ १२३ ॥ अनट् ॥५॥३॥ १२४ ॥ क्लीवे भावेऽथें धातोरनद् प्रत्ययो भवति । गमनं भोजनं वचनं हसनम् छावस्य । टकार उत्तरत्र ड्यर्थः ॥ १२४ ॥ स्यत्कर्मस्पर्शात्कर्बङ्गसुखं ततः॥ ५।३।१२५ ॥ येन कर्मणा संस्पृश्यमानस्य कर्तुरङ्गस्य शरीरस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः कीवे भावेऽर्थेऽनट भवति । पूर्वेणैव प्रत्यये सिद्ध नित्यसमासाथै वचनम् । पयःपानं सुखम् । ओदनभोजनं सुखम् । कर्मेति किम् । अपादानादिस्पर्श मा भूत् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । करिति किम् । शिष्येण गुरोः स्नापनं सुखम् । नापयतेन गुरुः कर्ता किं तर्हि कर्म । अङ्गग्रहणं किम् । पुत्रस्य परिष्वजनं सुखम् । पुत्रस्य स्पर्शान्न शरीरस्य सुख किं तर्हि मानसी प्रीतः । अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् । सुखमिति किम् । कण्टकानां मर्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तात्तसुः । येन कर्मणा स्पृश्यमानस्य कर्तुरङ्गसुखमुत्पद्यते तस्मिन्कर्मण्यभिधेये सामोत्कर्तुः पराद्धातोरनट् भवति इत्यपरोऽर्थः । राज्ञा भुज्यन्ते राजभोजनाः शालयः । राजाच्छादनाः प्रावाराः । राजपरिधानानि वासांसि ॥ १२५ ॥ रम्यादिभ्यः कतरि ॥५।३।। १२६ ॥ रम्यादिभ्यो धातुभ्यः कर्तर्यनद् भवति । रम् रमणी। कम् कमनी । नन्द नन्दनी । डाद हादनी । वश्च इ-मत्रश्चनः । शातिः पलाशशातनः । वहुवचनं । प्रयोगानुसरणार्थम् ॥ १२६ ॥ कारणम् ।। ५ । ३।१२७ ॥ कृगः कर्तर्यनद् वृद्धिश्च निपात्यते । करोतीति कारणम् । कर्तरीति किम् । करणम् ॥ १२७॥ *भुजिपत्यादिभ्यः कर्मापादाने ॥६।३१ १२८ ॥ भुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथामख्यं कर्मण्यपादाने चानट् भवति । भुज्यत इति भोजनम् । तु · अकेन क्रीडा'-इति समासस्तेन कावहिताऽकान्तेन सह विधानात् । णकस्त्यनेन कर्तृवर्ज प्रवर्त्तते ॥-चन्दनतक्षेति। चन्दनास्तक्ष्यन्ते यस्यां बाहुलकारपुनमानि विहितोऽपि नियामपि व्यअनादन् । ननु यथा शिरोतिरित्यन बाहुलकाण्णको निषिद्धस्तथा क्तिरपि न प्राप्नोति स्त्रीखलना इति न्यायादिस्याह-बहुलाधिकारादिति ॥-अईयतेश्चेति । क्रधअदिणित्यस्य ||--उत्कन्दक इति । उरस्कन्दनम् उत्स्कयतेऽनेनेति वा पृपोदरायित्वात्सलोप ॥-क्लीवेक्तः ॥-घाद्यपवाद इति । आदिशब्दात् ' ट्वितोऽथु' इत्यादयः ॥-यत्कर्मस्पर्शा-॥-नित्यसमासार्थमिति । 'इस्युक्त कृता' इति अनेन। पूर्वेण हि प्रत्यये उस्युक्तत्वाऽभाये के समास स्यात् ॥-पय पानमिति । नित्यसमासत्वात्पयसा पानमिति न कार्यम् । कितु पयसः पीतिरिति शब्दान्तरेणार्थ कथ्यते ॥-सप्तम्यन्तात्तसुरिति । तदा पृषोदरादित्वाइलोप । 'आ देर' इति तु न तसादौ त्यधिकारात् । एके तु तस्मादावीच्छन्ति ।-रम्यादिभ्य कत्तरि ।-रमणी इति । कृतं १ शकतृचादयोऽनेन अनटा याधिता सन्तो याहुलकादेव भवन्ति । एवमऽन्येपाम् ॥-मवश्चन इति । वुश्तीति । इमाना अश्वन, 'कृति' इति समासः ॥-भुजिपत्यादिभ्य ॥-11॥७२॥
Page #643
--------------------------------------------------------------------------
________________
| निरदनि तदिति निरदनम् । आच्छादि, आच्छादनम् । अवसावि, अवसावणम् । अवसिच् अवसेचनम् । अस् असनम्। वस् वसनम् | आभृग आभरणम् । अपादाने, पत्, प्रपतत्यत्मादिति प्रपतनः । स्कन्दि, प्रस्कन्दनः। च्योति, मच्योतनः। सु, प्रस्रवणः। झुप् , निर्झरणाधू, शङ्खोद्धरणः।दार, अपादानम् । वहुवचनं प्रयोगानुसरणाथम् ॥ १२८ ॥ करणाधारे॥५।३ । १२९ ॥ करणाधारयोरर्थयोर्धातोरनट् भवति । घाद्यपवादः । करणे, एपणी। लेखनी । विचयनी । इध्मत्रश्चनः । पलाशशातनः । अविलवनः । श्मश्रुकर्तनः। आधारे, गोदोहनी । सक्तुधानी । तिलपीडनी । शयनम् । आसनम् । अधिकरणम् । आस्थानम् ॥ १२९॥ *पुंनाग्नि घः॥५। ३ । १३० ॥ पुंसो नाम संज्ञा पुनाम । तत्र गम्यमाने करणाधारयोर्धातोः प्रत्ययो भवति । करणे, प्रच्छेदः । उरच्छदः दन्तच्छदः। प्लवः। प्रणवः। करः। प्रत्ययः । शरः । आधारे, एत्य कुर्वन्यस्मिनित्याकरः। आलवः। आरवः। आपवः । भवः । लयः। विषयः । भरः। महरः । प्रसरः । अवसरः । परिसरः।। विसरः । मतिसरः । पुंग्रहणं किम् । विचीयतेऽनयेति विचयनी । प्रधीयते विकारोऽस्मिन्निति पधानम् । नाम्नीति किम् । पहरणो दण्डः । बहुलाधिकारात्कचिन्न भवति । मसाधनः । दोहनः । घकार 'एकोपसर्गस्य च घे (४-२-३४ ) इत्यत्र विशेषणार्थः ॥ १३०॥ गोचरसंचरवहव्रजव्यजखलापणनिगमयकभगकषाकषनिकषम् ॥ ५।३ । १३१ ॥ एते शब्दाः करणाधारयोः पुनाम्नि व्यञ्जनाद् घनि प्राप्ते घप्रत्ययान्ता निपात्यन्ते । गावश्चरन्ति अस्मिन्निति गोचरो देशः । व्युत्पत्तिमा चेदम् । विपयस्य तु संज्ञा । अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । संचरन्तेऽनेन संचरः। वहन्ति तेन वहः वृषस्कन्धदेशः। वजन्त्यस्मिन्निति व्रजः । विपूर्वोऽजिः । व्यजत्यनेन व्यजः । निपातनाद्वीभावाभावः । खलन्त्यस्मिन्निति खलः । एस पणायन्ति अस्मिन्निति आपणः । निगच्छन्ति तत्रेति निगमः । वक्तीति वकः । बाहुलकात्कर्तरि । निपचन्त्यनेन निपक इत्यपि कश्चित् । भज्यतेऽनेनास्मिन्निति वा भगः। भगमिति बाहुलकात् क्लीवेऽपि घः। कपत्यस्मिन्निति कपः । एवमाकपः । निकषः ॥ १३१ ॥ व्यञ्जनादु घम् ॥५।३। १३२ ॥ व्यञ्जनान्ताद्धातोः नाम्नि करणाधारे घञ् प्रत्ययो भवति । *घस्यापवादः । विदन्त्यनेन विन्दति विन्दते वा वेदः । चेष्टतेऽनेन चेष्टो वलम्। एत्य पचन्त्यस्मिन्नित्यापाकः। आरामः । लेखः । बन्धः । नेगः । वेगः । रागः। रहः । क्रमः । मासादः। अपामार्गः । नीमार्गः ॥ १३२ ॥ अवात्तस्तृभ्याम् ॥५।३।१३३ ॥ अवपूर्वाभ्यां तृस्तृभ्यां करणाधारयोः पुंनाम्नि पञ् भवति । अवतन्त्पनेनास्मिन्वेति अवतारः। अवस्तृणन्त्यनेनास्मिन्निति वा अवस्तारः । बहुलाधिकारादसंज्ञायामपि । अवतारो नद्याः । उत्पूर्वादपि, नद्युत्तारः । करणाधार इत्येव । अवतरः । केचित्तु संज्ञायामसंज्ञायां च भावेऽकतरि कारके च स्रो नित्यं तरतेस्तु विकल्पेन घजमिच्छन्ति । द्विवचनं करणाधार इति यथासंख्यनिवृत्त्यर्थम् ॥-अवनावणमिति । अवस्रवत् अध पतत् प्रयुङ्क्ते णिगि अवस्राव्यते ॥-वसनमिति । वसिक् वस्यते तदिति ॥-पुन्नानि घ॥-प्रणव इति । प्रणुवन्त्यनेन । स्मरस्तु स्मरन्ति कामिनीमनेनेति वाक्ये अनेन घ इति पारायणम् ॥-प्रधानमिति । सत्वरजस्तमसा साम्यावस्था प्रकृति. प्रधानम् ॥-प्रसाधन इत्यत्र णिगन्तादऽनट् एव दोहन इत्पत्र ॥-व्यञ्जनाद् घञ्। घस्यापवाद इति । पुनानि -इति प्राप्तस्य ॥-अवात्तस्तृभ्याम् ॥-अवतारो नद्या - इति । येनकेनापि पथाऽवतीर्यते स एवायतारो न तु कस्यापि सज्ञा
anwerSaveDVIN
Meena
3.
Page #644
--------------------------------------------------------------------------
________________
०००
श्रीम ॥७
॥ १३३ ॥ न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥५॥ ३ ॥ १४ ॥ स्वरान्तार्थ आरम्भः । एसे शब्दाः पुनानि करणाधारयोर्धे प्राप्ते २ घन्ता निपात्यन्ते । रिपूर्वस्येणो नीयतेऽनेनेत न्यायः । एत्य वयन्ति वायन्ति वा तसावायः। अधीयतेऽनेनामिनाव्यायः । उद्युवन्ति तेन तस्मिन्त्रोद्यावः।
संहरन्ति तेन संहारन्ति नेन ताम-वा अवामाआधियते तत्रेत्याध का दीयेन्ते एभिरति दाराः। जीयतेऽनेनेति जारः। दारयनीति दारा राजस्यतीति जार इनि कतरि चिनिपातयन्ति ॥१३४॥ उदकोऽतोये।५।३।१३५ ।। उत्तूशेदश्चतेः पुनान्नि करणाधारपोर्घ निपात्यत अतोरे तोयविषयश्चेद्धाराथों न भवति । जलं चेतेन नोचा इत्यर्थः । तेरोदाः । धृतोदयः । अनीय इति किम् । उदकोदश्चनः । 'पमानान्नात् घन्'--(५-३-१३२ इनि सिदे तो निषेधार्थ वचनम । *रूप.विश गद्ये ऽपि न भवति ॥ १३॥ आनायो जालम् ॥ ५॥ ३ ॥ १३६ ।। आपूर्ववतः करणे पुनानिय निगत्यंत जालं चेव च्यं भवति । आनयनि नन आनायो मत्त्यानाम् । आनापी मृगाणाम् ॥ १३६ ॥ वनो डडरेकेकवकथं च ॥ ५।३ । १३७ ।। खनेः पुनान्नि करणाधारयोर्ड डर इक इकवक घ घ च मल्या भवन्ति । आख. यव आखन्यत वाऽनेनास्मिन्ना आग्यः । आखः। अखनिकः। आखनिकवाः । आखनः । आखानः ॥ १३७ ॥
उकिरिता स्वरूपा॥६।३।१३८ ॥ धातोः सोऽर्थे चाभिधेये इकि । इत्येते प्रत्यया भवन्ति । भञ्जिः । ऋषिः । वेत्तिः । अथे, गजेरङ्गानि । भनि: क्रियते । पचतितिते ।। १३८ ॥ सुखीपतः कृचयाकृच्छ्रार्थात् खल् ॥५॥३॥ १३९ ॥ इच्छू दुःखन् । अच्छु सुखन् । कृच्छू थत्तेदुरः सामादक
सावितिभ्यां स्वीपद्भ्यां परादात भषिकर्म गोरर्थयोः खन् प्रत्ययो भवति । कृत्पातीनामपवादः । दुःखेन शय्यत ही दुःशयम् । सुखेन शय्यते K इति सुशयम, ईपच्छयं भवता । दुःखेन कियत इात दुष्करः । सुखेन क्रियते इति सुकाः ईपकर को भवता । दुष्कर
मुकरम पितरं भवत्ता । दुःस्यीपत इति किम् । कृच्छूपाध्यः । सुख साध्यः । कृच्छू कृच्छ्रादिति किम् । ईपलभ्य धनं कृष्णात । अल्प लभनित्यः । खगर उतार माग गर्थः। लकारः खयोध' इत्या विशेष गर्थिः । इस प्रयालप्रति असनविपरभारासो अखी खेलमा त्रिय स्त खलनौ पात्राद्भवतः । तत्र च: जयः लवः इत्यादावलाय काशः कृतिः हृतिः इत्यादी स्त्र प्रत्ययस्य चितिः स्तुतित्यिादौ तूभयं प्रमोति । अले ऽविशेषेगाभिधानात् । तत्र परत्वात् स्त्रीनत्ययो भवति । तथा दुर्भेदः सुभेद इत्यादौ खलोऽवकाशः अलस्तु पूर्व एर दुश्चयं मुवयम् दुर्लवं सुलवमित्यादौ भयप्राप्ती ॥ न्यायाबाया- केचिनि पातयन्तीति । ननु जार इत्यस्य 'कोजू निगर-जी इबारे दीवा निगात फिरता दार इस्पस्य तु कि निगतनेन । सत्यम् । भयविवक्षावा तृधातोर्यटादित्वात् दरयतीति यदा क्रियते तदापि दोघों भूयादित्येवम निपात ॥ उदकोऽतो :-घोऽपि न भवतीति । ननु 'पुढानि घ इत्यस्यवानो घम् नत उदविपये घनिवृत्तो प्रत्पनीकाभावात् घेनैव भवितव्यमित्याह
पाविशेषादात ।-खनी उर-॥ मनुकायार करणयों कथचि ददातुम्वाऽभावे इकिहितवा खन हत्यामाय 1-किस्ति-1 कवितान् प्रत्ययान् कर्तरि समानयन्ति स्वमते तु कर्तृकर्मभाव इति विशेषाभावात् सामान्येन भवन्ति । 'भो सिएलपि 'न करतेयंठा इत्यादौ भावेऽपि सूत्रसामथ्र्थात् शत् नतु क्यः ।।-पचतिर्वर्त्तते इति । याहुलकाहावेऽपि शव् क्याऽभावश्च ॥-दुःखोपत.
॥७३॥
Page #645
--------------------------------------------------------------------------
________________
11
परत्वात् भी । तथा इध्मप्रयतः पलाशच्छेदन इत्यादी अवस्थाकाशः अलस्तु पूर्वक एव पलाशगातनोऽविश्वन इत्यादौ तूभयौ परत्व देन भवति । एवं हृतिः रित्यादोखीम यवाः दुर्गेः सुइयादौ खलः दुर्गेश सुभेदा इत्यादी तूभयमाप्तौ परत्वात्खद् भवति । तथा इध्मनश्चनः पाच्छेदन इयानाशः कृतरित्या श्रीमत्ययस्य सक्तु नीतिनादौ तु परत्यादनडेय भवति ॥ १३९ ॥ यये कोप्यागः ॥ ५ ॥ ३४० ॥ कृच्छ्रकृच्छ्रयेभ्यो दुःस्वापद्भ्यः पराभ्या पर्थे वर्तमानाभ्यां कर्तृक वि.चिभ्यां शब्दाभ्या परभवा यथा रूप भूकृग्भ्यां परः खल् प्रत्ययो भवते । खात्कर्तृकर्मणोरे यानन्तर्गम् । दुःखेनानाढ्येनाढ्येन भूपते दुगढ्यंभवं भवता । सुखनानाढ्येनाढ्येन भूपते साध्यंभवं भरता । ईषदाढ्यं भवं भवता । दुःखेनानाढ्यः अढ्यः क्रियते दुराढ्यं से मैश्री भक्ता । सुनानाच्या आढ्यः क्रियते साढ्यं कस्यत्रो भवता | पाकर भवता । सुखेनाकः कटः क्रियन्ते ककराणि कीरणानि । सुकरः कटो चीरतुकरणविवक्षा । इति किम् दुराढ्येन भूयते । स्वयेन भूयने । ईपदान भूत । य एवं सन् केचिद्विशेषमापयत उत्पथः । एवं दुराट्यः पिते इत्यादि । अद्भुतनादुर्णवेऽपि या रविवात् च्ययों नास्ति ॥ १४० ॥ शास्त्रयुधिदृशिषृषिमृषातोऽनः ॥ ५ । ३ । १४१ ॥ कृच्छ्राच्छ्रार्थदुःस्वपत्पूर्वेभ्यः शास्गभृतिभ्य आकार न्तेभ्यश्च धातुभ्यो भावकर्मणोरर्थयोरनः प्रत्ययो भवति । दुःखेन शिष्यते दुःशामनः । सुखेन शिष्यते सुशासन, ईषच्छामनः । एवं दुर्योधनः दुर्दर्शनः दुर्धर्पणः दुर्मर्षणः । आदन्त, दुरुत्थानं भवता । सुत्थानम् । ईषदुत्थानम् । दुधानं पयो भवता । पानम् | ईषत्प नम् । आदन्तार्जितेभ्यः केचिद्विकला मिच्छन्नि नभ्मते दुःशासः दुर्योधः दुर्दर्शः दुर्धर्षः दुर्प इत्याद्यपि भवति । देशों हि राजा कार्यकार्यविपर्यासमासन्नः कार्यते । कथम् ईषदरिद्रः । विषयेऽप्याकारस्य लोपेनाद- तत्वाभावात् खलेव । खलोऽपवादो योगः ॥ १८१ ॥ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिउहेम वन्द्राभिधानस्वोपज्ञशब्दानुशासन वृहद्वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥ ३ ॥ मात्र्याप्यधिकं किंचित्र सहन्ते जिगीषवः । इतीव त्वं धरनाथ धारानाथमपाकृथाः ॥ १ ॥
परत्वादनो भवतीति । करगाधारे' इत्यनन ॥ चभ्ययें कत्र - ॥ खानुयन्ववलादिति । मागमार्थं हि सानुबन्ध ततो यथत्र कर्तृकर्मवाचिभ्यां परेभ्यो दुःस्वपद्य पराभ्यमिति विपरीतो विशेषणविशेष्यभावः क्रियेत तदा कर्तृकर्म्मवाचिभ्यां दुरादिभिर्व्यवधानार मोन्तो न स्यात् दु स्त्रीपद्यस्तु अञ्यपश्चात् मागमा प्राप्तिरिति ॥ - दुराख्येन भूपत इति । असता दुख भूयते इत्यर्थः ॥ प्रकृतेर विवक्षणादिति । अनाडय इत्येवंरूया. ॥ शास्युधि । अनुरस युध्वादिसाहचर्य आढ शास इति ॥ दुर्योधन इति । दुखेन युध्यते अन्तर्भूतव्यर्थ सूत्रे शास इति निरनुवन्ता यलोपे दुशासन इति प्रागाय ॥ दुर्दशां हि राजेति । 'हके नया इति राजन्नित्यस्य वा कम्ता ॥ ईरिद्र इति । नतु धातोर कर्म का प्रत्यये कथasa पुंसव दुरोदय भवामन्यदपुत्रप्राप्ति । सयम् । अत्र ' कालाध्य इत्यनेन मासादे कम्र्मत्वं कर्मणि खलू न तु भावे यतो यत्र मासादो दरिनेभूपते स ईदरिद्र उच्यते ॥ विषयेऽपीति । अस्याऽनप्रत्ययस्य विपये इत्यर्थः ॥ इत्याचार्य० पञ्चमस्वाध्यायस्य तृतीयः पादः समाप्तः ॥ |
Page #646
--------------------------------------------------------------------------
________________
भीम
-
१९०अ०४० ॥अथ चतुर्थः पादः॥ *सत्सामीप्ये सदा ॥५।४।१ ॥ समीपमेव सामीप्यम् । सतो वर्तमानस्य सामीप्ये भूते भविष्यति चाथै वर्तमानाद्धातोः सद्वर्तमानवत् प्रत्य- १ या वा भवन्ति । सति '-(५-२-१९) इति सूत्रादारभ्यापादपरिसमाप्तर्विहिताः प्रत्यया भूतभविष्यतो; अतिदिश्यन्ते । कदा चैत्रागतोऽसि । अयमागच्छा- १९ ३ मि। आगच्छन्तमेव मां विद्धि । वावचनाद्यथाप्राप्तं च । अयमागमम् । एपोऽस्म्यागतः। कदा मैत्र गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विदि । पक्षे एष
गमिष्यामि गन्तास्मि । गमिष्यन्तमेव मां विद्धि । वत्करणस्य सादृश्यार्थत्वात येनैव प्रकृत्युपपदो पाच्यादिना विशेषेण वर्तमाने विहितास्तेनैव विशेषेण भूतभविप्यतोरापि भवन्ति । कदा भवान् सोमं प्रतवान् पविष्यते वा । एपोऽस्मि पवमानः । कदा भवानिष्टवान् यक्ष्यते वा । एषोऽसि यजमानः। कदा भवान् कन्यामलकृतवान् करिष्यते वा । एपोऽस्म्यलंकरिष्णुरिति । सामीप्य इति किम् । परुदगच्छत् । वर्षेण गमिष्पवि२॥ सूतवचाशंस्ये वा ॥५॥४॥२॥ अनागतस्य भियस्यार्थस्याशंसनं प्राप्तमिच्छा आशंसा । तद्विषय आवस्यः । तस्मिन्नर्थे वर्तमानाद्धातो तवचकारात्सद्वच प्रत्यया वा भवन्ति । आशंस्यस्य भविष्यत्त्वादयमतिदेशः । वाग्रहणाधथामाप्तं च । उपाध्यायश्चेदागमत एते तर्कमध्यगीष्महि । उपाध्यायश्चेदागतः एतैस्तकोऽधीतः । उपाध्यायश्चेदागच्छति एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यति एते तर्कमध्येष्यामहे । उपाध्यायश्चेदागन्ता एते तर्कमध्येतास्महे । सामान्यस्यातिदेशे विशेषस्थानतिदेशाव यस्तनीपरोक्षे न भवतः । आशंस्य इति किम् । उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः॥२॥ क्षिप्राशंसायोभविष्यन्तीसप्तम्यौ ॥ ५॥ ४ ॥३॥ क्षिप्रार्थ आशंसार्थे चोपपदे आशंस्येऽर्थे वर्तमानाद्धातोर्यथासंख्यं भविष्यन्तीसप्तम्यौ विभक्ती भवतः । भूतवचेत्यस्यापवादः । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यात आगन्ता क्षिप्रमाशु त्वरितमरं शीघ्रमेते सिद्धान्तमध्येष्यामहे । तिमार्थे नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथा स्यादित्येवमर्थम् । सत्सामीप्ये ॥-अतिदिश्यन्त इति । अतिक्रम्य निज काल दिश्यन्त इत्यर्थ । ननु सत्सामीप्पे सति वेत्येनावदेव क्रियतां वर्तमाने ये प्रत्ययास्ते सत्सामीप्ये वा भवन्तीति सूत्रार्थे साध्यसिद्धिर्भविष्यति किं यत्करणेनेत्माइ-वत्करणस्येति ।-उपाध्यादिनेति । आदिशयात् कविशेषेणापि ॥ पवमान' यजमान इत्या प्रकृतिविशेषः । अलकरिष्णुरित्या तु उपपदविशेषः शीलायुपाधिविशेषश्च ॥-भूतवश्व -II आगमविस्पा अध्यगीप्महीत्यत्र पाउनेनैव भूतप्रत्यय उभयग्नाप्याशस्यस्य विद्यमानत्वात् ॥-विशेषस्यानातदेशादिति । एतच्च म्याण्यानतो विशेषप्रतिपत्तिरिति न्यायात् ॥-क्षिप्राशंसा-॥-भूतवञ्चेत्यस्यापवाद इति । अथ क्षिप्रार्थे आशसाथै च उपपदे आशस्य एवार्थ पर्वमानादातोभविष्यन्तीसप्तम्यौ विधीयते तत्राशस्यस्य भविष्याचात् भविष्यन्ती सिदैव विधिनिमन्त्रणा-' इति सप्तम्यपि प्रार्थनारू परषात् किमर्थमिदमुच्यते इत्याद-भूतववेत्यादि ।-क्षिप्रार्थे न इतीति। ननु क्षिप्रार्थे न इति भावसार्थे सप्तमी इति च पृथक्स्त्राय क्रियता किं क्षिप्राथें भविष्यन्तीविधानेन । एवमपि कृते भविष्यन्ती सेरस्पति । तथाहि-भूतवयेत्पनेन सामाम्पभणनात क्षिप्रार्थेऽक्षिप्रार्थे चोपपदे भूतपसाप प्राप्ताना प्रत्ययानां क्षिप्रार्थे मेयनेन निषेधे कृते पारियोष्यास्वपमेव भषिष्यन्ती भविष्यति किं तमहणेनेस्याह-श्वस्तनीविषयेऽपोति।
Vod
e
1७४||
Page #647
--------------------------------------------------------------------------
________________
13APG
उपाध्यायक्षेतवः शीघ्रमागमिष्यति एते श्वः लिममध्येष्यामहे । आशंसाथै खल्वपि । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आगन्ता आशंसेऽवकल्पये संभावये यतोऽधीयीय । ट्रयारुपपदयोः सप्तम्येव भवति शब्दतः परत्वात् । आशंसे लिममधीयीय ॥३॥ "संभावने सिद्धवत् ॥ ५॥४॥४॥ देतो शक्तिशाटानं संभावनम । तस्मिन्विपयेऽसिद्धेऽपि वस्तुनि सिद्धवत्सत्यया भवन्ति । समये चेत्ययत्नोऽभूत उदभवन विभूतयः । इषे चेन्माधवोऽवीत | समपत्सत शालयः ॥ जातश्चायं मुखेन्दुश्चेत् भृकुटिमणयी पुनः । ॐगतं च वसुदेवस्य कुलं नामावशेषताम् ॥४॥ नानद्यतनः प्रबन्धासत्योः ॥५॥४॥५॥ प्रबन्धः सातत्यम् आसत्तिः मामीप्यम् । तच कालतः । सजातीयेन कालेनाव्यवहितकालतेति यावत् । धात्वर्थस्य प्रवन्धे आसत्तौ च गम्यमानायां धातोरनद्यतनविहितः प्रत्ययो न भवति । भूतानंद्यतने हस्तनी भविष्यदनद्यतने च श्वस्तनी विहिता तयोः प्रतिषेधः । यावज्जीवं भृशमन्नमदात । यावजीवं भशमनं दत्तवान् । यावज्जीव भृशमन्नं दास्यति । यावज्जीवं युक्तोऽध्यापिपत् । यावज्जीवं युक्तोऽध्यापयिष्यति । आसत्तो खल्लपि । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट, प्रवृत्तः। येयं पौर्णमास्यागामिनी अस्यां जिनमहः प्रवर्तिष्यते। द्वौ प्रतिपेधौ भ्यथामाप्तस्याभ्यनुज्ञानाय । केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां पतिपेधमिच्छन्ति ॥५॥ एष्यत्यवधी देशस्यागभागे ॥५॥४॥६॥ देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वागभागे य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो न भवति । अभवन्धार्थमनासत्त्यर्थं च वचनम् । यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात् श्वस्तन्या एव निषेधः । योऽयमध्वा गन्तव्य आ शत्रुजयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोश्यामहे । द्विः सक्तून्पास्यामः । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात् तस्य भप्सति हि भविष्यम्तीग्रहणे यथा प्राप्तस्य भविष्यत्प्रत्ययस्य प्रत्युजीवनं भवति । भविष्यत्प्रत्ययश्च भविष्यदऽयतने भविष्यन्ती भविष्यदनयतने तु शस्तनी प्राप्नुयात् । इदानीं पुनर्भविष्यत्ययतनेऽनघतने च क्षिप्रार्थे उपपदे भविष्यन्त्येव न तु श्वस्तनी ॥ योरुपपद्योरिति । क्षिप्राशसार्थयोर्युगपत्प्रयोगे क्षिप्रार्थोपपदनिवन्धना भविष्यन्ती आशसार्थनियन्धना सप्तमी वा भवतीत्याह-शव्दत परत्वादिति ॥-संभावने-॥-जातश्चायं-गतं चेति । अजनि जायते स्म अगमत् गच्छति स्मेति वाक्य कार्य न तु गमिष्यति जानियत इति तत्राप्यस्य सूत्रस्प प्रवर्तनात् ॥-नानद्यतन:-॥ न अद्यतनोऽनद्यतन इति कार्य न तु न विद्यते अद्यतनो यत्रेति। यतो यहुप्रीहेापकत्वात् परोक्षाया अपि निषेध स्यात् तत्राप्यचतनो नास्तीति कृत्वा । नञ्तत्पुरुषे तु सामान्ये कृते विशेपो नान्तर्भवति सामान्यमध्ये विशेषाऽयोगात् ॥-तयोः प्रतिषेध इति । सामान्यातिदेशे विशेषानतिदेश इति न्यायाल्सामान्यानयतनस्यैव प्रतिषेधो न विशेपानद्यतनस्य । तेन परोक्षाया न प्रतिषेधः।यापजीवमिति । यावन्त काल जीव्यते भावे ' यावतो दिन्दजीवः' यावच्छब्दात् कालाध्वनो:- कालाध्व-' इति वा द्वितीया यावजीवंशब्दातु प्रथमासिः । यावत्रीवं यावद्वर्त्तते ताबद्ददातीत्यर्थ. ॥ यथाप्राप्तस्याभ्यनुमानायेति । द्वौ नौ प्रकृतार्थ गमयत इति न्यायात् । ननु तद्यतनः प्रबन्धासत्योरिति विधिसूत्रं कर्तव्यं विधिप्रतिषेधसंभवे हि विधेरेव ज्यायस्त्वात् ॥ एवमपि ते अद्यतनी भविष्यन्ती सेत्स्यत । नैवम् । अद्यभवोऽद्यतनः। अनया व्युत्पत्या वर्तमानापि स्यात् ॥-प्रतिषेधमिच्छन्तीति । स्वमते तु सामान्यातिदेशे विशेषस्यानतिदेशात् परोक्षादीनां न निषेधः । एव च भूतानघतने अद्यतनीकप्रत्यययोविधिभविष्यदनयतने च भविष्यन्त्या एव ।-एण्यत्यव-॥ मत्र सूत्रे देशः प्रदेशमात्र तेनाऽध्वनोऽपि देशता 'कालाध्वभाव -' इत्यत्र तु देशो
Page #648
--------------------------------------------------------------------------
________________
श्रीपश०
॥७५11
यदारमधै तत्रौदन भोक्ष्यामहे । एष्यतीति किम् । योऽयमध्यातिक्रान्त आ शत्रुनयात् तस्य यदार वरभ्यास्तत्र युक्ता द्विरध्यमहि, द्विः सक्तूनपिधाम । अवघाविति ।
१०अ०तृ किम् । योऽयमचा नि वधिका गमव्यसाम्य यदार वलण्यात रोदने भोक्तास्महे, दिः रामनन् णनास्पः । अर्वाग्भाग इति किम् । याऽपमध्या गाव्य आ शत्रुनयात् तम्य नस्प' घरभ्यासात्र द्विरोदनं भोक्तास्महे, दि मक्तून् पात स्मः ॥ ६॥ कालस्यानहोरात्राणाम् ॥५।४।७॥ कालस्य योऽभविताचि युपपदे कालवागि मागे य एष्यन्नर्थस्तत्र वर्तम नादातोनयतनगिहिना प्रत्ययो न भवति अनहोगाणां न चेत् मोज गभागोहोराबागां संवन्धी भगी। योऽयमागामी मंवत्सरस्तस्य यदयाम् भाग्रायण्यास्ता जिनपूर्णा करिष्यामोऽतिथिभ्यो दानं दास्पामहे । एप्पतीत्येव । योऽयं संघसरोऽनीतस्तत्र पत्वामानाय ग्यानत्र युका द्विरमहि । अगापित । योऽयमागामी निरव धैका कालातत्र यदवरमाप्रहायण्यास्तर युक्ता अध्येतास्महे । अग्भिाग इत्यत्र । परस्मिन् विपापा पक्ष्यते । - मनोराबागागिी किन । योऽयं मास अगामी तस्य गाजरः पञ्चदशरानः तत्र युक्ता द्विरध्येत स्महे । योऽयं त्रिंशद्र व आगामी तस्य योऽवरोऽमिासः तत्र हिगेदन भोक्तार है । योय त्रिशदात्र अग.मी तस्य योजा पदरातत्र द्विः सक्तून् पातास्म इति त्रिविधेऽप्यहोरावसंबन्ध पा भूत् । यंगविभाग उतरार्थः । वहावनं कालस्पेनि सामानाधिकरण्यभ्रमारामार्थम् ॥ ७॥ परे वा ॥ ५॥ ४ ॥ ८ ॥ कारस्य योऽवपिस्तद्राचिन्युपपदे कालस्यैव परस्सिन भागेऽनहोरात्रयन्विति य एष्पन्नस्तत्र वर्तमानात् धातोरनयतनविहितः प्रत्ययो वा न भवति। आगामिनः संपत्तरस्पानावण्याः परस्तात् दिः सूत्रमअपेष्यामहे अपेतास्महे वा। पवधासत्तितिक्षायामाप पात्यात अयपेत्र विकल्प. । अगामिनः मंबसरम्याग्रहायण्याः परसादविच्छिन्नं सूत्रमधेष्यामहे । अध्येतास्मह वा । कालस्ये येत्र । आ शत्रुनयागाव्यास्त्रमाने बलभ्यः परस्तात् द्विरोदनं भोक्तास्महे । प्राधासत्त्योस्तु नित्यं भविष्यन्ती । मा शत्रुञ्जयाद्गन्तोऽस्मिन्नध्वनि बलभ्याः परस्साहविच्छिन्नं सूपमध्यामहे । पर इति मि । अग्भिाग पूर्वेण नित्यं प्रतिषेधः एप्पनी त्यो । अनी यसरे परसदाग्रहायण्या मू युक्ता अयमहि । अधाविया । योऽयमाग.मी निखधिकः कालस्तस्य यत्परमानहाय-यास्तत्र द्विरध्येतास्महे । अनहे रात्रागामित्या । योऽ िविशदात्र आगामी तसा यः परः पञ्चाशरात्र-तत्र युक्ता अध्येतास्महे ॥ ८ ॥ सप्तम्गर्थे क्रियातिपत्ती
राष्ट्रगद । अत एव ता दशे सत्यापे अध्यग्रणम् ॥-कालस्यान-11-आमहायण्या इति ॥ अम हायनस्य गाववतुभरण-'इति समास 'पूर्वपदस्था'-इति त्वम् । तत स्वार्थ अण १० डी. ॥-अनहोरात्रागामिनि किभिात । वादाव्या रात्रशद वा प्रयुज्यते तबाहोरात्रयम् ॥ - शरान इति । अत्र कालसमधी तादाम्येनाऽहोरात्रोऽर्वागभाग ॥-योऽवरोध
मास इति। अत्र कालोऽहोराग्रहास्तम्प संवन्धी अपयवावपावभावनाऽचांगभाग -पञ्चदशरात्र इति । अत्र कालोऽर्भागभागधाहोरावरूपः॥-सामान धिकरण्यभ्रमनिरासार्थमिति । कारस्य किभूतस्याऽनहोरावस्पेत्येव सामानाधिकरय निविते । कालस.मानाधिकरग्यहि व्यावृत्तिमधमादाहरणेऽपि सूत्रगुतो श्वरानी निषेध स्पॉन् । अत्रापि कालस्थानहोरानरूपत्वात् । क्वे.धकर प्य निमकारेऽपि कालसपन्धे ग्यात्तिर्भवति ॥-परे वा ॥-अयमेव विकल्प इति । न तु नानयतन-ति नित्य निषेधः ॥-नित्यं भवि-यन्तीति । 'नानयतन'-इति श्वस्तम्या निषेधात् ॥७॥
wwwwcom
Page #649
--------------------------------------------------------------------------
________________
camereeMerceredaareeniend
क्रियातिपत्तिः॥५।४।९॥ सप्तम्या अर्थो निमित्तं हेतुफलकथनादिका सामग्री । कुतचिद्वैगुण्यात क्रियाया अतिपतनमनभिनिवृत्तिः क्रियातिपत्तिः । तस्यां || सत्यामष्यत्यर्थे वर्तमानाद्धातोः सप्तम्यर्थे क्रियातिपत्तिविभक्तिर्भवति । दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् । यदि कमलकमाहास्य॑न्न शकर्ट पयोभविष्यत् । [१] अत्र दक्षिणगपनं कमलकाहानं च हेतुरपर्याभवनं फलम् तयोः कुतश्चित्ममाणाद्भविष्यन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुङ्क्ते । एवमभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत् । स यदि गुरूनुपातिष्यत शास्त्रान्तमगमिष्यत् ॥ ९॥ भूते ॥५।४।१०॥ भूतेऽर्थे वर्तमानाद्धातोः क्रियातिपत्तौ सत्याम् सप्तम्यर्थे क्रियातिपत्तिविभक्तिर्भवति । 'सप्तम्युनाप्योढेि-५-४-२१) इत्यारभ्य सप्तम्यर्थेऽनेन विधानम् । ततः पा 'बोतात पाक्'-(५-४-११) इति विकल्पो वक्ष्यते । दृष्टा मया भवतः पुत्रोऽन्नार्थी चक्रम्यमाणः अपरश्चातिथ्यर्थी यदि स तेन "दृष्टोऽभविष्यत् *उताभोक्ष्यत अध्यभोक्ष्यत न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् ॥१०॥ है, *वातात् प्राक् ॥५।४।११ ॥ सप्तम्यताप्योबाढे(५-४-२१) इत्यत्र यदतशब्दसंकीर्तनं ततः प्राक् सप्तमीनिमित्त क्रियातिपत्तौ सयां भूतेऽर्थे वर्तमानाद्धातोवों क्रियातिपत्तिर्भवति । कथं नाम संयतः सन्ननागादे तत्रभवान् आधायकृतम असेविष्यत धिग गर्हामहे । वावचनाद्यथामाप्तं च । कथं सेवेत धिंग गहोमह । उतात मागिनि किम् । कालो झ्यदभोक्ष्यत भवान् । भूत इत्येव । एष्यति नित्यमेव ॥ ११ ॥ क्षेपेऽपिजात्वोवर्तमाना ॥ ५।४ । १२ ॥ भूत इति निवृत्तम् ।। क्षेपो गहों तस्मिन्गम्यमानेऽपिजावोरुपपदयोर्धातावर्तमाना विभक्तिर्भवति । कालसामान्ये विधानात्कालविशेपे विहिता अपि प्रत्ययाः परसादनेन वाध्यन्ते । आप तत्रभवान् जन्तून हिनस्ति । जातु तत्रभवान् भूतानि हिनस्ति । अपि संयतः सन्ननागाढे तत्रभवानाधायकृतं मेवते धिग् गहामहे । इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्तिोंदाहियते ॥ १२ ॥ कथमि सप्तमी च वा ॥ ५।४।१३ । कथंशब्दे उपपदे क्षेपे गम्यमाने धातोः सर्वेषु कालेषु सप्तमी चकारादतेमाना च विभक्ती वा भवनः । वावचनाद्यधामाप्तं च । कथं नाम तत्रभवान् मांस भक्षयेत् । मांस भक्षयति । धिग् गोमहे अन्याय्यमेतत् । पक्षे अघभक्षत् । अभक्षयत् । भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् । भक्षयेत् । भक्षयति । अवभक्षत् । अभक्षयत् । भक्षयांचकार । भविष्यति तु क्रियातिपतने नित्यमेव क्रियातिपत्तिः । कथं नाम तत्रभवान्मांसमभक्षयिष्यत् । न तु वर्तमानासप्तमीभविष्यन्तीश्वस्तन्यः । क्षेप इत्येव । कथं नाम तत्रभवान्साधूनपूपुजत् । एवं यथामाप्ति वर्तमानादयो भवन्ति ॥ १३ ॥ किंवृत्ते सप्तमीभविष्यन्त्यौ ॥ ५॥ ४ ॥ १४ ॥ किंठत्ते उपपदे क्षेपे गम्यमाने धातोः सप्तमीभविष्यन्त्यौ भवतः । सर्वविभक्त्यपवादः । किं तत्रभवाननृतं ब्रूयात् । कि तत्रभवान् अनृतं ॥-भूते ॥-दृष्टोऽभविष्यदिति । अत्राश्रद्धाया गम्यमानत्वात् । जातुयद्यदा'-इति सप्तमीनिमित्तत्वम् ॥-उताभीक्ष्यतेति । सप्तम्युताप्योांडे ' इति सप्तम्मर्थः ॥-चोतात्मा-॥-आधायकृतमिति ।। अव्ययं प्रवृद्धादिमि.' इति स. ॥ असेविष्यतेति । कथमि सप्तमी च या' इति सप्तम्यर्थ ॥-योक्ष्यतेति । अन । सप्तमी यदि । इति सप्तम्यर्थता ततो भूते क्रियातिपत्तिा ॥-क्षेपेपिजा--भूत इति निवृत्तमिति । क्रियातिपत्तिसबद्धनात् भूतस्य
.
.
Page #650
--------------------------------------------------------------------------
________________
बारी नाम यस्यै सामानक पाव भाम् ।वि समशननुवालिया वन्यविरोधिक संभावधान,
Deeeeeees
भीम वक्ष्यति । को नाप कतरो नाम कतमो नाम यस्मै ताभवानवृतं ब्रूयार, अनृतं वक्ष्यति । अवापि सामीनिमित्तमस्तीति भूते कियातिपतने १०अ०१० ॥७३॥ वाहियातिपत्तिः। किताभवानगृतमवदयत् । पक्षे पात् वक्ष्यति च । भविष्यति तु नित्यम् । किं तत्रभवाननृतमवक्ष्यत् । क्षेप इत्येव । किं तत्रभवान्देवानपुपुज
दिसादि॥१४॥ अश्रद्धामन्यत्रापि ॥ ५॥४॥१५॥क्षेप इति नियम् । अश्रद्धा असंभावना। अपर्पोऽक्षमा । अन्यत्राकिंवृतेऽपिशब्दात किटते चोपपदेऽश्रदायर्पयोर्गन्यमानयोधोजोः सप्तमीभविष्यन्यौ भवतः । सर्वविभक्त्यपनादः । वचनभेदागथासंख्यं नास्ति । अश्रद्धायाम्, न श्रदधे न संभावयामि नावकल्पयामि ताभपात्रामाद गृलीयात, ग्रीष्यति । किंवचेऽपि न दवे न संभावयामि नावकल्पयामि किं तत्रभवानामादत्तमाददीत अदत्तमादास्यते । अमर्प, । न मर्पयामि न क्षमे धिग मिथ्या नेतदस्ति तत्रभवानामाद गृलीयात, अदवं गद्दीष्यति । किंटतेऽपि, न मर्पयामि न क्षमे घिग मिथ्या नैतदस्ति किं तनभवानदत्तं गृह्णीयात अदन ग्रहीष्यति । अत्रापि सप्तमीनिमिचमस्तीवि भूते क्रियातिपतने वा क्रियातिपचिर्भवति । न श्रदधे न मर्पयामि तत्रभवानदनमग्रहीष्यत । पक्षे गृहीयात् ग्रहीष्यति च । भविष्यति तु नित्यम् । न श्रदधेन मर्पयामि तत्रभवानदत्तमग्रहीष्यत् । अन्यत्रापीति किम् । यदार्थात्मकरणादाश्रद्धामर्पयोर्गम्यमानत्वात्
तदान नाणपपटेन धानोने योगस्तदा माभूत ॥१५॥ किंकिलास्त्यर्थयोभविष्यन्ती ॥५॥४॥१६॥ किंकिलेतिसमुदायशब्देऽस्त्यर्थं च शब्द उपपदेऽश्रद्धामर्पयोर्गम्यमानयोधोतोभविष्यन्ती भाति । - सप्तम्यपवादः । वचनभेदादश्रद्धामपे इति यथासंख्यं नास्ति ।न श्रदधे न मर्पयामि किंकिल नाम तत्रभवान्परदारानपकरिष्यते । 'गन्धना'-(२-३-७६)दिसूत्रेण सादरो आत्मनेपदम् । अस्त्या अस्तिभवविविधतयः। न श्रद्दधे न मर्पयामि अस्ति नाम भवति नाम विद्यते नाम तभवान्परदारानुपकरिष्यते । अत्र सप्तमीनिमित्र नास्तीति क्रियातिपतने क्रियातिपचिर्ने भवति ॥१६॥ जातुयबदायदो सप्तमी ॥५४॥ २७॥ जातु यद यदा यदि इत्येतेषुपपदेष अदागर्पगोर्गम्यमानयोर्धातोः सप्तमी भवति । भविष्यन्त्यपरादः। न श्रदधे न क्षमे जातु तत्रभवान्सुरां पिवेत् । यतत्रभवान् सुरां पिवेत् । यदातत्रभवान् रासंपिवेत । यदि तनवान् सर पिवेत । अत्र सशमीनिमिचमस्तीति भूते क्रियाविपतने वा क्रियातिपतिः । न श्राधे न क्षमे जात तत्रभवान् सरामपास्यता
पक्षे पिवेत् । भविष्याते तु नित्यम् । जातु तत्रभवान्सुरामपास्यत् ॥१७॥ क्षेपे च यवयने ।। ५।४।१८॥ यच्चयत्रशब्दयोरुपपदयोः क्षेपेऽश्रद्धामर्पयो26-अभयाम- अमापोधि अपिजनसमुचितेन किन त्यात अपरागाभ्यो सहाण सो यथासणं न, राष्ट्रक्षनियात्-शति सुगेऽपत्याधिकारे सात रापपीति कर्चगे अपत्यपदणार । अनाया अपिशासगुधिरोनाधिोगाऽपस्पेन सिदवादपत्यमाहा प्यधं पार ॥-अन्यापीति किमिति । पूर्वसू गात् किनानुवृत्यभागार कियोक्जेि ११
गविगति भिमन्यमापीयोनेलासका सानफेनापीति । यथा कि किसो च विभकी स्वो न तथाऽबदामर्पयोर्यम्पमानयो कितु पदैः प्रयुज्यमानयो-18 खे । परापास्मिन सोशातम्प गोचरण या 'शेपे भविष्यत्ययवो 'इल्पा गाभयं यपि स गुजीत विश यदि सोऽधीगीत अपाऽशवाप्यस्तीति कथयिष्यति ॥ -किकिला-11-सप्तम्यपवाद इति ।। जमदाग इति प्राशायाः । किलान्द प्रसिदियोतने पायाकारे समर्पयोजने कोमामागे । एकिकिलशयोऽपि ॥-जायद्यदा--भविष्यन्त्यपवाद् इति ।
मानगोधरा (२-२-७६ ) विनेशानिमियातिपनने शियातिपनियन क्षमे जावुत्तत्रभवान् रानि अपने न
||७६॥
COM
Page #651
--------------------------------------------------------------------------
________________
श गम्यमानयोर्धातोः सप्तपी भवति । अश्रद्धामर्पयोर्भविष्यन्त्याः क्षेपे तु सर्वविभक्तीनामपवादः। धिग् गर्हामहे यच तत्रभवानस्मानाक्रोशेत । यत्र तत्रभवानस्मानाक्रोशेत । न श्रद्दधे न क्षमे यच तत्रभवान् परिवादं कथयेत् । यत्र तत्रभवान् परिवादं कथयेत् । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपचिभर्वति । धिग् गर्हामहे न श्रदधे न क्षमे यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत् । पक्षे आक्रोशेत् । भविष्यति तु नित्यम् । धिम् गर्हामहे न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवान् परिवादमकथयिष्यत् ॥ १८॥ चित्रे ॥५।४ । १९॥ चित्रमाश्चर्यम् । तस्मिन्गम्यमाने यच्चयत्रयोरुपपदयोर्धातोः सप्तमी भवति । सर्वविभक्त्यपवादः । चित्रमाश्चर्यमद्भतं विस्मयनीयम् यच तत्रभवानकल्प्य सेवेत । यत्र तत्रभवानकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति । चिनं यच यत्र वा तत्रभवानकल्प्यमसेविष्यत । पक्षे सेवेत । भविष्यति तु नित्यम् । चित्रं यत्र यत्र वा तत्रभवानकल्प्यमसेविष्यत ॥ १९ ॥
शेपे भविष्यत्ययदौ ॥५।४।२० ॥ शेषे यचयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्यमाने धातोभविष्यन्ती विभक्तिर्भवति अयदौ यदिशब्दश्चेन्न प्रयुज्यते । सर्वविभक्त्यपवादः । चित्रमाश्चर्यमन्धो नाम पतमारोक्ष्यति । वधिरो नाम व्याकरणं श्रोष्यति । मृको नाम धर्म कथयिष्यति । अत्र सप्तमीनिमित्वं नास्तीति न क्रियातिपत्तिः । शेष इति किम् । यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् । आश्चर्य यदि स भुञ्जीत । चित्रं यदि सोऽधीयीत। अत्र अश्रद्धाप्यस्तीति
जातययदायदौ सप्तमी' (५-४-१७ ) इत्यनेन सप्तमी ॥ २०॥ सप्तम्युताप्योबोढे ॥५।४ । २१॥ बाढेऽर्थे वर्तमानयोरुताप्योरुपपदयोधातोः।। सप्तमी भवति । सर्वविभक्त्यपवादः । उत कुर्यात् । अपि कुर्यात् । बाढं करिष्यतीसर्थः । वाढ इति किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः | पिधानं च यथाक्रमं गम्यते । वोतात्यागिति निवृत्तम् । इतः प्रभृति सप्तमीनिमित्ते सति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः। उताकरिष्यत् । अप्यकरिष्यत् ॥ २१ ॥ संभावनेऽलमर्थे तदानुक्तौ ॥५॥४॥ २२ ॥ अलमोऽर्थः सामर्थ्य तद्विपये संभावने श्रद्धाने गम्यमाने तदर्थस्यालमर्थार्थस्य शब्दस्थानुक्ताचप्रयोगे धातोः सप्तमी भवति । सर्वविभक्यपवादः । शक्यसंभावने, अपि मासमुपवसेत् । अपि पुण्डरीकाध्ययनमहाधीयीत । अपि स्कन्दकोद्देशं यामेनाधीयीत । अशक्यसंभावने, आपि शिरसा पर्वतं भिन्यात् । अपि खारीपाकं भुजीत । अपि समुद्रं दोभ्यो तरेत् । अलमर्थ इति किम् । निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति । तदर्थाचुक्ताविति किम् । वसति चेत् सुराष्ट्रेपु वन्दिष्यतेऽलमुज्जयन्तं, शक्तश्चैत्रो धर्म करिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च | क्रियातिपतने नित्यं कियातिपत्तिर्भवति। आप पर्वत शिरसाऽभेत्स्यत् । तथा काकिन्या हेतोरपि मातुः स्तनं छिन्यात इत्यत्र 'क्षेपेऽपिजात्वोवतमाना'
( ५-४-१२ ) इति वर्तमानां बाधित्वा चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्दादित्यत्र तु 'शेषे भविष्यन्त्ययदौ (५-४-२० ) इति भविष्यन्तीं च १४. अश्रद्धाम । इति प्राप्ताया -1-चित्रे॥-सर्वविभक्त्यवाद इति । कालस्याऽनिर्देशात् विष्वपि कालेष्वस्त्र प्रवर्त्तनात् ॥-शेषे भविष्य-1-पूर्वेण सप्तम्येवेति । RRI'चिने 'इत्यनेन -अश्रद्धाप्यस्तीति । न केवल यदिशब्दयोगः ॥-सहायुताप्यो-॥-बाढ करिष्यतीति । एवमन्या अपि विभक्कयो द्रष्टव्याः । सन्निहितत्वाच भविष्यन्त्येव दर्शिता
eeeeer
Page #652
--------------------------------------------------------------------------
________________
श्रीहेमश० ॥ ७७॥
प०अ०४०
पाधित्वा परत्वादनेन सप्तम्येव भवति ॥ २२ ॥ *अयदि अहाधाती नवा ॥५। ४ । २३ ॥ श्रद्धा संभावना वदर्थे धातावुपपदेऽलमर्थविषये । संभावने गम्यमाने धातोः सप्तमी वा भवति अयदि यच्छन्दश्चेन प्रयुज्यते । पूर्वेण नित्यं प्राप्ते विकल्पः । श्रद्दधे संभावयामि अवकल्पयामि भुनीत भवान् । पक्षे यथाप्राप्तम् । भोक्ष्यते भवान् । अभुक्त भवान् । अभुङ्क्त भवान् । अयदीति किम् । संभावयामि यद्गुञ्जीत भवान् । श्रद्धाधाताविति किम् । अपि शिरसा पर्वतं भिन्द्यात् । उभयत्र पूर्वेण नित्यं सप्तमी । अत्रापि सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपतिः।। संभावयामि नामोक्ष्यत भवान् ॥ २३ ॥ सतीच्छार्थात् ॥ ५॥ ४ ॥ २४ ॥ सति वर्तमानेऽर्थे वर्तमानादिच्छार्थाद्धातोः सप्तमी वा भवाति । पक्षे तु वर्तमानैव । इच्छेन । इच्छति । उश्यात् । वष्टि । कामयेत । कामयते । वाञ्छेत । वाञ्छति । 'क्षेपेऽपिजात्वोर्वर्तमाना' (५-४-१२ ) इत्यादावपि परत्वादयमेव विकल्पः । अपि संयतः सन्नकलप्यं सेवितुमिच्छेत् । अपि संयतः सन्नकल्प्यं सेवितुमिच्छति धिग् गर्दामहे । भूतभविष्यतोरभावात् सत्यपि सप्तमीनिमित्ते सत्यपि च क्रियातिपतने क्रि. यातिपत्तिर्न भवति ॥२४॥ वस्यति हेतुफले ।।५।४।२५॥ हेतुः कारणं, फलं कार्यम् । हेतुभूते फलभूते च वय॑सर्थे वर्तमानाद्धातोः सप्तमी वा भवति । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । अत्र गुरूपासनं हेतुः शास्त्रान्तगमनं फलम् । वय॑तीति किम् । दक्षिणेन याति न शकट पर्याभवति । केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवादं सप्तमी मन्यन्ते । दक्षिणेन धायान्न शकटं पर्याभवेत् । दक्षिणेन चेयास्यति न शकटं पर्याभावष्यति । दक्षिणेन चैधाति न शकटं पर्याभवति । दक्षिणेन चेदयासीन शकटं पर्याभूत् । अत्रापि सप्तमीनिमित्तमस्तीति भविष्यति क्रियातिपतने क्रियातिपत्तिः । दक्षिणेन चेदयास्यन्न शकट पर्याभविष्यत् । कथममङ्ख्यद्वसुधा तोये च्युतशैलेन्द्रवन्धना । नारायण इव श्रीमान्यदि त्वं नाधरिष्यथा इति । वय॑त्येवायं प्रयोगः केचित्त भूत इच्छन्ति । हनिष्यतीति पलायिष्यते वर्षिष्यतीति धाविष्यतीत्यत्र तु हेतुफलभावस्य-इतिशब्देनैव द्योतितत्वात् सप्तमी न भवति ॥२५॥ कामोक्तावकचिति ॥ ५।४।२६ वेति निवृत्तम् । काम इच्छा तस्योक्तिः प्रवेदनं तस्यां गम्यमानायां धातोः सप्तमी भवति 'अकचिति' न चेत् कच्चिच्छब्दः प्रयुज्यते । सर्वविभक्त्यपवादः । कामो मे मुजीत भवान् । इच्छा मे अभिप्रायो मे श्रद्धा मे अभिलाषो मे अधीयीत भवान् । अकचितीति किम् । कचिज्जीवति में माता । अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्य क्रियातिपत्तिः । कामो मेऽभोक्ष्यत भवान् ॥ २६ ॥ इच्छार्थे सप्तमीपञ्चम्यौ ॥५।४।२७॥ इच्छार्थे धातायुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमीपञ्चम्यौ भवतः । सर्वविभक्सपवादौ । इच्छामि भुञ्जीत भवान् । इच्छामि भुक्तां -अयदि श्रद्धा-॥-यच्छब्दश्चेन्न प्रयुज्यते इति । क्रियाविशेषणवे घेद् यच्छब्दो न प्रयुज्यते । हेत्वयं तु भवत्येव ॥-पूर्वण नित्य प्राप्ते इति । 'सभावनेऽलम-इत्यनेन ।घस्यति हेतुफले। केचित्तु भूते इति । भूने हेतुफले सप्तमीमिच्छन्ति इत्यर्थः।-हनिष्यतीति पलायिष्यते इति । बहुलाधिकारादेतहेतुमद्भावे शत्रानशो न भवत इति ॥-इतिशब्देनैव घोतितत्वादिति । सप्तम्या हि हेतुफलभाव एत घोरयते स च इतिशब्देनैव चोतित ॥-कामोक्ता -॥-वेति निवृत्तमिति । कामप्रवेदने विभचयन्तरप्रयोगादर्शनात् ॥-च्छाथै सप्तमी-॥
wereemenere
॥ ७७॥
Page #653
--------------------------------------------------------------------------
________________
भान् । कामये प्रार्थये अभिलपामि वश्मि अबीयत भवान् । अपीता भवान् । कामोक्तावित्येव । इच्छया इच्छतः कामयमानः कामयमानस्य भुङ्क्ते । नात्र प्रयोक्तुः कायोक्तिः । अत्र सांप सप्तमीनिमित्त इच्छार्थ उपपदे कामोक्तो क्रियातिपतनस्य अपामनासंभवाद कियातिपत्तिन भवति । केचित् 'सप्तम्यताप्यो दे' (५-४-२१) इत्यत आरभ्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति न विभात्यन्तरमहितायास्ता क्रियातिपतने क्रियातिपत्तिभवति इति मन्यन्ते ॥२७॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नमार्थने ॥५।४ । २८ ॥ विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ भवतः । सर्वपत्यपापवादा। विधिरसाप्त नियोगः। क्रियायां प्रेरणेति यावत् । अज्ञातज्ञापनमित्येके। कटं कुर्यात्, करोतु भवान् । माणिनो न हिंस्यात्, न हिनस्तु भवान् । मेरणायामेव यस्या मत्याख्याने प्रत्यवायस्तन्निपन्त्रणम् , इच्छ।मन्तरेणापि नियोगतः कर्तव्यमिति यावत् । द्विसंध्यमावश्यकं कुर्यात्, करोतु भवान् । सामायिकमधीयीत, अधीतां भवान् । यत्र प्रेरणायामेव प्रसाख्याने कामचारस्तदामन्त्रणम् । इहासीत, आस्तां भवान् । इह शयीत, शेता भवान् । याद रोचते । प्रेरणैव सत्कारपूर्विकाधीष्टम् अध्येपणम् । तत्तज्ञानं नः प्रसीदेयुः, प्रपीदन्तु गुरुपादाः । व्रतं रक्षेद रक्षतु भवान् | संप्रश्नः संप्रगरणा । किन्नु खलु भो व्याकरणमधीयीय अध्ययं उत सिद्धान्तमधीयीय अध्ययै। मार्थन यात्रा । प्रार्थना मे व्याकरणमधीयीय अध्ययै । तमधीयीय अध्ययै ॥ २८ ॥ पानुज्ञावसरे कृत्यपञ्चम्यौ ॥ ५।४। २९ ॥ भैपादिविशिष्टे कर्नादावर्थे धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्तिर्भवति । पत्कारपूर्विका प्रेरणा प्रैपः । अनुज्ञा कामचारानुमतिः । अतिसर्ग इति । यावत् । अवसर प्राप्तकालता । निमित्तभूतकालोपनतिः । भवता खलु कटः कार्यः कर्तव्यः करणायः कृत्यः । भवान् कटं करोतु । भवान् हि पितोऽनुशातः । भवतोऽवसरः कटकरणे । यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या वाध्येरनिति पुनर्विधीयन्ते । अनुज्ञायां केचित्मप्तम्मेवेत्याहुः । अतिसृष्टो भवान् ग्रामं गच्छेत् ॥ २९ ॥ *सप्तमी चोर्ध्वमहर्तिके॥५।४ । ३०॥ अचं मुहुर्तादुपरि मुहूर्तस्य भवोऽर्थ अवमौहर्तिकः । तस्मिवर्तमानाद्धातोः भैपादिपु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च भवन्ति । ऊर्व मुहूर्तात्कटं कुर्याद्भवान् । कार्यः कर्तव्यः करणीयः कृत्यः कटी भवता । कटं | करोतु भवान् । भवान् हि पितोऽनुज्ञातो भवतोऽसरः कटकरणे ॥ ३० ॥ स्मे पश्चमी ॥५।४ । ३१ ॥ स्मशब्द उपपदे #पादिषु गम्यमानेषु ऊर्वमोहर्तिके-असामध्येनासंभवादिति । कामप्रवदनस्य क्रियातिपतनस्य च परस्पर विरुवस्वारसंपन्धाभावेनेत्यर्थः ॥-विधिनिमन्त्रणा-|| नन्वत्र निमन्त्रणादीन किमर्थमुपादान यतो विधिः क्रियाया प्रेरणेति यावदित्युक्तं तत. सा प्रेरणा चिलिमन्यणरूपा कचिदामन्त्रणरूपेति यथा प्रयोक्तृव्यापार इत्यत्र व्यापारः प्रेषणाभ्येषणादिरूप इति विधिग्रहणेनैव सिद्धम् । उच्यते । यपपि वृत्तो ब्यारयानेनापि सिध्यति तथापि सूये एपामुपादानं सुसावसेप भवतीति ।-तत्त्वज्ञानमित्यादि । तापमान कर्मतापमं नोऽस्मभ्य प्रसादपूर्वक दयु प्रसीदेयु. गुरुपादा' । अथवा तत्वज्ञानरूपक्रियाविशेषणादम् नोऽस्साक प्रसीदेयु ॥-पानुभावसरे-॥-कामचारानुमातरिति । केनचित्पुसा कश्चित्पृष्टो अदुताह कट करोमि ततस्तेन कटमयं करोतु मा वेति मनसि कृत्वा एवमुच्यते कुरु इति । तत स्वेच्छामरकस्य कदाचिदवमुच्यतेऽवश्य कुरु ततो नियोग' । प्रच्छकस्मैवविधानुज्ञाज्य स्त्रे न गृह्यते ॥-सप्तमी चोच-॥-ऊमौहतिक इति | फालादन्यत्र 'पीकालेभ्यः' इति न सिध्यति इत्यध्यात्मादिभ्य इकण ॥-स्मे पञ्चमी ॥ स्मशब्दः स्पष्टार्थः
hamaraanawarananivarmer
Recxc
Page #654
--------------------------------------------------------------------------
________________
०अ०४०
श्रीशिर्थे वर्तमानादातोः पञ्चपी भवति । कृत्यानां सप्तम्याश्चापवादः । ऊर्च मुहूर्ताद्भवान्कटं करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे 1 ॥ ७८ ॥ इति ॥ ३१ ॥ अधीष्टी ॥५।४।३२ ॥ अर्वमौहूर्तिक इति निवृत्तम् पृथग्योगात् । स्मे उपपदेऽधीष्टावध्येपणायां गम्यमानायां धातोः पञ्चमी भवति ।
* सप्तम्यपपादः । अङ्ग स्म विद्वन्नणुव्रतानि रक्ष, शिक्षा प्रतिपयस्व ॥ ३२ ॥ कालवलासमये तुम्वावसरे ॥५।४। ३३ ॥ कालवेलासमयशब्देपूपपदेष्ववसरे गम्यमाने धातोस्तुम्मत्ययो वा भवति । कालो भोक्तुम् । वेला भोक्तुम् । समयो भोक्तुम् । वावचनाद्यथाप्राप्तं च । कालो भोक्तव्यस्य । अर्व मुहूतात्कालो भोक्तुम्, अर्व मुहूर्तादोक्तुं स्म कालः, अङ्गमा राजन् भोक्तुं काल इत्येतेषु परत्वानुमेव । अवसर इति किम् । कालः पचति भूतानि । कालोऽत्र द्रव्यं न त्ववसरः ॥ ३३ ॥ सप्तमी यदि ॥५।४।३४॥ यदि यच्छब्दप्रयोगे सति कालादिपूपपदेषु धातोः सप्तमी भवति । तुमोऽपवादः । कालो यधीयीत भवान् । वेला यद्भुञ्जीत भवान् । समयो यच्छयीत भवान् । बहुलाधिकारात्कालो यदध्ययनस्य वेला योजनस्य समयो यच्छयनस्य इत्याद्यपि भवति ॥ ३४॥ शक्ताहे कृत्याश्च ॥५ । ४ । ३५॥ शक्तेऽहे च कतार गम्यमाने धातोः कृत्याः सप्तमी च भवति । भवता खुल भारो वाह्यः वोढव्यः वहनीयः उद्येत । भवान् भारं बहेत् । भवान् हि शवतः । अहे, भवता खलु कन्या वाह्या वोढव्या वहनीया । भवान् खलु कन्यां बहेत् । भवता खल्लु छेदसूत्र वायम् वोढव्यम् बहनीयम् । भवान् खलु च्छेदसूत्रं वदेत् । भवानेतदहति । सप्तम्या बाधो मा भूदिति कृत्यग्रहणम् । बहुवचनमिहोत्तरत्र च अयथासंख्यनिवृत्त्यर्थम् ॥ ३५ ॥णिन्चा वश्यकाधमण्यें ॥ ५। ४ । ३६ ॥ अवश्यंभाव आवश्यकम् । ऋणेऽधयोऽधमर्णः तस्य भाव आधमर्ण्यम् । आवश्यके आधमण्ये च गम्यमाने कर्तरि वाच्ये धातोणिन् कृत्याश्च भवति । अवश्यं करोतीति कारी । हारी । यदा त्ववश्यमोऽपि प्रयोग उभाभ्यामपि द्योतनाव वदा मयूरव्यंसकादित्वात्समासः । अवश्यंकारी। अवश्यंहारी। अवश्यशब्दप्रयोगे तु अवश्यकारी । अकारान्तोऽपि धनव्य॥-अधीष्टौ ॥-पृथग्योगादिति ।रमेऽधीष्टौ च परमोत्यकरणात् ॥-सप्तम्यपवाद इति । अधीष्टावथै विधिनिमन्त्रण '-इति प्राप्ताया । अझशब्द प्रकाशे कोमलामन्नणे वा ॥-कालचेला-1-कालो भोक्तामिति ॥ 'प्रेपानुशा'-इति प्राप्तेऽय विकल्प इति भुज्यता भोकप्यस्य चेति वाक्ये तुमि पष्ट यकवचनस्य 'अव्ययस्य'इति लुप्॥-कालो भोक्तव्यस्येति । प्रैपादिसूत्रेण तव्य इति भुज्यतामिति वापयन् । विकल्पपक्षे प्रेपादीति प्रवर्तत इत्या सूो कालो भोजनस्येति चालितम् ॥-परत्वात्तुमेवेति । उर्ध्व मुहूर्तात् कालो भोक्तुमित्यादिप्रयोगाये। ननु तुम् विकल्पेन भवति तत्कय तुमेवेत्युक्तम् । उच्यते। विकल्पेन तुमेव भवति नाऽनडादयः। ' सक्षमी चोर्ध्व इति स्मे पजनी ' इति · अधीष्टो' इति च यथाक्रम प्रवर्तत एय॥-सप्तमी यदि ॥-इत्याद्यपि भवतीति । यच्छब्दप्रयोगेऽनेन सप्तमी विहृतेति अनट् न प्राप्नोति । बाहुलकात् तु सोऽपि भवतीत्यर्थ ।-शक्ता--गम्यमाने इति । न तु याच्य एवेत्यर्थः ॥ भवान् खल कन्यां वहेदिति । अनहें कर्तरि वाच्ये व्यक्तिव्याख्यानादनेन सप्तमी । अन्यथाऽहें करि ' हे गुच् ' इति परत्यास्तृजेव स्यात् भाव कर्मणोरस्य चरितार्थत्वात् ॥-यथासंख्यनिवृत्त्यर्थमिति । ननु समुचीयमानेन सह यथासस्पस्य 'राष्ट्रक्षनिष '-हत्यगापत्या गेन निरस्तापात् व्यर्थ बहुपचनम् । सत्यम् ॥ ज्ञापज्ञापिता विधयो ऽनित्या इति न्यायज्ञापनार्थम् ॥-णिन् चावश्यका-|| अवश्यं करोतीत्यादीनि वाक्यानि
७८
Page #655
--------------------------------------------------------------------------
________________
यमवश्यशब्दोऽस्ति । अवश्यं गेयो गाथको गीतस्य । अवश्यंभव्यश्चैत्रः । आधमण्ये, शतं दायी सहस्रं दायी। कारी में कटमसि । हारी मे भारमसि । गेयो गाथानाम् । णिना वाघो माभूदिति कृत्यविधानम् । कृत्त्वाच कर्तरि णिनो विधानात कृत्यानामपि कर्तर्येव विधानम् । भावकर्मणोस्तु सामान्येन विधानात् सिद्धा एव वाधकाभावात् ॥ ३६॥ अहे तुच् ॥५। ४ । ३७ ॥ अहें कतरि वाच्ये धातोस्तृच प्रत्ययो भवति । भवान कन्याया वोढा । भवान् खलु | च्छेदसूत्रस्य बोढा । सप्तम्या वाधा माभूदिखहें तृजिधानम् ॥ ३० ॥ *आशिष्याशीःपञ्चम्यौ ॥५॥४॥३८॥ आशासनमाशीः । आशीविशिष्टेऽर्थे धर्तमानाद्धातोराशी पञ्चम्यौ विभक्ती भवतः । जीयात् । जीयास्ताम् । जीयासुः । जयतात् । जयताम् । जयन्तु । आशिषीति किम् । चिरं जीवति मैत्रः । कश्चित्तु समर्थनायां पञ्चमीमिच्छति । परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना । कश्चिदाह समुद्रः शोपयितुमशक्यः । स आह समुद्रमपि शोपयाणि । पर्वतमप्युत्पाटयानि ॥ ३८॥ माङयद्यतनी॥५।४ । ३९ ॥ माङयुपपदे धातोरद्यतनी भवति । सर्वविभक्त्यपवादः । माकार्षीदधर्मम् । माहापीत् परस्वम् । कथं मा भवतु तस्य पापं मा भविष्यात इति । असाधुरेवायम् । केचिदादुरङितो माशब्दस्यायं प्रयोगः ॥ ३९ ॥ सस्मे ह्यस्तनी च ॥५॥४॥ ४० ॥ स्मशब्दसाइते माङयुपपदे धातोबस्तनी चकारादद्यतनी च भवति । *मा स्म करोत् । मा स्म कार्षीत् । मा चैत्र स्म हरः परद्रव्यम् । मा चैत्र स्म हापीः परद्रव्यम् ॥ ४० ॥ धातोः संबन्धे प्रत्ययाः॥५।४।४१॥ धातुशब्देन धात्वर्थ उच्यते । धात्वर्थानां संवन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्ययाः साधवो भवन्ति । विश्वदृश्वास्य पुत्रो भविता । कृतः कटः श्वो भविता। -भावि कृत्यमासीत् । विश्वदृश्वेति भूतकालः प्रत्ययो भवितेति भविष्यत्कालेन प्रत्ययेनाभिसंबध्यमानः साधुर्भवति । एवं कृतः कटः श्वो भवितेति । भावि कृत्यमासीदित्यत्र तु *भावीति भविष्यत्कालः प्रत्ययः आसीदिति भूतकालेन प्रत्ययेनाभिसंवध्यमानः साधुर्भवति । विशेषणं | गुणत्वाद्रिशेष्यकालमनुरुध्यते । तेन विपर्ययो न भवति । तथा त्याद्यन्तमपि यदापरं त्याद्यन्तं प्रति विशेषणत्वेनोपादीयते तदा तस्यापि समुदायवाक्यार्थापेक्षया | सामान्यविशेषभावेन उदाहारिपत अवश्यभावे तु गम्यमाने नित्यमेव णिन् कृत्याश्च । वाक्य त्ववश्य विधायीत्यादि धात्वन्तरेण कार्यम् ॥-कतर्येव विधानमिति । ये पूर्व ' भव्यगेय '-इत्यादिषु कर्तरि विहितास्त एवेह ज्ञायन्ते इत्पर्य । यद्वा भावकर्मणोरपि ये विहितास्तेऽव कर्तरि भवन्तीत्यर्थ ॥-वाधकाभावादिति । कत्र्तयेव णिना बाध्यन्ते न भावकर्मणोः ॥-अहे तृच ॥सप्तम्या वाधा माभूदिति । 'शक्ताई'-इति विहिताया । सप्तम्येत्युपलक्षणं कर्तृविहितैः कृत्यैरपि बाधा माभूदिति तृविधानम् ॥-आशिप्याशी:-॥-चिरं जीवतीति । चिर इत्यकारान्तो वा| 'कालाध्य ' इति कर्म ॥-माङयद्यतनी ॥-केचिदिति । स्वमतेऽप्यडिन्माशब्दप्रयोगोऽस्ति किंतु क्रियायोगेऽडिन्माशब्दस्य प्रयोगो नेष्यते अत केचिदाहुरित्युक्तम् ॥-सस्मे ह्यस्तनी च ॥मा स्म करोदिति । माशब्देन निषेध उच्यते सशब्देन च स एव द्योत्यते ॥-धातो सबन्धे-1-धात्वर्थ उच्यते इति । शब्दतः सबन्धाऽभावात् ॥-भावि कृत्यमिति । भविष्यतीति 'भुवो वा' इत्यौणादिको णिन्॥-भावीति भविष्यत्काल प्रत्यय इति । नन्वौणादिकानां अनुपात्तकालविशेषाणां विष्वपि कालेषु प्रवृत्त. कथ भविष्यत्वम् । सत्यम् । अस्य गम्यादित्वात् ' वस्पति | गम्यादिः' इत्यनेन भविष्यत्वम् ॥-विपर्ययो न भवतीति । भवितेति भविष्यकालः प्रत्ययो विश्वश्वेति भुतकालेन सवध्यमान. साधुर्भवतीत्यादिरूपः । विश्वश्वेत्यादि हि विशेषण भवितेति च
Page #656
--------------------------------------------------------------------------
________________
भीमश० ॥७९॥
कालान्यत्वं भवत्येव । 'साटोपमुवीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ॥ तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श ॥ अत्र प्लावयिष्य
३०अ०० न्तीति भविष्यदर्थस्य ददर्शति भूतानुगमः । बहुवचनात् अधात्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंवन्धे सति कालभेदे साधवो भवन्ति । गोमानासीत् । गोमान् भविता । अस्तिविवक्षायां हि मतुरुक्तः। स कालान्तरे न स्यात् इति ॥ ४१ ॥ भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च तद्युष्मदि ॥५॥ ४।४२ ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौन:पुन्यमाभीक्ष्ण्यम् । तद्विशिष्टे सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिसर्ववचनविषये हिस्खौ पञ्चमीसंवन्धिनौ भवतः यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिनेव कारके हिस्सौ विधीयते तस्यैव धातोस्तत्कारकविशिष्टस्यैव संबन्धेऽनुप्रयोगरूपे सति, तथा तवमौ हिस्वसाहचर्यात्पञ्चम्या एव संवन्धिनौ तयोः तध्वमोः संबन्धी बहुत्वविशिष्टो युष्मत् तस्मिंस्तद्युष्मदि अभिधेये भवतः चकारादिस्वौ च यथाविधि धातोः संबन्धे । “लुनीहिलुनीहीत्येवायं लुनाति । अनुप्रयोगात्कालवचनभेदोऽभिव्यज्यते । लुनीहिलुनीहीत्येवेमौ लुनीतः । लुनीहिलुनीहीत्येवेमे लुनन्ति । लुनीहिलुनीहीत्येव त्वं लुनासि । युवा लुनीयः । यूयं लुनीय । लुनीहिलुनीहीत्येवाह लुनामि । आवां लुनीवः । वयं लुनीमः । एवं लुनीहिलुनीहीत्येवायमलावीत् । लुनीहिलुनीहीत्येवायमलुनात् । लुनीहिलुनीहीत्येवायं लुलाव । लुनीहिलुनीहीत्येवायं लविष्यति । लुनीहिलुनीहीत्येवाय लविता । लुनीहिलुनीहीसेवायं लुनीयात् । लुनीहिलुनीहीत्येवायं लुनातु । लुनीहिलुनीहीत्येवायं लूयात् । एवमधीष्वाधीष्वेत्येवायमधीते । इमावधीयाते । इमेऽधीयते । अधीष्वाधीष्वेत्येव त्वमधीषे । युवामधीयाथे । यूयमधीवे । अधीष्वाधीष्वेत्येवाहमधीये। आवामधीवहे । वयमधीमहे । तथा अधीष्वाधीष्वेत्येवायमध्यगीष्ट । अधीष्वाधीष्वेत्येवायमध्यैत । अधीष्वधीष्वेत्येवायमधिजगे । अधीष्वाधीष्वेत्येवायमध्येष्यते । अधीष्वाधीष्वेत्येवायमध्येता। अधीष्वाधीवेत्येवायमधीयीत । अधीष्वाधीष्वेत्येवायमधीताम् । अधीष्वाधीवेत्येवायमध्येषीष्ट । एवं सर्वविभक्तिवचनान्तरेष्वपि हिस्वावुदाहरणीयौ । एवं भावकर्मणोरपि । शय्यस्वशय्यस्वेत्येव शय्यते अशायि शायिष्यते भवता । ल्यस्वल्यस्वेत्येव लूयते अलावि लाविष्यते केदारः॥ तध्वमौ च तयुष्मदि। लुनीतलुनीतेत्येव यूयं लुनीथ । लुनीहिलुनीहीत्येव यूयं लुनीथ । अधीवमधीध्वमिसेव यूयमधीध्वे । अधीष्वाधीवेत्येव यूयमधीधे । तथा लुनीतलुनीतेत्येव यूयमलाविष्ट । लुनीहिलुनीहीत्येव यूयमलाविष्ट । अधीध्वमधीध्वमित्येव यूयमव्यवम् । अधीष्वाधीष्वेत्येव यूयमध्यगीद्वम् । एवं हस्तन्यादिष्वप्युदाहार्यम् । यथाविधीति किम् । लुनीहिलुनीहीत्येवायं लुनाति । छिनति लूयते वेति धातोः संवन्धे माभूत् । अधीष्वाधीष्वेसेवायमधीते । पठति अधीयते वेति धातोः संवन्धे मा भूत ।
लुनीतलुनीतेत्येव यूयं लुनीथ । छिन्थेति धातोः संवन्धे माभूत् । अधीध्वमधीध्वमित्येव यूयमधीधे । पठथेति धातोः संवन्धे माभूत । लुनीहिलनाहीत्यादौ च १६ विशेष्यम् ॥-अधात्वधिकारविहिता अपीति । अन्यथा धातुप्रकरणत्वात् धातोरेव परे ये प्रत्ययास्त एव स्यु. ॥-भृशाभीक्ष्ण्ये-॥-लुनीहिलुनीहीत्येवायमिति। इतिशब्दः सबन्धोपादा. १९
१३ ॥७९॥
Page #657
--------------------------------------------------------------------------
________________
भृशाभीक्ष्ण्ये द्विवचनम् । ननु च भृशाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विवचनम् इह तु द्विवचनमित्यत्र को हेतुः । उच्यते । यङ् स्वार्थिकत्वात्मकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुम् इति तदभिव्यक्तये द्विवचनं नापेक्षते । हिस्वादयस्तु कर्तृकर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवद्योतयितुमिति तदवद्योतनाय द्विवचनमपेक्षन्ते इति ॥ ४२ ॥ प्रचये नवा सामान्यार्थस्य ॥५।४। ४३ ॥ भृशाभीक्ष्ण्ये यथाविधीति च नानुवर्तते । प्रचयः समुच्चयः । स्वतः साधनभेदेन वा भिद्यमानस्य एकत्रानेकस्य धात्वर्थस्याध्यावाप इति यावत् । तस्मिन् गम्यमाने सामान्यार्थस्य धातोः संवन्धे सति धातोः परी हिस्वौ तध्वमौ च तद्युष्मदि वा भवतः। ब्रीहीन् वप लुनीहिं पुनीहि इत्येव यतते चेष्टते समीहते यत्यते चेष्टयते समीह्यते । पक्षे त्रीहीन् वपति लुनाति पुनातीत्येव यतते यत्यते । देवदत्तोऽद्धि गुरुदत्तोऽद्धि जिनदत्तोद्धि इत्येव भुञ्जते भुज्यते । पक्षे देवदत्तोऽत्ति गुरुदत्तोऽत्ति जिनदत्तोऽति इत्येव भुञ्जते भुज्यते ।ग्राममट वनमट गिरिमटेत्येवादति घटते अट्यते घश्यते । पक्षे ग्राममटति वनमटति गिरिमटतीत्येवाटति घटते अव्यते घट्यते । सक्तून पिव धानाः खाद ओदनं भुक्ष्वेत्येवाभ्यवहरति अभ्यवहियते । पक्षे सक्तून् पिवति धानाः खादति ओदनं भुङ्क्ते इत्येवाभ्यवहरति अभ्यवहियते । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीते पठति अधीयते पठ्यते । पक्षे सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवाधीते पठति अधीयते पठ्यते । तध्वमौ च तद्युष्मदि। ब्रीहीन वपत लूनीत पुनीतेत्येव यतध्वे चेष्टध्वे समीहध्वे । त्रीहीन्वप लुनीहि पुनीहि इत्येव यतध्वे चेष्टध्वे समीहध्वे | पक्षे त्रीहीन्वपथ लुनीथ पुनीथेत्येव यतध्वे चेष्टध्वे समीहध्वे । ग्रागमटत वनमटत गिरिमटतेत्येवाटय घटध्वे । ग्राममट वनमट गिरिमटेत्येवाटय घटध्वे । पक्षे ग्राममटथ वनमटथ मिरिमटथेत्येवाटथ घटध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीचे पठथ । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीचे पठथ । पक्षे सूत्रमधीध्वे नियुक्तिमधीचे भाष्यमधीध्वे इत्येवाधीवे पठथ । *एवं वचनान्तरे त्रिकान्तरे विभक्त्यन्तरेऽप्युदाहार्यम् । सामान्यार्थस्येति किम् । श्रीहीन्वप लुनीहि पुनीहीत्येव वपति लुनाति पुनातीति माभूत । ग्राममट वनमट गिरिमटेत्येव ग्राममटति वनमटति गिरिमटतीति च माभूत । कारकभेदेनाटतीत्यस्य सामान्यार्थत्वाभावात् ॥४३॥ निषेधेऽलंखल्वोः क्त्वा ॥५।४।४४॥ निषेधे वर्तमानयोरलंखलुशब्दयोरुपपदयोर्धातोः क्त्वा प्रत्ययो वा भवति । अलं कृत्वा, खलु कृत्वा । न कर्तव्यमित्यर्थः । पक्षे यथाप्राप्तम् । अलं वत्स रोदनेन । अलं रुदितम् । क्त्वान्तयोग एव खलुशब्दो निषेधवाचीति पक्षे खलुशब्दो नोदाहियते । अन्ये तु खलु कृतेन खलु भोजनेन खलु भोजनमित्यप्युदाहरन्ति । निषेध इति किम् । अलंकारः खियाः । सिद्धं खलु । अलंखल्वोरिति किम् । माकारि भवता ॥ ४४ ॥ नार्थोऽन्यथाऽसवभूतार्थवाचिनोरारण्यातयोः परस्परेण सबन्धो नावगम्पेत ॥ न तु तत्र द्विवचनमिति । कि तु भृशाभीक्ष्ण्यनिरपेक्ष 'सन्यच' इत्यनेन ॥-प्रचये नवा ॥-समान एवं सामान्यः स्वार्थे ध्यणन्तो वाचस्पतिना पुलिड्गो निर्णिन्ये । सामान्योऽर्यो यस्य, यहा समानस्य भाव सामान्यमयों वस्य ॥-यथाविधीति च नानुवर्सत इति । प्रचय इति भणनात् सामान्यार्थस्येति भणनाच ॥ एवं वचनान्तरे त्रिकान्तरे इति। एतय हिस्वी प्रत्येव ज्ञातव्य न तध्वमी तयोरेव घटनात् ॥-निषेधेऽलंखल्वोः-॥ क्त्वातुमादीनां कृत्सज्ञाया 'निसनिक्षनिन्दः' इत्यत्र फलम् ॥-खलुशब्दो
Page #658
--------------------------------------------------------------------------
________________
श्री पश०
॥ ८० ॥
॥ ८० ॥
*परावरे ॥ ५।४ ॥ ४५ ॥ परे अवरे च गम्यमाने धातोः क्त्वा वा भवति । *अतिक्रम्य नदीं पर्वतः। नयाः परः पर्वत इत्यर्थः। वाल्यमतिक्रम्य यौवनम् । अवरे, अप्राप्य न| दी पर्वतः । नद्या अर्वाक् पर्वत इत्यर्थः । अप्राप्य यौवनं वाल्यम् । नदीपर्वतयोर्वाल्ययौवनयार्वा *पराव रत्वमात्रं प्रतीयते अस्ति प्राप्यत इति वा न द्वितीया क्रियेति । तुल्यकर्तृक| क्रियान्तराभावात् 'माकाले' (५-४-४७) इति न सिध्यतीति वचनम् । वाधिकाराद्यथामाप्तं च । नद्यतिक्रमेण पर्वतः नद्यमात्या पर्वतः ॥ ४५ ॥ *निमील्या दिमेङस्तुल्यकर्तृके || ५|४| ४६|| तुल्यो धावन्तरेण कर्ता यस्य स तुल्यकर्तृकतस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्यो मेङथ धातोः सवन्धे सति क्त्वा वा भवति । निमील्यादीनां समानकाला मेडस्तु परकालार्थ आरम्भः । स्वभावात् 'मेङ् व्यतिहार एव वर्तते । "अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । पादौ प्रसार्य पतति । दन्तान् प्रकाश्य जल्पति । शिशुरयं मातरं भक्षयित्वोपजातः । मेङ्, अपमाय अपमित्य याचते । अपमातुं प्रतिदातुं याचत इत्यर्थः । पूर्व ह्यसौ याचते पश्चादपमयत इति । *याचेस्तु पूर्वकालेऽपि क्त्वा न भवति मेङः परकालभाविन्या क्त्वया- याचिप्राकालस्योक्तत्वात् । पक्षे याचित्वापमयते । अपमातुं याचते । तुल्यकर्तृक इति किम् । चैत्रस्याक्षिनिमीलने मैत्रो हसति । चैत्रस्थापमाने मैत्रो याचते ॥ ४६ ॥ प्राक्काले ॥ ५ । ४ । ४७ ॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद्धातोः धातोः संवन्धे क्त्वा वा भवति । "आसित्वा भुङ्क्ते । भुक्त्वा व्रजति । भुक्त्वा पुनर्भुङ्क्ते । स्नात्वा भुक्त्वा पीत्वा व्रजति । पक्षे आस्यते भोक्तुम् इत्यपि भवति । | तुल्यकर्तृक इत्येव । भुक्तवति गुरौ शिष्यो ब्रजति । माकाल इति किम् । भुज्यते पीयते चानेन । अथ यदनेन भुज्यते ततोऽयं पचाते यदनेनाधीयते ततोऽयं इत्यत्र कथं क्त्वा न भवति । उच्यते । यत्र यच्छब्देन सह ततः शब्दः प्रयुज्यते तत्र ततः शब्देनैव प्राक्कालताभिधीयते इत्युक्तार्थत्वात् क्त्वा न भवति । यदनेन भुक्त्वा गम्यते ततोऽयमधीते इत्यत्र तु भोजनगमनयोः क्रमे क्त्वा । गमनाध्ययनयोस्तु ततःशब्देन क्रमस्याभिधानात् गमेर्न भवति । 'प्राकाले' इत्युत्तरत्र यथासंभवमभिधानतोऽनुवर्तनीयम् ॥ ४७ ॥ णम् चाभीक्ष्ण्ये | ५ | ४ | ४८ ॥ आभोक्ष्ण्यविशिष्टे परकालेन तुल्यकर्तृके माक्कालेऽर्थे वर्तमानाद्धातोर्धातोः | संबन्धे णम् चकारात् क्त्वा च भवति । भोजंभोजं व्रजति । भुक्त्वाभुक्त्वा व्रजति । पायपायं गच्छति । पीत्वापीत्वा गच्छति । अग्रे भोजंभोजं व्रजति । अग्रे नोदाहियत इति । वाक्यमपि खलु विधायेति धात्वन्तरेण कार्यम् ॥ परावरे ॥ अतिक्रम्य नदीं पर्वत इति । अतिक्रमेणेति वाक्य वाक्ये च इत्यभूतलक्षणे तृतीया ॥परावरत्वमात्रमिति । क्रियाद्वये विद्यमानेऽपि परावरयमात्र जिज्ञासितम् ॥ - निमील्यादिमे -- ॥ - मेङ् व्यतिहार एव वर्त्तत इति । अपरे धातवो व्यतिपूर्वा व्यतिहारे वर्तन्तेऽय तु स्वभावात् केवलोऽपीति मान्यैरिव व्यतिहारग्रहणमस्य विशेषक कर्त्तव्यमित्यर्थं ॥-अक्षिणी निर्माल्य इसतीति । निमीलने इति वाक्यम् । अन्तर्भूतण्यर्थ सकर्मक साक्षाणिगन्तो वा । अन्य था तुल्यकर्तृत्व न सगच्छेत । एवमुत्तरेऽपि ॥ - याचेस्तु पूर्वकालेऽपीति । नन्वेवमपि याचे प्राकालवर्तित्वात् उत्तरेण कस्मात् परवा न भवतीत्याह-याचेस्त्वित्यादि । उत्तरेण हि प्राकालद्योतनाय क्वाप्रत्यय क्रियते । याचेस्तु पूर्वकालवर्त्तिता मेडः परकालभाविन्या क्रयया उक्तेति नैरर्थक्यात्तत क्त्वा न भवति ॥ प्राक्काले ॥ प्राक्पूर्व काळोऽस्येति प्राकालस्तस्मिन् ॥ - आसित्वा भुङ्क इति । आसिक्रियाया घर्त्तमानस्येऽपि भुजिक्रियापेक्षया प्राकाल्पम् । अत एव गरको विकरूपपक्षे आस्यते भोक्तुमित्यन्न वर्त्तमाना || एणम् चाभीक्ष्ण्ये -- ॥
पं०अ०सृ०
Page #659
--------------------------------------------------------------------------
________________
भक्ताभक्त्वा व्रजति । अत्र क्त्वारुणमोर्हिस्खादिवत्मकत्यर्थोपाधिद्योतन सामथ्र्य नास्तीत्याभीक्ष्ण्याभिव्यक्तये द्विवचनं भवति । इह कस्मात ख्णम न भवति यदयं पुनःपुनर्भुक्त्वा व्रजति अधीते एव ततः परम् । आभाग्यस्य स्वशब्देनैवोक्तत्वात् । क्त्वापि तर्हि न प्राप्नोति । माभूदाभीक्ष्ण्ये प्राकाल्ये भविष्यति । वाधिकारेणैव पक्ष क्तामत्ययस्य सिद्धौ चकारेण तस्य विधानं भवर्तमानादिप्रत्ययान्तरनिपेपार्थम् । ननु क्त्वादिभिभावे विधीयमानः कर्तुरनभिहितत्वादोदने । पक्त्वा भुक्ते देवदत्त इत्यादिषु कर्तरि तृतीया पामोति। नैवम् । भुजिप्रत्ययेनैव कर्तुरभिहितलान भवनि । प्रधानशक्त्यभिधाने हि गुणशक्तिरभिहितवत्यकाशते इति । खित्त्वं चौरंकारमाक्रोशति खाटुकारं भुङ्क्ते इत्युत्तरार्थम् ॥ ४८ ॥ * पूर्वाग्रेप्रथमे ॥ ५ । ४ । ४९ ॥ पूर्व अग्रे प्रथम इत्येतेषूपपदेषु परकालेन तुल्यकर्तृके | प्राकालेऽर्थे वर्तमानाद्धातोर्धातोः संवन्धे रुणम् वा भवति। अनाभीक्ष्ण्यार्थ वचनम् । पूर्वभोजं बजाते। पूर्व भुसत्तावति । अग्रेभोज वजात । अग्रे भुक्वा वति । प्रथम भोज ब्रजति। प्रथम भुक्त्वा बनति। वर्तमानादयोऽपि, पूर्व भुज्यते ततो व्रजति। अग्रे भुज्यते ततो व्रजति। प्रथमं शुज्यते ततो नजति पूर्वादयश्चात व्यापारान्तरापेक्षे पाकाल्ये व्रज्यापेक्षे तु वरुणमापिति नोक्कार्थता। ततश्चायमर्थोऽन्पभोक्तृभुजिक्रियाभ्यः खक्रिपान्तरेभ्यो वा पूर्व भोजनं कृत्वा बजतीत्यर्थः। पूर्वप्रथम साहचर्यात अग्रेशब्दः कालवाची ॥४९॥ अन्यथैवंकथमित्थमाकृगोऽनर्थकात् ॥६॥४॥५०॥ एभ्यः परातुल्यकर्तकेऽर्थे बर्टमानाद करोवेरनर्थकात धातोः संवन्धे रुणम् वा भवति । अन्यथाकार भुङ्क्ते । एवंकारं भुइन्ते। कथंकारम् इत्थंकारं भुड्के । पक्षे पत्वैव । अन्यथा कृत्वा । एवं कृत्वा । कथं कृत्वा इत्थं कृत्वा भुइन्ते । एवमुत्तरत्रापि । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् । यावदुक्तं भवति अन्यथा भुङ्क्ते तावदुक्तं भवति अन्यथाकारं भुक्ते इति । अनर्थकादिति किम् । अन्यथा कृत्वा शिरो भुइन्ते । अत्रान्यथाशब्दः शिरःप्रकारे करोतेश्च शिरः कर्म तन्न करोतिना विना गम्यत इति ॥५०॥ यथातथादोत्तरे ॥५॥ ४॥५१॥ यथातथाशब्दाभ्यां परातुल्यकर्तकेऽर्थे वर्तमानादनर्थकात करोतेर्धातोः संवन्धे सति रुणम् वा भवति ईष्योत्तरे ईयश्चेत् पृच्छते उत्तरं ददाति । कथं भवान् भोक्ष्यत इति पृष्टोऽसूयया तं प्रत्याइ । यथाकारमह भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन । किं ते मया यथाहं भोक्ष्ये तथाहं भोक्ष्ये इत्यर्थः । ईर्योत्तर इति किम् । यथा कृत्वा भोक्ष्ये तथा द्रक्ष्यसि । अनर्थकादित्येव यथा कृत्वाहं शिरो भोक्ष्ये तथा कृत्वाहं शिरो भोक्ष्ये किं तवानेन ॥ ५१ ॥ *शापे व्याप्यात् ॥५।४।५२ ॥ *अनर्थकादिति निवृत्तम् । व्याप्याकर्मणः -ययं पुनःपुनरिति । ननु भृशाभीक्ष्ण्ये वर्तमानस्य धातोविंचन भवति इह तु कथम् । सत्यम् । क्रियाविशेषणमपि किया ॥-वर्तमानादिप्रत्ययान्तराते । तेनाने भुड्के २ प्रजितुमित्यादि न भवति ॥-पूर्वाग्रेप्रथमे ॥ पूर्ववाऽमेश्च प्रथमश्चेति द्वद्वात्सप्तमी । उदाहरणेषु पूर्वाग्रेप्रथमेभ्यः 'कालाध्वनो.-' इति द्वितीया ॥-अनाभीक्ष्ण्यार्थ वचनमिति। एतचोपलक्षण पक्षे वर्तमानादिप्राप्यर्थ च ॥-पूर्व भुज्यते ततो व्रजतीति । वर्तमानाया. प्राकाल्याभिधानेऽसामर्थ्यावत इत्युपादायि ॥-पूर्वादयश्चेति । नन्वनेन प्राफाले क्त्वा प्राकालच पूर्वादिभिरेवोक्त इति वा न प्रामोतीत्याशङ्का ॥-साहचर्यादिति । पूर्वप्रथमी तावदऽस्याद्यन्तौ कालवाचकौ अयमपि तादृशो गृह्यते ॥-अन्यथैव-॥-पक्षे क्त्वैवेति । 'प्राकाले' इत्यनेन ||-एवमुत्तरत्रापि इति । यथाऽय वाऽधिकारात्पक्षे क्त्वा तथोत्तरत्रापोत्यर्थः। प्रथममऽन्यथास्व पश्चाद्भुङ्के इत्यत्रापि प्राकालः ॥-शापे व्याप्यादिति ॥-अनर्थकादिति निवृत्तमिति । शापेऽसभवात् व्याप्यादिति भणनाद्वा ।।
Page #660
--------------------------------------------------------------------------
________________
श्रीमिश
परातुल्यकर्तृकेऽर्थे वर्तमानात् करोतेर्धातोः संबन्धे रुणम् वा भवति शापे आकोशे गम्यमाने । चौरकारमाक्रोशति । करोतिरिहोचारणे । चौरं कृत्वा चौरशब्दमुच्चा॥८॥
योक्रोशति । चोरोऽसीत्याक्रोशतीत्यर्थः । एवं दस्युकारमाक्रोशति । व्याधंकारमाक्रोशति । शाप इति किम् । चौरं कृत्वा हेतुभिः कथयति ॥ ५२ ॥ वार्थाददीर्घात् ॥५॥४॥५३॥ स्वादोरर्थे वर्तमानाच्छन्दाददीर्घान्ताव्याप्यात्परस्मात्तुल्यकर्तृके वर्तमानात् करोतेर्धातोः संवन्धे रुणम् भवति वा । स्वादुंकारं भुइक्ते । संपन्नकारं भुङ्क्ते । मिष्टंकारं भुङ्क्ते । लवर्णकारं भुङ्क्ते पक्षे स्वादं कृत्वा मिष्टं कृत्वा लवणं कृत्वा भुङ्क्ते । अदीर्घादिति किम् । स्वादी कृत्वा स्वादुकृत्य संपन्नां कृत्वा यवागू भुङ्क्ते । स्वाईंकारं यवागू भुङ्क्ते, अस्वा स्वादं कृत्वा स्वादुकारं भुङ्क्ते इत्यत्र तुडीच्योर्विकल्पितत्वात न दीर्घ इति भवति । संपन्नकारं यवागू भुक्ते इति तु सामान्येन पदं निष्पाय पश्चायवाग्वा संवन्धे भविष्यति ॥ ५३ ॥ विदग्भ्यः कात्स्न्ये णम् ॥५॥४॥५४॥कात्स्यविशिष्टाव्याप्यात्परेभ्यस्तुल्यकतके प्राकालेऽर्थे वर्तमानेभ्यो विदिभ्यो दुशेश्च धातोः संबन्धे णम् वा भवति । विद्यतेरकर्मकत्वाचदर्जास्त्रयो विदयो गृह्यन्ते । अतिथिवेदं भोजयति । यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः । कन्यादर्श "वरयति । यां यां कन्यां पश्यति तां तां सर्वा वरयति । बहुवचनात्रयाणामपि विदीनां ग्रहणम् । अन्यथा निरनुबन्धग्रहणेन सानुबन्धकस्येत्युपतिष्ठेत । कान्य इति किम् । अतिथिं विदित्वा भोजयति । कन्यां दृष्ट्वा वरयति ॥५४॥ *यावतो विन्दजीवः॥५॥४॥५५॥ कात्स्न्ये विशिष्टायाप्यात यावच्छब्दात्पराभ्यां विन्दजीविभ्यामेककर्तृकेऽर्थे वर्तमानाभ्यां धातोः संवन्धे णम्बा भवति । विन्दति शानिर्देशालाभार्थस्य ग्रहणम्। यावद्वेदं भुङ्क्ते। यावल्लभते तावद्भक्ते इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावधीते इत्यर्थः। जीवेः पूर्वकालासंभवात् अपूर्वकाल एव विधिः॥५५॥ 'चर्मोदरात्पूरेः ॥ ५।४।५६ ॥ व्याप्याभ्या चर्मोदराब्दाभ्यां परादेकककेऽर्थे वर्तमानात पूरयतेधातोः संवन्धे णम् वा भवति । *चर्मपूरमास्ते चर्म पूरयित्वा आस्ते इत्यर्थः । उदरपूरं शेते। उदरं पूरयित्वा शेते इत्यर्थः ॥ ५६ ॥ *वृष्टिमान जलुक्चास्य वा ॥ ५।४।५७॥ व्याप्यात्परात्पूरयतेर्धातोः संबन्धे णम् वा भवति अस्य च पूरयतेरूकारस्प लुग्वा भवति समुदायेन चेराष्टिमानं वृष्टीयत्ता गम्यते । गोष्पदमं वृष्टो देवः, गोष्पदपूरम् दृष्टो मेघः । सीतापम् सीतापुर विद्ग्भ्यः -1-अतिथिवेदमिति । अतिथि विदित्वा विखा वा ॥-वरयतीति । वरण ईप्सायाम् ॥-न सानुबन्धकस्यति । ततो विद्दतीत्यस्य न स्यात् ॥-यावतो-1-जीवे पूर्वकालासं 25 भवादिति । विशेषणयापरयोगे जीवनादचरकाल दानस्यासभवात् दयोरपि युगपदपपची जीववेरपर्वकाल एव प्रत्ययः । एतचोपलक्षण विदेरप्षपूर्वकाल एव, तथाहि भोजनक्रियायामारब्धायामपरिसमाप्ताया
परिवेपणादिना भोजनाईलाभस्य समानकालायात् यद्यपि भोजनादी भाजनानन्यलाभस्य प्राफालयमपि सभवति तथापि न विवक्षितमिति स्पष्टतया नोक्तम् । अत एवं पक्षे स्वाप्रत्ययो ग दर्शितः । तस्य प्राकाल एवं विधानात् ॥-चर्मोदरात्-॥-पूरयते तोरिति । रेरिति णिगि तदभावे च निर्देशस्य समानत्वेऽप्यणिगन्तस्याऽकर्मकत्वात् चौदराभ्यो कर्मभ्यो सयन्धानुपपत्तेः रैघि आप्यायने इत्यस्य जिगन्तस्यैव ग्रहण तस्यैव सकर्मकत्यादित्याह-परयतेरित्यादि । चर्मपूरमास्ते इत्यादि । यावत्पूरणं न सपन्न तावदासनं शयन च न करोति इति पूरणस्य प्राकालता अतः पर्याय. पायान्तो दर्शितः ॥-वृष्टिमाने-1-मानशब्द. करणसाधनो भावसाधनो वा ततः कर्मपष्ठीसमास.
Page #661
--------------------------------------------------------------------------
________________
SAMAawww
| वृष्टो मेघः । यावता गोष्यदादिपूरणा भवति तापद् वृष्ट इत्यर्थः । अस्येति ग्रहणादुपपदस्य न भवति । मूपकविलपूरं दृष्टो मेघः । गोष्पदममिति मातेर्धातोः 'आतो डोऽहावामः । (५-१-७६ ) इति डेन गोष्पद पूरामित्यणा च *क्रियाविशेषणत्वे सिध्यात । *एवं सर्वे णमन्ताः प्रयोगाः । तत्र णम् विधानमव्ययत्वेन तरामाद्यर्थमनुस्वारश्रवणार्थ च । तेन गोष्पदपंतगम् गाष्पदमंतमाम् गोष्पदप्ररूपं गोष्पदप्रकल्पं देश्यं देशीयम् गोष्पदपूरंतरां तमां रूपं कल्पं देश्यं देशीयम् इत्यादि सिद्धं भवति । अन्यथा हि गोष्पदपतरं गोष्पदपूरतरमित्याद्येव स्यात् । पोष्पदप्रेण गोष्पदभीभवति गोष्पदपूरेण गोष्पदपूरीभवतीत्यादिप्रयोगास्तु डघादिप्रत्ययान्ता द्रष्टव्याः ॥ ५७ ॥ चेलार्थात् कोपेः ॥ ५। ४ । ५८ ॥ चेलार्थात् व्याप्यात्परात् नोपयतेस्तुल्यकर्तृकेऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संवन्धे णम्वा भवति । चेलकोपं दृष्टो मेघः । वस्त्रकोपम् । वसनकोपम् । यावता चेलं क्नूयते आभवति तावदृष्ट इत्यर्थः । अर्थग्रहणादत्र स्वरूपपर्यायविशेषाणां त्रयाणामपि ग्रहणम् , तेन पटिकानोपं कम्बलनोपमित्यादौ चेलविशेषादपि भवति । अयमप्यमाक्काले विधिः ॥ ५८ ॥ *गात्रपुरुषात्स्नः ॥५॥ | ४ ॥ ५९॥ गात्रपुरुषाभ्यां व्याप्याभ्यां परात् अन्तर्भूतण्यात्स्नातेस्तुल्यकर्तृकेऽर्थे वर्तमानात वृष्टिमाने गम्यमाने धातोः सवन्धे णस् वा भवति । गात्रस्नायं
वृष्टो मेघः । पुरुषस्नायं वृष्टो मेघः । यावता गात्रं पुरुषश्च स्नाप्यते तावदृष्ट इत्यर्थः । इदं केचिदेवेच्छन्ति ॥ ५९ ॥ “शुष्कचूर्णरूक्षात् पिषस्तस्यैव ॥५॥ ४४।६०॥ शुष्कचूर्णरुक्षेभ्यो व्याप्येभ्यः परास्पिषेणम् वा भवति तस्यैव धातोः संवन्धे सति । शुष्कपेपं पिनष्टि । शुष्कं पिनष्टीयर्थः । एवं चूर्णपेपम् । रूक्षपेपम् ।
शुष्कपेपं पिष्टः । शुष्कपेपं पेष्टव्यः । शुकपेष पिष्यते । क्तादिभिरुक्तेऽपि व्याप्ये "तदुपपदतास्त्येव । प्रयोगानुमयोगक्रिययोरैक्यात्तुल्यकर्तृकत्वम् माक्कालतं च नास्तीत्यत्र प्रकरणे पक्षे क्त्वा न भवति । घनादय एव तु भवन्ति । शुष्कस्य पेषं पिनष्टि । *सामान्यविशेषभावविवक्षया च धातुसंबन्धः । यदाहुः । सामान्यपुपेरवयषुपिः कर्म भवतीति । कश्चित्तु सामान्यविशेषविवक्षयात्रापि क्रियाभेदोऽस्तीति तुल्यकर्तृकत्वम् प्राकालत्वं च तेन क्त्वापि निमूलं कपित्वा कपतीत्यादि मन्यते॥ ६०॥ कृग्ग्रहोऽकृतजीवात् ॥५।४।६१ ॥ अकृत जीव इत्येताभ्यां व्याप्याभ्यां पराभ्यां यथासंख्यं करोतिगृह्णातिभ्यां तस्यैव धातोः संवन्ये सति णम् वा भवति । अकृतकारं करोति, अकृतं करोतीत्यर्थः । जीवग्राहं गृहाति, जीवन्तं गृहातीत्यर्थः ॥ ६१ ॥ निमूलात्कषः॥ ५ । ४ । ॥-क्रियाविशेषणत्व इति । स्थिते तु न क्रियाविशेषणव भावसाधनत्वेन सामानाधिकरण्याभावात् ॥ गोष्पद प्रातीत्यादी कर्तृसाधनत्वात् सामानाधिकरण्ये सति क्रियाविशेषणत्वमुपपद्यते ॥-एवं सर्वे णमन्ता इति । एतत्सूत्रोपाता सीताप्रमित्यादयः ॥-गात्रपुरुष-॥-अन्तर्भूतण्यादिति । एतेन उपपदयो कर्मवमानीतम् | ॥-शुष्कचूर्ग-॥-शुष्कपेषामित्यादिक्रियाविशेषणेभ्यः । अध्ययस्य' इत्यमो लुम् ॥-तदुपपदताऽस्त्येवेति । शुष्कलक्षणविशेपकर्मोपपदता ॥-सामान्यविशेषभावविवक्षयेति । अन्यथा पर्यायाणा प्रयोगो हि योगपद्येन नेष्यते इत्याभेदात्तस्यैव धातोरनुप्रयोगो न स्यात् ॥-सामान्यपुरिति । तैः स्वस्नेहनेति सूत्रे एतदुक्तमत्र तु प्रकरणारकथितमिति पुपेरिति सशोध्य पिपेरिति न कर्तव्यम् । सामान्यपिपेरनुप्रयोगे पिनष्टीत्यत्र ॥-कर्म भवतीति । ननु शुष्कपेपमित्यादि क्रियाविशेषण तत्कथ कर्म भवति । सत्यम् । तन्मते क्रियाविशेषणस्यापि कर्मता 12
aamana
COM
Page #662
--------------------------------------------------------------------------
________________
अनु०
भीमश०। ६२ ॥ निमूला व्याप्णात्पराकपस्तस्मैव धातोः संवन्धे सति पय् वा भवति । निमूलमित्यत्रालयेऽव्ययीभावः । निर्गतानि मूलान्यस्येति बहुव्रीहि ॥ ८२॥ । निमूलकार्ष काति । निमूलं कपतीत्यर्थः । पक्षे निमूलस्य कापं कपति ॥ ६२ ॥ हनश्च समूलात् ॥ ५ । ४ । ६३ ॥१
समूलशब्दायाप्यात्पराद्धन्तेः कश्च तस्यैव धातोः संबन्धे सति णमा भवति । समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिवा, समूलपातं इन्ति, समूलं हन्तीत्यर्थः। समूलकाप कपति, समूलं कपतीत्यर्थः ॥६३॥ :करणेभ्यः ॥५।४।६४ ॥ करणात्कारकात्पराद्धन्तेस्तस्यैव धातोः संवन्धे सति णम् वा भवति । पाणिघातं कुड्यमाहन्ति । प दधातं शिला हन्ति । पाणिना पादेन वाहन्तीत्यर्थः । बहुवचनं व्याप्त्यर्थम् । तेन करणपूर्वाद्धिसार्थादपि हन्तेः अनेनैव णम्। ६ अस्युपघातरीन् हन्ति । शरोपर तं मृगान् हन्ति । तथा च सति निससमासस्तस्यैव धातोरनुप्रयोगश्च सिध्यति ॥ ६४ ॥ स्वलेहनार्थात्पुपपिषः ॥५।४। ६५ ॥ आत्मा आत्मीयं ज्ञातिनं च स्वर । निह्यते सिच्यते येनोदकादिना तत् स्नेहनम् । स्वार्थात्स्नेहनार्थाच्च करणवाचिनः परायथासंख्यं पुपः पिपश्च तस्यैव धातोः संवन्धे सति णम् वा भवति । स्वपोपं पुष्णाति पुष्यति पोपति वा । एवमात्मपोपं गोपोषं महिपीपोषं पितृपोपं मातृपोपं धनपोष पोपम् । स्वादिभिः पुष्णातीत्याद्यर्थः । स्नेहनार्थात, उदेपर्ष पिनष्टि । एवं घृतपेषं तैलपेप क्षीरपेषम् । उदकादिना पिनष्टीत्यर्थः ॥ ६५ ॥ हस्तार्थाद्रवर्तिवृतः ॥५।४।६६॥ हस्तार्थाकरणवाचिनः शब्दात्परेभ्यो ग्रहवर्तिद्भयस्तस्यैव धातोः संवन्धे सति णम् वा भवति । हस्तग्राहं गृह्णाति । एवं करग्राहम् । पाणिग्राहम् । हस्तेन गृह्णातीत्यर्थः । वर्तित इति वर्ततेय॑न्तस्याण्यन्तस्य च ग्रहणम् । हस्तवर्त वर्तयति । करवर्तम् । पाणिवर्तम् । हस्तेन वर्तयतीत्यर्थः । हस्तवः वर्तते । करवतम् । पाणिवर्तम् । हस्तेन वर्तत इयर्थः । अण्यन्तान्नेच्छन्त्येक ॥ ६६ ॥ बन्धेर्नानि ॥५।४।६७ ॥ बन्धेरिति प्रकृतिनामविशेषणं च । बन्धेर्वन्ध्यर्थस्य बन्धनस्य यन्नाम संज्ञा तद्विषयाकरणवाचिनः परागन्धेपोतोस्तस्यैव धातोः संबन्धे सति णम् वा भवति । क्रौञ्चवन्धं वद्धः । मयूरिकावन्य बद्धः । मर्केटबन्ध बद्धः । गोवन्धं बद्धः । महिषीवन्धं बद्धः । अट्टालिकावन्धं वद्धः । चण्डालिकावन्धं वद्धः । क्रौञ्चादीनि बन्धनामधेयानि । कौमायाकारो वन्धः क्रौञ्चादिरित्युच्यते । तेन बन्धेन वृद्ध इत्यर्थः । केचित्तु उपपदाकृतिप्रत्ययसमुदायस्य क्रौञ्चवन्धमित्यादेः संज्ञात्वं मन्यन्ने व्युत्पत्रिं च क्रौञ्चेन क्रौञ्चय क्रौञ्चाद्वा वन्धनमित्पादि यथाकथंचित् कुर्वन्ति तन्मतसंग्रहार्थ नाम्नीति प्रत्ययान्तोपाधिसेन व्याख्येम् ॥ ६७ ॥ आधारात् ॥५।४।६८॥ आधारवाचिनः पराद्धन्धेस्तस्यैव धातोः संवन्धे णम् वा भवति । चक्रवन्ध
बद्धः । चारकबन्ध बद्धः । कूटबन्ध बद्धः । गुप्तिबन्ध बद्धः । चकादिपु वद्ध इत्यर्थः । ग्रामेबद्धः हस्तेबद्धः इति बहुलाधिकारान्न भवति ॥ ६८ ॥ कर्तुजीवपुरु१४६ ॥--करणेभ्यः ॥-अननैव णमिति । न तु ' हिसार्थादेशाप्यात् ' इत्यनेन ॥--नित्यसमास इति । हिंसादिस्यनेन तु प्रत्यये तृतीयोक्त वा ' इति वा स्यात् ॥-बन्धेनानि ३ ॥ बन्धिरिति यदा प्रकृतिस्तदा स्वरूपे यदा तु नामविशेषण तदाऽर्थे इ. प्रत्यय ।।-प्रत्ययान्तोपाधिोनेति । प्रत्ययान्तं चे ग्राम भवतीत्यर्थ-॥-आधारात् ॥-बहुलाधिकारान्न भवतीति । प्रामबन्ध यद इत्यादि न भरतीत्यर्थ प्रामे बन्ध बद्ध इति तु घनि भवत्येव । आधारादित्यनेन णमि उस्युकचात् समास स्यात् । णम् च बाहुलकानेप्यते ॥-फर्तुः--
मन्टेक ॥ ६६ ॥ बन्धेनानि ॥ वा भवति । क्रौञ्चवन्धं बद्धः । माराचादिरित्युच्यते । तेन बन्थेन कर
Page #663
--------------------------------------------------------------------------
________________
षान्नश्वहः ॥५॥४।६९॥ कर्तृवाचिभ्यां जीवपुरुषाभ्यां पराभ्यां यथासंख्यं नशिवहिभ्यां तस्यैव धातोः संबन्धे सति णम् वा भवति । *जीवनाशं नश्यति जीवनश्यतीत्यर्थः । पुरुषवाहं वहति -पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः। कर्तुरिति किम् । जीवेन नश्यति । पुरुपं वहति ॥ ६९ ॥ ऊर्ध्वात्पूःशुषः ॥ ५।४। ७० ॥ कर्तृवाचिन ऊर्ध्वशब्दात्परात्पूरः शुषश्च तस्यैव धातोः संवन्धे सति णम् वा भवति । पूरीत्यनिर्देशात्पूर्दैवादिको न चौरादिकः । उर्ध्वपूरं पूर्यो ऊर्ध्वः पूर्यत इयर्थः । ऊर्ध्वशोषं शुष्यति ऊर्वः शुष्पतीत्यर्थः ॥ ७० ॥ व्याप्याचेवात् ॥ ५।४।७१॥ व्याप्यात्कर्मणश्चकारात्कर्तुश्चेवात् इवार्थादुपमानार्थात्पराद्धातोस्तस्यैव धातोः संबन्चे सति णम् वा भवति । सुवर्णनियायं निहितः । सुवर्णमिव निहित इत्यर्थः । एवं रत्ननिधायं घृननिभायम् । शाकक्लेशं क्लिएः । ओदनपाचं पकः । कर्तुः, काकनाशं नष्टः । काक इब नष्ट इत्यर्थः। एवं जमालिनाशं नष्टः। अभ्रविलायं विलीनः। अभ्रमिव विलीन इत्यर्थः ॥७१॥ *उपाकिरो लवने ॥ ५ । ४ । ७२ ॥ उपपूर्वात किरतेलवनेऽर्थे वर्तमानस्यान्यस्य धातोः संबन्धे सति णम्बा भवति । लवन इति वचनात् तस्यैवेति निवृत्तम् । उपस्कारं मद्रका लुनन्ति । “विक्षिपन्तो लुनन्तीत्यर्थः । लवन इति किम् । उपकार्य गच्छति ॥ ७२ ॥ दशेस्तृतीयया ॥ ५। ४ । ७३ ॥ तृतीयान्तेन योगे उपपूर्वात्तुल्यकत केऽर्थे वर्तमानाईशेरन्यस्य धातोः संवन्ये सति णभ्वा भवति । मूलकेनोपदेशं भुङ्क्ते । मूलकोपदंश भुङ्क्ते । आईकेणोपदंशं भुङ्क्ते । आईकोपदशं भुङ्क्ते । पक्षे मूलकेनोपदश्य भुङ्क्ते । आईकेणोपदश्य भुङ्क्ते । मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव यथेष्यते ग्रामो गन्तुं पक्त्वा भुज्यते ओदन इति । यदा त्ववयव क्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते तदा क्रियाभेदात् संबन्धभेदे द्वितीयापि भवति मूलकमुपदश्य भुङ्क्ते इति ॥ ७३ ॥ हिंसार्थादेकाप्यात् ॥५। ४ । ७४ ॥ हिमा पाण्युपघातस्तदोद्धातोः संवध्यमानेन धातुना सहकाप्यात् एककमेकात् तृतीयान्तेन योगे तुल्यकतुकेऽर्थे वर्तमानात् णम् वा भवति । इण्डेनोपघातं माः सादयति । दण्डोपघातं माः सादयति | खड्गेन प्रहारं खड्गप्रहारं शत्रुन् विजयते । दण्डेनाताडं दण्डाताडं गाः कलयति । पक्षे दण्डेनोपहत्येत्यादि । हिंसादिति किम् । जीवनाशमिति । जीवतीत्यच् । तस्य कर्नशनम् ॥ - पुरुषः प्रेयो भूत्वेति । पृणाति प्रेपणमित्यत्र पुरुष क्रियाशब्द प्रेष्यपर्यायः । अनेकार्थत्वादातुनाम् ॥-जीवेन नश्यतीति । इदमर्थकथन प्रयोगस्तु अस्मिन्न जीवनाश नश्यतीत्यादि न भवति । जीवेन नाश घजन्त नश्यतीति भवति न तु जीवनाशम् ॥-पुरुपं वहतीति । पुरुषस्य वाहमिति तु भवति न तु पुरुषवाहमिति ॥व्याप्यायेवात् ॥-जमालिनाशमिति । जमतीत्यच् । जम भोजनकारक अधति वारयति इत्येवशील तदा ' अजातेः शीले ' णिन् । अलिरिव वा तत्त्वपुष्पैकदेशचुम्बनान् । जमश्वासाव लिन तस्येव नशनम् ॥-उपास्किरो-||-तस्यैवेति निवृत्तमिति । इत अर्थ तस्यवान्पस्पैवेति कामचारः पर यत्र तस्यैव तत्र क्रियाविशेषणमेव ॥विक्षिपन्त इति । पूर्व विक्षिपन्त. पश्चालनन्तीत्यर्थ ॥-हिसार्थादे-॥-दण्डेनापघातमिति । दण्डशब्दात् हेती करणे वा तृतीया । ननु करणोपपदात् हिसार्थादपि 'करणेभ्यः ' इति प्रवर्तते । तत्र च तस्यैवेत्युक्तनिति तस्वोति न्यावृत्ति प्राप्नोति । सत्यम् । 'करणेभ्य. ' इति सूत्रस्य तस्यैवेति व्यावृधिगत्ययस्यापि हन्तेश्चरितार्या इति करणोपपदापि
AWAN
Page #664
--------------------------------------------------------------------------
________________
'श्रीहेमश०
नाना ग्रहादिशः॥५।४।८३॥ नामशब्देन द्वितीयान्तेन योगे तुल्य कतुकेऽर्थे वर्तमानाद्रादिशश्च धातोः संबन्धे णम् वा भवति । नामानि ग्राहम् प०अन्तः नामग्राहमायति । नाम्नी देवदत्तो ग्राहम् नामग्राहं देवदत्त आदयति । नामान्यादेशं नामादेश ददाति । पक्षे नाम गृहीता दत्ते । नामादिश्य दत्ते ॥ ८३॥ | कृगोऽव्ययेनानिष्टोक्तौ क्त्वाणमौ ॥५।४। ८४ ॥ अव्ययेन योगे करोतेस्तुल्यकर्तु केऽर्थे वर्तमानादनिष्टायामुक्तौ गम्यमानायां धातोः संबन्धे क्वाणमा १३ भवतः। ब्राह्मण पुतस्ते जातः किं तर्हि पल नीधैः कृता नीचैःकृत्य कथयसि । किं तर्हि नीचैपल कारं वृषल नीचैःकारं कथयसि । उच्चै म प्रियमाख्येयम् । ब्राह्मण कन्या ते गर्भिणी किं तर्हि वृपल उच्चैः कृत्वा उच्चैःकृत्य कथयसि । किं तर्हि उचैपट कारं वृपलोचैकारं कथयासे । नीच मामियमाख्येयम् । अनिष्टोताविति किम् । उच्चैः कृत्वाचष्टे ब्राह्मण पुत्रस्ते जात इति । नीः कृत्वाचष्टे ब्राह्मण कन्या ते गर्भिणी जातेति । अव्ययेनेति किम् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृपल मन्दं कृता कथयसि । ब्राह्मण कन्या ते गर्भिगी जातेति किं तर्हि पल तारं कृत्वा कथयसि । वाधिकारेणैव पक्षे क्वायाः सिद्धौ समासाथ तद्विधानम् । अन्यथा हि णम एव पाक्षिकः समासः स्यात् न तु क्तः । क्त्वा चेत्यकृत्वा णविधानमुत्तरत्रोभयानुवृत्त्यर्थम् ॥ ८४ ॥ तिचापवगै ॥ ५ ॥४॥ ८५॥ अपवर्गः क्रियासमातिः समाप्तिपूर्वको वा विरामः त्यागो वा । तस्मिन्गम्यमाने तिर्यच् इत्यनेनाव्ययेन योगे करोनेस्तुल्यककऽर्थे वमानात् धातोः संबन्धे क्त्वाणमौ प्रत्ययौ भवतः । तिर्यकृत्वा "तिर्यकृत्य तिर्यकारमासे। समाप्य विरम्य वा उत्सृज्य वास्ते इत्यर्थः । अपवर्ग इति किम् । | तिर्यस्कृत्वा काष्ठं गतः ।।८५॥ स्वागतश्व्यर्थे नानाविनाधार्थेन भुवश्च ।। ५।४।८६॥स्वाङ्गमुक्तलक्षणम् । तस्मत्ययान्तेन स्वाड्रेन च्च्पर्यवृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योो भुवः कृगध तुल्पक केऽर्थे वर्तमानात् धातोः संवन्ये क्त्व णौ भरतः । वचनभेदादातुमत्यययथासंख्य नास्ति । मुखतो भूला मुखतोभूय | मुखतोभावपास्ते । मुखतः कृत्वा मुखतःकृत्य मुख कारमास्ते । पार्श्वतो भूत्वा पार्श्वनोभूय पार्श्वतोभाव शेते । पार्थः कृत्वा पार्श्वन कृत्य पातःकार शेते । | अनाना नाना भूला गतः नाना भूत्वा नानाभूप नानाभा गतः । अनाना नाना कृत्वा गतः नाना कृत्वा नानाकृत्य नानाकारं गतः । एवं विना भूत्वा ।
मिनाभूय विनाभावम् गतः । विना कृत्वा पिनाकृत्य विनाकारं गतः। धार्या धाधनोवाध्यमत्रः । द्विधा भूत्वा विधाभूय द्विधाभावमास्ते । द्विधा कृत्वा | दिवाकृत्य द्विधाकारं गतः । द्वैध भूत्वा द्वैधभूय द्वैधभावमास्ते । द्वैधंकृत्वा धकृत्य द्वैधकारं गतः । द्वेधा भूत्वा द्वेधा भूय द्वेधाभावमास्ते । द्वेधा कृत्वा द्वेषाकृत्य द्वेधाकारं गतः । ऐकथ्यं भूत्वा ऐकव्यंभूय ऐकध्यंभावमास्ते । ऐकध्यं कृत्वा ऐकव्यंकृत्य ऐकध्यंकारं गतः। धणस्तु प्रकारविचालवदर्थत्वेन अवार्थत्वात् अव्ययाधिकाराच निरासः । अस्यापि ग्रहणमित्यन्ये । अव्ययाधिकारादेव च मुखे तस्यति-- मुखतः कुत्वा गत इत्यत्र न भवति । स्वाहेति किम् । सर्वतो भूत्वास्ते । तसिति -नाम्ना ग्रहा--||-नानी देवदत्तो ग्राहमिति ।यस्य येनाभिसबन्धो दूरस्थस्यापि तेन स इति न्यायाद्देवदत्तपदेन व्यवधानेऽपि भवति ।-तिचापवर्गे ॥-तिर्यकृत्येति।समाप्त्यादिद्योतकात्तिर्यशब्दाप्रथमा । वाचकाद्वितीया । तिर्यक् समाप्ति कृत्या । चोतकपक्षे समुदायेनार्थ, कथ्यते विर्यकार लक्षणेन ॥-स्वागतज्यर्थे-॥-नानाभूत्वेति । रज्यन्ताना 'गतिकन्य-' इति नित्यं स ८४ ॥ इत्यत्राव्यन्ता एव ॥-अधार्थत्वादिति । धाधों हि प्रकारो विचाको वाऽय तु तद्वति ॥-अव्ययाधिकाराचेति । अव्ययत्वाभावश्चास्य ' अधग्तस्या' इत्यत्र वर्णनात् ॥ मुखतः कृत्वेति ।
PVVPNP
Page #665
--------------------------------------------------------------------------
________________
कमत्त तुल्यककत्व ५ पाशुपता५५५।। है। इति किम् । इच्छन्करोति । अत्र करोतीच्छत्योर्लक्ष्यलक्षणभावो न तु कर्मक्रियाभावः । तुल्यकर्तृक इात किम् । इच्छााम भुत। ११५ ॥ .. " .
ज्ञारभलभसहाहग्लाघटास्तिसमर्थार्थे च तुम् ॥५।४।९०॥ शक्यायथेषु धातुषु समर्थार्थेषु नाममुं चं चकारादिच्छार्थेषु धातुपूपपदेषु कर्मभूताद्धातोस्तुम् प्रत्ययो भवति । शक्नोति पारयति वा भोक्तुम् । धृष्णोत्यध्यवस्यति वा भोक्तुम् । जानाति वेत्ति वा भोक्तुम् । आरभते प्रक्रमते वा भोक्तुम् । लभते विन्दते वा भोक्तुम् । सहते क्षमते या भोक्तुम् । अति प्राप्नोति वा भोक्तम् । ग्लायति म्लायति वा भोक्तुम् । घटते युज्यते वा भोक्तुम् । अस्ति विद्यते वा भोक्तुम् । | समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् । समर्थार्थप्रतीतावपि भवति । द्रष्टुं चक्षुः योद्धं धनुः । शक्त्या भुज्यते सामर्थेन भुज्यते इत्यादौ त्वनभिधानान भवति । इच्छार्थेपु, इच्छति भोक्तुम् । भोक्तुं वाञ्छति । भोक्तुं वष्टि । भोक्तुमभिलपति । समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् । कर्मण इति च सामच्छिकादिष्वईपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु संवन्धनीयम् । अन्ये तु शकादिषु घटान्तेषु स्वरूपोपपदेवेवेच्छन्ति न तदर्थेषु । अनादार्थमक्रियोपूपदार्थ चेदं प्रस्तूयत इति ॥१०॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ पञ्चमस्याध्यायस्य चतुर्थेः पादः॥४॥ पञ्चमोऽध्यायः समासः ॥५॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मसत क्षत्रियाः ॥ आरूढप्रबलपतापदहनः संप्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायमधिष्यते ॥१॥ से 'दीर्घयाव्-'लुक भ्वादित्वात् । अभ्वादेः-'इति न दीर्घः । मुसत करण पूर्व मुखे उपक्षीणो य. स कृत्वा गत इत्यर्थः।-तूष्णीमा|-तूष्णी भूत्वति । तूष्णींशब्दो माने तद्वति | प तेनायमों मानेन सह भूत्वा मौनवान् वा भूखास्त इति ॥-आनुलोम्येऽन्वचा ॥-अव्ययेनेति । अन्वचित्यस्य दिशब्दत्वाऽभावोद्धाप्रत्ययाऽभावेऽपि स्वरादिपाठादंऽव्ययत्वम् ॥-इच्छाथै कर्मण-॥-उपपदे इति । उप समीपे पदमिति कृत्वा इच्छार्थेऽग्रेऽपि स्थिते भवति ॥-भोजको व्रजतीति । अन्न कर्मतापि नास्तीति व्यावृत्तेबहुगविकलत्वमिति न वाच्यम् । यतो मजति कोऽर्थों बुद्ध्या प्रामोति । कि तत् करतापन भावि भोजन यतो भोज इत्यत्र भविष्यदर्थे णकः । यद्वा गत्यर्थत्वात् ज्ञानार्थों वा ततो व्रजतीति कोऽध्यतस्पति जानाति इत्येक एवार्थः ।शकधृषशा-॥ भत्र तुल्यकर्तृक इति यथासमय योज्यम् ॥-शकोतीति । समापयतीत्यर्थ इति समर्थार्थद्वारा न सिध्यतीति शकिग्रहणम् ॥ इत्याचार्यः पञ्चमाध्यायस्य चतुर्थः पादः समाप्तः ॥
Page #666
--------------------------------------------------------------------------
________________
ENTRVASNAPDRAGRANEPAPatil
Code-00:10-a-
co
Eeeeeee
AVVNVR
।
॥ इति पञ्चमोऽध्यायः ॥
-
-
powde-------
VoraaNP
Page #667
--------------------------------------------------------------------------
________________
***********************************
॥ अथ षष्ठोऽध्यायः ॥
* ततोऽणादः ॥ ६ ॥ १ । १ || अणादिः प्रत्ययो य इत ऊर्ध्व वक्ष्यते स तद्धितसंज्ञो विज्ञेयः । औपगवः । कापटवः । तद्धितप्रदेशाः 'ऋतो रस्तद्धिते ' (१-२-२६ ) इत्यादयः ॥ १ ॥ *पौत्रादि वृद्धम् ॥ ६ ॥ १ । २ ॥ परमप्रकृतेः *अपत्यवतो यत्पौत्राद्यपत्यं तदृद्धसंज्ञं भवति । गर्गस्यापत्यं पौत्रादिगार्ग्यः । एवं वात्स्यः । पौत्रादीति किम् | अनन्तरापत्ये गार्गिः वात्सिरित्येव भवति । पौत्रस्यापत्यत्वात् तदाद्यपत्यमेव विज्ञायते । वृद्धप्रदेशाः 'वृद्धाद्यूनि' ( ६-१-३०) इत्यादयः ॥ २ ॥ *वंश्यज्यायो भ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६ ॥ १ ॥ ३ ॥ वंशे भवो वंश्यः पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता व एक पितृक एकमातृको वा । प्रपौत्रः पौत्रापत्यम् परममकृतेश्तुर्थः । स्त्रीवजितं प्रपौत्राद्यपत्यं जीवति वंश्ये ज्यायो भ्रातरि वा युवसंज्ञं भवति । गार्ग्यायणः । वात्स्यायनः । वंदयज्यायोभ्रात्रोरिति किम् । अन्यस्मिन् जीवति गार्ग्यः । ज्यायोग्रहणं किम् । कनीयसि भ्रातरि गार्ग्यः । जीवतीति किम् । मृते गार्ग्यः । प्रपौत्रादीति किम् । पौत्रो गार्ग्यः । अनीति किम् । सी गागीं । वचनभेदः पृथग्निमित्तत्वद्योतनार्थः ॥ ३ ॥ सपिण्डे वयःस्थानाधिके जीवद्दा ॥ ६ ॥ १ । ४ ॥ ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योन्यस्य सपिण्डौ | क्यो यौवनादि । स्थानं पिता पुत्र इत्यादि । परमप्रकृतेः स्त्रीवर्जितं प्रपौत्राद्यपत्यं वयःस्थानाभ्यां द्वाभ्यामप्यधिके सपिण्डे जीवति जीवदेव | युवसंज्ञं वा भवति । पितृव्ये पितामहस्य भ्रातरि वा वयोऽधिके जीवति जीवत् गार्ग्यस्यापत्यं गार्ग्यः गार्ग्यायणो वा । एवं वात्स्यः वात्स्यायनो वा । सपिण्ड इति किम् | #अन्यत्र गार्ग्यः । वयःस्थानाधिक इति किम् । द्वाभ्यामन्यतरेण वा न्यूने गार्ग्यः । जीवदिति किम् । मृतो गार्ग्यः । जीवतीत्येव । मृते गार्ग्यः । प्रपौत्रादीत्येव ।
॥ तद्धितोऽणादि । तस्मै लौकिकवैदिकशब्दसंदर्भाय ताभ्य प्रकृतिभ्यो वा हित । आयं मतं जैनेन्द्रस्य । द्वितीयमुत्पलस्य । 'हितादिभि ' इति समास ॥ - पौत्रादि वृद्धम् ॥ - अपत्यवत इति विशेष्यं परमप्रकृतेरिति विशेषणम् अन्यथा परमप्रकृतविशेष्यत्वं अपत्यवत इत्यस्य श्रीत्वं स्यात् परमा प्रकृष्टा प्रकृति परमप्रकृतिर्यस्मात्परोऽन्यो न ज्ञायते । यथपि पितामहप्रपितामहा|दिनीत्या वृद्ध संतानस्यानन्त्यं तथापि यत्राना कुलं व्यपदिश्यते स परमप्रकृतिरित्युच्यते ॥ गार्ग्य इति । वाहादीनां बाधको गगदेयम् ॥ गागिरिति । अत इमो बाधक ऋष्यण प्राप्नोति तद्वाधनाय बाह्लादित्वादिषु ॥ - वंश्यज्यायो भ्रा ॥ - वंश्य इति आदिपुरुपे रुदिवशाद्वत्तते ॥ सपिण्डे वयःस्थाना- ॥ पितृव्ये इति । न वाच्यं पितृव्ये वाच्यं वश्यद्वारा पूर्वेणव भविष्यति । पितृव्यस्य वश्यताया अभावात् । पित्रादिरात्मन कारणमिति शुतम् ॥-अन्यत्रेति । मातुलादावित्यर्थ ॥ - द्वाभ्यामन्यतरेणेति । लौ पितृव्यजे द्वाभ्यां न्यूनत्व यौ पितृव्ये जीवत्यऽन्यतरेण न्यूनत्वमिति
**********
***********
Page #668
--------------------------------------------------------------------------
________________
श्रीहेमा
प०अम्ल
पौत्रो गार्यः । अस्त्रीत्येव । स्त्री गार्गी ॥ ४॥ युववृद्ध कुत्साचे वा ॥६॥१॥५॥ युवा च वृदं चापत्यं यथासंख्यं कुत्सायामर्चायां च विषये युवसंज्ञं वा * भवति । यूनः कुत्सायां पक्षे युवत्वं निवत्यते तत्र वृद्धमत्ययेनाभिधानं भवति । गार्ग्यस्यापत्यं युवा कुत्सितो गार्ग्यः गाायणो वा जाल्मः । गुर्वायत्तो भूत्वा स्वतन्त्रो
यः स एवमुच्यते । कुत्साया अन्यत्र गाायण एव । वृद्धस्य चार्चायां पक्षे युवत्वं प्राप्यते । तत्र युवप्रत्ययेनाभिधानं भवति । गर्गस्यापत्यं वृद्धमर्चितं तत्रभवान् गाायणः गार्यो वा । अर्चाया अन्यत्र गाये एव । अस्त्रीत्येव । गर्गस्यापत्यं पौत्रादि स्त्री गार्गी ॥५॥ संज्ञा दुर्वा ॥६॥१॥६॥ या संज्ञा संव्यवहाराय हगन्नियुज्यते
सा दुसंज्ञा वा भवति । देवदत्तीयाः । देवदत्ताः । सिद्धसेनीयाः । सैद्धसेनाः । दुप्रदेशाः 'दोरीयः' (६-३-३१) इत्यादयः ॥ ६॥ अत्यदादिः॥६॥१॥ | ७॥ सर्वाधन्तर्गतास्त्यदादयो दुसंज्ञा भवन्ति । त्यदीयम् । तदीयम् । यदीयम् । इदमीयम् । अदसीयम् । एतदीयम् । एकीयम् । द्वीयम् । युष्मदीयम् । अस्मदीयम् । किमीयम् । त्यादायनिः । यादायनिः॥७॥ श्वृद्धिर्यस्य स्वरेष्वादिः ॥ ६॥१८॥ यस्य शब्दस्य *खरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स शब्दो दुसंज्ञो भवति । आम्रगुप्तायनिः । शालगुप्तायनिः । आम्बष्ठ्यः । शालीयः । मालीयः । ऐतिकायनीयः। औपगवीयः । वृद्धिरिति किम् । दत्तस्येम दाताः । अत्र स्वरेवा| दिः अकारोस्तीति दुसंज्ञा स्यात् शालीया इत्यादिषु तु न स्यादिति वृद्धिग्रहणम् । यस्येति संज्ञिनिर्देशार्थम् । अनेन हि स इत्याक्षिप्यते । स्वरेष्विति व्यञ्जनानपेक्षया बुदिसंनिकृष्टस्वरसंनिवेशापेक्षमादित्वं यथा विज्ञायतेत्येवमर्थम् । तेन व्यञ्जनादेरपि दुसंज्ञा सिद्धा भवति । आदिरिति किम् । सभासन्नयने भवः साभासंनयनः ॥ ८॥
एदोद्देश एवेयादौ ॥ ६ ॥ १ ॥९॥ देश एव वर्तमानस्य यस्य शब्दस्य स्वरेष्वादिः स्वर एकार ओकारो वा भवति स यादौ प्रत्यये विधातव्ये * दुसंज्ञो भवति । सैपुरिका । सैपुरिको । स्कौनगरिका । स्कौनगरिकी । सेपुरं स्कोनगरं च वाहीक्यामौ । देश इति किम् । *दैववाचकं नन्धध्ययनम् । * एवकारोऽन्यत्र वृत्तिव्यवच्छेदार्थः । तेन देशेऽन्यत्र च वर्तमानस्य न भवति । क्रोर्ड नामोदग्ग्रामस्तत्र भवः क्रौडः । देवदत्तं नाम वाहीकग्रामस्तत्र भवो
॥-पौत्रो गार्ग्य इति । गर्गस्पापत्यमनन्तरमपि वृद्धत्वोपचारात् गाय॑स्तस्पापत्यं युवेति कूते गाायण इति प्राप्नोति तन्त्र भवति ॥-युववृद्धम्-॥-युवत्वं निवर्त्यत इति । 'वश्यज्याय - इत्यनेन नित्य प्राप्तम् ॥-संज्ञा दुर्वा ॥ सज्ञायतेऽनया स्थादित्वात्क । बाहुलकात् स्त्रीत्वम् । संज्ञान वा । 'उपसर्गादात ' इत्पम् ॥ त्यदादिः ॥ भवदन्यौदाहृत इत्यस्माभिरपि नोदाहत प्रयोगस्तु भावतापनि ॥ वृद्धिः--स्वरेष्विति । स्वरौ च स्वराश एकशेपे । शालाया भवो जातो वा 'दोरीय ॥-आम्बष्ठ्य इति । आम्बताना राष्ट्रस्य राजा । आम्बष्ठस्य राज्ञोऽपत्यं वा। 'दुनादि-इति भ्य ॥-ऐतिकायनीय इति । इतिकस्यापत्यं दृद्ध नाथायनण् । तस्य च्छात्र इति कृते 'गोत्राददण्ड ' इत्यकम् न शिष्यवर्जनात् । ततो दोरीय । एवमौपगवीय ॥-अकारो| ऽस्तीति । स्वरेषु हि आदौ अकार स चात्रास्ति शालीया इत्यादिषु तु आदिस्वरोऽकारो नास्ति किन्तु द्वितीय आकार इति न स्यात् ॥-पदो-॥-ईयादाविति । 'ईय. स्वसश्च । 'जातेरीय सामान्यवति ' इत्यादेरीयस्य न ग्रहस्तेषु दुसज्ञानिवन्धन कार्याभावात् । सैपुरिकेति । सिन्वन्तीति विच् गुण सया पुर सेपुर तत्र भवा 'च्यादिभ्यो णिकंकणौ' इत्यधिकारे 'बाहीकेषु ग्रामात् ।।दैववाचकमिति । देवान् वक्ति बाटुलकात् णक । देववाचकेन कृत प्रोक्त वा कृते तेन प्रोक्त वा अण् ॥ अवश्य नन्दतीति ‘णिन्चावश्यक'-इति णिन् । नन्दिनोऽध्ययन नन्दन्ति भव्य
॥
Page #669
--------------------------------------------------------------------------
________________
| देवदत्तः । क्रोडशब्दः स्वाङ्गेऽपि वर्तते । देवदत्तशब्दः पुंस्यपि क्रियाशब्दश्च । ईयादाविति किम् । आयनिजादौ न भवति ॥ ९॥ माग्देशे ॥६।१। * ॥१०॥ प्रान्देशे वर्तमानस्य यस्य शब्दस्य खरेष्वादिः खर एकार ओकारो वा भवति स ईयादौ प्रत्यये विधातव्ये दुसंज्ञो भवति । कः पुनः प्राग्देशः
यः शरावत्याः सरितः पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति । यस्तु पश्चिमत उत्तरतो वा स उदक् । यदाहुः प्रागुदश्चौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिद्ध्यै या सा व पायाच्छरावती ॥ १॥ एणीपचने भव एणीपचनीयः । गोनर्दीयः । भोजकटीयः । कोशक्षीयः। गोमयहूदीयः । एकचक्रकः। क्रोडं नाम पागग्रामस्तत्र भवः क्रोडीयः । देवदत्तं नाम मागग्रामस्तस्य काश्यादिपाठात् णिकेकणौ । दैवदत्तिका । दैवदत्तिकी । पूर्वकं देशग्रहणम् एवकारेण संवद्धमिति पुनरिह देशग्रहणम् । प्रदेश एवेति नियमनिवृत्त्यर्थं वचनम् ॥ १०॥ *वाद्यात् ॥६।१।११॥ वा इति च आयादिति च द्वितयमधिकृतं वेदितव्यम् । तत्र वाधिकारादित ऊर्ध्वं वक्ष्यमाणाः प्रत्यया विकल्प्यन्ते । तेन पक्षे यथाप्राप्तं वाक्यं समासश्च भवति । उपगोरपत्यम् । उपग्वपत्यम् इति । *उत्सर्गरूपस्तु तद्धितोऽपवादविपये 'पीलासाल्वामण्डूकाद्वा' (६-१-६८) इत्यादौ वाग्रहणान्न भवति । आधादित्यधिकारात्सूत्रे यदादौ निर्दिष्टं तस्मात्मत्ययो भवति नान्यस्मात । तेन 'सास्य'-(६-२-९८) इत्यधिकारे देवतेत्यादौ सेति प्रकृतिरस्येति प्रत्ययार्थो व्यवस्थितो भवति । इन्द्रो देवतास्य ऐन्द्रम हविः । ऐन्द्रो मन्त्रः ॥११॥
गोत्रोत्तरपदागोत्रादिवाजिहाकात्यहरितकात्यात् ॥६।१।१२॥ गोत्रमपत्यम् । जिह्वाकात्यहरितकात्यवर्जितागोत्रप्रत्ययान्तोत्तरपदात् यद्गोत्रप्रत्ययान्तमुत्त2 पदं तस्मादिव वक्ष्यमाणः प्रत्ययो भवति । यथेह ईयो भवति चारायणीयाः पाणिनीयाः जैमिनीयाः रौढीयाः तथा कम्बलचारायणीयाः ओदनपाणिनीयाः कडारजैमि
प्राणिनोऽनया नन्दी चासावध्ययनं च इति वा ॥-आयनिनादाविति । उपचारात् सेपुरस्थ पुरुषोऽपि सेपुरस्तस्यापत्यमद्धादायनिभ् । न च वक्तव्यं देशे एव न वर्तते इति मुख्याभिधेयापेक्षया देशे एव वर्तते इत्युक्तमन्यथा सर्वेऽपि शन्दा उपचारेण स्वार्थ त्यजन्त्येव ॥-पाग्द-|| प्राङ् चासौ देशश्च प्राचा देश इति वा ॥-पूर्वोत्तरेणेति । पूर्वावयवयोगात्पूर्वम् उत्तरावयवयोगादन्तरालमुत्तरं पूर्व च तदुत्तर च ॥ ईशानतो नैर्ऋतं गच्छति ॥-गोमयहदीय इति । वाहीकेषु वाधक 'कखोपान्त्य '-इति ईय । ननु प्राचीति क्रियता देशाधिकारे सति कि पुनर्देशग्रहणेनेत्याह-एवकारेण संवद्धमिति । तदनुवृत्तावेवकारोऽप्यनुवर्तत तन्नित्यर्थं पुनर्गणमित्यर्थ । ननु प्राचीति सूत्रकरणसामर्थ्यादेवकाररहित एव देश इत्यनुवर्तिप्यते । यदि येवकारसबद्धं देश इत्यनुवर्तिष्यते तदा प्राचीत्येतदपि
न कुर्यात्पूर्वण सामान्येन सिद्धत्वात् । सत्यम् । प्राचीति कृते सूत्रसामर्थ्यात्प्राचि कालेऽपि वर्तमानस्य दुसंज्ञा स्यादित्यप्याशका स्यादिति देशग्रहणम् । पूर्वसूत्रे सामान्ये देशे दुसंज्ञा सामान्यमध्ये विशेषो IX बदित एव तत कि वचनेनेत्पाद-देश एवेति ॥-वाद्यात् । नन्वत्र यथा वक्ष्यमाणतद्धितप्रत्ययाना विकल्पनात् पक्षे वाक्यसमासौ दश्यते तथा कथमपवादप्रत्ययाना विफल्पने पो नोत्सर्गप्रत्यय ||*
इत्याह-उत्सर्गेत्यादि । व्यवस्थितो भवतीति । आधादिति विना तु अस्येति प्रकृतिदेवतार्थे इत्यपि स्यात् ॥ गोत्रो-1-परमश्रासौ गार्ग्यश्च परमगार्ग्यस्तस्यापत्यं पारमगाायण इति न भवति शैषिकेऽर्थे सूपस्य प्रस्त्तत्वात् । शैपिक कथं लभ्यते इति चेत् । सत्यम् ॥ ईयादावित्यधिकारे ईयस्यादिरीय आदिरस्येति च समासात् ॥-पाणिनीया इति । पणनं पण । 'पणेर्माने ' अल् । पणोऽस्यास्तीति पणी । 'अतोऽनेफस्वरात ' इन् । पणिनोऽपत्यं रद्धं । 'सोपत्ये' अण् पाणिनस्यापत्यं युवा । 'अत इम् ।। पाणिनेरिमे च्छात्रा ईयविषये 'गनि छप्' इति इलो लपि
Page #670
--------------------------------------------------------------------------
________________
K
प०अ०लक
॥२॥
जिहाचपलः कात्यो जिल्लाकात्यः | RAMAIN
परित्यज्याण प्रत्ययो वा भवति । उपगोल भाग जितादण् ॥ ३॥ १।१३
as नीयाः धृतरौढीया इत्यादावपि भवति । यथा चेहाञ् भवति ॐशाकलाः काण्वाः दाक्षाः पानागाराः तथा हिशाकलाः पैङ्गलकाण्वाः कापिलदाक्षाः १रपानागारा
इत्यत्रापि भवति । अजिताकात्यहरितकात्यादिति किम् । यथेहेयो भवति कात्यस्य छापाः कातीयास्तद्वदिह न भवति । जिहाचपलः कात्यो जिताकात्यः । हरितभक्षः A] कात्यो हरितकात्यः तस्येमे छानाः जैसाकाताः हारितकाताः ॥ १२ ॥ माग जितादम् ॥ ६॥१॥ १३॥ पार जितशब्दसंकीर्तनात् पादत्रयं यावत् येऽथों अपत्या
दयस्तेष्वपवादविषयं परित्यज्याण प्रत्ययो वा भवति । उपगोरपत्यमौपगवः । मजिष्ठया रक्तं वखं माजिष्टम् । भिक्षाणां समूहो भैक्षम् । अश्मनो विकार आश्मः । 1 सुघ्ने भवः सौनः । णकारो वृद्धयर्थः । * अधिकारः परिभाषा विधिर्वाऽयम् । अधिकारपक्षे पाजितादित्युत्तरार्थम् । अन्यथेकणित्यादिवदणित्येव सिद्धम् ॥१३॥
धनादेः पत्युः ॥६।१।१४ ॥ धनादेगणात्परो यः पतिशब्दस्तदन्ताद्धनपतीत्येवमादेः प्रागजितीयेऽर्थेऽण् प्रत्ययो वा भवति । धनपतेरपत्यं तत्र भवस्तत आगतो वा भानपतः । आश्वपतः । राष्ट्रपतेरिदं राष्ट्रपतम् । धान्यपतम् । प्राणपतम् । धन अश्व गज शत गण कुल गृह पशु धर्म धन्वन् सभा सेना क्षेत्र अधि राष्ट्र धान्य प्राण इति । धनादिः । केचित्तु गृहसेनाशब्दौ न पठन्ति । तन्मते गार्हपत्यं सैनापत्यम् इत्युत्तरेण ज्य एव । पत्युत्तरपदलक्षणस्य यस्य राष्ट्रादिषु त्रिपु 'दोरीयः' (६-३-३१) इतीयस्य चापवादोऽयम् ॥ १४ ॥ “अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाच्यः ॥६।१।१५ ॥ दिति-अदिति-आदित्ययमशब्देभ्यः पत्युत्तरपदाच माग्जितीयेऽर्थे इदमर्थवजितेऽपत्यादाक्र्थे योऽणोऽपवादः प्रत्ययस्तद्विपये च ज्या प्रत्ययो भवति । दितेरपत्यं दैत्यः । आदितेरपत्यमादित्यः । दितिरदितिरादित्यो | वा देवतास्य दैत्यम् आदित्यम् "आदित्य्यम् । एवं याम्यम् । पत्युत्तरपद, बृहस्पतेरपत्यं वार्हस्पत्यः । प्राजापत्यः । बृहस्पतिर्देवतास्य वार्हस्पत्यम् । एवं प्राजापत्यम् । अणपवादे च “आदित्यस्यापत्यमादिल्यः । यमस्यापत्यं याम्यः । अत्र परत्वात् 'अत इज्' (६-१-३१) इतीब् स्यात् । वनस्पतीनां समूहो वानस्पत्यम् । अत्राचित्तलक्षण इकण् स्यात् । प्रज्यो हि माजितीयमणं वाधित्वा सावकाश इति -अणपवादग्रहणम् । अण्ग्रहणं किम् । वास्तोष्यत्यभायः । असत्याग्रहणे * स्वापवादौरीग ॥-शाफला इति । शकलस्यापत्य गर्दिर्यम् । तस्मे ' शकलादेर्यप ' इत्यपि 'अवर्णवर्णस्य –इत्यनेनालोप 'तचितयस्वरे-इति यलम् । एव कावाः ॥-प्राजि-॥-भैक्षमिति । औत्स
निकाणी बाधास्य - कनचि -इतीकणो वाधको भिक्षादेरण ॥ अधिकार इति । ननु कोऽन परिभाषाधिकारयाद । उच्यते । परिभाषा हि एकदेशस्यैव सकल शाखमभिज्वरन्ती व्यवहितेऽपि HESI/ अनन्तरोनगदी प्रवर्तमाना न प्रतिहतशफिर्भवति । अधिकारस्तु नदीसोतीरूपतया आन्तर एव प्रवर्तत न व्यवहित । विधिपि गुज्यते एव यत प्रान्जितायो अर्धा तेपामिह उद्धया सफलप्य निर्देशात् ।
तेनानिव सप्वावण विधीयते । अत पक्षायेऽप्यदोप इति । अनिद--आदित्य्यमिति । अदितरपत्य ज्य । आदित्यो देवतास्येति य । 'अवर्णवर्ण'-'तद्वि तयस्वर'-इति यलोप । 'ततो
स्या ' हित्वम् । अथवा अदितिर्देवताऽस्य ग आदित्यो देवतास्यति त्र्य अवर्णवर्णस्य ' इत्यऽकारलोप तदा यस्य लप् न भवत्यनपत्यत्वात् ॥-आदित्यस्यापत्यमिति । अदितिदेवता अस्याऽपत्ये तु Kinान्ये आपत्यस्य यस्य लोप स्यात् । आ'अटद्वादोर्नवा -इत्यायनिक पो हा प्राप्नोति स वाध्यते ॥ यो होति । ननु च श्योऽप्यणपवाद इणादयोऽपि तत्र यदीपादयो न्य चाधित्वापि स्य ॐ तदा यस्य कोऽवकाश इत्यनवकाशत्वात् परानपीआदीनसौ बाधेत किमणपवादग्रहणेने त्याद-व्या होत्यादि । अयमर्थ 'प्राग्जितात्' इत्यनेन यो विद्वितोऽण् तस्या योऽपवादो नास्ति तत्रतत्सत्र सावकाश ततशेह |
आदित्यस्यापल्प वनस्पतीना समद इत्गादाणुभयप्राप्ती असत्यणपवादग्रहणे इणादिरेव स्पात न ज्य॥-अणपवादग्रहणमिति । अणोऽपवादविषये भ्यो न स्यात् । तनाणपबाद एव स्पादित्यर्थं ॥-स्वापवाद
Page #671
--------------------------------------------------------------------------
________________
****************X*XX**X***************
दविपयेऽप्यस्य समावेशे सति * — तद्धितः स्वरवृद्धिहेतुः – ' ( ३-२-६५ ) इत्यादिना पुंवद्भावनिषेधात् वास्तोष्पत्याभार्य इति स्यात् । अनिदमीति किम् । *आदित्यरयेदमादितीयम्। उष्ट्रपतिर्नाम वाहनम् तस्येदमौष्ट्रपतम् । 'वाहनात् ' - ( ६-३ - १७६ ) इत्यञ् । नकारस्य वृद्धिः 'ञिदार्षादणिञोः ' ( ६-१-१४० ) इति च प्रयोजनम् || १५ || वहिषष्टीकण च ॥ ६ । १ । १६ ॥ बहिस् इत्येतस्मात् प्राग्जितीयेऽर्थे टीकण् प्रत्ययो भवति चकाराद् ञ्यथ । वहिर्जातो *वाहीकः । वाह्यः । वाह्या । ' प्रायोऽव्ययस्य ' (७-४-६५) इति अन्त्यस्वरादिलोपः । टकारो ङयर्थः । वाही की । णकारो णित्कार्यार्थः॥ १६॥ *कल्यग्नेरेयण् ॥ ६ ॥ १ ॥ १७ ॥ कलि अग्नि इत्येताभ्यां प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च एयण् प्रत्ययो भवति । कलिर्देवतास्य कालेयम् । आग्नेयम् । कलौ भवं कालेयम् । आग्नेयम् | कलिना दृष्टं साम कालेयम् । आग्नेयम् । कलेरिदम् कालेयम् । आग्नेयम् । अणपवादे च, कलेरागतं कालेयम् । आग्नेयम् । अत्र ‘नृहेतुभ्यः’(६–३– –१५५) इत्यादिना रूप्यमयौ स्याताम् । अन्ये तु जितार्थात्परेष्वपि प्राग्वतीयेष्वर्थेष्वेयणमिच्छन्ति । कलये हितं कालेयम् । आग्नेयम् । कलेर्निमित्तं उत्पातः संयोगो वा | कालेयः । आग्नेयः ॥ १७ ॥ *पृथिव्या आञ् ।। ६ । १ । १८ ॥ पृथिवीशब्दात्प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च नाञ् इत्येतौ प्रत्ययौ भवतः । पृथिव्यां भवः पार्थिवः । आञोः स्त्रियां विशेषः। *पार्थिवा । पार्थिवी । अणपवादे च पृथिव्या अपत्यं पार्थिवः । पार्थिवा । पार्थिवी । अत्र एयण् स्यात् । ङीवहुपु लुपसंघादिष्वणित प्रयोजनमविधानस्य ॥ १८ ॥ *उत्सादेरञ् || ६ । १ । १९ ॥ उत्स इत्येवमादिभ्यः शब्देभ्यः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चाञ् प्रत्ययो भवति । उत्सस्येदमौत्सम् । औदपानम् । अणपवादे च, उत्सस्यापत्यम् औत्सः । औदपानः । तरुण्या अपत्यं * तारुणः । तालुनः । पञ्चालेषु भवः
विपयेपोति । स्वस्यापवाद स्वापवाद तस्य तथाहि वास्तोष्पत्यभार्य इत्यत्र वास्तोष्पतिर्देवतास्या इति वाक्ये 'देवता' इत्यणपत्रादोऽनेन ञ्य प्राप्तस्तदपवादी 'यावापृथिवी' – इति य इति तस्यापवादोऽयं स्यादित्यर्थ । ननु ज्यस्य 'यावापृथिवी - इति यस्य वा को विशेष इत्याह-तद्धितः स्वरवृद्धिरिति ॥ - आदित्यस्येदमिति । अदितेरपत्यमिति कर्त्तव्यम् अन्यथेये आपत्याभावात् 'तद्धितयस्वर - ' इति न स्यात् । न वाच्य 'गोत्राददण्ड – इतीयवा कोकम् स्यात् । यतस्तत्र स्वापत्यसंतानस्येति विशिष्टं गोत्र छातम् । एतन ' पुनर्भूपुत्र' इति सूत्रे पुनवयपत्यस्याऽगोत्रत्वात् गोत्राधिकार विहिता लुप् सघायऽण् च न भविष्यतीति भणनात् ज्ञायते ॥ ञिदार्पादणिञोरितिं चेति । यमस्यापत्यं वृद्धं याम्य । याम्यस्यापत्यं युवा अत इग् । 'निदार्षादणि इति लोपे याम्य पिता पुत्र ॥ - हिपष्टीकच ॥ - वाहीक इति । ' जातेऽर्थं भवे तु 'यज्ञे ज्य' इत्यधिकारे 'गम्भीरपञ्चजन - इति य एव स्यात् न टीकण । ज्योऽप्यत्र जात एव । भवे तु सिद्धत्वात् ॥ क ल्सनेरेयण् ॥ - आग्नेयमिति ॥ गौणमुख्ययोरिति अग्निरिवाग्नियंदा तदा न भवतीति भोजपरिभाषावृत्ति । एतच भाष्यानुयायि । एवं 'वासुदेवार्जुनादक' इत्यादावपि ॥ - पृथिव्या - ॥ - पार्थि | वेति । जातित्वेऽप्यजादित्वादाप् । यद्वा प्रत्ययद्वयविधानस्य व्याप्तिपुर सरत्वेन व्याख्यानादावित्यनेनैवाप् न तु जातिद्वारा ङी ॥ बहुषु लुविति । पृथिव्या अपत्यानि । अनेनाञ् । 'यम - ' इति | लुप्यादे ' इति ङीनिष्टत्तिनं गौरादौ पृथिवीति पाठात् । 'गोश्रान्त - इति हस्वत्वे जसि पृथिवय ॥ —संघादिष्विति । पृथिव्या अपत्यानि अमो सुपि पृथिवीना संघादीति विवक्षाया 'गोत्राददण्ड ' - इत्यविषये न प्राग्जितीये इति अयो बभावे अरुश्वाधके 'संघघोपाङ्क – इत्यणि पार्थिव ॥ - उत्सा - |- औत्स इति । अत इञ् प्राप्नोति ॥ - तारुण इति । 'उसो
Page #672
--------------------------------------------------------------------------
________________
श्री रा
11 3 11
XXXXXXX
KK
*पाञ्चालः । अत्र इब् एयण् अकञ् च प्राप्नुवन्ति । कुरोरपत्यं कौरव्य इति व्यविधौ कुरुशब्दोपादानस्यानवकाशत्वात् भवति । कौरव इति त्वपत्यस्यापीदमर्थविवक्षायां भविष्यति । उत्तरत्र वष्कयशब्दस्य समासे प्रतिषेधादुत्साद्यन्तस्यापीह प्रत्ययः । तेन गोधेनुभ्य आगतं गौधेनवमिति सिद्धम् । अन्यथा रूप्यमय स्याताम् । उत्स उदपान विकर विनद महानद महानस महामाणु महामयाण तरुण तलुन धेनु पक्ति जगती रहती त्रिष्टुभ् अनुष्टुभ् जनपद भरत उशीनर ग्रीष्म अच्छन्दसि पीलुकण उदस्थान देशे दृषद् अंशे दृषदंश इत्यन्ये । भल्लकीय रयन्तर मध्यंदिन बृहत् महिमन् मिहदित्यपि केचित् । सत्वत्सच्छन्दो मत्वन्तः । सत्वतोऽपत्यं तत्र भवो वा सात्वतः । अन्ये तु नागममिच्छन्ति । सात्वन्तः । कुरु * पञ्चान्द्राकुम् अकारान्तावेतावित्यन्ये । सुवर्ण हंसपथ वर्धमान इति उत्सादिः ॥ १९ ॥ *बष्कयादसमासे ॥ ६ । १ । २० ॥ बष्कयशब्दादसमासे वर्तमानात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चान् प्रत्ययो भवति । वष्कयस्यापत्यं वाष्कयः । असमास इति किम् । सुवष्कयस्यापत्यं सौवष्कयिः । इञेव ॥ २० ॥ *देवायञ् च ॥ ६ ॥ १ ॥ २१ ॥ देवशब्दात्माग्जितीयेऽर्थेऽनिदम्यणपवादे च यश् चकारादन् च प्रत्ययो भवति । देवस्येदं देवादागतं वा दैव्यम् दैवम् । यञन्तादनन्ताच्च ङन्यां दैवी वाक् । केचित्तु व्यप्रत्ययमपीच्छन्ति । तन्मते दैव्या ॥ २१ ॥ अ स्थाम्नः ॥ ६ ॥ १ । २२ ॥ स्थामन्शब्दात्माजितीयेऽर्थे अः प्रत्ययो भवति । *अश्वत्याम्न्नोऽपत्यमश्वत्थामः || २२ || लोम्नोऽपत्येषु || ६ | १ | २३ || लोमन्दशब्दात्माजितीयेऽपत्यलक्षणेऽर्थे अः प्रत्ययो भवति । उडुलोस्नोऽपत्यानि उडुलोमाः । शरलोमाः । उडुलोमैः । शरलोमैः । अपत्येष्विति बहुवचनात् एकस्मिन्नपत्ये द्वयोश्च वाह्वादित्वादिञेव । औडलोमिना औडुलोमिभ्याम् ॥ २३ ॥ * द्विगोरनपत्ये स्वरादेर्लुवद्विः ॥ ६ ॥ १ । २४ ॥ अपत्यार्थादन्यस्मिन् प्रागुजितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः स्वरादेव प्रत्ययस्य सकृल्लुप् भवति नतु द्विः । द्वयोरथयोर्द्विरथ्या वायं वोढा द्विरथः । 'स्थात्सादेव बोद्रङ्गे ' इत्यर्थे ' यः ' ( ६-३ - १७६ ) इति यः । पञ्च कपालेषु पञ्चकपाल्यां वा संस्कृतः पञ्चकपालः । पञ्चेन्द्राण्यः पञ्चेन्द्राणि वा देवतास्य पञ्चेन्द्रः । चतुरोऽनुयोगान् चतुरनुयोगी बाधीते चतुरनुयोगः । एवं त्रिवेदः । एष्वण् । द्विगोरिति किम् । पर्वशालायां ऽपत्ये' इत्येतस्य साधको 'कथाहरु इत्यनेनैयण् स्यात् ॥ - पाञ्चाल इति । 'ईतोऽफञ्' इत्यधिकारे भवार्थे 'पहुविषयेभ्य इत्यकञ्प्राप्नोति ॥ - कुरोरपत्यमिति । ननु ययणपवादेऽप्यन् भवति कथ तर्फे फौरन्प इति इत्याह – फुरोरपत्यमिति ॥ - ज्यविधाविति । राष्ट्र्क्षत्रियवाचकस्य 'दुनादि' – इत्यादिना श्राह्मणवाचकस्य तु कुवांदेयं ॥ विवक्षायां भविष्यतीति । अनेनैव प्रत्यय इति । अन्यथा किं तत्र समासप्रतिषेधेन ग्रहणवता नागा इत्यनेनैव न्यायेन केवलस्य उन्धत्वात् ॥ - गौधेनवमिति । 'जङ्गलधेनु इति वोत्तरपदरद्धि | अच्छन्दसीति । अच्छन्दसीत्यादयो ग्रीष्मादीनामर्थनिर्देशार्थं सप्तम्यन्ता ॥ पञ्चाल इति । 'अमनस्य दिशमद्रादम् इत्येतयो सूनयोयांनि सुपाचालकादीनि दर्शितानि तानि मतान्तरेण । ते हि उत्सादौ प्राणवाचिनं पञ्चाशब्द पठन्ति । राष्ट्रवचनाचव । समते व च प्राप्नुवन्तीति गणनादाष्ट्राकम्प्राप्तौ उत्सादिपाठ इति अकन्न स्यादेव ॥ चष्क ॥ - वाष्कय इति । वस्रुतेगोर्दुर 'गयहृदयादय । बस्तेऽल्पक्षीरता नफाऽच् पोदरादित्वात् पत् यप्फा गाति 'आतो द इति ट 'ज्यापो पहुल नाम्नि ' इति द्वस्व ॥ देवाद्यञ्च - ॥ - देवी वागिति । 'यगो डायनूच वा' इति वा डायनि दैव्यायनीत्यपि ॥ -अः स्थानः ॥ अश्वत्थान इति । अग इव तिष्ठति ' मन्यन्कनिप् – पोदरादित्वात्सस्य न । इष्टिवशात्तदन्ताद्विधि । एवमुत्तरत्र ॥ द्विगोर - ॥ द्विरथ इति । यदा द्वयो रथयोवदेति वाक्यं तदा तद्धित
T
प०अ०लक
******
॥ ३ ॥
Page #673
--------------------------------------------------------------------------
________________
भवः पविशालः । व्यवयवा विद्या त्रिविद्या तामधीते विद्यः । अनपत्य इति किम् । द्वैमातुरः । पाञ्चनापितिः । यस्वरादेरिति किम् । पञ्चभ्यो गर्गेभ्य आगतं *पश्च गर्गमयम् । *-अद्विरिति किम् । पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येदं पाश्चकपालम् । एवं त्रैवेदम् । प्राजितादित्येव । द्वौ रथौ वहति द्विरथ्यः । 'वहति -- (७-१-२) इत्यादिना यः । द्वाभ्यां नौभ्यां तरति अद्वैनाविकः ॥ २४ ॥ *प्राग्वतः स्त्रीपुंसाद् नञ् नञ् ॥ ६ । १ । २५ ॥ पागवतो येऽर्थास्तेवनिदव्यणपवादे च स्त्रीशब्दात पुंसशब्दाच्च यथासंख्यं नञ् सञ् प्रत्ययौ भवतः । स्त्रिया अपत्यं स्त्रैणः । पौंस्नः । स्त्रीणां समूहः सैणम् । पौलम् । स्त्रीषु भवं खैणम् । पौत्रम् । स्त्रीणामियं सैणी । पौस्त्री । स्त्रीणां निमित्तं संयोग उत्पातो वा खैणः । पौनः । खीभ्यो हितं सैणम् । पौस्नम् । माग्वत इति किम् । खिया * अहं कृत्पम् , खिया तुल्यं वर्तत इति वा, स्त्रीवत् । पुंवत् । अकारो जित्कार्यार्थः ॥ २५ ॥ त्वे वा॥६।१।२६॥ स्त्रीशब्दात्पुंस्शब्दाच त्वे त्वात्ययविपये भावे यथा
संख्यं नञ् सञ् प्रत्ययौ वा भवतः । स्त्रिया भावः खैणं स्त्रीत्वं सीता । पौंसम् पुंस्त्वम् पुंस्ता । पुनर्वाग्रहणं प्रत्ययविकल्पार्थम् ॥ २६ ॥ *गोः स्वरे यः॥६। *।।१। २७ ॥ गोशब्दात् स्वरादितद्धितप्रसङ्के यः प्रत्ययो भवति । गोरिदं गव्यम् । गोरपत्यं गव्यः । गवि भवं गव्यम् । गौर्देवतास्य गव्यः । गवा चरति गव्यः । स्वर इति
किम । गो गो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ॥ २७ ॥ *ङसोऽपत्ये ॥६।१।२८ ॥ अणादयोऽजुवर्तन्ते । डसः षष्ठान्तानाम्नोऽपत्येऽर्थे यथाभिहितमणादयः प्रत्यया भवन्ति । उपगोरपत्यमौपगवः । धानपतः । दैत्यः । औत्सः । सैणः। पौस्तः । अपत्य इत्यपत्यमात्रं विवक्षितं न लिङ्ग संख्यादि । तेन द्वयोर्यह खीलिजादौ च भवति । औपगवौ । औपगवाः । औपगवी इत्यादि । डस इति किम् । देवदत्तेऽपत्याए । अपत्य इति किम् । भानोरयं भानवीयः । * श्यामगवीयः । तस्येदम् (६-३-१५९) इत्येवाणादिसिद्धौ अपत्यविवक्षायां तदपवादवाधनाथ वचनम् । तेन भानोरपत्यं भानवः । श्यामगवः ।।
विषये द्विगु । यदा तु द्विरथ्या वेति तदा समाहारविषये द्विगु यथासभवं 'ड्यादे । इति डोनित्ति । एवमन्यत्रापे ॥-अद्विरिति किमिति । अयमर्थ ननु अद्विरिति बिनापि द्वितीयप्रत्ययस्य लुन्न *भावेष्यति । लुप्तस्य प्रथमप्रत्ययस्य स्थानित्वेन द्विगोळवधायकत्वात्तत्किमद्विग्रहणेन । नैवम् । 'दरमण'-इत्यत्र यौधेयस्य भगादिपाठात् प्रत्ययलोप इति न्यायस्यानित्यत्व, भगादिपाठी हि योधयात् शसजी- 25
विसविवक्षाया 'यौधयादरम् इति स्वार्थाअन्तात् ' गोत्राददण्ड '-इति प्राप्तस्याऽको वाधक 'संघघोष '-इत्यण यथा स्यानाकमित्येवमर्थ । यदि च प्रत्ययलोप इति न्याय स्यात्तदा भाटिपाठो
अर्थ स्यात् ॥-पौवंशाल इाते । पूर्वी चासौ शाला च 'पूर्वापरप्रथम '-इति समास तत पूर्वशालाया भव । 'भवे ' अण् । यदा तु पूर्वस्यां शालाया भव तदा 'दिक्पूर्वादनान । इति ण । |'दिगो तिम्'-दाते सपासा ।।-पाञ्चनापितिरिति । पञ्चाना नापितानामपत्यम् अत इन् ॥-द्वनाविक इति । अस्मिन्नेव वाक्ये 'नाव' इत्यद् समासान्त 'तराते' इत्यनेन इकण च ॥-प्राग्व-॥ 'प्राग्वत ' इति 'तस्पाई ।-इति विहितादित्यर्थ । वत इति प्रत्ययस्यावधित्वेऽपि न प्रत्यय इमा प्रत्ययौ सभवत इति वच्छब्देन तदर्थों निर्दिश्यते ॥-गो:-॥ गोरपत्यमिति यदा क्रियते तदा चप्पागध एयन् तस्य बाधक ॥-उसो-॥-षष्ठयन्तादेति । इत्यहणस्य पध्युपलक्षणत्वात् पष्ठी लभ्यते ॥-संख्यादोति । आदिशब्दाद्विद्यमानाविद्यमानादि । ब्राह्मणत्वादि वा ॥–श्यामगवीय इति । श्यामा चासौ गौत्र । 'गौस्तत्पुरुषात् ' बहुवाहिर्वा ॥ तदपवादवाधनार्थामाते । तस्य तस्येदमित्यणोऽपवादो यो दोरीय इत्यादिस्तस्य वा बनार्थमन्यथा दुसज्ञकादपत्यविवक्षायामपि ईय एव
Page #674
--------------------------------------------------------------------------
________________
। अत्र 'दोरीयः' (६-३-३१) इतीयो न भवति । कम्बल उपगोः अपत्यं देवदत्तस्येत्यत्र तु असामर्थ्यान्न भवति ॥ २८ ॥ *आद्यात् ॥ ६॥
प०अ०० भाइम १ । २९॥ अपत्ये येऽगादयःमत्ययास्ते आयात्परमप्रकृतेरेव भवन्ति । श्यौत्रायपत्यं सर्व पूर्वजानामा परमप्रकृतेः पारंपर्येण संवन्धादपत्यं भवति । तत्र * M तस्तैः संबन्धधिवक्षायामनन्तरद्धयुवम्भोऽपि प्रत्ययः प्रामोतीति नियमार्थ आरम्भः । उपगारपत्यमनन्तरं वृद्ध वा औषगवः । तस्याप्यौपगविः । औपगवेरप्यौपगवः ।
गर्गस्यापत्यं पौत्रादि गार्ग्यः । गार्गेरपि गार्ग्यः । गार्ग्यस्यापि गार्ग्यः । गाायणस्यापि गार्ग्यः । *अनन्तरादयोऽपि परमप्रकृतिरूपेणैवापत्ये प्रत्ययमुत्पादयन्ति ॥ २९ ॥
वृद्धावूनि ॥ ६॥ १॥ ३० ॥ यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यात् वृद्धात् परमप्रकृतेर्यो वृद्धपत्ययस्तदन्ताद्भवति । 'आद्यात् ' (६-१-२९) इत्यस्यापवादः । द्धादिति यूनि प्रकृतिविधीयते । गर्गस्यापत्यं वृद्धं गार्यः। तस्यापत्य युवा गाायणः । दक्ष स्यापत्यं पौत्रादि दाक्षिः तस्यापत्यं युवा दासायणः । नडस्यापत्यं वृद्धम् नाडायनः तस्यापत्यं युवा नाडायनिः । युनोति किम् । गायः । नाडायनः । आयात इत्येव । उपगोरपत्यं वृद्धमापगवः तस्यापत्यं युवा औपगविः । गाायणस्य अपत्यं युवा गाग्र्यायणः । *अत्रायनण् इञ् च न भवति ॥ ३० ॥ *अत इञ् ॥६॥१॥ ३१ ॥ सोऽपत्य इति वर्तते । अकारान्तात् ङसन्तानान्नोपत्येऽर्थे इज् प्रत्ययो भवति । अणोऽपवादः । दक्षस्यापत्यं दाक्षिः । अस्यापत्यम् । अत इति किम् । * शौभयः । कैलालपः । केचित्तु शुभंयाकीलालपाशब्दाभ्यामण
मपि नेच्छन्ति । 'कथं त्यजस्व कोपं कुलकीर्तिनाशनम् भजख धर्म कुलकीर्तिवर्धनम् ॥ प्रसीद जीवेम सवान्धवा वयं पदीयतां दाशरथाय मैथिली '॥१॥ तस्येदमिति र स्यात् ॥–असामर्थ्यान्न भवतीति । अयमर्थ उपगोरित्यस्प कम्बलेन सन्धित्वा तत्सवन्धित्वेनापत्य वस्तुमण् प्रत्यय समर्थ ॥-आद्यात्-1-परमप्रकृतेरेवेति । गर्गादिरूपाप गार्गिरित्यादिरूपादि
त्यर्थ ॥-पौत्राद्यपत्यमिति । ननु यस्पैवाङ्गजत्वेनानन्तर सबन्ध तस्यैव तदपत्यमुच्यते । अतस्तस्मादेवापत्पप्रत्ययो गुज्यते नान्यस्मादित्याशडका ॥ तत्र तेस्तैरिति । तत्र परमप्रकृतौ तस्तैर्गिप्रभृतिभिरपत्यै a सद सबन्धविवधायामित्यर्थ ॥-नियमार्थ आरम्भ इति । अयमर्थ । गर्गस्यापत्यमनन्तरं गानिरितीमन्तात् गर्गस्पापल्प रद्ध गार्म्य इति यमन्तात् गार्यस्यापत्य गुवा गाायण इत्यायनणन्ताबापत्य
प्रत्ययो मा भूत किंतु या मूलप्रकृतिरूपा गर्गादिलक्षणा तस्या एवाऽपरोपि अपत्यप्रत्यय समुत्पाते नाऽन्यापत्यप्रत्ययान्ताया । गार्थापत्यप्रत्यय प्रति च दृद्वार्थापत्यप्रत्ययान्त प्रकृतिराणा वक्ष्यते । तत स्थितमेतत् अपत्यप्रत्ययोऽनपत्यप्रत्ययान्ताया एवं प्रकृतेर्भवतीति । आगच्छति चापरे प्रत्यये अग्रेतनो निवर्तत एर ।।-अनन्तरादयोऽपीति । न केवल गर्ग इत्येवरूपा प्रकृति परमप्रकृतिरूपेण प्रत्यप
मुत्पादयति गार्गिगार्म्यगाायणादयोऽपि अनन्तरदृद्धावान परमप्रकृतिरूपेणैव प्रत्ययमुत्पादयन्ति । अयमर्थ पुत्रपौत्रादयोऽपि मूलप्रकृतेरेवोत्पौ प्रत्ययैरभिधीयन्ते न तत्तद्विभिाप्रत्ययान्ताया प्रकृतेरुत्पौ 5-वृद्धानि ॥-यूनि प्रकृतिरिति । गनि प्रत्यये विधातव्ये प्रत्ययान्त एवाय इत्यर्थ ॥ तस्याप्यपत्यं युवा औपगविरिति । पुन प्रत्ययान्तलक्षणात् परमप्रकृतेरिम् नेमन्तादन्यो पुनार्थप्रत्यय यी इत्पर्ध ।-अत्रायनण इञ् च न भवतीति । ननु 'यद्वानि ' इति वचनान् वृद्धप्रत्ययान्तादेव गनि प्रत्ययो न तु युवप्रत्ययान्तादिल्यन प्राप्तिरेव नास्ति । सत्पम् । अब औपगव्यादि यत् पुवसंज्ञमपत्य तXपौत्रादि स्वमिति सामान्येन भणनात् दमप्यस्तीति प्राप्ति ।।-अत इ-|-इरिति ।। नन्वत्र वृष्णित्वादण् प्राप्नोति । न । ता प्रसि हा वश्याख्या शपिया गृपन्ते । अब तु न तथाविध ॥-शौभय Ka इति । शुभ यातीति विच् । शुभयोऽपत्यम एवं कैलालपः-|-मैथिलीति । मिथिलाया अब स्वामी । 'तस्पेदम' अणि मैथिलस्यापत्यम् सप्पणि की । मैथिलस्य राज्ञोऽपत्य वा 'राष्ट्रभाविय'-इत्यन्
Page #675
--------------------------------------------------------------------------
________________
विवक्षायामण भविष्यति । अपत्यविवक्षायां तु दाशरथिरित्येव भवति । अथ काकवकशुकादेः कस्मान्न भवति । *जात्यैवपित्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात् । यत्र त्वर्थप्रकरणादेविशेषप्रतीतिरस्ति तत्र भवत्येव । यथा कुतश्चरति मायरिः केन कौपिञ्जलिः कृशः। एतेन काक्यादिभ्य *एयणादयोऽपि व्याख्याताः । कथं तहि क्रौञ्चः कोकिला गौधेरः चाटकैर इति । जातिशब्दा एवैते यथाकथंचिद्यत्पाद्यन्ते । यथा *क्षत्रं क्षत्रियः राजा राजन्यः मनुः मनुष्यो मानुप इति । अनभिधानाच शतसर्वऋद्ध| कारकराजपुरुषमाथुरकुररादिभ्यो न भवति । अकारो जित्कार्यार्थः ॥ ३१॥ *वाहादिभ्यो गोत्रे ॥६।१।३२ ॥ स्वापत्यसंतानस्य स्वव्यपदेशकारणमृपिरनृपिवो यः प्रथमः पुरुषस्तदपत्यं गोत्रम् । वाहादिभ्यो उन्सन्तेभ्यो गोत्रेऽपत्येर्थे इब् प्रत्ययो भवति । अनकारान्तार्थो वाधकबाधनार्थश्चारम्भः । वाहोरपत्यं वाहविः । औपवाकविः । नैवाकविः । औदश्चिः । इहोदश्चिति पैलादिपु चोदचीति सनकारस्य पाठादन_यामपि नलोपाभावः । गोत्र इति किम् । योऽद्यत्वे वाहुर्नाम तस्यापत्यं वाहवः । संभवापेक्षं च गोत्रग्रहणम् । तेन पञ्चानामपत्यं पाश्चिः साप्तिः आष्टिः इत्यादि सिद्धम् । वाहु उपवाकु निवाकु वटाकु चटाकु उपविन्दु चाटाकु कला कुकला चडा वलाका जङ्घा छगला भगला लगहा ध्रुवका धुवका मूषिका सुमित्रा दुर्मिना । कलादिभ्यो यथासंभवमेयणो मानुपीनामलक्षणस्य चाणोऽपवादोऽयमिञ् । युधिष्ठिर अर्जुन राम संकर्षण कृष्ण गद प्रद्युम्न शाम्ब सत्यक शूर असुर अजीगते मध्यंदिन । एष ऋष्यादिलक्षणस्याणोऽपवादः । सुधावन् स्वधावत् पुष्करसद् अनुरहत् अनडुङ् पश्चन् सप्तन् अष्टन् क्षेमधन्विन् मापशिरोविन् शृङ्खलतोदिन *खरनादिन् प्राकारमर्दिन् नगरमर्दिन् इन्द्रशमन् मद्रशन् अग्निशमन देवशर्मन् उपदश्च उदश्च कुनामन् सुनामन् सुदामन शिरस् लोमन् एतौ तदन्तौ । हस्तिशिरसोऽपत्यं हास्तिशीपिः । औडुलोमिः । शारलोमिः । इति वाहादयः । बहुवचनमाकृतिगणार्थम् । तेन सख्युरपत्यं साखिः । संवेशिनः सांवेशिः । उदस्य औदद्धिः । एवमौदालकिः वाल्मीकिः आरुणिः इत्यादि सिद्धम् भवति । शिवादेश्च प्राग्येऽकारान्ता विदादपस्तेभ्य ऋष्यणं बाधित्वा *उक्तादादन्यत्रानेनैवेञ् । विदादेवृद्धेऽञ् वक्ष्यते । विदस्यापत्यमनन्तरं वैदिः । औविः । गर्गादेर्यञ् । गार्गिः । वात्सिः । कुजादे यन्यः । कौञ्जिः । ब्रानिः। अश्वादेरायनन् । आश्विः । आर्किः । नडादिभ्य आयनण् । नाडिः । मौञ्जिः। अनकारान्तेभ्यस्त्वणेव औपमन्यवः । जामदग्नः । सौमनसः। *भारमः । लैगवः । शारद्वतः । इतः प्रभृति गोत्र इत्यधिकारात गोत्रे संभवति ततोऽन्यत्र प्रतिषेधः ॥ ३२ ॥ ॥-जात्यैवेति । यत सर्वोऽपि लोक काक दृष्ट्वा काकोऽसावित्येव व्यवहरति न काकापत्यमिति ॥ एतेनेति । पूर्वोक्तप्रकारेणेत्यर्थ ॥-एयणादयोऽपीति । विशेषप्रतीतौ भवन्ति । अन्यत्र जात्याभिहितत्वान भवन्तीत्यर्थ ॥-कौञ्च इति । एषु त्रिषु गोपावर्जमजादित्वादाप् तत्र द्वयो शिवादित्वादण् ।। -यथाकथमिति । न किमप्यपत्यविवक्षाफल तादृशमस्तीति भाव ॥ शत्रमिति । क्षणनं क्षत् । विप् । 'गमा को' इति नलोपे तागमे शतत्रायते । क्षणन फ्रीवे क्त- 'यमिरमिनमि'-इत्यन्तलोपः । शतात् त्रायते ' स्थापा' इति के पोदरादित्वादऽस्य लोप । क्षदि हिसार्थ सौत्रो वा | "हुयामा '-इति च ॥ बाहा--खरनादिन्निति । गणपाठात् 'पूर्वपदस्था'-इति न णत्वम् ।।-उतार्थादन्यत्रेति । कोऽर्थ वृद्धार्थादन्यत्राकारान्ताना विदादीनाम् 'ऋपिढप्प्यन्धक'-इत्य|| नेनाण् स्यात् सोऽनेन बाध्यते ॥ भास्म इति । भस्मनोऽपत्यम् ऋष्यणि 'अणि' इति प्रतिपेये प्राप्ते 'अवम॑णो मनोऽपत्ये ' इत्यनेनान्त्यस्वरादिलोप ॥-जतोऽन्यत्रेति । अयमर्थ । यत्र गोत्रमगोत्र
Page #676
--------------------------------------------------------------------------
________________
খাসা
zi०अ०ल EK वर्गणोऽयमात् ॥६।।। ३३ ॥ चक्रशब्दवर्जितात्परो यो वर्मनशब्दस्तदन्तादपत्येऽर्थे इञ् प्रत्ययो भवति । इन्द्रवर्मणोऽपत्यमैन्द्रवर्मिः । अचक्रा
मिति किम् । चाक्रवर्मणः ॥ ३३ ॥ *अजादिभ्यो धेनोः ॥ ६।१ । ३४ ॥ अजादिभ्यः परो यो धेनुशब्दस्तदन्तादपत्येऽर्थे इञ् प्रत्ययो भाति । आजनविः । बाकधेनविः । अजादयः प्रयोगतोऽनुसतव्याः ॥ ३४ ॥ ब्राह्मणादा ॥ ६॥ १॥ ३५ ॥ ब्राह्मणशब्दात्परो यो धेनुशब्दस्तदन्तादपत्येऽर्थे इच् वा भवति । बामणधेनविः । ब्राह्मणधेनवः ॥ ३५ ॥ भूयःसंभूयोम्भोमितौजसः स्लुक् च ॥ ६ । १ । ३६ ॥ भूयस् । संभूयम् अग्भर अमितौजस् इत्येतेभ्योऽपत्येऽर्थे इब् प्रत्ययो भवति सकारलोपश्चैपाम् । भूयसोऽपत्यं भौयिः । एवं सांभूयिः। आम्भिः । आमितौजिः । भूयसो * नेछन्त्यन्ये । अकतसोऽपीच्छन्त्येके । आकतिः ॥ ३६॥ शालडक्यौदिषाडिवाइवलि ॥६।१।३७ ॥ शाल िऔदि पाडि बाइवलि इत्येते शब्दा अपत्येऽर्थे इयत्ययान्ता निपात्यन्ते । शलङ्कोरपत्यं शालङ्किः। अत्रेज् प्रत्यय उकारलोपश्च निपात्यते । उदकस्यौदिः । अत्रेञ् कलोपश्च । पण्णां पाडिः । अत्रेञ् अन्त्यस्य च उत्तम् । वाचं वदति वाग्वादस्तस्यापत्यं वाड्वलिः | अत्रेजि वाचोऽन्तस्य डत्वं वलभावश्चोत्तरपदस्य ॥ ३७॥ व्यासवरुटसुधातृनिषादबिम्बचण्डालादन्त्यस्य वाक् ॥ ६॥ १ ॥ ३८ ॥ व्यासादिभ्योऽपत्येऽथें इञ् प्रत्ययो भवति तत्संनियोगे चैपामक् इत्ययमन्तादेशो भवति । व्यासस्यापत्यं वैयासकिः । वरुटस्य वारुटकिः । * गुभातुः सौगातकिः । निपादस्य नैपादकिः । वृद्धे तु परत्वाद्विदादिलक्षणोऽब् । नैपादः । विम्बस्य वैम्वकिः । चण्डालस्य चाण्डालकिः । सुधातल्यासाभ्यामणोऽपवादः । वरुटात कारुध्यस्थापवादः । शेपेभ्योस्त्येव । कारव्याघ्रानिशर्मभ्योऽपीच्छन्त्येके । कार्मारकिः । वैयाघ्रकिः । आनिशमेकिः ॥ ३८॥ *पुनर्भपुत्रदुहितनमान्सुरनन्तरेऽ ।६।१।३९ ॥ पुन पुत्रदुहितुननान्द इत्येतेभ्यो ङसन्तेभ्योऽनन्तरेऽपत्येऽर्थे अञ् प्रत्ययो भवति । पुनर्खा अनन्तरमपत्यं पौनर्भवः । पौनभेनौ । पौनर्भवाः । पौत्रः । दौहित्रः । नानान्द्रः । अनन्तर इति किम् । वृद्धेऽञ् न भवति । अबो बित्करणगुत्तरार्थम् । इह तु सूत्रेनि अणि वा नास्ति विशेषः ।
नन्यस्त्येव विशेषः । अजि हि 'योऽझ्यापर्ण'-(६-१-१२६ ) इत्यादिनाजो बहुपु लुप् स्यात् यथा वैदः वैदौ विदा इति । तथा संघादिष्वर्थेषु 'संघघो35 पाह'-(६-३-१७१) इत्यादिनाजः परोऽण् स्यात् यथा वैदमिति । अणि तु तदुभयगपि न भवति यथौषगवाः औषगवकमिति । तथा पुत्रशब्दादब्- |
प्रत्ययान्तात् ततोऽप्यपत्यविवक्षायाम् अत इन्' (६-१-३१) इतीनि 'बिदार्पादणिो :'-(६-१-१४०) इति तस्य लुपि पौत्र इति स्यात् यथा | कच सभाति ता ततो गोवादन्यवेगप्रतिष । यत्र गोत्र न संभवत्येव तागोत्रेऽपीम् ॥-धर्म-|-चाक्रवर्मण इति । चार वर्म यस्य चकवर्मा । अथवा चफमेन कृषीष्ट 'तिक्कृतौ नामि' मन् ।। SR गोपाण'-इल्पनेनान्तलोपे प्राप्त 'अणि ' इति प्रतिष । 'अवर्मणो मनो'-इल्पनन भविष्यतीति च न वाच्य तत्र वर्मन्यजनात् ॥-अजा--आजधेनविरिति । अजा चासो धेनुश्चति र कागि । पोटागुयति '-इति समास । न त्वजा धेनुर्यस्येति तदा 'स्वाङ्गान्डी -इति पुवन्तिषेध स्यात् ।।-पुन--यथा बैदमितीति । विदस्यापत्यानि चिदादेहेऽन् । विदाना
सादि यह वर्त्तमानस्यानो न लुप् 'न प्राग्जितीये स्वरे' इति प्रतिषेधात् । ततो 'गोवाददण्ड ' इत्यानबाधक 'सघघोष'-इल्पण ॥ ततोऽप्यपत्यविवक्षायामिति । आपातमा पूर्वपक्षी. ऽयम अन्यथा 'उहानि ' इति वचनात् अनन्तरानि प्रत्ययो न स्यात् । न च कृद्ध एव भविष्यतीति वाच्य यत 'आषात् ' इति मन्त्रात्पुत्रइत्येवरुषाया परमप्रकृतैरेव स्यात् । किच सदा 'गिदापी
Page #677
--------------------------------------------------------------------------
________________
वैदः पिता *वैदः पुत्रः । अणि तु 'द्विस्वरादणः' (६-१-१०९) इत्यायनिन् स्यात् यथा *काळयणिरिति । उच्यते । पुनर्वाधपत्यस्यागोत्रत्वाद्द्वोत्राधिकारविहिता लुप् संघाचम् च न भविष्यति । पौत्रशब्दाचाद्धमत्ययान्तत्वादयणि च इञ् आयनिञ् च न भविष्यतीति विशेषाभाव एव । केचित्तु पुनर्व इति लुपमप्युदाहरन्ति । तेषां श्री पुनरिति गोत्र तहाप्गस्ति विशेपः ॥ ३९ ॥ परस्त्रियाः परशुश्वासावयें ॥६।१ । ४०॥ परस्त्रीशब्दादनन्तरेऽपत्येऽब् प्रत्ययो भवति तत्संनियोगे
परसीशदष्टय परशुभावश्चासावये न चेत् पुरुषेण सह समानो वर्णो ब्राह्मणत्वादिस्तस्या भवति । परा पुरुषाद्भिन्नवर्णा स्त्री परस्त्री । तस्या अनन्तरापत्यं पारशवः । * असावर्ण्य इति किम् । परस्य स्त्री परखी तस्या अनन्तरापत्यं पारखेणेयः। कल्याण्यादिपाठादेयण अन्तस्य चेनादेशः । अनुशतिकादिपाठादुभयपदवृद्धिश्च ॥ ४० ॥ *बिदादे
वृद्ध ॥ ६ ॥ १॥ ४१ । विदादिभ्यो वृद्धेऽपत्येऽर्थे अञ् प्रत्ययो भवति । विदस्यापत्यं युद्धं वैदः । वैदौ । विदाः । और्वः । औौं । उर्वाः। काश्यपः । काश्यपौ। कश्यपाः । भारद्वाजः । भारद्वाजौ । भरद्वाजाः । अथेन्द्रहः सप्तमः काश्यपानाम् भारद्वाजानां कतमोऽसीत्यत्र बहुषु लुप् कस्मान्न भवति । नायमञ् किंतु अस्येदम् इति विनदायामण् । सर्वेपागपि हि पितरोऽभेदोपचारेण कश्यपाः । यथा वभुः मण्डुः लयक इति । वृद्ध इति किम् । विदस्यापत्यमनन्तरं वैदिः । विद *उर्य *कश्यप कुशिक * भरद्वाज उपमन्यु *किलात *कीदर्भ *विश्वानर *ऋष्टिपेण ऋतभाग हर्यश्च *प्रियक *पियक *अपस्तम्भ *कुवाचर *कूवाचर *शरद्वत* शुनक अधेनु । उत्सादिष्वपि धेनुशब्दः पठ्यते । स प्रत्यग्रप्रसवगव्यादिवाचकः । अयमृषिवचनः । अश्व शङ्ख गोपवन *शिशु विन्दु ताजम *अश्वावतान श्श्यामाक
※※※※※※※※※※※※※※※※※※※※※※※※※※※※※※※※
*
दणिनी लोगो न स्पात् । तत्र पुवप्रत्यययहणात् ।। बैदः पुत्र इति । विदस्यापत्य वृद्ध विद्यादेदे अन् चैदस्यापत्यं गुवा अत इन् 'निदापादणिनो ' इति लोप ॥-काळयणिरितीति ।
रपत्य द्वार 'इसोऽपत्यै ' अण् । कार्तस्पापत्य गुवा 'द्विस्वरादण' आयानम् अस्य च ब्राह्मणत्वात् 'अवाहाणात् '-इति न लुप् ॥-विशेषाभाव एवेति। ननु तीहै इण्वायफ पुत्रादमित्येव क्रियता कि गुरुणा सोण यत शेपैभ्य सामान्योऽण् अस्त्यव । उच्यते । मताभिप्रायेण पुन पुत्रदुहितननान्द्रग्रहणमिति दर्शितम् । यतस्तन्मते दुहिनादीना पूर्वदर्शित गोत्र फलमस्तीति ।-विदा-॥-स-12 सम. काश्यपानामिति । अत्र कश्यपसतानापेक्षया बहुवचन न तु भ्रातृवर्गापेक्षया । अथ गण । विन्दत्यवयवीभवति स्वगोत्रे 'चिन्देर्नलक्च' इति अ बिदः । उर्वति अष्टप्रकारं कर्म उर्वः। कशामर्हति कम्य । अनया व्युत्पत्या पुरुष एवं लभ्यते न मद्य, न, पुरुषो मथयोगात्कशायोग्य अतस्तदेव कशायोग्यम् कश्यं पिवति कश्यपः । कुश्यति सत्कर्मसु 'कुशिक- इति साधु. । बजण वर्जणगतौ या । भरन्त वाजयति भरद्वाजः । उपगतो मन्यु वहुप्रीहिर्वा उपमन्युः ॥ किरतीति 'नाम्पुपान्त्य'-इति के फिलस्तमतति किरातस्य स्थाने वा किलात । कस्य भायों की क्या दर्भ इव पवित्र कीदर्भः । विश्व नरा अस्य विश्वानरः । ऋष्टय सेनायाम् मष्टिवत् सेना वा यस्य ऋष्टिषेणः । ऋतेन सत्येन भागो भागधेय यस्य ऋतभाग । हरयो नीलवर्णा अश्वा यस्य हर्यश्वः । प्रिय एव प्रियकः । प्रिय 'कापति वा । पिबति उष्ण पानीयादिक 'कीचक 'इति पियकः । अपस्तनाति अष्टप्रकार कर्म अपस्तम्भः । कुत्सितं वान्ति विच् । कुवा तेषा पान चरति कुवाचरति कुवाचर । वाहुसकादीले कृवाचरः । शरद् उपकारकतयाऽस्यास्ति शरद्धत् । शुनति परमा गति 'कीचक'-इति 'नाम्युपान्य-- इति के शुन एव शुनकर। वीयते अस्मात्तत्वमिति धेनुः। गोपानुष बनत्ति बनुते वा गोपवनः । गेरते गुणा अत्र शिनोति वा शिग्रुः । वेत्तीत्येवशीलो 'विन्द्विच्छू ' विन्दु । ता लक्ष्मी जमति ताजमः । अपानवतनोति अश्वावतानः । श्यायते 'मवाक-इति श्यामाकः ।
Page #678
--------------------------------------------------------------------------
________________
श्री मश
॥ ६ ॥
XXX
1
*श्यापर्ण *हरित *किन्दास *वस्यस्क अर्कलुश योग विष्णुद्धणिद्ध पतित्रोधीतर तर गविष्ठिर गविष्ठिल निवारावर मा * पृदाकु | केचिदेतौ हरितादेः प्राक् पठन्ति । तन्मते 'हरितादेरज : ' ( ६-१-५५ ) इत्यायनग् न भवति । उपवनादावपि अत्रो लुभावार्थ केचि | त्पठन्ति । अन्ये तु मठरायकारादिमनमिच्छन्ति । माठयः । माठयौं । बहुष्वजो लुप संनियोगशिष्टत्वात् यस्यापि नित्तिरिति मराः ॥ ४१ ॥ देर्यन् ॥ ६ ॥ | १ | ४२ ॥ गर्गादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे यञ् प्रत्ययो भवति । गर्गस्यापत्यं वृद्धं गार्ग्यः । वात्स्यः । वृद्ध इत्येव । गर्गस्थापत्यमनन्तरं गार्गिः । गोत्र इत्येव । ग नाम कश्चित् तस्यापत्यं युद्धं गार्गिः । ननु मनोरत्र पाठालोहितादित्वात् स्त्रियां नित्यं डायनिङयां च मानव्यायनीति स्यात् तत्कथं मानवी प्रजेति । उच्यते । अपत्यसामान्यविवक्षायां ‘ङसोऽपत्ये ' ( ६-१-२८ ) इत्यणि भविष्यति । कथमनन्तरो रामो जामदग्न्यः व्यासः पाराशर्यः । पुनेऽपि पौत्रादिकार्य करणात् तथोच्यते। अनन्तरापत्यविवक्षायां जामदनः पाराशरः । कथं पाराशरः । तस्येदमिति विवक्षायां भविष्यति । गर्ग *वत्स*वाज अज *संकृति व्याघ्रपाद विद पितृवध प्राचीनयोग पुलस्ति म अनिवेश शंख शट धूम अटमसमस धनंजय वृक्ष *विश्वावसु *जरमाण कुरुक्त अनडुद्द लोहित संशित ***मण्डु*मक्षु मखु रास्यु शङ्कु *लतु *लिगु गूहलु जिगीषु मनु तन्तु मनुतन्तु मनायी । अगेयणोः प्राप्तावस्य पाठः । पुंवद्भा वस्तु 'कौण्डिन्यागस्त्ययोः ' - ( ६- १ - १२७ ) इति कौण्डिन्यनिर्देशादनित्य इति न भवति । मू* *कच्छक रुक्ष रूक्षतरुक्ष लुण्डिन्
वयाचे या या वसतौ गताना पर्णयति आदीकरोति देशter श्यापः 'दप इति हरितः । हिमपि दाते किंदासः 'वसिमस्पति- 'भीण्ड' इति के वस्यस्क । अर्कमपि जति तेजसा अर्कलुशः । वमर्दन्ति वयास्तान् उद्गति मूलविभुज इति के चयेोगः । विष्णुत्वा वृद्धः विष्णुवृद्धः ॥ वृष्णिवृद्ध | प्रतियोधयति प्रतिबोधः । रध्या तरति रथीतरः । भृष्टजि इति से रथंतर । निरीदन्ति गुगा अमेति निपादः । सन्विदित्यरे शवः । मउरः । 'सुभ्या दाइ' सदाकुः । पदाकुः । विदय ॥ गोपवनादावपीति । न का दरितादौ ॥ गए । गिरति वदति सिपमिति गम्यमे' इति 'मायमिति च गतो । गर्गः । वत्सः । यागगत्यच् वाजः । 7 जात अजः । संस्करणं समृतिः । गणना समपाद aran | पितरं ते किर विभूत् पितृन् । प्रानोनयोगः । अगिरिवित्यस्ति कि पुलस्तिः । रेभते जय् रेभः । अविशति अग्निवेशः। ' शमिमनिइतेि से शवः । 'दिव्यवि - इत्यनः । तप्यारी – इति नमः । चमसः । गा जयतेि धनंजयः । वृक्षति वृक्षः । विनिमया विश्वावसुः । निइति रान्त मन्यते तन्मते जरमाणः । 'पिर'ि - इति त गुरुणा कतः । चसौ वा 'स्पा'- इति रोहित कले लोहितः । 'क्षीय' इति वसुः तो बभ्लुः । मण्डले 'भ्रम' इति मदुः । 'महिज' इति छापामारे मक्षुः ॥ 'उन' ते 'भुट' इति मङ्खः ॥ श वाति । केायुपात । 'कैशी' – इति शङ्कु । 'लाभ्या फिर' लतुः ॥ विष इति लिएः । - इति गृहलुः । जेतुमिच् जिगीपुः । मन्यते इति मनुः । कृशिकमि’— इति तन्तुः । मनुधासौ तन्तुध मनुतन्तुः । 'निवृषि' इति हिति वै स्रुवः । कन्द्रते कच्छतः । 'हजिरिपि' – इति ऋक्षः । क्षणं रूक्षः । तरून् धयति तरुनः । उत्ले तलुक्षः । अवश्यं तपडते तण्डी ।
प०अ०ळ०
॥६॥
Page #679
--------------------------------------------------------------------------
________________
%D
*वतण्ड *कपि *कत शकल कण्व वामरथ *गोकक्ष कुण्डिनी यज्ञवल्क पर्णवल *अभयजात विरोहित #वृषगण रहोगण *शाण्डिल *मुद्र *मुद्गल *मुसर मुसल *पराशर *जतकर्ण मन्द्रित अश्मरथ *शर्कराक्ष पूर्तिमाष *स्थूर स्यूरा *अरराका पिङ्ग पिङ्गल कृष्ण गोलुन्द *उलूक *तितिम्भ अभिय *भिषज *भिष्णज भण्डित भडित दल्भ चिकित देवहू इन्द्रह यज्ञह एकलू पिपल्लु *पत्यलू हलू *पप्फलू बृहदग्नि जमदग्नि सुलामिन कुटीगु उक्थ कुटल चणक चुलुक कर्कट अलापिन् सुवर्ण सुलाभिन् इति गर्गादिः ॥ ४२ ॥ मधुवनो मणकौशिके ॥६॥१॥४३॥ मधुशब्दादभुशब्दाच यथासंख्यं ब्राह्मणे कौशिक च वृद्धेऽपत्येथे यज् प्रत्ययो भवति । माधव्यो ब्राह्मणः । माधवोऽन्यः । वाभ्रव्यः कौशिकः । वाभ्रवोऽन्यः । वभ्रोगर्गादिपागधनि सिद्ध कौशिके नियमार्थं वचनम् ।
गर्गादिपाठस्तु लोहितादिकार्यार्थः तेन वाभ्रव्यायणीति नित्यं डायन् । केचित्तु अकौशिकेऽपि लोहितादिपागययमिच्छन्ति । तन्मतेनेदं यन्विधानं वभोर्लोहितादेवहिष्करPal णार्थम् । तेन कौशिक यवि सति लोहितादिकार्य न भवति । तथा च स्त्रियां डायन् वा भवति । बाभ्रवी वाभ्रव्यायणी च कौशिकी ॥४३॥ *कपिवोधादागिर
से ॥६।१।४४ ॥ कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे वृद्धे यञ् प्रत्ययो भवति । कपेरपत्यं वृद्धमाङ्गिरसः काप्यः । एवं बौध्यः । अन्यः कापेयः । बौधिः । कपिशब्दो गर्गादिषु पठ्यते तस्येहोपादानं नियमार्थम् । आङ्गिरस एव यब् नान्यत्रेति । लोहितादिकार्यार्थश्च गणपाठः । काप्यायनी । मधुबोधयोस्तु *यजन्तयोरुभयम् । माधवी । माधव्यायनी । बौधी । बौध्यायनी ॥४४॥ *वतण्डात् ॥६।१।४५॥ वतण्डशब्दादागिरसेऽपत्यविशेषे यत्रेव भवति । वतण्डस्यापत्यं वृद्धमागिरसः वातण्ड्यः । आङ्गिरसादन्यत्र गर्गादिशिवादिपाठाद्यञ् अण् च भवतः । वातण्ड्यः । वातण्डः । गर्गादिपागदेव यत्रि सिद्धे वचनमाङ्गिरसे शिवाधण्वाधनार्थम् । *शिवादिपाठोऽप्यस्य वृद्ध एवाविधानार्थः । अन्यत्र हि ऋषित्वादेव *अण् सिद्धः॥ ४५ ॥ स्त्रियां लुप् ॥६॥१॥४६॥ वतण्डशब्दादागिरसेऽपत्यविशेषे वृद्ध 'वनेस्त च ' वतण्डः । 'अम्भिकुण्ठि '-इति कापि । 'पिरजि' इति कित्यतै कतः । प्रसे वामरथः । गोरिख कक्षो भक्ष्य. पाचौं वा अस्य गोकक्षः ॥ अवश्य
कुण्डते कुण्डिनी । यज्ञे वल्कोऽस्य यशवल्कः । प्रसे, अभय । जायते स्म । जात । चसे अभयजात । विशेषेण रोदति 'हस्या' इति विरोहित । दृपान् गणपति उ पगण- । रहो गणयति रहोगण । 'कल्यनि-इति शण्डिल । 'मुदिगरिभ्या' मुदर उत्वे मुद्गल । मुस राति मुसर । 'तृपिवपि'-इति मुसल । पराहत्या रणाति पराशर । जतुवत् 2
फर्णी यस्प जतूकर्ण । मन्द्रो गम्भीरः शब्द सोऽस्याऽस्ति ' तदस्य -इतीत । मन्द्रं करोति वा तत के मन्द्रित । अश्मवथोऽस्प अश्मरथ । शकंरावत् अक्षिणी यस्य ' सक्थ्यषणशिर्कराक्ष । पूतयो मापा यस्य प्रतिमाषः। 'स्थापिडे' स्थर । अरा अराकाराणि भक्ष्याणि राति 'भीणशठि-इति अरराका । 'स्फुलिकसि' इति पिङ्ग । पिझं लाति पिङ्गल । गां*
लनाति 'कुमुद -इति गोलन्द । गोलायामुनत्ति साति वा । उठि सौत्र. ओलति 'शम्बूक' इति उलूक । स्तभाति 'जजल' इति तितिम्भ । भिपि सौत्र के भिषः । 'भिपेर्भिपभि
पणौ च वा' भिपज । भिष्णज । पतौ साधुस्तल्लुनाति पत्यल् । टुई लनाति वृहलू । फलानि लुनाति पृपोदरादित्वात् पप्फलू ॥-कपि-||-यजन्तयोरुभयमिति । 'यशो डायन्च ॐवा ' इत्यऽनेन विकल्प इत्यर्थ ॥-वत--शिवादिपाठोऽप्यस्येति । ननु य शिवादौ जण सोऽपत्यमाने विदितो गर्गादौ तु यन् उद्धापत्ये तस्माद्विशेषविधानादेव आङ्गिरसेऽन्यत्रापि च यसिद्धी 2 किमर्थं सूतमिरयाशड्का ।-अण सिद्ध इति । अनन्तरे वाहादिलादिम् प्राप्नोति इति न वाच्यम् शिवाश्व प्रागिति वचनस्य गर्गादिगणापेक्षया तु बाहादिभ्य इति पहुवचनस्पाऽतन्त्रस्वात् ॥
Page #680
--------------------------------------------------------------------------
________________
प०अ०ल.
॥७॥
हिमश०
चियां यो लुब् भवति । वतण्डस्यापत्यं वृद्धं स्त्री आशिरसी बतण्डी । जातिलक्षणो डीः। अनाङ्गिरसे तु शिवादिपागत् वातण्डी । लोहितादिपागद्वातण्ड्यायनी ॥ ४६॥ *कुमादेर्शायन्यः ॥६॥ १॥४७॥ कुजादिभ्यो उसन्तेभ्यो वृद्धेऽपत्येऽर्थे जायन्यः प्रत्ययो भवति । कुञ्जस्यापत्यं वृद्धं कौजायन्यः ।
कोजायन्यौ । बाधायन्यः । ब्राधायन्यौ । वृद्ध इत्येव । कुजस्यापत्यमनन्तरं कौखिः । कुज बन गण भस्मन् लोमन् लौमायन्य । तदन्तादेव केचित् । 2 औडुलोमायन्यः । शट । अयं गर्गादिष्वपि । शाक गुण्डा शुभा विपाश अयं शिवादिष्वपि । स्कन्ध स्कम्भ शगु । अयं गर्गादाववादी विदादौ च । al इति कुजादिः ॥ अकारो जित्कार्यायः ॥ ४७ ॥ स्त्रीबहुध्यायनज् ॥६।१। ४८ ॥ कुजादिभ्यो उसन्तेभ्यो बहुत्वविशिष्टे वृद्ध स्त्रियां वाबहुत्वेऽपि आयनज् प्रत्ययो भवति । कुञ्जस्यापत्यं स्त्री कौआयनी । ब्रानायनी । कुञ्जस्यापत्यानि कौञ्जायनाः । वाधायनाः । जकरो जित्कार्यार्थः ॥४८॥
अन्वादेः ॥६॥१॥ ४९ ॥ अन्धादिभ्यो वृद्धेऽपत्ये आयनञ् प्रत्ययो भवति । अश्वस्यापत्यं वृद्धमाश्चायनः । शांखायनः । वृद्ध इत्येव । आश्विः । गोत्र इत्येव । अन्धो नाम कश्चित् तस्यापत्यं वृद्धमाधिः । *अन्च अशंख *जन *उत्स ग्रीष्म *अर्जुन अवैल्य अश्मन् विद *कुट पुट *फट अरोहिण
*खर्जुल अखजूर खजूल अपितर भदिल भटिल भडिल भण्डिल *भटक भडित भण्डित श्याइत राम *उदक्षान्ध ग्रीव रामोद रामोदक्ष *अन्धग्रीव Posकाश *काण गोल आह गोलाइ अर्क अस्खन अर्कस्वन शुन वन *पत पद चक्र *कुल ग्रीवा श्रविष्ठा पावित पवित्रा (पावित्र) पविन्दा गो
मिन् श्याम धूम धूम्र बल वाग्मिन् विधानर विश्वतर वत सनख *सन खड जड अगद जण्ड *अहं (अर्थ) “वील विशम्प विशाल गिरि चपल
।-कुला-॥ यदा कुञ्जस्पापत्य टच कौमागन्य तस्याप्यपत्यानि पुवान अत इग् 'गिदापात्'-इति तस्प छपि एकत्ववितरूपनिमित्ताभावात् ज्यायन्यनिवृत्तौ पहुलसनावात् 'वीबहुषायनन्' इत्यनेनायनम् भवति * तदा कौआया। इति रूपम् । यदा तु अस्पापत्पानि शानि कौशायनास्ते रामपत्यं गुवा इणो 'निमाति'-पति छाप आयननिमित्तारााभावात् नतिटत्तौ गायन्यनिमित्तैकत्वभावात् मायन्ये सति फौजा25 यन्य इत्येव रूपम् ॥-अश्या-॥ गण । 'छादियादि'-ति अश्वः । 'शमिगाी-इति शङ्खः । अचि जन । 'इजिपि'-इति किति से उत्स । यसते 'रुमधीष्म'-इति ग्रीष्म । 'यम्यजि'
इत्यने अर्जुन- । विलेपत्य 'दुनादि-इति चैल्य । 'विन्देर्नश्च' इति विद । 'नाम्पान्य'-इति के कुट पुट फुट । 'पिपिग'-दति रोक्षिण । राजमार्गने च 'कुमुख'-इति खर्जुल । 'मीमसि'टिइति सर्जर । रले राजुल । पिञ्जयति “मीमसि ' इति पिजूर । भन्दते सुखी भवति 'स्थण्डित '-इति भदिल । भदति 'कल्यनि-ति भटिल ॥ भण्डते 'भण्डनेक च वा' भडिल
भण्डिल | भटस्य तुल्यो भटफः । भण्डति 'पुतपित्त ' इति भडित । भण्डन भण- संजातोऽस्प भषिउत । प्रादते 'पुतपित' इति प्रादुत । उन्दै स्थादेगाव के उद । जे क्रिप् तान् अन्धयाते क्षान्ध । 'प्रह- इति ग्रीवः । रामामुगति रामगदा यस्य वा रामोदः । अक्षो रामाणानुदश रामोददा । अन्धान गृणाति अन्यग्रीव । अचि काश । घणि काग । ग्रहास्य फिति गोल । फरणे के आव' । फर्मधारये गोलाह' । सुष्णु अनिति स्वनः । अहीणा स्तावकाना सा अर्कस्यन । के शुन । अचि वन पत पद् । 'कृगो द्वे च ' चक । के कुल । श्रवण श्रव । ततो मतु । पाना मध्ये श्रावती श्रविष्ठा । पूर 'राष्ट्रक्षा'-पावित । 'परापणा करणे' पविण । पावे व दाते पचिन्दा । 'गो' हाते मिन्प्रत्यये गोमिन । अन्ये सुगमा । सह गरौर्वर्त्तते सनख । सनत्यचि सन । साउण णियोऽनित्यत्वेऽधि सडः । जल पात्यै दलयाक्ये आच जड । आच गद । अर्हः । वोक्ष । विशाम्यति । 'भाषा'-इति विशम्प ।
*
Page #681
--------------------------------------------------------------------------
________________
*******************************************
गिरिचपल चुप दासक चुपदासक धाय्या *धन्यधर्म्य पुंसिजात शूद्रक सुमनस् दुर्मनस्तव *उत्सात कितव किव शिव वि *खिप खदिर आनडुब्ब, आनडुह्यायन इति यजन्तादायनणापि सिध्यति प्राग्जितीय स्वरादौ तु 'गूनि लुप् ' ( ६-१-१३७ ) इति नित्यलुवर्यमस्योपादानम् । इत्यश्वादिः । अत्र योऽश्वादिद्धकाण्डेऽन्यत्रापि पय्यते तस सोऽपि भवति । अश्वशब्दाद्रिदादिषु पाठादग् । इहायनञ् । आश्वः । आश्वायनः । | शंखशब्दाद्विदादिष्वञ् गर्गादिषु यन् कुञ्जादिषु जायन्यः इहायनञ् । शाङ्खः । शाङ्खनः । शाखायन्यः । शांखायनः । जनशब्दान्नडादिष्वायनण् इहायनम् । तत्र *यूनि प्रत्यये विधेये विशेषः । जानायनिः जानायनो युवा । उत्सग्रीष्मयोरुत्सादिषु पाठोऽनन्तरार्थोऽनपत्यार्थथ इह तु वृद्धेऽयमेव यथा स्यादित्येवमर्थः । औत्सायनः । त्रैष्मायणः । अर्जुनशब्दस्य वादादिषु पाठोऽनन्तरार्थः । वृद्धे त्वयमेव । आर्जुनायनः । वैल्येति विलिशब्दो ज्यान्तस्ततो यूनि प्रत्ययः । वैल्यायनो युवा ॥ ४९ ॥ शपभरद्वाजादात्रेये || ३ | १ | ५० ॥ शपभरद्वाज इत्येताभ्यामात्रेयापत्ये वृद्धे आयनव् प्रत्ययो भवति । शापायनः भारद्वाजायनः आत्रेयश्चेत् । आत्रेय इति किम् । शापिः । भारद्वाजः । भारद्वाजौ । विदादौ ॥ ५० ॥ भर्गात्रैगर्ते ।। ६ । २ । ५१ ॥ भर्गशब्दात्रै गर्तेऽपत्ये वृद्धे आयन प्रत्ययो भवति । भार्गायणनैगर्तवेत् । अन्यो भागिः ॥ ५१ ॥ आत्रेयाद्भारद्वाजे ॥। ६ । २ । ५२ || आत्रेयशब्दाद्धप्रत्ययान्ताद्भारद्वाजे यून्यपत्ये आयनव् प्रत्ययो भवति । आत्रेयायणो भारद्वाजो युवा । आत्रेयोऽन्यः । ' निदापत्- ' ( ६-१-१४० ) इतीजो लुप् ॥ ५२ ॥ नडादिभ्य आयनम् || ६ | १ | ५३ ॥ | नडादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्ये आयनम् प्रत्ययो भवति । नडस्यापत्यं वृद्धं नाडायनः । चारायणः । दृद्ध इत्येव । नडस्यापत्यमनन्तरं नाडि: । णकारो द्धयर्थः । नड चर चक मुज्ज इतिक इतिश उपक लमक सप्तल ( सत्तल ) सत्वल व्याज, (वाज) व्यतिक्रेत्येके । प्राण नर सायक दाश मित्र दाशमित्र द्वीपा द्वीप पिङ्गर पिङ्गल किंकर किंकल कातर कायल काश्यप काश्य नाव्य अज अमुष्य लिगु चित्र अमित्र कुमार लोह स्तम्ब स्तम्भ अग्र शिंशपा तृण शकट मिकट मिमत सुमत जन ऋच् इन्ध ऋगिन्व |मित जनंधर जलंधर युगंधर इंसक दण्डिन् हस्तिन् पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक अश्चल खरप वदर शोण दण्डम छाग दुर्ग अलोह आलोह कामुक (कामक) | ब्रह्मदत्त उदुम्बर सण लङ्क केकर (ककर ) नाव्य आलाह ऋग नृपगण अध्वर वालिरा दण्डप । इति नडादयः । बहुवचनमाकृतिगणार्थम् ॥ ५३ ॥ यञिञः ॥ ६ ॥ । १ । ५४ ॥ वृद्ध इति यञिञोर्विशेषणम् । वृद्धे विहितौ यौ यनिनौ तदन्ताद्यून्यपत्ये आयनम् प्रत्ययो भवति । ' वृद्धावृनि ' ( ६-१-३० ) इति वचनाद्यूनीति लभ्यते । गार्ग्यस्यापत्यं युवा गार्ग्यायणः । वात्स्यायनः । दाक्षेरपत्यं युवा दाक्षायणः । प्राक्षायणः । *औदुम्बरायणः । तैलखलायनः । वृद्धविहितस्येनो ग्रहणादिह ण दासक- । कर्मधारये चुपासक । धन उन्या धन्य । धर्मादनपेतो धर्म्यः । पुति जायते स्म पुंसिजात । यई कायात शूद्रक आतनोति ' व ' इत्यातव । कर्मधारये उत्सातव 'कितिकुटि इति कितव । किकित ज्ञाने 'प्रद्ध इति कि । यनम् 'प्र' इति । ' पम्पा – इति खिव सिप ॥ - नित्यलुवर्थमिति । अन्यथा 'वायनणायनिमोः' इति विकल्पः स्यात् ॥ - यूनि प्रत्यये विधेये विशेष इति । आयनिनो नित्वात् 'मिदापदणिनो ' इत्यनेन युन्गुत्पजस्येनो सुम्भवति न त्वायनण ॥ - आत्रे - ॥ अत्रेरपत्यं वृद्धम् ' इतोऽनिष्य ' । वृद्ध यस्यापत्यं युवा अनेनायनम् । द्वितीये वाद्वादीन् । 'निदापत्वम् ॥ यत्रि - ॥ - ओदुम्बरायण इति । उदुम्बरस्य राशोऽपत्य
' साल्वाश - इतीष् ।
************
Page #682
--------------------------------------------------------------------------
________________
प०अ०ल० न भाति । उम्पराणां राजा औदुम्बरिस्तस्यापत्यमौदुम्बरः औदुम्बरायगिर्वा । 'अटद्धादोर्नवा (६-१-११०) इति पक्षे आयनिन् । गार्या अपत्यं गार्गेयः दाय इत्यत्र परत्वात् 'उयाप्यूङः' (६-१-७०) इत्येयण् भवति ॥५४॥ हरितादेरशः ॥ ६।१।५५॥ विदायन्तर्गणो हरितादिः । वृद्धे विहितो
योऽञ् तदन्तेभ्यो हरितादिभ्यो यून्यपत्ये आयनण् मत्ययो भवति । हरितस्यापत्यं युवा हारितायनः । कैन्दासायनः । इरितादेरिति किम् । वैदस्यापत्यं युवा वैदः । Fas. अत्रो लुप् । अव इति किम् । हरितस्यापत्यं वृदं हारितः ॥५५॥ क्रोप्दृशलङ्कोलक् च ॥६।११५६ ।। क्रोष्ट्र शलङ्कु इत्येताभ्यां वृद्धेऽपत्ये आयनण् प्रत्ययो - भवति तयोश्चान्तस्य लुग्भवति । क्रोष्टुरपत्यं शुद्धं कौष्ट्रायनः । शालङ्कायनः ॥ ५६ ॥ *दर्भकृष्णाग्निशमरणशरदच्छुनकादाग्रायणब्राह्मणवार्षगण्यवासिष्ठ
भार्गववात्स्ये ॥ ६ । १ । ६७ ॥ दादिभ्य आरायणादिषु यथासंख्यं वृद्धेष्वपत्येपु आयनण् प्रत्ययो भवति । दर्भादाग्रायणे, दर्भस्वापत्यमाग्रायणश्चेत् * दार्भायणः । दार्भिरन्यः । कृष्णाद्रामणे, कार्णायनो ब्राह्मणः । काणिरन्यः । अग्निशर्मणो वागण्ये, आनिशर्मायणो वार्पगण्यः । आग्निशर्मिरन्यः । रणाद्वासिष्ठे, | राणायनो वासिष्ठः । राणिरन्यः । शरद्वतो भार्गवे, शारद्वतायनो भार्गवः । शारद्वतोऽन्यः । शुनकाद्वात्स्ये, शीनकायनो वात्स्यः । शौनकोऽन्यः । शरदच्छुनको विदादी ॥७॥ जीयन्तपर्वतादा ॥ ६॥ १ ॥ ५८ ॥ जीवन्तपर्वताभ्यां वृद्धेऽपत्ये आयनण् प्रत्ययो वा भवति । जैवन्तायनः । जैवन्तिः । पार्वतायनः । पार्वतिः।
दे इत्येव । जैवन्तिः ॥ ५८ ॥ द्रोणावा ॥ ६ ॥ १ ॥ ५९॥ योगविभागाद्द्ध इति निटसम् । द्रोणशब्दादपत्यमाः आयनण् प्रत्ययो वा भवति । द्रौणायनः । द्रौणिः ॥ ५९ ॥ *शिवादेरण ॥ ६।१।६०॥ शिवादिभ्यो डसन्तेभ्योऽपत्यमात्रेऽण् प्रत्ययो भवति । अत इआदेरपवादः । शिवस्यापत्यं शैवः । प्रौष्ठः । मौठिकः । शिव पौष्ठ पौष्ठिक वण्ट *जम्ब जम्भ ककुभ *कुथार अनभिम्लान *ककुस्थ कोहड *कहूय रोध पिलधर वतण्ड तृण कर्ण क्षीरहद जलइद परिपेक शिलिन्द गोफिल गोहिल कपिलक जटिलक बधिरक मञ्जिरक वृष्णिक खजार खजाल रेख लेख आलेखन वर्तन ऋस वर्तनई विकट पिटाक तृक्षाक नभाक ऊर्णनाभ सुपिष्ट | पिष्टकणेक पर्णक मसुरकर्ण मसूरकणे खडूरक गडेरक यस्क लह्य द्रुह्य अयस्थूण भलन्द भलन्दन विरूप विरूपाक्ष भूरि संधि भूमि मुनि क्रुश्चा कोकिला इला
सपत्नी जरत्कार उत्केया काय्या सुरोहिका पीठीनासा महिनी आर्यश्वेता ऋष्टिषेण गङ्गा पाण्डु विपाश् तक्षन् । इति शिवादिः । अत्राविरूपाक्षादियोऽपवादः । | भूयोदीनामा आर्यश्वेताया एयणः, ऋष्टिपेणस्य सेनान्तस्य सेनान्तब्येोः । विदादिपाठाद्धेऽजेव भवति । तदन्ताच्च यूनि 'अत इञ् (६-१-३१) तस्य 'लिदापोदणिजोः,-(६-१-१४०) इति लुपि आर्टिषेणः पिता आर्टिषेणः पुत्रः । तथा ऋष्टिषणस्यापत्यं वृद्धं बहवः विदाद्यञ् तस्य 'यजनः'-(६-१-१२६) इत्यादिना लुपि ऋष्टिपेणाः । पाण्डुपाठः शुभ्राधेयणा गङ्गापाठस्तिकाद्यायनिवा च समावेशार्थः । तेन पाण्डो रूप्यं गजायाश्च त्रैरूप्यं सिद्धम् । पाण्डवः । पाण्डवेयः ।
1 पीठीनासा महिनी आ
माण भलन्द भलन्दन विरूप विरूपाविकट पिटाक वृक्षाक नभाक ऊ
॥८॥
तस्यापत्यं पुवा । एव द्वितीयेऽपि ॥-दर्भकृष्णा-॥ दादिभ्य पथे पाहादीम् ॥-शिवा-॥ प्रवृन्दावोष्ठो यस्य प्रौष्ठः । 'वोऽष्टौतौ'-ति वा लपि । प्रौटावस्य स्त 'अतोऽनेक 'प्रतीफे प्रीष्ठिक । जनैच् ‘तम्बस्तुम्पादयः' जम्बः । षमिपर्ति कम्मणोऽणि कुथारः । क 'अव्ययस्य फोदच' इत्यकि का कृत्सितं तिष्ठन्ति विपया अस्मिन् स्थापिम्य के ककुस्था। कंपति किपि
Page #683
--------------------------------------------------------------------------
________________
| गाहुः । गाङ्गायनिः । गाङ्गेयः। विपाश्पाठः कुजादिलक्षणेन आयन्येन समावेशार्थः । चैपाशः। वैपाशायन्यः । तक्षपाठः कुर्वादिज्येन समावेशार्थः । ताक्ष्णः । तामण्यः॥६०॥*ऋषिवृष्ण्यन्धककुरुभ्यः॥६।१।६१ ॥ ऋपयो लौकिका वसिष्ठादयः अपत्ययोगात् । वृष्णयः अन्धकाः । कुरवश्व प्रसिद्धा वंशाख्याः क्षत्रियाः । ऋष्यादिवचनेभ्यः शब्देभ्योऽपत्येऽण् प्रत्ययो भवति । इनोऽपवादः । ऋपि, वासिष्ठः । वैश्वामित्रः । गौतमः । वृष्णि, वासुदेवः। आनिरुद्धः । वाजः। पातिवाहनः । औदारः । अन्धक, श्वाफल्कः । रान्धसः । चैत्रकः । कुरु, नाकुलः । साहदेवः । दौःशासनः । दौर्योधनः । अन्यादिभ्यस्त परत्वात | एयण ज्येनौ च भवतः । आत्रेयः । जादसेन्यः । जातसेनिः । औग्रसेन्यः । औग्रसेनिः । वैष्वक्सेन्यः । वैवल्सेनिः । भैपसेन्यः । भैमसेनिः । | कथं दौर्योधनिः । क्रियाशब्दत्वात् दुःखेन युध्यत इति । यौधिष्ठिरिरार्जुनिरित्यत्र तु बाडादित्वादिजेव ॥ ६१ ॥ कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६॥
१ । ६२ ॥ कन्याशब्दात् त्रिवेणीशब्दाचापत्येऽण् प्रत्ययो भवति तत्संनियोगे कनीन त्रिवण इत्येतो च यथासंख्यमादेशौ भवतः । कन्याया अपत्यं कानीनो व्यासः । कानीनः कर्णः । त्रिवेण्या अपत्यं त्रैवणः । एयणोऽपवादः ॥ ६२॥ *शुझगभ्यां भारदाजे ॥६।१ । ६३ ॥ शशब्दात्पुंलिङ्गात स्त्रीलिङ्काच भारद्वाजेऽपत्येऽण् प्रत्ययो भवति । शुङ्गस्य शुङ्गाया वा अपत्यं शीको भारद्वाजः । शौङ्गिः शौङ्गेयथान्यः । 'नामग्रहणे लिङ्ग| विशिष्टस्यापि ग्रहणम्' इति सिद्धे परत्वात् 'द्विखरादनद्याः' (६-१-७१) इत्येयण पामोति तदाधनायें द्विवचनेन सीलिङ्गः शुझाशब्द उपादीयते । ६३॥ *विकर्णच्छगलाद्वात्स्याये ॥ ६।१।६४ ॥ विकर्णछगल इत्येताभ्यां यथासंख्यं वात्स्ये आत्रेये चापत्येण प्रत्ययो भवति । वैकर्णो वात्स्यः । *वैकणिरन्यः । छागल आत्रेयः । छागलिरन्यः ॥ ६४ ॥ णश्च विश्रवसो विश्लुक् च वा ॥ ६।१।६५ ॥ विश्रवसोऽपत्येऽणु प्रत्ययस्तत्संनियोगे णकारश्चान्तादेशो भवति णसंनियोगे विश्शब्दलोपथास्य वा । विश्रवसोऽपत्यं वैश्रवणः । विश्लुकि तु रावणः । अण् सिद्ध एवादेशाथै वचनम् । एवमुत्तरत्र ॥६५॥ *संख्यासंभद्रान्मातुर्मातुर च ॥६।१।६६ ॥ संख्यावाचिनः सम्भद्र इत्येताभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽण् प्रत्ययो भवति मातुश्च मातुर इत्यादेशः । द्वयोमर्मात्रोरपत्यं द्वैमातुरः । पाइमातुरः। शवस्य माता शतमाता तस्यापत्यं शातमातुरो भरतः। संगता माता संमाता तस्या अपत्यं सांमातुरः। भद्राया भद्रस्य वा माता भद्रमाता तस्या अपत्यं भाद्रमातुरः । 'संवन्धिनां संबन्धे' (७-४-१२१) इति वचनात् धान्यमातुर्न भवति । तेन द्वयोर्मात्रोरपत्यं अद्वैमा- | | प्रति दार्च कहू याति ‘कचित् ' इत्यनेन है कहूय ॥ऋषि-॥-वंशाख्या इति । वंशनिमित्ता आख्या अभिधान येपा ते ॥-श्याफल्क इति द्वारादे.' इति न
भवति डगुत्पत्तेरनाश्रयणात् । पानं फालयतीति तु वर्णनिर्णयार्थ वाक्यम् ॥-पत्रण ओव्या चेति । 'इतोऽनिल ' ' सेनान्तकारु'-इत्येताभ्याम् ॥-शुशा-॥-शुङ्गश्च शुगा च 'पुरुष खिया' इति पु-1* | रुप शिष्यते ।-विक-|-चैकणिरन्य इति ॥ ऋपित्वेऽपि व्यात्तिनादत इन् वाहादिलाद्वा ॥-संख्या-|-द्वैमात्र इति । नन्वत्र ज्यिाति तदिते 'नामिनोऽफलिहले ' इति वृद्धि. कथं न भवति। उच्यते । तमकौपिडन्पन्यापेन णिति तद्धिते 'वृद्धि, स्वर-' इति आदेरेव वृद्धि न तु 'नामिनोऽकलिहले. ' इत्यन्तस्य । यद्वाख्यातकृत्प्रकरणमेकमेव तत्साचांदन प्रकरणे यत्सूत्र तद्विहितप्रत्ययो
Page #684
--------------------------------------------------------------------------
________________
६०अ०ल.
श्रीहेमश
|ः । अत्रादेशी न भवति । संख्यासंभद्रादिति किम् । सौमात्रः । शुभ्रादिपागमात्रेयः ॥६६॥ *अदोनदीमानुपीनाम्नः ॥६।१।६७ ॥ अदुसंज्ञकाम॥९॥
दीनाम्नो मानुपीनाम्नश्थापत्येण प्रत्ययो भवति । एयणोऽपवादः । गामुनः प्रणेतः । ऐरावतः उध्यः । वैतस्तः पलाश(ल)शिराः । नार्मदो नीलः । मानुषी, *देवदत्तः । सौदर्शनः । सौतारः । स्वायंगभः । चैन्तितः । शैक्षितः। अदोरिति किम् । अचान्द्रभागेयः । वासवदत्तेयः । नदीमानुषीग्रहणं किम् । सुपर्णाः अमुपाया वापत्वं सौपर्णेयः । पैनतेयः । देव्यावेते इत्येके । पक्षिण्यावित्यन्ये । नामग्रहणं किम् । शौभनेपः । शोभनाशब्दो नद्यां मानुप्यां च वर्तते न तु नामधेयत्वेन ॥ ६७॥
पीलासाल्यामण्डूकादा ॥ ६ ॥ १।६८॥ पीलासाल्वामण्डूकशब्दभ्योऽपत्येऽण् प्रत्ययो वा भवति । पैलः । पैलेपः । साल्वः । साल्वेयः । माण्डूकः । माण्डूकिः । पीलासाल्वाभ्यां हिस्वरैयणि मण्डूकादित्रि प्राप्ते वचनम् । वाग्रहणं मण्डूयास्य भइअर्थम् ॥ ६८ ॥ अदितेश्चैया का ॥६। १।६९ ॥ दितिशब्दान्मण्डूकशब्दाच | डसन्तादपत्ये एयण वा भवति । दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकिः। चकारो मण्डकार्थः। पीलासाल्वाभ्यां पविकल्पादेव *एयण सिद्धः। मण्डूके त्रैरूप्यं सिद्धमेव । वाग्रहणं दितेार्थम् । 'इतोऽनिजः' (६-१-७२ ) इत्येव दितेरेयणि सिद्धे 'अनिदम्यणपवादे च-(६-१-१५) इत्यनेन तस्य बाधायां प्रतिप्रसवार्थ वचनम् ॥ ६९ ॥ ब्याप्त्यूङः॥६।१।७० ॥ ड्यन्तादावन्तात्यन्तादूरान्ताचापत्ये एयण प्रत्ययो भवति । सौपर्णेयः । वैनतेयः । यौवतेयः । कामण्डलेयः ॥ ७० ॥ द्विस्वरानद्याः॥६।१।७१ ॥ द्विस्वरात च्याप्यूङतादनदीवाचिनोऽपत्ये एयण् प्रत्ययो भवति । दातेयः । गौतयः । अनघा इति किम् । सोताया अपत्यं सैतः । संध्यायाः सान्ध्यः । वेण्णाया वैण्णः । सिपायाः सैपः । रेवायाः वः । शुद्धायाः शौद्धः । कुलायाः कौलः । मद्या माहः। सीतादयो नद्यः। अदोर्नदीमानुपीनान्नोऽपवादो योगः ॥ ७१ ॥ इतोऽनिमः॥६।१।७२॥ इजन्तवर्जितात् द्विवरादिकारान्तादपत्ये एपण प्रत्ययो भवति । नाभेरपत्यं नाभेयः । अत्रेरात्रेयः । अहेराहेयः । दुलेदोलेयः । वलेचालेयः । निधनैयेयः । इत इति किम् । दाविः । अनिज इति किम् । दासायणः । द्विस्वरादित्येव । मरीचेपत्यं मारीचः । कथमजवस्तेरपत्यमाजबस्तेयः शकन्धेरपल्यं शाकन्धेयः परिधेः पारिधेयः शकुनेः शाकुनेयः अतिथरातिथेय इति । शुभ्रादित्वाइविष्यति ॥ ७२ ॥ शुभ्रादिभ्यः ॥६।१।७३ ॥
गृपते । अब नु भिनप्रकरणविहित ॥-अदोनदीमानुषी- देवदत इति । अदोरैवेति सापधारणव्याख्यानात् या नित्य दुसज्ञा सैपाव गृशते न सज्ञा दुवा ' इति वैकास्पिको तेन देवदत इEXI त्यादि सिद्धम् । अन्यथाऽत्र सदेह स्यात् । अत एव व्यावृत्युदाहरणे नित्या दुसज्ञा पदाढता ॥ चान्द्रभागेय हाते । चन्द्रभागी नाम नगौ । ताभ्या प्रभवति । अण् शोणादित्वात् वा उच्चामापि च |
|| चान्दभाग्या चान्दभागाया थाऽपत्यम् ॥ सुपर्णाया वेति । गरडमातुजातित्वमन्ये न मन्यन्ते इत्याप् ॥-देव्याविति । नतु सुपर्णाविनताशब्दयारक एव शब्दार्थस्तत्कथं देव्याविति द्विवचनम् । उच्यते । शब्दभेदा
|| दभेदो भवतीत्याश्रयणात् ॥-पोला-|-मर्थमिति । अन्यथा बाहण विनापि युत्तरेण चानुकृष्टेभ्य एभ्यालेभ्योऽप्पेषण । अनेन त्वण भाति । मण्डकातु कथमपीम् न स्यादिति ॥-दिते-- पियण सिद्ध इति । 'विसरावनधा ' इत्यनेन ॥-मण्डके रूपमिति । अत्र वाग्रहग विशप पूर्वसचे वाग्रहणेन महाणिशो सिदत्वात् अनेन च एविधानात् रुप्य सि इमित्पर्ध-॥-2 Kज्याप्त्युङः ॥-योवतेय इति । एषेऽग्नाप्येवेति नियमात् पुवचाभावात्तेनं निति ॥-कामण्डलेय इाते । देवीवचनोऽत्र कमण्दलशब्द । मानुपीवचनातु 'अदोनदी-इत्यण चतुष्पादचनाक्यम् स्यात् । IAS अक्टूपाण्डो-' इति उपर्णस्य लुक् ॥-द्विस्व-॥-दात्तेय इति । च्याप्पको बाधकस्य ‘भदोनंदी-' इत्यणो बाधकोऽनेनैयण ॥-शुभ्रा-॥ शोभते । 'ऋष्यनि-इति । विध्यानि पुराणि येन
KOKHEREMEDIESEKSIEXEMEREDEEXXEXEYEWERENEREKHERINEMIERRED
Page #685
--------------------------------------------------------------------------
________________
शुभ्रादिभ्योऽपत्ये एयण गत्ययो भवति । यथायोगमित्रादीनामपवादः । शैौभ्रेयः । वैष्टपुरेयः । शुभ्र विष्टपुर विष्टपर बधकृत शतहार शवाहार शालाधल किट (टीक) शालूक कृकलास वाण भाण भारत भारम कुदरा कर्पूर इतर अन्यतर आलीढ शुदत सुदक्ष तुद अकशाप वादन शतल शकल (शक) रावल खदूर कुशम्य शुक्र विग्र वीज अश्व वीजाश्व अजिर मगरखण्ड कटु मघातु सृकण्ड गृकण्ड जित्पाशिन अजवरित शकन्धि परिभि अणीचि कणीचि शकुनि अतिथि अनुदृष्टि शलाकाभ्रे लेखागू रोहिणी रुक्मिणी fararasोन्मता कुमारिका *कुबेरिका अम्बिका अशोका श्वन् गङ्गा पाण्डु विमातृ विधवा कद्दू गोधा सुदारान् गुनामन् । इति शुभ्रादयः ।। मक्कान्तानामिणोऽपवाद एयण मखण्डवादीनां विमात्रन्तानागणः विधवाया एरणः कदूगोघयोचतुष्पादेयनः । गुदामन नामोरिंगा शुभ्रस्य तु ज्येन समावेशार्थः पाठः । बहुवच नमाकृतिगणार्थम् ॥ ७३ ॥ श्यामलक्षणाद्वासिष्ठे । ६ । १ । ७४ ॥ श्यामलक्षण इत्येताभ्यां वासिष्ठेऽपत्यविशेषे एगण प्रत्ययो भवति । श्यामेगो वासिष्ठः । श्यागायनोऽन्यः । अभादित्वात् वृद्धे आयनञ्, अनुद्धे तु श्यामिः । लाक्षणेयो वासिष्ठः । लाक्षणिरन्यः ॥ ७४ ॥ विकर्णकुपीतकात्काश्यये ॥। ६ । १ । ७५ ॥ विक कुपीतक इत्येताभ्यां काश्यपत्यविशेषे एयण प्रत्ययो भवति । वैकर्णेयः काश्यपः । वैकर्णिरन्यः । कौपीतकेयः काश्यपः । कौपीताकिरन्यः ॥ ७५ ॥ भुवो भुव च ।। ६ । १ । ७६ ।। भ्रुशब्दादपत्ये एयण प्रत्ययो भवति भुव चास्यादेशः । *सौवेयः ॥ ७६ ॥ कल्याण्यादेरिन चान्तस्य ।। ६ । १ । ७७ ।। कल्याण्यादिभ्योऽपत्ये एयण प्रत्ययो भवति इन् इत्ययं चान्तस्यादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी सुभगा दुर्भाग बन्धकी जरती वलीवदीं ज्येष्ठा कनिष्ठाध्यमा परसी अनुदृष्टि अनुसृष्टि । इति कल्याण्यादिः । परस्यन्तानां 'ज्याप्यूडः' ( ६-२-७० ) इति अनुष्टेः 'शुभ्रादिभ्य' ( ६-२-७३) इति एयण सिद्ध एव इनादेशमा विधीयते । अनुग्रोरुभयम् ॥ ७७ ॥ कुलटाया वा ॥६ । २ । ७८ ।। कुलान्यटति कुलटा । कुलटाशब्दादपत्ये एयण प्रत्ययो भवति तत्संनियोगे इन च वान्तादेशः । आवन्तत्वादेय सिद्ध आदेशार्थं वचनम् । अत एवादेशस्यैव विकल्पो न त्वेयणः । कौलटिनेयः । कौलटेयः । या तु कुलान्यदन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्राक्षण एरणेव । कौल्टेर ॥ ७८ ॥ चटकाण्णैरः स्त्रियां तु लुप् । ६ । १ । ७९ ॥ चटकशब्दात् उसन्तादपत्यमात्रे गैरः प्रत्ययो भवति सियां त्वपत्ये विहितस्य णरस्य लुप् । चटकरयापत्यं वाटकरः । लिङ्गविशिष्टस्य ग्रहणात् चटकाया अपि चाटकैरः । तियां तु लुप् चटकस्य चटकाया वा अपत्यं सी चटका । | पर ये स्म । शत द्वाराणि गत्या शतमाहरति । शाखारा विद्या पोदरादित्वात् तेनायुपान्य' इति । श्रत्यर्णिर् शालूकः । कृतके शति । प्रवाहयति मन्यादित्वादनः । anantar vedeयागम् भाभी रमते । कादयते स्म ते रमते 'मोमशिदारी योन्यतर आयते स्म । गरोन दीयते स्म । शोभा दक्षा यरय । उदति 'नाभ्युपान्त्य इति क अफ शपति । वादयति नन्यादिलात् । ताति । 'मीमसि इति खः ॥ को शाम्यति 'सभ्यता' निगता नाशिका यस्य नियोजक् । वीजपासो अथ रथविर इति अजिर मया लक्ष्म्या वक मया रायगति पति पति केव इति पापो बहुलम्। जिलगावंशील अजस्थेन वस्तिरस्य । शकान् अन्धयति । परिणयते । चिइति शकेन । ओरिधि । अउदृश्यात् । शाकात् वैशात सूर्यस्य । 'विपिन ' इति रोहिणी । राज्यमा अस्ति । विवधि विगतो रम्तुल्या कुबेरिका । गम्यते अस्नागारच्या वागविते शोको गस्या । विगता गाता निगतो नो गया. गुध्यते गोधा शोभनं दाम नाम स्पा ॥ पापा धुवोऽपि ॥ कटया || शुभादिलात् आउदृष्टय । कल्याण्यादिपाठात् आवहृनिय ॥ चट - ॥ चटकेति । जातिना होगादेश
1
I
शो यस्या या । येभ्रुवो ॥ नौवेय इति । गथा क्षिपकादित्यादिलाभावे प्रत्यय
Page #686
--------------------------------------------------------------------------
________________
प०अ०ल
मोहमश
॥१०॥
EKHNEKKNEKXICICICINEKKEKKENDRAKANKEYEKAKCKREENA
*चटकेति जातिशब्दोऽस्त्येव खियामपत्ये प्रत्ययाश्रवणाथै लुवचनम् । अस्त्रियामित्येव सिद्धे प्रत्ययान्तरखाधनाथ गैरविधानम् ॥ ७९ ॥ क्षुद्राभ्य एरण वा ॥६॥ 1१। ८० ॥ क्षुद्रा अङ्गहीना अनियतपुंस्का वा त्रियः । बहुवचनं क्षुद्रार्थपरिग्रहार्थम् । क्षुद्रावाचिभ्यः शब्देभ्यो उसन्तेभ्यः स्रीलिङ्गेभ्योऽपत्ये एरण् प्रत्ययो वा भवति । *अणेयणोरपवादः । काणाया अपत्यं काणेरः । काणेयः । दास्या दासेरः । दासेयः । नव्या नाटेरः । नाटेयः । कर्दनायाः कार्दनरः । कार्दनेयः ।।८०॥ गोधाया दुष्टेणारश्च ॥६।१।८१ ॥ गोधाशब्दाद उन्सन्तात् दुष्टेऽपत्ये णारश्वकारादेरण् च प्रत्ययो भवति । गोधाया अपत्यं दएं गौधारः। गौधेरः । योऽहिना गोधायां जन्यते । गौधेयोऽन्यः । शुभ्रादित्वादेयण ।। ८१॥ जण्टपण्यात् ।। ६।१।८२॥ जण्टपण्ट इत्येताभ्यामपत्ये णार: प्रत्ययो भवति । जाटारः । पाण्यारः। केचित्तु पक्षस्यापत्यं पातार इत्यपीच्छन्ति ॥८२॥ *चतुष्पाद्य एयन् ॥६।१।८३ ।। चतुष्पाद्वाचिभ्यो उसन्तेभ्योऽपत्ये एयज् प्रत्ययो भवति । अणादीनामपवादः। कमण्डल्या अपत्यं कामण्डेलयः । शितिबाहाः शैतिवाहेयः । मद्रबाहा माद्रबाहेयः। जम्ब्वा जाम्बेयः। *शवलायाः
शावलेयः । बहुलाया बाहुलेयः । सुरभेः सौरभेयः ।।८३॥ गृध्यादेः॥६।११८४॥ गृष्ट्यादिभ्योऽपले एयञ् प्रत्ययो भवति । अणादीनामपवादः । गृष्टेर2 पत्यं गार्टेयः । हटे: हायः । गृष्टिशब्दो यश्चतुष्पादचनस्ततः पूर्वेणैव सिद्ध अचतुष्पादथेमुपादानम् । गृष्टि हुष्टि हलि वालि विनि कुद्रि अजवस्ति मित्रषु । इति |
गृष्ट्यादिः । जकारस्य मित्कायोर्थत्वान्मत्रेयः पिता मैत्रेयः पुत्रः ॥ ८४ ॥ वाडवेयो वृषे ॥६।१।८५॥ वाडवेय इति वडवाशब्दात् पे एयञ् एयण वा मत्पयो निपात्यते । हपो यो गर्भ बीजं निपिञ्चति । वडवाया वृपः वाडवेयः । अपत्येऽणेव भवति । वाडवः । निपातनमेयणेयोरुभयोरपि वृषे व्यवस्थापनार्थम् । अन्यथा *अन्यतरोऽपत्ये प्रसज्ज्येत ।। ८५ ॥ अरेवत्यादेरिकण ॥६।१।८६ ॥ रेवतीत्येवमादिभ्योऽपत्ये इकण् प्रत्ययो भवति । एयणादीनामपवादः । चतिकः । आश्वपालिकः । रेवती अश्वपाली मणिपाली द्वारपाली कवश्चिन् कयाह कर्णग्राह दण्डग्राह कुकुटाक्ष । इति रेवत्यादिः । द्वारपाल्यन्तानामेयणोऽपवादः । यदा मानुपीनाम तदाणोऽपि । हकवञ्चिनोऽणः शेपाणामिनः॥८६॥ *वृद्धस्त्रियाः क्षेपे णश्च ॥६।१1८७॥ वृद्धमत्ययान्तात् खीवाचिन: शब्दादपत्ये णः प्रत्ययो । भवति चकारादिकण् च क्षेपे गम्यमाने । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः। गाग्यो अपत्यं युवा गागेः गार्गिको वा जाल्मः । ग्लुचुकायन्या ग्लौचुकायनो पि 'ज्यादे. -इति आपूनिष्टत्तौ पुनरजादित्यादाए ।-चटकेति जातिशब्द इति । ननु खियां छुपा भान्य ततो जातिशब्दनैव सिद्ध कि स्त्रीलिङ्ग चटकशब्दात्प्रत्ययविधानेनेलाशका -क्षुद्रा-॥ अणेयणोरपवाद इति । 'अहोर्नदीमानुपी'-त्यण 'दिस्वराइनघाः ''ज्याड ' इत्यताभ्यामयण । फर्दना यशोपरि नको-चतुः--चत्वार पादा यासा पोणाामेति कर्तग्य नतुल रोपा यस वीलिङ्गानामेवेष्यते न पुलिदानामिति ॥-शवलाया इति । गौरादो गुणवाचकपरिग्रहात् सज्ञाशब्दापः ।-गृपया---मैनेय इति । 'सारपैश्याफ' इत्यादिनाउगुण्डोप । तत हम् ।। तस्य 'निदा -गात छोप ॥-वाड--अन्यतरोऽपत्ये इति । 'दितीयवा' इत्याधिकारे यदि जियत तयण चतुष्पादस्य इत्यधिकार स्वयम् स्यादित्यर्थ ।-रेव-/-रेवतिक दाते रेवते चन्द्रमस 'पुतपित्त-दति रेवत्या चन्द्रपुष्पा चन्द्रगुतात्कारोऽण् छप् । 'आधादे-दौनिटत्ती पुन । रेवत्या माता । 'भसध्यादरण' 'चितारेवतो'-इति लपि डोनिटात । गुनडा ।। रेपत्या अपत्यमनेनेकणि 'आतिश णि'-इति पुभा 'अवर्णवर्णस्य ' -वृद्ध- गार्ग इति । 'जातिध णितावत' इति पुरावेऽलोपे ' तादतपस्वर'-गति परम् ॥-ग्लोचुकायन
॥१०॥
HITHHTTE
Page #687
--------------------------------------------------------------------------
________________
| ग्लौचुकायनिको वा जाल्मः। म्युचुकायन्याः म्लौचुकायनः म्लौचुकायनिको वा जाल्मः । 'वृद्धाधूनि' (६-१-३०) इति यूनीमौ प्रत्ययौ । वृद्धग्रहणं किम् ।।
*कारिकेयो जाल्मः । स्त्रिया इति किम् । औपगविर्जाल्मः । क्षेप इति किम् । गार्गेयो माणवकः । मातुः संविज्ञानार्थम् *इदमुच्यते ॥ ८७॥ भ्रातुर्व्यः॥६। ।१।८८॥ भ्रातृशब्दादपत्ये व्यः प्रत्ययो भवति । भ्रातुरपत्यं भ्रातृव्यः । शत्रुरपि भ्रातृव्य उच्यते स उपचारात् । एकद्रव्याभिलापश्चोपचारनिमित्तम् ॥ ८८॥ ईयः स्वसुश्च ॥६।१। ८९॥ भ्रातुशब्दात् खसशब्दाचापत्ये इयः प्रत्ययो भवति । भ्रात्रीयः । स्वसीयः ॥ ८९॥ अमातृपित्रादेयणीयणौ ॥६।१। | ॥२०॥ मातृपितृशब्दावादी अवयवौ यस्य स्वमुः खस्रन्तस्य तस्मात् मातृष्वमृशब्दात् पितृष्वमृशब्दाचापत्ये डेयण ईयण इत्येतौ प्रत्ययौ भवतः । वचनभेदान्न यथासंख्यम् । *मातृष्वसेयः। मातृष्वतीयः । पैतृष्वसेयः । पैतृष्वतीयः । डित्त्वात् डेयणि अन्त्यस्वरादिलोपः । मातृपित्रादेः स्वसन्तस्य ग्रहणादिह न भवति । परममातृष्वसुस्पत्यम् । परमपितृष्वसुरपत्यम् । मातृपितृशब्दयोर्ककारान्तयोनिर्देशात् इह न भवति । मातुःखस्रः। पैतुःस्वसः । मातुःण्वस्त्रः । पैतुःप्वस्त्रः । अत्र 'अलुपि वा' (२-३-१९) इति विकल्पेन पत्वम् ॥ ९०॥ श्वशुराधः॥६।१ । ९१॥ श्वशुरशब्दादपत्ये यः प्रत्ययो भवति । श्वशरस्यापत्यं श्वशुर्यः । 'संबन्धिनां संवन्धे' (७-४-१२१)। इतीह न भवति । श्वशुरो नाम कश्चित् तस्यापत्य श्वाशुरिः ॥९१ ॥ *जातौ राज्ञः ॥६।१ । ९२ ॥ राजनशब्दादपत्ये जातो गम्यमानायां यः प्रत्ययो भवति । राज्ञोऽपत्यं राजन्यः क्षत्रियजातिश्चेत् । जाताविति किम् । राजनोऽन्यः ॥ ९२ ॥ *क्षत्रादियः॥६।१।९३ ॥ क्षत्रशब्दादपत्ये इयः प्रत्ययो भवति जातौ गम्यमानायाम् । क्षत्रस्यापत्यं क्षत्रियः जातिश्चेत् । *क्षात्रिरन्यः ॥ ९३ ॥ *मनोर्याणौ पश्चान्तः ॥६।१ । १४ ।। मनुशब्दादपत्ये य अण् इत्येतो प्रत्ययों भलस्तत्संनियोगे च *मनुशब्दस्य षकारोऽन्तो भवति *जातौ गम्यमानायाम् । मनोरपत्यानि मनुष्याः मानुपाः। मानुषी । जातावित्येव । मानवः । मानवाः । मानवीः प्रजाः पश्य । अत्र हि मनोरपत्यमित्येतावानेवार्थो विवक्षितो न जातिस्तेन योऽन्तो न भवति । वृद्धापत्यविवक्षायां तु लोहितादिपाठाद्यमेव । मानव्यः ।
इति । दृद्धेऽपत्येऽदोरायनि- 'सुजाते ' की । ततोऽनेन णे 'जातिव णि'-इति पुवावे डीनिवृत्तौ 'अवर्णवर्णस्य' इति इलोप । अत्र ण-इकणप्रत्यययौर्णित्व ग्लौचुकायन इत्यादौ वृद्धेश्वरितार्थ, न वाच्यं
लौचुकायनीभायं इत्यत्र 'तद्धित- स्वरद्धि'-इति पुंवनिषेधादपि । यतोऽय वृद्धप्रत्ययान्तादिति भणनात् यूनीमौ प्रत्ययौ ग्वियाश्च युवत्वाभावादिमौ प्रत्ययौ न भवत इति ग्लौचुकायनीभार्य इति प्रयोगो.पि Xम भवति ॥-कारिकेय इति । कारिकाया अपत्यं 'ज्यापूर' एपण् । 'तद्धिताककोपान्त्य'-इति पुवचाभावः ॥-गार्गयो माणवक इति । नन्विद्द शेपोऽस्त्येवान्यथा माणव इत्यत्र णत्व PK न स्यात् । सत्यम् । व्याख्यानात् पितुरसविज्ञाने यत्र मात्रा प्यपदेश. स ह क्षेपो गृयते । यस्त्वन्यथा स नहि ॥-दमुच्यत इति । पिता प्रख्यात एव परं पलीवाहुल्ये फस्या अयमित्याइ
-मातृ--माता च पिता च मातृपितरौ । तावादी यस्य शब्दप्रधानत्वात् निर्देशस्य 'आ बंटे' इति न भवति योनिसयन्धाभावात् ॥-मातृप्वसेय इति । 'स्वसृपत्योवा' इति वालपि ॥-जाती-॥ यद्यपि जातिशब्दा अव्युत्पन्ना राजन्यादयस्तथाप्यपत्यार्थस्य व्युत्पत्तिनिमित्तत्वाश्रयणेन यप्रत्ययस्य आपत्यत्वात् 'तद्धितयस्वर'-इति प्राप्तौ राजन्यकमित्यत्र 'न राजन्यमनुष्पयो ' इति | निषेधो युज्यते ॥-राजनोऽन्य इति । राशः स्वामिनोऽपत्यं वारणो वा ॥-क्षत्रा-1-क्षात्रिरन्य इति । यदि जातिरपत्यस्य न गम्यते फितु क्षत्रस्यापत्यमित्येतावदेव तत इयाभावे Easil'भत इम्' इति इम् ॥-मनो--मनुशब्दस्येति । अत्र प्रत्ययसंपन्ये उपयुक्ताया. पन्नम्या पविधौ पठीस्पतया विपरिणाम ॥-जातौ गम्यमानायामिति । अपत्याधिकारादपस्पे प्रत्य
Page #688
--------------------------------------------------------------------------
________________
हिमरा 11 23 11
गायौ । मनवः । मानयानी | मनुष्यगानुपशब्दाभ्यां रात्यसति चापत्येऽये अनभिधानादपत्ये पुनरन्यः पत्ययो न भवति ॥ ९४ ॥ माणवः कुत्सायाम् ॥ ।। ६ । १ । ९५ ।। माणन इति मनुशब्दस्योत्सर्गकेऽप्रत्यये कुत्सायां गमाना नकारा नकारादेशो निपात्यते । गनो कुत्सितं गूढं माणवः ॥ ९५ ॥ कुलादीनः || ६ | १ | ९६ ।। कुलशब्दान्तायला कुणाचादपले ईनः परयो भनति । कुलापत्यं कुलीनः । परिसपाही कुलं नकुलम् तस्यापत्यं बहुकुलीनः । क्षाेगकुलीनः । एतु अत इञः अदोरायचापवादः । आढकुलीनः । राजकुलीनः । अत्र 'अनुदापोर्नवा (६-१-११० ) इत्यायानिजोत इन । उचर समारो प्रतिषेधादिह कुलान्ाः केवलन कृपते ॥ ९६ ॥ येापसारो वा ।। ६ । १ । ९७ ॥ कुलान्दान्तात्केवलान कुलशब्दादपत्ये य कन् इत्येतौ प्रत्ययो वा भवतः ताभ्यां मुक्त ईनथ न चेत् कुलशब्दः समारो वर्तते । कुल्यः कौलेयकः कुलीनः । वाकुल्यः वाकुलेयकः बहुहुलीनः । असमास इति किम् | आयकुलीनः ॥ ९७ ॥ दुष्कुलादेयण वा ॥ ६ ॥ १ । ९८ || दुष्कुलशन्दादपले एयण प्रत्ययो वा भवति । दौष्कुलेगः । दुष्कुलीनः ॥ ९८ ॥ महाकुलदान । ६ । १ । ९९ ।। महाकुलशन्दादपले अत्र ईनज् इत्येतौ प्रत्ययो वा भवतः ताभ्यां गुक्के ईनथ । माहाकुलः । माहाकुलीनः । महाकुलीनः । महेत्याकारनिर्देशात् महतां कुलं महत्कुलं तस्यापत्यं गहत्कुलीन इति ईन एव भवति ॥ ९९ ॥ कुर्यादयः || ६ | १ | १०० ॥ कुरु इत्येवमादिभ्योऽपत्ये व्यः प्रत्ययो भवति । कौरव्यः | अक्षरयवचनस्येह कुरोर्ग्रहणम् । क्षणियवचनात्तु 'दुनादिकुर्वित्कोशलाजादाज्य:' ( ६-१-११८ ) इत्यनेन व्यः । अयं नानयोर्विशेषः । तस्य द्विशत्वात् बहुपु लुप् । कुरः । अस्य तु द्विसंज्ञाया अभावात् कौरव्याः तो यूनि तिकादिपाठादायनिज् । कौरव्यायणिः । अस्मानात इञ् । तस्य 'ञिदापादणिजो: ( ६-१-१४० ) इते लुप् । कौरव्यः । कुरुशब्द अतिकादिष्यपि पठाते । कौरवागणिः । उत्सामञ् तु ज्यायनिभ्यां वाधितः कुरुराब्दादपत्ये न भवति । शङ्कु, शान्यः । बहुषु शाङ्कव्याः । सी शाङ्कया । लोहितादौ पाठात् पौनादौ यत्र साङ्गव्यः । बहुपु लुप् शङ्खवः । सो शाङ्कव्यायनी । कुरु श
१५०अ०ल०
यो विशागते जाताविति प्रकृतिप्रत्यपरामुदायविशेषणं न तु जाति प्रत्ययार्थ इत्याद ॥-पोन्तो न भवतीति । व सामान्य सिद्ध स्वानपोन्ता विधीयते इत्याह--अनभिधानादिति । दातुमन्य 'शिपाया इति अनुपाद इति मनुष्यमानपद पित्तवानभिधानादरित्यर्थ । गदा तु मत्यमिति वदनभयादप्रतिवाद नातू । अप्रतिपादां च 'आधात् इति यत्नवान् प्रत्ययो भवतीति । यतोऽत्रैवापविवथागांतु हिताविपाठात गणे॥ कुली ॥ कुरव इति । ae afर्द फोरव्या पar इति । अपास्यापि इदयात्राकोतस्ता सामानिति वच भावेष्यते । वान्यमपता एा उत्सागर का नेति यतस्तत्रोत कुरोरपत्यं कौर इति विपादानवकाशत्वाद्भवतीति ॥ ततो यूनितिकादिपाठात् इति 'दुनादि इति यन्तात् तिकारी हि ओरससाह र राष्ट्र एव गुणते इति वा ॥ - फोरव्यागधिरिति । कौरव्यशब्दात् श्रनियवचनानि उत्पन्नस्य आयनिप्रत्ययस्य वायात् इत्यनेन छ न भवति विधानसाम यत् ॥ अस्माद्यति दे इति ज्यान्तात् ॥ - तिकादिष्वपि पयते इति । परियवचनमाणो वा तेन पावसामध्यांत् कौरवायणिरिपि भवति ॥ अथ गण । शफानामन्युरेिव प्रपोदरादित्वाद भोप । शाकभ्यो भवति पन्धान करोति । मतिरस्यास्ति । पितरि मधु पिप्रिंग गरय वत्येव । दन्ति तृन् । काठमकति ईरयति 'कफ' इति । पयते 'कोचक इति एदका सदन 'भिवादय. 'द
॥ ११ ॥
Page #689
--------------------------------------------------------------------------
________________
ASI शकन्छ शाफम पथिकारिन् मतिमव पितृमत् पितृमन्तु वान् हन्त हदिक शलाका कालाका एरका पदका खदाका केशिनी मति कवि हन्ति पिण्डी ऐन्द्रजाली धातुजि वैराज
किवालोणीपि गाणकार केशोरि कापिजलादि गर्गर हन मजूप अविमारक अजमारकचफदक कुट कुटल मुरभ्रमणाय श्यावनाय श्यावरथ श्यामय श्यावमय श्यापत्र श्यापुत्र -सत्कार वलगीकार कर्णकार पथिकार बृहतीकार वान्तक्ष आर्द्रता मूढ शाक इन स्थकार नापित तक्षन् शुभ्र इति कुवादिः । अत्र हन्वन्तानां सामान्याणो हृदिकस्य तु वृपण्यणोऽपबाटो व्यः । शलाकादीनां केशिन्यतानामेयणः । मानुपीनामलेऽणोऽपि । केशिनीशब्दस्य स्त्रीलिङ्गपाठादेव पुंवावगे न भवति । कैशिन्यः । पुंलिङ्गानिवृत्त्ययस्त पाठो न भवति । 'गाथिविदयिकशिपणिगणिनः' (७-४-५४) इत्यपत्येऽण्यन्त्यस्वरादेः *तुमतिपेधात् । केशिनशब्दाद्धि ज्यविधानेऽण् न संभवत्येव । भतिकविहन्तिपिण्डीनायणः । ऐन्द्रजाल्यादीनां कापिजलाधन्तानामायनणः । गर्गरादीनामिनः। तानशब्दस्य शिवायणा समावेशार्थः पाठः, शुभ्रस्यैयणा ॥१०॥समाजः क्षनिये ॥६।१।१०१॥ सम्राज् इस्खेतस्मात् क्षत्रियेऽपये ज्यः प्रत्ययो भवति । सम्राजोऽपत्यं साम्राज्यः क्षत्रियश्चेत् । अन्यत्राणेव साम्राजः । अन्ये साम्राजिरित्याहः। तत्र संम्राट वाहादिषु द्रष्टयः ॥ १०१॥ सेनान्सकारुलक्ष्मणादिञ् च ॥६।१।१०२॥ रोनशब्दान्तेभ्यः कारवः कारिणस्तन्तुवायादयस्तद्वा- 1 चिभ्यो लक्ष्ाणशब्दाचापत्ये इञ् प्रत्ययो भवति व्यय । सेनान्त, हारिणिः । हारिपेण्यः । वारिपेणिः । धारिषेण्यः । कार, तान्तुवायिः । तान्तुवाव्यः । तौरवायिः । तोमवाय्यः । वाकिः । वार्धक्यः । कौम्भकारिः । कौम्भकार्यः। रथकारनापितताभ्यो ऽय एव नेम् कुवादिपाठात् । कुर्वादौ *जातिवाचिन एव पाठात रथकारादिनपीत्येके । लक्ष्ण, लाक्ष्मणिः । लाक्ष्मण्यः । ऋपित्रप्ण्यन्धककुरुभ्योऽण् डन्याप्त्यूडन्तेश्यस्त्वेयण परत्वादाभ्यां वाध्यते । जातसेनिः । जातरोन्यः । वैष्वक्सेनिः। वैष्वक्सेन्यः । औषसोनिः । औजसेन्यः । भैणसेनिः । भैयसेन्यः। तन्तुबाय्या अपत्यं वान्तुवायिः तान्तुवाय्य इलादि ॥ १०२ ॥ सुयान्नः सौवीरेष्वायनिज ॥
१०३ ॥ घुयामनशब्दात्सौवीरेषु जनपदे योऽर्थस्वालिन् वर्तमानादगाये जायनिन् प्रत्ययो भवति । सौयागायनिः । सीबोरेभ्योऽन्यन सौयामः ॥१३॥ *पापदातिमिलतापणश्च ॥६।१ । २०४॥ पाण्टाइतिशब्दादिगन्तान्मिमतशब्दाच सौयोरेषु जनपदे योऽर्थस्तलियर्तमानाभ्यामपत्येऽण आयनिञ् च प्रत्ययौ
* कायति ॥ कैसा अन्या सन्ति । मन्यते पावते मन्यादित्यादि । यध्यात् हन्ति । पिण्डते अप गौरादित्वात् डया पिण्डी । इन्द जलति तस्यापत्य, धनो राशेजात तस्यापत्यम् । विराजते तस्यापत्यम् |
दामपुरगुष्णीष यस्य तस्यापत्यम् । गणान् करोति तस्यापत्यन् । फिशोरस्थापत्यम् । कपिजलानादत्ते तस्यापत्यम् । गर्ग राति । हन्ति 'पुत'-इति । 'खलिफलि' इति मञ्जूष । अवीनामजाना मारक । दकारो द्वि । ' नाम्पुपान्त्य '-इसि के कुट । 'तृपियपि '-इति कुम्छ । 'कप्वजि' इति । सर्प गयति फर्मणोऽण् । श्याष पिनट नयति । श्याब पिललो रथो यस्य । श्यायन्ते श्या गाउकास्तै प्रधते । श्यावै पिङ्गलैः प्रथते । श्या गत्यर पञ्च पुत्रो यस्य । सत्य बलभी कर्णान्पन्धानं वृइती करोति । वान्ता आर्द्रा पक्षा यस्या, मुह्यति स्म । शक्यते आराधयितुम् ॥–गापितायनिरिति । परत्वात् 'अन्दार्निवा' इत्यपि ।।-फैशिन्य इति । पुवावे न फैश्य इत्ति म्यात् स्थिते तु ' अवर्णवर्णस्य ' इति स्वरादेशस्य स्थानित्यात् 'मोपदस्प' इति न भवति ॥ ययतिषेधात् इति । अयमर्थ फेशिनशब्दस्याणि अन्त्यस्वरादिलक्ष्प्रतिषेधोऽमर्धकः स्यात् ययरमात्म्य स्यात् ॥-रोनान्त--हारिपेणिरिति । 'एत्यफ ' इति पत्वम् ॥-जातिवाचिन पवेति । रथकारशब्दोऽजातिवाची जास्ति इटसाद ॥-पापटाहतिमिमता-|| पाटेन आरत. फाण्टेन अनायाससाध्यैनंति तु शाकदायन । भाष्यफारस्तु यथासख्यं मन्यते । ततो णिवस्य प्रयोजनं पान्दाठताभार्य इत्पत्र पुवनिषेध ।
Page #690
--------------------------------------------------------------------------
________________
भीमरा ॥ १२ ॥
XXXXXXXXXXXXXXXXXXX**X**X**X**X*XX**X**X*XX**************
भवतः । पाण्टाहृतेरपत्यं युवा सौवीरगोत्र: पाण्टाहृतः पाष्टान्तायनिर्वा । मिमतस्य मैमतः मैमतायनिर्वा । सौवीरेष्वित्येव । पाण्टाहृतायनः । ' यावेगः ' ( ६-१-५४ ) इत्यायन । मैमतायनः । नत्र नडादित्वात् । अनन्तरो मैमतिः ॥ १०४ ॥ #भागवित्तितार्णविन्दवाकशापेयान्निन्दायामिकण्वा ॥ ६ ॥ २ ॥ १०५ ॥ भागवित्ति तार्णविन्दव आकाशापेय इत्येतेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये इकण प्रत्ययो वा भवति निन्दायां गम्यमानायाम् । भागवित्तेरपत्यं युवा निन्दितः भागवित्तिकः भागवित्तायनो वा जाल्मः । सार्णविन्द विकः तार्णविन्दविर्वा । आकशापेयिकः आकशापेयिवी । निन्दायामिति किम् । अन्यत्र भागवित्तायनः तार्गविन्दविः आकशापेयिः इत्येव भवति ॥ १०५ ॥ सौयाभायनियामुन्दायनिवार्ष्यायणेरीयश्च वा ॥। ६ । १ । २०६ ॥ एभ्य आयनिवन्तेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये ईयथकारादिकण च प्रत्ययो वा भवति ताभ्यां युक्तेऽण् प्रत्ययः निन्दायां गम्यमानायाम् । सुयान्नोऽपत्यं सौयामायनिस्तस्यापत्यं युवा निन्दितः सौयामायनीयः । सौयामायनिकः । सौयामायनिर्वा । अणो लुप् । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वादायनिन् । तस्यापत्यं युवा निन्दितः यामुन्दायनीयः । यामुन्दायनिकः । यामुन्दायनिर्वा । वृषस्यापत्यं वार्ष्यायणिः । दगुकोसलादिसूत्रेण यकारादिरायानेन् । तस्य वार्ष्यायणीयः । वार्ष्यायणिकः । वायणिर्वा । कञ्चित्त्वन्येभ्योऽपीच्छति । तैकायनेरपत्यं युवा तैकायनीयः । निन्दायामित्येव । अन्यत्र सौयामायनिः यामुन्दायनिः वार्ष्याणिर्भुवा । अणेव । 'ञिदार्षाणिनो: ' ( ६-१-१४० ) इति तस्य लुप् ॥ १०६ ॥ *तिकादेरायनिञ् ।। ६ । १ । १०७ ॥ तिक इत्येवमादिभ्योऽपत्ये आयनिन् प्रत्ययो भवति । इयादेरपवादः । तैकायनिः । कैतवायनिः । तिक कितव संज्ञा बाल शिखा बालशिख उरश शाट्य सैन्धव यमुन्द रूप्य पूर्णिक ग्राम्य नील अमित्र गोकक्ष्य कुरु देवर दैवर धेवर धैवर देवरथ तैतिल शैलाल औरश कौरव्य भौरिकि मौलिक चौपयत चैतयत चैटयत शैकयत क्षैतयत ध्वाज वत ध्वाजवत चन्द्रमस् शुभ शुभ गङ्ग गङ्गा वरेण्य वन्ध्या विम्बा अरुद्ध अरुद्धा आरद्ध वहाका खल्य लोमका उदन्य यज्ञ नीड आरथ्य लडूव भीत उतथ्य सुयामन् उखा खल्वका शल्यका जाजरू घसु उरस् । इति तिकादिः । शाव्यशब्दो यनन्तो घ्यणन्तो वा । शाव्यायनिः । यवन्तादायनणेवेत्येके । शाट्यायनः । औरशशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् कौरव्यशब्दः क्षत्रियमत्ययान्त एव गृह्यते । अन्यस्मादिनेय । तस्य च ' विदार्षादणिनो: ' ( ६-१-१४० ) इति लुप् । कौरव्यः पिता । कौरव्यः पुत्रः । आयनिञस्तु 'अब्राह्मणात् ( ६-१-१४१ ) इति प्राप्तापि लुप् न भवति विधानसामर्थ्यात् । नहीन आयनिक वा लुपि कश्चिद्विशेषः । कौरव्यः पिता । कौरव्यायणिः पुत्रः || १०० || दगुकोशलकर्मारच्छागवृषाचादिः || ६ | १ | १०८ ॥ दगु कोशल कर्मार छाग वृष इत्येतेभ्योऽपत्ये यकारादिरायनिव् प्रत्ययो भवति । दागव्यायनिः । कौशल्यायनिः । जनपदसमानशब्दात् क्षत्रियात् ' दुनादि ' - ( ६-२-११८ ) इत्यादिना ध्य एव । कौशल्य इति । कार्मार्यायणिः । छाग्यायनिः । वार्ष्यायणिः मीयते परिच्छियते कपित्वेन 'पुतपित्त - इति । मया लक्ष्म्या मन्यते स्म पोदरादित्वाद्वा ॥ भाग- ॥ आकशापेयिक इति । अकं दुखं शपति अण् अफशापस्यापत्य वृद्धं शुभादिभ्य श्यण् ॥ - तिका - ॥ सैन्धवेति । सिन्धुषु भव ' कोपान्त्याचाण ' । नृनृस्थाभ्यामन्य । नरि नृस्थे तु विशेषविधानात्कच्छादित्वादकम् स्यात् । सिन्धुराभिजनो निवासोऽस्य | 'सिध्वादेरम्' वा ॥ - शाट्यायनिरिति । शद रजा अच् तस्यापत्यं उद्धम गर्गादेर्येण ॥ - विधानसामर्थ्यादिति । उपि हि अक्षत्रियवचनस्य कौरव्यशब्दस्य परिहारे फलं न स्यात् ॥
********************
प०अ०ल०
॥ १२ ॥
Page #691
--------------------------------------------------------------------------
________________
१०८॥ द्विस्वरादणः॥६।१।१०९॥ द्विस्वरादणन्तादपत्ये आयनिञ् प्रत्ययो भवति । कर्तुरपत्यं कात्रः । तस्य *का याणिः । हत्तुः हात्रः । तस्य हायणिः। पौत्रः । पौत्रायणिः । औत्सर्गिकोऽण् । यास्कायनिः । शिवायण । द्विखरादिति किम् । औपगविः । अण इति किम् । दाक्षेः दाक्षायणः । प्लाक्षेः प्लाक्षायणः । वृद्धादेवायं विधिः । अदात्तूत्तरेण विकल्प एव । अङ्गानां राजा आङ्गः। तस्याङ्गिः आङ्गायनिर्वा ॥ १०९ ॥ अवृद्धाहोर्नवा ॥ ६ | १ । ११०॥ अटद्धवाचिनो दूसंज्ञकाउपत्ये आयनिञ् प्रत्ययो वा भवति । आम्रगुप्तायनिः। आम्रगुप्तिः। शालगुप्तायनिः। शालगुप्तिः । वायुस्थायनिः । वायुरथिः । पञ्चालानां राजा पानालस्तस्यापत्यं पाञ्चालायनिः । पाञ्चालिः । नापितस्यापत्यं नापितायनिः । नापित्यः । पक्षे नापितशब्दस्येज् नास्ति तद्राधनार्थ हि कुर्वादिपु तस्य पाठः । अद्भादिति किम् । दाक्षेः दाक्षागणः । ताः प्लाक्षायणः । दोरिति किम् । अकम्पनस्यापत्यमाकम्पनिः ॥ ११० ॥ पुत्रान्तात् ॥६।१ । १११ ॥ पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । गागीपुत्रायणिः । गार्गीपुत्रिः । वासवदत्तापुत्रायणिः । वासवदत्तापुत्रिः। पूर्वेणायनित्रि सिद्ध वचनमिदमुत्तरसूत्रमाप्तकागमाभावार्थम् । उत्तरेण च कागमोऽपि । | एवं च गार्गीपुत्रकायणिरिति तातीयीकमपि रूपं भवति ।। १११ ॥ *चमिवर्मिगारेटकार्कटयकाकलङ्कगवाकिनाच्च कश्चान्तोऽन्त्यस्वरात् ॥६।१ । ११२॥ चर्मिन् वर्मिन् गारेट कार्कव्य काक लड़ा वाकिन इत्येतेभ्यः पुत्रान्ताच दुसंज्ञकादपत्ये आयनिन् प्रत्ययो वा भवति तत्संनियोगे चैपामन्त्यस्वरात्परः ककारोऽन्तो भवति । चार्मिकायणिः । चार्मिणः । वार्मिकायणिः । वार्मिणः । 'संयोगादिनः' (७-५-५३) इति प्रतिषेधादणि अन्त्यस्वरादिलोपो न भवति । गारेटकायनिः । गारेटिः । कर्कटस्यापत्यं कार्कव्यः । तस्यापत्यं कार्कट्यकायनिः । कार्कट्यायनः । यदा त्वव्युत्पन्नः काव्यशब्दस्तदा पक्षे इव । कार्कटियः । काककायनिः। काकिः। लाडूकायनिः। लाड्रेयः । लशब्दं केचिदकारान्तमिच्छन्ति । तन्मते लाडुकायनिः । लाङ्किः । वाकिनकायनिः । वाकिनिः। पुत्रान्तादोः, गागीपुत्रकायणिः । गागीपुत्रिः। ककारस्यान्त्यस्वरात्परतो विधानं चमिवामिणोः *नकारस्य लोपार्थम् । यद्येवं *परादिरेव क्रियेत । ननम् । तथा सति प्रत्ययस्य व्यञ्जनादित्वात्पुंवद्भावो न सिध्येत् । चर्मिण्या अपत्यं चार्मिकायणिः । वर्मिण्या अपत्यं वार्मिकायाणः ॥ ११२ ॥ अदोरायनिः प्रायः ॥ ६।१।२१३ ॥ अदुसंज्ञकादपत्ये आयनिः प्रत्ययो वा भवति प्रायः । ग्लुचुकायनिः । ग्लौचुकिः । म्लुचुकायनिः । म्लौचुकिः । अहिचुम्बकायनिः। आहिचुम्बकिः । त्रिपृष्टायनिः। त्रैपृष्टिः। श्रीविजयायनिः । विजयिः । अदोरिति किम् । औपगविः । रामदत्तिः। रामदत्तायनिः पिता । रामदत्तायनिः पुत्रः । आयनिजन्तादणो लुप् । पायोग्रहणात्कचिन्न भवति । दाक्षिः । प्लाक्षिः ॥ ११३ ॥ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥६।१।११४॥ क्षत्रियवाचिसरूपाद्राष्ट्रवाचिनो राष्ट्रवाचिसरूपाच क्षत्रियवाचिनो यथासंख्यं राजनि क्षत्रियेऽपत्ये चान् प्रत्ययो भवति स च दिसंज्ञः । वेति निवृत्तम् । विदेद्विस्वरादणः ॥-कात्रायाणीति । नात्मणत्वात् अात्मणात्' इति न लुप् । एवमुत्तरेष्यपि ॥ चमिवर्मिगारे-11-अन्तग्रहणाभावे कस्य प्रत्ययत्वं स्यात् । ततध लादककायनिरित्या ज्यादति - इति इस्वत्वं स्यात् । अत एव च 'अनन्त पञ्चम्या प्रत्यय.' इत्यान्तपदणं सफलम् ॥-कारस्य लोपार्थमिति । अन्त्यस्वरादेलॉप इति पतध्येऽपि विशेषाभावानफारस्य लोपार्थमित्युक्तमिति धाकटः ॥
-परादिरेवेति । कथादिरित्यैव क्रियता कि कशान्तोऽन्त्यस्वरादिति गुरुणा सूत्रेण । ततश्र 'नाम सिव्यञ्जने' इति पदसंज्ञाया 'नानो नोनस ' इत्यनेनैव नटोपो भविष्यति ।-अदा--रामदत्तायनिः | पुत्र इति । वृदन रामदत्तस्यापत्यं 'अद्वादोर्नवा' इत्यायनिम् । ततो युवा उसोऽणो टुप् ॥-राष्ट्र--चेति निवृत्तमिति । अपत्येऽनुवर्तमाने राजनीत्यधिकार्यस्य भणनात् ॥
Page #692
--------------------------------------------------------------------------
________________
श्री मरा० ॥ १३ ॥
हानां राष्ट्रस्य राजा वैदेहः । वैदेहौ । विदेहाः । बहुत्वे 'बहुष्वखियाम्' ( ६-१-१२४ ) इति लुप् | विदेहस्य राज्ञेोऽपत्यं वैदेहः । वैदेहौ । विदेहाः । एवम् *वाः । ऐ । इक्ष्वाकवः । पाञ्चालः । पाञ्चालौ । पञ्चालाः । राष्ट्रत्रियादिति किम् । पञ्चास्य ब्राह्मणस्य राजा पाञ्चालः । ' तस्येदम्' ( ६-३-१५९ ) इत्यण् । पञ्चास्य ब्राह्मणस्यापत्यं पाञ्चालि । सरूपादिति किम् । सुराष्ट्राणां राजा सौराष्ट्रकः । आदर्शस्य राष्ट्रस्य राजा आदर्शकः । दशरथस्य क्षत्रियस्यापत्यं दाशरथिः । त्रिपृष्टस्य त्रैदृष्टिः । द्विपदेशाः 'देरनणोऽवाच्यभर्गादे: ' ( ६-१-१२३ ) इत्यादयः ॥ ११४ ॥ गान्धारिसाल्वेयाभ्याम् || ६ | १ | ११५ ॥ गान्धारिसाल्वेयशब्दौ इज्ञेयणन्तौ सरूपौ राष्ट्रसत्रियवचनौ । ताभ्यां राष्ट्राद्राजनि क्षत्रियादपत्ये अन् प्रत्ययो भवति सच द्विसंज्ञः। दुलक्षणस्य त्र्यस्यापवादः । वचनभेदो यथासंख्यनिवृत्त्यर्थः । गान्धारीणां राजा गान्धारे राज्ञेोऽपत्यं च गान्धारः । गान्धारौ । गान्धारयः । बहुष्वजो लुप् । एवं साल्वेयः । साल्वेयौ । साल्वेयाः । एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायामब्राह्मणादिति लुप् न भवति विधानसामर्थ्यात् । अन्यथा ज्यविधावेवानयोः प्रतिषेधः क्रियेत । तथा पूर्वेणैत्राञ् सिध्यति ॥। ११५ ।। *पुरुमगधकलिङ्गशूर मसद्विस्वरादण् || ६ | १ | ११६ ॥ पुरुमगधकलिङ्गरमस इत्येतेभ्यो द्विस्वरेभ्यश्थ शब्देभ्यो राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यथ सरूपेभ्यो यथासंख्यं राजन्यपत्ये चार्थे द्रिरण भवति । अन्योऽपवादः । पुरोरपत्यं पौरवः । पौरवौ । पुरवः । मगधानां राजा मगधस्यापत्यं वा मागधः । मागधौ । मगधाः । एवं कालिङ्गः । कालिङ्गौ । कलिङ्गाः । शौरमसः । शौरमसौ । शूरमसाः । द्विखर, अङ्गानां राजा अङ्गस्यापत्यं वा आङ्गः । अङ्गाः । वाङ्गः । वङ्गाः । सौह्मः । सुह्माः । पौण्ड्रः । पुण्ड्राः । दारदः । दरदः । भार्गः । भर्गाः । साल्वः । साल्वाः । सर्वत्र बहुषु लुप् । पुरुग्रहणमराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम न तु राष्ट्रम् । तस्यौत्सर्गिकेणैवाणा सिद्धे बहुषु लुबर्थमिदमविधानम् । अनैव सिद्धेऽन्विधानं संघाद्यण्वाधनार्थम् । तेनाकञ् भवति । पौरवकम् । मागधकम् । कालिङ्गकम् । शौरमसकम् । आङ्गकम् । वाङ्गकम् । अनन्ताद्धि गोत्रात् 'अञ्यविनः' (६-३ - १७२ ) इत्यण् बाधकः स्यात् ॥ ११६॥ *साल्वांशप्रत्यग्रथकलकूटाश्मकादिञ् || ६ | १ | ११७ ॥ साल्वा नाम जनपदस्तदंशास्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथकलकूटाश्मक इत्येतेभ्यश्व राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च इन् प्रत्ययो भवति स च द्रिसंज्ञः । उदुम्बराणां राजा उदुम्बरस्यापत्यं वा औदुम्बरिः । उदुम्बराः । एवं तैलखलिः । तिलख
***********x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x****************
प०अ०ल०
- ऐश्वाक इति । 'सारवैश्वाक' - इति उठोप ॥ पञ्चालस्य ब्राह्मणस्य राजा पाञ्चाल इति । 'उत्सादे ' इत्यप्यम् न तत्रापि राष्ट्रस्वरूपग्रहणात् ॥ गान्धारि । — इज्ञेयणन्तौ सरुपाविति । गन्धमियत्ति अण् । तस्यापत्यमिम् । साल्वाया अपत्यम् । 'द्विस्वरादनया' । अपत्यप्रत्ययान्तावप्युपचाराद्वाष्ट्रे वर्तते ॥ - विधानसामर्थ्यादिति । नतु गान्धार इत्या बभावे फलमस्ति यतो लुप्ते गान्धारिरिति स्यात् स्थिते तु गान्धार साल्वेय इत्यत्र तु कि फलम् । उच्यते । अत्रापि सचादिविवक्षायामण् उपि तु 'गोत्राददण्ड ' - इत्यकम् स्यात् । ननु दुख्नणत्र्यस्य वाधनेन विधानमिद चारतार्थमिति कुतो विधानसामर्थ्यादिस्युक्तमित्याह—अन्यथा ज्यविधाविति । अगान्धारिसाल्वेयदुनादि कुर्वित्कोशलाजादाज्ज्य इत्यनया युक्त्या प्रतिषेधे कृते राष्ट्रधत्रियादित्यनेनाञ् भविष्यतीत्यर्थं ॥ - पुरु - |- पौरवकमिति । पुरोरत्या अण् छप् । पुरुणा सघादि ‘गौत्राददण्ड ' - इत्यविषये न प्राग्जितीये ' - इति अणो छप् निवर्त्तते ॥ - साल्वां ॥ उदुम्बरा इति । उन्दन्ति आद्रभवन्ति ऋच्या ' तीवर इति । यद्वा उल्लङ्क्षिताम्बरा प्रासादै — पृषोदर ' - इत्यादिना निपात ॥ तिलखला इति । तिला एवं खळा यत्र प्रचुरत्वात् । तिठा खल्यन्ते यत्र ' गोचर ' - इति निपात तिलै खलन्ति चा
॥ १३ ॥
Page #693
--------------------------------------------------------------------------
________________
लाः। मादकारिः । *मद्रकाराः । यौगन्धरिः । युगन्धराः । भौलिङ्गिः । *भुलिङ्गाः । शारदण्डिः । *शरदण्डाः । आजमीहिः । *अजमीढाः । आजकन्दिः । ***अजकुन्दाः । श्वौधिः । बुधाः । इति साल्वांशाः । *मात्यग्रथिः । प्रत्यग्रथाः । *कालकूटिः । कलकूटाः । आश्मकिः । अश्मकाः । सर्वत्र बहुपु लुप् । उदुम्बरा
स्तिलखला मद्रकारा युगंधराः॥ भुलिङ्गाः शरदण्डाव साल्खांशा इति कीर्तिताः॥१॥ अजमीढाजकुन्दबुधास्तुदुम्बरादिविशेपाः । तेऽपि साल्वांशा एव । प्रत्यग्रवादिग्रहणमसाल्वांशार्थम् ॥ ११७ ॥ *दुनादिकुर्वित्कोशलाजादाञ् ज्यः ॥ ६ । १ । १२८ ॥ दुसंज्ञकेभ्यो नकारादिभ्यः कुरुशब्दादिकारा- | न्तेभ्यः कोशल अजाद इत्येताभ्यां च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च यः प्रत्ययो भवति स च द्रिसंज्ञः । द. आम्वष्ठानां राजा आम्बष्ठस्यापत्यं वा आम्बष्ठ्यः । आम्बष्ठाः। सोवीराणां सौवीरस्य वा सौवीये: । सौवीराः । एवं काम्बव्यः । काम्बवाः । दाळः । दार्वाः । द्विस्वरलक्षणोऽण् परत्वादनेन वाध्यते । नादि, निपधानां निपधस्य वा नैपथ्यः। निपधाः । नैचक्यः। निचकाः । नेप्यः । नीपाः । करूणां कुरोर्वा कौरव्यः । कुरवः । इत् , अवन्तीनामवन्तेर्वा आवन्त्यः । अवन्तयः । कौन्त्यः । कुन्तयः । वासात्यः । वसातयः । चैद्यः । चेदयः । काश्यः । काशयः। कोशलानां कोशलस्य वा कोशल्यः । कोशलाः । अजादानामजादस्य वा आजायः । अजादाः । एभ्य इति किम् । कुमारी नाम जनपदः क्षत्रिया च ततो राजन्यपत्ये वाजेव भवति । कौमारः ॥ ११८ ॥ *पाण्डोड्यण् ॥ ६ ॥ १। ११९ ॥ पाण्डुशब्दाद्राष्टक्षत्रियवाचिनः सरूपाद्यथासंख्यं राजन्यपत्ये चार्थे ड्यण प्रत्ययो भवति स च द्रिसंज्ञः । पाण्डूनां राजा पाण्डोरपत्यं वा पाण्ड्यः । पाण्ड्यौ । पाण्डवः । कथं पाण्डवाः यस्य दासाः । तस्य क्षत्रियस्य राष्ट्रसरूपस्य य ईश्यो जनपदो यश्च तस्य क्षत्रियसरूपस्य राष्ट्रस्येशिता क्षत्रियः स एव गृह्यते *पत्यासत्तेः । अत्र तु कुरखो जनपदस्तस्य राजा पाण्डुरिति शिवायण भवति । डकारोऽन्त्यस्वरादिलोपार्थः । णकारो वृद्धिनिमित्वद्भावप्रतिषेधार्थः । पाण्ड्याभार्यः॥११९॥ *शकादिभ्यो द्रेलप् ॥६।१।१२०॥ शक इत्येवमादिभ्यः परस्य २ प्रत्ययस्य लुप् भवति । शकानां राजा शकस्यापत्यं वा शकः । यवनः । जतः । कम्पोजः । चोलः । केरलः । आधारयः । विधारयः । उपधारयः । अपधारयः । मुरलः । खसः । शकादयः प्रयोगगम्याः ॥ १२० ।।*कुन्त्यवन्तः स्त्रियाम् ॥ ६॥२॥१२१ ॥ कुन्ति अवन्ति इत्येताभ्यां परस्य द्रेयस्य लुप् भवति स्त्रियामभिधेयायाम् । कुन्तरपत्यं स्त्री कुन्ती । एवम| वन्ती । स्त्रियामिति किम् । कौन्त्यः । गाव स । प्रकृतरण ट्रेलुविज्ञानात् स्वार्थिकस्य ञ्यटो*ऽद्रिसंज्ञकस्य न भवति । *कौन्ती ॥१२१।। कुरोर्वा ॥६।१।१२२ ॥ | भवन्ति वा ॥-मद्रकारा इति । म कुर्वन्ति । गिपिण'-इति अण् । गुग पारयति धारधर्च' ख ॥-भुलिका इति । लभेरिदुतौ चात ॥-शरदण्डा इति । शरै दण्डयन्ति ||-अजमीढा इति । अजैमियन्ते स्म छ 'कारत वृता' स |-अजगुदा इति । अजा एवं गुदा यत्र ||-चौधिरिति । बुध्यन्ते इति 'नाम्पुपान्त्य-इति क ॥ प्रात्यग्रथिरिति । प्रत्यय रथो यस्य ।।-कालकूदिरिति । कूटयन्ति अच् । फल्पप्रमाना कूटा ।-आश्मकिरिति । अश्मन कायन्ति । 'आतो '-इति ड ॥-तेऽपि साल्वांशा एवेति । अवयवावयवाप्यवयविनोऽवयव एव || दुनादि । कुमारी नाम जनपद इति जनपदवाचकस्य गौरादित्वात् क्षत्रिणवाचकात् 'जातेरयान्त'-इति की ॥ क्षत्रिया चेति । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात् क्षत्रियासरूपस्यापि ग्रह ॥-पाण्डो -||-प्रत्यासत्तेरिति । अयमर्थ । यदि राष्ट्रक्षत्रिययोरेकशब्दवाच्यसा भवति तदानी उपण भवति ॥-शकादिभ्यो-॥ यवनादिषु यथायोगं 'राष्ट्रक्षत्रियात्' इत्यनेन 'पुरुमगध'-इत्यनेन चामणौ। आधारय इत्यत्र 'दुनादि'-ज्य ||-कुन्त्यवते:-||-अदिसंज्ञकस्य न भवतीति । प्राकरणिकाप्राकरणिकयो प्राकरणिकम्यैव ग्रहणमिति न्यायात् ॥ कौन्तीति ।
Page #694
--------------------------------------------------------------------------
________________
प०अ०लक
श्रीहमश०
कुरुशब्दात्परस्य द्रेयस्य स्त्रियां वा लुप् भवति । कुरोरपत्यं स्त्री कुरूः। कौरव्यायणी । 'कौरव्यमाण्डूकासुरे' (२-४-७०) इति डायन् ॥१२२ ॥ *द्ररमणोऽमाच्यभर्गादेः॥ ६।१।१२३ ॥ प्रान्यान् भर्गादींश्च वर्जयित्वान्यस्मात्परस्यानोऽणश्च द्रेः स्त्रियां लुप् भवति । अव् , शूरसेनस्यापत्यं स्त्री शूरसेनी । एवमपाच्या । अण् , मद्री । दरत । मत्सी । नेरिति किम् । औत्सी । औपगवी । द्रावनुवर्तमाने पुनर्द्रिग्रहणं भिन्नप्रकरणस्यापि ट्रेलुबर्थम् । *पः। रक्षाः । असुरी । पशु रक्षस् असुर इति राष्ट्रसरूपक्षात्रियवाचिनः । एषामपत्यं संघः स्त्रीत्वविशिष्टो विवक्षित इति *अणोः *'शकादिभ्यो द्रेर्छ । (६-२-१२० ) इति लुपि पुनः पादिलक्षणः खार्थिकोऽण् । तस्यापि *खियामनेन लुप् । अजण इति किम् । औदुम्बरी । साल्वांशत्वादिन् । अमाच्यभर्गादेरित किम् । पाञ्चाली । वैदेही । पैप्पली । मागधी । कालिङ्गी
वैदर्भी । आङ्गी । वाङ्गी । सौली । पौण्ड्री । शौरमसी । पाञ्चलादयः प्राच्या राष्ट्रसरूपाः क्षत्रियाः । भर्गादि, भागीं । कारूपी । भर्ग | करूप । करूश । केकय । * कश्मीर । साल्व । सुस्थाल । उरश । यौधेय । शौक्रेय । शौभ्रेय । घार्तेय । धार्तेय । ज्यावानेय । त्रिगत । भरत । उशीनर । इति भर्गादिः । यौधेयादिज्यावानेया
तानां स्वार्थिकस्याबो ट्रेः लुप् प्रतिपिध्यते । श्यौधेयीनां संघादि यौधेयमिति संघायणर्थम् । लुपि हि सत्यामजन्तत्वाभावात् संघाद्यण् न स्यात् । प्रकृतस्य तु * *अञः प्रसङ्गाभावात् न प्रतिषेधः । *भरतोशीनरशब्दावुत्सादिपु पठ्यते । तयोरिहोपादानात् सत्यप्यणपवादे चेत्यस्मिन् उत्साधनं वाधित्वा *दिसंज्ञक एवाञ्
*
फन्तरणत्यानि बहवो माणयका 'दुनादि ' इति व्य । 'बहुप्पलिया' र ॥ ते शपजीविसंघः त्रीत्वविशिष्टो विवधित ॥ 'पूगादमुख्यकान्न्यो दि ' इत्यधिकारे 'शजीविसघात् '
इति ज्यट् । यद्वा कुन्तेरपत्य बहवो माणवकास्ते शखजीविसघ सीत्वविशिष्टो विवक्षित । अनेन छप । 'नजाते की । ततः शबजीविसधान्न्पट । 'अवर्णवर्णस्य भणणेय-इति की । SAI 'अस्य व्याम्' 'न्यजनातद्धितस्य' इति यठोप ॥-देरअणो-1-पर्शरिति । पर्शरपत्य चइवो माणवका 'पुरुमगध'-दत्यण् । शकादित्वाल्लपि पर्शव ते शखजीविसघ श्रीत्वाविशिष्ठो
विक्षित । 'पर्वादरण ' अनेन लुप् । 'वतोऽप्राणिना'-इति हुन् । एवमुत्तरयोरपि ॥-अणशोरिति । परिक्षप्तो । 'पुरुमगध'-इत्यण अमरातु राष्ट्रपत्रिपादन ॥-शकादिभ्य इति । पीवेऽपि प्राच्यत्वात् 'देषण -इति न भवति ॥-स्त्रियामनेन लविति । लप्माणगन्ताना पोदीना प्राच्यादावपाठात् 'देरणण -इत्यनेन छम् भवत्येव ||-लुप् प्रतिषिध्यत इति । सा किमर्धमित्याह-यौधेयीनां संघादीति । । धाया अपत्पानि 'द्विस्वरादनधाः । योपया शनजीविसधा प्रीत्वविशिष्टा विवक्षिताः । 'यौधेयादेर । ' भणमेय'-ति की । यौधयीना सघादि सघायण न स्यादिति न वाच्यं कृषि सत्यामपि प्रत्ययलोप इति अगः स्थानित्वात् 'सघघोष ' इत्यणेव भविष्यति न 'गोगाददण्ड'–इत्यकम् । यतो 'द्विगोरनपत्य ' इत्यत्रागिरितिकरणात् 'स्वरस्य' इति परिभाषाया अनित्यत्वम् ॥-प्रकृतस्येति । 'राष्ट्रवात्रिय' इति विदितस्य ।-अनः प्रसङ्गाभावादिति । भमीपा राष्ट्रवत्रियस्वरूपत्वाभावे प्राप्त्यभावादित्यर्थ । यद्वा सन्ति यौधेयादयो राष्ट्रस्वरुपवचना पर खिया लुरुच्यते । यौधयादयधापत्यप्रत्ययान्ता न पुनरपत्ये प्रत्ययमुत्पादयितुं समर्धा 'वृद्धापूनि ' इति वचनात् । त्रियाश्च युवसंज्ञानिषेधात् । न वाच्यमपत्ये मा भवतु राष्ट्रसरूपत्वात् राजन्य भविष्यति यतस्तदापि परत्वादणं बाधित्वा दुसशत्वात् 'दुनादि-इति ज्य एव स्यात् नाम् । न च व्यस्पानेन सुपस्ति अतोऽप्राकरणिकस्पैवापो उप्प्रतिषेध
-भरतोशीनरशब्दाविति । ननु भरतोशीनरशब्दयो राष्ट्रपत्रिययाचित्वे उत्सादिपाठापत्यपि दिसशमन बाधित्वाणपवादे चेति वचनादुत्सायमेव भवति तस्य च दिसंज्ञाया अभावाल्लुवभावात्तयोरुपादानमनर्धकम् । उच्यते । अत एव विधानादुत्सायन बाधित्वायमैव भवतीत्यत आह-भरतोशीनरशब्दावित्यादि ।-दिसंशक पवाञ् भवतीति । प्रधर्म 'प्राग जितादण्' प्राप्नोति तस्य वाधको
Page #695
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXXXXXXKKKKKKKKKRACKEEKX
भवतीति ज्ञाप्यते । तेन भरतानां राजानो भरता उशीनराणामुशीनरा इति राज्ञि विहितस्याष *उत्तरसूत्रेण लुप् सिद्धा भवति । उत्साधअस्तु द्रिसंज्ञाया अभावाम स्यात । नापि 'यवनः-(६-१-१२६) इत्यादिना प्राप्तिः राज्ञामगोत्रत्वात् ॥ १२३ ॥ बहुष्वस्त्रियाम् ॥ ६।१।१२४ ॥ यन्तस्य शब्दस्य बहपु वर्तमानस्य यो द्रिः प्रत्ययस्तस्यास्त्रियां लुप् भवति । पञ्चालानां राजानः पश्चालस्यापत्यानि वा पश्चालाः । एवं पुरवः । अङ्गाः । लोहध्वज एव लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । बहुष्विति अन्तस्य विशेषणं न निमित्तम् । तत्र हि पञ्चालानां निवासः पञ्चालनिवासः, प्रिया बङ्गा यस्य स प्रियवङ्गः, अङ्गानतिक्रान्तोऽत्या, पञ्चालेभ्य आगतं पश्चालमयम् , पञ्चालरूप्यम् , लोहध्वजमय, लोहध्वजरूप्यमित्यादौ पञ्चाल अञ् आम निवास इत्यादिस्थिते 'अन्तरङ्गानपि विधीन् वहिरका लुप वाधते' इति बहुवचनस्य लुपि नेतृप् न स्यात् । रेरिति पूर्ववदेव भिन्नमकरणस्यापि परिग्रहः । बहुष्विति किम् । पाञ्चालः । लौहध्वज्यः । पियो बाङ्गो येषां ते प्रियवाझा इत्यत्र न यन्तं बहुपु किं तर्हि समास इति लुप् न भवति । मत्ययः प्रकृत्यादेरिति नियमाद्धि न समासो यन्तो भवति । पञ्चालस्यापत्यं पाञ्चालस्तस्य तयो
पित्यानि पश्चाला इत्यत्र तु इजि लुप्तेऽअन्तमेव बहुषु वर्तत इति अनोऽपि लुप् । २ः प्रत्ययस्य बहुपु वर्तमानस्य *इति तु विज्ञायमाने न स्यात् । अखियामिति किम् । पञ्चालस्यापत्यानि स्त्रियः पाञ्चाल्यः । लौहध्वज्याः स्त्रियः । पञ्चभिः पाञ्चालीभिः क्रीतः पञ्चपञ्चाल इत्यत्र तु इकणो लुपः पित्त्वात् पुंवद्भावेन स्त्रीत्वनिवृत्तेलुप् भवत्येव ॥ १२४॥ श्यस्कादेर्गोत्रे ॥६।१।१२५ ॥ यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यस्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप् भवति । यस्कस्यापत्यं यास्कः । यास्कौ । यस्काः । लाह्यः । लाह्यौ । लयाः । शिवायण् । यस्कादेरिति किम् । उपगोरपत्यमोपगवः । औपगवौ । औपगवाः । यास्कायनयः । लाह्यायनयः । गोत्र इति किम् । श्यास्काश्छात्राः । यस्कस्यापत्यानि यस्काः, तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमानं गोत्र इति न भवति । अस्त्रियामित्येव । यास्क्यः स्त्रियः । यस्क *लह्य अद्य अयस्थूण तृणकर्ण भलन्दन । एभ्यः शिवायणो 'राष्ट्रक्षत्रिय '-इत्यम् । इदं द्वयमपि बाधित्वोत्सादित्वाद प्राप्नोति अणपवादे चेति वचनादिति स्थिते गणपाठात् 'राष्ट्रशत्रिय ' इत्यशेव भवति ॥ तेनोत्तरसूत्रेणेति । तेनेत्यादिना ज्ञापकसिद्धं फलं दर्शयति । उत्तरसूत्रणति 'बहुवषियाम् ' इत्यनेन । न च तस्याप्यनेन निषेध । अब खियामित्यधिकारात् ॥-नापि यत्रज इति । अयमध- । उत्सायभोपि 'यशणोऽश्यापर्ण-इत्यादिना छप् भविष्यतीति न वाच्यम् । तत्र गोत्राधिकारादपत्यस्यैव उप् भवति न राजाने विहितस्येति ॥ -बहुष्वस्त्रियाम्-॥-बहिरका लुप् बाधते इति । अत्र प्रकृतेः पूर्व पूर्वमित्पन्तरङ्गत्वं नदिकत्वं च । ननु वे अपि लपी तत्कथं याध्यवाधकभावः । उच्यते । विपीनिति सामान्यभणनात् अन्तरगा लुप् वाध्यते ॥ इति तु विज्ञायमाने न स्यादिति । यदाप्येवं विवक्ष्यते तदापि न भवति । पञ्चास्यापत्यानि पञ्चा|ला । भम् , तेपामपत्यं गुवा 'अत इम् । अत्र प्रथमस्याभो न लुप् ‘न प्राग्जियतीय '-इति निषेधात् । 'भिदार्प-दति इणि उप्लेऽपि न भवति बहुलाभावात् । ततः पाञ्चाल इत्येव भवति ॥
-यस्कादेोत्रे--यास्का इति । अत्र यदि गोत्रे उत्पनस्य प्रत्ययस्य विति व्याख्यायेत तदात्रापि प्राप्नोति गोत्रे प्रत्ययस्योत्पनत्वात् न त्वेवं व्याख्यायतेऽपि तु प्रत्ययान्तस्य गोत्रे बटुषु | वर्तमानस्यति । ततश्च नेह प्रत्ययान्तं गौत्रबहुपे कि नदि प्रकृतिपटुत्व इति । अथ यस्कादिगणो विनियते । यस्यति 'निष्क'-इति यस्का । उहि- सौत्रः । ठयति दुषति 'शिक्य'-इति लयः ।
Page #696
--------------------------------------------------------------------------
________________
श्रीहेमश
लुप् । खरप । अस्मान्नडाद्यायनणः। *भडिल | *भाण्डिल | *भडित । *भण्डित । एभ्योऽवाद्यायनजः । *सदामत्त *कम्बलहार पोंढक कर्णाटक पिण्डीजल वक- प०अ००० ॥१५॥ * सक्थ रक्षोमुख जडारथ उत्काश *कदुमन्य *कदुकमन्थ विपपुट निकप (किषकः) कपकः उपरिमेखल *कडम अकृश *पटाक क्रोष्टुपाद कोष्टमाय शीर्षमाय स्थगल *पदक
वर्मक । एभ्योऽत इनः । पुष्करसद् । अस्माद्वाहादीनः । *विधि *कुद्रि अजवस्ति मिञयु एम्यो गृष्ट्याद्येयजः । इति यस्कादिः ॥१२५।। श्योऽश्यापर्णान्तगोपवनादेः॥६१।१२६।। यबन्तस्याअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा । गोपवनादिविदाधन्तर्गणः । गार्ग्यः । गाग्यौं । गर्गाः । वात्स्यः । वात्स्यौ । वत्साः । वैदः। वैदौ । विदाः । औः । औवौं । उर्वाः । गर्गमयम् । गर्गरूप्यम् । अश्यापर्णान्तगोपवनादेरिति किम् । गौपवनाः । शैग्रवाः । वैन्दवाः। ताजमाः । आश्ववतानाः । श्यामाकाः । श्यापर्णाः। केचित्तु मठरराजमाऽवतानाऽश्वश्याम्याकशब्दानपि गोपवनादिषु पठन्ति । माठरा इत्यादि । श्यापर्णान्तग्रहणं किम् । हारितः । हारितौ । हरिताः । गोपवनादिग्रहणं किम् । धेनवः । धैनवौ । धेनवः । बहुवित्येव । गार्ग्यः।
बैदः । वैदस्य वैदयोपित्यानि बिदा इत्यत्र त्विबि लुप्तेऽजन्तं बहुष्विति लुप् । विदानामपत्यं वैदः वैदी इत्यत्र त्विनि लुप्तेऽवन्तं न बहुष्विति लुपु न भवति । इजप्रत्य*यविषयेऽप्यनो लप न भवति 'न प्राग्जितीये स्वरे (६-१-१३५) इति प्रतिषेधात् । विदानामपत्यं बहवो माणवका विदा इत्यत्र चावन्तं बहुष्विति भवत्येव । |
कश्यपप्रतिकृतयः काश्यपा इत्यत्र यद्यपि प्रत्ययो गोत्र उत्पन्नस्तथापि तदन्तं नेदानी गोत्रबहुत्वे क तर्हि प्रतिकृतिष्विति लुप् न भवति । अस्त्रियामित्येव । गार्ग्यः, Pos वैद्यः स्त्रियः । पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः दशगर्गः पट इत्यत्र विकणो लुपः पित्वात्पुंवद्भावेन *स्त्रीत्वनिवृत्तेलु । गोत्र इत्येव । औत्साश्छात्राः । उत्सादेरन् । पौन
भवाः । पौत्राः । दौहित्राः। नानान्द्राः । 'पुन पुत्रदुहितननान्दुरनन्तरेऽज्' (६-१-३९)। पारशवाः । 'परस्त्रियाः परशुश्वासावण्ये' (६-१-४०) इत्यञ् । कथं मियो गार्यो गाग्यौं वा येषां ते प्रियगार्या इति । अत्र हि यअन्तस्य बहुविषयत्वात् लुप् पामोति । नैवम् । न यवन्तं बहुपु किं तर्हि समासः। स च 'प्रत्ययः प्रकृत्यादेः' (७-४-११५) * इति नियमात् यवन्तो न भवतीति लुप् न भवति । प्रिया गर्गा यस्य स प्रियगर्ग इत्यत्र तु यजन्तस्य बहुत्वाद्भवत्येव ॥ १२६ ॥ कौण्डिन्यागस्त्ययोः कुण्डिनाग| ह्यः । अयस स्थणा यत्र । तृणवत्कणों यस्य । भठिण अच् भउमन्दति नन्यादित्वादन । 'भण्दै छक् च वा' इति भडिलः । भण्डिलः । भङ् 'पुत'-इति भडितः । भण्डपते स्म भण्डितः । सदा मायति स्म सदामत्तः । कम्बद इरति कम्बलहारः । पर्णवत् आदको देयोऽस्य । कयंते कर्ण. कर्णवदादको भेशोऽस्य । रकवत्सक्थ्यस्य । रोवन्मुख यस्य । जहा रथो यस्य । उत्काशते अन् । के मुख ददाति 'पक'-इति कदुः । त मजाति । 'मिवमि'-इति कदुक त मध्नाति । विष पुटति । मूळे निरुपन्ति अति । 'गोचरसचर'-दति कप कापति। उपरि मेखला यस्य । कति 'सपाथि'-इति कडमः । कृश्यति 'नाम्पुपान्त्य' इति के कृशः । पटति 'शापिति' इति पटाकः । कोपना पद्यते 'पदरुज -इति क्रोष्ट्रवत्पादौ यस्य । | कोप्टुबन्मापा यस्य । शीर्ष मिमीते । पगेधगे स्थग सवारक लाति । पदपते पदक' । वर्म पए कापति । पुप्फरे सीदति । विशत् प्रौशने । 'तकि-इत्यधिकारे रि विधि कादीयते कुद्रिः। ॐ अजस्येव वस्तिरस्य ॥-पत्रोऽझ्याप-|-स्त्रीत्वनिवृत्ते विति । यदा पञ्चभिांगीभि कांता कम ठप पुवत् ततो पायनयापैथयाप् पञ्चगाम्या दशगाा इत्पेव भवतीति न्यास. । अत्र सूत्रे गौपवादो दुसजकाना पूर्वाचार्यानुरोधात् पाठ । यावता नास्ति विशेष । यतोऽमि की सत्यामपि न प्राग्जितीय-इति निषेधात् 'सायोप -इत्यादिनाणेव भाज्यम् ॥-कौण्डिन्याग- ॥१५॥
空器紫米米米米米米※※※※※※※※※※※※※※※※※※※※※※※
米米米米米米米米米米※※※※※※※※※※※※※※※※※※※※※※※必
Page #697
--------------------------------------------------------------------------
________________
स्ती च ॥७।१।१२७॥ कौण्डिन्य आगस्त्य इत्येतयोर्वहुत्वविशिष्टे गोत्रेऽयं वर्तमानयोर्योऽणश्वास्त्रियां लुब् भवति तयोश्च कुण्डिनीअगस्त्यशब्दयोः कुण्डिन अगस्ति इत्येतावादेशौ भवतः । आगस्त्यशब्दस्य ऋष्यणन्तत्वात् यजञौ न संभवतः । कुण्डिन्या अपत्यं गर्गादित्वायम् । अत एव निर्देशात्पुंकद्भावाभावः। कौण्डिन्यः। कौण्डिन्यौ । कुण्डिनाः। आगस्त्यः । आगस्त्यौ । अगस्तयः । प्रत्ययलुपं कृत्वादेशकरणमगस्तीनामिमे आगस्तीया इत्येवमर्थम् । प्रत्ययान्तादेशे हि कृते अगस्तिशब्दस्यादेराकारस्याभावात् 'वृद्धिर्यस्य स्वरेष्वादिः' (६-१-८) इति दुसंज्ञा न स्यात् । तदभावे च तन्निमित्तो 'दोरीयः' (६-३-३१) इतीयः प्रत्ययोऽपि न स्यात् । यदा तु प्रत्ययस्य लुब् विधीयते तदा स्वरादावीयप्रत्यये भाविनि 'न प्रागजितीये स्वरे' (६-१-१३५) इति प्रतिषेधात् प्रत्ययस्य लुब् न भवति । तथा च सति दुसंज्ञत्वात् ईयः सिद्धो भवति । *कुण्डिन्यामविशेषः । प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् 'तस्येदम्' ( ६-३-१५९ ) इत्यणा भवितव्यम् । प्रत्य
यस्य तु लुपि 'न प्रागजितीये स्वरे' (६-१-१३५) इति लुपमतिषेधे सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः शकलादित्वादजेव स्यात् अतो न विशेषः । अस्त्रियामित्येव । * कौण्डिन्यः, आगस्त्यः स्त्रियः ॥ १२७ ॥ *भृग्वगिरस्कुत्सवसिष्ठगोतमात्रेः॥६।१।१२८ ॥ भृगु अङ्गिरस् कुत्स वसिष्ठ गोतम अत्रि इत्येतेभ्यो यः
प्रत्ययस्तदन्तस्य बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुब् भवति । भार्गवः । भार्गवौ । भृगवः । एवमगिरसः । कुत्साः । वसिष्ठाः । गोतमाः । एभ्योऽणो लुप् । अत्रयः । एयणो लुप् । आखियामित्येव । भार्गव्यः आङ्गिरस्यः आत्रेय्यः खियः। बहुष्वित्यव । भार्गवः । आत्रेयः । गोत्रे इत्येव । भार्गवारछात्राः। भृग्वादीन् यस्कादिष्वपठित्वेदं वचनं 'येकेषु षष्ठयास्तत्पुरुष यजादेवा' (६-१-१३४ ) इत्येवमर्थम् । अन्यथा *भृगुकुलं भार्गवकुलमिति *न सिध्येत् ॥ १२८॥ *प्राग्भरते बहुस्वरादिनः ॥६।१।१२९ ॥ बहुस्वरान्नाम्नो य इञ् प्रत्ययस्तदन्तस्य बहुत्वविशिष्टेऽर्थे माग्गाने भरतगोत्रे च वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां
लुप् भवति । १रकलम्भिः । १रकलम्भी । क्षीरकलम्भाः। पान्नागारिः। पानागारी । पन्नागाराः । मान्थरेपणिः । मान्थरेषणी । मन्थरेषणाः । सर्वेष्वत इजः । भरत, *. यौधिष्ठिरिः । यौधिष्ठिरी । युधिष्ठिराः । आर्जुनिः । आर्जुनी । अर्जुनाः । औद्दालाकिः । औद्दालकी । उद्दालकाः । एभ्यो बाहादीनः । प्राग्भरत इति किम् । बालाकयः
हास्तिदासयः । कथं तौल्वलयः तैल्वलयः तैल्वकयः इत्यादिषु लुब् न भवति । उच्यते । यस्कादिषु पुष्करसच्छब्दपाठात् । अस्य हि बहुस्वरत्वादनेनैवेन्लोपे सिद्धे तदयों यस्कादिपाठो ज्ञापयति तौल्वल्यादीनामिनो लुप् न भवतीति । भरताः प्राच्या एव तेषां पृथगुपादानं *माग्ग्रहणेनाग्रहणार्थम् । तेन यौधिष्टिरिः पिता योषिठिरायणः पुत्र इत्यत्र 'प्राच्येजोऽतौल्वल्यादेः' (६-१-१४३) इति लुप् न भवति । अपरे वाहुः । प्रागग्रहणं भरतविशेषणम् । क्षीरकलम्भादयो वैश्याः माग्भरताः । युधिष्ठिरादयो राजान उदग्भरताः । तत्र प्रागग्रहणादुदीच्यभरतेषु *राजसु लबू न भवति । यौधिष्ठिरयः । आर्जुनयः । भरतग्रहणात्तु स्त्ययोः--यो न संभवत इति । तेनास्याण एव दृचित्यर्थः ॥-कुण्डिन्यामविशेष इति । ईयप्रत्ययापेक्षमिदमुक्तम् अविशेष इति न प्रत्ययान्तरे । यत प्रत्यलोपेऽपि हि 'न प्राग्जितीय'
इति लोपनिषेधे यान्तात्वण्डिनानामयं संपादि- इति विवधायामण भवति तथाच कौण्डिनमिति भवति । सप्रत्ययादेशे हि भयभन्तात् 'गोत्राददण्ड-त्पकम् स्यात् तदा कौण्डिनकमिति भवत्पत्तो RC विशेष ॥ भग्वाहिर--भगुकलमिति । भूगोरपत्यमपत्ये वा ऋणण । भार्गवस्य भार्गवयोवा कुलम् ॥ सिद्मदिति । तदाऽयमादित्वात् तत्र हि यादवेत्युक्तम् । ततध 'यममोऽश्या- |
पर्ण'-त्यारभ्य येषा बटुत्वे व तेषामेफत्वाद्वित्वयोरपि उप् ॥-प्रागभरते-||-प्राग्ग्रहणेनाप्रहणामिति । अपमर्घ । अन्यत्र सूत्रे प्राग्ग्रहणेन भरताग्रहणमित्याह-राजसु लुझ भवतीति ।
Page #698
--------------------------------------------------------------------------
________________
स०अ०ल
श्रीमश012 प्राच्येव राजस न भवति । मारसंवन्धयः । भागवित्तयः । बहुस्वरादिति किम् । चैडून्यः । पौष्पयः । काशयः । वाशयः । इस इति किम् । शान्तनवाः ॥१६॥ ॥ १२९ ॥ वोपकादेः ॥ ६ । १ । १३० ॥ उपक इत्येवमादिभ्यो यः प्रत्ययस्तदन्तस्य बहुत्वविशिष्टे गोत्र वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् न
भवति वा । उपकाः । औपकायनाः । लमकाः । लामकायनाः । अस्त्रियामित्येव । औपकायिन्यः सियः । उपक लमक । आभ्यां नडाद्यायनणो लुप् । भ्रष्टक कपिष्ठल क्रष्णाजिन कृष्णन्दर पिङ्गालक कृष्णपिङ्गल कलशीकण्ठ दामकण्ठ जनुक कनक मदाय अपजग्ध *अडारक *वटारक पतिलोम *अनुलोम *मतान अनुपद अ
भिहित अनभिहित खारीजा कशकरल शलायल *कमन्दक कमन्तक *कवन्तक पिङ्घलक *अडड्डक *अबव्यक पतञ्जल पदखल वर्णक पर्णक कठेरित । एभ्योऽत ॐ इजः। कुपीतक । अत्र काश्यपेऽर्थे 'विकर्णरुपीतकाकाश्यपे' (६-१-७५) इत्येषगः । अन्यत्रेजः । लेखाभूः । अत्र शुभ्राद्येयणः । पिष्ट सुपिष्टमसुरकर्ण
कर्णक पफ जटिलक अधिरक । एभ्यः शिवायगः । *कठेलिति पतञ्जाल *खरीखन । एभ्य औतसर्गिकाणः । *इत्युपकादिः ॥ १३०॥ तिककितवादी द्वन्दे ॥३।१।१३१ ॥ तिककितवादिषु द्वन्द्वत्तिषु बहुपु गोत्रापत्येषु वर्तमानेषु तैकायनिकैतवायनीत्यादीनां यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति । तैकायनयश्च कैतबायनयश्च तिककितवाः ।तिकायायनिलोलुप् । औब्जयच काकुभाव उब्जककुभाः। उन्जादिनः ककुभाच्छिवायणः। औरशायनयश्च लाडूटयश्च उरशलङ्कटाः । उरशात्तिकाद्यागनिज लडूयात् इत्रः। अग्निवेशाश्व दाशेरकयश्च अग्निवेशदशेरकाः। शण्डिलाच काशकृत्स्नपञ्च गण्डिलकशकृत्स्नाः। अग्निवेशशण्डिलाभ्यां गर्गादियञः दशेरककशकृत्स्नाभ्यां त्वत इनः । 'वान्येन'-(६-१-१३३ ) इति यत्रो सुब्धिकल्पे प्राप्ते नित्यार्थः पाठः। औपकायनाश्च लामकायनाश्च उपकलमकाः । अत्र नडाद्यायनणः । भ्राष्टकयश्च कापिष्ठलयश्च भ्रष्ट्रककपिष्ठलाः । कार्णाजिनयश्च कार्णसुन्दरयश्च कृष्णाजिनकृष्णसुन्दराः। वाखरयश्च भाण्डीरथयश्च वङ्खरभण्डीरथाः । पाहकयश्च नारकयश्च पहकनरकाः। बाकनखयश्च खागुदपारिणद्धयश्च वकनखस्वगुदपरिणद्धाः। अन्येषां वाकनखयश्च खागुदयश्च पारिणद्धयथेति त्रिपदोद्वन्दः। (ता)लाइन्यश्च शान्तमुखयश्च प्राच्या भरता द्वेषा वैश्या राजानः । ततो वैश्वेत वाच्येा छन् भवति न राजसु । उदीच्यभरता राजान एवोच्चन्ते ते प्राग्ग्रहणास लुम् ॥-चोपकादे ॥ अथ गण । उपकायति । करिव * स्थलमा । कृष्णमति 'विपित' इति कृष्णमजिनमस्प वा । अपट जन्ध यस्य अपत्ति स्मात वापजग्ध । अदत्यच् । अई एधिकलागूल मियर्ति अडारकः । वटारस्य तुल्यो वटारकः ।
प्रातेगत लोमानगत लोन 'प्रत्यन्वयात्सामोन्न' प्रतिलोम अनुलोम । 'तन्ध्यधि'-मतानः । अभेदधाति अनभिधीयते स्म 'शीरी :-इति । स्वारीवजया यस्प । कमन्दति कमन्दका । | फान्तति कान्तकः । कौति का कामन्तति कान्तकः । 'पिजिमजि-इति पिजूर । ति यतते अड् अहमदति अड्डकः । अअमवप्ति 'कीचक'-इति अवव्वकः । पतो
जअ पतबलः । पई जठति 'मूठविभुजा-इति पदबलः । वर्णयति वर्गकः । कठेन ईरित कडेरितः । 'कुपे किन ' कुषीतकः । शोभन पिष्टं यस्य सुपिष्टः । मसुरवत्कणों यस्य मसुरकर्णः । णके कर्णक । जटिल पपिर च कायति बधिरस्य तुल्यो वा जटिलकः बधिरकः । कठमेनमिल्यात् कठेलितिः । पतोऽसले पतञ्जलिः । खरी खनति खरीखनः । इत्पुपफादि । पर्णकशब्दस्य पिवचनस्य शिवादौ पाठाक्रियावचनादत इमेव । अत पांति फरोतीति वाक्यम् अा गगेऽर्थभेदान्यासकारैदिरुपात्त ।-तिककितरादौ-समासकालेऽपि बहुत्वात्तित्वात् 'यषण'-इति पणो लपि भग्निवेशात्र शण्डियाति समासः ॥-लुम्विकल्पे प्राप्ते इति । योरग्निवेशयापिटलशब्दयौर्यगन्तपोरित्यर्थ । अयणन्ताना तु अश्यन्तत्वात ॥
Page #699
--------------------------------------------------------------------------
________________
*********
(ता) लाङ्कशान्तमुखाः । एषु सर्वेष्वत इञः । उपकलमकाः भ्रष्ट्रककपिष्ठलाः कृष्णाजिनकृष्णसुन्दरा इत्येषामुपकादिवद्वद्वार्थः पाठः द्वन्द्वे त्वयमेव नित्यो विधिः । तिककितब उब्जककुभ उरशलङ्कट अग्निवेशदशेरक शण्डिलकशकृत्स्त उपकलमक भ्रष्ट्रककपिष्ठल कृष्णाजिनकृष्णसुन्दर वरभण्डीरथ पहकनरक बकनख स्वगुदपरिणद्ध (ता)लशान्तमुख । इति तिककितवादिः ॥ १३१ ॥ यादेस्तथा || ६ | १ | १३२ ॥ *यादिप्रत्ययान्तानां द्वन्द्वेऽबहुष्वर्थेषु वर्तमाने यः स व्यादिमत्ययस्तस्य लुप् भवति तथा यथापूर्वम् । वार्केय लौहध्वज्य कण्डीश्य को ध्वजकुण्डीदृशाः । अत्र 'ढकाण्यण् ' ( ७-३-६४ ) इति टेण्यणः ' पूगादमुख्यकाञ्ज्यो द्रिः ' ( ७-३-६० ) इति व्यस्य ' वाहीकेष्वब्राह्मणराजन्येभ्यः ' ( ७-३ - ६३ ) इति यश्च लुप् । आङ्ग वाङ्गय सौाथ अङ्गवङ्गमाः । अत्र द्विखरलक्षणस्याणः । एवं गर्गवत्सवाजाः । अत्र यत्रः । विदगर्गयस्काः । अवात्रो यजोऽणव । तथेति किम् । यास्कलायाच्छात्राः । अत्र ' तस्येदम् ' ( ६-३ - १५९ ) इत्यणो लुप् न भवति 'यस्कादेगोत्रे ' ( ६-१ - १२५ ) इत्यन गोत्रे उत्पन्नस्येति प्रत्ययस्य विशेषणात् । गार्गीवत्सवाजाः । अत्र वत्सवाजयोरेव यत्रो लपून गार्गी इत्यत्र तत्रास्त्रियामिति प्रतिषेधात् । शैवगैः पवनाः । अत्र ' अश्यापर्णान्तगोपवनादेः' इति प्रतिषेधात् अञो लुप् न भवति । वालाकिहास्तिदासयः । अत्र प्राग्भरति वचनात् अप्राग्भरते न भवति । *व्यादिग्रहणमगोत्रेऽपि यथा स्यादित्येवमर्थम् । अवदर्थं वचनम् ॥ १३२ ॥ *वान्येन || ६ । १ । १३३ ॥ यादेरन्येन सह द्यादीनां द्वन्द्वे बहुष्वर्थेषु वर्तमाने यस व्यादिप्रत्ययस्तस्य तथा वा लग् भवति यथा पूर्वम् । अङ्गवङ्गदाक्षयः । आङ्गवाङ्गदाक्षयः । गर्गवत्सौपगवाः । गार्ग्यवात्स्यौपगवाः । भृगुवत्साग्रायणाः । भार्गववात्स्याग्रायणाः । गर्गकश्यपगालवाः । गार्ग्यकाश्यपगालवाः । पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम् ॥ १३३ ॥ येकेषु षष्ट्यास्तत्पुरुषे | देवी || ६ | १ | १३४ ॥ षष्ठीतत्पुरुषे यत्पदं तस्याः पष्ठया विषये द्वयोरेकस्मिन्वर्तते तस्य यः स यत्रादिः प्रत्ययस्तस्य तथा वा लुक् भवति यथा पूर्वम् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलम् । गार्ग्यकुलम् । एवं विदकुलम् । वैदकुलम् । अगस्तिकुलम् । आगस्त्यकुलम् । भृगुकुलम् । भार्गवकुलम् । व्येकेष्विति किम् । गर्गाणां कुलम् गर्गकुलम् । पष्ठचा इति किम् । गार्ग्यहितम् । परमगार्ग्यः । पया इति तत्पुरुषस्य विशेषणेन प्रतिपदोक्तस्यैव पष्ठीतत्पुरुषस्य परिग्रहादि न भवति । गार्गस्य गार्ग्ययोर्वान्तर्गतः अन्तर्गोग्यः । * प्रात्यव ' - ( ३-१-४७ ) इत्यादिना समासः । केष्वित्यस्य पष्ठया इति विशेषणं किम् । देवदत्तस्य गार्ग्यः देवदत्तमाः । देवदत्तगाग्यौं । तत्पुरुष इति किम् । गार्ग्यस्य समीपमुपगार्ग्यम् । यत्रादेरिति किम् । आङ्गकुलम् । यास्ककुलम् ॥ १३४ ॥
- यादेस्तथा ॥ चादिप्रत्ययान्तानामिति । 'बहुपविशमित्यारभ्य ये केचन दोपनीयाः प्रत्यवास्ते प्रादयो ज्ञेयाः । 'देश्यण' इत्यनेन तु एकल द्वित्ववत्वसामान्ये तानेनापि तथैवेति न तत्रास्य कचिदुपयोगोऽतो 'पटुनियाम्' इत्यारभ्योदाहियते ॥ प्रयापूर्वमिति । पूर्वप्रत्ययान्तबहुत्वे यस्य छन् भवति द्वन्द्वे बहुत्वेऽपि तस्यैव भवति यस्य न भवति तस्य न भवत्यैव यस्यादेशेन सह तस्यादेशेन सदैव यस्य विकल्पस्तस्य विकल्प एवेत्वर्थं ॥ यादिग्रहणमगोत्रेपीति । नतु तथेति भगनावेश पूर्व बहु का तेषामेव भविष्यति किं व्यादिग्रहणेनेत्याह ॥ अयमर्थं । यदि क्यादिग्रहणं न क्रियेत तदा यस्कादेगांत्रे' इत्यतो गोत्र इत्यनुवर्तमाने गोत्र एवं उप्स्यात् यथा अङ्गवङ्गम्दा इति नागोत्रे यथा देवकुण्डीशा इति ॥ - वान्ये ॥ विकल्पार्थमिति । पूर्वेण 'यादे' इति सामान्यभणनादत्रापि सिद्धे यत्रान्येन सह द्वंद्व तत्रानेन विकल्प एवेत्यर्थ ॥ ोके -- ॥ - प्रात्यवेत्यादिना समास इति । बाहुलकाद पान्तेन समास । यतस्तत्र पञ्चम्यन्ता
**XXXX
Page #700
--------------------------------------------------------------------------
________________
ત્રીનો૦ *न प्राग्जितीये स्वरे ॥ ६॥ १। १३५ ॥ गोत्र इति वर्तते । गोत्रे उत्पन्नस्य बहुषु या लुयुक्ता सामाग्जितीयेऽर्थे यो विधीयते स्वरादिस्तद्धितस्तस्मिन *||
"प०अ०ल. विषयभते न भवति । गर्गाणां छात्राः गार्गीयाः । 'वात्सीयाः । आत्रेयीयाः । आगस्तीयाः । खारपायणीयाः । हारितीयाः । प्रागजितीघे इति किम ।
आत्रेभ्यो हितः अतीयः । अगस्तीयः । गर्गीयः । वत्सीयः । स्वर इति किम् । गर्गभ्य आगतं गगेमयम् । गगेरूप्यम् । निदानामपत्य यवा बैटः बैठावित्वा तु इनि विषयभूतेऽनेन प्रतिषेधः । इअस्तु लुपि सत्यामनन्तं न बहुषु वर्तते इति लुपः प्राप्तिरेव नास्ति । यत्र स्वस्ति तत्र भवत्येव । विदानामपत्यानि 12 विदाः । अथेढ कस्मान भवति अत्रीणां भरद्वाजानां च विवाहः अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वाभिरसिका कुत्सकुशिकिकेति । उच्यते । प्रत्यासत्तेर्यस्य प्रत्ययस्व लुप् प्रतिषिध्यते तल्लोपिप्रत्ययान्तादेव विधीयमाने खरादौ प्रतिषेधः । अत्र द्वन्द्वाद्विधीयते न तल्लोपिप्रत्ययान्तादिति प्रतिषेधो न भवति । * गर्गभार्गविका
(६-१-१३६ ) इत्युत्तरसूत्रं वा नियमाथै व्याख्यायते । गर्गभागविकाया अन्यत्र द्वन्दे रद्धे यूनि वा प्रतिषेधो न भवति । गोत्र इत्येव । कुवल्याः फलं कुवलम् । For तस्येदं कौवलम् ॥ १३५ ॥ गर्गभागेविका ॥६।१।१३६ ॥ गर्गभागेविकेति द्वन्द्वात् प्राजितीये विवाहे यो विधीयतेऽकल् प्रत्ययस्तस्मिन् अणो लुप्पतिषधो
निपात्यते । गर्गाणां वृद्धानां भृगूणां वृद्धानां यूनां च विवाहो गर्गभार्गविका । अत्रिभरद्वाजिकादिवप्राप्तः प्रतिषेधो निपात्यते ॥ १३६ ।। यूनि लुप् ॥६॥२॥ ॥१३७॥ यून्यपत्ये विहितस्य प्रत्ययस्य प्राज्जितीये स्वरादौ प्रत्यये विषयभूतेऽनुत्पन्न एव लुप भवति । लुपि सत्यां यो यतः पामोति स तत उत्पद्यते । पाण्टाहतस्यापत्यं पाण्टाहृतिः। तस्यापत्यं युवा पाण्टाहृतः। 'पाण्टादतिमिमताण्णश्च (६-१-२०४) ति णः । तस्य छात्रा इतेि पाम्जितीये स्वरादौ चिकीर्षिते णस्य लुप् । तत इअन्तं प्रकृतिरूपं संपन्नम इति 'वृद्धेनः। (६-३-२८) इत्यञ् भवति । पाण्टाहृताः। भगवित्तस्यापत्यं भागवित्तिः तस्यापत्यं युवा भागवितिकः । ' भागवित्तिताणवि
न्दव'--(६-१-१०५) इत्यादिना इकण । तस्य छावा इति पूर्ववदिकणि निवृत्तेऽञ् । भागविताः । वृषस्यापत्यं वायोयणिः । *तस्यापत्यं युवा वायिणीयः। 2 'सौयागायनि-(६-१-१०६ ) इत्यादिनेयः । तस्य छात्रा इति पूर्ववदीयस्य लुपि 'दोरीयः' (६-३-३१) इतीयः । वार्ष्यायणीयाः । कपिजलादस्यापत्यं
कापेजलादिस्तस्यापत्यं युवा कापिजलाधः । कुर्वादित्वात् ज्यः । तस्य छात्राः पूर्ववत व्यस्य लुपि 'वृद्धेजः' (६-३-२८) इत्यञ् । कापिजलादाः । ग्लुकस्यापत्यं ग्लुचुकायनिः तस्यापत्यं युवा ग्लौचुकायनः। औत्सर्गिकोऽण् । तस्य छात्रा इति पूर्ववदणो लुपि पुनः शैषिकोऽणेव भवति । ग्लौचुकायनाः । स्वर इत्येव । पाण्टा
हृतमयम् । वाायणीयरूप्यम् । माग्जितीय इत्येव । भागवित्तिकाय हितं भागवित्तिकीयम् ॥ १३७ ॥ श्वायनणायनिओः ॥६।१।१३८॥ आयनण दन्तैरेव समाप्त उक्त ॥-न प्रा--गार्गीया इति । ननु गार्गीया इत्यादौ विपयन्यारूपानादुत्पने प्रत्यये पशाहोप कध न भवति । उच्यते । विषयव्याख्यानेन धैकाल्यमपि गृलाते । तेन यो वर्तKा ते यो भूतो या भावी तस्मिन् सर्वस्मिन् न लोपो भवतीत्यर्थ ॥ तल्लोपिप्रत्ययान्तादिति । स टोपी प्रत्ययोऽन्ते पप तस्मादित्य ॥-गर्गभार्गविकेत्युत्तरसूत्र वेति । यदा। | कथित् प्रत्यापत्तिममन्यमानो दौकते तदेवपत्तरम् । यदा पदा दद्वपदाना कुकुटमपवित्यादिवत् कृत्स्नमादेशलं विवषयते । पदा यदा दद्वात्परं पद भूयमाणं प्रलोकमभिसंबध्यते तदा एवमुत्तरम् ॥र्ग-||गर्गस्य पनि गाायणानामिति प्राप्नोतीति गर्गाणा रवानामित्येवाद । भूगोस्तु पुन्यपि 'गिदार्थात् '-इति तुचिति गना चेत्याह ॥-यनि-- ॥१७॥ | तस्यापत्यं युवेति ॥ वाायणे सौवीरदेशस्थस्यापत्यं वा निन्दितः । वाायणीया इति । न वाच्यं 'प्रस्थपुर 'त्यका प्राप्तियंतस्तेन देशवाचकाद्भवतीति ॥ वाय-||
CERENEkkkiteRekkKXEMEREKKINEKKKKKREKKKKRKERC*.
Page #701
--------------------------------------------------------------------------
________________
आयनिजश्च यून्यपत्ये विहितस्य प्राजितोये स्वरादौ प्रत्यये विषयभूते लुब् वा भवति । गर्गस्यापत्यं गार्ग्यः तस्यापत्यं युवा गार्यायणः । 'यश्रियः' (६-१-५४) इत्यायनण् । तस्य छात्रा गागीयाः गाायर्णाया वा । 'दोरीयः' (६-३-३१) इतीयः । चिदकस्यापत्यं चैङ्किः तस्यापत्यं युवा चैडायनः । तस्य छात्राः चैङ्कीयाः चैगयनीया वा। आयनिवः खल्वपि । होतुरपत्यं हौत्रः तस्यापत्यं युवा हौत्रायणिः। 'द्विस्वरादणः' (६-१-१०९) इत्यायनिन् । तस्य छात्राः हौत्रीयाः हौत्रायणीया वा । 'दोरीयः' (६-३-३१) इतीयः । आयनणो णित उपादानात् बितः पूर्वेण नित्यमेव लुप् । अत्रेरपत्यमात्रेयः । तस्यापत्यं भारद्वाजो युवा आत्रेयायणः । 'आत्रेयादारद्वाजे' (६-१-५२) इत्यायनम् । तस्य छात्राः आत्रेयीयाः ॥१३८॥ *द्रीलो वा ॥६।१। | १३९ ॥ *माग्जितीये स्वर इति निवृत्तम् । दिसंझो य इज् तदन्तात्परस्य युवप्रत्ययस्य लुब् वा भवति । उदुम्बरस्यापत्यमौदुम्बरिः । 'साल्वांश'-(६-१-११७) | इत्यादिनेञ् । तस्यापत्यं युवा औदुम्बरिः औदुम्बरायणो वा । 'यजिनः' (६-१-५४) इत्यायनण् । दिग्रहणं किम् । दाक्षेरपत्यं दाक्षायणः। इन इति किम् । अङ्गस्यापत्यमाङ्गः । 'पुरुमगध' ('६-१-११६ ) इत्यादिना अण् । तस्यापत्यमिति 'द्विस्वरादणः' (६-१-१०९) इत्यायनिञ् । तस्य |' अब्राह्मणात् (६-१-१४१) इति नित्यं लुप् । आङ्गः पिता । आङ्गः पुत्रः। 'अब्राह्मणात्' इति नित्यं लुपि प्राप्तायां विकल्पार्थं वचनम् ।। १३९ ॥
॥जिदार्षादणिोः ॥६।१।१४०॥ बित् आर्षश्च योऽपत्यपत्ययस्तदन्तात्परस्य युवप्रत्ययस्य अण इनश्च लुप् भवति । वचनभेदायथासंख्याभावः । जितः, तिकस्यापत्यं तैकागनिः । तिकादेरायनिन् । तस्यापत्यमौत्सर्गिकोऽण् । तस्य लुप् । तैकायनिः पिता । तैकायनिः पुत्रः । विदस्यापत्यं वैदः । विदादित्वादञ् । तस्यापत्यम् 'अत' (६-१-३१) इतीञ् । तस्य लुप् । वैदः पिता । वैदः पुत्रः । कुरोरपत्यं कौरव्यः । 'कुर्वादेर्व्यः' (६-१-१००)। कौरव्यस्यापत्यम् ‘अत इब्' । (६-१-३१)तस्य लुप् । कौरव्यः पिता | कौरव्यः पुत्रः । तिकादिपु औरशशब्दसाहचर्यात् कौरव्यशब्दः क्षत्रियगोत्रवृत्तिर्विज्ञायते अयं तु ब्राह्मणगोत्रवृत्तिरिति अत
आयनिञ् न भवति । आपात , वासिष्ठः पिता । वासिष्ठः पुत्रः । वैश्वामित्रः पिता । वैश्वामित्रः पुत्रः । ऋष्यणन्तादिब् तस्य लुप् । आत्रेयः पिता । आत्रेयः पुत्रः। 'इतोऽनिजः' (६-१-७२) इत्येयणन्तादिन् । तस्य लुप् । बिदाषादिति किम् । औपगवः पिता । औपगविः पुत्रः । औत्सर्गिकाणन्तादिन् । कौहडः पिताः। कौहडिः | पुत्रः । शिवायणन्तादिन् । अणिजोरिति किम् । दारपत्यं दाक्षायणः॥१४०॥ अब्राह्मणात् ॥६।१।१४१ ॥ अब्राह्मणवाचिनो वृद्धप्रत्ययान्तानि विहि-* तस्य प्रत्ययस्य लुप् भवति । अङ्गस्यापत्यमाङ्गः । 'पुरुमगध'--इत्यादिनाण् । तस्यापत्यं 'द्विस्वरादणः' (६-१-१०९) इत्यायनिम् । तस्य लुप् । आङ्गः पिता। आङ्गः पुत्रः । एवं सौमः पिता । सौमः पुत्रः । मगधस्यापत्यं मागधः । 'पुरुमगध'-(६-१-११६) इत्यादिनाण् । तस्यापत्यम् 'अंत इन्' (६-१-३१) । तस्य लुप् । मायधः पिता | मागधः पुत्रः । एवं कालिङ्गः पिता । कालिङ्गः पुत्रः । शौरमसः पिता । शौरमसः पुत्रः।।
-७२) इत्येयणन्ताद पिता । वासिष्ठः पुत्रः वादी औरशशब्दसाहचर्यायो । 'कुर्दियः विदस्यापत्यं वैदुः । विदसंख्याभावः । चितः" /
-चैदीया इति । 'देश ' इत्यम् न भवति 'न द्विवरात्' इति प्रतिषेधात् ॥-द्रीमो-||-प्राग्जितीये स्वर इति निवृत्तमिति । अस्य सूत्रस्य करणात् । अन्यधेमन्तात् आयनणैव भाव्यमिति पूर्वेणैव सिद्ध इद न कुर्यात् । नन्वायनणैव भाष्यमिति न वाच्यं यत उदुम्बरस्पापत्यं श्री इम् । नु तेही तदा ब्यन्तात् 'ग्यापूरु' इति एयण प्राप्नोति इति प्राग्जितीये स्वरादी प्रत्यये पतद्विना खोपो न प्राप्नो
Page #702
--------------------------------------------------------------------------
________________
वीमेश० ॥ १८ ॥
तथा नाकुलः पिता । नाकुलः पुत्रः । साहदेवः पिता । साहदेवः पुत्रः । वासुदेवः पिता । वासुदेवः पुत्रः । आनिरुद्धः पिता । आनिरुद्धः पुत्रः । रान्सः पिता । रान्धसः पुत्रः । वाफलकः पिता । श्वाफल्कः पुत्रः । एभ्यः 'ऋषिण्ण्यन्धककुरुभ्य: ' ( ६-१-६१ ) इत्यण् । तत इञो लुप् । भाण्डीजाडियः पिता । भाण्डीना यः पुत्रः । कार्णखारिः पिता । कार्णखारिः पुत्रः । मायूरिः पिता । मायूरिः पुत्रः । कापिञ्जलिः पिता । कापिञ्जलिः पुत्रः । अत्रात इमितीम् । आगो । । शुः पुत्रः । कुलीनः पिता । कुलीनः पुनः । अनेजो लुपू । अत्राह्मणादिति किम् । गार्ग्यः पिता । गार्ग्यायणः पुत्रः ॥ १४१ ॥ *लादेः ॥ ३ । १ । १४२ ॥ पैलादिभ्यो यूनि विहितस्य प्रत्ययस्य लुम् भवति । ब्राह्मणार्थमप्राच्यार्थ वचनम् । पीलाया अपत्यं पैलः । ' पीला साल्वामण्डूकाद्वा ' (६-१-६८) इत्यग् । तस्यापत्यं 'द्विस्वरादण:' ( ६-१-१०९) इत्यायनिञ् तस्य लुर् । पैलः पिता । पैलः पुत्रः । शलङ्कोर पत्यं शालङ्किः । 'शालक्यौदि' - ( ६-१- ३७ ) इत्यादिना निपातनात् । तस्यापत्यं 'यत्रिणः ' ( ६-१-५४ ) इत्यानयण् । तस्य लुप् । शालङ्किः पिता । शालङ्कि पुत्रः । पैल शालङ्गि *सात्यकि 1 *सात्कामिदन्यदचि औदमज्जि औदवजि औदभृज्जि औदमेधि औदशुद्धि औदकशुद्धि देवस्थानि पैङ्गलौदयनि राणि राहक्षिति मौलिङ्गि औद्गाहमानि औजहान औजहानि । इति पैलादिः ॥ १४२ ॥ माच्येोऽतवल्यादेः ॥ ३ । १ । १४१ ॥ माच्यगोत्रे य इञ् तदन्तात्चौल्वल्यादिवर्जिताव यून्यपत्येतस्य प्रत्ययस्य भवति । ब्राह्मणार्थं वचनम् । पान्नागारिः पिता । पान्नागारिः पुत्रः । मान्थरेपणिः पिता । मान्थरेपणिः पुत्रः । reafter fear | क्षैraefभः पुत्रः । ' अत इञ् ' ( ६-१-३१) ततो ' यनिञः ' ( ६-१-५४ ) इत्यायनण् । तस्य लुप् । प्राच्यग्रहणं किम्। दाक्षिः पिता । दाक्षायणः पुत्रः । इन इति किम् । राघवः पिता । राघवः पुत्रः । तौरखल्यादिवर्जनं किम् । तौल्वलिः पिता । तौल्वलायनिः पुत्रः । तैचलिः पिता । तैखलायनः पुत्रः । दालीपिः पिता । दालीपायनः पुत्रः । अत्र दिलीपशब्दस्यात एव निपातनादिवि वृद्धिराकारः । : अपरे दलीप इति प्रकृत्यन्तरमाहुः । तौलि तैखलि तैयकि धारणि रामणि दालोपि दैवोति दैवमति दैवयज्ञि प्रायइति प्रादाहति चाफ
तोत्येतदर्थं कहना भरति सवन यतदर्थं स्वाता नि उरिया इदं कुर्यात् ॥ चैला-॥ पैादिगो विमियते । सत्यं कायति तस्यापत्यं सात्यकिः । सत्यंशब्दो मकारान्तोऽव्ययोऽस्ति सत्यं कामयते 'शीकाम' पापश्य सात्यकामि । उदकमिति पनि अघि उन्याया अपत्यं चादिषु । यदा तु उदन्यशब्द क्रिस्तदा सत्यपि तिकादिले अपवादविषये क्वचिदुत्सगॉऽपि इतीव । उदञ्चतीति किप् । दादाचापि नोपन उदयोऽपत्य वाहादीणि औदनि । उदकेन भजाति 'नाम्न्युत्तरपद' - इति उदभाव । उदके प्रजति उदकं वा प्रजति । उदकं भृजति । मूलविभुजादय । उदकस्य मेघ । उद
उ । साया भने उदादेशाभावे सति उदकद्ध । तिछत्या स्थान देवाना स्थानम् । उदयते उदेति वा नन्यादिलादने पिsareear पिङ्गलोदयन । रणत्यच रण । रक्षित इति चिन्त्यम् । 'भलेरितौ च' इति मुखिङ्ग । उद्राइते आनशि उद्गादमान । उजिदीते आनाश उनिदान । उमड़े 'तत्र कानौ' इति उज्जहान । सर्वत्र अपत्यार्थे अत इणिति इमेव ॥ - प्राच्ये ॥तौयादिणो विचार्यते । तुण 'तुल्यदेव' - इति तुल्य । तियर जेहने। तिजति 'तुल्लक' इति निपातनात् तिपलः । तिरुति 'फचिक - इति तिल्वकः । धरति नन्यादित्वादने धरणः । रमते रम्यादिलादनादि रमणः । ' दलेरीयो दिड् च ' इति दिलीपः । एके तु इदादेशं न मन्यन्ते । तन्मते इगि निपातनाभावेऽपि दीपप्रकृति सिद्धा । देवेन उत्तः । देवेन मन्यते स्म देवमतः । देवेनेज्यते देवयशः । प्रकटीकते 'कचित्' इति के प्रद । तेनादन्यते स्म प्रदानः प्रददाति । 'उप' इति प्र तेनादन्यते स्म प्रदशहत । चपति 'कीचक' - इति चफट्टकः ।
| प०अ०ल
॥ १८ ॥
Page #703
--------------------------------------------------------------------------
________________
आसुरि पौष्करसादि आनुराःति आतुति नैमिश्रि नैमिलि नमिशि आशि वान्धकि यासि बाद्धकि आसिनासि आसिवद्धकि चौङि पौष्पि आहिंसि वैराक वैलकि | वैशीति वैहति वैकर्णि वार्कलि कारेणुपालि । इति तौल्बल्यादिः ॥ १४३ ॥ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुखासनवृहद्वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ॥ ६ ॥ १ ॥ श्रीविक्रमादित्यनरेश्वरस्य त्वया न किंचित् प्रकृतं नरेन्द्र || यशांस्यहार्षीः प्रथमं समंतात्क्षणाद्भाङ्क्षीरथ राजधानीम् ॥ १ ॥
॥ द्वितीयः पादः ॥
* रागादो रक्ते ॥। ६ । २ । १ ॥ शुक्लस्य वर्णान्तरापादनमिह रतेरर्थः । रज्यतेऽनेनेति रागः कुसुम्भादिः । रागविशेषवाचिनो नाम्नष्ट इति *तृतीयान्ताद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कुसुम्भेन रक्तं वस्त्रं कौसुम्भम् । एवं काषायम् । कौङ्कुमम् । माञ्जिष्ठम् | हारिद्रम् । माहारजनम् । |वाधिकारात्पक्षे वाक्यं समासश्व भवति कुसुम्भेन रक्तम् कुसुम्भरक्तम् इत्यादि । रागादिति किम् । चैत्रेण रक्तम् पाणिना रक्तम्। रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते । तेनेह न भवति । कृष्णेन रक्तम् । लोहितन रक्तम् । पीतेन रक्तमिति । एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः । कथं कापायौ गर्दभस्य कण हारिद्र कुकुटस्य पादाविति । कापायाविव कापायौ हारिद्राविव हारिद्रौ इत्युपमानोपमेयभावेन तद्गुणाध्यारोपाद्भविष्यति ॥ १ ॥ लाक्षारोचनादिकण् ॥ ६ ॥ २ । २ ॥ लाक्षारोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो भवति । अणोऽपवादः । लाक्षया रक्तं लाक्षिकम् । रोचनया रक्तम् रौचनिकम् ॥ २ ॥ + शकलकर्दमादा । ६ । २ । ३ ॥ शकल कर्दम इसेताभ्यां तृतीयान्ताभ्यां रागविशेषवाचिभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो वा भवति । असुरस्यापत्य बाह्लादि । पुष्करे सीदति बाह्लादि । अनुरहति शतरि बाह्लादित्वात् । आनूयते स्म आनुत । नियमेन मिश्रयति अचि निमिश्र । रस्प लत्वे निमिलः । नियमेन | मेशतीति निमिश. । अस्यति असतीति वा असः । ' दृकृनुसृ ' – इति बन्धकः । यस्यति यसः । बद्ध कायति वद्धकः । असि नासते असिनास. । असिना बद्धः असिबद्ध कायति असिवद्धकः । चकते अचिं पृषोदरादित्वात् चिकः । पुप्यति पुष्प । न विद्यते हिंसा यस्य न हिनस्तीति वा अहि. । वीरयते वीरकः । रस्य लत्वे वीलकः । विगतं शीत यस्य विशीत । विशेषेण | हन्यते स्म विहतः । विविधौ विशिष्टौ वा कर्णौ यस्य विकर्णः । वृकं लाति वृकला । बाह्लादित्वादिन् । करेणु पालयति करेणुपाल' । सर्वत्र ' अत इञ् - इति इञ् । इति तौल्वल्यादिगणः सपूर्णः ॥ इत्याचार्य० पष्ठस्याध्यायस्य प्रथमः पादः सपूर्ण ॥
"
11
"
॥
॥
रागा - - शुक्लस्य वर्णान्तरापादनमिति । उपलक्षयमिदमन्येपामपि वर्णानां वर्णान्तरापादनमिह रजेरर्थं ॥ - तृतीयान्तादिति । टइत्येकदेशेन समुदायोपलक्षणत्वात्तृतीया लभ्यते ॥ द्रव्यवृत्तय इति । द्रव्येषु कुसुम्भादिषु वृत्तिर्येषां द्रव्याश्रयी गुण इति कृत्वा ॥ न तु रागाख्या इति । रज्यते अनेनेति रागशब्दव्युत्पत्तेरघटनात् ॥ - शक - ॥ शकल रक्तचन्दनं
Page #704
--------------------------------------------------------------------------
________________
धीरेमश० ॥ १९ ॥
1
शफलेन रक्तम् शाकलिकम् । शाकलम् । कार्दभिकम् | कार्दमम् ॥ ३॥ नीलपीतादकम् ॥ ६ ॥ २४ ॥ नीलपीतशब्दाभ्यां रागविशेषवाचिभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अ क इत्येतौ प्रत्ययौ भवतः । नीलेन लिङ्गविशिष्टग्रहणात्रील्या वा रक्तं नीलम् । पीतेन रक्तं पीतकम् । केचित्तु पीतकशब्दादप्यप्रत्ययमिच्छन्ति । पीतकेन कुसुम्भप्रथमनिर्यासेन रक्तं पीतकम् । गुणवचनत्वात्केन च सिद्धे अणपवादार्थ वचनम् ॥ ४ ॥ उदितगुरोर्भायुक्तेदे ॥ ६ ॥ २ । ५ ॥ उदितो गुरुर्ब्रहस्पतिर्यस्मिन् मे नक्षत्रे तद्वाचिनस्तृतीयान्तात् युक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेयुक्तोऽर्थोऽन्दः संवत्सरः स्यात् । पुष्येणोदितगुरुणा युक्तं वर्ष पौष वर्षम् । फल्गुनीभिरुदितगुरुभिर्युक्तः फाल्गुनः संवत्सरः । उदितगुरोरिति किम् । उदितशनैश्वरेण पुष्येण युक्तं वर्षमित्यत्र न भवति । भादिति किम् । उदितगुरुणा पूर्वरात्रेण युक्तं वर्षम् । अब्द इति किम् । मासे दिवसे वा न भवति ॥ ५ ॥ * चन्द्रयुक्तात्काले लुत्वप्रयुक्ते ॥ ६ । २ । ६ ॥ चन्द्रेण युक्तं यमक्षयं तद्वाचिनस्तृतीयान्तायुक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेयुक्तोऽर्थः कालो भवति अप्रयुक्ते तु कालवाचके शब्दे लुव् भवति । पुष्येण चन्द्रयुक्तेन युक्तमहः पौषमहः । एवं पौपी रात्रिः । पौषोऽहोरात्रः । पौपः कालः । माघमहः । माघी रात्रिः । माघोऽहोरात्रः । माघः कालः । चन्द्रयुक्तादिति किम् । शुक्रयुक्तेन पुष्येण युक्तः कालः । भादित्येव । चन्द्रयुक्तेन शुक्रेण युक्तः कालः । काल इति किम् । चन्द्रयुक्तेन पुष्येण युक्तो ग्रहः । लुप् त्वप्रयुक्ते, "अद्य पुष्यः । अथ मघाः । दिवा कृत्तिकाः । रात्रौ फल्गुन्यः । पुष्ये पायसम श्रीयात् मघातु पललौदनम् । अप्रयुक्त इति किम् । पापमहः । पौषी रात्रः । पौषोऽहोरात्रः । पौषः कालः ॥ ६ ॥ न्द्वादीयः ॥ ६ । २ । ७ ॥ चन्द्रयुक्तं यत्र तद्द्वन्द्वात्तृतीयान्ताद्युक्ते कालेऽर्थे ईयः प्रत्ययो भवति । राधानुराधाभिश्चन्द्रयुक्ताभिर्युक्तमहः *राधानुराधीयमहः । अथ राधानुराधयम् । एवं तिष्यपुनर्वसवीया रात्रिः । अथ तिष्यपुनर्वसवीयम् ॥ ७ ॥ *श्रवणाश्वत्थान्नाम्न्यः । ६ । २ । ८ ॥ चन्द्रयुक्तनक्षत्रवाचिनः श्रवणशब्दादश्वत्थशब्दाच तृतीयान्ताद्युक्ते काले अकारः प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत् कस्यचित्कालविशेषस्य नाम भवति । श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः । श्रवणा पौर्णमासी । श्रवणो मुहूर्तः । अश्वत्थेन चन्द्रयुक्तेन युक्ता अश्वकर्तुरवर्णो या फईमस्तु मृद्धिकारविशेष स च पाण्डवमण्डले प्रसिद्ध इति विभान्त ॥ - नील - केचित्विति । ते हि नीलपीतकाद पीतारक इति द्वे सुने विरचयन्ति ॥ - अणपवादार्थमिति । अयमर्थं इदं सुग विनापि नीलपीतगुणयोगानी पीत च पीतात् तु स्वार्थिकेन कुत्सितार्थेन वा कपा पीतकमिति परस्यतीत्याशङ्का ॥ - चन्द्रयुक्तात्काले – ||-अहोरात्र इति । एकाद्वा समाहार इति पुंजीबश्व, कथ दीर्घव्यहोरागाणीति समादाराभावे निकायराना इति पुस्तयमेव प्राप्तम् सत्यम् । अहोरात्र च ३ इत्येकशेषे ॥ अद्य पुष्य इति । अग अथेत्यस्याधाररयमेव न सामानाधिकरण्यम् ॥ - फल्गुन्य इति फल्गुनीप्रोष्ठ इति यावद्भाव ॥ पुष्ये पायसमिति । पयसि सस्कृत 'सस्कृते भइये' अण् । पयसा सस्कृतमिति तु कृते 'संस्कृते इत्यनेनेकण् स्यात् ॥ - द्वद्वा ॥ राधानुराधीयमिति । राधागि चन्द्रयुक्ताभिर्युक्त काल पन्द्रयुक्त - इत्यण् । अप्रयुक्ते लुप् । ततो राधाच अनुराधा राधानुराधा ताभिः । एवं सर्व ॥ - श्रव ॥ - पौर्णमासीति । माति मिमीते या असित्यस् । एण साश्चन्द्रोऽस्यामस्ति पूर्णमासोऽणु । मास इमिति वा 'तस्मेदम् ' इत्यण् । पूर्णो मा मासोऽस्यां पूर्णमासा
"
॥ १९ ॥
१० अ० ल०
Page #705
--------------------------------------------------------------------------
________________
त्था रात्रिः । अश्वत्था पौर्णमासी । अश्वत्थो महतः । सत्यपि अन्वर्थयोगे न कालमात्रमेव उच्यते अपि तु कालविशेष एवेति नामत्वम् । नाम्नीति किम् । श्रावणमहः । श्रावणी रात्रिः । आश्वत्थमहः। आश्वत्थी रात्रिः॥८॥ षष्ठयाः समूहे ॥ ६ ॥ २॥९॥ पष्ठ्यन्तानाम्नः समृहेऽर्थे यथाविहितं प्रत्यया भवन्ति । गौत्रादकञ् वक्ष्यते अचित्तादिकण प्रतिपदं केदाराण्ण्यश्चेत्येवमादयः । ततोऽन्यदिहोदाहरणं द्रष्टव्गम् । चापाणां समूहश्चापम् । एवं काकं वाकम् शौर्फ भैक्षुकम् वाडवम् । वनस्पतीनां समूहो वानस्पत्यम् । स्त्रैणम्। पौस्त्रम् । पञ्चानां कुमाराणां समूहः पञ्चकुमारीत्यत्र तु +समूहः समाहार एव । स च समासार्थः समासेनैव च गत इति तद्धितो नोत्पद्यते । यधुत्पयेत को दोषः स्याउ उत्पन्नस्यापि यस्य 'द्विगोरनपत्ये यस्वरादेर्लुवतिः। (६-१-२४) इति लुपा भवितव्यम् तथा चाविशेषः । नैवम् । 'कन्यादेगौणस्य'-(२-४-१४) इत्यादिना भङीनिवृत्तिः स्यात् । तस्येदम् । (६-३-२५९) इत्येवाणादिसिद्धौ समूहविवक्षायां तदपवादवाधनार्थो योगः ॥९॥ भिक्षादेः॥६।२।१०॥ भिक्षादिभ्यः पष्ठयन्तेभ्यः समुहेऽर्थे यथाविहितं प्रत्ययो भवति । भिक्षाणां समूहो भैक्षम् । गाभिणम् । | यौवतम् । अचित्तेकणो वाधनार्थ वचनम् । औलूक्यशब्दस्य गोत्राको वाधनार्थः पाठः। युवतेरण सिद्ध एव । पुंवद्भाववाधनार्थस्तु पाठः । अन्ये तु युवतिशब्दं न पठन्ति । तन्मते पुंवद्भावे सति युवतीनां समूडो यौवनमित्येव भवति । सुरुपमतिनेपथ्यं कलाकुशलयोधनम् ॥ यस्य पुण्यकृतः प्रैष्यं सफलं तस्य यौवनम् ॥१॥ भिक्षा भिक्षशब्दोऽकारान्तोऽपीत्येके । गर्भिणी युवति क्षेत्र करीप अङ्गार चर्मन् वर्मन् चर्मिन् वर्मिन् पद्धति सहस्र अथर्वन् दक्षिणा खण्डिक युग वरत्रा युगवस्त्रा इल बन्ध हलवन्ध औलूक्य । इति भिक्षादिः ॥ १०॥ क्षुद्रकमालवात्सेनानाम्नि ॥ ६॥२॥ ११ ॥ क्षुद्रकमालवशब्दात् षष्ठ्यन्तात्समृहेऽर्थे यथाविहितमण् प्रत्ययो भवति सेनाया नान्नि संज्ञायाम् । क्षुद्रकाश्च मालवाश्च क्षुद्रकमालवास्तेषां समूहः क्षौद्रकमालवी एवंनामा काचित्सेना । सेनानाम्नीति किम् । क्षौद्रकमालवकमन्यत् । गोत्राकञ्वाधनार्थ वचनम् । समूहाधिकारे हि तदन्तस्यापि ग्रहणम् । 'घेनोरनवः '६-१-१५) इति प्रतिषेधात् ॥११॥ गोत्रोक्षवत्सोष्टखाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥ ६ ॥ २॥ १२॥ स्वापत्यसंतानस्य स्वव्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रम् । गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यश्च समूहेऽकञ् प्रत्ययो भवति । अणोऽपवादः । गोत्र, औपगवानां समूह औपगवकम् । कापटवकम् । गार्गकम् । वात्सकम् । गाायणकम् । वात्स्यायनकम् । या युक्ता ' सास्य पौर्णमासी ' इत्यणि निपातो वा ॥-षष्ठ्या--॥-प्रतिपद केदाराण्ण्यश्च इति । उक्षकवचिप्रभृतयः प्रतिपदोक्तत्वात् केदाराणण्यश्चेत्यादिषु द्रष्टव्या इति । गोत्रादकम् । इत्यत्र न उक्का ॥-समूह समाहार पवेति । वयोरप्येकार्थत्वात्समूह एष समाहार इत्यर्थ ॥-डीनिवृत्ति स्यादिति । तदितलुकि सत्यामिति शेप ॥-तष्पवादयाधनार्थ इति । ईयादीनामित्यर्थः ।-भिक्षा--गार्भिणमिति । अत्र गर्भिणीशब्दो मेघमालाशालिपङ्क्त्यादिवाचकत्यादचित्तविशेषवचन इतीकणप्राप्ती तद्बाधकोऽनेनाण् । सतो जातिश्च णि-' इति पुषद्भावे
'सयोगादिन । इत्यन्तलोपप्रतिषेध । गर्भवतीस्त्रीवचनातु इकणोऽप्राप्तेरौत्सर्गिक एवाण् ॥-क्षुद्र-॥ तदन्तस्यापीति । अन्यथा ' प्रत्यय प्रकृत्यादेः ' इति न्यायात् ११ समुदायस्यागोगत्यात् क्षौद्रकमालवकमिति न सिध्येत् ॥-गोत्र-1 मनुष्यराजन्यशब्दो भौणादिको इति पृथगुपादानम् । अपत्यप्रत्ययान्तयोस्तु गोत्राद्वारेण सिद्धम् ॥
मूह समाहार प्रभात । अग्र गर्भिणीशब्दो मेघमालामाजिक एवाग् ॥-च- इतर पृथमुपादानन्
Page #706
--------------------------------------------------------------------------
________________
भीम
अल
उक्षन् औक्षकम् । वत्स वात्सकम् । उष्ट्र औष्ट्रकम् । वृद्ध वाधकम् । अज आजकम् | उरभ्र औरभ्रकम् । मनुष्य मानुष्यकम् । राजन् राजकम् । राजन्य राजन्यकम् । राजपुत्र राजपुत्रकम् ॥ १२ ॥ केदारापण्यश्च ॥ ६॥ २॥ १३ ॥ केदारशब्दात्समूहेऽर्थे ण्योऽकञ् च प्रत्ययौ भवतः । अचित्तेकणोऽपवादः। कैदायम् । केदारकम् ॥ १३ ॥ कवचिहस्त्यचित्ताचेकण् ॥ ६।२ । १४ ॥ काचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यः केदाराच समूहे इकण् प्रत्ययो भवति । कबचान्येषां सन्तीति कर्वाचनः । तेषां समूहः कावधिकम् । हस्तिनां लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहः हास्तिकम् । अचित्तात् आपूर्तिकम् । शाष्कु. लिकम् । केदारात कैदारिकम् । एवं केदारस्य त्रैरूप्यं भवति । ण्याकन्भ्यां वाधा माभूदिति केदारात इकविधानम् ॥ १४ ॥ *धेनोरनञः ॥६।२ । १५॥ धेनुशब्दात्समूहे इकण् प्रत्ययो भवति न चेत् स धेनुशब्दो नवः परो भवति । धेन्नां समूहो धैनुकम् । अनत्र इति किम् । अधेन्नां समूह आधैनवम् । उत्मादित्वादन् । 'धेनोरनब" (६-१-२५) इति प्रतिषेधो लिङ्गम् समूह वदन्तस्यापि भवतीति । तेन क्षौद्रकमालवकम् बामणराजन्यकम् वानरहस्तिकम् गाँधेनुकम् ॥ १५ ॥ ब्राह्मणमाणववाडवाद्यः ॥६॥२॥१६॥ ब्राह्मणमाणववाडव इत्येतेभ्यः समृहे या प्रत्ययो भवति । ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ १६ ॥ गणिकाया ण्यः ॥ ६॥ २ ॥ १७ ॥ गणिकाशब्दात्सगृहे ण्यः प्रत्ययो भवनि । गाणिक्यम् । ब्राह्मणादीनां यविधानं पुंवद्भावार्थम् ।। बामणाः प्रकृता अस्यां यात्रायां 'तयोः समूहवच बहुषु' (७-३-३) इति यः मलयः । ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः। माणव्ययात्रः । वाडव्ययात्रः। ण्ये हि पुंबद्भावो न स्यात् यथा गाणिक्यायात्रः ॥ १७॥ केशादा ॥६॥ २॥ १८॥ केशशात् समूहे ण्या प्रत्ययो वा भवति । केशानां समूहः कैश्यं कैशिकम् । अचिवलक्षण इकण् ॥ १८ ॥ वाग्वादीयः ॥ ६॥२॥ १९ ॥ अश्वशब्दासमूहे ईयः प्रत्ययो वा भवति । अश्वीयम् । आश्चम् ॥ १९ ॥ पश्चर्या ड्वण् ॥ ६॥ २॥ २० ॥ पशुशब्दात्समूहे ड्वण प्रत्ययो भाति । इकणोऽपवादः । पर्शनां समूहः पार्था । जित्करणमन्त्यस्वरादिलोपार्थम् ॥ २०॥ ईनोः क्रतौ ॥ ६ । २ । २१ ॥ अहन्शब्दात्समूहे ऋतौ वाच्ये ईनः प्रययो भवति । अहां समूहोऽडीनः पातुः । तामिनि किम् । आवमन्यत् । वादिपाठाद ॥२१॥ पृष्ठाद्यः॥६।। २ ॥ २२ ॥ पृष्टशब्दात्समूहे ऋतौ वाच्ये यः प्रत्ययो भवति । पृष्ठानां समूहः पृष्ठयः क्रतुः । पृष्ठशब्दोऽहःपर्यायः । रथन्तरादिसामपर्याय इत्यन्ये । क्रतावित्येव । पार्टिकम् ॥ २२ ॥ चरणाधर्मवत् ॥ ६॥ २ ॥ २३ ॥ चरणं गाउकालोपादि नसावथा धर्मे प्रत्यया भवन्ति तथा समूहेऽपि । वत्सर्वसादृश्यार्थः । तेन यकाभ्यः प्रकृतिभ्यो यः प्रत्ययो यथा धर्षे भवति ताभ्य एव प्रकृतिभ्यः स एरा प्रत्यारत्तथैवेद भवति । यथा कानां धर्मः काठकम् कालापकम् छान्दोग्यम् -औक्थिक्यम् -कव-॥-दकण्विधानमितिाअन्यथा अचित्तद्वारा सिध्यतीत्यागाह ॥ भनो-॥-आ पैनवामेति बप्पय यसमास 'श्यामासदचनायु-साथ तदन्तादपि।अनुशतिकादीमामुभयपदवृद्धि ॥-ब्राह्मणराजन्यकमिति । ' राजन्यमनुष्ययो । इति यलोपाभाव ॥-गणि-||-पदभाशे न स्यादिति । 'वादित स्वरद्धि-' इति निषेधात्॥ पश्ची ड्वण॥ पाचास्थियाचिनः पर्युशब्दादूद्॥-चर-1 परार्थे प्रयुज्यमाना- शयदा वतिमन्तरेणापि यत्यर्थ गमयन्तीत्याह-वत्सवसाटयाथ इति॥-आथित्यमिति । उक्थमधीते केचिदूपियक्पस्यापीति अस्थिक्य वाधीते ' याज्ञिकोस्थिक '-11
CR
Page #707
--------------------------------------------------------------------------
________________
*वाच्यम्-आथर्वणम् तथा समूहेऽपि काठकमित्यादि ॥ २३ ॥ गोरथवातालव्यलम् || ६ । २ । २४ || गोरा इत्येतेभ्यः समूहे यथासंख्यं ल कव्य ऊल इत्येते प्रत्यया भवन्ति । गवा समूहो गोत्रा । रथानां रथकव्या । लकारौ खीलार्थी । वातानां वातूलः ॥२४॥ पाशादेव ल्यः ।। ६ । २ । २५ ॥ पाशादिभ्यो गोरथवातशब्देभ्यश्च समूहे ल्यः प्रत्ययो भवति । इकणादेरपवादः । पाशानां समूहः पाश्या । तृष्या । खल्या। गव्या । रथ्या । वात्या । पारा तृण खल धूम अङ्गार पोटगल पटक पटreases to वन । इति पाशादिः । भिक्षादिपाठादङ्गालाभ्यामपि । आङ्गारम् | हालम् । लकारः खीत्यार्थः ॥ २५ ॥ श्वादिभ्योऽञ् ॥ ६ | २ | २६ || श्वन्प्रकारेभ्यः समूदेऽन् प्रत्ययो भवति । शुनां समूहः शौरम् | अनामाहम् । दण्डिनां दण्डम् । चक्रिणां चाक्रम्। अथैव सिद्धे 'नोऽपदस्य तद्धिते' (७-४-६१ ) इति + अन्त्यस्वरा दिलोपार्थनज्वचनम् अवदधा च यदयः योगगम्याः || २६ ॥ खलादिभ्यो लिन् || ६ । २ । २७ ॥ खलम|कारेभ्यः समूहे लिन् प्रत्ययो भवति । लकारः खीलार्थः । खलानां रामूढः खलिनी । पाशादिलायोऽपि । खल्पा । ऊकानाम् ऊकिनी । कुटुम्बानां कुटुम्बिनी । खलादयः प्रयोगगम्याः ॥ २७ ॥ ग्रामजनबन्धुराज सहायान्तल् || ६ । २ । २८ ॥ एकः समूहे तल् भवति । ग्रामाणा समूहः ग्रामता । जनता । बन्धुता । गजता | सहायता । लकारः खीत्वार्थः ॥ २८ ॥ पुरुषास्कृतविवत् । ६ । २ । २९ ॥ पुरुषशब्दात्कृते हिते व विकारे चकारात्समूहे च | एयञ् प्रत्ययो भवति | कृतादौ यथाभिधानं निभक्तयोगः । पुरुषेण कृतः पौरूषेयो ग्रन्थः । पुरुषाय हितं पौरुषेयमार्हतं शासनम् । पुरुषस्य वधः पौरुषेयो वधः। पुरुषस्य विकारः पौरुषेयो विकारः पुरुषाणां समूहः पौरुषेयम् ||१९|| विकारे||६|२|३०|| पण्यन्ताद्विकारे यथाविहितं प्रत्यया भवन्ति । द्रव्यस्यावस्थान्तरं विकारः । अश्मनो विकारः आश्मनः | आश्मः । 'वामनो विकारे' (७-४-६३) इत्यन्त्यस्वर दिलोपः भस्मनो भारमनः मृत्तिकायाः मार्त्तिकः । अर्धस्य आर्धः । हलस्य हालः । | सीरस्य सैरः । चेदीनां चैदः । वृजीनां वर्ज । त्रिगर्तानां मां राहून 'स्वेदम्' ६-३ - १५९) इत्येवाण दिसिद्धावर्घादिषु विकारे अणपवादवाधनार्थ इति इकणन्तो निपात ॥ वाच्यमिति । यव्य ऋचो यस्य । 'नन्होचो मानवचरण ' अप् समासान्त ।' नाप्रियाद।' इति पुवद्भवनिषेधः कथ न भवति । सत्यम् । प्रियादिसाहचर्या दव्यत्ययान्तमपि स्वरान्त गृह्यते । अत्र तु व्यञ्जनान्तादय् प्रियादयो हि स्वरान्ता तेगा धम्मं ॥ आथर्वणमिति । अथवण वैय्यधीते या न्यायादेरिकण 'इकण्यथर्वण 'इस्यन्त्यस्वरादिलुगभाव ॥श्वादि - || – अन्त्यस्वगदिलोपार्थमिति । अन्ययाऽणीत्यादिभि सुत्रैरारादिलोपनिषेधः स्यात् ॥ अगपवादवाधनार्थं चेति । सुनाभावे अहन्शब्दात्क्रतोरन्यत्र समूहे ऽचित्तत्यादणोपवाद इकण्स्यात् ॥ विका ॥ - प्रत्यया भवन्तीति । बहुवचनात् कलेविंकार ' कल्पनेरेयम् उपविकार उत्सादेरन् ' खीणां पुसा वा विकार प्राग्वत. स्त्रीपुसा कालेयः । औरस. स्त्रेण पाँस इत्यायपि ज्ञेयम् ॥ अणपवादयाधनार्थमिति । अयमर्थो मार्त्तिक इत्यादीनि सिध्यन्ति आई इत्यादिषु तु अर्धशब्दात् इलसीराभ्या • हलसीरादिकण चेदिवृजिभ्या राष्ट्रवाचित्वात् 'बहुविषयेभ्यः • अर्घायः 'इस्यकणि प्राप्ते तदपवादो चेदिशब्दरूप काशादिपाठाणिकेकणी वृजेस्तु ' वृजिमद्रात् -' इवि क त्रिगचत् ' यहुविषयेभ्य इत्यकञ् रहकोस्तु ऊवर्णादिकणोपवादो रङ्कोः प्राणिनि वा इति दायनणिस्येते प्रत्ययाः प्राप्नुवस्ति ते साभूनियेवमर्थम् ॥
3
164
·
Page #708
--------------------------------------------------------------------------
________________
भौमिश० ॥ २१॥
एवं पागमार्थ वचनम् । चकारः संनियागावता शामीलं भस्य । शामीली शाखाणो विकारो द्रव्यम् ॥ ३५ ॥ उष्टादशा
प०अ०ल वयनम् ॥ ३० ॥ मापयोपधिवृक्षेभ्योऽवयवे च॥६।२।२१ ॥ मानिन्औपधिक्षवाचिभ्यः षष्ठ्यन्तेभ्योऽवयवे विकारे च यथाविहितं प्रत्यया भवन्ति । माणिभ्यः कापोतं सक्थि । कापोतं मांसम् । मायर सस्थि । मायूर मांसम् । आविकं सक्थि । आविकं मांसम् । अविशब्दादनभिधा-१ नाम भवति । औषधिभ्यः, दौर्व काण्ड दो भस्म । मौर्य काण्डं मौर्व भस्म । क्षेभ्यः, कारीरं काण्डं कारीरं भस्म । वैल्वं काण्डं वैल्वं भस्म । पाण्योपधिवक्षेभ्य इति किम् । पाटलपुत्रस्यावयवः पाटलिपुत्रका माकारः । तस्येदम् ' (६-३-१५९) इति विषक्षायामकम् । एवं पाटलिपुत्रकः प्रासादः । इतः परं विफारे प्राण्यौपधिवक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते । सेनोत्तरे प्रत्ययाः प्राण्यौपधिवृक्षेभ्योऽवयवविकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वेदितव्यम् । पाणिनशेतनावन्तः । औषधयः फलपाकान्ताः । क्षाः पुष्पवन्तः फलवन्तय । क्षविशेपत्वात् वनस्पतिवीरुधामपि वृक्षग्रहणेन ग्रहणम् । पाणिग्रहणे व चेतनावस्वेन रक्षौपधिग्रहणे सिद्ध तदुपादानमिह शाने पाणिग्रहणेन जसा एव गृयन्ते न स्थावरा इति ज्ञापनार्थम् ॥ ३१ ॥ तालानुषि ॥ ६॥ २ ॥ ३२॥ तालाब्दावनुपि विकारे यथाविहितमण् प्रत्ययो भवति । दुलक्षणस्य मयटोऽपवादः। तालस्य विकारस्तालं धनुः । धनुपीति किम् । तालमयं काण्डम् ॥ ३२ ॥ अपुजतोः षोऽन्तश्च ॥ ६ । २ । ३३ ॥ प्रपुजतु इत्येताभ्यां विकारे यथाविहितमण प्रत्ययो भवति तयोश्च पोऽन्तो भवति । त्रपुणो विकारः त्रापुषम् । जतुनो विकार जानुपम् । अण् सिद्ध एव पागमार्थ वचनम् । चकारः संनियोगार्थः ॥ ३३ ॥ शल्याश्च लः॥६।२ । ३४ ॥ शमीशब्दाद्विकारेऽवयवे च यथाविहितमज् प्रत्ययो भवति तत्संनियोगे चास्य लोऽन्तः । शाम्या विकारोऽवयवो वा शामीलं भस्म । शामीली शाखा ॥ ३४ ॥ पयोद्रोर्यः ॥ ६।२। ३५ ॥ पयस् द्रु इत्येताभ्यां विकारे यः प्रत्ययो भवति । पयसोऽणोऽपवादः । द्रोरेकस्बरमयटः । पयसो विकास पयस्यम् । द्रो रुणो विकारो द्रव्यम् ॥ ३५॥ उष्टादकन् ॥६ ।। २ । ३६ ॥ उष्ट्राब्दाद्विकारेऽवयवे चाकन् प्रत्ययो भवति । उष्ट्रस्य उष्ट्रण वा विकारोऽवयवो वा औष्टकं मासम् । औष्ट्रिका जङ्घा ॥ ३६ ॥ उमाणावा ॥६११ ||२। ३७ ॥ उमा ऊर्णा इत्येताभ्यां यथासंभवं विकारेऽवयवे च या अकन प्रत्ययो भवति । उमा अतसी तस्या विकारोऽवयवो वा औमकम् । औमम् । ऊर्णाया विकारः और्णकम् । औणः कम्बलः ॥ ३७॥ एण्या एयन् ॥६।२।३८॥ एणीशब्दाद्विकारेऽवयवे च एयञ् प्रत्ययो भवति । अणोऽपवादः । एण्या विकारोऽवयवो वा ऐणेयं मासम् । ऐणेयी जया । स्त्रीलिङ्गानिर्देशापलिजादणेव । ऐणं मांसम् । ऐणी जङ्घा ॥ ३८ ॥ कौशेयम् ॥ ६॥२॥ ३९ ॥ कोशशब्दाद्विकारे एयञ् प्रत्ययो निपात्यते । कोशस्य विकारः कौशेयम् वस सूत्रं वा । निपातनं रूट्यर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न भवति ॥३९॥ परशव्याद्यलुक् च ॥ ६॥२॥४०॥ परशव इदं परशव्यम् । तस्मादिकारे यथाविहितमण् प्रत्ययो भवति यकारस्य च लुक् । परशव्यस्यायसो विकारः पारशवम् । -प्राण्यी-॥-वृक्षविशेषत्वादिति । एकदेशेन फलवत्तया ऐक्य न तु पुष्पवत्तया ॥-ताला-॥-तालस्ट विकार इति । तालस्य तालवृक्षकाष्ठस्य विकार यतो धर्मारो सभवति न वृक्षात् । यदा तु तालशब्दो वृक्ष इति व्याख्यायते तदावयवार्थोऽपि घटते पारपर्येण धनुरवयवो भवति वृक्षस्यापि ॥-उमो-|-ऊणाया विकार इति । ऊर्यतीति णे । राल्लुरू । शति वसोपे ज्यादेः- । इति बाहुलकादीर्घः भन्यथा मोमैतिवत् गुणः स्यात् ॥--परशव्यात्--॥
१॥२१॥
Page #709
--------------------------------------------------------------------------
________________
अण् सिद्ध एवं यलुगथं वचनम् । अथेह यग्रहण किमर्थम् तदभावेऽप्यवणेवर्णस्य [७-४-६८] इत्यन्तलुसिद्धी लुग्ग्रहणात् अन्त्याभावेऽन्त्यसदेशस्यापि यकारस्य लुग् भविष्यति । सत्यम् । यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थम् । तेनोत्तरसूत्रे ' स्वरस्य परे मागविधौ ' (७-४-२१०) इत्यस्यानुपस्थानाधकार
लोपे 'अवर्णेवर्णस्य ' (७-४-६८) इतीकारलोपो भवति ॥ ४० ॥ कंसीयाञ् ज्यः ॥ ६॥२॥४१॥ कंसाय इदं कंसीयं परिणामिनि तदर्थे । | (७-१-४४) इतीयः । कंसीयशब्दाद्विकारे ज्यः प्रत्ययो भवति तत्संनियोगे यशब्दस्य लुक् च। कंसीयस्य विकारः कांस्यम् ॥४१॥ हेमार्थान्माने ॥६॥ 2. २॥ ४२ ॥ हेमवाचिनः शब्दान्माने विकारे वाच्ये यथाविहितमण प्रत्ययो भवति । दुमयटोऽपवादः । हाटकस्य विकारः हाटको निष्कः । हाटकं कापणम् । | जातरूपो निष्कः । जातरूपं कापणम् । हैमो निष्कः है# कापणमित्यत्र परत्वाद्धमादिलक्षणोऽनेव । अर्थग्रहणं खरूपविधिव्युदासार्थम् । मान इति किम् । हाटकमयी यष्टिः॥ ४२ ॥ द्रोर्वयः॥ ६ । २। ४३ ॥ दृशब्दान्माने विकारे वयः प्रत्ययो भवति । “यस्यापवादः । द्रोविकारो द्रुवयं मानम् ॥ ४३ ॥ मानारक्रीतवत् ॥ ६।२।४४ ॥ मीयते परिच्छिद्यते येन तन्मानम् इयत्तापरिच्छित्तिहेतुः संख्यादिरुच्यते । मानवाचिनः शब्दाद्विकारे क्रीतवत्प्रत्यय
विधिर्भवति । यतेन क्रीतं शत्यं शतिकम् । शतस्य विकारः शत्यः शतिकः । एवं साहस्रः नष्किकः । वत्सर्वविविसादृश्यार्थः । तेन लुवादिक१६ स्याप्यतिदेशो भवति । द्विशतः। त्रिशतः। द्विसहस्रः। द्विसाहस्रः । द्विनिष्कः। द्विनैष्किकः ॥४४॥ हेमादिभ्योऽन् ॥६।२।४५ ॥ हेमन् इत्येवमादिभ्यो १६॥ यथायोग विकारेऽवयवे चार्थे नित्यमन् प्रत्ययो भवति । हेनो विकारो हैमं शरासनम् । हैमी यष्टिः । रजतस्य राजतः । हेमन् रजत उदुम्बर IS नीवुदार रोहीतक विभीतक कण्डकार गवीधुका पाटली श्यामाक वार्हिण । इति हेमादयः॥ बहुवचनम् आकृतिगणार्थम् । इन्नोऽण्वाधनार्थमञ्वचनम् । अणि
हि सति ' अणि ' (७-४-५२) इत्यन्त्यस्वरादेलुंग् न स्यात् । पाटलीश्यामाकचाहिणानां दुलक्षणस्य शेषाणां तु वैकल्पिकस्य मयटो बाधनार्थम् ॥ ४५ ॥
-सदेशस्यापीति । समीपस्यापीत्यर्थः । अन्त्याभावे इति । न वाच्य 'स्वरस्प- इस्यकारस्य स्थानित्वं यविधित्वान्न सधीत्यस्यावस्थानात् । यद्वास्य लुक्महणस्य नरर्थक्या।१ तेनोत्तरेति । अयमर्थोऽत्र परशव्याल्लुकुचेत्येवमपि कृते सिध्यति । उत्तरत्र तु कसीयशब्दात् म्ये सत्यस्य लोपे कृते स्वरस्य परे- इत्यादिवशान ईलोपो न स्यात् ॥-हेमो निष्क इति ।
हेनो विकारः । हेमादिभ्योऽञ् । ' नोपदस्य-' इत्यन्लुप् । यद्यनेनाण् स्यात्तदाणीत्यन्त्यस्वरादिलुगमावः स्यात् । अकारान्तातु अनेनैवाण हैम. ॥-द्रोर्वयः ॥ यस्यापवाद इति । 'पपो१३| दोर्य ' इति प्राप्तस्य । मानादन्यत्र सोऽपि चरितार्थ इति ।-माना--द्विशत इति । द्वाभ्यां शताभ्यां क्रीतः 'शतायः' इति विकल्पेन यः प्राप्त परं तस्य विधानसामोल्लुप् न स्यादिति ।
'सख्याडतेः-'कः । ' अनाम्न्यतिः प्लुप् ' एव त्रिशत. द्विसहस्र इति । क्रीते ' सहस्रशत-' इत्यण ' नवाणः' इति विकल्पेन लुप् । लुबभावे 'मानसंवत्सर- ' इत्युत्तरपदवृद्धिः ।
द्विनिष्क इति । ' द्वित्रिबहो:-' इति वा इकणो लुप् ॥-हेमा-॥ ननु रजतादीनामणि अणि वा नास्ति विशेषः ततस्तेषामौत्सर्गिकोऽणेव भविष्यति किमत्र पाठन । सत्यम् । अभक्ष्याच्छा. 21 वनपिवक्षाषाम् ' अभक्ष्याच्छादने-'-इति या मपट् स्माताहिकल्पेऽण स्यात् गणपाठे तु गणपाठसामयादव भवति न मयट् । अत एवाह-नित्यमञ्प्रत्ययो भवतीति ।-आकृतिगणार्थमि
aaaaaaaaaN20dBaal
Page #710
--------------------------------------------------------------------------
________________
भीमशः ॥२२॥
अभक्ष्याच्छादने वा मयट् ॥६॥२॥४६॥ पष्ठयन्ताद्भक्ष्याच्छादनवर्जिते यथायोगं विकारेऽवयवे च मयद् प्रत्ययो वा भवति । भस्मनो विकारः भस्ममयं भास्मनम् । प०अ०ल. अश्मनो विकारः अश्ममयम् आश्मम् । कपोतस्य विकारोऽवयवो वा कपोतमयम् कापोतम् । दूाया विकारोऽवयवो वा दूर्वामयम् दौर्वम् । मूर्वामयम् मौर्वम्। करीरमयं । कारीरम् । शिरीषमयम् शैरीषम् । अभक्ष्याच्छादन इति किम् । मौद्गः सूपः। कापोसः पटः। भक्ष्याच्छादनयोमयडभावपक्षे च 'तालाद्धनपि ।--३२] इत्यादिको { विधिः सावकाशः । अयं च भस्ममयमित्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयद् भवति । तालमयं धनुः । त्रपुमयम् । जतुमयम् । शमीमयम् । पयोमयम् । दुमयम् । उष्टमयम् । उमामयम् । ऊर्णामयम् । एणीमयम् । कोशमयम् । परशव्यमयम् । कंसीयमयम् । शतमयम् । एके तु तालानुषि द्रोः पाणिवाचिभ्यश्च मयट नेच्छन्ति ॥ ४६॥ शरदर्भकूदीतृणसोमबल्वजात् ॥६।२।४७ ॥ शरादिभ्यो यथायोगं भक्ष्याच्छादनवजिते विकारेऽवयवे च नित्यं मयद् प्रत्ययो भवति । अणोऽपवादः । शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । वल्वजमयम् ॥ ४७ ॥ एकस्वरात् ॥ ६॥२॥४८॥ एकस्वरान्नाम्रो यथासंभवं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् प्रत्ययो भवति । वाङ्मयम् । त्वङ्मयम् । मृन्मयम् । खुङ्मयम् । गीर्मयम् । धूर्मयम् ॥ ४८ ॥ दोरमाणिनः ॥६॥२॥४९॥ दुसंज्ञकादमाणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च मयद् प्रत्ययो भवति । अणोऽपवादः । आम्रमयम् । शालमयम् । शाकमयम् ।काशमयम् तन्मयम् । यन्मयम् । अमाणिन इति किम्।श्वाविधो विकारोऽवयवो वा शौवाविधम् श्वाविन्मयम् । चापं चापमयम् ।वा(भा)सं वा(मा)समयम् ॥४९॥ १४
गोः पुरीषे ॥६॥२॥ ५० ॥ गोशब्दात्पुरीपेऽर्थे मयद् प्रत्ययो भवति । गोः पुरीष गोमयम् । पुरीष इति किम् । गव्यं पयः । गज्यं सक्थि । 'गोः स्वरे या.' [६-१-२७] इति यायधपि पुरीषं विकारत्वेन न प्रसिद्ध तथापि दोषधातुमलमूलं शरीरमिति विवक्षायां तात्स्थ्यात्तद्वदुपचार इति गोः पुरीष पयश्च विकारी भवति । 'एकस्वरात ६-२-४८] इत्येव सिद्धे पुरीपे नियमार्थ वचनम् ॥५०॥ ब्रीहेः पुरोडाशे ॥६॥२॥५१॥ ब्रीहिशब्दात्पुरोडाशे विकारे नित्यं मयद मत्ययो भवति । अणोऽपवादात्रीहिमयः पुरोडाशः। पुरोडाश इति किम्।वह ओदनःबह भस्म ॥५१॥तिलयवादनान्नि॥६॥२॥५२॥ तिलयव इत्येताभ्यां विकारेऽवयवे च मयट प्रययो भवति अनानि । अणोऽपवादः। तिलमयम्। यवमयम् । अनानीति किम् । तैलम् । यवानां विकारो यावः स एव यावकः ॥५२॥ पिष्टात् ॥६।२।५३॥ पिष्टशब्दाद्विकारे मयद प्रययो भवति अनाम्निाअणोऽपवादः पिष्टमयम्।।५३शानानि क ॥६२॥५४॥ पिष्टशब्दान्नान्नि विकारेका प्रत्ययो भवति।पिष्टस्य विकारः पिष्टिका॥५४॥ योगोहादीनन हियङ्गुश्चास्य ॥६२॥५६॥ योगोदोहशब्दाद्विकारे नान्नि ईनन् प्रत्ययो भवति तत्संनियोगेच प्रकृतर्हियड्गु इत्यादेशाद्योगोदोहस्य विकार हैयावीनं नवनीतं ति । भाचिकवार्तिकेन हेमादौ काञ्चनमिति निरकि तेन काचनी वासयटिरिति सिद्धम् । अन्यथाऽणपवादो — दोरमाणिन ' इति मयट् स्यात् ॥-शर-॥ ननुत्तरेण सह एकयोग कथ न क्रियते ॥ उच्यते । एकयोगे शारदर्भादीनामदुसशकानां साहचर्यादेकस्वराणामपि भदुसमकाना स्यासतो वाड्मयमित्यादि न स्यात् ॥-गो पु-॥-विकारत्वेनेति । गोर्विकारत्वेन न प्रसिद्ध किंतु माहारादिविकार इति ॥-योगो-||-हैयड्गधीनमिति । नमोगोनोविकारमान कितु किंचिदेधेत्याह-नवनीतेति । सेनाम्यामपत्र म भवतीति प्रदाहरति
।
Page #711
--------------------------------------------------------------------------
________________
घृतं वा । नाम्नीत्येव । योगोदोहस्य विकार इदमुदश्चित यौगोदोहमियणेव भवति ॥ ५५ ॥ अपो यन् वा ॥६ । २ । ५६ ॥ अपशब्दादिकारे यञ् प्रत्ययो वा भवति । एकस्वरमयटोऽपवादः । अपां विकास प्यम् । अम्मयम् ॥ ५६ ॥ लुबहुलं पुष्पमूले ॥ ६ । २ । ५७ ॥ विकारावयवयोविहितस्य प्रत्ययस्य पुष्पे मुले वा विकारतयावयवतया वा विवक्षिते बहुलं लुप् भवति । मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । भ्यूथिका। *नवमालिका । -मालती । एषु अणो मयटो वा लुपि 'यादेगौणस्याकिपस्तातलुक्यगोणीमूच्योः। (२-४-९४ ) इति स्त्रीप्रत्ययनिवृत्तौ लुबन्तस्य स्त्रीत्वात्पुनः स्त्रीप्रत्ययः। जातेजातिः । पाटल्याः पाटलाया वा पाटलं पाटला वा। यदाहुः-पुष्पे क्लीवेऽपि पाटला | पाटलीत्यपि । कुन्दम् । सिन्दुवारम् । | कदम्बम्। करवीरम् । अशोकम् । चम्पकम् । कर्णिकारम् । कोविदारम् । विदायाँ मुलं विदारी । अंशुमनी । बृहती । हरिद्रा । माधवी । मुस्ता । कचिन्न भवति । वरणस्य पुष्पाणि वारणानि । एरण्डस्य मूलानि ऐरण्डानि, विल्वस्य पैल्वानि । कचिद्विकल्पः । शिरीपस्य पुष्पाणि शिरीपाणि । शैरीपाणि । हीवेरस्य मूलानि हीराणि । हैराणि । कयित्पुष्पमूलाभ्यामन्यत्रापि भवति । आमलकस्य विकारो वृक्षः आमलकी । पदरी । बीहेर्विकारः स्तम्बः त्रीहिः ॥ ५७ ॥ *फले ॥६।२।५८ ॥ विकारेऽवयवे वा फले विवक्षिते प्रत्ययस्य लुप् भवति । आमलक्या विकारोऽवयवो वा फलमामलकम् । बदयों बदरम् । कुवल्याः कुनलम् । भल्लातक्याः भल्लातकम् । बीहिः । यवः । मुद्गः । माषः । गोधूमः । निष्पावः । तिलः । कुलत्थः । हरीतकी । पिप्पली । कोशातकी । श्वेतपाकी ।
र्जुनपाकी । कर्कटी । नखरजनी । शष्कण्ही । दण्डी । दोडी । दाडी। पथ्या । अम्लिका | चिश्चा । द्राक्षा। भुक्षा । ध्वाङ्क्षा |मृद्रीका। कणावला। एला। शाला | काला । गर्गरिका। कण्टकारिका । शेफालिका । ओषधिः । ककोरुः । हरीतक्यादिभ्यो लुपि प्रकृतिलिङ्गमेव। तत्र पूर्वस्य स्त्रीमत्ययस्य लुपि पुनः स एव स्त्रीप्रत्ययः । | यथप्यामलकादीनि प्रकृत्पन्तराणि सन्ति तथाप्यामलक्यादिभ्यःमत्ययश्रुतिनिवृत्त्यर्थ लुगवचनम् ॥ ५८ ॥ लक्षादेरण ॥६॥२ । ५९ ॥ प्लक्ष इत्येवमादिभ्यो विकारेऽवयवे वा फले विवक्षितेऽण् प्रत्ययो भवति । मयटोऽपवादः । विधानसामर्थ्याचास्य लुथ् न भवति । प्लक्षस्य विकारोऽवयवो वा फलं प्लाक्षम् । एवं नैयग्रोधम् । पक्ष न्यग्रोध अश्वत्थ इङ्गुदी वेणु वृहती सगु रु(स)कु कक्रतु । इति प्लक्षादिः ॥ ५९ ॥ जम्ब्वा वा ॥ ६॥२॥ ६०॥ जम्बूशब्दाद्विकारेऽवयवे वा फले विवक्षिते वाण प्रत्ययो भवति पक्षे यथाप्राप्तं प्रत्ययस्तस्य च लुप् । जम्बा विकारोऽवयवो वा फलं जाम्बयम् । पक्षे जम्बु जम्बूः । लुपि वीजपुंसकते ॥६०॥ ॥-लुम्बहुल-॥ मल्ल्यते मूईि 'पदिपीठी' इति के 'दृक्नु च-' इत्यऽके या मल्लिकायूयते 'पथय्य-' इति थे यूथी के यूथिकायूथो जालकमस्त्यस्या वानवा मालाऽस्यां नवमालिकामा लाति ' पृपिरजि-' इति किदते गौरादित्वाद् ड्या मालयत्यामोदैवी ' पुतपित्त-' इति मालती ॥-अणो मयटो वेति। मालत्या दुमयटोऽन्येभ्यस्तु 'प्राण्यौषधि-' इत्यणोऽभक्ष्याच्छादनविवक्षायां तु मयटो लुप् । पुनगौरादित्वात्ही ॥-पाटल्या इति । मतान्तरेण । नवा शोणादे । इति कीविकल्पात् । एके तु गौरादौ अन्ये तु अजादौ । पाटल्या हेमादिभ्योऽन् । पाटळायास्तु मयट् ॥- क्लीवेपीति । म केवल पुष्पे वर्तमान. स्त्रीलिङ्गः ॥-फले । बदरकुवळशब्दी ईमादौ दृष्टव्यौ अभक्ष्याच्छादनमयट्वाधनार्थम् ॥
Page #712
--------------------------------------------------------------------------
________________
भीमश० ॥ २३ ॥
१०अ०ल०
I
* विद्रुवयगोमयफलात् ॥ ३ । २ । ६१ ॥ वयं गोमयं फलवाचि च वर्जयित्वाऽन्यस्मान्नाको विकारावयवयोर्द्विः मत्ययो न भवति । कपोतस्य विकारोऽवयवो वा कापोतः कापोतस्य विकारोऽवयवो वेति 'दोरप्राणिनः ( ६-२-४९) इति यद् न भवति । एवं वैल्वः । ऐणेयः । शामीलः । औष्ट्रकः । कांस्यः । पारशवः । अवगोमयफलादिति किम् । द्रौत्रयं खण्डम् । गौमयं भस्म । कापत्थो रसः । कथं कपोतस्य मासं कापोत्तम् तस्य विकारः कापोतो रसः पलाशस्यावयवः पालाशी शाखा तस्या अवयवः पालाशी समित् इतेि । विकारेऽपि प्रकृतिशब्दो वर्तते । यथा मुद्द्वैः शालीन् भुके। मुद्रविकारैः शालिविकारानिति गम्यते । गोभिः सन्नद्धो वहति । गोविकारैश्वर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्तते । पूर्वे पञ्चालाः उत्तरे पञ्चालाः ग्रामो दग्धः पटो दग्ध इति । तत्र विकारवृत्तेः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच्च प्रत्ययो भविष्यति । विकारविकारोऽपि वा विकार एव अवयवावयवो ऽप्यवयव इति ॥ ६१ ॥ पितृमातुलं भ्रातरि ॥ ६ । २ । ६२ ।। पितृमातृशब्दाभ्यां षष्ठ्यन्ताभ्यां भ्रातरि वाच्ये यथासंख्यं व्यडुल इत्येतौ प्रययौ भवतः । पितुर्भ्राता पितृव्यः । मातुभ्रता मातुलः । डकारो ऽन्त्यस्वरादिलोपार्थः ॥ ६२ ॥ पित्रोडमहद् || ६ । २ । ६३ ॥ पितृमातृशब्दाभ्यां षष्ठ्यन्ताभ्यां मा तापित्रोर्वाच्ययोर्दामहद् प्रत्ययो भवति । पितुः पिवा पिधानदः । पितुर्माता पितामही । मातुः पिता मातामहः । मातुर्माता मातामही । द्विवचनटिवाभ्यां मातापि त्रोरिति विज्ञायते । डकारोऽन्यस्वरादिलोपार्थः । टकारो ङयर्थः ॥ ६३ ॥ अवेर्दुग्धे सोढदूसमरीमम् ॥ ६ ॥ २६४ ॥ अविशब्दात् षष्ठ्यन्तात् दुग्धेऽर्थे सोढ दूस मरीस इत्येते सया भवन्ति । अवेर्दुग्धम् अविगोऽम् । अविदूतम् | अविमरीसम् ॥ ६४ ॥ राष्ट्रेऽनङ्गादिभ्यः ॥ ६ ॥ २ ॥ ६५ ॥ राष्ट्रं जनपदः । ६यन्तादङ्गादिवर्जितान्नानो राष्ट्रेऽभिधेये ययाविहितमण को भवति । शिवीनां राष्ट्रं शैवम् । उपुष्टानामौपुष्टम् । गान्धारीणां गान्धारम् । अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्रं वङ्गानां राष्ट्रमिति वाक्यमेव भवति । अङ्ग मसुम पुष्ट्र इति । अगादयः प्रयोगगम्याः । केचित्तु अङ्गादिमतिषेधं नेच्छन्ति। अङ्गानां राष्ट्रगानम्। वाङ्गमित्यादि । उत्तरत्र निवास इत्यभिधानात् ईशितव्ये राष्ट्रेां विधिः । उभयथा हि राष्ट्रसंबन्धो भवति ॥ ६५ ॥ राजन्यादिभ्योऽकञ् ॥। ६ । २ । ६६ ॥ राजन्य इत्येवमादिभ्यो गष्टे वाच्येऽकञ् मययो भवति । अणोऽपवादः । राजन्यानां राष्ट्रं राजन्यकम् । दैवयातवकम् | राजन्य देवयातत्र देवयात आवृत आश्रीतक वात्रव शालङ्कायन वाभ्रव्य जालन्धरायण जानेधरायण कौन्ताल आत्मकामेय अम्बरीपुत्र आम्बरीपुत्र अम्बरीपपुत्र वैल्ववन शैलूपन उदुम्बर औदुम्बर तैतल संन द्वि-अवयवेपोति । कापोत प्रति उत्तर दrat पाहाशी प्रत्याह-विकार एवेति । प्रकृतेरपीत्यर्थः॥ पितृ ॥ विकल्पादेकशेप सूत्रवाद्वा आवद्धे इति च न ॥ राधे ॥ शैषमितिधशिषे राज्ञोऽपत्यानि 'दुनादि' इति म्य 'दुष्वखियाम् । इति लुप् । ततो राष्ट्रे याच्येऽनेनान् । एतद्विषये न प्राजितीये इति व्यस्य स्थानिय न कुत. एके न प्राग्जितीय इत्यत्र वृत्ता गोत्र इति पद द्विधा व्याख्याय गोथे उत्पन्नस्य यस्कादेगोत्रे इत्यारभ्य य प्रत्ययलोप प्राप्तोति तस्य न प्रागूजितीये 'इष्यतः प्राविदित एवेति स्थानित्व न यदा तु शिवरीनां राजान इति क्रियते तदागोगत्वाद् न प्रागुग्जितीये-' इत्यनेन लुप प्रतिषेधन्ति । व्यो हि यस्मादे निवासादूरभवे इस ॥ ईशितव्ये इति । यथेच्छ विनियोज्ये ॥ उभयथा हीति परिपालनेन निवासेन च व्यस्य प्राप्तिरेव नास्ति । एवमुत्तरेष्वपि ॥ - उत्तरत्रेति
1
॥ २३ ॥
Page #713
--------------------------------------------------------------------------
________________
ANAMINAwwara
प्रिय दाक्षि ऊर्णनाभ उर्णनाभि आर्जुनायन विराट मालव त्रिगर्त । इति राजन्यादिः । वहुवचनमाकृतिगणार्थम् ॥ ६६ ॥ वसातेर्वा ॥६॥२१६७॥ वशतिशदादाष्टे वाच्येऽकञ् प्रत्ययो वा भवति । वसातीनां राष्टं वासातकं वासातम् ॥ ६७॥ भौरिक्येपुकार्यादेर्विधभक्तम् ॥ ६ ॥ २१६८॥ भौरिकि इत्येवमादिभ्य ऐषुकारि इत्येवमादिभ्यश्च राष्ट्रे वाच्ये यथासख्यं विध भक्त इत्येतौ प्रत्ययौ भवतः । अणोऽपवादः । भौरिकीणां राष्ट्र भौरिकिविधम् । भौलिकिविधम् । स्वभावान्नपुंसकता। ऐपुकारीणां राष्टमैषुकारिभक्तम् । सारसायनभक्तम् । भौरिकि भौलिकि चौपयत चौदयत चैटयत चैकयत सैकयत क्षेतयत काणेय वालिकाय वाणिजक। इति भौरिक्यादिः । ऐपुकारि सारसायन चान्द्रायण ताायण याक्षायण व्याक्षायण यक्षायण व्यक्षायण औलायन सौवीर दासमिति दासमित्रायण शौद्रकायण शयण्ड शाण्ड शायाण्ड शायण्डायन सादायन गौ (मा)लुकायन विश्व वैश्वधेनव वैश्वमाणव वैश्वदेव तुण्ड देव तुण्डदेव शायाण्डी गायण्डी
वायौविद । इत्यैषुकार्यादिः॥ ६८ ॥ निवासादूरभवे इति देशे नानि ॥६।२।६९ ॥ षष्ठ्यन्तानाम्नो निवास अद्भव इत्येतयोरथयोय1 थाविहितं प्रत्ययो भवति देशे नाम्नि प्रत्ययान्तं चेदेशस्य नामधेयं भवति । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नानि विज्ञेयम् न संगीते। निवसन्त्यस्मिन्
इति निवासः। तत्र, ऋजुनाव ऋजुनावानां वा निवास आर्जुनावः। शिवीनां शैवः। उपुष्टस्य औपुष्टः । शकलायाः शाकलः। अदुरभवे, विदिशाया अदूरभवं वैदिर्श नगरम् । वैदिशो जनपदः । वरणास्योः वारणसी । ब्रीहिमसा वैहिमतम् । यवमत्या यावमतम् । इह केचिदङ्गानां निवासः अङ्गाः वङ्गाः। कलिझामुमाः। मगधा|पुण्ड्राः। कुरवः । पञ्चालाः । मत्स्याः । वरणानामदूरभवं वरणा नगरम् । शृङ्गशाल्मलीनां शृङ्गशाल्मलयो ग्रामः । गोदयोईदयोर्गोदौ ग्रामः । आलन्यायनपणानापालन्यायनपर्णा ग्रामाः। शफण्ड्याः शफण्डी । जालपदाया जालपदा । मथुरायाः मथुरा । उज्जयन्या. उज्जयनी । गयानां गया । उरशायाः उरशा । तक्षशिलायाः तक्षशिला । कटुकवदर्याः कटुकवदरी । खलतिकस्य खलतिकं बनानीयादिषु प्रत्ययमुत्पाद्य लुपमारभन्ते। सत्यां च लुपि प्रकृतिवल्लिाबचने च मन्यन्ते । तदयुक्तम् । अत्र हि प्रकृतिमात्रमेव देशनाम न प्रत्ययान्तम् प्रययान्तस्य च देशनामत्वे प्रत्ययो विधीयते इति न भवति । तस्य निवास इत्यादिविवक्षायां तु वाक्यमेव । प्रत्ययाभावाच लुवपि न वक्तव्या । अनावरणादीनां च क्षत्रियवक्षादिवजनपदनगरादौ स्वत एव वृत्तिने प्रत्यययोगात् लिङ्गसंख्योपादानं च स्वगतमेवेति ॥६॥ तत्रास्ति ॥ ६॥२॥ ७० ॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्पथमान्तं तचेदस्तीति भवति देशे नाम्नि प्रत्ययान्तं चेद देशस्य नाम भवति । अत्रापीतिकरणो विवक्षार्थोऽनुवर्तत एव। तेन प्रसिद्ध नान्नि भूमादौ चार्थे भवति । अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन वाध्यते । 1-निवासा--इतिकरण इति । क्रियतेऽनेनार्थप्रतीतिरिति करण शब्दः ॥-ऋजुनाव इति । ऋग्यो नावो यस्य । एकत्ये तु । पुमनडुन्नौ- ' | इति_ कच् स्यात् ॥--ऋजुनावानामिति । जुम् आर्जवयुक्छ नुवन्ति । कर्मणोऽण् ॥--परणास्योरिति । परणा चासिव वरणासी । तयोरदूरभवा पषोदरादित्वादस्य दीर्णो णस्य तु इस्व.॥-प्रकृतिमात्रमेवेति। केवलैव प्रकृतिः प्रत्ययमन्तरेग देशनाम इत्पर्थः ॥- अहगवरणादीनां चेति । स्वमतमेव प्रयन्नाह ॥
Page #714
--------------------------------------------------------------------------
________________
०अ००
श्रीमश० |
उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरं नगरम् । औदुम्बरो जनपदः । औदुम्बरः पर्वतः ॥ ७० ॥ तेन निवृत्ते च ॥६।२१७१॥ तेनेति तृतीयान्ता॥२४॥
वित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशे नानि प्रत्ययान्त चेद्देशस्य नाम भवति । यदा अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि निवृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्तरि करणे वा तृतीया । यदा त्वकर्मकविवक्षया कर्तरि निर्वृत्तशब्दस्तदा हेतौ तृतीया । कुशाम्बेन निर्वचा कौशाम्बी । ककन्देन काकन्दी । मकन्देन माकन्दी । सगरैः सागरः । सहस्रेण निर्वृत्ता साहस्री परिखा । चकारश्चतुर्णा योगानामुत्तरत्रानुवृत्यर्थः । तेनोत्तरे प्रत्यया यथायोगं चतुर्वर्थेषु भवन्ति ॥ ७१ ॥ नद्यां मतुः ॥६।२।७२ ॥ तस्य निवास. तस्यादुरभवः तत्रास्ति तेन निर्वृत्तं चेत्येष्वर्थेषु यथायोगे मनुः प्रत्ययो भवति नो देशे नाम्नि प्रत्ययान्तं चेन्नदीविपर्य देशस्य नाम भवति । नदीनामेत्यर्थः । अणोऽपवादः। उदुम्बरा अस्यां सन्ति उदुमरावती नदी । मशकावती। धीरणावती । पुष्करावती । इक्षुमती । द्रुमवती । शरावती । इरावती । भगीरथेन निर्वृत्ता भागीरथी। भैमरथी जाह्नवी। सौवास्तवी । अमत्वन्तान्येव भागीरथ्यादीनि नदीनामानीति मतुर्न भवति ॥ ७२ ॥ मध्यादेः ॥ ६ ॥ २॥ ७३ ॥ मध्वादिभ्यो मतुः प्रत्ययो भवति चातुरार्थिकः देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम भवति । अणोऽपवादः । अनद्यर्थश्वारम्भामधुमान् विसवान् स्थाणुमान। मधु-बिस स्थाणु-नापि क्षु वेणु *कर्कन्धु कर्कन्ध शमी करीर-हिम किसर सापंण रुवत् पार्दा कीशरु इष्टका पार्दाकी शरु शुक्ति आसुति सुल्या सन्दी शकली वेट पीडा अक्षशिल अक्षशिलो तक्षशिला आमिषी। इति मध्वादिः ॥ ७३ ॥ नडकुमुदवेतसमहिषाडित् ॥ ६।२।७४ ॥ नडादिभ्यो डिन् मतुः प्रत्ययो भवति चातुरर्थिकः देशे नाम्नि । अणाधपवादः । नड्वान् । कुमुद्रान् चेतवान् महिष्मान देशः । तत्र भवा माहिष्मती नगरी । डिवमन्त्पखरादिलोपार्थम् ॥ ७४ ॥ नडशादाबलः॥ ६॥२/७५ ॥ नड शाद इत्येताभ्या डित् बलः प्रत्ययो भवति चातुरथिको देशे नानि। मत्वणाधपवादः । नवलम् । शादलम् ॥ ७९ ॥ शिखायाः ॥ ६/२७६ ॥ शिखाशब्दादल: -अध्यादे.॥-चातुर्थिक इति। चतुर्वर्थेषु भव अभ्यारमादित्वाविकण् ।विधानतो 'द्विगो:-'इति न लुप्अथ गणो विप्रियते। मनिजनिः याम्' इति मधु' पटिपीभ्यामिति विसं निस्थ सण्डने वा। 'अजिस्या ' इति स्थाणुः 'माम्युपान्य-' इति प्रषि। मस्जि-' इति इक्षुः । मजिस्पा-'इति वेणु कस्य अन्धुरिष कर्कन्धुः कृगः कादिः 'कर्कन्धः ।शमयति शमी । 'पृश-' करीरः । 'सुहिन्यो पा' हिमः।
कस्य भाषों की सरति 'ज्यापो बहुलम्-' इति किसय । सहाणेन यसते सार्पण । रौति शतरि रुवत् । पर्वते याहुलकाही पार्दा । कुत्सित. शहः फीशर । पृषोदरादिः । 28 एप्पशि-' इति इष्टका। पादामकति पार्दाकी । भृम ' इति शरु । मुपि-' इति शुक्ति । · समिणा-' इति भासूपते आसुतिः । ' समज-' इति सुत्या । भासिक 'फुमुद
इति आसन्दी । आस दयते या योगविभागान्मोन्त' । विट शन्दे लिहायचि चेट' । 'भीष-' इति पीडा ॥-नदकुमुद-1-अणायपवाद इति । आदिपदान नशाब्दात् 'नवशावाइस, 'मुवात् 'कुमुदादेरिक ' इत्पादिग्रह । महिष्मानिया ' घटस्तृतीय । इति डाव ग भपति असिा परिरगमन्तरद्गामिति अकारस्य स्थानित्येन पदान्तावाभावात् । न वाय'स्वरस्य- इति स्थानित्वं न । सधि-'यस्पावरमामात् ॥--शाया-------मवणायेति। भाविपवात् । नावे' कीयः ति ---शिफाया
॥२४॥
Page #715
--------------------------------------------------------------------------
________________
T
प्रत्ययो भवति चातुरर्थिकाः देशे नानि । अणोऽपवादः । पृथग्यो गाडिदिति निर्वृत्तम् । शिखावलं नाम नगरम् । मतुप्रकरणे शिखाया वलंच वक्ष्यति तत् अदेशार्थं वचनम् ॥ ७६ ॥ शिरीषादिककणौ ॥ ६२॥ ७७ ॥ शिरीषशब्दादिककण् इत्येतौ प्रत्ययौ भवतः चातुरर्थिकौ देशे नाम्नि | शिरपाणामदूरभवो ग्रामः शिरीपिकः । शैरीषकः ॥ ७७ ॥ शर्कराया इकणीथाण् च ॥ ६ । २ । ७८ ॥ शर्कराशब्दादिकण ईय अण् चकारात् इक कण् इत्येते प्रत्यया भवन्ति चातुरर्थिका देशे नानि । शर्करा अस्मिन्देशे सन्ति शार्करिकः । शर्करीयः । शार्करः । शर्करिकः । शार्करकः । शिरीपाः शर्करा इति प्रसययोगमन्तरेणापि देशे | वृत्तिरिति पूर्ववत्मत्ययो न भवति ||७|| रोमादेः ||६|२|७९॥ अश्मादिभ्यो रः प्रत्ययो भवति चातुरर्थिको देशे नाति । अश्मरः । यूपरः। अश्मन् खूप रूप यूथ मीन युद्द दर्भ कूट गुहा वृन्द राग कण्डगढ कन्द पावन । इत्यश्वादिः ||१९|| प्रेक्षादेरिन् || ६२ । ८० ॥ प्रेक्षादिभ्य इन् प्रत्ययो भवति चातुरधिको देशे नाम्नि | प्रेक्षी | फलकी | प्रेक्षा फलका बन्धुका ध्रुवका ध्रुवका क्षिपका कूप पुक धुक इकट कङ्कट संकट मह गर्त न्यग्रोध परिवाप यवाप हिरण्यइति प्रेक्षादिः ॥८०॥ | तृणादेः सल् || ६ | २ | ८१ ॥ तृणादिभ्यश्रातुरर्थिकः स मन्ययो भवति देशे नानि । तृणसा । नदसा । तृण नद जन पर्ण वर्ण अर्णस् वरण बिल तुस वन पुल । इति तृणादिः ॥ ८१ ॥ काशादेरिलः ॥। ६ । २ । ८२ ॥ काशादिभ्यश्रातुरर्थिक इलः प्रत्ययो भवति देशे नाम्नि । काशिलम् । वाशिलम् । काश वाश अश्वत्थ पलाश पीयूक्षा पाश विश तृण नल वन नलवन कर्दम कर्पूर वर्बर वर्तुल शीपाल कण्टक गुहा कपित्थ । इति काश्यादिः ॥ ८२ ॥ अरीहणादेरकण् ॥ ६ । २ । ८३ ॥ अरीहणादिभ्यश्चातुरथिंकोकण प्रत्ययो भवति देशे नान्नि । आरीहणकं, खाण्डवकम् । अरीहण खण्ड खण्डू दुषण किरण खदिर भगल भलन्दन उलन्द खारायण खापुरायण खानुरायण कौष्टायन कौद्रायण भात्रायण त्रैगर्तायन रैवत रायस्पोष विपथ विपाश उद्दण्ड उदश्चन ऐडायन जाम्बवत जाम्बवत् शिंशपा वीरण धौमतायन यज्ञदत्त सुयज्ञ वधिर बिल्व जम्बू साम्बुरापण सौशायन सौमायन शाण्डिल्यायन श्वित्रायणि साम्वरायण कश कृत्स्न सुशर्मन् । इत्यरीहणादिः ॥८३॥ सुपन्थ्यादेर्भ्यः ॥६॥२॥८४॥ सुपन्थिन् इत्यादिभ्यश्रातुरर्थिको ञ्न्यः प्रत्ययो भवतिदेशे नान्नि। सौपन्थ्यम् । सौबन्थ्यम्। सुपथिन्शब्दस्यात एव निपातनात् पकारात्परो नागमः पस्य च वा वक'रः । सांकाश्यम्। काम्पील्यम्। सुपन्थिन् सुवन्धिन् संकाश कम्पील - सुपरि + यूप अश्मन् अश्व अङ्ग नाथ कुण्ट स्कुट कूट मादित *मृष्टि ॥ वक्ष्यतीति | कृप्यादिभ्यो वलच् ॥ अदेशार्थांमेति । न वाच्य सामान्येनोत्तरेण देशेप्यदेशेपि भविष्यतीति यतोत्राणोपवाद इत्युक्तम् ततश्वादेशे तस्य चरितार्थत्वात् देशे 'निवासादूरभवे इत्यादन न्यु ॥शर्कराया। शिरीवाः शर्करा इति । नन्वेवविधान्यपि देशनामानि दश्यन्ते तदर्थं प्रत्ययलुप् वक्तव्येत्याशङ्का ॥ - सुपन्थ्यादेयं । सुपन्थ्यादिर्विचार्यते । शोभन पन्थाः सुपन्था सुपन्थिन् गणपाठात् बखे सुवन्थिन् । सकाशते अच् सकाशः । क सुख पीलति कंपोलः । सुष्ठु पिपत्ति ' स्वरेभ्य इ ' सुपरि । ' युसु-' इति यूप । गम्यमि-' इति 'उखनख' इति या अद्गः । नाथति अच् नाथः । कुदति नाम्युपान्य' इति के कुछ । कूटयति अचि कुट । माद्यन्त प्रयुङ्क्ते मायते स्म मादितः मार्जन गरीन मर्पण वा सृष्टिः ।
।
Page #716
--------------------------------------------------------------------------
________________
श्री मश०
॥ २५ ॥
आगस्त्य शुर+विरन्त विकर नासिका जगदिन् मगदिन कटिद कटिप कटिव 'चूदार *मदार मजार *कोविदार कश्मीर शूरसेन कुम्भ सीर सुर कसमल अंस नासा रोमन लोमन् तीर्थ पुलिन मलिन अगस्ति सुपधिन् दश नल सकर्ण कलिव खडिव गांडव । इति सुपन्ध्यादिः ॥ ८४ ॥ सुतंगमादेरिज् || ६ । २ । ८५ ॥ सुतंगमादिभ्यश्रातुरर्थिक इन् प्रत्ययो भवति देशे नान्नि । सौतंगमिः मौनिवित्तिः सुतंगम सुनिवित्च विचिच महावित महापुत्र शुक्र श्वेत विग्र श्वन् विग्रश्वन् अर्जुन अजिर गदिक वीज वाप वीजवाप वाजवाप कर्ण। इति सुतंगमादिः॥८५॥ यादे ॥ ६ । २ । ८६ । वलादिभ्यश्रातुरधिको यः प्रत्ययो भवति देशे नानि । वल्यं, पुल्यम् । वल पुल मुल उल कुल दुल नल दल उरल लकुल बन इति बलादिः ॥ ८६ ॥ *अहरादिभ्योऽञ् || ६ | २ | ८७ ॥ अहन् इत्येवमादिभ्यश्चातुरर्थिकोऽन् प्रत्ययो भवति देशे नाम्नि । आह्नम् । लौमम् । तेन निर्वृत्तमित्यर्थेऽह शब्दादेशे नाम्नि त्रिहितोऽयमञ् विशेषविहितत्वात् निर्वृत्त इति सामान्यविहितस्य काले कणोऽपवादः । अहन् लोमन् वेमन् गङ्गा । इत्यहरादिराकृतिगणः ॥ ८७ ॥ सख्यादेरेयण् ॥ ६ ॥ २ । ८८ ॥ सखि इत्येवमादिभ्यश्रातुरर्थिक एयण् प्रत्ययो भवति देशे नानि । साखेयः । साखिदत्तेयः । सखि सखिदत्त दत्त अग्नि अग्निदत्त वादस्त वायुदत्ता गोफिल भट्ट भल्लिपाल चक्र चक्रवाक छगल अशोक सीरक सरक वीर वीरसरस समल रोह तमाल कदल करवीर कुशीरक सुरसा सरम सपूल । इति सख्यादि ॥ ८८ ॥ पन्ध्यादेरायनन् || ६ । २ । ८९ ।। पन्ध्यादिपश्चातुराणिक आपनण प्रत्ययो भवति देशे नानि । पान्यायनः । पथिन्शब्दस्य प्रत्यययोगे पकारात्परो नागमोडत एव निपातनात् । पाक्षायणः । तौपायणः । पथिन् पक्ष तुष अण्डक बालक पाक चित्र चित्रा अतिश्व कुम्भ सीरक लोमन् रोमन लोक इंसक सकर्ण सकर्णक सरक सहक सरस समल अंशुक कुण्ड यमल विल हस्त हस्तिन् सिंहक । इति पन्ध्यादिः ॥ ८९ ॥ कर्णादेरायनिञ् ।। ६ । २ । ९० ॥ कर्णादिभ्यश्चातुरर्थिक आयनित्र प्रत्ययो भवति देशे नान्नि । कार्णायनिः । वासिष्ठायनिः । कर्ण वसिष्ठ अर्क लुस अर्कलस द्रुपद आनडुह्य पाञ्चजन्य स्फिग् स्फिज कुलिश आकनीकुम्भ जित्वन् जित्य जैत्र आण्डीवत् जीवन्त । इति कर्णादिः || ९० | उत्करादेरीयः ।। ६ । २ । ९१ ॥ उत्करादिभ्यातुरर्थिक ईयः प्रत्ययो भवति देशे नान्नि । उत्तरीयः । संकरीयः । उत्कर संकर संपर संपल सफर संफल संकुल पिप्पल मूल पिप्पलमूल अर्क अश्मन् सुवर्ण सुपर्ण पर्ण सुपर्णवर्ण हिरण्यपर्ण इडा अजिर इडाजिर अनि ति कितव आतप अनेक पलाश तिककितव वातपान एक पलाश अनेक पलाश अंशक त्रैवण
— अगपुलाभ्याम् -' इति अगस्त्य तस्यापत्ययण आगस्त्य । शुरयतेऽच् शूर । विरमति ' पुतपित्त-' इति यद्वा विरमतीति औणादिके तृप्रत्यये विरन्तरमाचष्टे णिजि विरन्तयति । अचि विरन्त । विकरोति च विशिष्टौ करो यस्य वा विकर नसते नसिवसि' इति नासिका । प्रगतीत्येवशील प्रगदी मा गदतीय्येवशील 'डयापो बहुल नाम्नि ' इति इस्वे मगदी कटि ददाति पाति वाति वा कटिद कटिप | कवि दण् ' द्वार-' इति चूदार अम्यगि-' इति मदार । मृजुमजशब्दे । मजति 'अभ्यङ्गि' इति बहुवचनात् ' द्वार- इति वा मजारः । कने. ' कोविद्-' इति कोविदार ॥ अहरादिस्यो | हकणोपवाद इति । देन हस्ताद्य इस्मत. तृतीयान्तमनुवर्तते । काळात्परिजय्येत्यत कालादिति च
० अ०ल०
॥ २५ ॥
Page #717
--------------------------------------------------------------------------
________________
पिचुक अश्वत्थ काश क्षुद्रा काशक्षुद्रा भखा विशाल शाला अरण्य अजित अरण्याजिन जन्यजनक आर्जन खण्डाजिन चल्यण उत्क्रोश क्षान्ध रु [ख] ण्ड खादेर | सुपर्णाय श्यावनाय नैवाकून नितान्त वृक्ष नितान्तवृक्ष आर्द्रवृक्ष इन्द्रवृक्ष अभिवृक्ष मन्त्रगार्ह अरीहग वातागर विजिगीषा संस्रव रोहिद्वर्तनीवापक अणक निशान्त | खल जिन वैरागक अवरोहित जन्य इन्द्रवर्म गर्त । इत्युत्करादिः ॥ ९१ ॥ नडादेः कीयः ॥। ६ । २ । ९२ ॥ नड इत्येवमादिभ्यश्रातुरर्थिकः कीयः प्रत्ययो भवाते देशे नानि । नडकीयः । लक्षकीयः । नड लक्ष विल्व वेणु वेत्र वेतस त्रि तक्षन् इक्षुकाष्ट कपोत क्रुञ्च कुञ्चाशब्दस्यात एव गणपाठात् ह्रस्वत्वम् । इति नडादिः ॥ ९२ ॥ कृशाश्वादेरयिण || ६ । २ । ९३ ।। कृशाश्वादिभ्यश्चातुरर्थिक ईयण प्रत्ययो भवति देशे नाम्नि । काशीश्वीयः । आरिष्टीयः । कृशाश्व अरिष्ट अरिष्य | वेष्य विशाल रोमक लोमक रोमश शपल शिवल कूट चर्चुल पूगर शुरूर धूकर पूकर संदृश सदृश पुरगा पूरवा । धूम धूम्र विनीत आविनत विकूच्या अयस् सायम् इरम् उरस अरुष्य ऐरास इर आम मुद्गल मौद्गल्य सुवर्चल प्रतर अजिन अवनत विकुट्यांङ्कुश पराशर । इति कृशाश्वादिः ॥ ९३ ॥ ऋश्यादेः कः ॥ ६२९४ ॥ ऋश्य इत्यादिभ्यश्चतुरर्थिकः कमत्ययो भवति देशे नाम्नि । ऋश्यकः। न्यग्रोधकः । ऋश्य न्यग्रोध शर निलीन निवात विनद्ध सित शित नद्ध निनद्ध परिगूढ़ उपगूढ उत्तर अश्मन् | उत्तराश्मन् स्थूल वाहु स्थूलबाहु खदिर अरदु अन परिवंश खण्ड वीरष कर्म शर्करा निबन्ध अशनि खण्ड दण्ड वेणु परिवृत वेश्मन् अंशु । इति ऋश्यादिः ॥९४॥ वराहादेः कण् || ६ | २९५ ॥ वराहादिभ्यश्रातुरर्थिकः कण् प्रत्ययो भवति देशे नाम्नि । वाराहकः । पालाशकः । वराह पलाश विरुद्ध निवद्ध स्थूल बाहु स्थूलवा खादर विदग्ध विजग्ध विभव विभक्त पिनद्ध निमन | इति वराहादि: ॥ ९५ ॥ कुमुदादेरिकः || ६ । २ । ९६ ।। कुमुद इत्येवमादिभ्यश्रातुरर्थिक इकः प्रत्ययो भवति देशे नानि । कुमुदिकम्। इक्कटिकम् । पल्वजिकम् । केचिदमुं न पठन्ति । वाल्वजः । कुमुद इक्कट निर्यास कङ्कट संकट गर्ने परिवाप यवाप कूप विकङ्कत वल्वन अश्वत्थ न्यग्रोध बीज दशा शाल्मलि मुनि स्थल ग्राम । इति कुमुदादिः ॥ ९६ ॥ अश्वत्थादेरिकण् ॥। ६ । २ । ९७ ॥ अश्वत्य इत्यादिभ्यश्रातुरर्थिक इक प्रत्ययो भवतिदेशे नानि । आश्वस्थिकम् । कौमुदिकम् । अश्वत्थ कुमुद गोमठ रथकार दाश ग्राम घास कुन्द शाल्मलि मुनि स्थल मुनिस्थल कुट मुचुकर्ण मुचुकूर्णि कुण्डल शुचिकर्ण । इत्यश्वत्थादिः । इतिकरणाद्यथादर्शनं प्रत्ययव्यवस्थायामर्थप्रकृत्युपादानं प्रपञ्चार्थम् ॥ ९७ ॥ सास्य पौर्णमासी ॥। ६ । २ । ९८ ॥ इति शब्दो नानीति चानुवर्तते । देश इति निवृत्तम् । सेति प्रथमान्ताद्स्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तचेत्पौर्णमासी भवति नान्नि, प्रत्ययान्तं चेन्नाम स्यात् । इतिकरणां विवक्षार्थः । तेन मासार्धमासयोरेव संवत्सरपर्वणोः प्रत्ययः । संवत्सरेऽप्यन्ये । अस्येत्यवयवावयविसंबन्धे षष्ठी । पौंपी ततो निवृत्ते इत्यनेन कालसामान्यविहित इकग् प्राप्तस्तस्य बाधकोयम् ॥ अश्वत्यादेरिकण् ॥ - इतिकरणादिति । पूर्वै प्रत्यया एव विहिता न प्रकृतीनामुपादान कृतमितीतिकरणस्य वित्र क्षार्थी किकप्रत्ययानुसारेणार्थप्रकृतयोऽनुमीयन्त इति । अत एव च प्रत्युपादानेऽपि केचिदीना कैश्विदधिका पठिता इति न मतिव्यामोहो विधेयः । यथादर्शन तु प्रयोगव्यवस्था । अत एव बाकि बाल्यजमित्यायुपदर्शितम् ॥ सास्य पौर्णमासी ॥ तेनेयादि । मास शिवरूप मासस्यार्धमर्धमास पञ्चदशरात्ररूप | भन्नेव प्रत्ययो भवति नान्यत्र पञ्चरात्रादौ मासार्धमासा वप्यनेकरूपत्वादित्याह -- संवत्सरपर्वगोरिति । संवत्सरस्य वर्षस्य पर्वभूतो मास सूर्याचन्द्रमसोः सचिप्य पुनः सश्लिष्टयोर्विचित्य पुनर्विचिष्टयोवी यौ तौ सषी विश्लेषो वा तयोरन्तरालकालः ।
Page #718
--------------------------------------------------------------------------
________________
॥२६॥
श्रीture / पौर्णमासी अस्ग पौषो मासः । पौषोऽर्धगासः । एवं माघः वैशासः आपाढ इति । नाम्नीत्येव । पौषी पौर्णमासी अस्य पश्चरात्रस्य दशरात्रस्य भृतकमासस्य वेति । अ०ल
| वाक्यमेव । पौर्णमासीत पूर्णो मा चन्द्रोऽस्यामस्तीति पूर्वापासोऽण् '(७-२-५५ ) इत्यण् । पूर्णमास इयमिति वा 'तस्पेदम् ( ६-३-२५९ ) इत्यण् । पूर्णो मा मासो चास्यां पूर्णपासा वा युक्तेति अत एव निसावनादण् ॥ ९८ ॥ आग्रहायण्यश्वत्थादिकम् ॥ ६।२।९९ ॥ आग्रहायणी अश्वत्था इत्येताभ्यां सोते प्रथमान्ताभ्यामस्यांत पृष्ठ्यर्थे इकण् प्रत्ययो भवति यत्त प्रथमान्तं तच्चत्पौर्णमासी भवति नान्नि प्रत्ययान्तं चेत् नाप स्यात् । आग्रहाराण, पौर्णमासी अस्य आग्रहायणिको मासोधमासो वा । अश्वत्था पोर्गमासी अस्य आश्वस्तिको मासोऽधेमासो वा । आग्रहायणी मार्गशीर्षी । अश्वत्था आश्वयुज । अन्ये तु अश्वत्थशब्दमप्रत्ययान्तं पौर्णमास्यामपि पुंलिङ्गमिच्छन्ति । अश्वत्थः पौर्णमासी ॥ ९९ ॥ चैत्रीकार्तिकीफाल्गुनीश्रवणादा ॥ ६॥२॥१०॥ एभ्य इकण् प्रत्ययो भवति वा सास्य पौर्णमासी ते अस्मिन् विपये नाम्नि । चेत्री पौर्णमासी अस्य चत्रिकः चैत्रो वा मासोऽनागोवा एवं कार्तिक्या. कातिकिकः कार्तिककाल्गुन्या. फाल्गुनिकःफाल्गुनः । श्रवणायाः श्रावाणकः श्रावण ॥१००॥ देवता ॥६।२।१०१॥ सास्येत्यनुवर्तते ।सेति प्रथमान्तादस्योते षष्ठ्यर्थे यथाविहितं मत्ययो भवति यत्तत्पथमान्तं देवता चेत्सा भवति । अर्हन् देवता अस्य आहेतः। जैनः । आग्नेयो ब्राह्मणः । ऐन्द्रं हविः । ऐन्द्रः पुरोडाशः। वारुणश्चरुः । आदित्यः। बार्हस्पत्यः । गव्यम् । द्वीन्द्रम् ॥ १०१ ॥ पैशाक्षीपुत्रादेरीयः ॥ ६ । २ । १०२ ॥ पैङ्गाक्षीपुत्र इत्येवमादिभ्य ईयः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये । अणोऽपवादः । पैङ्गाक्षीपुत्रो देवतास्य पैङ्गाक्षीपुत्रीय हविः । तार्णविन्दयो देवतास्य तार्णविन्दवीयं हविः । एवं पैङ्गीपुत्रीयम् । पैङ्गाक्षीपुत्रादयः प्रयोगगम्याः ॥ १०२ ॥ शुकादियः॥६।२।१०३ ।। शुक्रशब्दादियः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विपये । शुक्रिय हविः । शुक्रियोऽध्यायः ॥ १०३ ॥
शतरुद्रात्तौ ॥६।२।१०४ ॥ शतरुद्रशब्दात्तौ ईप इय इत्येतौ प्रत्ययौ भवतः सास्य देवतेत्यस्मिन् विषये । शतसंख्या रुद्राः शतरुद्राः। ते देवता अस्य | शतरुद्रीयं शतरुद्रियम् । शतं रुद्रा देवतास्येति द्विगापि विधानसामर्थ्याव लुब् न भवति ।। १०४ ॥ अपोनपादपान्नपातस्तृ चातः॥ ६॥२॥ १० ॥ अपोनपादपानपात इत्येताभ्यां तो प्रत्ययो भवतः सास्य देवतेत्यस्मिन् विषये तत्संनियोंगे चानयोराच्छब्दस्य तु इत्ययमादेशो भवति । अपोनपात देवतास्य अपोनीयम् अपोनधियम् अपानवीयम् अपाननियम् ॥ १०५॥ महेन्द्राहा ।।६।२।१०६ ॥ महेन्द्रशब्दात्सास्य देवतेत्यस्मिन् विपये तो प्रत्ययो वा
-20
SEASEDS
अर्धमास सलेपविश्लेषयोरन्तरमयो भूतममासादेनं भवति सवत्सरपर्वाभावात् ॥-भानहापण्य-||-आग्रहायणीति । अग्र हागनत्य 'द्वित्रिचतुःपूरण-' इति सः प्रथमोक्तम्-' इति अग्रत पूनिपात । ' पूर्वपदस्था-' इति णत्वम् अनहायण एर प्रज्ञाविमोऽण् दी।-पगाशीपुत्रादे-11 पिगे अक्षिणी यस सस्थ्यम' स्याङ्केट पिङ्गाक्षस्यापत्य जु खी अत इश्
'अना वृद्ध' इति प्य । आप् पिड्गाक्षागा पुत्र 'प्या गुपयोरीच्-'। अनन्तरापत्ये वा इश् । तदा नुतेटी ' पिगाया पुन ॥-अपोनपाद-||-अपोनप्पीयमिति । न PSI पातीति शतु नखादित्याददभाव । ततोऽप कर्मतापशा नपान । अत एर निर्देशाइलुप् । यद्वाऽपकृष्टमनमपोन तातयति किए अपकृष्टमसम्पान तरपातयति कि ।
O
Page #719
--------------------------------------------------------------------------
________________
भवतः महेन्द्रीयम् । महेन्द्रियन् । पक्षे अग् | माहेन्द्रं हविः ॥ १०६ ॥ कसोमात् व्यण् ॥६२॥१०७॥ कन्दात्सोमशब्दाच सास्य देव नेत्यस्मिन् विषये व्यग् प्रत्ययो भवति । अगोऽपवादः । टकारो ङयर्थः । कः प्रजापतिर्देवतास्य कार्य हविः कायी इष्टि शब्द प्रति णित्वस्य वैपदलोपो न भवति । सोमो देवतास्य सौम्यं हृविः। सौम्यं सूक्तम् । सौमी ऋक् ॥ १०७॥ द्यावापृथिवीशुमासी रानीषोममत्वद्वास्तोष्पतिगृह वायो || ६ |२| १०८ || एभ्यः सास्य देवते यस्मिन् विषये ईय यइत्येतौ प्रत्ययौ भवतः । अगो ज्यस्य चापराः। धोय पृथिवी च चावापृथियौ ते देते अस्य द्यावापृथिवीम् हारे द्यावापृथिव्यम् । शुनश्च वायुः सीरथादित्यः शुना सीरौ तौ देवता अस्य शुनासीरीयम् शुनासीर्यम् । अभित्र सोमय अशी पोनौ तौ देवता अस्य अनीषोमीयम् | अशी पोम्यम् | मरुत्वान् देवतास्य मरु वतीयम् । मरुत्वयम् । वास्तोष्पतिर्देवतास्येति वास्तोष्पतीयम् वास्तोष्पत्यम् । गृहमेवो देवतास्य गृहवीयम् गृहभ्यम् ॥ १०८ ॥ वातुपिनुवसो यः ||६|२| १०९॥ वा ऋतु पितु उपस् इत्येतेभ्यः सास्य देवतत्यस्मिन् विषये यः प्रत्ययो भवति । अणोऽपवादः । वायुर्देवतास्य वायव्यम् । एवम् ऋतव्यम् । पित्र्यम् । उपस्यम् ॥ १०९ ॥ +महाराजप्रोष्ठपदादिकम् || ६ । २ । ११० ॥ महाराज प्रोष्ठपद इत्येताभ्यां सास्य देवतेत्यस्मिन् विपये इक मत्ययो भवति । अणोऽपवादः । महाराजो देवतास्य माहाराजिकः । माहाराजिकी । श्रौष्ठपदिकः । पौष्ठपदिकी ॥ ११० ॥ कालाद्भववत् ॥। ६ । २ । १११ ॥ कालविशेषवाचिभ्यो नामभ्यो यथा भवेऽथें प्रत्यया वक्ष्यन्ते तथा सास्य देवतेत्यस्मिन् विषये भवन्ति । नत्सादृश्यार्थः । तेन यकाभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवेऽर्थे भवन्ति भ् प्रकृतिभ्यस्तेनैव विशेषणेन स एव प्रत्यया इह भवन्ति । यथा माते भवं मासिकम् सावत्सरिकन् हैमनम् नामन्तम् प्रावृषेण्यम् तथा मासो देवतास्य मासिकम् सावत्सरिकम् हैमनम् वासन्नम् प्रावृषेण्यम् ॥ १११ | आदेश्छन्दसः प्रगाये ॥ ६ । २ । ११२ ॥ रोति प्रकृतिरस्येति प्रत्ययार्थानुवर्तते । तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्राये इति च । सेति प्रथमान्तादादिभूतात् छन्दमास्येति षष्ठ्यर्थे मनायेऽभिधेये यथाविहित प्रत्ययो भवति । यत्र द्वे ऋचौ मग्रन्थनेन * प्रकर्षाने वा तिस्रः कियन्ते स मन्त्रविशेषः प्रगायः पङ्क्तिरादिर्यस्य मगाथस्य स पाङ्क्तः मगाथः । एवमानुष्टुभः । जागतः । आदेशित किम् । अनुष्टुव् मध्यमस्य प्रगाथस्य । छन्दस इति किम् उदिययं शब्द आदिरस्य पगायस्य । मग थ इति किम्। पङ्क्तिरादिरस्य अनुजाकस्य ॥ ११२ ॥ योद्धप्रयोजनाद्युद्धे ॥ ६ |२| ११३ ॥ सेति प्रथमा
| - कसोमाय ॥ अथ कायमित्यत्र लोपारस्वरादेश इनि न्यायेन लोपात्पूये वृतौ कृताया पथादाकारलोप कस्मान्न भवतीत्याह-कशब्द प्रतीति। अकारस्या कारस्य वा लोपे विशेषाभावात् यद्वा सकृद्भते पर्दे यद्याधित तद्वाधितमेवेत्युपतिष्ठते ॥ वाय्वपि ॥ उयमिति। सध्यायाचकः खीक्कीय प्रभातवाचकस्तु नपुसकलिङ्ग उपा देवतास्येति विग्रह | महाराज ॥ प्रौष्ठपदिक इति मोष्ट गौस्तस्येव पादावस्य सुप्रातसुव इति दे निपात प्रोष्पदः पुरुष नामग्रहण खोलिड्गोपि नक्षत्रवाची प्रोष्ठपदाशब्द ग्राह्म । यदा प्रोटा जात 'जाते' इत्यण् तदा प्रोष्ठभद्राजाते इत्युत्तरपदवृद्धौ प्रोष्टपाद इति स्यात् । बहुलग्रहणाद् हुलमन्येन इति जातार्थीयस्पागो न लुप् । बहुलग्रहणस्य लक्ष्यानुसारायेवेन व्याख्यातत्वात् ॥ आदेश्छन्दरा ॥ प्रगाये इति । प्रग्रध्यते घन् । अत एव निर्देशात् रनकारयोलीप प्रगीयते वा कमियुगाभ्यस्य ॥ प्रग्रत्यनेन प्रदरचनाविशेषेण ॥ प्रकगानेन उच्चारविशेवेत्यर्थ अनुवाकस्येति । अनुवाक पाठविशेष तस्य ॥ -
॥
Page #720
--------------------------------------------------------------------------
________________
श्रीमश० 1120 11
न्तात् योद्वाचिनः प्रयोजनवाचिनश्रास्येति पष्ठा युद्धेऽभिधेये ययाविहितं प्रत्ययो भवति । विद्याधरा योद्धारः अस्य युद्धस्य वैद्याधरं युद्धम् । भारतं युद्धम्। प्रयोजनं प्रवृतिसाध्यं फलम् । सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम् । सौतारं युद्धम् । अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तत इति प्रयोजनम् । योद्धप्रयोजनादिति किम् । मातोऽस्य युद्धस्य | युद्ध इति किम् । सुभद्रा प्रयोजनमस्य वैरस्य ॥ ११३ ॥ भावोऽस्य णः ॥ ६ । २ । ११४ ॥ सेति प्रकृतिविशेषणमनुवर्तते । भावे यो घञ् तदन्तात् प्रथ॒मान्तादस्यामितं खीलिङ्गे सप्तम्यर्थे णः प्रत्ययो भवति । प्रपातोऽस्यां वर्तते तिथौ मापाता। एवं दाण्डाघाता । मौसलपाता भूमिः । भावग्रहणं किम् । प्राकारोऽस्याम् । प्रासादोऽस्याम् । घञ इति किम् । श्येनपतनमस्याम्। स्त्रीलिङ्गग्रहणादिह न भवति । दण्डपातोऽस्मिन् दिवसे । इतिकरणानुदृत्तेः फचिन्न भवति । द्रोणपाकोऽस्यां स्थास्याम् । केवलाच भावे घञन्तान्न भवति ॥ ११४ ॥ इयैनंपाता तैलंपाता । ६ । २ । ११५ ॥ श्येनशब्दस्य तिलशब्दस्य भावजन्ते पातशब्दे परे मान्तो निपात्यते । प्रत्ययस्तु पूर्वेणैव सिद्धः । श्येनपातोऽस्यां वर्तते श्यैनंपाता । तिलपातोऽस्यां वर्तते तैलंपाता तिथिः क्रियाभूमिः कीडा वा ॥ ११५ ॥ [प्रहरणात् क्रीडायां णः॥६२ ११६ ॥ महरणवाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे क्रीडायां णःप्रत्ययो भवति। दण्डः प्रहरणमस्यां क्रीडायां दण्ड एवं मौष्टापादा क्रीडा | प्रहरणादिति किए। माला भूपणमस्या क्रीडायाम् । क्रीडायामिति किम् । खड्गः प्रहरणमस्यां सेनायाम् । यत्राद्रोहेण घातप्रतिघात डा।' भावोऽस्यां णः ' ( ६-२-११४ ) इत्यनन्तरो णो नानुवर्तते क्रीडाया अर्थान्तरत्वात् यथा पूर्वसूत्रोपाचः समूहाद्यर्थेषु ततो यथाविहितमेव प्रत्ययो भवेदितीह पुनर्णग्रहणम् ॥ ११६ ॥ तदेत्यवीते || ६ | २ | ११७ ॥ तदिति द्वितीयान्तात् वैचि अधीते वेत्येतयोरर्थयोर्ययाविहितं प्रत्ययो भवति । मुहूर्तं वेत्ति मौहूर्तः । एवमौत्पातः। नैभित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः नैमित्तिकः । छन्दोऽधीते छान्दसः । व्याकरणं वेत्यघीते वा वैयाकरणः । नैरुक्तः । घटं वेत्ति पटं वेत्तीत्यादावनभिधानान्न भवति । केचित्तु वेदनाध्ययनयोरेकविषयतायामेवेच्छन्ति । तन्मते • अनिष्टोमं यज्ञं वेचीत्यादावपि मुत्ययो न भवति ॥ ११७ ॥ न्यायादेरिकण् ॥ ६ ॥ २ । ११८ ॥ न्यायादिभ्यो वैस्यधीते वेत्पर्थे इकण् प्रत्ययो भवति । न्यायं वैश्यधी वा नैयायिकः । नैयासिकः । न्याय न्यास लोकायत पुनरुक्त परिषद चर्चा क्रमेतर श्लक्ष्ण संहिता पदे पद क्रम संघ संघटा वृत्ति संग्रह आयुर्वेद गण गुण स्वागम इतिहास पुराप भारत ब्रह्माण्ड आख्यान द्विपदा ज्योतिष गणित अनस्त लक्ष्य लक्षण अनुलक्ष्य लक्ष्य वसन्त वर्षा शरद् वर्षाशरद् हेमन्त शिशिर प्रथम चरम प्रथमगुण भावघञोस्याण ॥ प्रापातेति।यद्यपि प्रत्यग प्रकृत्यादेरिति न्यायेन पाठ इत्येतदेव घञन्त न समुदायस्तथापि कृत्सगविकारकस्यापीति प्रपातादि समुदायो घञन्त एव। प्रहरणात् ॥ समूहाद्यर्थेष्वि' इत्ययोपात्तोऽप्रत्यय पछया: समूहे ' इत्यत्र यथा नानुवर्त्तते । अन्यथा भावघनोस्या ण इत्यतोधिकारायातेनैव सिध्यति ॥ तदेत्यधीते ॥ अग्निष्टोमं यक्षमिति । गज्ञेो हि क्रियारूपस्तस्य च ज्ञानमेव घटते नाध्ययनम् । ते च यत्र ज्ञानाध्ययने द्वे अपि घटेते तत्रैव प्रत्ययमिच्छन्ति नान्यत्र ॥ स्यायादेरिकण् ॥ ननु न्याय प्रतिपत्त्युपाय प्रज्ञाविशेषः कश्चिदुच्यते । तस्य च वेदुनमेव संभयति नाध्यगतमुन्यते स्यायं वैरवगीते येति । नैष दोषः । न्यायाभिधायिशाखस्यापि तादृभ्यां न्यायशब्देनाभिधानात्तस्य च वेदाध्ययनयो
विश्राम्म्य
१५० अ०ल०
॥ २७ ॥
Page #721
--------------------------------------------------------------------------
________________
चमगुण अनुगुण अथर्वन् आथर्वण । इति न्यायादिः ॥ ११८ ॥ *पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् || ६ । २ । ११९ ॥ पदकल्पूलक्षणशब्दातेभ्यः क्रत्वाख्यानाख्यायिकावाचिभ्यश्च वेस्पधीते वेत्यर्थ इकण् प्रत्ययो भवति । पदान्त, पौर्वपदिकः । औत्तरपदिकः । आनुपदिकः । बहुप्रत्ययपूर्वात्पदशब्दान भवति अनभिधानात् । कल्पान्त, मातृकल्पिकः । पैतृकल्पिकः । पाराशरकल्पिकः । श्राद्धकल्पिकः । लक्षणान्त, गौलक्षणिकः । आश्वलक्षणिकः । ह्रास्तिलक्षणकः । आनुलक्षणिकः। सौलक्षणिकः । लाक्षणिक इति न्यायादित्वात् सिद्धम् । क्रतु, अग्निष्टोमिकः । वाजपेयिकः । ज्यौतिष्टोमिकः । राजमुयिकः । आख्यान, *यावक्रीतिकः । *यावक्रिकः । मैयंगविकः । मैयंगुकः । आविमारकिकः । आख्यायिका, वासवदत्तिकः । सौमनोहरिकः ॥ ११९ ॥ अकल्पात्सुत्रात् ॥ ६ । २ । १२० ॥ कल्पशब्दवर्जितात्परो यः सूत्रशब्दस्तदन्ताद्वेत्यधीते वेत्यर्थे इकण् प्रत्ययो भवति । वार्तिसूत्रिकः । सांग्रहसूत्रिकः । अकल्पादिति किम् । सौत्रः । काल्पसौत्रः ॥ १२० ॥ अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः || ६ । २ । १२१ ॥ धर्म क्षत्र त्रिसंसर्ग अङ्ग इत्येतच्छन्दवर्जितात्परो यो विद्याशब्दस्तदन्ताद्वेच्य धीते बेत्यर्थे इकण् प्रत्ययो भवति । वायसविधिकः। सार्पविधिकः । अधर्मादेरिति किम्। वैद्यः। धार्मविद्यः क्षात्रविद्ययः। न्यवयवा विद्या त्रिविद्या तां वेत्यधीते वा त्रैविद्यः। अत्र त्रिविद्याशब्दस्य कर्मधारयस्यैव ग्रहणम् न द्विगोः । तत्र लुपि सत्यामणिकणोविंशेषाभावाद । त्रिविद्यः । सांसर्गवियः । आवविद्यः ॥ १२१ ॥ याज्ञिकौविकलौकायितिकम् || ६ । २ । १२२ ।। याज्ञिकादयः शब्दा वेत्यधीते वेत्यर्थे इकण्प्रत्ययान्ता निपात्यन्ते । याज्ञिकेति यज्ञशब्दाद्याज्ञिक्यशब्दाच्चैकण इक्यलोपश्च निपात्यते । यज्ञं याज्ञिक्यं वा वेत्यथीते वा याज्ञिकः । औक्थिकेति उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात्प्रत्यय इष्यते कि तर्हि तचाख्याने औक्थिक्ये उपचारेण वर्तमानात् । उक्थमधीते औक्थिकः । औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशब्दात्तु गत्ययो न | भवत्यनभिधानात् । तस्मादपीच्छन्त्येके । औक्थिक्यमधीते औक्थिकः । लौकायितिकति लोकायतशब्दादिकण् यकाराकारस्य चैकारो निपात्यते । लोकायतं | बेस्यधीते वा लौकायितिकः । लौकायतिका इति तु न्यायादिपाठात्सिद्धम् ॥ १२२ ॥ अनुब्राह्मणादिन् || ६ । २ । १२३ ॥ अनुब्राह्मणशब्दात्त्यधीते वेत्यर्थे | इन प्रत्ययो भवति । ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सदृशार्थेऽव्ययीभावः । तद्वेत्त्यधीते वानुत्राह्मणी । अनुब्राह्मणिनौ । अनुप्राह्मणिनः । मत्वर्थीयेनैवेना सिद्धे अनभिधानाच्च इकस्यामवृत्तावण्बाधनार्थमिनो विधानम् ॥ १२२ ॥ शतषष्टेः पथ इकद् || ६ । २ । १२४ ॥ शतषष्टिं इत्येसभवादिति । एवं पूर्वसूत्रेऽप्यग्निष्टोमप्रतिपादकग्रन्थस्य वेदनाध्ययने सभवतः । न्यायशास्त्र वा ॥ - पदकल्प – ||-अनभिधानादिति । यथा ईपदपरिसमाप्तं पद बहुपदं तद्वेध्यधी वा ॥ - | आख्यानेति । अभिनयति गायन् पठन् यदेको ग्रन्यस्तदाख्यानम् । आख्यानशब्दस्य न्यायादिपाठादेव इकण् सिद्ध इत्यर्थप्रधानोयम् । एतत्साहचर्याच्च क्रत्वादीनामप्यर्थप्रधानानां ग्रहः ॥ याचक्रीतिक इति । यवै. क्रीतं ययाः क्रीता अस्मिन्निति वा पीतनामाख्यानम् । यवान् क्रीणातीति यवक्रीस्तमधिकृत्य कृतमाख्यानम् ' अमोधिकृत्य-' इत्यणि यावह ततस्तद्वेत्यधीते बेतीकणि यावक्रिकः ॥ - अकल्पात्सूत्रात् ॥ सौत्र इति । अकल्पादिति पर्युदासेन पूर्वपदाभावे न भवति ॥ याज्ञिकौक्थिक-- ॥ परेणेति । अव्यय पराणीत्यर्थ ॥
Page #722
--------------------------------------------------------------------------
________________
बीडैमश० || ताभ्यां परो यः पथिन शब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकट् प्रत्ययो भवति । शतपथिकः । शतपथिकी । पष्टिपथिकः । पष्टिपथिकी ॥ १२४॥ पदोत्तरपदेभ्य ५०अ०० ॥२८॥ इकः॥६।२।१२५ ॥ पदशब्द उत्तरपदं यस्य तस्मात्पदशब्दात्पदोत्तरपदशब्दाच वेत्त्यधीते वेत्यर्थे इकः प्रत्ययो भवतिापूर्वपदिकः उत्तरपदिकः । पूर्वपदिका।
उत्तरपदिका । पद पदिकः । पदिका। पदोत्तरपदिकः । पदोचरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ॥ १२५ ॥ पदक्रमशिक्षामीमांसासाम्नोऽका ॥६।२।१२६ ॥ पद क्रम शिक्षा मीमांसा सामन् इत्येतेभ्यो तद्वेत्त्यधीते वेत्यर्थेऽकः प्रत्ययो भवति । पदकः । क्रमकः। शिक्षकः । मीमांसकः । सामकः । उपनिपच्छब्दादपीच्छति कश्चित् । उपनिषदका के सति शिक्षाका शिक्षिका शिक्षका।मीमांसाका मीमांसिका मीमांसकेति :रूपत्रयं स्यात् । शिक्षिका मीमांसिकेति चेष्यते । तदर्थमकवचनम् ॥ १२६ ॥ ससर्वपूर्वाल्लुप् ॥६॥२॥ १२७ ॥ सपूर्वात्सर्वपूर्वाञ्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप् भवति ।सवार्तिकमधीते सवार्तिकः। ससंग्रहः । अणो लुप् । सकल्पः । अत्रेकणः । सर्ववेदः । सर्वतत्रः । अत्राणः । सर्वविद्यः । अत्रेकणः । कथं द्विवेदः पञ्चव्याकरण इति । द्विगोरनपत्ये यखरादेटुंबदिः । (६-१-२४) इति लुपि भविष्यति ॥ १२७ ॥ संख्याकात्सूत्रे ॥६।२।१२८॥ संख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तात्सूत्रे वर्तमाना| व नानो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवतिी अमोक्तार्थ आरम्भः अष्टावध्यायाःपरिमाणमस्य अष्टकं सूत्रम्।तद्विदन्ति अधीयते वा अष्टका पाणिनीयाः।
आपिशलीयाः। त्रिकाः काशकृत्स्नाः। दशका उमास्वातीयाः। द्वादशका आर्हताः। संख्याग्रहणं किम् । माहावार्तिकाः। कालापकाः। कादिति किम् । चतुष्टयं सूत्रम| धीयते चातुष्टयाः ॥१२८॥ प्रोक्तात् ॥६।२।१२९॥ प्रोक्तार्थविहितः प्रत्यय उपचारात् पोक्त इत्युच्यते । तदन्ताबानो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवति।
गोतमेन प्रोक्तं गौतमम् । तद्वेत्त्यधीते वा गौतमः । सुधर्मेण सुधर्मणा वा प्रोक्तं सौधर्मम् सौधर्मणं वा तदेत्यधीते वा सौधर्मः सौधर्मणः । एवं भाद्रबाहवः । पाणि| नीयः । आपिशलः । स्त्रियां विशेषः । गौतमा सौधर्मा सौधर्मणा खी इत्यादि । अणो लुप्यणन्तत्वाभावात् कीर्न भवति ॥ १२९ ॥ वेदेनब्राह्मणमत्रैव
॥६।२।१३० ॥ प्रोक्तग्रहणमिहानुवर्तते । तच्च प्रथमान्तं विपरिणम्यते । प्रोक्तमत्ययान्तं वेदवाचि इनन्तं च ब्राह्मणवाचि अत्रैव वेत्त्यधीते वेत्येतद्विषये एव |--पदोत्तरपदेभ्य ॥ पदशब्द उत्तरपद यस्य पदोत्तरपदश्च पदश्च पदोत्तरपदश्च सूनत्वादेकशेष ॥-पदक्रम-1-रूपत्रयमिति ' इच्चापुसोनिक्याप्परे' इत्यनेन ॥-संख्याका--
॥-अप्रोक्तार्थ आरम्भ इति । अन्यथोपरेणैव सिध्यति । त्रयोदश चाध्याया मानमस्य अवयवात्तयट्वाधक सख्याउते. क. । त्रिक दशक प विदन्त्यधीयते वा त्रिका दशका ॥ | माहावातिका इति । महदार्तिकमस्य सूत्रस्य तद्विदन्तीयादि ॥-कालापका इति । वृहत्तन्त्रात् कलामापिबन्ति 'कीचक-' इति साधु । कलापकाः शास्राणि तान् विदम्त्यधीयते वा | यदा तु 'कचित् ' इति डे कलापोस्यास्ति कलापिना प्रोक्त ' तेन प्रोक्त-' इत्यग् ' कलापि-' इत्यन्त्यस्वरादिलुप् । कुस्सित कालाप काळापक तद्विदन्ति अधीयते वा तदा लुप्यलुपि वा न विशेषो वृद्धस्तथैव सद्भावात्॥-प्रोक्तात्-1-सुधर्मणेति । शोभनो धर्मो यस्य ' द्विपदाद्धर्मादन् ' इत्यस्यैकेपा मते विकल्पः ॥-स्त्रियां विशेष इति । नन्वन्त्र प्रत्ययलुप्पलुपि पाऽविशे
४॥२८॥ पस्तकिमर्थमिद सूत्रमित्याशङ्का ॥-डीन भवति अन हि यस्यां सिया योऽण विहित, स लुप्त. यश्च विद्यते तस्य न स्त्री॥-वेदेन ब्राह्मण-1-प्रथमान्तमिति । अर्थवशादिभक्तिपरिणाम ॥
Page #723
--------------------------------------------------------------------------
________________
प्रयुज्यते । तेन स्वातन्त्र्यम् उपाध्यन्तरयोगो वाक्यं च निवर्तते । वेद, कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । एवं कलापिना कालापाः। मौदेन मौदाः पैष्पलादेन पैष्पलादाः । ऋचाभेन आर्चाभिनः । वाजसनेयेन वाजसनेयिनः । इन् ब्राह्मणं खल्वपि । ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः । भाल्लविना भालविनः । शाट्यायनिना शाठ्यायनेन वा शाय्यायनिनः । ऐतरेयेण ऐतरेयिणः । इन्ग्रहणं किम् । याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्क्यानि । 'शकलादेर्ययः । (६-३-२७) इत्यन् । सौलाभेन सौलाभानि । 'मौदादिभ्यः' (६-३-१८०) इत्यण् । ब्राह्मणमिति किम् । पिङ्गेन मोक्तः पैगी कल्पः । ब्राह्मणं वेद एव तत्र वेद इत्येव सिद्धे अनिनन्तस्य नियमनिवृत्त्यर्थमिनब्राह्मणग्रहणम् । मोक्तानुवर्तनं किमर्थम् ऋचः यजूंपि सामानि मन्त्राः वेदः। आरम्भसाम
दिवधारणे सिद्धे उभयावधारणार्थमेवकारः । प्रोक्तमत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तथात्र वृत्तिरेव न केवलस्य प्रोक्तप्रत्ययान्तस्यावस्थानम् । अन्यत्र त्वनियमात्कचित्स्वातन्त्र्यं भवति । अर्हता प्रोक्तमार्हतं शास्त्रम् । कचिदुपाध्यन्तरयोगः । आईतं महत्सुविहितमिति । कचिद्वाक्यम् । आईतमधीते । कचिद्वृत्तिः “आईत इति । Kी इह पुनर्नियमायुगपदेव विग्रहः । कठेन प्रोक्तमधीयते कठा इति ॥ १३० ॥ तेन छन्ने रथे ॥६।२।१३१ ॥ छन्न इति प्रत्ययार्थो रथ इति तस्य विशेषणम् ।
तेनेति तृतीयान्तात् छन्ने रथेऽभिधेये यथाभिहितं प्रययो भवति । वस्त्रेण छन्नो रथः वासः। काम्बलः । चार्मणः। द्वैपेन चर्मणा द्वैपः । वैयाघेण वैयाघ्रः । रथ इति किम् । वस्त्रेण छन्नः कायः । छन्नशब्देन समन्ताद्वेष्टितं व्याप्तमुच्यते । तेनेह न भवति । पुत्रैः परिवृतो रथः । इह -कथमण भवति । न विद्यते पूर्वः पतिर्यस्याः सा अपूर्वा कुमारी तादृशी कुमारीमुपपन्नः कौमारः पतिरिति । तत्र ' भवे' (६-३-१२२) इत्यण भविष्यति । कुमार्यां भवः कौमारः पतिः धवयोगे तु कौमारी भार्येत्यपि सिद्धम् ॥ १३१ ॥ पाण्डुकम्बलादिन् ॥ ६ ।२।१३२ ॥ पाण्डुकम्बलशब्दात्तृतीयान्ताच्छन्ने रथे वाच्ये इन् प्रत्ययो भवति । अणोऽपवादः । -स्वातन्त्र्यमिति वेश्यधीते वेत्यर्थरहितं न प्रयुज्यत इत्यर्थं ॥-उपाध्यन्तरयोग इति । कठेन प्रोक्त शोभनं वेद विदन्त्यधीयते वा इति विशेषणयोगो न भवतीत्यर्थः । मुदपिप्पलादाभ्यामृप्यणि मौद पैप्पलादः। ततो 'मौदादिभ्य ' इतीयापवादोऽण् । ऋम्भिराभातीति ऋगाम । पृषोदरादित्वात् गस्य चत्वे ऋचाभः । तत. प्रोक्त शौनकादित्वापिणन्।तदन्तादणो लुवाजसनाया अपत्य 'डयास्यूड' एयणाशौनकादि स्वापिणन् ततोऽग् लुप । तपिढनशब्दाद्गादियजन्तात्मौनकादित्याणिनि ततोऽणो लुप् । भन्छवशब्दादिजन्तात्मोक्कार्थे पूर्ववण्णिनादयः ॥-शाट्यायनिन इति । शटशब्दात् गर्गादियजन्तात् तिकाचायनिश् । एके स्वयजन्त तिकादौ पठन्ति तन्मते । यजिज'इत्यायनणि पूर्ववत् शौनकादित्वात् णिन्नादौ शाळ्यायनिन. । इतरस्यापत्य शुभ्रादित्वादेयणि ऐतरेय । ततः पूर्ववण्णिनादौ ऐतरेयिणः ॥-इन्ग्रहणमिति । तेन याज्ञयाकानि बाझगानीत्यनिनन्तस्य वेद इति नियमो निवर्त्तते ।-प्रोक्तानुवर्त्तनमिति । अयमर्थः अगादयः शब्दा वेदवाचिनो भवन्ति न तु प्रोक्तप्रत्ययान्ता इति । यदि प्रोक्तग्रहण नानुवर्तत तदात्रापि वेत्यधीते वेत्येतद्विषय एवेति प्रयोगनियमः प्रसज्येत ततश्च ऋचस्तिष्ठन्ति इत्यादि वक्तु न लभ्येत ॥-आर्हत इतीति । अर्हता प्रोक्त । तेन प्रोक्त-' इत्यण आहेत वेश्यधीते या अण् तस्य लुप् ॥ तेन-1-वैयाघ्रणेति । व्याघ्रस्य विकार. ' प्राण्यौषधि-इत्यण् । इदमर्थे त्वीय स्यात् ॥कथमण् भवतीति । परैस्तावत्र कौमारापूर्ववच्चन इति कौमारशब्दोऽणन्तो वृत्तिप्रदर्भितेऽर्थे निपात्यते । स्वमते त्वस्मिगर्थेऽणविधायकसूत्राभावात् कथमित्याशङ्का ।
।
Page #724
--------------------------------------------------------------------------
________________
भी
11
| पाणुकमलेन छनः पाण्डकम्बली रथः ॥ १३२ ॥ दृष्टे साम्नि नाम्नि ॥ ६ । २ । १३३ ॥ दृष्ट इति प्रत्ययार्थस्तस्य साम्नीति विशेषणम्। तेनेति तृतीयान्ता
ANOअल दृष्टं सामेत्यस्मिन् अर्थे यथाविहित प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत्साम्नो नाम भवति । कुञ्चेन दृष्टं साम क्रौञ्चम् । मृगीयुणा मार्गीयवम् । एवं मायूरम् । तैत्तिरम् । वासिष्ठम् । वैश्वामित्रम् । कालेयम् । आग्नेयम् । एवनामानि सामानि ॥ १३३ ॥ गोत्रादकवत् ॥ ६॥२ । १३४ ॥ गोत्रवाचिनस्तृतीयान्तात् दृष्ट सामेत्यस्मिन्मथै अङ्कवत् प्रत्ययो भवति । यथा तस्यायमडू इत्यत्रेदमर्थे प्रत्ययो भवति तथा दृष्ट सामेत्येतस्मिन्नर्थेऽपि । औपगवेन दृष्टं साम औपगवकम् । कापटवकम् । वाहतवकम् । अङ्क इति विशेषोपादानेऽपि तस्येदमित्यर्थमात्रं परिगृहाते ॥ १३४ ॥ वामदेवायः॥ ६ ॥२ । १३५ ॥ वामदेवशब्दात्तृतीयान्तात् दृष्टे सामनि यः प्रत्ययो भवति । वामदेवेन दृष्टं साम वामदेव्यम् ॥ १३५ ॥ डियाण ॥६॥२॥ १३६ ॥ दृष्ट सामेत्यस्मिन्नर्थे योऽण् प्रत्ययो विहितः स डिवा भवति । उशनसा दृष्टं साम औशनम् । औशनसम् ॥ १३६ ॥ * वा जाते दिः॥६।२।१३७॥ जात इत्यस्मिन्नर्थे योऽण् प्रत्ययो द्विविहित उत्सर्गेण प्राप्तोऽपवादेन बाधितः सन् पुनर्विहितः स डिदा भवति । शतभिषजि जातः *शातभिषः शातभिपजः। द्विरिति किम् । हिमवति जातो हैमवतः । केचित्तु द्विर्डित्त्वमिच्छन्ति । तन्मते दित्विाद् द्विरन्त्यस्वरादिलोपे शातभ इत्यपि भवति । एवं पूर्वसूत्रेऽपि । औशं साम । एवं च योगद्वयेऽपि प्रैरूप्यं सिद्धम् ॥ १३७ ॥ तत्रोद्भुते पात्रेभ्यः ॥६।२। १३८ ॥ तत्रेति सप्तम्पन्तात्पात्रवाचिनः उद्धत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । शरावेषु उद्धत ओदनः शारावः। माल्लकः। 21 कार्परः । पात्रेभ्य इति किम् । पाणावुद्धत ओदनः । बहुवचनं पाविशेषपरिग्रहार्थम् ॥१३८॥ स्थण्डिलाच्छेते व्रती ॥६॥२१३९ ॥ स्थण्डिलाब्दात्सप्तम्यन्तापछेते इत्यस्मिमय यथाविहित प्रत्ययो भवति योऽसौ शेते स चेद्वती भवति । तत्र शबनवतोऽन्यत्र शयनानिवृत्त इत्यर्थः । स्थण्डिल एव शेते स्थाण्डिलो भि| धुः। व्रती इति किम् । स्थण्डिले शेते बालः ॥ १३९ ॥ संस्कृते भक्ष्ये ॥६।२।१४० ॥ संस्कृत इति प्रसयार्थः । तस्य विशेषणं भक्ष्य इति । तत्रति सप्तम्यन्तात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः। भ्राष्ट्रे संस्कृता भ्राष्ट्रा अपूपाः । एवं कैलासाः। पात्राः । भक्ष्ये किम् । फळके संस्कृता माला ॥१४० ॥ शूलोखायः॥ ६॥२॥ १४१॥ शूलोखाशब्दाभ्यां सप्तम्यन्ताभ्यां संस्कृते मध्ये या प्रत्ययो भवति । शूले संस्कृतं शूल्यं मांसम् । उखायाम उख्यम् ।। १४१ ॥ क्षीरादेयण ॥६।२।१४२ ॥ शीरशब्दात्सप्तम्यन्तासंस्कृते भक्ष्ये एयण प्रत्ययो भवति । क्षीरे संस्कृतं भक्ष्य रेयम् । क्षरेयी यवागूः ॥ १४२॥ न इकण ॥ ६।२।१४३ ॥ दधिशब्दात्सप्तस्यन्तात् संस्कृते भक्ष्ये इकण प्रययो भवति । दनि संस्कृतं भक्ष्यं दाधिकम् । ननु च संस्कृतार्थे इकण् --हटे-|-कुञ्चेनेति । नयादिगणपाठात् ऋचावादस्य हस्व ॥-पाजा--शातभिप इति । शत भिपजोऽस्याः शतभिपजा चन्द्रयुक्तया युक्त कालोण लुप् । 'जाते ' " इत्यणो बाधको 'वर्षाकावन्य. 'इकपुनस्तदायको ' भतुसध्यादेरण ' इत्याचार्यश्रीहेमचन पष्ठस्याध्यायस्य द्वितीय पाद समाप्तः ॥ दप ॥ ॥ ॥ ॥ ॥ ॥
Page #725
--------------------------------------------------------------------------
________________
वक्ष्यते तेनैव सिदम् । न सिध्यति । दना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम् । इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण तु लवणादिना संस्कार कियते ॥ १४३ ॥ वोदश्चितः॥६।२।१४४ ॥ उदविच्छब्दात्सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययो वा भवति । उदकेन श्वयति उदश्चित । अत एव निर्देशाद्वदभावः तत्र संस्कृतं भक्ष्यमौदश्चितम् औदचित्तम् ॥ १४४ ॥ कचित् ॥६।२।१४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे कचियथाविहितं प्रत्ययो भवति । चक्षुषा गृात इति चाक्षर्ष रूपम् । श्रावणः पाब्दः । रासनो रसः। दुपदि पिष्टा दादाः सक्तवः । उदूखले क्षुण्ण औदखलो यावकः । चतुर्दश्यां दृश्यते चातुदर्श रक्षः । चतुर्भिरुह्यते चातुरं शकटम् । अवैरुखते आश्वो रथः । संप्रति युज्यते सांप्रतम् सांप्रतः ॥ १४५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचद्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वत्सी षष्ठस्याध्यायस्य द्वितीयः पादः ॥ ६ ॥२॥ ६॥ मृदित्वा दो कण्डूं समरभुवि वैरिक्षतिभुजाम् भुजादण्डेदधः कतिन नवखण्डवसुमतीम् ॥ यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसायशोयोगीशानां पिबसिनृप तत्कस्य सदृशम् ॥१॥
॥तृतीयः पादः॥
*शेषे॥६३२॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यामः शेषेऽर्थे तद्वेदितव्यम् । उपयुक्तादन्यः शेषः । अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्यो योऽन्योऽर्थः ३ स शेषः । तस्वेदविशेषा अपत्यसम्हादयः तेषु वक्ष्यमाणा एयणादयो मा भूवन्निति शेषाधिकारः क्रियते। किंच सर्वेषु माक् जितात् कृतादिषु वक्ष्यमाणाः प्रत्यया ३ यया स्युः अनन्तरेणेवार्थनिर्देशेन कृतार्थता माविज्ञायि इति साकल्यार्थ शेषवचनम् ॥२॥ नद्यादेरेयण ॥६ ॥ नद्यादिभ्यो यथासंभव प्राजितीये शेषेऽर्थे एयण
प्रत्ययो भवति । नयां जातो भवोवानादेयः। माहेयः।वानेयः। वन्य इति तु साधौ यः शेष इति किम् । नदीनां समूहो नादिकम् । नदी मही वागणमी श्रावस्ती कौशाम्बी
शेषे॥-तस्येदमिति । एयणादयश्च तस्येदमित्यर्थे विहितास्ततश्चापत्यसमूहादिप्वपि प्राप्नुवन्ति तद्विशेषस्वात्तेपाम् ॥-तेष्यिति । अपत्यसमूहाविषु अन्यनोपयुक्तस्वात्तेषाम् ॥ न केवलमपरयादिषु एयणावीना निवृत्तये शेषाधिकारः क्रियते यावत्सर्वेषु कृतजातादिपु अस्मेति षष्यर्थपर्यन्तेष्वेयणादीनां प्रवृत्यर्थश्वेस्पाह-किंचेत्यादि । अयमर्थः सनिहितत्वात् कृतलम्धनीतादिष्वर्थेषु एयणादीनां प्रवृत्तेर्यवाहितेष्वथेषु प्रवृत्तिनै भविष्यतीत्येव शङ्का माभूदित्यर्थः ।-नद्या-|| अथ गणः । नदति शब्दायते अवगाह्यमाना सती अचि नदी । मझते पूज्यते राजभिः महि मह इत्यकारान्तावा ही मही ॥ वर आणः शब्दो येषां चराणा वृक्षाःतेऽय सान्त वराणसा भदारिका तस्या अदूरभवा नगरी धाराणसी शृण्वन्तं प्रयुक्त श्रावयति श्रावः असि भावसं तायते 'कचित् ' हे गौरादित्वात् ग्याँ श्रावस्ती । कुशेनाम्यो यस्य कुश्यति वा ' तुम्यस्तुम्ब ' इति कुशाम्यस्तेन निर्वृत्ता कौशाम्बी नगरी वनप्रभाना कौशाम्बी नगरी यनप्रधाना कौशाम्बी को
% 3DNA
Page #726
--------------------------------------------------------------------------
________________
श्रीमा ॥ ३० ॥
माल्वा
वनकौशाम्वी वनवासी काशफरी खादिरी पूर्वनगर * पूर्वनगरी पुर वनगिरि पुर वनगिरि पूर्वनगिरि पावा *मादा *दार्वा की ती । इति नद्यादिः । इतः प्रभृति प्रकृतिविशेषोपादानमात्रेण प्रत्यया विधास्यन्ते तेषां कृतादयोऽर्था विभक्तयश्च परस्ताद्वक्ष्यन्ते ॥ २ ॥ राष्ट्रादियः || ६ | ३ | ३ || राष्ट्रशन्दात्माग्जितीये शेपेऽर्थे इयः प्रत्ययो भवति । राष्ट्रे क्रीतः कुशलो जातो भवो वा राष्ट्रियः । शेषे इत्येव । राष्ट्रस्यापत्यं राष्ट्रिः ॥ ३ ॥ दूरादेत्यः ॥ ६ | ३ | ४ || दुरशब्दात् शेषेऽर्थे एत्यः प्रत्ययो भवति । दुरे भवो दूरेत्यः ॥ ४ ॥ उत्तरादाहञ् ॥ ६ । ३ । ५ ॥ उत्तरशब्दाच्छेषेऽर्थे आहन् प्रत्ययो भवति । औत्तराहः । औतराहा स्त्री । औत्तराहीति उत्तराहिशब्दाद्भवार्थेऽणि ॥ ५ ॥ पारावारादीनः || ६ | ३ | ६ || पारावारशब्दाच्छेषेऽर्थे ईनः प्रत्ययो भवति । अवारस्समुद्रस्तस्य पारम् राजदन्तादित्वात्पारावारस्तत्र भवो जातो वा पारावारीणः ॥ ६ ॥ *व्यस्तव्यस्वस्तात् || ६ । ३ । ७ ॥ पारावारशब्दाव्यस्ताद्विपर्यस्ताच्च ईनः प्रत्ययो भवति । पारीणः । अवारीणः । अवारपारीणः ॥ ७ ॥ *द्युप्रागपागुदक्प्रतीचो यः ॥ ६ ॥ ३॥ ८ ॥ दिशब्दात् माच् अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽर्थे यः प्रत्ययो भवति । दिवि भवं दिव्यम् । माचि प्राग्वा भवं प्राच्यम् । एवमपाच्यम् । उदीच्यम् । प्रतीच्यम् । दिग्देशटत्तेः प्रागादेरयं यः कालवत्चेस्त्वव्ययात्परत्वात् ' सायम् ' - ( ६-२-८७ ) इत्यादिना तनद् । अनव्ययात्तु — वर्षाकालेभ्यः ' ( ६-२-७९ ) इतीकण् । प्राक्तनम् प्राचिकमित्यादिं ॥ ८ ॥ ग्रामादीन च ||६|३|१९|| ग्रामशब्दाच्छेपेऽर्थे ईनञ् चकाराद्यश्च प्रत्ययो भवति । प्रामीणः ग्राम्यः । नकारः पुंवद्भावप्रतिषेधार्थः । ग्रामीणा भार्याऽस्य ग्रामीणाभार्यः॥ ९॥ कञ्यादेश्चैयकञ् ॥३|३|१०|| कञ्चि इत्येवमादिभ्यो ग्रामशब्दाञ्च शेषेऽर्थे एयकन् प्रत्ययो भवति । कान्त्रेयकः पौष्करेयकः । ग्राम, ग्रामेयकः । एवं च ग्रामशब्दस्य त्रैरूप्यं भवति । + कत्रि पुष्कर पुष्कल +पौदन पृथिव्यां शाम्यति ' शम्यमे 'कुशम्यस्तेन निर्वृता कौशम्बी नगरी वनप्रधाना कौशम्बी । वन वासयति 'कर्मणोऽण् । 'वनवासी अटवी । ' शपेः फ च' इति शफरः । कु ईषत् शफरो मत्स्यो यस्याः ' अल्पे ' कादेशे काशफरी । सदिरा अत्र सन्ति । तदत्रास्ति ' खादिरी । पूर्व च तत् नगर च । पूर्वनगर । पूर्वति 'निघृषि-' इति यापूर्यः नश्यन्ति अत्र चौरा इति नगरी । पूर्वा घास नगरी च पूर्वनगरी पूर्वनगिरीति 'नाम्युपान्ध-' इति प्रासाधि । पूर्वते । 'गृपृदुर्वी इति पुर । वन्यते ' यर्पादयः' इति घनं गिरन्ति श्वापदा अत्र 'नाम्युपास्यइति गिरिः । वनप्रधानो गिरिः । वगगिरिः । न विद्यते गिरिर्यस्य नगिरिः । न गृणाति वा नगिरिः । पूर्वश्वासौ नगिरिश्व । पवमान नवमान मवन्त वा प्रयुङ्क्ते पावयति मावयति पावा । मावा । मलमान प्रयुङ्क्ते मालयति ।' प्रहुव-' इति माल्वा । दृणाति प्रह' इति दार्वा सा लक्ष्मीमित प्राप्त सेत को ब्रह्मा यस्यां सेतकी । गौरादित्वात्ख्याम् । सेतु सेतुबन्धोऽग्रास्ति तद्दत्रास्ति ' सैतवी । इति नद्यादि ॥ - उत्त - ॥ - उत्तराहिशब्दादिति । उत्तरा दिग्देशो वा रमणीय 'वोत्तरात् ' इत्याहि प्रत्ययः । कालार्थत्वे स्वाहिप्रत्ययान्तात् ' सायचिरम् -' इति तनडेव न स्वणु ॥ व्यस्त - || अवारपारीण इति । राजदन्तादित्वाद्विकल्पेन पूर्वनिपातो न ॥ धुप्रा ॥ प्रागादय कियन्तास्ते धाप्रत्ययान्ता अव्ययसज्ञास्तदनुत्पत्तावमव्ययज्ञा । विशेषानुपादानादेभयेषामपि ग्रहणम् ॥ -- कञ्ज्या - || कपादिगणो वित्रियते । कुत्सितात्रयो धर्मार्थकामा यस्य कन्निः । पांकू किए । पा ओदनो यस्य पौदनः। उभत् ।
प०अ०ल०
॥ ३० ॥
Page #727
--------------------------------------------------------------------------
________________
उम्पि उम्भि औन्भिं कुम्भी -कुण्डिनां नगर महिष्मती वर्मवती चर्मण्वती । इति कंत्र्यादिः । नगरशब्दो महिष्मत्यादिसाहचर्यात् है संज्ञायामेयकत्रमुत्पादयति अन्यत्राणभेव ॥ १० ॥ कुण्डयादिभ्यो यलुक च ॥ ६ । ३ । ११॥ कुण्डयादिभ्यः शेपेऽर्थे एयकञ् मत्ययो भवति । तत्संनियोगे यलुरु चैपां भवति । कोण्डेयकः । कोणेयकः । कण्डया कण्या उक्ष्या भाण्डया ग्रामकुडचा तृण्या बन्या पल्या पुल्या मुल्या । इति कुण्डयादिः । बहुवचनं प्रयोगानुमरणार्थम् ॥ ११॥ अलकुक्षित्रीवाच्छ्वास्थलङ्कारे ॥६।३ । १२ ॥ कुलकुक्षिग्रीचा इत्येतेभ्यो यथासंख्यं वास्यलङ्कारविशिष्टे प्राजिलीये शेपेऽथै एयकञ् प्रत्ययो भवति । अणोऽपवादः । कुले शुद्धान्वये भवो जातो वा कौलेयकः श्वा । कौलोऽन्यः । कौक्षयकोऽसिः। यः कङ्ककुक्षिनिजीर्णेनायसा कृतः । कौक्षोऽन्यः । अवेयकोऽलंकारः । वाऽन्यः ॥ १२ ॥ दक्षिणापश्चात्पुरसस्त्यण् ॥ ६।३ । १३ । एभ्यः शेषेऽर्थे त्यण प्रत्ययो भवति। अणोपवादः दक्षिणा दिक् तस्यां भवो दाक्षिणात्यः। अथवा दक्षिणस्यां दिशि वसति वा दक्षिणात्मथनामप्तम्या आ'( इत्यामत्यये दक्षिणा तत्र भवो दाक्षिणायः पाश्चात्यः । पौरस्त्यः । पश्चात्पुरःशब्दसाहचर्यादक्षिणा इति दिकशब्दोऽव्ययं वा गृह्यते । तेनेह न । भवति । दक्षिणायां भवानि दाक्षिणानि जुहोति । अत्र दक्षिणाशब्दो गवादिवचनः । अव्ययादेवेच्छन्त्येके ॥ १३ ॥ बहल्यूपिर्दिकापिश्याष्टायनण् ॥ ६।१४ ३।२४ ॥ वहि अदि पार्द कापिशी इत्येतेभ्यः शेपेऽथे दायनण प्रत्ययो भाति । वाडायनः । वाहायनी। औयनः । और्दायनी । पार्दापनः । पार्दायनी । कापिशायनं मधु । कापिशायनी द्राक्षा । वल्हीति ऊप्मोपान्त्यः । केचिदत्र वकारं दधन्तिं पठन्ति ॥ १४ ॥ रङ्कोः प्राणिनि वा ॥६।३ । १५ ॥ रकुशब्दावाणिविशिष्टे शेषेऽर्थे टायनण् प्रत्ययो वा भवति । राडकवायणः । पक्षेऽण् । राङ्कयो गौः पाणिनीति किम् | राङ्करः कम्बलः । पनुष्ये तुप्राणिन्याप कच्छादिपाठात 'कच्छादेन॒नृस्थे' (६-३-५४) इति परत्वादकच भवति । राजकवको मनुष्यः ॥ १५॥ महामात्रतसस्त्यच् ॥६।३ । १६ ॥ क इह अमा इत्येतेभ्यस्रतस्प्रत्ययोन्तेभ्यश्च शेपेऽर्थे त्यच् प्रत्ययो भवति । कत्यः । इहत्यः। अमात्यः । तत्रत्यः । यत्रत्वः । ततस्त्यः । यतस्त्यः । कुतात्तः । आविश्शबादपि 'पदिपठि-' इति मण्यादित्वादी भस्य वा पत्वे उम्पि । उम्भि । उम्भस्यापत्यम् इजि ओम्भि कुम्भाजातौ ड्याँ कुम्भी । कुडुइ ' विपिन-' इति कुण्डिना । महिपा अब सन्ति महिष्मती। चर्माणि तनोति 'क्वचित् ' इति डे गौरादियाम् ॥-संज्ञायामिति । अवमों महिप्मत्यादयो नगर्यादिवाचका सज्ञाशब्दास्तत्साहचानगरशब्दोऽपि स्थानविशेषवाची प्रत्यय जनयति न | सामान्यपत्तनवाची तर्हि कथ नागरो बाह्मण । सत्यम् । देवतार्थे भविष्यति ॥-कुल-॥ कुक्षौ ग्रीवाया जात भवे तु ' दृतिकुक्षि ' इति ' ग्रीवातोऽणच ' स्यात् ॥-दक्षि-1दाक्षिणात्य इति । 'फौण्डिन्यागस्त्यगो' इति कोण्डिन्यनिर्देशात्पुभावोऽनिस्य । तेन 'सर्वादयोऽस्यादो 'न । यदा त्याप्रत्ययस्तदा अव्ययत्वात् डेलृपि दक्षिणाभव पुंभावोपि न असर्वादित्वात् ॥--पाश्चात्य इति । अपरा दिक् देशो वा रमणीय । 'अधरापराञ्चात् ' पूर्वा पूर्वी वा दिक् देशो वा रमणीयः । 'पूर्वावराधरेन्य-' इत्यस् । पश्चाद्भवः पुरोभव ॥-बहल्यू-॥ | बल्हि. देशविशेष. । ऊर्दि, नीशा । पर्दि. पर्दनक्रीडा ॥ कपिशा मर्कटा अन्न सन्ति तदत्रास्ति कापिशी अटवी ॥-हा-॥ अन्न तसितसू सानुवन्धित्वान गृह्यते । कोश्चत्प्रातस्त्यप्
Womenrinnam-
HAMARPWBGABAVP0
AAAAAAAAAAAAD
~-
Page #728
--------------------------------------------------------------------------
________________
श्री मश० ॥ ३१ ॥
| कथित् । आविष्ठ्यः । चकारस्त्यण्त्यचोः सामान्यग्रहणाविघातार्थः ॥ १६ ॥ नैध्रुवे || ६ | ३ | १७ || निशब्दात् ध्रुवेऽर्थे त्यच् प्रत्ययो भवति । नित्यं ध्रुवम् ॥ १७ ॥ निसो गते ॥ ६ | ३ | १८ | निशब्दाद्भतेऽर्थे त्यच् प्रत्ययो भवति । निर्गतो वर्णाश्रमेभ्यो निष्यश्चण्डालः ॥ १८ ॥ ऐषमोद्यःश्वसो वा ॥ ६ ॥ २ | १९ ॥ ऐषमस् ह्यस् श्वम् इत्येतेभ्यः शेषेर्थे त्वच् प्रत्ययो वा भवति । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्यम् । ह्यस्तनम् । श्वत्यम् | श्वस्तनम् । 'श्वसस्तादिः
(
६-२-८३ ) इति इकणपि भवति । शौवस्तिकम् ॥ १९ ॥ कुन्धाया इकण || ६ | ३ | २० | कन्या ग्रामविशेषः । कन्याशब्दात शेषेऽर्थ इक प्रयो भवति । कान्थिकः ॥ २० ॥ वर्णावकञ् ।। ६ । ३ । २१ ॥ वर्णुर्नाम हृदः । तस्य समीपो देशोऽपि वर्ण तत्र या कन्या ततः शेषेऽर्थेऽकम् प्रत्ययो भवति । इकणोऽपवाद । कान्यकः ॥ २१ ॥ रूप्योत्तरपदारण्याण्णः || ६| ३ |२२|| रूप्योत्तरपदादरण्यशब्दाच्च शेषेऽर्थे णः प्रत्ययो भवति । वार्करूप्य वार्करूप्या | शैषिरूप्यम् । शैत्ररूप्यम् । आरण्याः सुमनसः | आरण्याः पशवः । माणिरूप्ये जातो माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वात् ' प्रस्थपुर – (६-३-४२ ) इत्यादिना त्र्योपान्त्यलक्षणोऽकनैव भवति । अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिवृत्यर्थम् । वाहुरूप्पी ॥ २२ ॥ दिक्पूर्वपदादनाम्नः ॥ ६ ॥ ३ । २३ ॥ दिक्पूर्वपदादनाम्नोऽसंज्ञाविषयाच्छेषेऽर्थे णः प्रत्ययो भवति । अणोऽपवादः । पौर्वशालः । पौर्वशाला | आपरशालः । आपरशाला । अनाम्न इति किम् । पूर्वेषुकामशमी नाम ग्रामः । तस्यां भवः पूर्वेषुकामशमः । एवम१रैपुकामशमः । पूर्वकार्ष्णमृत्तिका । अपरका मृत्तिका । ' प्राग्ग्रामाणाम् ' ( ७-४-१७) इत्युत्तरपदवृद्धिः ॥ २३ ॥ मद्रादन् ॥ ६ ॥ ३ । २४ ॥ मद्रान्ताद्दिक्पूर्वपदाच्छेषेऽर्थेऽञ् प्रत्ययो भवति । पूर्वेषु मद्रेषु भवः पौर्वमद्रः । पौर्वमद्री । ' बहुविषयेभ्यः' (६-३-४४) इत्यक गातस्तदपवादे ' वृजिमद्राद्देशात्कः' (६-३-३७) इति के माप्तञ्चनम्। केवलादेव मद्रादकञ्कविधिरिति चेत् तदमेव ज्ञापकं सुमर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेः । तेन सुपाञ्चालकः सर्वपाञ्चालकः अर्धपाञ्चालकः पूर्वपाञ्चालकः अपरपाञ्चालकः सुमागधकः सर्वमागधकः सुवृजिकः सुमद्रकः इत्यादि सिद्धम् ।। २४ ।। उदग्ग्रामाद्यकुल्लोम्नः ||६ | ३ | २५ || उदग्ग्रामवाचिनो कुल्लोमनशब्दाच्छेपेऽर्थेऽञ् प्रत्ययो भवति । याल्लोमः । उदग्रामादि|ति किम् | अन्यस्मादणेव । याकुल्लोमनः । यल्लोम्न इति किम् । प्रेक्षिणि भवः प्रक्षिणः । कोष्टिन्यां भवः कौष्टिनः ॥ २५ ॥ गौष्टीतै कीनै केतीगोमती शूरइति सूत्र व्यधायि । तेन प्रातस्त्य इत्यपि सिद्धम् । स्वमते तु 'केह-इत्याद्यव्ययोपलक्षणम् । तेन यथादर्शनमन्वषामपि अव्ययाना भवति ॥ - सामान्यग्रहणेति । अन्यथा ' स्वज्ञानभख -' इत्यादी त्यग्रहणे निरनुयन्धत्वादस्यैव ग्रह स्यात् ॥ दिक्पू - ॥ - पौर्वशाला इति । यदा पूर्वशब्दो देशकालवाची तदा पूर्वशालाया भवाणि पौर्वशालीति भवति दिक्ाब्दस्तदा पूर्वस्या शालाया भवस्तद्वितविपये 'दिगधिकम् इति तत्पुरुष कर्मधारयौ द्विगुस्तु न सख्यापूर्वपदावाभावात् तदाऽनेन ण ॥ - मद्रा- ॥ ननु अधिकारायातो ण एव भविष्यति । यदा तु पूर्वशब्दो किमकरणेन | सत्यम् ॥ णाधिकारे अन्वचन उयर्थम् । तथापि न कर्तव्य मद्रादित्येव कृते यथाविहित प्राग्जितादणेव भविष्यति न तु णः । कृत । दिक्पूर्वान्मद्वाश्चानाम्न इत्येकयोगाकरणात् । सत्यम् ॥ मद्रादित्येव सिद्धो यो हि येन बाधितो न प्राप्नोति तदर्थमिद स्थादिति कयाधिताकजर्थ स्यात् । स माभूदित्येवमर्थम् । उत्तरार्थं चेति शकट ॥ - गौष्ठी - ॥
प०अ०ल०
॥ ३१ ॥
Page #729
--------------------------------------------------------------------------
________________
सेनवाहीकरोमकपटचरात् ॥६।३।२६॥ गयादिभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति । गौष्टः। तैकः। नैकेतः। एभ्यो वाहीकग्रामलक्षणयोणिककणोस्तैक्याः कोपान्त्यलक्षणस्येयरय चापवादः । गौमतः। अस्मिन्नीलक्षणस्याकमः । शौरसेन. । अत्र राप्टाकजः । वाहीकः । रोमकः । अत्र दुलक्षणस्येयस्य । पाटचरः । अत्र रोपान्त्यलक्षणस्याकनः । एके तु गौष्ठीस्थाने गोष्ठी तैकीस्थाने तैकी नैवीं च पठन्ति ॥ २६ ॥ शकलादेयञः॥६॥३॥ २७ ॥ शकलादिभ्यो यत्रन्तेभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति । इयस्यापवादः । गर्गाधन्तर्गणः शकलादिः । शकलस्यापत्यं वृद्धं शाकल्यः । तरय छात्राः शाकलाः । एवं काण्ठाः । गौकक्षा। २] वामरथाः । यत्र इति किम् । शकलो देवतास्य शाकलः । तस्येदं शाकलीयम् । कण्ठादागतः काण्ठः तस्य छात्राः काण्ठीयाः २७॥ वृद्धेनः ॥६।३ ॥ २८ ॥
वृद्धे य इन विहितस्तदन्ताच्छेपेऽर्थेऽञ् प्रत्ययो भवति । ईयस्यापवादः । दक्षस्यापत्यं वृद्धं दाक्षिस्तस्य छात्राः दाक्षाः । प्लाक्षाः । वृद्धति किम् । मुतंगमेन निता सौतंगमी नगरी तस्या भवः सौतंगमीयः । शालकैरपत्यं युवा शालकिः । 'यनिजः' (६-१-५४) इत्यायनणः पैलादिपाठाल्लुप् । तस्य छात्राः शालका इत्यत्र तु आयनणि लुप्ते यद्यपीअन्तं यूनि वर्तते तथापीञ् वृद्ध इत्यत्रेव भवति ॥ २८॥ न द्विस्वरात् प्रागभरतात् ॥ ६ ॥ ३ ॥ २९ ॥ प्राच्यगोत्रवाचिनो भरतगोत्रबाचिनश्च नाम्नो वृद्धवन्ताद्विस्वरादब् प्रत्ययो न भवति । पूर्वेण प्राप्तस्य प्रतिषेधः । पाचः चैकीयाः। पौष्पीयाः। चिङ्कपुष्पशब्दावावन्तावपि तत्र बाहादित्वादिन् । भरतात, काश काशीयाः । वाश वाशीयाः । द्विस्वरादिति किम् । पान्नागारेच्छात्राः पान्नागाराः । मान्थरेषणाः। प्राग्भरतादिति किम् । दाक्षाः। प्लाक्षाः। प्राग्ग्रहणे भरतानां ग्रहणं न भवतीति स्वशब्देन ग्रहणम् ॥ २९ ॥ अवतोरिकणीयसौ ॥६।३।३० ॥ भवतुशब्दाच्छेपेऽर्थे इकण ईयस् इत्यता प्रत्ययौ भवतः। ईयापवादौ । भवतः भवत्या वा इदं भावत्कम् । भावकी । भवदीयः । भवदीया ! सकारो 'नाम सिदयव्यञ्जने' (१-१-२१) इति पदत्वार्थः । उकारान्तग्रहणात शत्रन्तान भवति । भवत इदं भावतम् ॥३०॥ परजनराज्ञोऽकीयः॥६।३।३१ ॥ एभ्यः शेषेऽर्थेऽकीयः प्रत्ययो भवति । परकीयः । जनकीयः। राजकीयः। अकारः पुंबद्भावार्थः । राज्या इदं राजकीयम् । स्वकीयं देवकीयमिति तु स्वकदेवकयोगेहादित्वात् सिद्धम् । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां सस्येदं सौवम् दैवमायुः दैवी वाक् इत्यादि न सिध्यति ॥ ३१ ॥ दोरीयः । । ।३।३२ ॥ दुसंज्ञकाच्छेपेऽर्थे ईय. प्रत्ययो भवति । देवदत्तीयः । जिन-अबदुलक्षणेति।वाहीकशब्दस्य पुरुषवाचिनो दोरीय 'इत्यस्य देशवाचिनस्तु कखोपान्त्येत्यस्याप्यपवाद तदुभयमपि दुरुक्षणस्यत्यनेन लिष्टनिर्देशेन सगृहीतम्।यत उभाभ्यामपि दुसज्ञाया विधानात् । रोमकस्य तु ' कखोपान्स्य'-इत्यस्यैव । यतस्तस्य पुरुषवाचिनो दुसज्ञान प्राप्नोति । देशवाचिनस्तु 'प्रादेशे ' इति दुसज्ञा ॥-वृद्धेन॥-यूनि वर्तत इति । 'युद्धायूनि' इत्यत्र यूनोपि वृद्धसज्ञाकार्यदर्शनादत्र इजन्तस्य वृद्धेपि वर्सनमित्याश्रयणे औपगवस्थापत्य युवा भीपगविस्तस्य छात्रा आँपगवीया एवं पाणनीया इत्यादावपि स्यात् । अतो मुण्यत्वाद्गद्धे एवेति व्याख्येयम्॥भव-||-शत्रन्तान भवतीति । ननु तर्हि यदा मत्वन्तता क्रियते भनस्यास्तीति भवत् तदा कथ न भवति यत उकारानुवन्धोऽस्ति । न । तदा मतुरेवोकारानुबन्धो न तु तदन्तः । अय मनुरुकारानुवन्धस्तद्योगाद्वशब्दोपि तथोच्यते । नैवम् । लाक्षणिकत्वाशक्षणप्रतिपदोक्तयोरिति न्यायात् । यद्येव, तर्हि औणादिकस्यापि न प्रामोति । यतो इवतुरयमुकारानुबन्ध. ।।
Page #730
--------------------------------------------------------------------------
________________
श्री.मश०. दत्तीयः । तदीयः । यदीयः । गार्गीयः । वात्सीयः । शालीयः । गोनीयः । भोजकटीयः । दोरिति किम् । सभासनयने भवः साभारन्नयनः । अणपवादो १६ प०अ०ल० ॥३२॥ योगः ॥ ३२ ॥ उष्णादिभ्यः कालात् ॥ ६॥ ३ ॥ ३३ ॥ उष्णादिपूर्वपदाकालान्ताच्छेपेऽर्थे ईयः प्रत्ययो भवति । उष्णकालीयः । बहुवचनं प्रयोगानुसरणार्थम्
॥३३॥ व्यादिभ्यो णिकेकणौ ॥६।३।३४ ॥ वि इत्येवमादिभ्यः परो यः कालशब्दस्तदन्तांच्छेषेऽथै णिक इकण इत्यतौ प्रत्ययौ भवतः । उभयोः स्त्रियां विशेषः । वैकालिकः । कालिका । वैकालिकी । आवकालिकः । आनुकालिका । आनुकालिकी । ऐदं कालिका । ऐदकालिकी । धौमकालिका । धौमकालिकी । आपत्कालिका । आपत्कालिकी । सांपत्कालिका । सांपत्कालिकी । कौपकालिका । कौपकालिकी । क्रोधकालिका । क्रोधकालिकी । और्वकालिका । और्वकालिकी । पौर्वकालिका । पौर्वकालिकी । तात्कालिका । तात्कालिकी । कौग्कालिका | क्रौरकालिकी । व्यादयः प्रयोगगम्या ॥ ३४ ॥ काश्यादेः॥ ६ । ३६३५॥ दोरिति वर्तते । पूर्वयोगयोस्तु न सवध्यते । व्यापारासंभवात् । काशीत्येवमादिभ्यो दुसंज्ञकेभ्यः शेपेऽर्थे णिक इकण् इत्येतौ प्रसयौ भवतः । काशिकः । काशिका । काशिकी । चैदिकः । चैदिका । चैदिकी। दोरिसेव । देवदत्त नाम बाहीकग्रामः । तत्र जातो देवदत्तः । देवदत्तशब्दस्य माग्देशे एव दुर्मज्ञा न वाहीकेष्विति न भवति । नाप्युत्तरेण । तत्रापि दोरित्यनुवर्तनात् । प्राग्ग्रामेपु तु दुसंज्ञकत्वेन काश्यादित्वाद्भवत्येव । दैवदत्तिका । दैवदत्तिकी । येषां तु काश्यादीनां दुसंज्ञा न संभवति तेषां पाठसामर्थ्याद्भवति । चेदिशब्दसाहचर्याच काशिशब्दो जनपद एव वर्तमान इमौ प्रत्ययावुत्पादयति नान्यत्राकाशीया छात्राः। काशि चोद देवदच सायाति सांबाह अच्युत मोदमान वकुलाल शकुलाद इस्तिक' कौनाम हिरण्य करण हैहिरण्यः करणे अरिंदम सधमित्र दाशमित्र सिन्धभित्र दासमित्र छागमित्र दासग्राम शौवावंतान गौवाशन गौवासन तारजि .भाराङ्गि युवराज उपराज 'देवराज । इति काश्यादिः ॥ ३५ ॥ सत्यम् ॥ अपुरपतिपक्षाश्रयणाददोष ॥-काश्या-॥-व्यापारासंभवादिति । फलाभावादित्यथ । पूर्वयोगयोर्हि दुसज्ञस्यादुसशस्य च भवति । गणपाठसामर्थ्यात् । अनेन तु येणं दुस-वमनुसज्ञत्व च तेषा देवदत्त इत्यादीना दुसज्ञानामेव । अथ गण । काशते । 'पदिपति-' इति काशि । चदेग् । मण्यादित्वादि एत्व च ॥ देवा एन देयासुदेवदत्त' । सयाति स्म सयातस्थापत्यम् इजि सांयाति' । न च्ययते स्म अच्युतो विष्णु मोदते मोदमान । शुना कुल ग्धकुलमलति श्वकुलाल 'पिवृपि-' इति शकुल' शकुलान् मत्स्यान् आदत्ते अति वा शकुलाद । हस्तिन कर्पूरिच नदी इव स देशो हस्तिक' । कु पृथ्वी नामयति कुनामोऽत्रास्ति कौनाम । हिरण्यस्य करण हिरण्यकरण । हिनोति हे. तस्य हिरण्य तवास्त हहिरण्य करणइति । कोऽर्थ । करणाथै हिरण्य प्रशस्यते । अन्ये वाहु । हिरण्यकरण एवविधो ध्वनिः समस्त एपात्र पठ्यते । तदेय सश्लिष्टनिर्देशेन सगृहातम् ॥ सिन्धुमित्रमस्य सिन्धुमित्र । अरीन् दमयति । भृवृजि-' इति अरिंदमः । धान धा 'कुत्सप-' इति किप् ।सह धा वर्तते सध सधो मित्रमस्य सधभित्र ।दाशो दासो मित्रमस्य दाशमिन्न दासमित्र । छागो मित्रमस्य छागमित्र । दासस्य ग्राम दासग्राम. शुन' सकोचस्तमवतनोनि शोधावतान । गा वाश्यत इति नन्द्यादित्यादने गोवाशनोऽनास्ति गौवाशन । वासण् । गा बासपति सोऽनास्ति गौवासन । तरङ्गस्यापत्य तारगि । भृश् स्वादित्वाट्टगे भरगस्यापत्य भारगिः |युवा चासौ राजा च युवराज । राज्ञ. समीपमुपराजम् । देवस्य राज्ञा देवराज
॥३२॥
Page #731
--------------------------------------------------------------------------
________________
AAAA
* वाहीकेषु ग्रामात् ||६|३|३६|| वाहीकदेशे ग्रामवाचिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण् इत्येतौ प्रत्ययौ भवतः । कारन्तपिकः । कारंतपिका । कारंतपिकी । | शाकलिकः । शाकालिका । शाकलिकी । मान्यविकः । मान्यविका । मान्यविकी । आरात्कः । आरात्का । आरात्की । सैपुरिकः । सैपुरिका । सैपुरिकी स्कौनगरिक: । स्कौनगरिका । स्कौनगरिकी । नापितः इत्यत्र तु परत्वात् ' उवर्णादिकण् ' ( ६-३ - ३८ ) इतीकण् । वातानुप्रस्थकः नान्दीपुरकः कौकुटीहरूः दासरूप्यकः इत्येतेषु ' प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ' ( ६- ३ - ४२ ) इति परत्वादकञ् । सौसुकीय इत्यत्र कोपान्त्यलक्षण ईयो ऽपवादत्वाच्च भवति । कथं मौजीयम् । मौखं नाम वाहीकावधिरन्यदीयो ग्रामो न वाहीकग्राम इत्येके । अन्ये तु दश द्वादश वा ग्रामा विशिष्टसंनिवेशावस्थाना मौजं नामेति ग्रापममह एवायं न ग्रामः, नापि राष्ट्रम् येन राष्ट्रलक्षणोऽञ् स्याव इति मन्यन्ते । दोरित्येव । देवदत्तं नाम वाहीकग्रामः तत्र जातो दैवदत्तः ॥ ३६ ॥ वोशीनरेषु ॥ ६ ॥ ३ ॥३७॥ उशीनरेषु जनपदे यो ग्रस्त चिनो दुपज्ञाच्छेपेऽर्थे णिकेकणौ प्रत्ययो वा भवतः । आहजालिकः । आइजालिका । भाढजालिकी।सौदर्श निकः। सौदर्शनिका । सौदर्शनिकी । पक्षे आढजालीयः सौदर्शनीयः ॥ ३७ ॥ वृजिनद्रादेशात् || ६ | ३ | ३८ || वृजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः प्रत्ययो भवति । राष्ट्राकोऽपवादः । दोरिति निवृत्तम् । वृजिकः । मद्रकः । सर्वादिशब्देभ्यो जनपदवाचिनः प्रत्ययो भवति । तत्र मद्रात् दिक्पूर्वपदात् 'मद्रादञ् (६-३-२४) इत्यम् विहितः शेषपूर्वपदात्त्वयं भवति । सुमद्रकः । सर्वमद्रकः । अर्धमद्रकः । सुवृजिकः । सर्ववृजिकः । अर्धवजिकः । पूर्ववृजिकः । अपरवृजिकः । देशादिति किम् । मनुष्पट्टत्तेर्वार्जमाद्रः ॥ ३८ ॥ वर्णादिकण् || ६ | ३ | ३९ ॥ उवर्णान्तादेशवाचिनः शेषेऽर्थे इकण् प्रत्ययो भवति । अणोऽपवादः परत्वादीयणिके कणोऽपि बाधते । शवरजम्ब्वां भवः शावरजम्बुकः । निपादकर्णी भवः नैपादककः । दाक्षिक दाक्षिकर्षुकः । प्लाक्षिक ठाक्षिकर्षुकः । नापितवास्तुर्वाहीकग्रामः तत्र भवो नापितवास्तुकः । यस्तु माग्ग्रामस्तस्मादुत्तरेण भवति । आश्रीतमायौ भवः आवीतमायकः । जिह्नषु जैहवक इति परत्वाद्योपान्त्यलक्षणो रा ष्ट्रलक्षणश्चान् । ऐक्ष्वाक इयत्र तु कोपान्त्यलक्षणोऽण् । उवर्णादिति किम् । दैवदत्तः । देशादित्येव । पटो छात्राः पाटवाः ॥ ३९ ॥ दोरेव प्राचः ॥६॥३॥ ४० ॥ शरावत्या नयाः प्राच्यां दिशि दशः प्राग्देशः तद्वाचिन उवर्णान्तादुंसकादेव इकण प्रत्ययो भवति । आपाढजम्ब्वां भवः *आषाढजम्बुकः । नापितवा स्तौ जातः नापितवास्तुकः । पूर्वेण सिद्धे नियमार्थं वचनम् । इह न भवति । मल्लवास्तुः प्राग्ग्रामः माल्लवास्तवः । एत्रकार इष्टाव वारणार्थः । दोः माच एवेति नियमो मा भूत् ॥ ४० ॥ इतोऽकन् || ६ | ३ | ४१ || दोर्देशात्माच इति च वर्तते । ईकारान्तात्माग्देशवाचिनो दुसंज्ञाच्छेपेऽर्थे कन् प्रत्ययो भवति । ईयस्यापवादः । काक
भवः काकन्दकः । माम्यां भवः माकन्दकः माच इत्येव । दात्ताभित्रयां भवः दात्ताभित्रीयः ॥ ४१ ॥ रोपान्त्यात् । ६ । ३ । ४२ ॥ रेफोपान्त्यात्माग्देश॥वाही ॥ अपवादत्वाचेति । न केवल परत्वान्नापि राष्ट्रमिति विशिष्टस्येव ग्रामसमुदायस्य राष्ट्रस्यात् ॥ उवणी ॥ ननु 'वर्ण' इति इकारलोपेन भाव्य तत कणित्येव क्रियताम् । ना सिया डीन स्यात् ॥ शावरजम्बुक इत्यन्त्र औरसर्गिकाऽणो दाक्षिकक इत्यत्रेयस्य नापितवास्तुक इत्पन वाहीकेपु-' इति णिकेकणोः प्राप्तिः ॥ - दोरे | आषाढजस्बुक इति ।
Page #732
--------------------------------------------------------------------------
________________
प०अ०ल
थोडैमश० १६|| बाचिनो दुसंज्ञकाच्छेपे-थै कञ् प्रत्ययो भवति । ईयस्थापवादः । पाठलिपुत्रकः । ऐकचक्रकः ॥ ४२ ॥ प्रस्थपुरवहान्तयोपान्यधन्वार्थात् ॥३।३।४३॥ ॥ ३३ ॥ १११ दोर्देशादिति च वर्तते । प्रस्थपुरवह इत्येतदन्तात् यकारोपान्त्याद्धन्ववाचिनश्च देशवाचिनो दुसंज्ञकाच्छेपेऽर्थे कब् प्रत्ययो भवति । धन्वन्शब्दो मरुदेशवाची।।
प्रस्थान्त, मालाप्रस्थकः शोणास्थकः । काञ्चीप्रस्थकः । वातानुप्रस्थकः । वाणप्रस्थकः । पुरान्त, नान्दीपुरकः । वार्ती पुरकः । वहान्त, पैलुबहकः । फाल्गुनीवहकः । कौक्कुटीवहकः । कौकुचीवहकः । योपान्त्य, सांकाश्यकः । काम्पील्पकः । माणिरूप्यकः । दासरूप्यकः । आत्रीतमायवकः । धन्ववाचि, पारधन्व अपारेधन्व पारेधन्वनि भवः पारेधन्वकः । आपारधन्वकः । ऐरावतकः । सुप्रचष्टे डे सुमख्येन निर्वृत्त इत्यणि सौख्ये भवः सौपख्यीय इति तु गहादित्वात् । एवं कामप्रस्थीयः। पुरग्रहणमप्राच्यार्थम् । पाच्यादि रोपान्त्यत्वेनैव सिद्धम् । अत एव हि पाच इति नानुवर्तते । ईयवाधनाथ वचनम् ॥ ४३॥ राष्ट्रेभ्यः ॥६।३।४४॥ दोर्देशादिति च वर्तते । राष्ट्रेभ्यो देशेभ्यो दुसंज्ञकेभ्यः शेष थै कञ् यत्ययो भवति । ईयस्यापवादः । आभिसारे भवः आभिसारकः । आदर्श आदर्शकः । औषुष्टश्यामायने राष्टावधी अपि राष्ट्रे । औपष्टे औषष्टकः । श्यामायने श्यामायनकः । बहुवचनमका प्रकृतिबहुत द्योतयदपवादविषयेऽपि प्रापणार्थम् । तेनेहापि भवति ।
आभिसारगर्तकः। अत्र गर्वोत्तरपदलक्षण ईयो न भवति । राष्ट्रसमुदायो न राष्ट्रग्रहणेन गृह्यते इतीह न भवति।काशिकोशलीयः॥४४॥ बहुविषयेभ्यः।।६।३।४५॥दोरिति निवृत्तम्। योगविभागात् । अतः परं दोरदोश्च विधानम्।देशादिति तु वर्तते। राष्ट्रेभ्यो देशेभ्यो बहुत्वविपयेभ्यः योपेऽर्थेऽकञ् प्रत्ययो भवति । अणायपवादः। अङ्गेषु जातः
आङ्गकः । बङ्गेषु जातः वाङ्गकः । दार्वेषु दार्वकः । काम्बवेषु काम्बवकः । जिन्हुपु जैन्हवकः। अजमीढेपु आजमीढकः। अजकुन्देप आजकुन्दकः । कालजरेषु कालञ्जरकः।।। वैकुलिशेषु वैकुलिशकः। विषयग्रहणम् अनन्यत्र भावार्थम । तेन य एकत्वद्वित्वयारापि वर्तते ततो माभूत । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः तासु भवो वार्तनः । बहुवचनमपवादविषयेऽपि प्रापणार्थम् । त्रिगर्तेपु त्रैगर्तकः । अत्र गर्वोत्तरपदलक्षण ईयो वाध्यते ॥४५॥ धूमादेः ॥६३४६॥ देशादिति वर्तते । धूमादिभ्यो देशवाचिभ्यः शेषऽऽकञ् प्रत्ययो भवति अणायपवाद । धौमकः । पाडण्डकः। धूम षडण्ड पडाण्ड अवतण्ड' त्वण्डक वतण्डव शशादन अर्जुन आर्जुनाक दाण्डायन 'चन्द्रयुक्त-' इत्यणि आपाडा प्रयोजनमस्य 'विशाखापाढा-' इत्यण् । तस्य जम्यूसत्र भव ॥-प्रस्थ-॥-फाल्गुनीवहक इति । फल्गुनीभ्यां ' चन्द्र-' इत्यण् लुप् डीनिवृत्ति । पुनडौं । फल्गुन्यो ता फल्गुन्याष्ट ' इति प्राप्ती मतान्तरण ' भर्तुसंध्यादेरण ' भवति । ततो वृद्धिर्यस्य-' इति दु सज्ञा ॥-बहु-॥-अणाद्यपवाद इति । आदिशब्दाजिलो उवर्णादिकण ॥-अनन्यत्रेति । न विद्यते बहुत्वविषयादन्यत्र भावो यस्य स तथा सोऽर्थ प्रयोजन यस्य ॥-धूमा-|-धार्तराष्ट्रीति । ननु नामग्रहणे लिनविशिष्टस्यापि ग्रहण भविष्यति कि द्वयोरुपादानेना नैवम्। नामग्रहणेति न्यायस्तदा आश्रीयते यदा द्वयोरप्येकोों भवति । अत्र तु धार्तराष्ट्रीशब्देन फाधिनगरी उच्यते । धार्तराष्ट्रशब्देन तु कश्चित् ग्राम इति भिन्नशब्दोपादानम् ॥ अथ धूमादिगणो विप्रियते । ' पिलिभिलि-' इति धुम । पह अण्डा आण्डाश्च या पडण्ड । पडाण्ड' । अवतण्डयति अचि अवतण्ड' तण्डते तण्डक ।अपतपडते'कैरव-' इति वतण्डवः । शशान् अत्ति शशादन। 'बम्पजि-' इति अर्जुनः । रसुनावाना निवास भार्जुनावः । दण्डाना समूहो दाण्डम् ॥ ' शादिभ्योग ' दाण्डमय्यते अनेनेति दाण्डायनः ।
॥३३॥
Page #733
--------------------------------------------------------------------------
________________
* स्थली दाण्डायनस्थली मानकस्थली आनकस्थली माहकस्थली मद्रकस्थली मापस्थली घोपस्थली राजस्थली अट्टस्थली मानस्थली माणवकस्थली राजगृह सत्रा साह सानासाह भक्ष्यादी भक्ष्यली भक्ष्याली भद्राली मद्रकुल अज्ञ्जीकुल व्याहाव त्र्याहाव द्वियाहाव त्रियाहाव *संस्फीय वड गर्त व शकुन्ति विनाद *मकान्त विदेह आनर्त वादूरः खाडूर माठर पाठेय पाथेय घोष घोपमित्र शिष्य वणिय पल्ली, अराज्ञी :-आराज्ञी धार्तराज्ञी *धार्तराष्ट्री धार्तराष्ट्र अवया तीर्थकुक्षि समुद्रकुक्षि द्वीप अन्तरीप अरुण उज्जयनी दक्षिणापथ + साकेत । इति धूमादिः । दाण्डायनस्थलीत्यादीनां दुसंज्ञकानामीकारान्तानां वादूरखा रमाउराणां च पाठोऽप्राच्यार्थः । प्राच्यानां त्वीद्रोपान्त्यलक्षणोऽकन् सिद्ध एव । विदेहानर्तयो राष्ट्रेऽकन् सिद्ध एव । सामर्थ्याददेशार्थः पाठः । विदेहानामानर्तानां च क्षत्रियाणामिदं वैदेहकम् । आनर्तकम् । पाठेयपाथेययोर्योपान्त्यत्वादकन् सिद्धोऽदेशार्थः पाठः पठेः पठाया वापत्यं पाठेयः । तस्येदं पाठेयकम् ॥ ४६ ॥ सौवीरेषु कूलात् ॥ ६ ॥ ३ । ४७ ॥ सौवीरदेशवाचिनः कूलशब्दाच्छेषेऽर्थेऽकन् प्रत्ययो भवति । कौलकः सौवीरेषु । कौलोऽन्यत्र ॥ ४७॥ समुद्रान्नृनावोः || ६ | ३ | ४८ ॥ समुद्रशब्दादेशवाचिनः शेषेऽर्थेऽकञ्प्रत्ययो भवति स चेत् प्रत्ययान्तवाच्यो ना मनुष्यो नौर्वा भवति । सामुद्रको मनुष्यः । सामुद्रिका नौः । नृनावोरिति किम् | सामुद्रं लवणम् ||४८|| नगरात्कुत्सादाये || ६ |३|४९ ॥ नगरशब्द | देशवाचिनः शेषेऽर्थेऽञ् प्रत्ययो भवति प्रत्ययार्थस्य कुत्सायां दाक्ष्ये च गम्यमाने । कुत्सा निन्दा । दाक्ष्यं नैपुण्यम् । केनायं मुषित इह नगरे मनुष्येण संभाव्यते एतन्नागरके । चौरा हि नागरका भवन्ति । केनेदं चित्रं लिखितमिह नगरे मनुष्यण संभाव्यते एतन्नागरके । दक्षा हि नागरका भवन्ति । कुत्सादाक्ष्य इति किम् । नागरः पुरुषः । संज्ञाशब्दात्तु कन्यादिपाठादेयकञ् । नागरेयकः ॥ ४९ ॥ *कच्छानिवक्त्रवतत्तरपदात् ॥ ६ ॥ ३५० ॥ कच्छ अग्नि वक्त्र वर्त इत्येतदुत्तरपदादेशवाचिनः शेषेऽर्थेऽकञ् प्रत्ययो भवति । ईयाणोरपवादः । स्थलति स्थली । दाण्डायनस्य स्थली । मान कायति मा अविद्यमाना आनका येषां वा मानकास्तेषा स्थली । आनकाना स्थली । महन्ति माहकास्तेषां स्थली । मद्रेषु भवा. मद्रकास्तेषां स्थली । स्वल्युत्तरपदानां सर्वत्र पष्ठीसमासः । व्युत्पत्तिस्तु सान्वया । राशो गृहम् । सत्राशब्द आकारान्तोऽव्यय । सत्रा साकं सलते सवासाह । सवासाहोऽत्रास्ति सात्रासाह । भक्ष्याणि आदत्ते लाति अलति भद्रमलति ' कर्म्मणोऽण् '। महभूत कुल यत्र । अनकि अच् डी । अज्याः कुलम् । द्वौ त्रयोऽहो वा यत्र । केचित्तु इवर्णादिभ्यः यवरलानिच्छन्ति तन्मते द्वियाहाव इत्यादि । सस्फायते किप् तस्मै हितः संस्फीयः । वर्यतीति ' बिहोड -' इति बर्थड । वज्यंते वर्ज्य । शकेरुन्ति शकुन्ति । विनादयति विनाद । इ | मा च ताभ्यां कान्त पृपो० इमकान्त । विदिशन्ते विदेहाः । एत्य नृत्यन्त्यन्न आनर्त्त' । वट वेष्टने खाद 'सिन्दूर - ' इति वादुरः । खाडूर । मठरोऽत्रास्ति । माठर । घुण्यत इति घोषः । स मिन्नमस्या' ।' इकिस्तव्-' इति चणि याति वणिय । न विद्यते राजा यस्या 'नाम्नि' इति ड्याम् अराक्षी । आगता राजानो यस्या सा आराक्षी । धृतो राजा येन धृतराजा सोऽश्रास्तीति धार्त्तराशी । धृतराष्ट्रोऽन्नास्ति धार्त्तराष्ट्री। धार्त्तराष्ट्र' । अवयाति अवया । समुद्रवत्कुक्षिरस्य समुद्रकुक्षि । उज्जीयतेऽनया उज्जयनी । रम्यादित्वादुज्जयति वा । दक्षिणस्याः पन्था दक्षिणापथः । साया. लक्ष्म्या. केतो निवास. साकेत. ॥ - कच्छा ॥ - ईयाणोरपवाद इति । यत्र पूर्वपदस्य दुसज्ञा तत्रेयस्यान्यत्र त्वणः । अन्न प्रयमप्रयोगे यस्य द्वितीये त्वण. प्राप्ति. ॥ -
Page #734
--------------------------------------------------------------------------
________________
धीरेश भारुकच्छे भयो भारुच्छकः । पिप्पलीयकन्छे पैप्पलीयकच्छकः । अनि, काण्डानी काण्डाग्नकः । विभुजानौ वैभुजामकः । वक्त्र, प०अ०ल० ॥ ३४ ॥ ऐन्दुवको भवः ऐन्दुवानकः । तिन्दुषको तैन्दुवक्त्रकः । वर्त, बाहुवर्ने बाहुवर्तकः । चक्रवर्ते चाक्रवर्तकः । उत्तरपदग्रहणमवहुमत्ययपूर्वार्थम् । ईपदसमाप्तः
कच्छो बहुकच्छो देशः ततोऽज् न भवति ॥ ५० ॥ अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥ ६॥ ३ ॥५१॥ अरण्यशब्दादेशवाचिनः पथ्यादिषु वाच्येषु शोपेऽथेंकन मत्ययो भवति । आरण्यकः पन्थाः न्यायोऽध्यायः इभो नरो विहारो वा । पथ्यादाविति किम् । आरण्याः सुमनसः । आरण्याः पशवः ॥५१॥ गोमये वा ॥ ६।३।५२ ॥ अरण्यशब्दादेशवाचिनः शेपेऽथें गोमये वाच्येऽकर प्रत्ययो भवति । आरण्यका गोमयाः। आरण्यानि गोमयानि । केचित् इस्तिन्यामपि विकल्पमिच्छन्ति । आरण्या आरण्यका हस्तिनी । एकेतु नरव पूर्वसूत्रेऽपि विकल्पमाहुः । आरण्यः आरण्यकः पन्था इत्यादि ॥ १२ ॥ कुरुयुगन्धरादा ॥ ६॥३॥ ५३॥ कुरुयुगन्धरशब्दाभ्यां देशवाचिभ्यां शेपेऽर्थेऽक प्रत्ययो वा भवति । कुरुषु भवः कौरवकः कौरवः । युगन्धरेषु भवः यौगन्धरकः । यौगन्धरः । राष्ट्रशब्दावेतौ बहुविषयौ च तत्र युगन्धरात् 'बहुविषयेभ्यः (६-३-४४ ) इति नित्यमकनि प्राप्ते विकल्पः । कुरोस्त्वकजः कच्छायणा वाधितस्य प्रतिप्रसवार्थ वचनम् । तथा च विकल्पः सिद्ध एव । युगन्धरात्तु विभाषा । ननस्थयोस्तु कुरोः परत्वादकडेव । कौरवको मनुष्यः कौरवकमस्य हसितम् ॥ ५३ ॥ साल्वागोयवाग्वपत्तौ ॥ ६।३।५४ ॥ साल्वशब्दादेशवाचिनो गवि यवाग्वां परिवर्जिते च मनुष्ये शेपेऽर्थेऽकञ् प्रत्ययो भवति । साल्खको गौः। साल्विका यवागूः । साखको मनुष्यः । गोयवाग्वपत्ताविति किम् । साल्वा ब्रीदयः । सासः पत्तिः । राष्ट्रभ्योऽकाज कच्छायणा वाधिते गोयवागग्रहण प्रतिप्रसवार्थम अपचीति पत्तिपतिपेधाव तत्सदृशे मनुष्ये विधिः। तत्रचोत्तरेण सिद्ध एवाकनि नरिमनियमार्थमपत्तिग्रहणम् । एवं च गोयवाग्वोः पत्तिवर्जिते च मनुष्ये मनुष्यस्थे च हसितादौ साल्वका अन्यत्र साल्व इति स्थितम् । अयं च विभागः सल्वशब्दस्यादोरपि विज्ञेयः ॥५४॥ कच्छादेन॒नृस्थे ॥६॥३॥५५॥ कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे मनुष्यस्थे च शेपेऽर्थेऽक मत्ययो भवति । अणोऽपवादः। कान्छको मनुष्यः। काच्छकमस्य हसितम्। स्मितं जल्पितम् ईक्षितम् । काच्छिका चूला। सैन्धवको मनुष्यः । सैन्धवकमस्य हसितम्। सैन्धविका चला । नृनस्थ इति किम् । कान्छो गौः। सैन्धवं लवणम् । कच्छ सिन्धु वर्ण । मधुमत् कम्बोज -साल्व कुरु अनुपण्ड साल्वा--नियमार्थमिति । नरि सारपशब्यात् ययका भवति तथा अपत्तावेप न पत्तो ॥-मनुष्यस्थे चेति । ननु गोयवाग्यपत्तापित्युच्यमाने मनुष्यस्थः कथ न लभ्यते । नहि मनुष्यस्थ महासादियियागरपत्तिा भवति । न च पचेरन्यमानमपति अपि तु मनुष्योऽन्यया साल्या पीय इत्यगाप्यक प्राप्नोति तथा च गोयवागूमहणमनर्थक स्वासगाप्यपत्तापित्येव सिद्धेः। उच्यते । अपरिग्रहण 'कच्छादेरधे ' इत्यकषि सिद्ध पावृत्यर्थं शियते न तु विध्यर्थ वेन यथा गपची मनुष्ये भवति तथा मनुष्यस्थेपि । तत प्रत्ययस्याम्यावर्तितत्वात् ॥-सल्वशब्दस्यति । उपलक्षणत्यावे कदेशपिकृतस्यानन्यायाता ॥-फच्छा-॥-अणोपवाद इति । 'कोपारगाघाण ' इति सामान्येन प्राप्तस्य । अब कच्छादिगणो पिप्रियते । 'गुदिमदि ' इति कच्छ' । स्पन्दि सजिभ्याम् -' इति सिन्धु । 'अजिस्था-' इति वर्गु । गधु अस्पास्ति मधुमत् । ' सलेर्णिता ' साल्वः । कृग-' इति कुरुः । अनुरूपा पण्णा या अनुपण्ड । बाहुलकादीर्घवे ।
O
Page #735
--------------------------------------------------------------------------
________________
Parnama
अनूपण्ड कश्मीर विजापक द्वीप अनूप अजवाह-कुलूत रङ्गु (कु ) गन्धार सायेय यौधेय सस्थाल सिन्धवन्त । इति कच्छादिः । कच्छादयो ये बहुविपया राष्ट्रशब्दास्तेभ्यो 'बहुविषयेभ्यः ( ६-३-४४ ) इत्यकम् सिद्ध एव । उत्तरेण त्वणा बाधा माभूदिति पुनर्विधीयते । वर्णसिन्धुभ्याम् ' उपर्णादिकम् । (६-३-३८ ) इतीकणि तदपवादे कच्छायणि, कुरोः 'कुरुयुगन्धराद्वा' ( ६-३-५२ ) इति विकल्पे, विजापकस्य कोपान्त्यलक्षणेऽणि, कच्छस्यौत्सर्गिकाणि प्राप्तेऽक्रविषिः । अपरे कच्छमपि बहुविषयं राष्ट्रशब्दमाहुस्तदा पूर्वोक्तमेव पाठफलम् ॥ ५५ ॥
कोपान्त्याचाण ॥६।३।२६। देशादित्येव वर्तते न नृतस्थे इति । कोपान्यात्कच्छादेश्च देशवाचिनः शेपेऽर्थेऽण् प्रत्ययो भवति । इकणकजोरपवादः। कोपान्त्यः, | ऋपिका जनपदः तेषु जातः आर्षिकः । महिपकेषु माहिषकः । अश्मकेपु आश्मकः । इक्ष्वाकुषु ऐत्वाकः । कच्छादि, काच्छः । सैन्धवः । वार्णवः । अथाणग्रहणं | किमर्थम यो हि अन्येन बाधितो न पामोति तदर्थमिदं स्यात् स चाणेव । न चानन्तरोऽकत्रेव स्यादित्याशङ्कनीयम् । एवं हि पूर्वकमकविधानम् स्यात् । नैवम् । असत्यण्ग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण् स्यात् । स हि ततो राष्ट्राका बाधितः ॥५६॥ गर्वोत्तरपदादीयः॥६।३ । ५७ ॥ गत्तोंत्तरपदाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । श्वाविद्गात्तु वाहीकग्रामलक्षणौ णिकेकणौ परवानाधते । श्वाविद्गते भवः श्वाविद्गीयः वृकगीयः। शृगालगतीयः । रौहिद्गीयः । आभिसारगर्तकः त्रैगर्तकः इत्यत्राकञ् ' राष्ट्रेभ्यः ' ( ६-३-४३ ) इति बहुविषयेभ्य इति बहुवचनसामर्थ्यात् भवतीत्युक्तम् । उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिरासार्थम् । बाहुगतः ॥५७॥ कटपूर्वात्माचः ॥६।३।५८॥ कटपूर्वपदात्माग्देशवाचिनो नाम्नः शेषेऽथे ईयः प्रत्ययो भवति । अणोऽपवादः । कटनगरीयः । कटग्रामीयः । कटघोपीयः । कटवर्तकीयः । कटपलबलीयः । पाच इति किम् । काटनगरः ॥५८|| कखोपान्त्यकन्यापलद्नगरग्रामहृदोसरपदाहोः॥६।३१५९॥ ककारखकारोपान्त्यात्कन्थापलदनगरग्रामहूद इत्येतदुत्तरपदाच देशवाचिनो दुसज्ञकात् शेषेऽर्थे ईयः प्रत्ययो भवति । बाधकबाधनार्थ अनुपण्ड 'कोमोऽन्तश्च ' कश्मीरा । विजापयन्ति विजापका । द्विधा गता अनुगता आपो यत्र द्वीप. अनूप । अजान्वहति अजवाह । कुस्सिता लूता यत्र कुलूतः ।
शीशमि-' इति रडकुः । गन्धानिया गन्धार । साल्वाया अपत्य साल्वेयः । युधाया अपत्य यौधेय । सह स्थालेन वर्तते सस्थालः । सिन्धु शब्दोन्ते यस्य सिन्ध्चन्त सिन्धुशब्दा न्तो गृयो । न तु सिन्धोरन्त इति कृत्वा सिन्ध्वन्त इत्यसण्डः । तदा हि — हृद्भगसिन्धो ' इत्यत्र साफ्तुसैन्धव पानसैन्धव इत्यादिपु फच्छादो तदन्तविधेरपीष्टत्वात् इति यदुक्तं तदुपपत्रं | स्यात् ॥-पूर्वोक्तमेवेति । उत्तरेण त्वणा बाधा माभूदित्येवरूपम् ॥-कोपा-॥-इकणकोरिति । ' उयणादिकण् ' ' यहुविषयेभ्य ' इत्यनयोः ॥-अन्येन बाधित इति । प्राग्जिता
त्-' इति प्राप्तोऽन्ये नानादिना बाधित इत्यर्थः ॥-अनर्थक स्यादिति । यदि हि नृनुस्थे अन्यत्र वाकव स्यात् तदा कि पूर्वसूत्रेण । अनेनैव कच्छादिकोपान्त्याचइत्येवरूपेण सिद्धत्वात्-॥ | इफणस्यादिति । यत इयाकोरिकणप्यनेनाका याध्यमानो विद्यते एव ततश्च सोप्यनेन स्यादिति ॥-कसो-॥-याधकवाधनार्थ इति । 'दोरीय ' इति ईयस्य ये याधका कोपान्त्याचे.
com
Page #736
--------------------------------------------------------------------------
________________
श्रीम० ॥ ३५ ॥
आरम्भः । कोपान्त्यात् कोपान्त्यलक्षणेऽणि प्राप्ते । आरोहणकीयः । द्रौणकीयः । आश्वस्थिकीयः । शाल्मलिकीयः । सौचुकीयः । *आष्टकीयः । ब्राह्मणकीयः । बालकीयः । खोपान्त्यात् वाहीकग्रामलक्षणयोर्णिके कणोः, कौटशिखीयः । माटिशिखीयः । अयोमुखीयः । कन्थापलदोत्तरपदात्तयोरेव । दाक्षिकन्थीयः । माहकिकन्थीयः । दाक्षिपलदीयः । माहकिपलदीयः । नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकञि, दाक्षिनगरीयः । माह किनगरीयः । ग्रामहदोत्तरपदात् fuhaणोरेव | दाक्षिग्रामीयः । माहकिग्रामीयः । दाक्षिहदीयः । माहकिदीयः । दोरिति किम् । आर्पिकः । माडनगरः ॥ ५९ ॥ पर्वतात् ॥ ६ ॥ ३ ॥ ६० ॥ पर्वतशब्द | देशवाचिनः शेपेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । पर्वतीयो राजा । पर्वतीयः पुमान् ॥ ६० ॥ अनरे वा ॥ ६ ॥ ३ ॥ ६१ ॥ पर्वतादेशवाचिनो नरवर्जिते शेपेऽर्थे ईयः प्रत्ययो भवति वा । पर्वतीयानि पार्वतानि फलानि । पर्वतीयं पार्श्वतमुदकम् । अनर इति किम् । पर्वतीयो मनुष्यः ॥ ६१ ॥ पर्णकृकणाङ्गारदाजात् || ६ || ३ | ६२ ॥ पर्णकृकण इत्येताभ्यां भारद्वाजदेशवाचिभ्यां शेपेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । पर्णीयः । कृकणीयः । भारद्वानादिति कि । पार्णः । कार्कणः ॥ ६२ ॥ *गहादिभ्यः । ६ । ३ । ६३ || देशादिति वर्तते । तद्द्रहादीनां यथासंभवं विशेषणम् । महादिभ्यो यथासंभवं देशवाचिभ्यः शेषेऽर्थे ईयः प्रत्ययो भवति । अणाद्यपवादः । गहीयः । अन्तस्थीयः । *गह अन्तस्थ अन्तस्था सम विषम उत्तम अङ्गमगध + शुक्लपक्ष पूर्वपक्ष अपरपक्ष कृष्णशकुन अधमशाख उत्तमशाख समानशाख एकशाख समानग्राम + एकग्राम एकवृक्ष एकपलाश इष्वग्रदन्ताय इष्वनीक अवस्यन्द *कामप्रस्थ *सौमख्य खाडायनि काठेरणि काटेरिणि लावेराणि लावेरिणि लावीरणि *शैशिरि शौङ्गि शौङ्गिशैशरि आसुरि आहिंसि आमित्र त्येवमादयस्तेषां बाधम बाधस्तदर्थोयमारभ्यत इत्यर्थ । एतदेव कोपान्त्यादिव्यादिना स्पष्टयन्नुदाहरति ॥ आपकीय इति । इदयशि-' इति तककि साध्य अष्टौ कायति वा । अष्टावध्याया मनमस्येति वात् तदत्रास्ति इत्यण् । इहान्तग्रहणादेव केवलस्य निवृत्तौ दुष्वाद्य गत्तोंत्तरपदवदवदुपूर्वनिवृत्यर्थमित्याशङ्काया अभावे उत्तरपदग्रहण कन्याद्यन्तोत्तरपदाग्रहणार्थं । ' प्रस्थपुस्वहान्त-' इत्यत्र त्वन्तग्रहणात् प्रस्थाद्यन्तोत्तरपदग्रहणस्यापीष्टत्वात् ॥ गहा ॥ अथ गण । गायते घञ् । पोदरादित्यात् ह्रस्वत्ये गहू । अन्ते तिष्ठति अन्तस्थ' । अन्तस्थाः । समति अच् सम विगत समात् विषमः । उत्ताम्यति बहुना प्रकृष्ट उत्कृष्टो वा उत्तमो देश । अगाथ मगधा अगमगधा शुलवासी पक्षश्च शुक्लपक्ष । एव पूर्वपक्ष । अपरपक्षः । कृष्णशकुन अक्षम उत्तमा समाना एका शाखा । समानवासी ग्राम समाननाम । अस्य देशवाचिन एवास्मिन् गणे पाठ । अन्यत्र समानपूर्व -' इति इकण् । एकश्वासौ ग्रामथ वृक्ष पलाशश्च एकग्राम एकवृक्ष एकपलाश. । इभिर प्रधानम् । इव । दन्तैरः । दन्ताग्र । पुप्रधानान्यनीकानि यत्र इव अवस्यन्दः । कामेषु प्रतिष्ठते कामप्रस्थ । सुप्रचष्टे सुप्रस्य सोत्रास्ति तस्य निवासो वा सोमस्य । कठमीरयति । नन्यादित्यात् कठेरणस्तस्यापत्य काठठेरणि । कि इरिण कठस्य इरिणमिव ऊपरमिव कठेरिणस्तस्यापस्य काठेरिणि । लूयते लय । लक्ष्मीरयति लवेरणस्तस्यापत्य लावेरणि । लवस्यरिणमिव लवेरिणस्तस्यापथ्य लावेरिणि । लवोस्यास्तीति लवी लविनमीरयति लवीरणस्तस्यापत्य लावीरणि । शिशिरस्यापत्य शशिरिः । शुद्गस्यापत्य शोगि । शुड्गस्य शुगाया वापस्य ' शुगाभ्या भारद्वाजे ' भण् शौड्गवासी शैशिरथ । असुरस्यापरयमासुरिः । बाह्लादित्यादि । न हिनस्ति न विद्यते हिसा यस्य वा अहिसस्तस्यापत्यमाहिसि । न मित्रममित्रः । पसो वा तस्यापत्यम् आमिनि । व्यवस्थापत्स्यम् भोजस्य भूर्जस्य
।
'प०अ०ल०
॥ ३५ ॥
Page #737
--------------------------------------------------------------------------
________________
व्याडि भौद्धि भौजि भौजि आध्यश्वि आवस्थि औगाहमानि औपविन्दवि आग्निशमि देवशर्मि श्रोति वाटारकि वाल्मीकि क्षेमधृत्ति उत्तर अन्तर मुखतम् पार्वतस् एकतस् *अनन्तर *आनृशंसि साटि सौमित्रि “परपक्ष स्वक देवक । इति गहादयः । वहुवचनमाकृतिगणार्थम् ॥ ६३ ॥ पृथिवीमध्यान्मध्यमश्वास्य ॥६।३।६४ ॥ पृथिवीमध्यशब्दाद्देशवाचिनः शेपेऽर्थे ईयः प्रययो भवति मध्यमादेशश्चास्य पृथिवीमध्यशब्दस्य भवति । पृथिवीमध्ये जातो भवो वा मध्यमीयः॥ ६४॥ निवासाचरणेऽण् ॥ ६।३।६५ ॥ पृथिवीमध्यान्निवासभूताद्देशवाचिनश्चरणे निवस्तरि शेपेऽर्थेऽण् प्रत्ययो भवति मध्यमादेशश्चास्य पृथिवीमध्यशब्दस्य । पृथिवीमध्यं निवास एपां चरणानां माध्यमाचरणाः। वयः प्राच्याः त्रयः उदीच्याः वयो माध्यमाः । निवासादिति किम् । पृथिवीमध्यादागतो मध्यमीयः कठः । चरण इति किम् । पृथिवीमध्यं निवासोऽस्य मध्यमीयः शूद्रः ॥ ६६ ॥ वेणुकादिभ्य ईयण ॥६।३।६६॥ वेणुक इत्येवमादिभ्यो यथायोगं देशवाचिभ्यः शेपेऽर्थे ईयण प्रत्ययो भवति । वैणुकीयः । वैत्रकीयः। औत्तरपदीयः। औत्तरीयः । औत्तरकीयः। पास्थीयः। प्रास्थकीयः। माध्यमकीयः । माध्यमिकीयः । नैपुणकीयः । वहुवचनं प्रयोगानुसरणार्थम् ॥ ६६ ॥ वा युष्मदस्मदोजीनी युष्माकास्माको चास्यैकत्वे तु तवकममकम् ॥ ६।३।६७ ॥ देशादिति निवृत्तम् । युष्मद् अस्मद् इत्येताभ्यां शेषेऽर्थे अञ् इनञ् इत्येतो प्रत्ययौ वा भवतः तत्संनियोगे च यथासंख्य युष्मदस्मदोर्युष्माकास्माको, एकत्वविशिष्टे त्वर्थे वर्तमानयोस्तवकममकाबादेशौ भवतः। प्रत्ययौ प्रति यथासंख्यं नास्ति वचनभेदात् । युष्माकमयं युवयोवा यौष्माकः। यौष्माकीणः । अस्माकमयमावयोर्वा आस्माकः आस्माकीनः । पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः। युष्मदीयः । अस्मदीयः । एकत्वे तु तवकममकम् । तवायं तावकः । ममायं मामकः । तावकीनः । मामकीनः। पक्षे त्वदीयः । मदीयः ॥ १७॥ द्वीपादनुसमुद्रं ण्यः ॥६।३।६८ ॥ समुद्रसमीपे यो द्वीपस्तद्वाचिनः शेघेऽर्थे ण्यः प्रत्ययो भवति । कच्छाधकरणोरपवादः । द्वैयो मनुष्यः। द्वैष्यमस्य हसितम् । द्वैप्यम् । अनुसमुद्रमिति किम् । अनुनदि यो द्वीपस्तस्मात् द्वैपको व्यासः । द्वैपकमस्य हसितम् । द्वैपम् ॥ ६८ ॥ अर्धाद्यः ॥ ६ । ३ । ६९ ॥ अर्धशब्दाच्छेपेऽर्थे यः प्रत्ययो भवति । अयम् ॥ ६९॥ सपूर्वादिकम् ॥६।३।७० ॥ सपूर्वपदादर्धशब्दात शेपेऽर्थे इकण प्रत्ययो भवति । पौष्कराधिकः । वैजयाधिकः । वालेयाधिकः । गौतमाधिकः । क्षेत्राधिका अध्यश्वस्प अश्वस्थस्य उगाहमानस्यापत्यम् ' अत इन् ' उपविन्दो अग्निशर्मणो देवशर्मणोऽपत्य याहादिस्वादिज् । धुतस्यापत्य श्रौति । वटार कायति तस्मापत्य वल्मीकस्यापत्यमत इण् । क्षेमं धृतवान् क्षेमधृत्वा तस्यापत्य यावादिस्वादिम् । क्षैमधृत्वि । उत्तरति उत्तरः । ' अनिकाभ्यां तर' ' इति अन्तं राति वा अन्तरः । एक तस्यति किए एकता' । न अन्तरः । अनन्तरः । नृन् शसति नृशस न नृशस । अनुशसस्तस्यापत्यमानुशंसि. । पट् अवयवे । सटति सटस्तस्पापत्य साटिः । सुमिनाया अपत्य सौमित्रि. । याहादित्वादिज् । परस्य पक्ष परपक्षः । इति गहादिगण ॥-निवा-॥ नन्वग्रहण किमर्थ यतो यो हि अन्येन बाधितो न प्रासोति तदर्थमिद स चाणेव । सत्यम् । निवासाचरण इति कृते पूर्वसूत्रणव सिद्ध नियमा स्यात् । पृथिवीमध्यासिवासभूतदेशवाचिनश्वरणे एव निवस्तार नान्यत्र ततक्ष मध्यमीयाश्चरणा माध्यम. शुद्ध इति वैपरीत्य स्यादतस्तन्मा भूदित्यग्रहणम् ॥-वेणु-|| वेणव सन्त्यन्न उत्तरा
Poe
Page #738
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ३६ ॥
यौवनार्थिकः ॥ ७० ॥ दिक्पूर्वपदात्तौ । ६ । ३ । ७१ ॥ दिक्पूर्वपदादशन्दाच्छेषेऽर्थे तो य इण् इत्येतौ प्रत्ययौ भवतः । पूर्वार्ध्यम् । पौर्वाधिकम् दक्षिणार्थम् । दाक्षिणार्थिकम् । पश्चार्ध्यम् । पाञ्चाधिकम् ॥ ७१ ॥ ग्रामराष्ट्रांशादणिकणौ ॥। ६ । २ । ७२ ॥ ग्रामराष्ट्रैकदेशवाचिनो ऽर्धशब्दाद्दिपूर्वात् शेषेऽर्थेऽण् इकण् इत्येतौ प्रत्ययौ भवतः । यापवादौ । ग्रामस्य राष्ट्रस्य वा पूर्वार्धे भवः पौर्वार्धः । पौर्वाधिकः । दाक्षिणार्धः । दाक्षिणाधिकः ॥ ७२ ॥ *परावराधमोत्तमादेर्यः॥६|३|१३|| पर अवर अधम उत्तम इत्येतत्पूर्वादर्धशब्दाच्छेपेऽर्थे यः प्रत्ययो भवति । इकणोऽपवादः । परार्थ्यम्। अवरार्ध्यम्। अधमार्थ्यम् । उत्तमार्ध्यम् । परावरयो- दिक्शब्दत्वेऽपि परस्वादयमेव यः ॥ ७३ ॥ अमोन्तावोधसः || ६ । ३ । ७४ ॥ अन्त अवम् अधम् इत्येतेभ्यः शेपेऽर्थेऽमः प्रत्ययो भवति । अन्तमः । अवमः । अधमः । अकारादित्वमवोऽधसोऽन्त्यस्वरादिलोपार्थम् ॥ ७४ ॥|| पश्चादाद्यन्ताग्रादिमः || ६ | ३|७५ || पश्चात् आदि' अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययो भवति । पश्चिमः । अत्राव्ययत्वादन्त्यस्वरादिलोपः । आदिमः। अन्तिमः । अग्रिमः । आद्यन्ताभ्यां भवादन्यत्रायं विधिः । भवे तु परत्वाद्दिगादिय एव ॥ ७५ ॥ मध्यान्मः || ६ | ३ | ७६ ॥ मध्यशब्दाच्छेपेऽर्थे मः प्रत्ययो भवति । मध्यमः । भवे दिनणादिर्वक्ष्यते । ततोऽन्यत्रायं विधिः ॥ ७६ ॥ *मध्य उत्कर्षापकर्षयोरः ॥ ६ । ३ । ७७ ॥ उत्कर्षापकर्षयोर्मध्ये वर्तमानान्मध्यशब्दाच्छेपेऽर्थे अ इसयं प्रत्ययो भवति । मापवादः । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः । मध्या गुणाः । मध्या स्त्री । नातिदीर्घ नातिहस्त्रं मध्यप्रमाणं मध्यं काष्ठम् । नातिस्थूलो नातिकृशो मध्यः कायः । यद्यपि मध्यशब्दो मध्यपरिणामवाचिन्यपि वर्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद्भेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो माभूदिति वचनम् ॥ ७७ ॥ ●अध्यात्मादिभ्य इकण् ॥ ६ ॥ ३ । ७८ || अध्यात्म इत्यादिभ्यः शेषेऽर्थे इकण् प्रत्ययो भवति । अध्यात्मं भवमाध्यात्मिकम् । एवमाधिदैविकम् । आधिभौतिकम् । अनुशतिकादित्वादनयोरुभयपदवृद्धिः । और्ध्वदमिकः और्ध्वदेहिकः । और्ध्वदमिकः और्ध्वदेहिकः । अत एव पाठादूर्ध्वशब्दस्य दमदेहयोर्यो मोऽन्तः । केचिदूर्ध्वदमोर्ध्वदेहावनुशतिकादिषु पठन्त उभयपदवृद्धिमिच्छन्ति । और्ध्वदामिकः । और्ध्वदैहिकः । ऊर्ध्वमौहूर्तिकः । अत्र 'सप्तमी चोर्ध्वमौहूर्तिके ' ( ५-३ - १२ ) इति ज्ञापकादुत्तरपदस्यैव वृद्धिः । अकस्मात् हेतुशुन्यः कालः तत्र भवमाकस्मिकम् । अमुष्मिन्परलोके भवम्
यत्र सन्ति । 'ऋप्यादे ' ' प्रस्थस्य तुल्य' मध्यम एव । मध्यममस्यास्ति ' अतोनेक- इतीक अल्पो निपुणः । कुरिसताये -' इति कप् । तत्र भव ॥ - परावरा - |- दिक्श दत्वेपीति । न केवल परावरयोर्यथाक्रम शश्वधर्मार्थयोरनेन प्रत्यय इत्यपेरर्थ ॥ अमो - ॥ यत्र प्रकृतिविशेषो नोपादीयते तत्र पायात् इति प्रवर्त्तते इत्यन्न प्रकृतिविशेषोपादानादम इत्यस्य प्रथमान्त निर्देशेऽपि न प्रकृतिभाव ॥ - अन्तम इति । अन्तशब्दात् भपादन्यन्नाय विधि । भवे तु दिगादिय एव । तथा अवोध शब्दयोदिग्देशवृत्योरिह ग्रहण कालरयोस्तु परत्वाद ' सायंचिरम् -' इति तनडेव ॥ अकारादीति । अन्यथाम इति कृते नाम सिदख्यञ्जने ' इत्यनेन पश्वात् ' प्रायोव्ययस्य इत्यन्त्यस्वरादिलोपो न स्यात् । नोऽपदस्य इत्यतोऽपद इत्यनुवर्त्तनात् ॥ - मध्ये - ॥ यद्यपीति । नन्वाधाराधेययोरभेदविवक्षया मध्यवर्त्तिकाद्यापि मध्यशब्देनोच्य तत् किमनेनेत्याशड्का || अध्यात्मा ॥ आत्मनि इति विगृझ अनः
1
प०अ०ल०
॥ ३६ ॥
Page #739
--------------------------------------------------------------------------
________________
Merence
आमुष्मिकम् । एवमामुत्रिकम् । पारत्रिकम् । इहे भवमैहिकम्।शैषिकम्।पाठसामर्थ्यात्सप्तभ्या अलुपाअध्यात्मादयः प्रयोगगम्याः ॥७८ ॥समानपूर्वलोकोत्तरपदात् ॥६॥३७॥ समानपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण प्रययो भवति । समानग्रामे कृतो भवो वासामानग्रामिकः । सामानदेशिकः । इह लोके कृतो भवो वा ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । योगद्वयेऽपि भवार्थ एव प्रत्यय इसन्ये ॥७९॥ वर्षाकालेभ्यः॥६॥३॥८०॥वर्षाशब्दात्कालविशेषवाचिभ्यश्व शेषे थे इकण् प्रत्ययो भवति । अणपवादः दोरीयमपि परत्वाद्वाधते । वर्षासु भवो वार्षिकः । ऋतोणित् प्रत्ययस्तवयवादेवन्तादपि भवत्यभिधानात् । पूर्ववार्पिकः। अपरवार्पिकः। एवमुत्तरत्रापि । कालवाचि, मासिकः॥ आर्धमासिकः। सांवत्सरिकः। आह्निकः दैवसिकः । वर्षाग्रहणमृत्वणवाधनार्थम् । कालशब्दः काल विशेषयाची। 'भर्तुसंध्यादरण् । ( ६-३-८८ ) इत्यत्र संध्यादिग्रहणात् । स्वरूपग्रहणे हि काललक्षणेकणाधकं संध्यादिग्रहणमनर्थकं स्यात् । बहुवचनं तु यथाकथंचित कालवृत्तिभ्यः प्रत्ययमापणार्थ, निशासहचरितमध्ययनं निशा पदोपसहचरितं प्रदोषः तत्र जयी नैशिकः पादोषिकः । कदम्बपुष्पसहचरितः कालः कदम्बपुष्पं वीहिपलालसहचरितः कालो ब्रीहिपलालम् । तत्र देयमृणं कादम्बपुष्पिकं त्रैहिपलालिकम् । कालशब्दात्तु कालार्थादकालार्थाच कालतः, अकालादपि कालार्थात 'कालेभ्यः' इति यो विधिः ॥ ८० ॥ शरदः श्राबे कर्मणि ॥६।३। ८१॥ शरच्छन्दात्कालवाचिनः श्राद्ध कर्मणि पितृकार्ये शेषे थे इकण प्रत्ययो भवति । ऋत्वणोऽपवादः शारदिकं श्राद्धम् ।कर्मणीति किम् । शारदः श्राद्ध श्रद्धावानित्यर्थः श्राद्ध इति किम् । शारदं विरेचनम् ॥८॥नवारोगातपे
६।३ । ८२ ॥ शरच्छब्दात्कालवाचिनो रोगे आतपे च शेपेऽर्थे इकण प्रत्ययो भवति वा । त्रत्वणोऽपवादः । शारदिकः शारदो वा रोगशारदिकः शारद आ| तपः । रोगातप इति किम् । शारदं दधि ॥ ८२॥ निशाप्रदोषात् ॥ ६।३१८३॥ निशामदोपशब्दाभ्यां कालवाचिभ्यां शेषेऽर्थे ' वर्षाकालेभ्यः । ( ६-३ -७९ ) इति नित्यं प्राप्त इकण् वा भवति । नैशिक: नैशः । पादोषिकः पादोषः ॥ ८३ ॥ श्वसस्तादिः ॥६॥३॥ ८४ ॥ श्वस् इत्येतस्मात्कालवायिनः शेषे' ऽर्थे इकण् प्रत्ययो वा भवति स च तादिः । शौवस्तिकः । पक्षे 'ऐगमोणःश्वसो वा' ( ६-३-१८ ) इति त्यच् । श्वस्त्यम् । तत्रापि वाग्रहणात् पक्षे 'सायम् - इत्यत् समासान्तः ततः सप्तम्यर्थस्पोकस्यात् सिप्रत्यय । यहा स्याद्वादात् प्रकृतिभेयेन कारकभेदे सप्तम्यन्तादिकम् ॥-आमुस्मिकमिति । ननु । नोपदस्य-' इति कथमन्त्यस्वरादिलोपः 'तदन्तं पदम्' इति पदत्वास प्रायोति । न । 'माम सिन्-' इति नियमात्पदत्वाभाषः ॥-पवमामुत्रिकमिति । एवंशब्द परलोकलक्षण सादृश्यमवगमयति द्वयोः ॥-वर्षा---- पूर्ववार्षिक इति । पूर्वाध ता वर्षाश्च 'पूर्वापरप्रथम-' इति समास । पूर्वासु वर्षासु भव इति तद्धितविपये दिगधिकन्-' इत्यनेन वा । वर्षाणां पूर्वस्वमिति 'पूर्वापराध-' इत्यादिना । तत्पुरुषो वा अंशारतोः' इत्युत्तरपदवृद्धिः । विशेषविहितत्वात्परत्वाचानेन 'दिपर्वात्-' इति वाध्यते ॥-विशेषवाचीति । गृयत इति शेष । मासाद्यपेक्षया कालशब्दोपि कालविशेषवाची
तेन कालिक इत्यपि ॥-यथाकथचिदिति । यथाकथंचित् गुणवृत्या मुख्यवृत्या वा ये काले वर्तन्त इत्पर्ध. ॥-अकालादपीति । अकालशब्दश्च यदा कालमुपलक्षणीकृत्य | काले वर्तते गुणयुष्यैव तदाकालशब्दात् कालार्थात् प्रत्ययो भवति यथादर्शितान् कदम्यपुष्पादेः ॥-यो विधिरिति । कालेम इत्यशेन यो विधिः स तस्माजवतीति
Page #740
--------------------------------------------------------------------------
________________
प०अ००
श्रीहेमश० ॥३७॥
ते । साये भवं सायन्तनम् । १८ ॥ योगविभागादेति निवृत्तम मा पोवाहिकः। आपराहिक
(६-३-८७ ) इत्यादिना तनट् । श्वस्तनम् ।। ८४ ॥ चिरपरुत्परारेस्त्नः ॥ ६।३।८५ ॥ चिरपरत्परारि इत्येतेभ्यः कालवाचिभ्यः शेषेऽथे लः प्रत्य- यो भवति वा । चिरत्नं परत्नं परारित्नम् । पक्षे 'सायम् ॥६-३-८७ ] इत्यादिना तनम् । चिरंतनम् । परुत्तनम् । परारितनम् । परुत्परारिभ्यां विकल्प नेच्छन्त्यन्ये । परारेस्तु रिलोप इसके । परात्नः । केचित्तु परुत्परायोस्तनय्यन्त्यस्वरात्परं अम्बागममिच्छन्ति । परुन्तनम् । परारितनम् ॥ ८५॥ परोनः॥६। ३।८६ ॥ पुराशब्दात्कालवाचिनोऽन्ययाच्छेषेऽर्थे नः प्रत्ययो भवति वा । पुरा भवं पुराणम् । पुरातनम् ॥ ८६॥ पूर्वाहापराह्वात्तन ॥६।३।८७ ॥ पूर्वाद्ध अपराह्न इत्येताभ्यां कालवाचिभ्यां शेषेऽथै तनट् प्रत्ययो वा भवति । 'वर्षाकालेभ्यः' ( ६-३-७९ ) इति नित्यमिकणि प्राप्ते विकल्पः । तेन पक्षे सोऽपि भवति । पूर्वाह्न जातो भवो वा पूर्वाह्नेतनः । पूर्वाह्नतनः। अपराह्नेतनः । अपराह्नतनः । 'कालात्तन'-(३-२-२४ ) इत्यादिना वा सप्तम्या अलुप् । पूर्वा जयी पूर्वाह्नतनः । अपराह्नतनः । अत्र जयिनि वाच्ये तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप् । पक्षे पौर्वाह्निकः। आपराह्निकमा टकारो उत्यर्थः। पूर्वाह्नतनी । अपराकेतनी ॥ ८७ ॥ सायंचिरंपाप्रगेऽव्ययात् ॥६।३।८८ ॥ योगविभागादेति निवृत्तम् । सायंचिरंमाहेमगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट् प्रत्ययो नित्यं भवति । साये भवं सायन्तनम् । चिरे चिरन्तनम् । अत एव निर्देशान्मान्तत्वं निपात्यते । प्रादेतनम् । प्रगेतनम् ।। अनयोरेकारान्तत्वम् । अव्यय, दिवातनम् । दोषातनम् । नतंतनम् । पुनस्तनम् । प्रातस्तनम् । प्राक्तनम् । कालेभ्य इत्येव । स्वर्भवं सौवम् । सायंचिरंपाहेपगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे सायचिरसाइप्रगशब्देभ्यस्तनविधानं कालेकण्वाधनार्थम् ॥ ८८ ॥ *भर्तुसंध्यादेरण | ॥६३ । ८९ ॥ में नक्षत्रं तद्वाचिभ्य ऋतुवाचिभ्यः संध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थेऽणु प्रत्ययो भवति । इकणोऽपवादः । पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः । 'चन्द्रयुक्त'-(६-२-७ ) इत्यादिनाण । तस्य लुप् । पुष्ये भवः पौपः। एवं तैपः आश्विनः रोहिणः सौवातः । ऋतु, ग्रैष्मः शैशिरः वासन्तः। ऋतोणित प्रत्ययस्तदवयवादेरपि भवति । पूर्वग्रैष्मः अपरशैशिरः । ' अंशादृतोः (७-४-१४ ) इत्युत्तरपदवृद्धिः । सन्ध्यादि, सान्ध्यः। सान्धिवेलः । आमावास्यः । एकदेशविकृतस्यानन्यत्वादमावस्याशब्दादपि भवति । आमावस्यः। अणग्रहणं स्वातिराधादापौर्णमासीभ्य ईयबांधनार्थम् । यथाविहितमित्युच्यमाने दोरीय इतीयः प्राप्नोति । कालेभ्य इत्येव । स्वातेरिदमुदयस्थानम् खातीयम् । एवं राधीयम् । आीयम् । सन्ध्या सन्धिवेला अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् शश्वत् । इति संध्यादिः। 'ऋवर्णोवर्णात्'-(७-४-७१ ) इति सूत्रेऽशाश्वदिति प्रतिषेधाच्छश्वच्छब्दात इकणपि । ॥-चिर-॥-म्बागममिति । मोरुदित्करण 'ती मुम'-इत्यनुस्वारार्थम् ।अन्यथाऽपदान्तत्वान्न स्यात्। नाम सित्-' इत्यनेनापि मस्य पदान्तत्वम् परारितनमित्यत्रैव स्यात् । परुत्तनमित्यत्र तु अन्त्यस्वरात्परस्य सकाराच प्राक् स्थितस्य न स्यात् ॥-भर्तु-1-एकदेशविकृतस्येति ।'वाधारेमावस्या ' इति इस्तत्वे एकदेशविकृतत्वम्॥-अणग्रहणमिति।अन्यथा योन्येन बाधितो न प्रामोति स भवति स चाणेवेति न्यायासिद्धम् । कि तद्ग्रहणेन ॥-यबाधनार्थमिति । ननु कालेकण प्राप्नोति तत् किमुकम् ईयबाधनार्थमिति । सत्यम् । सूत्रफरणात् काकेक न भवति ॥-इकणपीति ।
Page #741
--------------------------------------------------------------------------
________________
VAJ
शाश्वतम् । शाश्वतिकम् ॥ ८९॥ संवत्सरात्फलपर्वणोः॥६।६।९० ॥ संवत्सरवन्दात्फले पर्वणि च शेषेऽर्थेऽण् प्रत्ययो भवति । सांवत्सरं फलम् । सावत्सरं पर्व । फलपवेणोरिति किम् । सावत्सरिकं श्राद्धम् ॥ ९० ॥ हेमन्तादा तलुक च ॥६।३।९१ ॥ हेमन्तशब्दातुविशेषवाचिनः शेषेऽर्थेऽण् वा भवति तत्संनियोगे च तकारस्य लुग्वा भवति । नित्यमणि प्राप्ते विभापा । तथा च त्रैरूप्यम् । हैमनम् । हैमन्तम् । हैमन्तिकम् । तदन्तविधिना पूर्वहैमनम् । 'अंशादतोः' [७-४-१४ ] इत्युत्तरपदवृद्धिः॥९१॥ प्रावृष एण्यः ॥६।३। ९२ ॥ माप इसेतस्मात् ऋतुवाचिनः शेषेऽर्थे एण्यः प्रत्ययो भवति । अणोऽपवादः। प्राकृषि भवः प्रादृषेण्यः । जाते तु परत्वादिक एव । प्रारपि जातः प्राषिकः । एण्य इति प्रसये मूर्धन्यो णकारो निनिमित्तकः प्रावृषेण्ययतीति ण्यन्तात किपि पाषेण इति मूर्धन्यार्थः ॥ १२ ॥ स्थामाजिनान्तालुप् ॥ ६।३।९३ ॥ स्थामन्शब्दान्ताजिनान्ताच परस्य शैपिकस्य प्रत्ययस्य लुप् भवति । अश्वत्थायनि भवो जातो वा अश्वत्थामा । 'अः स्थान्नः[६-१-२२ ] इत्यः । तस्य लुप् । सिंहाजिने भवो जातो वा सिंहाजिनः । उलाजिनः । काजिनः । भवार्थस्यैव लुपमिच्छन्त्यन्ये तन्मते अश्वत्थाम्नोऽयं तत आगतो वा अश्वत्थामः । एवं सैंहाजिनः वार्कोजिनः इत्यादी न भवति ॥ ९३ ॥ तत्र कृतलब्धक्रीतसंभूते ॥६॥ ३।९४ ॥ अणादय एयणादयश्च सविशेषणा अनुवर्तन्ते । तत्रेति सप्तम्यन्तात् कृते लब्धे क्रीते संभूते चार्थे यथायोगमणादय एपणादयश्च प्रत्यया भवन्ति । यदन्येनोत्पादितं तत्कृतम् । यत्सतिग्रहादिना प्राप्त तल्लब्धम् । यन्मूल्यन स्वीकृतम् तत् क्रीतम् । यत्संभाव्यते *समाति वा तत्संभूतम् । सुग्ने कृतो लब्धः क्रीतः संभूतो वा स्रौनः । एवं माथुरः । अत्राण । औत्सः । उत्साधन । बाह्यः । बाहीकः । 'वहिपष्टीकण्च (६-१-१६ )। नादेयः नद्यादित्वादेयम् । राष्ट्रियः । 'राष्टादियः' (६-३-३ )। पारावरीणः । 'पारावारादीनः' (६-३-६) । तत्रेति किम् । देवदत्तेन क्रीतः । कृतलब्धक्रीतसंभूत इति किम् । शयने शते । आसने आस्ते ॥ ९४ ॥ कुशले ॥६।३।९५ ॥ तत्रेति सप्तम्यन्तात्कुशलेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । सने कुशलः सौन्नः । माथुरः। नादेयः । राष्ट्रियः । योगविभाग उत्तरार्थः॥ ९५ ॥ पथोऽकः ॥ ६ । ३ । ९६ ॥ तत्रति सप्तम्यन्तात्पथिन्शब्दात्कुशलेऽर्थेऽकः प्रसयो भवति । अणोऽपवादः । पथि कुशलः पथकः ॥ ९६ ॥ कोऽश्मादेः ॥ ६ । ३ । ९७ ॥ तत्रेति सप्तम्यन्तेभ्योऽश्मन इत्यादिभ्यः कुशलेऽर्थे कः । प्रत्ययो भवति । अणादेरपवादः । अश्मनि कुशलः अश्मकः । अशनिकः । आकर्षकः । अश्मादय उपचाराचद्विपयायां क्रियायां वर्तमानाः प्रसयमुत्पादयन्ति । तत्रैव कुशलार्थयोगात् । प्रत्ययान्तरकरणमिकारोकारान्तशब्दार्थम् ॥ अन्यथा तेषु अनिष्ट रूपमापद्येत । अझ्मन् अशनि आकर्ष 'वर्षाकालेभ्यः । इत्यनेन । न वाच्य प्रयोजनकणि चरितार्थः । यत. प्रयोजनार्थे इकण अस्मानेष्यत एवं ॥-प्रावृ--निर्निमित्तक इति । न तु ' रघुवर्ण-' इत्यनेन मूर्धन्यार्थ इति । अन्यथा नलोपरूपे परे कार्य णपम-' इति णत्वस्यासवादन्त्यत्वाचा ' रपृषर्ण-' इत्यप्रवृसौ ' नानो नोनहः' इति नलोपेऽनिष्ट रूप स्यात् ॥-तत्र-॥-यत्सभाव्यते इति । उत्पत्तिशान सभावना॥-तत्र उत्पद्यतेतन घटते इत्यर्थः ॥-समाति वेति । प्रमाणामतिरेकेणावतिष्ठते॥-तत्संभूतमिति । समात्यर्थे अकर्मकत्वाच्छील्यादित्वारसति कसरि का इतरे तु अन्तभूर्तण्यर्थ स्वास्कर्मणि कः ॥-फोरम-॥-प्रत्ययान्तरकरणमिति । ननु । पयोकः' इत्यतोऽकेनैव साध्यसिद्धिर्भविष्यति किं करणेनेति ॥-अनिष्टमिति । अघणेषर्णस्य-' इति प्रसङ्गात् ॥
Page #742
--------------------------------------------------------------------------
________________
भीरमा ॥८॥
कात्रेयक
का ॥ प्राप इकः ॥ १३॥ १०० ॥ शदवशेषाणां मुद्रविशेषाण
सरु पिशाच पिचण्ड पाद शकुनि निचय जय नय हाद हाद । इत्यश्मादिः ॥ ९७ ॥ जाते ॥६।३।९८ ॥ तत्रेति सप्तम्यन्ताजातेऽयं यथाविहितमणादय (१३ प०अ०ल. एयणादयश्च प्रत्यया भवन्ति । सघ्ने जातः सौनः । एवं मायुरः । अण् । औत्सः । औदपानः। अज् । यायः । बाहीकः । ज्यटीकणौ। कालेयः । आग्नेयः । । 'कल्यग्नेरेयण ' ( ६-१-१७ ) । खैणः । पोस्नः । 'माग्वतः स्त्रीपुंसानस' (६-१-२५ )। नादेयः । एयण् । राष्ट्रियः । इयः । पारावारीणः। इनः ।।
ग्राम्यः । ग्रामीणः । येनौ । कात्रेयकः । 'कन्यादेयकम् । (६-३-२०)। तत्रेत्येव । चैत्राज्जातः । जात इति किम् । शयने शेते । आसने आस्ते । स्वयमुत्पतिर्जातस्यार्थ इति कृतादिभ्यो भेदः ॥ २८ ॥ प्रावृप इकः ॥ ६।३।९९ ॥ तत्रेति सप्तम्यन्तात्माटप्शब्दाजातेऽर्थे इकः प्रत्ययो भवति । एण्यस्यापवादः । प्रापि जातः प्राषिकः ॥ ९९ ॥ नानि शरदोऽकम् ॥६।३।१०० ॥ शरदियेतस्मात्सप्तम्यन्ताज्जातेऽर्थे कञ् प्रययो भवति नाम्नि प्रकृतिप्रत्ययसमुदायश्चेत्कस्यचिन्नाम भवति । ऋत्वणोऽपवादः । शारदका दर्भाः। शारदका मुद्गाः । दर्भविशेषाणां मुद्गविशेषाणां चेयं संज्ञा । नाम्नीति किम् । शारदं सस्यम् ॥ १०० ॥ मिन्ध्वपकरात्काणौ ॥३।३।१०१॥ सिन्धुअपकर इत्येताभ्यां सप्तम्यन्ताभ्यां जाते थे क अण् इत्यती प्रत्ययो भवतः नानि । सिन्धोः कच्छाधकषणोः अपकराचौत्सर्गिकाणोऽपवादः । वचनभेदायथासंख्याभावः। सिन्धौ जातः सिन्धुक । रैन्धवः । अपकरे कचवरे जातः अपकरकः । आपकरः । नाम्नीत्येव । सैन्धवको १९ मनुष्यः । नाम्नीत्यधिकारः 'कालाद्देय ऋणे' (-३-११२) इति सूत्र यावत् । अन्ये तु नाम्नीत्यधिकार नेच्छन्ति ॥ १०१ ॥ पूर्वाह्नापराह्ना मूलमदोषावस्करा- ११ दकः॥६।३।१०२॥ तत्रेति सप्तम्यन्तेभ्यः पूर्वाहादिभ्यो जातेऽर्थे का प्रत्ययो भवति नाम्नि । इकणादेरपवादः । पूर्वाले जातः पूर्वाशकः । अपराहकः। अत्रेकण्तनटोरपवादः। आईकः । मूलकः । अत्र भाणः । प्रदोपकः । अत्रेकणणोः । अवस्करकः । अत्रौत्सर्गिकाणः । नाम्नीत्येव । पौर्वाक्लिकम् । पूर्वालेतनम् । आपरासिकम् १९ अपराशेतनम् आर्द्र पौलं पादोपिकंपादोपम् आवस्करम् । केनैव सिद्ध कविधानमाद्रिकेत्येवमर्थम् । अन्यथा खयाका खट्वका खट्विकेतिवत् के रूपत्रयं स्यात्।।१०२॥ पथः पन्थ च ॥६।३।१०३ ॥ पथिन्शब्दात्सप्तम्यन्ताज्जातेऽर्थेडकः प्रत्ययो भवति पथिन् शब्दस्य च पन्थादेशो नाम्नि । अणोऽपवादः । पथि जातः पन्धकः ॥ १०३ ॥ अश्च वाऽमावास्यायाः॥६॥३॥ १०४ ॥ अमावास्याशब्दात्सप्तम्यन्ताज्जातेऽर्थेऽकारोऽकश्च प्रत्ययौ वा भवतः नानि । सन्ध्याधणोऽपवादः । अमावास्यायां जातः अमावास्यः । अमावास्यकः । पक्षे संध्याद्यण् । आमावास्यः। एकदेशविकृतस्यानन्यत्वात् अमावस्याशब्दादपि भवति । अमावस्यः। अमावस्यकः । आमावस्यः । नाम्नीत्येव । आमावास्यः ॥ १०४ ॥ अविष्ठाषाढादीयणच ॥६।३। १०५ ॥ श्रविष्ठा अपाढा इत्येताभ्यां जाते.थे ईयण चकारादश्च प्रत्ययौ भवतः नाम्नि । भाणोऽपवादः । श्रनिष्ठाः धनिष्ठाः। ताभिश्चन्द्रयुक्ताभिर्युक्तः कालः श्रविष्ठाः तासु मध-॥-अमावस्याशावादिति । घाधारेमावस्या ' इति ध्पणि यासस्यनिपातनात् ॥-श्रविष्ठापाढा-॥-श्रविष्ठा इति । शृणोत्पनेनामिान्निति वा । पुमानि ' इति पः । श्रवो || विपले अस्यां मरी । 'मायण-' इति यादेशे अपयती । रातो आविशायिके थे । जाति- इति पुवनाये । विन्मतोगछियसौ-' इति मतोपि श्रयिष्ठा' ताभिः |
३११॥३८॥
Page #743
--------------------------------------------------------------------------
________________
1
| जातः श्रविष्ठीयः । श्रविष्ठः । एवम् अषाढा यामपाढयोरपाढासु वा जातः आषाढीयः अपाढः । अणमपीच्छन्त्येके । श्राविष्ठः | आषाढः ॥ १०५ ॥ फल्गुन्याष्टः || ६ | ३ | १०६ ॥ फल्गुनीशब्दात्सप्तम्यन्ताज्जातेऽर्थे टः प्रत्ययो भवति नानि । भाणोsवादः । फल्गुन्योजीतः फल्गुनः । फल्गुनी श्री । अणमपीच्छन्त्येके | फाल्गुनः। टकारो उत्पर्थः ॥ १०६ ॥ बहुलानुराधापुष्यार्थ पुनर्वसुहस्त विशाखास्वातेर्लुप् ॥ ६ ॥ ३ ॥ १०७ ॥ बहुलादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे लुप् भवति नानि । बहुलाः कृत्तिकाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालो बहुलाः तासु जातो बहुल: । अत्राणो लुपि ' उत्पादेगणस्य ' ( २-४-९४ ) इत्यादिनापोऽपि लुप् । एवमनुराधासु अनुराधः । ' घञ्युपसर्गस्य बहुलम् ' ( ३-२-८६ ) इति दीर्घत्वे अनुराधाः । ताम्र अनूराधः । पुष्यार्थ, पुष्ये पुष्यः । तिष्यः । सिध्यः । पुनर्वसौ पुनर्वसुः हस्ते हस्तः विशाखायां विशाखः स्वातौ स्वातिः ॥ १०७॥ चित्रारेवतीरोहिण्याः स्त्रियाम् || ६ | ३ | १०८ || चित्रादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणी जातेऽर्थे स्त्रियां लुप् भवति नानि । चित्रायां जाता चित्रा माणविका । रेवत्यां रेवती । रोहिण्यां रोहिणी स्त्रियामिति किम् चैत्रः रैवतः रौहिणः पुंस्येषां विकल्प इत्येके । तन्मते चित्रः रेवतः रोहिण इसपि भवति ॥ १०८ ॥ बहुलमन्येभ्यः॥ ६ ॥ ३ ॥ १०९ ॥ श्रविष्ठादिभ्यो येन्ये नक्षत्रशब्दास्तेभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे बहुलं लुप् भवति नाम्नि | अभिजित जातोऽभिजित् । अभिजितः । अश्वयुजि जातः अश्वयुक् | आश्वयुजः। शतभिषजि शतभिषक् शातभिषजः । शातभिषः । ' वा जाते द्वि: ' ( ६-२-१३७ ) इति विकल्पेनाणो हिस्वादन्त्यस्वरादिलोपः कृत्तिका कृत्तिकः । कार्तिकः । मृगशिरसि मृगशिराः मार्गशीर्षः । एषु वा लोपः । कचिन्नित्यम् । अश्विनीषु जातः अश्विनः । अश्विनी । राधः । राधा । श्रवणः । श्रवणा । उत्तरः । उत्तरा । कचिन्न भवति । मघासु माघः । अश्वत्थे आश्वत्थः । प्रोष्ठपदासु प्रोष्ठपादः । भद्रपादः । 'मोष्ठभद्राज्जाते' ( ७-४ -१३ ) इत्युचरपदवृद्धिः ॥ १०९ ॥ स्थानान्तगोशालखरशालात् ।। ६ । ३ । ११० ।। स्थानशब्दान्तानाम्नो गोशालखरशाल इत्येताभ्यां च सप्तम्यन्ताभ्यां परस्य जातेऽर्थे प्रत्ययस्य लुभवति नानि । गोस्थाने जातो गोस्थानः । अश्वस्थानः । गोशाले गोशालः । खरशाले खरशालः । लिङ्गविशिष्टस्यापि ग्रहणाद्गोस्थान्यां गोस्थानः । गोशालायां गौशालः । खरशालायां खरशालः । ' ङयादेगणस्य ' ( २ - ४ - ९४ ) इसादिना स्त्रीप्रत्ययस्यापि लुक् ॥ ११० ॥ वत्सशालाया ॥ ६ ॥ ३ । १११ ॥ वत्सश।लशब्दात्सप्तम्यन्तात्परस्य जातेऽर्थे प्रत्ययस्य वा लुप् भवति नानि । वत्सशालः । वात्मशीलः ॥ १११ ॥ सोदर्यसमानोदयौ ॥ ६ ॥ ३ श ११२ ॥ सोट्रर्यसमानोदर्यशब्दौ जातेऽर्थं यमत्ययान्तौ निपात्येते । समामोदरे जातः सोदर्यः । समानोदर्यः । निपातनात्पक्षे समानस्य सभावः । तत एव च जातार्थमात्रत्वेऽपि भ्रातृष्वेवाभिधानम् न कृमिमलादिषु । नानीत्यधिकाराद्वा ॥ ११२ ॥ कालादेये ऋणे ।। ६ । ३ । ११३ ॥ तत्रेति वर्तते । तत्रेति | ॥ अषाढायामिति । अपाडा नक्षत्र मेकद्विवितारकं व मन्यन्ते ॥ बहु - ॥ पुनर्धसाविति अत्र प्रागेव एकैव तारा विवक्षितेति पुष्यार्थात् सिद्धं हि श्रायम् ॥ स्थाना- ॥ गोशाले इति । अत्र तत्पुरुषे कृते परवल्लिङ्गतायां प्राप्तायां ' सेनाशाला-' इति पक्षे नपुसकत्वातु हस्वरवे गोशाले जात इत्यादिविग्रह ॥ इसि सूत्रं विनापि
।
Page #744
--------------------------------------------------------------------------
________________
श्रीहेमन १सप्तम्यन्तात्कालविशेषवाचिनो देयेऽर्थे यथाविहित प्रत्ययो भवति यत्तदेयमृणं चेत्तद्भवति । नाम्नीति निवृत्तम् । मासे देयमृणं मासिकम् । आर्धमासिकम् । १५०अ०ला
सांवत्सरिकमृणम् । मासादिक गते देयमित्यर्थः । ऋण इति किम् । मासे देया भिक्षा । स्वातौ देयं स्वस्तिवाचनम् ॥११३॥ कलाप्यश्वत्थयवबुसोमाव्यासैषमसोऽकः ॥६।३ । ११४ ॥ कलापिन् अश्वत्य यवबुस उमाव्यास ऐपमम् इत्येतेभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देय ऋणेऽका प्रत्ययो भवति । भइकणादेरपवादः । यस्मिन्काले मयूराः केदाराः इक्षवः कलापिनो भवन्ति स कालस्तत्साहचर्याकलापी तत्र देयमृणं कलापकम्। यस्मिन्कालेऽश्वत्थाः फलन्ति स कालोऽश्वत्यफलसहचरितोऽश्वत्यः तत्र देयमृणमश्वत्थकम् । यस्मिन्काले यवानां सं भवति स कालो यवबुसम् तत्र देयमृणं यवसकम् । उमा व्यस्यन्ते विक्षिप्यन्ते यस्मिन्स काल उमाव्यासस्वत्र देयमृणमुमान्यासकम् । ऐषमोऽस्मिन्संवत्सरे देयमृणमैपमकम् ॥ ११४ ॥ ग्रीष्माघरसमादकम् ॥ ६।३।११५ ॥ ग्रीष्म अवरसमा इत्येताभ्यां कालवाचिभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकन् प्रत्ययो भवति । अणिकणोरपवादः । अकारो वृद्ध्यर्थः । ग्रीष्मे देयमृगं श्रेष्मकम् । अवरा समा अवरसमा समाया अवरवमित्यवरसमं वा । तत्रावरसमकम् । अपरसमादपीच्छन्त्येके । आपरसमकम् ॥ १२५ ॥ संवत्सराग्रहायण्या इकण च ॥६।३।११६ ॥ संवत्सर आग्रहायणी इत्येताभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण चकारादकञ्च प्रत्ययौ भवतः । अणिकणोरपवादः। संवत्सराद्धि फले पर्वणि च ऋणेण पापोति । संवत्सरे देयमृणं फलं पर्व वा सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् ।आग्रहायणकम् । वैत्यकृत्वा इकण वेति विधानं 'संवत्सरात्फलपर्वणोः । (६-३-८९) इत्यण्वाधनार्थम् ॥ ११६ ॥ साधुपुष्यत्पच्यमाने ॥६।३ । ११७ ॥ कालादिति वर्तते । तत्रेति सप्तम्यन्तात्कालविशेषवाचिनः साधौ पुष्यति पच्यमाने चाथै ययाविहितं प्रत्यया भवन्ति । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तं हैमन्तिकम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलता।। श्रेष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । शैशिरा मुद्गाः ॥ ११७ ॥ उप्ते ॥ ६ । ३ । ११८ ॥ तत्रति सप्तम्यन्तात्कालवाचिन उत्तेऽयं यथाविहितं प्रत्ययो भवति । शरघुप्ताः शारदा यवाः । हेमन्ते हैमनाः । ग्रेष्माः। नैदाघाः । योगविभाग उत्तरार्थः ॥ १८ ॥ *आश्वयुज्या अकम् ॥ ६॥ ३ ॥ ११९ ॥ आश्वयुजीशब्दात्सप्तम्यन्तादुतेऽथै कञ् प्रययो भवति । इकगोऽपवादः ।अश्विनीभिश्चन्द्रयुक्ताभियुक्ता या पौर्णमासी । सा आश्वयुजी । अश्विनीपोयोऽश्वयुक्शब्दः । आश्वयुज्यां कौमुद्यामुप्ता आश्वयुजका मापाः ॥ ११९ ॥ ग्रीष्मवसन्तादा॥ ६ । ३ । १२० ॥ आभ्यां | सप्तम्यन्ताभ्यामुप्तेऽर्थे कञ् प्रत्ययो भवति वा । प्रत्वणोऽपवादः । श्रेष्मकं गेष्मम् सस्पम् । वासन्तकं वासन्तं सस्यम् ॥ १२० ॥ व्याहरति मृगे ॥६।३।। | १२१॥ तत्रेति वर्तते कालादिति च । तत्रेति सप्तम्यन्तात्कालवाचिनो व्याहरत्यर्थे यथाविहितं प्रत्ययो भवति व्याहरंभेन्मृगो भवति । निशायां व्याहरति नैशिको | -कला-॥-इकणादेरिति । आदिशब्दात् ' ऐपमोगा.श्वसो या ' इति त्यच्तनटौ ॥-ऐपम शति । सामान्यविशेषभायेन भूयः सप्तमी । एके तु विशेषाभाव मन्याना. सप्तम्यादपि प्रत्यय इति भ म्याघण्युः ॥-संव-||-त्यक्त्वेति । नन्वाग्रहायपया घेरयपि कूते साध्यसिधिभविष्यतीत्याशङ्का॥-आश्च-॥-आश्वयुज्यामिति । अत एष मिशात् 'चन्नयुक्तात-' इति न लुप
R
॥३९॥
Page #745
--------------------------------------------------------------------------
________________
नैशो वा शुगालः । मादोपिकः पादोपो यो शूगाळः । मृग इति किम् । वसन्ते व्याहरति कोकिलः॥ १२१ ॥ *जयिनि च ॥६ । ३ । ११२ ॥ जयः असहनमभ्यासः । सोऽस्याप्तीति जयी । तत्रोत सप्तम्यन्तात्कालवाचिनो जयिनि वाच्ये यथाविहितं प्रत्ययो भवति । निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासः नैशिकः नैशः । प्रादोषिकः । प्रादोपः । वासन्तः । वार्षिकः । केवलकालविषयस्य जयस्यायोगानिशादिसहचरिताध्ययनादिवृत्तयो निशादयः शब्दाः प्रत्ययसुत्पादयन्ति । चकारः कालादित्यनुकणार्थः तेन चानुकृष्टत्वानोत्तरत्रानुवर्तते ॥ १२२ ॥ भवे ॥ ६।३ । १२३ ॥ तत्रेत्यनुवर्तते । तत्रेति | सप्तम्यन्ताद्भवे थे यथाविहितमणादय एवणादयश्च प्रत्यया भवन्ति । सचा भवत्यर्थो गृह्यते न जन्म जात इत्यनेन गतार्थत्वात् । सुघ्ने भवः सौनः । माथुरः। औत्सः। नादेयः। राष्ट्रियः । पारावारीणः । ग्राम्यः । ग्रामीणः॥१२३|| दिगादिदेहाशाद्यः ॥६।३ । १२४ ॥ दिगादिभ्यो देहावयववाचिनश्च सप्तम्यन्तावेज या प्रत्ययो भवति । अणीयादेरपवादः।दिशि भवो दिश्यः। वयः । अप्सु भवोऽप्सव्यः । 'अपो ययोनिमतिचरे' (३-२-२८) इति सप्तम्यलुप् । देहांश, मूर्धन्यः । " अनोट्येये " (७-४-५१) इत्यनो लोपाभावः । दन्त्यः । कर्ण्यः । ओष्ठयः । पाण्यः । पद्यः । तालव्यः । मुख्यः । जघन्यः। देहांशात्तदन्तादपीच्छन्त्येके । कण्ठतालव्यः । दन्तोष्ठयः । दिश् वर्ग पूग गण युथ पक्ष धाय्या मित्र धाय्यमित्र मेधा न्याय अन्तर पथिन् रहस् अलीक उख उखा साक्षिन् आदि अन्त मुख जधन मेघ वंश अनुवंश देश काल वेश आकाश अप् । इति दिगादिः ॥ मुखजघनवंशानुवंशानाम् +अदेहाशार्थः पाठः । सेनाया यन्मुखं तत्र भवो मुख्यः । सेनाया यज्जघनं तत्र भवो जघन्यः । वंशोऽन्वयस्तत्र भवो वंश्यः । एवमनुवंश्यः ॥ १२४ ॥ नाम्न्युदकात् ॥६।३।१२५॥ उदकशब्दात्सप्तम्यन्ताद्भवेऽथें यः प्रत्ययो भवति नाम्नि । उदक्या रजस्वला । नानीति किम् । औदको मत्स्यः॥ १२५ ॥ मध्यादिनण्णेया मोऽन्तश्च॥ ६ ।३ । १२६ ॥ मध्यशब्दात्सप्तम्यन्ताद्भवेऽथे दिनण् ण ईय इत्येते प्रत्यया भवन्ति तत्संनियोगे च मागमो भवति । मध्ये भवा माध्यंदिना उद्गायन्ति । माध्यमः। मध्यमीयः । अन्ये तु दिनं णितं नेच्छन्ति । मध्यांदनः ॥ १२६॥ जिह्वामूलाङ्गुलेश्चयः ॥६।३ । १२७ ॥ जिह्वामूल अङ्गुलि इत्येताभ्यां मध्यशब्दाच्च भवेऽर्थे ईयः प्रत्ययो भवति । यापदादः । जिह्वामूले भवो जिहामूलीयः । अङ्गुलीयः । मध्यीयः । चकारेण मध्यशब्दानुकर्षणं मागमाभावार्थम् ॥१२७॥ वर्गान्तात् ॥६।३ । १२८ ॥ वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । कवर्गीयः । पवर्गीयो वर्णः ॥ १२८ ॥ ईनयौ चाऽशब्दे ॥६।३ । १२९ ॥ वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईनय इत्येतो चकारादीयश्च प्रत्यया भवन्ति अशब्दे न चेत्स भवार्थः शब्दो भवति । भरतवर्गीणः । भरतवर्यः। भरतवर्गीयः । बाहुबलिवर्गीणः । बाहुबलिवर्यः । बाहुबलिवर्गीयः । युष्मद्वणिः । युष्मदर्ग्यः । युष्मद्वर्गीयः । अस्मद्वर्गीणः । अस्मद्वर्यः । अस्मद्वर्गीयः । ॥-जयि-॥-जयस्यायोगादिति । जयो हि क्रिया सा च केवलस्य न संभवतीत्यर्थः ॥-दिगा-।-अदेहाशार्थ इति । देहांशार्थत्वे तु अनुवशस्य मताभिप्रायेण यस्य सिद्धि. स्वमते तदन्तविधिनिरासात् ॥-नाम्न्यु-॥-उद्द्येति । उके भवा नैमितिक आधार. ॥-जिह्वा-|-यापवाद् इति । दिगादि-' इति प्राप्तस्य
Page #746
--------------------------------------------------------------------------
________________
प०अ०ल.
श्रीहेमश० अशब्द इति किम् । कवर्गीयः ॥ १२९ ॥ दृतिकुक्षिकलशिवस्त्यहेरेयण ॥ ६॥३॥ १३० ॥ एभ्यः सप्तम्यन्तेभ्यो भवेऽर्थे एयण प्रत्ययो भवति । ॥४०॥ अणादीनामपवादः । दतौ चर्मखल्वायां भवं दाये जलम् । कुक्षौ देहांशे भवः कौशेयो व्याधिः । देशार्थादपि भवे परत्वात् अयमेव न धुमायकम् । असा
वप्ययमेव न कुलकुक्ष्यायेयकम् । असि कौक्षेयमुद्यम्य । कलश्यां मन्थन्यां भवं कालशेयं तक्रम् । वस्तौ पुरीपनिर्गमरन्ध्रे भवं वास्तेयं पुरीपम् । अहौ भवमाहेयं विषम् ॥ १३० ॥ आस्तेयम् ॥ ६।३ । १३१ ॥ अस्तिशब्दाचिवन्तप्रतिरूपकाव्ययानविद्यमानपर्यायात्तत्र भवे एयण प्रत्ययो निपात्यते असृजशब्दस्य वास्त्यादेशश्च । धने वा विद्यमाने वा असृजि वा भवमास्तेयम् ॥ १३१ ॥ ग्रीवातोश् च ॥६॥३३१३२॥ ग्रीवाशब्दावेऽर्थेऽण् चकारादेयण च प्रत्ययौ भवतः । देहाशयापवादः । ग्रीवायां ग्रीवासु वा भवं चैवं ग्रैवेयम् । ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां बहुत्वादहुवचनम् ॥१३२॥चतुर्मासान्नाम्नि॥६३॥१३३॥ चतुर्मासशब्दात्तत्र भवेऽण् प्रत्ययो भवति नाम्नि समुदायश्चेन्नाम भवति । चतुषु मासेषु भवा चातुर्मासी आषाढी कार्तिकी फाल्गुनी च पौर्णमासी भण्यते । अत्र विधानसामर्थ्यात् 'द्वियोरनपत्ये'-(६-१-२४) इत्यादिना प्रत्ययस्य लुब् न भवति । नाम्नीति किम् । चतुर्पु मासेषु भवश्चतुर्मासः। अत्र 'वर्षाकालेभ्यः । (१-३-७९) इतीकण् । तस्य लुप् ॥ १३३ ॥ यज्ञे ञ्यः ॥६।३ । १३४ ॥ चतुर्मासशब्दात्तत्र भवे यज्ञे ञ्यः प्रत्ययो भवति । चतुर्पु मासेषु भवानि चातु
मास्यानि यज्ञकर्माणि ॥ १३४ ॥ गम्भीरपञ्चजनबहिर्दैवात् ॥६।३। १३५ ॥ गम्भीरपञ्चजनवहिदैव इत्येतेभ्यस्तत्र भवे न्यः प्रत्ययो भवति । अणाद्य२ पवादः । गम्भीरे भवो गाम्भीर्यः । पाञ्चजन्यः । बाह्यः । दैव्यः । भवादन्यत्र गाम्भीरः । पाञ्चजनः । द्विगौ त्वणो लुपि पश्चजनः । बाहीकः । दैवः । भवेऽपि
चाहीक इत्येके ॥ १३५ ॥ परिमुखादेरव्ययीभावात् ॥ ६।३ । १३६ ॥ परिमुख इत्येवमादिभ्योऽव्ययीभावेभ्यस्तत्र भवे ज्यः प्रत्ययो भवति । अणोऽपवादः । परितः सर्वतो मुखं परिमुखम् । अत एव वचनादव्ययीभावः । वर्जनार्थो वा परिः । मुखात् परि परिमुखम् । 'पर्यपाङ्'-(३-१-३२) इत्यादिनाव्ययीभावः । परिमुखे भवः पारिमुख्यः । पारिहनव्यः । पार्योष्ठ्यः। परिमुखादेरिति किम् । औपकूलम् । औपमूलम् । औपशाखम् । औपकुम्भम् । औपखलम्। आनुकुम्भम्।आनुकूलम्।आनुखलम्।अव्ययीभावादिति किम् । परिग्लानो मुखाय परिमुखः तत्र भवो पारिमुखः । परिमुख परिहनु पर्योष्ठ पर्युलखल परिरथ परिसिर ॥-दृति-॥-अयमेवेतिभिवादन्यत्र जातादावर्थे तस्य चरितार्थत्वात्॥-असावपीतिख पीत्यर्थ -॥-कलश्यामिति।कल्यते स्म के कलितः।कलितं क्षिप्त परिच्छिन्नमाते व्यामोतीति कर्मणोणि कलिताशी । पृषोदरादिस्यात्कलशिरित्यादेश ॥-ग्रीवा-1-वमिति। ग्रीवेश्योण्च' इति पाणीनीयसूत्रे बहुवचनेन ज्ञापितत्वात् ग्रीवासु भवमिति बहुत्वे एव प्रत्ययो न ग्रीवाया भव इत्येकत्वे ॥-गम्भी-1-द्विगौ त्वणो लुपीतिायदा पञ्चजनशब्द पातालवाचकः रथकारपञ्चमस्य चातुवर्णस्य घा इति व्याख्या तदा न द्विगु असज्ञाया तस्य विधानातायदा तु पञ्चसु जनेषु भवस्तदा द्विगोव अस्य विधानसामर्थ्यान्न लुप्॥-1 परि-1-अत एव वचनादिति । न तु 'पपाडू-' इत्यादिना पञ्चम्यन्तेन सह रोम विधानात् परेवान्न वर्जनार्थाभावात् । पर्यपाभ्याम्-' इति पञ्चम्यभाव, ॥-परिसिरोत । सिनोते
॥४०॥
Page #747
--------------------------------------------------------------------------
________________
परिसर उपसीर अनुसीर उपस्थूण उपस्थूल उपकलाप उपकपाल अनुपथ अनुगङ्ग अनुतिल अनुसीत ( अनुशीत ) अनुमाप अनुयव अनुयूप अनुवंश अनुपद । इति परिमुखादिः | अनुवंशाद्दिगादित्वाद्योऽपि । अनुवंश्यः ॥ १३६ ॥ अन्तःपूर्वादिकण् ॥ ६ ॥ ३ ॥ १३७ ॥ अन्तःशब्द पूर्वपदादव्ययीभावात्तत्र
haat | अणोऽपवादः । अगारस्यान्तः अन्तरगारम् । तत्र भव आन्तरगरिकः । आन्तर्गेहिकः । आन्तर्वेश्मिकः । आन्तपुरिकः । अव्ययीभावादित्येव । अन्तर्गतमगारस्य अन्तःस्थं वागारमन्तरगारम् तत्र भवमान्तरगारम् । आन्तः पुरम् । आन्तःकरणम् ॥ १३७ ॥ पर्यनोर्ग्रामात् || ६ | ३|१३८ । परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्तादव्ययीभावात्तत्र भवे इकण् प्रत्ययो भवति । अणोऽपवादः । ग्रामात्परि परिग्रामम् । ग्रामस्य समीपमनुग्रामम् । तत्र भवः पारिग्रामिकः । आनुग्रामिकः । अव्ययीभावादित्येव । परिगतो ग्रामः परिग्रामस्तत्र भवः पारिग्रामः । आनुग्रामः ॥ १३८ ॥ उपाज्जानुनी विकर्णात् | प्रायेण || ६ | ३ | १३९ ॥ उप इत्येतस्मात्परे ये जानुनी विकर्णशब्दास्तदन्तादव्ययीभावादिकण प्रत्ययो भवति प्रायेण तत्र भवेयस्तत्र वाहुल्येन भवति अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः । जानुनः समीपमुपजानु । प्रायेणोपजानु भवति औपजानुकः सेवकः । औपजानुकं शाटकम् । औपनीविकं ग्रीवादाम । औपनीविकं कार्षापणम् । औपकर्णिकः सूचकः । प्रायेणेति किम् । नित्यं भवे माभूत् । औपजानवं मांसम् । औषजानवं गड । जानुशब्दो देहावयवो नोपजानुशब्द इति यो न भवति || १३९ ॥ रुढावन्तः पुरादिकः || ६ | ३ | १४० ॥ अन्तःपुरशब्दात्तत्र भवे इकः प्रत्ययो भवति रूढौ स चेदन्तः पुरशब्दः कचिद्रढो भवति । क चायं रूढः एकपुरुषपरिग्रहे खीसमुदाये | उपचारात्तन्निवासेऽपि । अन्तःपुरे भवा अन्तःपुरिका स्त्री । रूढाविति किम् । पुरस्यान्तर्गतम् : अन्तःपुरम्
रङ्गुलो नख इति । तत्र भवः आन्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावात्त्विकण् भवति । अन्तःपुरिक इति ॥ १४० ॥ कर्णललाटात्कल ॥ ६ । ३ । १४१ रूढाविति वर्तते । सेह रूढिः प्रकृतिप्रत्यय समुदायस्य विशेषणम् । कर्णललाटशब्दाभ्यां तत्र भवे कल भवति रूढी प्रकृतिप्रत्ययसमुदाय चेत्कचिद्रदो भवति । कर्णिका कर्णाभरणविशेषः पद्माद्यवयवथ । ललाटिका ललाटमण्डनम् । रूढावित्येव । कर्णे भवं कर्ण्यम् । ललाट्यम् । लकारः स्त्रीत्वार्थः ॥ १४१ ॥ तस्य व्याख्याने च ग्रन्धात् || ६ | ३ | १४२ ॥ ग्रन्थः शब्दसंदर्भः । स व्याख्यायतेऽवयवशः कथ्यते येन तव्याख्यानम् । तस्येति पष्ठ्यन्ताव्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच भवे ऽर्थे ग्रन्थ वाचिनो यथाविहितं प्रत्ययो भवति। चकारस्तत्र भव इत्यस्यानुकर्षणार्थः । वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति। कृतां व्याख्यानं 'जि' इति किति रे सिरा - परिसीरेति । सिनोते ' बिजि-' इति दीर्घग्वे च सीरा ॥ अन्त ॥ अन्तर्वेश्मिक इति । वेश्मनोऽन्त नपुसकावा' अत् । अन्तर्वेद अन्तर्वेश्म 'सप्तम्या या ' अम् अंतर्वेश्म वा भव ॥ रूढा ॥ अन्तःपुरमिति । पुरस्य शरीरस्य अन्तर्गत चित्तस्थ गृहस्य वाऽन्तर्गतम् ॥ अव्ययीभावादिति । रुडाविति वचनात् अप्ययीभावादिति नियुक्तम् । अव्ययीभाव रूटेरसभवात् । अन्तःपुरमिति न राज्ञोऽन्त पुरमिति राज्ञ स्त्रीवर्ग उच्यते नासावव्ययीभावार्थो भवति । अव्ययीभावो हि पूर्वपदार्थप्रधानोन्तरप्रधान इति पूर्वेणेकणेन भवतीति ॥ कर्णललाया ॥ पद्माद्यवयवञ्चेति । कर्णे भवेति भवार्थस्तु व्युत्पत्तिमात्र पद्माद्यवयवस्य कर्णे अभावात् ॥ --तस्य - ॥
Page #748
--------------------------------------------------------------------------
________________
श्रीमिश ॥४१॥
कुत्सु भवं वा कार्नम् । प्रातिपदिकीयम् । ननु च तस्य व्याख्यानेऽर्थे ' तस्येदम् (६-३-१५९) इत्यनेनैव प्रत्ययविधिः सिद्धः चकारानुकृष्टेऽपि तत्र भवेऽर्थे । प०अ०ल. पूर्वमेव प्रत्ययविधिरुक्तस्तकिमनयोर्युगपदुपादानम् । उच्यते । वक्ष्यमाणः सकलोऽप्यपवादविधिरनयोरर्थयोर्यथा स्यात् इत्येवमर्थम् । उत्तरेणकयोगत्वे चाबुकृष्टत्वाचत्र भव इत्यस्य ततः परं नानुवृत्तिः स्यात् । योगविभागे विहानुवृत्तिरनथिंकेति द्वयोरुत्तरत्रानुत्तिर्भवति। उदाहरणोपन्यासस्तु अनुवादमात्रम् । ग्रन्थादिति किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रमेवसनिवेशमिति सुकोसलया प्रतिच्छन्दकभूतया व्याख्यायते न तु पाटलिपुत्रं ग्रन्थ इत्युत्तरेणापवादिक *इकण् न भवति ।। १४२ ॥ पायो यहुस्वरादिकम् ॥६।३ । १४३॥ बहुखराद्ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण् प्रत्ययो भवति । अणादेरपवादः । पत्वणत्वयोाख्यानं तत्र भवं वा पावणत्विकम् । एवं नातानतिकम् । उदात्तानुदात्तयोः स्वरयोरेते नवानतसंज्ञे । आत्मनेपदपरस्मैपदिकम् । आव्ययीभावतत्पुरुपिकम् । नामाख्यातिकम् । आख्यातिकम् । ब्राह्मणिकम् । प्राथमिकम् | आध्वरितम् । पौरश्वरणिकम् । मायोवचनात्कचित्र भवाते । सांहितम् । प्रातिपदिकीयम् ॥ १४३ ॥ ऋगृद्धिखरयागेभ्यः ॥६।३।१४४ ॥ ऋच् इत्येतस्मात् ऋकारान्तात् द्विखरात् यागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण प्रसयो भवति । अगादेरपवादः । ऋचां व्याख्यानमक्ष भवं वा आर्चिकम् । नकारान्त, चतुर्पु होतषु भव इत्यणो लुपि चतुहोता ग्रन्थः । तस्य व्याख्यानं तत्र भवं वा चातुहोतकम् । एवं पाश्चहोतकम् । द्विस्वर, आशिकम् । पौधिकम् । सौत्रिकम् । तार्किकम् । नामिकम् । याग, आग्निष्टोमिकम् । राजयिकम् । वाजपेयिकम् । पाकयज्ञिकम् | नावयज्ञिकम् । पाञ्चौदानकम् । दाशौदनिकम् । ऋयागग्रहणं पूर्वस्यैव प्रपञ्चः । यागेभ्य इति बहुवचनं ससोमकानामनिष्टोमादीनाम् असोमकानां पश्चौदनादीनां च परिग्रहार्थम् ॥ १४४ ॥ ऋषेरध्याये ॥६।३। १४५ ॥ ऋषिशब्देभ्यो ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चाध्याये इकण् प्रत्ययो भवति । बसिष्ठस्य ग्रन्थस्य व्याख्यानस्तत्र भयो वा वासिष्टिकोऽध्यायः । वैश्वामिधिकोऽध्यायः । अध्याय इति किम् । वसिष्ठस्य व्याख्यानी तत्र भवा वा वासिष्ठी ऋक् । 'प्रायो बहुस्वरात' (६-३-४२) इति पायोग्रहणादप्राप्तिकल्पनायां विध्यर्थम् माप्तिकल्पनायामध्याय एवेति नियमार्थं वचनम्। -उदाहरणोपन्यास इति।ननु कथमनर्थकत्व भवानुवर्तनस्य यदि हि भव इति नानुवर्तते तदा प्रातिपदिकीयम् इत्यतापवादभूत इकण प्राप्नोतिानातत्र प्रायोग्रहणादेव न भविष्यति तर्हि किमर्थ तदुदाहरण दश्यते इत्याह-अनुवादमात्रम् ॥-व्याख्यानीति । व्याण्यायते अनया वाच्यलिद्ग ॥-कण न भवतीति । कितु ' रोपान्यात् ' इत्यकञ् ॥-प्रायो-1-जातानतिकमिति । नतोऽ. नुदात्त अनतस्तूदात्तोऽल्यस्वरल्यानतस्य पूर्वनिपात ॥-पौरवरणिकमिति । पुरो विपाककालादर्चाक चर्यते पुरश्चरण 'भुजिपत्यादिभ्य' प्रायश्चित्त । तत्प्रतिपादको मन्थोऽपि॥-घडगृद्-॥-नावयशेिकमित्यादि । नयसु यशेषु पजसु दशसु ओदनेषु भव' अणू तस्य द्विगो-' इति लुप् ॥-ऋद्यागग्राहणमिति । परदन्तानां यागवाचिना च द्विस्वराणा द्विस्वरेत्यशेन बहुवराणा तु 'प्रायो बास्यरात् ' इति सिध्यति एकस्वरास्तु न समयन्त्येव तत् किमर्थमिदमित्याह-पूर्वस्यैवेति । प्रायो यस्यरात् ' इत्यस्येत्यर्थ ॥ असोमकानामिति । अन्यथा गौणमुण्ययोरिति न्यायेन ससोमकाना मुख्यानामशिष्टोमादीनामेव ग्रहण स्यादिति ॥-ऋपे--अन्धस्येति । वसिष्ठादिसाहचर्यात् अन्धोपि तयोच्यते ॥-प्राप्तिकल्पनायामिति । प्रायोग्रहस्य यादृच्छि
18॥४१॥
Page #749
--------------------------------------------------------------------------
________________
है
News
॥१४५॥ -पुरोडाशपौरांडाशादिकेकटौ ।।६।३।१४६॥ आभ्यां ग्रन्थवाचिभ्यां तस्य व्याख्याने तत्र भवे चार्थे इक इकट् इत्येतो प्रत्ययौ भवतः । अणाययोरिकणोऽपवादः । वचनभेदायथासंख्याभावः । इकेकटोः स्त्रियां विशेषः । पुरोडाशाः पिष्टपिण्डाः । तैः सहचरितो मन्त्रः पुरोडाशः तस्य व्याख्यानस्तान भवो वा पुरोडाशिकः । पुरोडाशिकी । पुरोडाशानामयं तत्र भवो वा पारोडाशः तत्संस्कारको मन्त्रस्तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः । पौरांडाशिका। | पौरोडाशिकी ॥ १४६॥ छन्दसो यः॥६।३ । १४७ ॥ छन्दःशब्दाद्ग्रन्थवाचिनस्तस्य व्याख्याने ता भवे च यः प्रययो भवति । द्विस्वरेकणोऽपवादः।
छन्दसो व्याख्यानस्तत्र भवो वा छन्दस्यः ॥ १४७ ॥ शिक्षादेवाण ॥६।३।१४८ ॥ शिक्षा इत्येवमादिभ्य छन्दःशब्दाच ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थेण् प्रत्ययो भवति । इकणोपवादः । शिक्षाया व्याख्यानस्तत्र भवो वा शैक्षः । आगेयनः । छन्दस्, छान्दसः । एवं छन्दस्शब्दस्य द्वैरूप्यं भवति। अण्ग्रहणमीयबाधनार्थम् । नयायः । वास्तुविद्यः । शिक्षा ऋगयन पद व्याख्यान पदव्याख्यान छन्दोव्याख्यान छन्दोमान छन्दोभाप छन्दोविचिति छन्दोविचिती छन्दोविजिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या अङ्गविद्या क्षत्रविद्या त्रिविद्या विद्या उत्पात उत्पाद संवत्सर। मुहूर्त निमित्त उपनिषद् ऋषि यज्ञ चर्चा क्रमेतर श्लक्ष्ण । इति शिक्षादिः । बहुवराणामदुसंज्ञकानामुपादानं प्रायोग्रहणस्य प्रपञ्चः ॥ १४८ ॥ तत आगते ॥६।३ । १४९ ॥ तत इति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । मुनादागतः स्त्रौनः । माथुरः । औत्सः । गव्यः । दैत्यः । बाह्यः। कालयः । आग्नेयः । स्त्रैणः । पौतः । नादेयः । राष्ट्रियः । ग्रामीणः । ग्राम्यः । मुख्यापादानपरिग्रहात्तुनादागच्छन् वृक्षमूलादागत इत्यत्र वृक्षमूलानान्तरीयकापादानान भवति ॥ १४९ ॥ विद्यायोनिसंबन्धादकम् ॥ ६।३ । १५० ॥ विद्याकृतो योनिकृतश्च संवन्धो येषां तद्वाचिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽकन् प्रत्ययो भवति । अणोऽपवादः । इयं तु परत्वाद्धाधते । विद्यासंबन्धः, आचार्यादागतमाचार्यकम् । औपाध्यायकम् । शैष्यकम । आविजकम् । आन्तेवासकम् । योनिसंवन्ध, पैतामहकम् । मातामहकम् । पैतृव्यकम् । मातुलकम् ॥ १५० ॥ पितुर्यो वा ॥६।३।१५१ ॥ पितृशब्दाद्योनिसंवन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे यः प्रत्ययो वा भवति । इकणाऽपवादः । पितुरागतं पित्र्यम् । 'ऋतो रस्तद्धिते (१-२-२६) इति रत्वम् । पक्षे पैतृकम् ॥ १५१ ॥ ऋत इकण ॥ ६।३।१५२ ॥ अकारान्ताद्विद्यायोनिसंवन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति । अकोऽपवादः। होतुरागतं होतकत्वात् ॥-पुरो-॥-अणीययोरिति । पुरोडाशादण. पौरोडाशादीयस्य प्राप्तिकल्पनाया तु द्वाभ्यामपि प्रायोबहुस्वरादिकणोऽपवादोऽयम् ॥-शिक्षा-|-अणग्रहणमिति । ननु किमर्थमत्राणग्रहण योन्येन बाधितो न प्रामोतीति न्यायाढणेव भविष्यतीत्यापड्का॥-प्रपञ्च इति । ननु दुसज्ञानामीयवाधनार्थ क्रियतां पाठः । ये तु बहुस्वरा अदुसज्ञकास्त्रपामुपादान कथ कृतं | यत 'प्रायो बहुस्वरात् । इति सूत्रे प्रायोग्रहणादेषा न भविष्यतीकण् किं तु अणेवेत्यागका ॥-विद्या-॥-विद्याकृत इति । विद्या च योनिश्च सबन्धो यस्येति 23 बहुबीहिः । भत्र विद्याकृते सबन्धे विद्याशब्दो योनिकतेच योनिशब्द उपचारादर्थे च कार्यासभवाद्वियायोनिसबन्धवाचिनः प्रतिपत्चिरित्याह--विद्याकृतइत्यादि
CONCE
Page #750
--------------------------------------------------------------------------
________________
प०अ०ल.
श्रीदपेश
कम् । पैतृकम् । प्राशास्तृकम् । प्रातिहत कम् । शास्तृकम् । योनिसंवन्ध, मातृकम् । धानुकम् । स्वासकम् । दौहितृकम् । जामातृकम् । नानान्दकम् । मातुरागता ॥४२॥
मातृकी विद्या । इकणन्तत्वात् डीप्रत्ययः ॥ १५२ ॥ आयस्थानात् ॥ ६।३ । १५३ ॥ स्वाभिग्राह्यो भाग मायः स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति । अणोऽपवादः । इयं तु परत्वाद्वाधते । एत्य तरन्त्यस्मिन्नित्यातरो नदीतीर्थम् । तत आगतम् आतरिकम् । शौल्कशालिकम् । आपणिकम् । दौवारिकम् । आयस्थानत्वेनामसिद्धादपि तादूप्येण विवक्षिताद्भवतीति कावस् । स्रौनिक ॥ १५३ ॥ शुण्डिकादेरण ॥६।३ । १५४॥ शुण्डिक इत्येवमादिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽण् प्रत्ययो भवति । इकणादेरपवादः । शुण्डः शुण्डा वा मुरा ततो मत्वर्थीये शुण्डिकः शुण्डिका वा सुरापणः सुराविक्रयी चोच्यते । तत आगतं शौण्डिकम् । औदपानम् ।कार्कणम् । अण्ग्रहणं विस्पष्टार्थम् । यदि बनेनाप्यायस्थानादिकण तीर्था(माद्यक पर्णकृकणाभ्यां चैयः स्यात् वचनमिदम् अनर्थकं स्यात् । न चोदपानादिहाव्यणि वा विशेषोऽस्तीति । यदा तु शुण्डिफादीनि सर्वाण्यायस्थानान्येव तदा अकबीयबाधनार्थम् । शुण्डिका उदपान पर्ण कृकण उलप तृण तीर्थ स्थण्डिल उपल उदक भूमि पिप्पल । इति शुण्डिकदिः ॥ १५४॥ गोत्रादकवत् ॥६।३ । १५५ ॥ गोत्रवाचिनः शब्दात्पञ्चम्यन्तादागतेऽर्थे अङ्क इच प्रत्ययविधिर्भवति । यथा भवाते विदानामहः पैदः गार्गः दाक्ष इति 'संघघोपाइ'-(६-३-१७१ ) इत्यादिनाण् तथेहापि विदेभ्य आगतं वैदम् । गार्गम् । दाक्षम् । अग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते । तेनाकनोऽपविदेशः । अन्यथा संघायण एव स्यात । तेन यथा भवति औपगवकः कापटयका नाडायनक गाायणक इति 'गोत्राददण्ड'-६-३-१६८)इत्यादिनाऽकञ् तथेहापि औपगवेभ्य आगत औपगवकः कापटवकः नाडायनका गाायणकः । एवं 'रैवतिकादेरीयः (६-३-१६९)। रैवतिकेभ्य आगतं रैवतिकीयम् । गौरग्रीधीयम् । कौपिजलहास्तिपदादण् । (६-३-२७०)
कौपिजलादागतं कौपिजलम् हास्तिपदम् ॥ १५५ ॥ हेतुभ्यो रूप्यमयटौ वा ॥६॥३॥ १५६ ॥ नृवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे S रूप्य मयद् इत्येतो प्रत्ययौ वा भवतः । ताभ्यां मुक्ते यथाप्राप्तम् । वचनभेदायथासंख्याभावः । हेतुः कारणम् । नुग्रहणमहेत्वर्थम् । देवदत्तादागतं
-आय-एति ऐति पास्वामिना'तन्व्यधी-'इति थे। आयाति वा उपसर्गा-' इति उ: आयस्तिष्ठत्यस्मिन्निति स्थानम् आयस्य स्थानम्॥-शुण्डिकादेरण॥-विस्पष्टार्थमितिाननु यद्यणग्रहण न क्रियते तदानीम् । आयस्थानात्-' इत्यादिभिरिकणादय प्राप्नुवन्तीत्याह-यदीति ॥-अनर्थकं स्यादिति । तैरेप स्त्रैरमीपा प्रत्ययाना सिद्धत्वात्। किचानन्तर इकण् नानुवर्तते । अनायस्थानत्वे हि सूत्रारम्भात आयस्थानशुण्डिकादिभ्यामित्येफयोगाकरणाच । तस्मात् पिस्पष्टामिति सूकम् ॥-थकजीयबाधनार्थमिति ॥ अपमर्थः । यदा झुण्ठिकादीनि सर्वाण्यप्यायस्थानान्येव तदा तीर्थाद्धृमाद्यकज पर्णकृकणाज्यामिति च ईयस्थापयादे आयस्थानादितीकणि प्राप्त अयमारम्भ इत्यारम्भादिकणो निवृत्तेर्यधाप्राप्तमिति ततोऽकजीयौ प्राप्नुत । अतस्तौ बाधित्वा ततोप्यणेव यथा स्यादित्येवमर्थमण ग्रहणमित्यर्थः ॥-गोवा--कौपिअलमिति । कुपिआलस्यापत्य हस्तिपादस्यापत्यम् अत इति प्राप्ते अत एव निपातनादण् पादस्प पन्नावश्च तस्यैद' कौपिक्षलहास्तिपदादण् ॥-- नृहे-॥
Page #751
--------------------------------------------------------------------------
________________
| देवदत्तरूप्यम् । देवदत्तमयम् । देवदत्तम् । अत्रापादाने पञ्चमी । हेतु, समादागतं समरूप्यस् । मगमयम् । विपमरूप्यं विषममयम् । पक्षे गहादिपाठगदीगः ।।
समीयम् । विपमीयम् । पापरूप्यम् पापमयम् । पक्षे 'दोरीयः (8-3-३१) पापीयम् । अत्र हेतौ पञ्चमी । टकारो उयर्थः । जिनदत्तमयी । सममयी । बहुवचनं स्वरूपव्युदासार्थम् ॥१५६॥ प्रभवति ॥६।२।१५७॥ तत इति वर्तते तत इति पञ्चम्यन्तात्मभवति प्रथम प्रकाशमानेऽर्थे यथाविहितं प्रत्यया भवन्ति । प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति जायमाने इत्याहुः । 'जाते।। ६-३-९७) इति भूते सप्तम्यन्तात्प्रत्ययः अयं तु पञ्चम्यन्ताद्वर्तमाने इति विशेषः । हिमवतः प्रभवति हैमवती गङ्गा ।। दारदी सिन्धुः । काश्मीरी वितस्ता । कश्मीरशब्दात 'बहुविषयेभ्यः (६-३-४४) इति अकजोऽपवाद: कच्छायण ॥ १५७ ॥ वैडूर्यः ।।६।३।१५८॥विडूरशब्दात्पञ्चम्यन्तामभवत्यर्थेञ्चः गत्ययो निपात्यताविडूरामभवति वैडूर्यो मणिः विहूरग्रामे ये संस्क्रियमाणो पणितया ततः प्रथमं प्रभातिवालवायात्त पर्वतादसौमभवन्नसौ न मणिः किंतु पापाणायदातु जायमानतार्थः प्रभवशब्दस्तदा वालवायशब्दस्यज्यस्तत्संगियोगे विडूरादेशश्च निपात्यते। वालवायपर्याय एव वा विदूरशब्दः । प्रतिनियतविपयाश्च रूढय इति वैयाकरणानामेव प्रसिद्धिः यथा जित्वरीशब्दस्य वाराणस्वां वणिजामेव । वालवायशब्दात्तु ईयप्रत्ययोऽनभिधानान्न भवति ॥ १५८ ॥ त्यदादेर्मयत् ॥६।३ । १५९ ।। त्यदादिभ्यः पञ्चम्यन्तेभ्यः प्रभवत्यर्थे मयद् प्रत्ययो भवति । तन्मयम् । तन्मयी। भवन्मयम् । भवन्मयी ॥ १५९ ॥ तस्येदम् ॥६।३।२६०॥ तस्येति षष्ठयन्तादिदमित्यर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । उपगोरिदमापगवम् । कापटवम् । सौनम् । माथुरम् । दैत्यम् । बाईस्पत्यम् । कालेयम् । आग्नेयम् । औत्सम् । रणम् । पौंस्नम् । गव्यम् । नादेयम् । राष्ट्रियम् । पारीमः। भानवीयः । श्यामगवीयः । पाटलिपुत्रका प्राकारः । इह त्वनभिधानान्न भवति । देवदत्तस्यानन्तरः । ग्रामस्य समीपम् । विशतेरवषष एकः । वातस्य द्वौ । सहस्रस्य पञ्च । तस्येति पष्ठ्यर्थमात्रामिदमिति षष्ठ्यर्थसंबन्धिमात्रं च विवक्षितम् । यदन्यल्लिङ्गसंख्याप्रत्यक्षपरोक्षत्वादिकं तदविवक्षितम् ॥ १६० ॥ हलसीरादिकम् ॥ ६।३ । १६१ ॥ आभ्यां षष्ठ्यन्ताभ्यामिदमियर्थे इकण् प्रत्ययो भवति । अणोऽपवादः । हालिकम् । सैरिकन् ॥ १६१ ॥ समिध आधाने टेन्यण ॥६।३।१६२ ॥ आधीयते येन समितदाधानम् । समिध् इत्येतस्मातस्येदमित्यर्थे टेन्यण् प्रत्ययो भवति तचेदिदमाधानं भवति । अणोऽपवादः । कारो ड्यर्थः। समिधामाधानो मन्त्रः साभिधेन्यो मत्रः। सामिधेनी ऋक् । सामिधेनीरवाह । पञ्चदश सामिधेन्यः॥ १६२ ॥ विवाहे बन्दादकल् ॥६३१६३॥ द्वन्द्वात्तस्येदमित्यर्थे विवाहेऽभिधेयेऽकल् प्रत्ययो भवति । अणोऽपवादः । अत्रिभरद्वाजानां विवाहोऽत्रिभरद्वाजिका। वशिष्ठकश्यपिका । भृग्वहिरसिका। कुत्सकुशिकिका । गर्गभार्गविका । कुरुवृष्णिका। कुरुकाशिका | लकारः स्त्रीत्वार्थः ॥ १६३ ॥ अदेवासुरादिभ्यो वैरे॥६।३।१६४॥ द्वन्द्वात्षष्ठ्यन्तादे-समादागतमिति । गदा समत्वमृण तदा ऋणाद्धेतोः' इति पञ्चमी । अथ गुणवाचकस्तदा । गुणादस्त्रियां नवा ' इत्यनेन ॥-वैडू-॥-प्रतिनियतेति । यद्येव तर्हि किं | सर्वत्रापि वालवायपर्यायो विदूरशब्दः मयुज्यते इत्याशङ्क्याह--प्रसिद्धिरिति । इति वैयाकरणानामेव विडूरशब्दस्य वालवाये प्रसिद्धिर्नान्येषां यथा जित्वरीशब्देन वणिज एव वाणारसी ग्यवहरन्ति
Page #752
--------------------------------------------------------------------------
________________
श्री मश०
॥ ४३ ॥
वासुरादिवर्जितादिदमर्थं वैरेऽकल् प्रत्ययो भवति । अणोऽपवादः । ईयं तु परत्वाद्वाधते । वाभ्रवशालङ्कायनानामिदं वैरम् वाभ्रवशालङ्कायनिका । काकोलूकस्येदं वैरम् काकोलूकिका | श्वावराहिका । श्वशृगालिका। अहिनकुलिका । अदेवासुरादिभ्य इति किम् । देवासुरम् | राक्षोऽसुरम् | देवासुरादयः प्रयोगगम्याः ॥ १६४ ॥ नान्दृत्ते ञ्यः॥६॥३॥१६५॥ नटशब्दात्तस्येदमित्यर्थे नृत्ते यः प्रसयो भवति । नटानामिदं नृत्यं नाव्यम् । नृत्त इति किम् । नटानामिदं गृहम् ॥ १६५ ॥ छन्दो गौक्थिकयाज्ञिकबहूवचाच धर्मान्नायसंघ । ६ । ३ । १६६ ॥ छन्दोगादिभ्यचरणेभ्यो नटशब्दाच्च तस्येदमित्यर्थे धर्मादौ यः प्रत्ययो भवति । छन्दोगादिभ्यथरणाकञो नटादणोऽपवादः । छन्दोगानां धर्म आम्नायः संघो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । वाच्यम् । नाव्यम् । धर्मादिष्विति किम् । छन्दोगानां गृहं छान्दोगम् ॥ १६६ ॥ आथवर्णिकादणिकलुक् च ॥ ६ । ३ । १६७ ॥ आथर्वणिकशब्दात्तस्येदमित्यर्थे धर्मादावण्प्रत्यय इकलोपश्चास्य भवति । अथर्वणा प्रोक्तं वेदं देत्यधीते वा आयर्वणिकः । न्यायादित्यादिकण् । अत एव निपातनाद्णपाठसामर्थ्याद्वा प्रोक्तालुपन भवति । आथर्वणिकाना धर्म आम्नायः सघो वा आथर्वणः । चरणादकनि प्राप्ते वचनम् ॥ १६७ ॥ चरणादकन् || ६ | ३ | १६८ ॥ चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यायिषु वर्तते । चरणवाचिनस्तस्येदमित्यर्थे धर्मादावकञ् प्रत्ययो भवति । अणोऽपवादः । इयं तु परत्वाद्वाधते । कठानां धर्म आम्नायः संघो वा काठकः । चरकाणां चारकः । कलापानां कालापकः । पैप्पलादानां पैप्पलादकः । मौदानां मौदकः । आर्चाभिनामाचभकः । वाजसनेयिनां वाजसनेयकः ॥ १६८ ॥ गोत्राददण्डमाणनशिष्ये ॥ ६ । ३ । १६९ ॥ गोत्रवाचिनस्तस्येदामेत्यर्थे दण्दमाण व शिष्य वर्जितेऽकञ् प्रत्ययो भवति । अणोऽपवादः । ईयानी तु परत्वाद्वाधते । औपगवस्येदमौपगवकम् । कापटवकम् । दाक्षकम् । लाक्षकम् । गार्गकम् । गार्ग्ययणकम् । ग्लौचुकायनकम् । म्लौचुकायनकम् । अदण्डमा णव शिष्ये इति किम् । काण्व्यस्येमे काण्वा दण्डमानवाः शिष्या वा । एवं गौकक्षाः शकलादेर्यत्र: ( ६-३-२६ ) इत्यञ् । दाक्षेरिमे दाक्षाः । प्राक्षाः । माहकाः । ' वृद्धेनः ' ( ६-३-२७ ) इत्यञ् । दण्डप्रधाना माणवा दण्डमाणवाः आश्रमिणां रक्षापरिचरणार्थाः । शिष्या अध्ययनार्था अन्तेवासिनः ॥ १६९ ॥ 'रैवतिकादेरीयः ॥ ६ । ३ । १७० ॥ रैवतिकादेर्गोत्रवाचिनस्तस्येदमित्यर्थे ईयः प्रत्ययो भवति । अत्रादेरपवादः । रैवतिकस्येदं । रैवतिकीयम् शकटम् । रैवतिकीयः संघादिः । रैवतिकीया दण्डमाणवशिष्याः । गौरिग्रीवीयं शकटम् । गौरग्रीवीयः संवादिः । गौरग्रीवीया दण्डपाणवशिष्याः । रैवतिक गौरग्रीवि स्वापिशिष्य क्षैमधृति औदमेघि औदवाहि वैजवापि । इति रैवतिकादिः ॥ १७० ॥ कौपिञ्जलहास्तिपदादण् || ६ | ३ | १७१ || आभ्यां गोत्रवाचिभ्यां तस्येदमित्यर्थेऽण् प्रत्ययो भवति । अकञादेरपवादः । कुपिञ्जलस्यापत्यं कौपिञ्जलः । हस्तिपादस्यापत्यं हास्तिपदः । अतो निपातनादेवाणु पादस्य च पद्भावः । तयोरिदं कौपिञ्जलं शकटम् । ॥—-आथ–॥ आवर्वणिकादणू लुक् चेति क्रियता किमिकोपादानेन । यतोऽणो विधानसामर्थ्याल्लुक् न भविष्यति । ततश्च प्रत्ययाप्रत्ययोरिति न्यायात् इकस्यैव लोपो भविष्यति न च वाच्यमुभयोरपि प्राप्नोति यदि स्यात्तदा विधानस्य न किमपि फलम् । नैवम् । विधानस्य एतदेव फलमकणभावस्तत उभयोरपि लोपनिष्ट स्यात् रूपम् । अत इकग्रहण विधातव्यम् ॥ - रैव ॥ - अकजादेरिति। आदिशब्दादणजो ॥
॥ ४३ ॥
०अ०ल०
Page #753
--------------------------------------------------------------------------
________________
Voom
१६ | युगम् । औष्ट्ररथम् । रासभरथम् ॥ १७७ ॥ “वाहनात् ॥ ६ । ३ । १७८ ।। वाहनवाचिनस्तस्येदमित्यर्थेऽञ् प्रत्ययो भवति । *अणादेरपवादः ।
उष्टस्यायमौष्टः । रासभः । हास्तो रथः ॥ १७८ ॥ *वाह्यपथ्युपकरणे ॥ ६ । ३ । १७९ ॥ नियमसूत्रमिदम् । वाहनाद्योऽयं प्रत्यय उक्तः स वाह्ये पथि उपकरणे एव चेदमः भवति नान्यत्र । अवस्यायमाश्वो रथः । आश्वः पन्थाः ।। आश्वं पल्ययनम् । आश्ची कशा । बाह्यपथ्युपकरण एवेति नियमादन्यत्र वाक्यमेव न प्रत्ययः । अश्वानां घासः॥ १७९॥ वस्तुरिश्चादिः॥६।३।१८०॥ वहेः परो यस्तृचस्तुनो वा तुशब्दस्तदन्तानाम्नस्तस्येदमित्यर्थेऽप्रत्ययस्तुशब्दस्य चादिरिकारो भवति । संबोढः सारथरिदं सांवहित्रम् ॥ १८०॥ तेन प्रोक्त ॥६।३ । १८१ ॥ प्रकर्पण व्याख्यातमध्यापितं वा मोक्तम् न तु कृतम् । तत्र कृत इत्येव गतत्वात् । तस्मिन्नर्थे तेनेति तृतीयान्तानाम्नो यथाविहितं प्रत्यया भवन्ति । भद्रबाहुना प्रोक्तानि भाद्रवाहवानि उत्तराध्ययनानि । गणधरपलेकबुदादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणानि । पाणिनेन पाणिनीयम् । आपिशलिना आपिशलम् । काशकृत्स्निना काश-| कृत्स्नम् । उशनसा औशनसम् । बृहस्पतिना वार्हस्पत्यम् ॥ १८१ ॥ मौदादिभ्यः॥६।३ । १८२ ॥ मौदइत्येवमादिभ्यस्तेन प्रोक्ते यथाविहितं प्रत्ययो भवति । स चापवादैर्वाधितोऽणेव । अपवादस्यैव भावे वचनानर्थक्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः । 'वेदेन्बाह्मणमत्रैव । (६-२-१३० ) इति नियमात् अत्र वेदिवध्येविषय एवाण् । एवं पैष्पलादाः । जाजलाः । माथुरेण मोक्ता माथुरी वृतिः । सौलमानि ब्राह्मणानि । मौदादयः पयोगगम्याः ॥ २८२ ॥ कठादिभ्यो वेदे लुप् ॥ ६।३ । १८३ ॥ कठ इत्येवमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुप् भवति स चेत्सोक्तो वेदो भवति । कठेन प्रोक्तं वेदं विदन्त्यधी- | यते वा कठाः । चरकाः। कर्कराः । धेनुकण्ठाः । गोगडाः । वेदेन्ब्राह्मणमत्रैच' (६-२-१३० ) इति नियमात वेदिध्येत्रोरेव विषये प्रत्ययस्य लुप् । वेद इति किम् । चरकेण प्रोक्त्ताश्चारकाः श्लोकाः । चरको वैशम्पायनः । कठादयः प्रयोगगम्याः ॥ १८३ ॥ तित्तिरिवरतन्तुखण्डिको
खादीयण् ॥ ६।३ । १८४ ॥ तित्तिरिवरतन्तु खण्डिक उस इत्येतेभ्यस्तेन प्रोक्तेऽर्थे इयण प्रत्ययो भवति अणोऽपवादः स चेत्सोक्तो वेदो बवाति ।। १६ तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाः । वारतन्तबीयाः । खाण्डिकीयाः । औखीयाः । वेदे इत्येव । तित्तिरिणा मोक्तास्तैत्तिराः श्लोकाः । अत्रापि
'वेदेन्बाह्मणमत्रैव' (६-२-१३० ) इत्युपतिष्ठते ॥ १८४ ॥ छगलिनो णेयिन् ॥ ६।३। १८५ ॥ छगलिन्शब्दात्तेन प्रोक्त वेदे णेयिन् प्रत्ययो भवति । | उत्तरसूने हात्तो स्य इत्यत्र ' सयोगादिन ' इति निषेध' स्यात् ॥-वाह-॥-अणादेरिति । आदिशब्दादीयम्ययो. । ईये रासभ इति ज्ये औष्ट्रपतमिति दृष्टम्वमिति १३
॥-वाह्य-यदि पूर्वेण सह एकयोग कुर्यात्तदानीं वाहनवाचिनो वाह्यपथ्युपकरणे अषेधान्यन्त्र यथाप्राप्तमेव स्यात् । पृथग्योगे तु नियमार्थम् ॥-वहे--सांवहित्रमिति । | अत्र परे इकारागमे कर्तव्ये तत्वादिशास्त्रमसत् । इकारागमे च कृते न प्राप्नोति ॥-मौदा--जाजल इति । जात जलमस्य पृषोदरादित्वात्साधु' । 'जजल-' इति | निपातनाद्वा । जजलस्यापत्यमृष्यणि जाजलः । यद्वा जजलेन प्रोक्त जाजल तदस्यास्ति छन् । जाजलेन जाजलिना वा प्रोक्तं वेद । कलापि-' इत्यन्त्यस्वरादिलोपः
wasna
Page #754
--------------------------------------------------------------------------
________________
कौपिजला दण्डमाणपशिष्याः । हास्तिपदं शकटम् । हास्तिपदा दण्डमाणवशिष्याः । अथाण्ग्रहणं किमर्थम् । यथाविहितमित्येव यण् सिद्धः । न चेयः प्राप्नोति । तदभीष्टौ हि रैवतिकादावेवैतौ पठ्येयाताम् । अकप्राप्तौ वचनमनर्थकं स्यात् । नैवम् । असत्यण्ग्रहणे दण्डमाणवकशिष्येष्वकअर्थमेतत् स्यात् । तत्र वकञ् प्रतिषिद्ध इति । णित्त्वं चर्थ पुंवद्भावाभावार्थ च । कौपिजलीस्थूणः । हस्तिपदीस्थूणः ॥ १७१ ॥ संघघोपाङ्कलक्षणेऽज्यभित्रः ॥ ६ । ३ । १७२ ॥ अनन्तायअन्तादिनन्ताच गोत्रवाचिनस्तस्येदमित्यर्थे संघादावण प्रत्ययो भवति । अकजोऽपवादः । अञ् विदानामय वैदः संघो घोपोऽहो वा । वैदै लक्षणम् । यञ् गाणामयं गार्गः संघो घोपोऽको वा । गार्ग लक्षणम् । इञ् , दाक्षीणामयं । दाक्षः संघो घोषोऽको वा । दासं लक्षणम् । संघादिष्विति किम् । विदानां गृहम् । अज्यभित्र इति किम् । औपगवकः संघादिः । गोत्रादित्येव । सौतंगीयः संघादिः । अथाङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यस्यैव स्वम् । यथा शिखादि । अङ्कस्तु स्वामिविशेषविज्ञापकः । स्वस्तिकादि। गवादिस्थो न गवादीनामेत स्वं भवति ॥ १७२ ॥ शाकलादकञ् च ॥ ६।३। १७३ ॥ शाकलशब्दात्तस्येदमित्यर्थे संघादावण अकञ् च प्रत्ययो भवति । शाकल्येन प्रोक्तं वेदं विदन्त्यधीयते वा शाकलाः । तेषां संघो घोषोऽवो वा शाकलः शाकलकः । शाकलं शाकलकं लक्षणम् ॥ १७३ ॥ गृहेऽग्नीधो रणधश्च ॥ ६।३।१७४ ॥ अग्नी ऋत्विग्विशेषः । तस्मात्तस्येदमित्यर्थे गृहे रण प्रत्ययो भवति अन्तस्य च तृतीयवाधनार्थ धादेशः । अग्नीध इदं गृहमाग्नीध्रम् ॥१७४॥ *रयात्सादेश्च वोटुङ्गे ॥ ६ । ३ । १७५ ॥ नियमसूत्रमेतत् । रथात्केवलात्सपूर्वाञ्च पष्ठयन्तादिदमर्थे यः प्रत्ययः स रथस्य वोढरि रथाङ्गे एव च | भवति । स्थस्यायं वोढा रथ्योऽचः । रथस्येदं रथ्यं चक्रम् । रथ्य युगम् । सादि, यो रथयोबोंढा द्विरथः । त्रिरथः। 'द्विगोरनपत्ये यस्वर--' (६-१-२४) इत्यादिना यलुप् । अन्ये तु स्वरादेरेव लुपमिच्छन्ति । तन्मते विरथ्यः । त्रिरथ्यः । परमरथस्येदं परमरथ्यम् । उत्तमरथ्यम् ।आश्वस्थम् चक्रम् । वोङ्ग एव इति नियमात अन्यत्र वाक्यमेव न प्रलयः । रथस्येदं स्थानम् । अश्वरथस्य स्वामी ॥ १७५ ॥ यः॥६।३ । १७६ ॥ रथात्केवलात्सादेश्च पष्ठचन्तादिदमर्थे यः प्रत्ययो भवति । अणायपवादः । रथस्यायं वोढा रथ्यः । द्वयो रथयोर्वोढा द्विरथः । त्रिरथः । रथ्यम् । परमरथ्यम् । काष्ठरथ्यं चक्रम् ॥ १७६ ॥ पत्रपूर्वाद ॥६।३।२७७ ॥ पञ्चं वाहनम् । तत्पूर्वाद्रथशब्दात्पष्टचन्तादिदमर्थेऽञ् प्रत्ययो भवति । यापवादः । अश्वरथस्येदमाश्वरथं चक्रम् । आश्चरथं ।--संघ--॥-स्वं भवतीति । स्वमात्मीय सामान्यनिर्देशान्नपुसकत्वम् ॥--शाक--॥ ननु शाकलाद्वेति क्रियता विकल्पात् पक्षे । चरणादकञ् । इति अकञ् भविष्यति । सत्यम् । इह सूत्रे सघघोषाकलक्षणाश्चत्वारोऽर्था चरणादलित्यत्र तु धर्मान्नायसघास्त्रयोर्यास्ततश्चामापां चतुर्णामतासूत्रोपाचार्थाना मध्यात्तत्र एक सघ एवार्थ पप्रथे नान्ये इति अन्यार्थार्थोऽकम् । अन्यथा सघार्थादन्यत्रार्थे विकल्पपक्षे ईय स्यात् ॥-रथा-॥-नियमस्त्रमिति । प्रत्ययक्त्त्तरेणैव तयेक एव योग क्रियताम् । नैवम् । रथारसादेश्च वोडो य इति कृते विधिसून रपात् । ततश्च वोडूगइत्यस्य व्यावृत्ती रथस्येद स्थानमिति कृते अण् प्रापेत् । नियमे वाक्यमेव ॥-पत्र-||-गाय फरण किमर्थ प्राजितादित्येव सेत्स्यति । सत्यम् ।
Page #755
--------------------------------------------------------------------------
________________
अणोऽपवादः छगलिना प्रोक्तं वेदं विदन्त्यधीयते वा छागलेयिनः ॥ १८५॥ शीनकादिभ्यो णिन् ॥६।३।१८६ ॥ शौनक इत्येवमादिभ्यस्तेन प्रोक्त वेदे णिन् प्रत्ययो भवति । अणायपवादः । शौनकेन प्रोक्तं वेदं विदन्त्यधीयते वा शौनकिनः । शारविणः । वाजसनेयिनः । वेद इत्येव । शौनकीया शिक्षा । शौनक शागरख वाजसनेय शापेय काकेय (शाफेय) शाष्पेय शाल्फेय स्कन्ध स्कम्भ देवदर्श रज्जुभार रज्जुतार रज्जुकण्ठ दामकण्ठ कठ शाठ कुशाठ कुशाप कुशायन आश्वपश्चम तलवकार परुपांसक पुरुपांसक हरिद्र तुम्बुरु उपलप आलम्बि पलिङ्ग कमल ऋचाभ आरुणि ताण्डय श्यामायन खादायन कपायतल स्तम्भ । इति शौनकादयः । आकृतिगणोऽयम् । तेन भाल्लविना प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा भाल्लविनः शाध्यायनिनः ऐतरेयिणः इत्यादि सिद्धं भवति । ब्राह्मणमपि वेद एव । मनबाह्मणं हि वेदः ॥ १८६ ॥ पुराणे कल्पे ॥६॥३।१८७ ॥ तेनेति तृतीयान्तात्सोक्तेऽर्थे णिन् प्रत्ययो भवति। अणायपवादः। स चेत्सोक्तः पुराणः कल्पो भवति । पिङ्गेन गोक्तः फल्पः पुराणः पैङ्गी कल्पः । तृणपिङ्गेन तार्णपिङ्गी कल्पः । अरुणपराजेन आरुणपराजी कल्पः। येऽपि पैङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि पैङ्गिनः । आरुणपराजिनः । प्रोक्तादि लुयुक्तैव । पुराण इति किम् । आश्मरथः कल्पः । आश्मरथ्येन मोक्तः कल्प उत्तरकल्पेभ्य आरातीय इति श्रूयते ॥ १८७ ॥ काश्यपकौशिकादेवच ॥ ६॥३॥ १८८ ॥ आभ्यां तेन प्रोक्ते पुराणे कल्पे णिन् प्रत्ययो भवति । ईयापवादः । वेदवचास्मिन्कल्पे कार्य भवति । काश्यपेन प्रोक्तं पुराणं कल्पं विदन्त्यधीयते वा काश्यपिनः । कौशिकेन कौशिकिनः । काश्यपिना धर्म आम्नायः संघो वा काश्यपकः । कौशिकिनां कौशिककः । वेदवचेसतिदेशाद्वेदेन् ब्राह्मणमत्रैवेति नियमाद्वेदिवध्यतृविषयता 'चरणादकम् ' (६-३-२६७) इत्यकञ् च भवति । | कल्प इत्येव । काश्यपीया संहिता । पुराण इत्येव । इदानींतनेन गोप्रकाश्यपेन प्रोक्तः कल्पः काश्यपीयः । वेदवचेति अतिदेशार्थं वचनम् ॥ १८८ ॥ •शिलालिपाराशर्यानटभिक्षुसूत्रे ॥६।३। १८९ ॥ शिलालिन्पाराशर्य इत्येताभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् प्रत्ययो भवति । *अणअपवादा। वेदवचास्मिन् कार्यं भवति । नटानामध्ययनं नटसूत्रम् । भिषणामध्ययनं भिक्षुसूत्रम् । शिलालना मोक्तं नटसूत्रं विदन्त्यधीयते वा शैलालिनो नटाः । पाराशर्येण मोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा पाराशरिणो भिक्षवः । शैलालिनां धर्मः आनायः संघो वा शैलालकम् । पाराशरकम् । अतिदेशादेदिनध्येत| विषयता चरणादक च भवति । नटभिक्षुमुत्र इति किम् । शैलालं पाराशरम् ॥ १८९॥ कृशाश्वकर्मन्दादिन ॥३। ३ । १९० ॥ आभ्यां तेन प्रोक्त 8
यथासंख्यं नटसूत्रे भिक्षुसूत्रे च इन् प्रत्ययो भवति । अणोऽपवादः । वेदवचास्मिन् कार्य भवति । कृशाश्वेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा कशाश्विनो नटाः। | ॥-शौन-॥-शाट्यायनिन इतिाध्यणन्तात् 'तिफादेरायनिष्'गर्गादियजन्तातु यजिनः' इत्यागनणा शाव्यायनिना शाट्यायनेन वा प्रोक्त वेद विदन्त्यधीयते यानन्वनेन वेदे प्रत्ययोऽभ्यधायि तरफथं भारुविना | प्रोक्त ब्राह्मणमित्याह-ग्रामणमपीति॥ - काश्य-1-अतिदेशार्थमिति। पुराणे करुपे' इत्यनेनैव सिद्धरणात्॥-शिला-॥-अणअपवाद इति।शिलालिन् शब्दातेन प्रोक्त पाराशर्याप्तु शकलादेर्यन
Avaisa
Page #756
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ४५ ॥
कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः । अतिदेशादकम् । काकम् । कार्यदकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके । कापिलेयिनो नटाः । कापिलेयक आम्नायः ॥ ९९० ॥ उपज्ञाते ॥ ६ ॥ ३ । १९१ ॥ तेनेति वर्तते । प्रथमत उपदेशेन विना वा ज्ञातमुपज्ञातम् प्रथमतः कृतं वोपज्ञातम् । तस्मिन्नर्थे तृतीयान्तायथाविहितं गत्ययो भवति । पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् अकालकं व्याकरणम् । #काशकृत्स्नं गुरुलाघवम् ॥ १९९ ॥ कृते ॥ ६ ॥ ३ । १९२ ॥ तेनेति तृतीयान्तात्कृते उत्पादितेऽर्थे यथाविहितमणादयो भवन्ति । शिवेन कृतो ग्रन्थः शैवः । वाररुचानि वाक्यानि । जलूकेन जलूकया वा कृता जालूकाः श्लोकाः । जालुकिना जालुकाः । अत्र ' वृद्वेषः ' ( ६ – ३ - २७) इत्यन् । सिद्धसेनीयः स्तवः । इष्टकाभिः कृतः मासाद ऐष्टकः । नारदेन कृतं गीतं नारदीयम् । मनसा कृता मानसी कन्या । वक्ष्णा कृतः प्रासाद इत्यादावनभिधानान्न भवति । कृते ग्रन्थे एवेच्छन्सन्ये ॥ ९९२ ॥ नाम्नि मक्षिकादिभ्यः || ६ || ३ | १९३ ॥ मक्षिकादिभ्यस्तृतीयान्तेभ्यः कृतेऽर्थे यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेन्नाम भवति । मक्षिकाभिः कृतं मासिकं मधु । सरघाभिः सारघम् । गर्मुद्भिर्गार्मुतम् । नर्मुकाभिर्नार्मुकम् । नाम्नीति किम् । मक्षिकाभिः कृतं शकृत् । वातपैः कृतं वातपमित्यत्राणन्तं नाम नेयान्तमितयो न भवति । मक्षिका सरया गर्मुव नर्मुका पुत्तिका क्षुद्रा भ्रमर वटर वातप । इति मक्षिकादयः प्रयोगगम्याः ॥ १९३॥ कुलालादेरकन् || ६ |३| १९४॥ कुलाल इत्येवमादिभ्यस्तेन कृतेऽर्थेऽकन् प्रत्ययो भवति नाम्नि संज्ञायाम् । कुलालेन कुतं कौलालकम् । वारुटकम् । नाम्नीत्यभिधेयनियमार्थम् । तेन घटघटीशरावोदञ्चनाद्येव भाण्डं कौलालकम् न यवकिञ्चित्कुलालकृतम् । शूर्पपटकपटलिका पिच्छिकायेव भाण्डं वारुटकम् नान्यत् । एवमन्यत्राप्यभिधेयनियमः । कुलाल व कर्मार निषाद चण्डाल सेना सिरन्ध्र देवराजन् देवराज परिषद् वधू भद्र अनडुद्द् ब्रह्मन् कुम्भकार अश्वपाक रुरु । इति कुलालादिः ॥ १९४ ॥ सर्वचर्मण ईने || ६ | ३ | १९५ ॥ सर्वचर्मनशब्दाचेन कृते इन ईन इत्येतौ प्रत्ययौ भवतः । नाम्नीत्यधिकारादभिधेयनियमः । सर्ववर्मणा क्रूतः सर्वचमणः सार्वचणः । अत्र सर्वशब्दस्य कृतापेक्षस्य चर्मशब्देनायोगिनापि 'नाम नाम्ना' - ( ३-१-१८) इत्यादिना समासः ॥ १९५ ॥ उरसो याणी ॥ ६ ॥ ३ । १९६ ॥ उरसूशब्दात्तेन कृते य अण् इत्येतौ प्रत्ययौ भवतो नाम्नि । उरसा कृतः उरस्यः औरसः ॥ १९६ ॥ छन्दस्यः ॥ ६ । ३ । १९७ ॥ छन्दशब्दात्तेन कृते यः प्रत्ययो निपात्यते नाम्नि । छन्दसा इच्छया कृतश्छन्दस्यः । न तु प्रवचनेन गायत्र्यादिना वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । ॥ उप ।
अकालकमिति । न विद्यते काल कालाधिकारो यत्र । पाणिने. पूर्वे आचार्या कालपरिभाषा कुव्र्वन्ति स्म आ न्याय्यादुस्थानादा न्याय्याच सवेशनादेपोऽद्यतन काल' । अन्ये पुनराहु । उभयतोऽर्द्धरात्र येति । तत्पाणिनि प्रत्याचष्टे । तदशिष्यं लोकतोऽर्थगतेस्तदेव कालपरिभापारहितमकालक व्याकरण पाणिनिना प्रथम ज्ञात स्वर्यमेव वोपदेशेन बिना ज्ञात प्रथमत कृत वेत्यर्थं । एवं काशकृत्स्निनोपज्ञात काशकृत्स्नम् । 'वृद्धेष. ' इत्यज् ॥ - गुरुलाघवमिति । अशाटतोः पूत्यत्र गुरुव गुरुत्वं लाघव च गुरोलांघव चेति दर्शिष्यते ॥ - कुला - ॥ - सिरन्ध्रेति । सितानि बद्धानि स्थाणि यस्य सितरन्ध्र पोदरादित्वात्तस्य लोप | अदासो दासवृत्तिये स सिरन्ध इति स्मृतः ॥ – छन्दस्य – ॥
प०अ०ल०
॥ ४५ ॥
Page #757
--------------------------------------------------------------------------
________________
| निपातनात् कृचिदन्यत्रापि भवति । ओश्रावयेति चतुरक्षरम् अस्तु औषद् इति चतुरक्षरं से यजामहे इति पञ्चाक्षरम् यजेति व्यक्षरम् ब्यक्षरो वषट्कारः, एष वै सप्त- | दशाक्षर छन्दस्यो यज्ञमनुविहितः । अत्र स्वार्थे यः। यथानुष्टयादिरक्षरसमूहश्छन्दस्तथैवां सप्तदशानामक्षराणां समूह छन्दस्य उच्यते ॥१९७॥ अमोऽधिकृत्य ग्रन्थे ॥६।३। १९८ ॥ कृत इति वर्तते । अप इति द्वितीयान्तादधिचत्य कृते ग्रन्येऽर्थे यथाविहितं प्रत्ययो भवति । अधिकृत्य प्रस्तुत्य उद्दिश्येत्यर्थः । तदपेक्षा द्वितीया । सुभद्रामधिकृत्य कृतो ग्रन्थः सोभद्रः । भद्रां भाद्रः । सुतारां सौतारः । भीमरथामधिकृत्य कृताख्यायिका भैपरथी । ग्रन्थ इति किम् । सुभद्रामधिकृत्य कृतः पासादः । कथं वासवदत्तामधिकृत्य कृताख्यायिका वासवदचा उर्वशी सुमनोहरा बलिवन्धनं सीताहरणमिति । उपचाराद्ग्रन्थे -ताच्छब्धं भविप्यति ॥ १९८ ॥ ज्योतिषम् ॥ ६।३ । १९९ ॥ ज्योतिःशब्दादयोऽधिकृत्य कृते ग्रन्येऽण् प्रत्ययो वृद्ध्यभावश्च निपात्यते । ज्योतीष्यधिकृत्य कृतो ग्रन्यो ज्योतिषम् ॥१९९॥ शिशुक्रन्दादिभ्य ईयः ॥६।३।२००॥शिशुक्रन्द इत्येवमादिभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे इयः प्रत्ययो भवति । शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमसभीयः।इन्द्रजननीयः प्रद्युम्नमत्यागमनीयाप्रद्युम्नोदयनीयः।सीताहरणीयः सीतान्वेषणीयाशिशुक्रन्दादयः प्रयोगतोऽनुसतव्याः शिशुक्रन्दशब्दात्केचिन्नेच्छन्ति।शशुक्रन्दम् ॥२००॥ बंदात्मायः ॥६।३।२०१॥ द्वन्द्वात्समासादमोऽधिकृत्य कृते ग्रन्थे प्राय ईया प्रत्ययो भवति।अणोऽपवादः । वाक्यपदीयम्। द्रव्यपर्यायीयम् । शब्दार्थसंवन्धीयम् । *श्येनकपोतीयम् । प्राय इति किम् । दैवासुरम् । राक्षोसुरम् । गौणमुख्यम् ॥ २०१॥ आधिनिष्कामति द्वारे ।।६। ३ । २०२ ॥ द्वितीयान्तादाभिनिष्कामति अभिनिर्गच्छत्यर्थे यथाविहितं प्रत्ययो भवति तच्चेदभिनिष्क्रामद्वारं भवति । सुग्नममिनिष्कामात सौनं कन्यकुब्जद्वारम् । माथुरम् । नादेयम् । राष्ट्रिय द्वारम् । करणभूतस्यापि द्वारस्याभिनिष्क्रमणक्रियायां स्वातन्त्र्यविषक्षा । यथा साध्यसिनित्तीति । रचनावहिर्भाव वा निष्क्रमिः । यथा गृहकोणो निष्क्रान्तः । द्वार इति किम् । घुममभिनिष्क्रामति चैत्रः ॥ २०२ ॥ गच्छति पथि दूते ॥६।३ । २०३ ॥ द्वितीयान्ताद्गच्छत्यर्थे यथाविहितं प्रत्ययो भवति योऽसौ गच्छति स चेत्पन्या दुतो वा भवति । मुग्नं गच्छति सौग्नः पन्था दूतो बा। माथुरः। नादेयाराष्ट्रियः। पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अभिगच्छतीत्युच्यते । नादिप्राप्तिर्वा पयो गमनम् । पथिदत इति किम् । सग्नं गच्छति साधुः । पाटलिपुत्रं गच्छति नौः पण्यं वाणिग्या ॥२०३ ॥ भजति ॥ ६॥ ३ । २०४॥ द्वितीयान्तागजत्यर्थे यथाविहितं प्रत्ययो भवति । सुघ्नं भजति सौन्नः । माथुरः।नादेयः। राष्ट्रियः ॥ २०४॥ महाराजादिकण् ॥ ६।३। २०५॥ -यशमनुविहित इति । यज्ञमनुलक्ष्यीकृत्य विहितो अनुगत इत्यर्थः ॥-अमो-|-उपचारादिति । अन्यैः प्रत्ययमुत्पाद्य लुबुक्ता तत्स्वमते कथमित्याहताच्छव्यमिति । स चासौ शब्दश्च तस्य भावः । अयमर्थ । स एव वासवदत्तादिशब्दो ग्रन्थे वर्त्तते ॥-शिशु-॥-यमसभीय इति । यमस्य सभा यमसभ शाला विना सभा राजवर्जितेत्यादिना राक्षसादित्वात् क्लीबत्वम् ॥-दूंव-॥-श्येनकपोतीयमिति । श्येनकपोतावधिकृत्येति शकट । उत्पलस्तु नित्यवरस्येत्येकवद्भावमिच्छति । तत श्येनकपोतमिति वा ॥-गौणमुख्यामिति । सज्ञापूर्वको विधिरनिला. इति न दोरीय. । गुणमुख्याद्वा प्रत्ययः ॥-अभिनिष्क्रान्त इति । रचनाया बहिनिर्गत इत्यर्थः
Page #758
--------------------------------------------------------------------------
________________
श्रीहेमश० ४६ ॥
NANA
महाराजशब्दात् द्वितीयान्ताद्भजत्यर्थे इकण् प्रत्ययो भवति । महाराजं भजति माहाराजिकः ॥ २०५ ॥ अचित्ताददेशकालात् ॥ ६ ॥ ३ । २०६ || देशका लवजितं यदचित्तमचेतनं तद्वाचिनो द्वितीयान्ताद्भजत्यर्थे इकण् प्रत्ययो भवति । अणादेर्वाधकः । अपूवान्भजति आपूषिकः । शाकुलिकः । मौदकिकः । पायसिकः । | अचित्तादिति किम् । देवदत्तः । अदेशकालादिति किम् । स्रौघ्नः । हैमनः ॥ २०६ ॥ वासुदेवार्जुनादकः || ६ । ३ । २०७|| आभ्यां द्वितीयान्ताभ्यां भजत्यथेंकः प्रत्ययो भवति । ईयाकवोरपवादः । वासुदेवं भजति वासुदेवकः । यदा वासुदेवशब्दः संज्ञाशब्दोऽक्षत्रियवचनस्तदो तरेणाक नमामोति किं तु 'दोरीयः ' ( ६- ३ - ३१ ) इतीयः स्यात् इति तद्ग्रहणम् । अर्जुनं भजति अर्जुनकः । अर्जुनशब्दः क्षत्रियवाचीत्युत्तरेणाकन् स्यादिति केनैव सिद्धेऽकविधानं वासुदेवीं भजति वासुदेवकः अर्जुनी मर्जुनक इति एवमर्थम् ॥ २०७ ॥ गोत्रक्षत्रियेभ्योऽकम् प्रायः || ६ | ३ | २०८ ॥ गोत्रवाचिभ्यः क्षत्रियवाचिभ्यथ द्वितीयान्तेभ्यो भजरार्थेऽकव् प्रत्ययो भवति प्रायः। अणाद्यपवाद: । ग्लुचुकायनिं भजति ग्लौचुकायनकः । औपगवकः । दाक्षकः । गार्गकः । गार्ग्ययणकः । क्षत्रिय, नाकुलकः । साहदेवकः । दौर्योधनकः । दौःशासनकः । बहुवचनं क्षत्रिय विशेषपरिग्रहार्थम् । प्राय इति किम् । पणिनोऽपत्यं पाणिनः तं भजति पाणिनीयः । पौरवीयः || २०८|| ★ सरूपाद द्रे सर्व राष्ट्रवत् ॥ ६ ॥ ३ । २०९ ॥ ' राष्ट्र्क्षत्रियात्सरूपाद्राजापत्ये दर ' ( ६-१-११४ ) इति प्रस्तुत्य सरूपायो द्रिः प्रत्यय उक्तस्तदन्तस्य द्वितीयान्तस्य भजतीत्यर्थे सर्वे प्रत्ययः प्रकृतिश्थ राष्ट्रवद्भवति । राष्ट्रवाचिनी या प्रकृतिवृजि इत्यादिस्ततश्च यः प्रत्ययो 'वृजिमद्रा देशात्कः ' ( ६-२-३७ ) इत्यादिना विहितस्तदुभयं वा इत्येवमादेः सरूपस्य द्विमत्ययान्तस्य भजतीत्यस्मिन् विषये भवतीत्यर्थः । वार्ध्यं वाज्य वृजीन् वा भजति वृजिकः । माद्रं माद्रौ मद्रान्वा भजति मद्रकः । अत्र कमत्ययः । पाण्डथं पाण्डयौ पाण्डून्वा भनति पाण्डवकः । आङ्गकः । वाङ्गकः । पाञ्चालकः । वैदेहकः । औदुम्बरकः । तैलखलकः । अत्र 'बहुविषयेभ्यः' (६-३-४४) इत्यकन् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । अत्र ' कुरुयुगंधराद्वा' (६-३-५२ ) इति वाकन् । ऐक्ष्वाकः । अत्र 'कोपान्त्याञ्चाण्' (६-३-५५) इत्यण् । सरूपादिति किम् । पौरनीयम् । अत्र पुरू राजा अनुखण्डो जनपद इति सारूप्यं नास्ति । अत एव 'पुरुमगध' - इत्यादौ द्विस्वरत्वेनैव सिद्धे पुरग्रहणमसरूपार्थं कृतम् देरिति किम्।पञ्चालान् ब्राह्मणान् भजति पाञ्चालः अन्न 'बहुविषयेभ्यः' इत्यकञ् न भवति । सर्वग्रहणं प्रकृत्य॰तिदेशार्थम् ।
१०५०ल०
| ॥ वासु ॥ एवमर्थमिति । कप्रत्यये 'डयादीदूत' के इति इस्वत्व स्थात् । भकत् • जातिश्व -' इति पुवद्भवति ॥ - सरूपाने - ॥ -- सरूपादिति सूवाशेन राष्ट्रक्षत्रियादित्युपलक्ष्यते ॥ - बहुधिषेभ्य इति ॥ पाण्ड्यं पाळ्याविति एकत्वद्विस्वयोरपि राष्ट्रवादित्यतिदेशादबहुवत्ता तथैव इति बहुविषयेभ्य इति अकज् भवत्येव ॥ - | कौरयक इति । कुरोरपत्य कुरूणा राजा वा 'दुमादि-' इति ष्य' कौरव्य भजति मनुष्ये वाच्ये ' कच्छादेनृस्ये' नित्यमकञ् । अन्यत्र तु ' कुरुयुगधराद्वा ' इति वा अक क्षे | कोपान्याच्चाणु '- यौगन्धरक इति । युगधराणा राजा युगधरस्थापस्य या ' साहवांश -' इति इ त भजति औत्सर्गिकाण ॥ - अतिदेशार्थमिति । तेन युजिकमद्रकपाण्डवक इति सिद्धम् । ॥ ४६ ॥
Page #759
--------------------------------------------------------------------------
________________
See
MVAR
V
।
। तच्च वाय॑माद्रपाण्डयकौरव्याः प्रयोजयन्ति । अन्यत्र हि नास्ति विशेषः ॥ २०९ ॥ दस्तुल्यदिशि ॥ ६ । ।। २१० ॥ र इति सहार्थ| तृतीयान्तात्तुल्यदिश्यर्थे यथाविहितं प्रत्ययो भवति । तुल्या सपाना साधारणा दिक् यस्य स तुल्यदिक् । एकदिगित्यर्थः । सुदाम्ना एकदिक् सौदामनी विद्युत् । मुदामा नाम पर्वतो यस्यां दिशि तस्यां विद्युत् । तेन सा मुदाम्ना सईकदिगुच्यते । सूर्येण सईकदिक सौरी बलाका | हिमवता एकदिक हैमवती गङ्गा । त्रिककुदा एकदिक् त्रैककुदी लङ्का ॥ २१० ॥ तसिः॥ ६.३ ॥ २११ ॥ ट इति तृतीयान्तात्तुल्यदिश्यर्थे तसिरित्ययं प्रत्ययो भवति । पूर्वेण यथास्वमणादय एयणादयश्च विहिताः प्रत्यपान्तरांमदं सर्वप्रकृतिविषयं विधीयते । सुदाम्ना एकदिक् सुदामतः । सूर्यतः । हिमवत्तः। त्रिककुत्तः । पीलुमूलतः । पार्वतः । पृष्ठतः । इकारो 'वत्तस्याम् । (१-१-३४ ) इत्यत्र विशेषणार्थः ॥ २११ ॥ यश्चोरसः ॥ ६ । ३ । २१२ ।। उरस् इत्येतस्मातृतीयान्तात्तुल्यदिश्य यः प्रत्ययश्चकारातसिश्च भवतः । अणोऽपवादः । उरसा एकदिक् उरस्यः । उरस्तः ॥ २१२ ।। सेनिवासादस्य ॥ ६ ॥ ३४२१३ ॥ सेरिति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्पथमान्तं निवासश्चेत्स भवति । निषसम्त्यस्मिमिति निवासो देश उच्यते । सघ्नो निवासोऽस्य सौग्नः । माथुरः । नादेयः। राष्ट्रियः ॥ २१३ ॥ आभिजनात् ॥ ६।३ । २१४ ॥ सेनिकासादस्येति वर्तते । अभिजनः पूर्ववान्धवाः । तेपामयमाभिजनः । सेः प्रथमान्तादाभिजनान्निवासादस्यति षष्ठयर्थे यथाविहितं प्रत्ययो भवति । मुन्नोऽस्वाभिजनो निवासः सौन्नः । माथुरः । मादेयः । राष्ट्रियः ॥ २१४ ॥ शण्डिकायैः ॥ ६।३।२१५॥ शण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य आभिमननिवासवाचिभ्योऽस्येबस्मिन्नर्थे ज्या प्रत्ययो भवति । अगायपवादः । शण्डिक आभिजनो निवासोऽस्य शाण्डिक्यः । कौचवार्यः । शण्डिक कूचवार सर्वसेन सर्वकेश शाइख शक अट रक चरण शंकर बोध । इति शण्डिकादिः ॥ २१५॥ * सिन्ध्वादेरञ् ॥६।३।२१६ ॥ सिन्ध्वादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थेऽन् प्रत्ययो भवति। सिन्धुराभिजनो निवासोऽस्य सैन्धवः । वार्णवः । सिन्धु वर्ण मधुमत् कम्बोज कुलूज गन्धार कश्मीर सल्व किष्किन्ध गब्दिक उरद दर ग्रामणी काण्डवरक । सल्वान्तभ्यो नृनृस्थाकोपवादोऽञ् । शेषेभ्यो बहविषयराष्टलक्षणस्याकबो ग्रामणीकाण्डवरकाभ्यामीयस्य । तक्षशिलादिभ्यस्तु अब नोच्यते उत्सर्गेणैव सिद्धत्वात् ॥२१६॥ - सलातुरादीयण ॥ ६॥ ६॥ २१७ ॥ सलातुरशब्दात्पथमान्तादाभिजननिवासवाचिनोऽस्येत्यस्मिन्नर्थे ईयण प्रत्ययो भवति । - सलातुर आभिजनो निवासोऽस्य सालातुरीयः पाणिनिः ॥ २१७ ॥ तूदीवर्मत्या एयण ॥६।३। २१८ ॥तूदीवर्मतीशब्दाभ्यां प्रथमान्ताभ्यामाभिजननिवासवाचिभ्यामस्येत्यर्थे एयण् प्रत्ययो भवति । तूदी आभिजनो निवासोऽस्य तौदेयः । वामतेयः ॥ २१८ ॥ अन्यथा पाण्ख्यक इत्यादौ यकारश्रुतिः स्यात् । न वाच्य तद्धितयस्वरे ' इति यलोपप्राप्ति अनापत्यत्वात् यकारस्य ॥-नास्ति विशेष इति ॥ आड्गक इत्यादि लिखितापेक्षया एतदुक्त थावता आवन्तक इत्यादावस्त्येव विशेषः । अनापश्यत्वादावन्त्य इति स्थिते यलोपाप्रसङ्गात् ॥-सिन्ध्वादेरञ् ॥-अञ् नोच्यत इति । केचिसक्षशिलादिभ्योऽम सुवते । ता । बाधकप्रत्ययान्तरामाया 'प्राग्जितात् ' इत्येव सिद्धत्वात् ॥-सलातुरा-1-सलातुरेति । सालैस्तत साकतत तच तरपुर च सालतत्पुरम् । पृषोदरादित्वात्सलातुरः॥-तूदीवर्स-॥ तावानायामो यस्या.
Page #760
--------------------------------------------------------------------------
________________
श्रीमिश ॥४७॥
गिरेरीयो खाजीचे ॥६।३ । २१९ ॥ गिरिर्य आभिजनो निवासस्तदभिधायिनः प्रथमान्तादस्येति पष्ठ्यर्थे ईयः प्रत्ययो भवति अखाजीवे अत्रमा- 1 प०अ०ल. जीवो जीविका यस्य तस्मिवायुधजीविन्यभिधेय इत्यर्थः । हदोलः पांत आभिजनो निवारणासाजीवस्य दोलीयः। एवं भोजकदीयः । रोहितगिरीयः । अन्धश्मीयः । गिरेरित किम् । सांकाश्यकोऽखाजीवः । 'प्रस्थपुर'-(६-३-४२ ) इत्यादिनाकन् । असाजीव इति किम् । ऋोदः पर्वत आभिजनो निवासोऽस्य आदो ब्रामणः । पृथुः पर्वत आभिजनो निवासोऽस्य पार्थवः ॥ २१९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनहघृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः॥६॥३॥ जपस्तरभार सीमन्यनुजलधिवेलं निहितवान् वितानैबेमाण्डं शुचिगुणगरिष्ठैः पिहितवान् ॥ यशस्तेजोरूपैरलिपत जगन्त्यर्धघुसृणैः कृतो यानानन्दो विरमति न कि सिद्धपतिः॥ १ ॥ ॥
॥ चतुर्थः पादः॥
इकण ॥ ६॥ ४ ॥ १ ॥ अणः पूर्णोऽवधिः । अधिकारोऽयम् आ पादपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रापवादविषयं परिहत्येकणित्यधिकृतं बेदितव्यम् ॥ १॥ तेन जितजयद्दीव्यत्खनत्सु ॥ ६ । ४ । २ ॥ तेनेति तृतीयान्ताजिते जयति दीव्यति खनति चार्थे इकण् प्रत्ययो भवति । १६ अजितमाक्षिकम् । शालाकिकम् । अर्जयति: आक्षिकः । शालाकिकः । अर्दीव्यति आक्षिकः । शालाकिकः । अभय खनति आभ्रिकः । कौदालिकः ।
अभ्री काष्ठमयी तीक्ष्णाग्रा । इह तेनेति करणे तृतीया वेदितव्या नान्यत्रानभिधानात् । तेन देवदत्तेन जितम् धनेन जितमित्यत्र न भवति । अभ्य खननङ्गुल्या खनतीत्यत्र तु सखण्यङ्गुले करणत्वे मुख्यकरणभावोऽभ्य एव नाङ्गुलेरित्यङ्गुलिशब्दान्न भवति । यथा घुग्नादागच्छन्वृक्षमूलादागत इति । जयदादिषु त्रिपु कालो न विवक्षिनः जिते तु विवक्षितः। बहुवचनं पृथगर्थताभिव्यक्त्यर्थम् ॥ २॥ संस्कृते ॥ ६।४।३॥ तेनेति तृतीयान्तात्संस्कृतेऽथे इकण् प्रत्ययो भवति । सा तावदायामा । पृपोदरारादत्यातूदादेश गोरादिप्या तूदी । वमं तनाति वित् ' इति उ गोरादिव्या च वमती ॥-गिरे-॥-अन्धश्मीय इति । अन्धा अश्मानो गन पर्वते सोऽन्धश्मा । प्रपो०अलोप । अन्धश्मा आभिजनो निवासोऽस्य ॥ इत्याचार्यः षष्टस्याध्यायस्य तृतीयः पादः ॥ दप ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥
भई ॥-इफण् ॥-तेन-॥-आक्षिफ इति । अक्षेर्जयन् दोव्यन् या आक्षिक । एवमन्येपि । गायतीत्यादि तु वृत्तापर्थकथनं विग्रह शान्तेनैव द्रव्यप्रधानेन कर्त्तव्य ॥फौहालिफ इति । कुदालयति कर्मण्यणि प्रपोदरादिपात् पूर्वपदप दागम । शेन खनन् ॥-विवक्षित इति । कर्ता तु विवक्षितोऽत एव जयग्रहणे सत्यपि कर्मण्यपि इकणप्रत्ययार्य गितप्रवणम् । अपमर्थ । जगतीत्युक्त जयति जेष्यति अजैपीदिति लभ्यते कि जितग्रहणेन । उच्यते । भूते कर्मण्यपि वाच्ये यथा स्पादित्यवर्थम् ॥ विवक्षित इति अतीतः काल. ॥-138॥४७॥
Page #761
--------------------------------------------------------------------------
________________
CMORNCOVE-23
सत उत्कर्षाधानं संस्कारः । दन्ना संस्कृतं दाविकम् । मारिचिकम् । शावरिकम् । उपाध्यायेन संस्कृनः औपाध्यायिकः शिष्यः । विश्या संस्कृतो वैधिकः। योगविभाग उत्तरार्थः ॥३॥ कुलस्थकोपान्त्यादण् ॥६॥४॥४॥ कुलत्थशब्दाककारोपान्त्याच शब्दरूपात्तेन संस्कृतेऽर्थेऽण् पत्यत्रो भवति । इकणोपवादः । कुलत्यैः संस्कृतं कौलत्थम् । अन्ये तु कुलस्थशब्दासकाराकान्तथकारात्मत्ययं मन्यन्ते । कौलस्थः। कोपान्त्य, तित्तिडीकेन तित्तिडीकाभिर्वा संस्कृत शिडीम् । दर्दरूकेण दादुरूकम् । मरण्डूकेन मारण्डूकम् । अन्ये तु कवर्गोपान्त्यादपीच्छन्ति । मौद्गम् । सारघम् ॥ ४ ॥ संसृष्टे ॥६॥ ४ ॥ ५॥ तेनेति तृतीयान्तात्संमोऽर्थ इकण् । प्रत्ययो भवति । मिश्रणमात्रं संसर्ग इति पूर्वोक्तासंस्कृतानेदः। दना संसप्टं दाधिकम् । शाङ्घेरिकम् । पेप्पलिकम् । वपिका भिक्षाः । आशुचिकमन्नम् ॥ ५॥ लवणादः॥४६॥ लवणशब्दात्तेन संसृष्टे अकारः प्रत्ययो भवति । लवणेन संसृष्टो लवणः सूपः। लवणः शाकः। लवणा यवागूः। लवणशब्दा द्रव्यशब्दा गुणशब्दश्च। तत्र द्रव्यवाची लवणशब्दः प्रसय प्रयोजयति न गुणवाची । गुणेन विश्लेपपूर्वकस्य संसर्गस्याभावात् ॥ ६॥ चूर्णमुन्नाभ्यासिनणौ ॥६।४।७॥ आभ्यां तेन संसृष्टे यथासंख्यमिन् अण् इत्येतौ प्रत्ययौ भवतः । चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः। चूर्णिन्यो धानाः । मुरैः संसृष्टो मौद्र ओदनः । मौद्गी यवागः ।। ७ ।। *व्यानेभ्य उपसिक्ते ॥६।४। ८ ॥ व्यञ्जनवाचिनस्तृतीयान्तादुपसिक्तेऽर्थे इकण् प्रत्ययो भवति । स्पेन उपसिक्तः सौपिक ओदनः । दाधिक ओदनः । घार्तिकः सूपः । तैलिक शाकम् । व्यञ्जनेभ्य इति किम् । उदकेन उपसिक्त आदनः। व्यञ्जनशब्दो रूढ्या पादौ वर्तते । उपसिक्त इति किम् । सूपन संसृष्टा स्थाली । | उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि । उपसिक्तं संसृष्टमेव तत्र 'संसृष्टे' (६।४।५) इत्येव सिद्ध नियमाथै वचभम् ।
व्यञ्जनैः संमष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव । बहुवचनं खरूपविधेनिरासार्थम् ॥ ८॥ तरति ॥ ६ । ४ । ९ ॥ तेनेति तृतीयान्तात्तरत्यर्थे इकण | | प्रत्ययो भवति । उडुवेन तरति औडविकः काण्डप्लविकः । शारप्लविकः । गौपुच्छिकः ॥ ९ ॥ नौद्विस्वरादिकः ॥ ६।४।१०॥ | नौशब्दाद्विस्वराच नाम्नस्तृतीयान्तात्तरत्यर्थे इकः प्रत्ययो भवति । नावा तरति नाविकः । नाविका । द्विस्वर, घटिकः । धिकः । दृतिकः । बाहुकः । वाहुका ॥१०॥
चरति ॥६।४।११॥ तेनेति तृतीयान्ताचरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह गत्यर्थी भक्ष्यार्थश्च गृह्यते । गत्यर्थ, हस्तिना चरति हास्तिकः । शाकदिकः । | पाण्टिकः । आकपिकः । आकषः सुवर्णनिकषोपलः औषधपेपणपापाणश्च । भक्ष्यर्थ, दन्ना चरति दाधिकः । शारिकः ॥ ११॥ पादेरिकन ॥६।४।१२ ॥ पर्प | इत्येवमादिभ्यस्तृतीयान्तेभ्यश्चरत्यर्थे इकट् प्रत्ययो भवति । पर्पण चरति पपिकः । पर्पिकी । अश्विकः । अम्बिकी । पर्प अश्व अश्वत्थ रथ अर्घ्य व्याल ज्याम । इति कुल-॥-सारघमिति । सरघाभिः कृत 'माम्नि मक्षिकादिभ्य ' इगण । सारघेण मधुना सस्कृतः ॥-सस-॥-दाधिकमिति । अत्र ससृष्ट शाकादि भक्ष्य विवक्षितम् । अन्यथा 'व्यक्षनेभ्य उपसिक्के ' इति नियम स्यात् ॥-आशुचिकमिति । नाना भोज्यार्थ पश्चादावनायामभक्ष्यत्वादसोऽनियम ॥-चूर्ण-॥ मत्वर्थीयेनैव इना सिद्धे ससृष्टविवक्षायामिकण्वाधनार्थम् ॥व्या-1-उपसिक्त एवेति । सुपेन ससृष्टा स्थालीत्यनुपसिक्के सदृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था ॥-व्यञ्जनरेवेति । उदकेनोपसिक ओदन इत्युदकादच्यानास भवतीति प्रकृतिव्यवस्था
Page #762
--------------------------------------------------------------------------
________________
peo
प०अ००
॥४८॥
पादिः॥१२॥ पदिकः॥६।४।१३॥ पादशब्दाचेन चरत्यर्थे इकट् प्रत्ययो भवति अस्य पद्भावच निपात्यते । पादाभ्यां चरति पदिकः ॥१३॥ श्वगणाया।६४।१४॥ श्वगणशब्दातेन चरत्यर्थे इकट् प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः । श्वगणिकी । पक्षे इकण श्वागणिकः । वागणिकी । 'वादेरिति' (७-४-२०) इति वात्मागौन भवति ॥ १४ ॥ वेदनादेर्जीवति ॥ ६।४ । १५ ॥ तेनेति वर्तते । वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण् प्रत्ययो भवति । वेतनेन जीवति वैतनिकः । वाहिकः । वेतन वाह अर्धवाह धनुस् दण्ड धनुर्दण्ड जाल वेश उपवेश प्रेषण भृति उपवेष उपस्था उपास्ति उपस्थान सुख शय्या सुखशय्या शक्ति उपनिषत् उपरिजन स्फिज स्फिग वाल पुतचाल उपदेश पाद उपहस्त । इति वेतनादिः॥ १५॥ व्यस्ताच क्रयविक्रयादिकः॥६।४।१६॥ क्रयविक्रयशब्दात्समस्ताब्यस्ताच तेन जीवत्यर्थे इक प्रत्ययो भवति । क्रयविक्रयेण जीवति क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ १६ ॥ वलात् ॥६॥४॥२७॥ वस्त्राचेन जीवत्यर्थे इकः प्रत्ययो भवति । वस्त्रं मूल्यं तेन जीवति वस्निकः ॥ १७ ॥ *आयुधादीयश्च॥६।४।१८॥ आयुधशब्दात्तेन जीवत्यर्थे ईयश्चकारादिकश्च प्रत्ययौ भवतः । आयुधीयः । आयुधिकः । आयुधिका । आयुधादिकेकणोः स्त्रियां विशेषः ॥ १८ ॥ वातादीनम् ॥ ६ । ४ । १९ ॥ वातशब्दात्तेन जीवत्यर्थे | इनञ् प्रत्ययो भवति । नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः । तत्साहचर्यात्तत्कापि बातम् । तेन जीवति वातीनः । बकारो वृद्धयर्थः । तेन ' तद्धितः स्वरवृद्धि-५३-२-६५ ) इत्यादिना पुंवगावो न भवति । व्रातीनाभार्यः ॥ १९ ॥ निवृत्तेऽक्षयूतादेः ॥ ६ । ४ । २० ॥ अक्षयूत इत्येवमादिभ्यस्तृतीयान्तेभ्यो निवृत्तेऽथै इकण् प्रत्ययो भवति । अक्षयूतेन निवृत्तमाक्षयूतिकं वैरम् । जायात्रहतिकं वैरम् । अक्षयूत जवामहत जयापहृत जड्यामहार | पादस्वेद पादस्वेदन कण्टकमर्द कण्टकमर्दन शर्करामर्दन गत आगत गतागत यात उपयात यातोपयात गतानुगत अनुगत । इत्यक्षातादिः ॥ २० ॥ भावादिनः। । ६।४ । २१॥ भाववाचिनस्तेन निवृत्तेऽथे इमः प्रत्ययो भवति । पाकेन निवृत्तं पाकिमम् । सेकिमम् । त्यागिमम् । रोगिमम् । कुट्टिमम् । संमूर्छिमम् ॥ २१ ॥ *याचितापमित्यात्कण् ॥ ६।४ । २२ ॥ याचित अपमित्य इत्येताभ्यां तेन निवृत्ते कण प्रत्ययो भवति । याचितेन याच्या निवृत्तं याचितकम् । अपमित्येति यवन्तम् । अपमित्य प्रतिदानेन निवृत्तमापमित्यकम् ॥ २२ ॥ हरत्युत्सादेः॥६।४।२३ ॥ उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकण प्रत्ययो भवति । उत्सझेन हरत्यौत्सङ्गिकः । उत्रुपेन औत्रुपिकः । उडुपेन औडुपिकः । उत्सङ्ग उत्रुप उडुप उत्पुत उत्पुट पिटक पिटाक । इत्युत्सङ्गादिः ॥ २३ ॥ भस्त्रादेरिकट् ॥६ ।४।२४॥ भखादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकट् प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः । भखिकी । भरटिकः । भरटिकी । भला भरट भरण शीर्षभार शीर्षभार अङ्गभार अङ्गेभार अंसभार अंसेभार । इति भखादिः ॥२४॥ विवधीवधादा ॥६।४।२५॥ विवधवीवध इत्येताभ्यां तेन हरत्यर्थे इकद् प्रत्ययो वा भवति । विवधन ॥-आयुधादीयश्च-॥-स्त्रियां विशेष इति। नन्वायुधादीयो यति क्रियता पक्षे इकणापि सेत्स्यतीत्यावशायका॥-याचि-1-अपमित्येति । अपमान 'निमील्यादिमेक' परवा 'मेडो वा मित् ॥-विविधवीवधादा
॥४८॥
a
Page #763
--------------------------------------------------------------------------
________________
हरति विवधिकः । विवधिकी । वीवधिकः । वीवधिकी । पक्षे इकण वैवधिकः वर्वाधकी। विवधवीवधशब्दौ समानायौँ पथि पर्याहारे च वर्तेते ॥ २५ ॥ १३ कुरिलिकाया अण् ॥६।४।२६ । कुटिलिकाशब्दात्तृतीयान्ताद्धरत्यर्थेऽण् प्रत्ययो भवति । कुटिलिकाशब्देनाओवका लोहादिमयी अङ्गाराकर्पणी यष्टिा कुटिला गतिर्वा पलालोत्क्षेपणोऽग्रेवको दण्डो वा परित्राजकोपकरणविशेपो वा चौराणां नौगृहायारोहणार्थ दामाग्रप्रतिवद्ध आयसोऽद्धोकुशो वोच्यते । कुटिलिकया हरत्यारान् कौटिलिकः कारः । कुटिलिकया हरति व्याधं कौटिलिको मृगः । कुटिलिकया हरति पलालं कौटिलिका कर्पकः । कुटिलिकया हरति पुष्पाणि कौटिलिकः परिव्राजकः । कुटिलिकया हरति नावं कौटिलिकश्चौरः ॥ २६ ॥ ओजासहोरमसो वर्तते ॥ ६ । ४ । २७ ॥ ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयान्तेभ्यो वर्तते इत्यर्थे इकण प्रत्ययो भवति । वृत्तिगत्मयापना चेष्टा वा । ओजसा यलेन वर्तते औजसिक: । सहसा प्रसहनेन पराभिभवेन वा साहसिकः । अम्भसा जलेन आम्भसिकः ॥ २७ ॥ तं प्रत्यनोलोमेपकूलात् ॥ ६॥ ४ ॥ २८ ॥ तेनेति निवृत्तम् । तमिति द्वितीयान्तात्मति अनु इत्येताभ्यां परो यो लोमशब्द ईपशब्दः कूलशब्दश्च तदन्ताद्वर्तते इत्यर्थे इकण् प्रत्ययो भवति । प्रतिलोमं वर्तते प्रातिलोमिकः । आनुलोमिकः । मातीपिकः । आन्वीपिकः । मातिकूलिकः । आनुकूलिकः । अकर्मकस्यापि वृत्तयोंगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया । तमिति पुंलिङ्गनिर्देशोऽसंदेहार्थः ॥ २८ ॥ * परेमुखपाश्र्थात् ॥ ६॥ ४ ॥ २९॥ परिशब्दायो मुखशब्दः पावशब्दश्च तदन्तात् द्वितीयान्तात् वर्तते इत्यर्थे इकण प्रत्ययो भवति । “परिमुखं वर्तते पारिमुखिकः । परिपार्थ वर्तते पारिपाश्चिकः । परिर्वमे सर्वतोभावे पा । स्वामिनो मुखं वर्जयित्वा वर्तमानोऽथवा यतोयतः स्वाभिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः । एवं पारिपार्षिकः ॥ २९ ॥ रक्षदुञ्छतोः॥६।४।३०॥ तमिति द्वितीयान्ताद्रक्षति उञ्छति चार्थे इकण प्रत्ययो भवति । समाज रक्षति सामाजिक: । सामवायिकः । नागरिकः । सांनिवेशिकः । वदराण्युञ्छति उच्चिनोति वादरिकः । श्यामाकिकः । नैवारिकः॥३०॥ पक्षिमत्स्यमृगार्थाद् घ्नति ॥६।४। ३१ ॥ तमिति द्वितीयान्तेभ्यः पक्ष्यर्थेभ्यो मत्स्यार्थेभ्यो मृगाभ्यश्च प्रत्यर्थे इकण् प्रत्ययो भवति । पक्षिणो हन्ति पाक्षिकः । मात्सिकः। मार्गिकः। अर्थग्रहणाचत्पर्यायेभ्यो विशेषेभ्यश्च भवति । शाफुमिकः । मायरिकः । तैत्तिरिकः । गैनिकः । शाफरिकः । शाकुलिकः। हारिणिकः । सौकरिकः । नैयङ्कः । अथाजिह्मान् हन्ति अनिमिषान् हन्तीत्यत्र कस्मान्न भवति । नैतन्मत्स्येत्यस्य स्वरूपं न विशेपो न पर्यायः अपि त्वसाधारणं विशेषणं यथा जिह्मगा भुजगाः अनिमिषा देवा ॥-पक्षे इकणिति । अन्न याग्रहणसामर्थ्यात् अन्येनाप्राप्तोपि पक्षे इकण् । अन्यथा वाग्रहणमनर्थक स्यात् ॥-तं प्र-॥-असंदेहार्थ इति । तदिति कृते हि प्रथमान्तस्यैतद्रूप द्वितीयान्तस्य वेति सदेहः । यत स्यमोरपि नपुसके साधारण तदिति रूपम् ॥-परे-॥- परिमुखमिति । मुखात्परि 'पर्यपाड्-' इत्यव्ययीभाव
परित सर्वतो मुख परिमुख तदा 'परिमुखादेरव्ययीभावात् ' इति' वचनादव्ययीभाव ॥-पक्षि-॥- पर्याय इति । य किल पर्यायशब्द' स व्युत्पत्ति | मन्तरेणापि तावन्तमर्थ गमयत्यय तु व्युत्पत्यपेक्ष एवं गमयति ॥-विशेपणमिति । यत्रापि अजिमादिशब्देभ्यो मत्स्यादिप्रतीतिस्तत्राप्यसाधारणविशेषणत्वेनैव न पर्यायत्येन
wearwal
Page #764
--------------------------------------------------------------------------
________________
॥४९॥
श्रीहैमश०१६ इति ॥ ३१ ॥ परिपन्थात्तिष्ठति च ।। ६।४।३२ ॥ परिपन्थशब्दाद्वितीयान्तात्तिष्ठाते प्रति चायें इकण् प्रत्ययो भवति । परिपन्थं तिष्ठति हन्ति वाप०अ०ल.
पारिपन्थिकचौर । अत एव निर्देशात् परिपथशब्दस्पेकणोऽन्यत्रापि वा परिपन्थादेशः । तेन परिपन्थं गच्छति परिपन्थं पश्यति इसायपि भवति ॥ ३२॥ परिपथात् ॥६।४।३३ ॥ तिष्ठतीति वर्तते । परिपथशब्दादातीयान्तात्तिष्ठत्यर्थे इकण प्रत्ययो भवति । परिवर्जने सर्वतोभावे वा । पथः परि सर्वतः पन्यानं वा परिपथम् । परिपथं तिष्ठति पारिपथिकः । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः ॥ ३३ ॥ अवृद्धग्रेहति गर्यो ॥६।४।३४॥ तमिति द्वितीयान्तादिशब्दवर्जितावहत्यर्थे इकण प्रत्ययो भवति योऽसौ गृह्णाति स चेदन्यायेन ग्रहणाद्यों निन्यो भवति । द्विगुणं गृह्णाति द्वगुणिकः । त्रैगुणिकः । वृधुषी वृद्धि गहाति वाधुपिकः । अल्पं दत्वा प्रभूतं गृहमपन्यायकारी निन्द्यते । अद्धेरिति किम् । वृदि गृह्णावीति वाक्यमेव । गर्दै इति किम् । दत्तं गृह्णाति ॥ ३४ ॥ कुसीदादिकद् ॥६।४ । ३५ ॥ तमिति द्वितीयान्तात्कुसीदशब्दागर्वे गुरुत्यर्थे इक प्रसयो भवति । कुसीद वृद्धिस्तदर्थ द्रव्यमपि कुसीदम् । तनहाति कुसीदिकः। कसीदिकी । कारो व्यर्थः ॥ ३५ ॥ दशैकादशादिकश्च ॥६।४ । ३६ ॥ तमिति द्वितीयान्ताद्दशैकादशशब्दाद्गो गृहत्यर्थे इकश्चकारादिकट् च प्रत्ययो भवति । दशभिरकादश दशैकादशाः । तागृहाति दर्शकादशिकः । दशैकादशिका । दशैकादशिकी । दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान गृह्णाति। अन्ये दशैकादश गृहातीति विगृहन्ति । तदपि अवाधकान्यपि निपातनानि भवन्तीति न्यायादपपद्यते ॥३६॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥६।४ । ३७ ॥ गये इति निवृत्तम् । अर्थात्पदात्पदशब्द उत्तरपदं यस्य तस्मात् ललामात् प्रतिकण्ठाच द्वितीयान्ताद्गह्मत्यर्थे इकण् प्रत्ययो भवति । अर्थ गृहाति आर्थिकः । पई पादिकः । पदोचरपद, पूर्वपदं पौर्वपदिकः । औचरपदिकः । आदिपदिकः । आन्तपदिकः । ललाम लालामिकः । मतिकण्ठं प्रातिकण्ठिकः । अव्ययीभावसमासाश्रयणादिह न भवति । प्रतिगतः कण्ठं प्रतिकण्ठः तं गृहाति । उत्तरपदग्रहणाद्वहुमत्ययपूर्वान्न भवति । बहुपदं गृहाति ॥ ३७॥ परदारादिभ्यो गच्छति ।।६।४।३८॥ परदारादिभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थ इकण प्रत्ययो भवति । परदारान् गच्छति पारदारिकः। गौरदारिकः । गौरतल्पिकः । समकां गच्छति सामकिकः । भ्रातृजायिकः । परदारादयः प्रयोगगम्याः ॥ ३८ ॥ प्रतिपथादिकश्च ॥ ६।४।३९ ।। प्रतिपथशब्दाद्वितीयान्ताद्वच्छत्यर्थे इकः प्रत्ययो भवति । चकारायथापाप्त इकण् । पन्धान प्रति पयोऽभिमुखमिति वा प्रतिपथम् । तद्गच्छति प्रतिपथिकः प्रातिपथिको ॥-परि-1-परिपन्थमिति । पय परिशब्दो वजनार्थ तदा 'पर्यपाभ्या वये' इति पञ्चमी । 'पर्यपाड्यहि ' इति समास । यदा तु परित पन्थानमिति सर्वतोऽर्थ परि तदा 'सौभयाभिपरिणा तसा' द्वितीया । सूत्रसामर्थ्यादव्ययीभाव नस्ल पथ्यपोऽत् ' ॥-अयु--||-वृषीमिति । प्रयुक्त धन पुष्णातीति प्रयुक्तधनपोपी तस्य पोदरादित्वात् वृधुपीशब्द आदेश ॥-अर्थ-॥ ललिणो नित्यण्वन्तात् कर्मणि ग्रे ललस्तममति प्राप्नोति ललाम ।-प्रतिफण्ठमिति । कण्ठ प्रति प्रातकण्ठ ' लक्षणेनाभिप्रति-' इत्यव्ययीभाव । कण्ठकण्ठ प्रति — योग्यतापीप्सा-' इति पा समास ॥-प्रतिगत कण्ठमिति । 'प्राण-' इति समारात्तत्पुरुष ॥-पर-॥-भ्रातृजायिक इति । प्रातु सकापार प्रातरि वा जायेति कृत्यन् । पष्ठीसमासे तु 'ऋता विधा-' इत्यलुप् स्यात् ॥४९॥
Page #765
--------------------------------------------------------------------------
________________
CNNM
वा ॥ ३९ ॥ *माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६ । ४ । ४० ॥ तमिति पर्तते । माथ उत्तरपदं यस्य तस्मान्नाम्नः पदवीशब्दादाक्रन्दशब्दाच्च द्वितीयान्ताद्धावत्यर्थे इकण् प्रत्ययो भवति । दण्डमार्थं धावति दाण्डमाथिकः । शौदलमाथिकः । माथशब्दः पथिपर्यायः । दण्ड इव माथो दण्डमाथः ऋजुमार्ग उच्यते । पदवीं धावृति पादविकः । आक्रन्दन्ति यत्र स देश आक्रन्दः आक्रन्द्यते इति ना आकन्दः आतयनं शरणमुच्यते । आक्रन्दं धावति आक्रन्दिकः। उत्तरपदग्रहणाद्रहुमृत्ययपूर्वान्न भवति । वहुमार्थं धावति ॥ ४० ॥ पञ्चात्यनुपदात् || ६ । ४ । ४१ ॥ पातीति गकृतिविशेषणम् । पश्चादर्थः पश्चात् । पश्चादर्थे वर्तमानादनुपदशब्दा द्वितीयान्ताद्धावत्यर्थे इकण प्रत्ययो भवति । पदस्य पश्चादनुपदम् । अनुपदं धावति आनुपदिकः । प्रत्यासत्या धावतीत्यर्थः । पचतीति किम् । अनुपदं धावति । अत्र ' दैर्येऽनु. १ ( ३-१-३४) समीपे ' प्रात्यव - ' ( ३--१ - ४७ ) इत्यादिना वा समासः ॥ ४१ ॥ सुलातादिभ्यः पृच्छति ॥ ६ ॥ ४ । ४२ ॥ तमिति वर्तते । सुनातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् प्रत्ययो भवति । सुत्रातं पृच्छति सौस्नातिकः । सौखरात्रिकः । सौखशायनिकः । सौखशाय्यिकः । सुस्नातादयः प्रयोगगम्याः ॥ ४२ ॥ प्रभूतादिभ्यां ब्रुवति || ३ | ४ |४३|| प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । प्रभूतं ब्रूते प्राभूतिकः । पर्याप्तं ब्रूते पार्याप्तिकः । वैपुलिकः । वैचित्रिकः । नैपुणिकः । क्रियाविशेषणादयमिष्यते । तेनेह न भवति । प्रभूतमर्थ व्रते पर्याप्तमर्थ छूत इति । कचिदक्रियाविशेषणादपि । स्वर्गमनं ब्रूते सौवर्गमनिकः । स्वागतिकः । *सौवस्तिकः । प्रभूतादयः प्रयोगगम्याः ॥ ४३ ॥ माशब्दइत्यादिभ्यः ॥ ६ ॥ ४ ॥ ४४ ॥ माशब्द इत्यादिभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । इति शब्दो वाक्यपरामशार्थः । माशब्द इति ब्रूते माशब्दिकः । मा शब्दः क्रियतामिति श्रुत इत्यर्थः कार्यःशब्द | इति ब्रूते कार्यशब्दिकः । नित्यः शब्द इति ब्रूते नैत्यशब्दिकः। मा शब्द इत्यादयः प्रयोजनम्याः । वाक्यात्मत्ययविधानार्थं वचनम् ||४४ || शाब्दिकदार्दरिकलालाटिक| कौकुटिकम् || ६|४|४५ ॥ शाब्दिकादयः शब्दा ययास्वं प्रसिद्धेऽर्थविशेषे इकण्प्रत्ययान्ता निपात्यन्ते । शब्दं करोति शाब्दिकः। यः कथिच्छन्दं करोति न स सर्वः शाब्दिकः किं तर्हि यः शब्दं जानाति वैयाकरणः स एवाविनष्टं अन्दमुच्चारयन् शाब्दिक उच्यते। एवं दार्दरिकः । ददेरो घटो वादित्रं च तत्र वादित्रं कुर्वन्नेवमुच्यते। ललाटं पश्यति लालाटिकः। ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येन्ननुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति न स्वामिकार्येषूपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपमसादलक्षणाय यः पश्यति स लालाटिकः । कुक्कुटी पश्यति कौकुटिकः । कुकुटीसन्देन कुक्कुटीपातो लक्ष्यते । तेन च देशस्याल्पता । यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपे देशे चक्षुः संयग्य पुरो युगमात्र देशमेशी गच्छति स एवमुच्यते । यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति सोऽपि कौकुटिकः। दाम्भिकचेष्टा वा मिथ्याशौचादिः कुकुटी । तामाचरन कौकुटिकः । हृदयावययो वा कुक्कुटी तां पश्यति कौकुटिको भिक्षुः । निभृत इत्यर्थः । तदेतत्सर्वं निपातालभ्यते
॥ माथोत्तरपद - ॥ - दण्डमाथ इति । मध्यते अवगायते पादै धनि माथ. । दण्ड इव माथ। उपमान सामान्यैरेवेति नियमादप्राप्तोपि 'मयूरव्यंसक' इति स ॥-प्रभू - |सौवस्तिक इति । स्वस्तीति ब्रूते व्युत्पत्तिपक्षे व पदान्तात्' इति भव्युत्पत्तिपक्षे तु 'द्वारादे' इत्यीत् ॥ - माश - ॥ वाक्यादिति । पूर्वेण हि पदात्प्रत्यय इत्यर्थः
MAALV
CAD.
Page #766
--------------------------------------------------------------------------
________________
०अ०ल०
श्रीहेमश १
॥५॥
॥४५॥ समूहात्समवेते ॥ ६ । । । ४६ ॥ समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेते तादात्म्याचदेकदेशीभूतेऽर्थे इकण प्रत्ययो भवति । समूह | समवैति सामूहिकः । सामाजिकः । सांसदिकः । सामवायिकः । गौष्ठिकः । तदेकदेशीभावमनुभवन्नेवमुच्यते । -समवेत्यापगते तु समवेतशब्दो न वर्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति ॥ ४६ ॥ पर्षदो ज्यः ॥ ६।४।४७ ॥ पर्पच्छन्दाद्वितीयान्तात्समवेतेऽर्थे ण्यः प्रययो भवति। पर्षदं समवैति पार्षयः। परिपच्छन्दादपीच्छन्त्यन्ये । पारिपयः ॥४७॥ सेनाया वा ॥ ६।४।४८ ॥ सेनाशब्दाद्वितीयान्तात्समवेतेऽर्थे ज्यः प्रत्ययो वा भवति । सेनां समवैति सैन्यः।
पक्षे समूहाात्समवेते इतीकण । सैनिकः । सेनैव सैन्यमिति तु भेषजादित्वात्स्वार्थे व्यण ॥४८॥ धर्माधर्माचरति ॥६।४ । ४९ ॥ धर्म अधर्म इसेताभ्यां १ द्वितीयान्ताभ्यां चरपर्थे इकण् प्रत्ययो भवति । चरतिस्तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः ॥ ४९ ॥ षष्ठया धये ॥ ६ ॥४॥५०॥ १ षष्ठयन्तादम्र्येऽर्थे इकण प्रययो भवति । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । शुल्कशालाया धर्म्यम् शौल्कशालिकम् । आपणिकम् । गौलिमकम् ।
आतरिकम् ॥ ५० ॥ ऋन्नरादेरण ॥ ६ । ४ । ५१ ॥ ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठ्यन्तेभ्यो धम्येऽयेंण् प्रत्ययो भवति । नुर्धर्व नारम् । त्रियां नारी । मातुर्मात्रम् । पितुः पैत्रम् । शास्तुः शास्त्रम् । विकर्तुः वैकत्रम् । होतुर्होत्रम् । पोतुः पौत्रम् । उद्गातुः औद्गात्रम् । नरादि । नरस्य धर्पम् बारम् । । स्त्रियां नारी । नवाब्देनैव रूपये सिद्धे नरशब्दादिकण माभूदिति तद्ग्रहणम् । महिष्या माहिपम् । नर महिपी प्रजावती प्रजापति विलेपिका मलेपिका अनुलेपिका वर्णक पेषिका वर्णकपेषिका मणिपाली पुरोहित अनुचारक अनुवाक यजमान होठ्यजमान । इति नरादिः ॥ ५१ ॥ विभाजयितविशसितुण्ड्लु क् च ॥६।४ । ५२ ॥ आभ्यां घट्टचन्ताभ्यां धर्थेऽर्थेऽण् प्रत्ययो भवति तत्संनियोगे च विभाजयितु-णिलुक् विशसितुश्वेलुक् भवति । विभानयितुधयं वैभाजित्रम् । विशसितुशलम् ॥ ५२ ॥ *अवक्रये ॥ ६ । ४ । ५३ ॥ अवक्रियते येनेच्छानियमितेन द्रव्येण कियन्तमपि कालमापणादि सोऽवक्रयः । *भोगानवेशो भाटकांमति यावत । षष्ठयन्तानाम्नोऽवक्रयेऽर्थे इकण् प्रत्ययो भवति । आपणस्यावक्रयः आपणिकः । शौकज्ञालिकः । आतरिकः । गौल्मिकः । लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धाद्भिद्यते ॥ ५३॥ तदस्य पण्यम् ॥ ६ । ४ । ५४ ॥ तदिति प्रथयान्तादस्येति षष्ठयर्थे इकण प्रखयो भवति । तच्चेत् प्रथमान्तं पण्यं विक्रेयं भवति । अपूपाः पण्यमस्य आपूपिकः । पण्यार्थो वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः। एवं शाकुलिकः । मौदकिकः । लावणिकः ॥ ५४॥ किशरादेरिकन ॥६।४।५५ ॥ किशर इत्येवमादि॥-समू-॥ कैश्चिदत्र प्रत्ययलोप कृत तत स्वमते कथमित्याह-समवेत्येति ॥-विभा-॥ विपूर्यो भजण् । ततो णिच् तृव् विभाजयितृ ॥-णिलुकिति । नन्वत्र इट्लोप एवं विधीयतां कि णिलोपेन विमाजयित इत्यत्रापि इट्लोपे णिचा सस्वरत्वे वैभाजित्रमिति सिध्यात। नैवम् । णिलोपाभवो गुणः स्यात् ततोनिष्ट रूप स्यात् । णिलोपे तु इटो धातुत्वाभावात् गुणो न भवतीति सिध्यति ॥-अव-॥भोगनिवेश इति । भुज्यत इति भोगो गृहादि निश्यिते अनेन व्यञ्जनाद् पनि निर्देशः । तत. पष्ठीसमासः ॥-धाद्भिद्यते इति । तत. 'पठ्या धर्ये' इत्यनेन न सिध्यतीति पृयग् योग इत्यर्थ ॥
Page #767
--------------------------------------------------------------------------
________________
भ्यस्तदस्य पण्यमित्यस्मिन् विपये इकमायो भवति । किशरादयो गन्धद्रव्यविशेषवचनाः किशरं किसरो वा पण्यमस्य किशरिकः । किशरिकी सी। तगरिका। तगरिकी स्त्री । किशर तगर स्थगर उशीर हरिद्रा हारेगु हरिद्वपर्णी गुग्गुलु गुग्गुल नलद। इति किशरादिः॥ टकारो उन्यर्थः ॥ ५५ ॥ शलालनो वा ॥३ 48 लालशब्दावन्धविशेपवाचिनस्तदस्य पण्यमित्यास्मिन् विपये इकट् प्रत्ययो भवति वा । शलाल पण्यमस्य शलालुकः । शलालकी । पक्षे इकण । शालालकी ॥५६॥ शिल्पम् ॥६।४।५७ ॥ तदस्येति वर्तते । तदिति प्रथमान्तादरयेसर्थे इकण प्रत्ययो भवति यत्तत्मथमान्तं तच्चेच्छिल्पं भवति । शिल्पं कौशलम विज्ञानप्रकर्षः । अनेन तन्निवर्त्यः क्रियाविशेपो लक्ष्यते । नृत्तं शिल्पमरय नार्तिकः । गीतं गैतिकः। वादनं वादनिकः । मृदङ्गो मृदङ्गवादनं शिल्पमस्य पाडिका पाणविकः । मौरजिकः । वैणिकः । मदनादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति +न द्रव्यवृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनाभिधानान्न भवति । अत एव कुम्भकारादावभिधेये मृदङ्ग करणादिभ्य एव प्रत्ययः। मृदङ्गकरणं शिल्पमस्य मार्दङ्गकरणिकः । वैणाकरणिकः । मृदङ्गवादनादिभ्योऽप्यनभिधानान्न भवति । शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः ॥ ५७ ।। मड्डुकझझरादाण ॥ ६ । ४ । ५८॥ मड्डुकझर्झर इत्यताभ्यां तदस्य शिल्पामेत्येतस्मिन् विषये अण् प्रत्ययो वा भवति । मड्डुकवादनं शिल्पमस्य माड्डुकः । झाझरः । पक्षे इकण । माड्डुकिकः । झारिकः॥५८ ॥ शीलम् ॥ ६ । ४ । ५९ ॥ | तदिति प्रथमान्तादस्येति पष्टयर्थे इकण प्रत्ययो भवति यत्तत्पथमान्तं तच्चेच्छीलं भवति । शीलं प्राणिनां स्वभावः । फलनिरपेक्षा प्रवृत्तिरिति यावत् । अपूपा | | अपूपभक्षणं शीलमस्य आपूपिकः । शालिकः । मौदकिक । ताम्बूलिकः । परुपवचनं शीलमस्य पारुपिकः । एवमाक्रोशिकः । मृदङ्गादिवदपूपादयः शब्दाः | क्रियावृत्तयः प्रत्ययमुत्पादयन्ति । शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः ॥ ५९॥ अस्थाच्छच्चादेरञ् ॥ ६।४ । ६० ॥ अप्रत्ययान्तात्तिष्ठतेछत्र इत्यादिभ्यश्च तदस्य शीलमित्यस्मिन् विपयेऽञ् प्रत्ययो भवति । आस्था शीलमस्य आस्थः । सांस्थः । आवस्थः । सायास्थः । वैयवस्थः । नैष्ठः । वैष्ठः ।
उपसर्गादातः । (५-३-११०) इत्यः । आन्तस्थः । भिदादित्वाद । छन्त्रादि, छचं शीलमस्य छात्रः । छवशब्देन गुरुकार्येष्ववहितस्य शिष्यस्य छप्रक्रियातुल्या | गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते उपचारात् । शिप्यो हि छन्नवद् गुरुच्छिद्रावरणादिप्रवृत्त छान्न इत्युच्यते । -अभ्यासापेक्षाsपि किया शीलमित्यच्यते।यथा शीलिता विद्येति।चुराशीलः चौरः ।तपशील: तापसः कर्मशील कामः । स्त्रियां छात्री चौरी तापसी । छत्र चुरा तपस् कर्मन् शिक्षा चक्षा चिक्षा शिल्पम् । -मृदङ्गादिशब्दा इति । आदिशब्दात् व्याकरणकरणादि शिल्पमस्येति धैयाकरणिकादग ॥-न द्रव्यवृत्तय इति । द्रव्यस्य शिल्पायोगाद्विपयाया' क्रियाया. शिल्पत्वमिति वादनार्थवृत्तय इत्युक्तम् ॥-कुम्भकारादाविति । केचिद्ग्रामेषु मुन्मया मृदसा भवन्ति । तेषा कुम्भकारादुत्पत्ति ॥-करणादिभ्य एवेति । न तु मृदाशब्दादित्यर्थः ॥-अस्था-॥ भड्चासौ स्थाश्च ॥ छत्रम् आदिर्यस्य अस्थाश्च छयादिश्च तस्मात् । अन्तर्मध्ये स्थान भिदायद्धि'व्यत्यये लुग्या' इति रलोप । अन्तस्थान वा अन्तस्था शीलमस्य ॥-अभ्यासापेक्षापीति । शील हि पाणिनां स्वभाव. । छात्रस्य तु न स खभाव इत्याशयोक्तम् ॥-चुक्षेति । चुक्षिः सौत्रो निर्मलीकरणे चुक्षा शौचम् चिक्षेति केचित् शिक्षीत्यस्य स्थाने चिक्षीति पठन्ति धात्वन्तर
Page #768
--------------------------------------------------------------------------
________________
प०अ०ल.
हिमश० मिक्षा भक्षा तितिक्षा युसुक्षा पवा पदस्थान उपस्थान पुरोडा कृषि मन्द्र रात्य अन्त विशिख विशिखा प्ररोह । इति छयादिः ॥ ६० ॥ ॥५१॥ १६१ तूष्णीकः ॥ ६ । ४ । ६१ ॥ तूष्णींशब्दाचदरग शीलमित्यस्मिन्विपये का प्रत्ययो सकारलोपश्च निपात्यते । वृष्णीभावः शीलगस्य तूष्णीकः ॥ ६१ ॥
प्रहरणम् ।। ६।४।६२ ॥ तदिति प्रथगान्तादस्पेति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्मयगान्त तच्चाहरणं भवति । असिः पहरणमस्य आसिकः । प्राशिकः। | चाक्रिकः । मौष्टिकः । धानुष्कः । मौगरिकः । मौसलिकः । चरतीत्यत्र व्यापारसाधनाद प्रत्ययो यथा अश्वेन चरतीति । शिल्पमित्यत्र तु विज्ञानातिशये यथा | नृतं शिल्पमस्येति । अनेन नु व्यापाराभावेऽपि परिज्ञानमा प्रत्ययः॥ ६२ ॥ परश्वपादाण ॥६।४।६३॥परवधशब्दाचदस्य पहरणमिसस्मिन्विपयेऽण् प्रत्ययो वा भवति । परश्वभः पहरणपस्य पारश्वधः । पक्षे इाण । पारवाधिकः ॥ ६३ ॥ शक्तियटेष्टीकण् ॥ ६ । ४ । ६४ ॥ शक्ति यष्टि इत्येताभ्यां तदस्य पहरणमियस्मिन् विपये टीकण प्रत्ययो भवति । शक्तिः पहरणमस्य शाक्तीकः । शाक्तीकी याष्टीकः । याष्टीकी । कथं शाक्तिकः शक्त्या जीवतीति वेतनादीकणा भविष्यति ॥ ६४ ॥ वेष्टयादिभ्यः ॥ ६ ॥ ४॥ १५ ॥ इष्टि इसेवमादिभ्यस्तदस्य गहरणमित्यस्मिन्विपये टीकण वा भवति । पक्षे पहरणमितीकण् । इष्टिः पहरणमस्य ऐटीकः । ऐटीकी । ऐष्टिकः । ईपा पहरणमस्य ऐपीकः । ऐपीकी । ऐपिकः । कम्पन पहरणमस्य काग्पनीकः । काम्पनीकी । काम्पनिकः । अम्मामहरणः आम्भसीकः । आम्भसीकी । आम्भसिकः । दण्डाहरणः दाण्डीकः । दाण्डीकी । दाण्डिकः । इष्टवादयः प्रयोगगम्याः ॥ ३५ ॥ नास्तिकास्तिकदैष्टिकम् ॥ ६।४। ६६ ॥ एते शब्दारतदस्येत्यस्मिन्विषये इकण्मत्ययान्ता निपात्यन्ते । निपातनं रूढ्यर्थम् । नास्ति परलोकः पुण्यं पापमिति वा मतिररय नास्तिकः । अस्ति परलोकः पुण्यं पापमिति वा मातेरस्य आस्तिकः । नास्त्यस्तिशब्दौ तिवादिपविरूपके अव्यये । निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातानास्तीति पदसमुदायाच प्रत्ययः । दि; दैवं तत्ममाणमिति मतिरस्य दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिक ॥ ६६ ॥ वृत्तोऽपपाठोऽनुयोगे ॥६। ४ । ६७ ॥ तदस्येति वर्तते । तदिति प्रथमान्तादस्योते पष्ठ्ययें इकण् मत्ययो भवति यत्तत्प्रथमान्तं तवेदनुयोगविपये चोऽपपाठो भवति । अनुयोगः परीक्षा । एकमन्यदपपाठोऽनुयोगे वृत्तमस्य ऐकान्यिकः । द्वैयन्यिकः । यन्यिकः । संख्यान्यशब्दयोस्तद्धिते विषयभूते समासः । ततस्ताद्धतः । वृत्तोऽपपागेऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः। अन्यत्वं चापपाठस्य सम्यक्पागपेक्षम्। वृत्त इतेि किम् । वर्तमाने वत्स्येति च न भवति । अपपाठ इति किम् । एकमन्यदस्य दुःखमनुयोगे वृत्तम् । जयोऽनुयोगे वृत्तः । अनुयोग इति किम् । पा चिक्षि । चिक्षा शिक्षेत्यर्थ ॥-ग्रह--व्यापारसाधनादिति । व्यापारधरणरूप साव्यते गन तस्मात् । अयमय । चरस्य व्यापार साधयनेय शब्द प्रत्गगमुस्खादयति ॥-व्यापाराभावेपीति । प्रहरणस्य हि व्यापार परमदरणरुप' । तस्याभावपि प्रहरणाभावेपीत्यर्थ । विज्ञानातिपयश्च प्रहारवेचक्षण्य तदभावेपि तन्मानपीत्यर्थ ॥-शक्ति-॥ ननु टिकणिति मानालघु प्रत्ययो विधी| यताम् । एवमपि कृते शाक्तीकादय सेत्स्यन्ति । न वाच्यम् 'अवर्णवर्णस्य-' इत्यस्य प्रसा । यतटकारी हियर्थ । स तु दणद्वारा सिह इत्यधिकस्य टकारस्यैतदेव फर यत् 'अवर्णे- वर्णस्य-' इति इलोप याधित्वा ' समानानाम् ' इति दीडॅग टिकणि कृतेपि शाक्की कायो मरन्ति । परगुत्तरत्र आम्भसीक इति सिट पर्व टीकरणम् ॥-नास्ति-॥-अव्यये इति ।
༄༅ཛཚཀ༄༅ནཝན་ཙ་འབའ་
n
More
Page #769
--------------------------------------------------------------------------
________________
। खैराध्ययने माभूत् । अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छन्ति । एक रूपमध्ययने वृत्तमस्य ऐकरूपिकः । ऐकग्रन्थिकः ॥ १७ ॥ यतुस्वरपूर्वादिकः
॥६।४।६८॥ बहुस्वरं पूर्वपदं यस्य तस्मानाम्नः प्रथमान्तादरयेति पष्ठयर्थे इकः प्रत्ययो भवति यत्चत्पावशान्तं तद्वत्तोपपाठगेऽनुयोगे भवति । एकादशान्यान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि एकादशान्यिकः । एकादशान्यिका स्त्री । द्वादशान्धिकः । द्वादशान्यिका स्त्रीत्रयोदशान्यिकः । त्रयोदशान्यिका। चतुर्दशान्यिक: । चतुर्दशान्यिका । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादश रूपाण्यध्ययने वृत्तान्यस्य द्वादशरूपिकः ॥ ६८ ॥ भक्ष्यं हितमस्मै ॥ ६ । ४ । ६९ ॥ तदिति वर्तते। तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थ इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेद्भक्ष्य हितं भवति । अपूपा भक्ष्यं हितपस्मै आपूपिकः। शाकुलिकः । मौदकिकः । गौडधानिकः । भक्ष्यामिति किम् । देवदत्तो हितोऽस्मै । हितमिति किम् । अपूपा भक्ष्यमहितमस्मै । हितार्थों भक्षणक्रिया च तद्धितवृत्तावेवान्तर्भवति ॥ ६९ ॥ नियुक्तं दीयते ॥ ६ । ४ । ७० ॥ तदिति अस्मै इति च वर्तते । तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण प्रत्ययो भवति यत्तत्प्रथमान्तं तचेनियुक्तमव्यभिचारेण नित्यं वा दीयते । अग्रभोजनमस्मै निमुक्तं दीयते आग्रभोजनिकः । आगफलिकः । मासिकः । आपिकः । शाष्कुलिकः । ग्रामिकः । आग्रहारिकः । अस्मै इत्येव । रजकस्य वस्त्रं नित्यं दीयते । अय॑ते इत्यर्थः ॥ ७० ॥ श्राणामांसौदनादिको वा ॥६।४।७१ ॥ श्राणामांसौदन इत्येताभ्यां तदस्मै नियुक्तं दीयत इत्यस्मिन् विषये इकः प्रत्ययो वा भवति । श्राणा नियुक्तमस्मै दीयते श्राणिकः पथ्याशी। श्राणिका | मांसौदनिकः । मांसोदनिका । पक्षे इकण । श्राणिकी । मांसौदनिकी । इकेकणोः स्त्रियां विशेषः । अन्ये विकं नेच्छन्ति ॥ ७१ ॥ भक्तौदनादाणिकद् ॥ ६ । ४ । ७२ ॥ भक्त ओदन इत्येताभ्यां यथासंख्यमण् इकट् प्रत्ययौ वा भवतः तदस्मै नियुक्तं दीयते इत्यस्मिन्विषय । भक्तमस्मै नियुक्तं दीयते भाक्तः । औदनिकः । औदनिका । पक्षे इकण् । भाक्तिकः । औदनिकः । ओदनशब्दादिकणं नेच्छन्त्यन्ये ॥ ७२ ॥ नवयज्ञादयोऽस्मिन्वर्तन्ते ॥६।४ । ७३ ॥ नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त इत्येवमुपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण प्रत्ययो भवति । नवा यज्ञा अस्मिन्वर्तन्ते नाबयज्ञिकः । पाकयज्ञिकः । नवयज्ञादयः प्रयोगगम्याः॥ ७३ ॥ तत्र नियुक्ते ॥६।४।७४ ॥ तत्रेति समभ्यन्तान्नियुक्तेऽर्थे इकण् प्रत्ययो भवति । नियुक्तोऽधिकृतो व्यापारित इत्यर्थः । पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः । प्रत्ययार्थश्चायम् । स तु प्रकृत्यर्थोपाधिः । शुल्कशालायां नियुक्तः शौल्कशालिकः । आपणिकः । आतरिकः । दौवारिकः । आक्षपटलिकः ॥ ७४ ॥ अगारान्तादिकः ॥ ६॥ ४ । ७५ ॥ अगारान्ताचन नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः । देवागारिका । भाण्डागारिकः । भाण्डागारिका । आयुधागारिकः । आयुधागारिका । कोठागारिकः । कोष्ठागारिका ॥ ७ ॥ तयोश्च परत प्रथमैकवचनम् ॥-भक्ष्यम्-॥ अथास्येत्यनुवर्तमानस्य हितमित्येतद्योगेऽर्थवशात् हितसुखाभ्याम् । इति चतुर्थीपरिणामेनास्मायिति लभ्यते इति किमर्थमस्योपादानम् । सत्यम् । उत्तरार्थत्वाददोषः । उत्तरत्र हि नियुक्त दीयते इति पष्ठपन्तस्यापि संबन्धोपपत्तेरस्मै इति न लभ्यते इति सप्रदानप्रतिपत्त्यर्थम् अस्मायिति कर्तव्यं तदुत्तरार्थ सदिह सूत्रेपि
Page #770
--------------------------------------------------------------------------
________________
भीमश०
अदेशकालाध्यायिनि ॥ ६।४ । ७६ ॥ तोति वर्तते। अध्ययनस्य यौ प्रतिपिद्धौ देशकालौ तावदेशकालौ । तदाचिनः सप्तम्यन्तादध्यायिन्य इकण् प्रत्ययो 14०अ०ल. भवति।अदेश, असुचाव यायी आशुचिकः । श्मशानेऽध्यायी माशानिकः । श्मशानाभ्यासिक:/अकालः,सान्धिपकः।औत्पातिक आनध्यायिकः । अदेशकालादिति किम् । साध्यायभूमायध्यायी । पूर्वासेऽध्यायी ॥ ७६ ॥ निकटादिपु वसति ॥ ६।४। ७७ ॥ निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण प्रन्ययो भवति । निकटे वसति नैकटिकः । आरण्यकेन भिक्षुणा ग्रामाकोशे वस्तव्यमिति यस्य शाखितो वासः स एवोच्यते । एतदर्थ एव च तत्रेत्यधिकारे सप्तमीनिर्देशः । वृक्षमुले वसति वामूलिकः । इमाशानिकः । आभ्यवकाशिकः । आवसथिकः । निकटादयः प्रयोगगम्याः ॥७७॥ सतीर्थ्यः।३।४।७८॥ सतीय इति समानतीर्थशब्दात्तत्र वसत्यर्थे यः प्रययो निपात्यते समानशब्दस्य च सभावः । समानतीर्थे वसति सतीर्थ्यः । तीर्थमिह गुरुरुच्यते ॥ ७८॥ प्रस्ताररांस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥६। ४ । ७९ ॥ प्रस्तारसंस्थान इत्येताभ्यां प्रस्तारान्तात् संस्थानान्तात् कठिनान्ताच व्यवहरत्यर्थे इकण प्रत्ययो भवति ।
व्यवहरतिरिह क्रियातत्वे कियाया अविपरीतस्वभावे। यथा लौकिको व्यवहार इत्यत्र । प्रस्तारे व्यवहरति प्रास्तारिकः । सांस्थानिकः। तदन्त, कास्पप्रस्तारिकः। लौहप्रस्तारिकः । गौसंस्थानिकः । आश्वसंस्थानिक' । कठिनान्त, वांशकठिनिकः । वार्धकठिनिकः । कठिनं तापसभाजनं पीठं वा । ववचनं कठिनान्तेति स्वरुपग्रहणव्युदासार्थम् रूट्यर्थं च । प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्ति ॥ ७९ ॥ संख्यादेवाईदलुचः॥६।४। ८० ॥ आ अहंदर्यादित अर्ध या प्रकृतिरुपादास्पते तस्याः केनलायास्तदन्तायाश्च संख्यापूया वक्ष्यमाणः प्रत्ययो भवतीति वेदितव्यम् न चेत्सा लुगन्ता भवति । चन्द्रायणं चरति चान्द्रायणिकः । द्वे चन्द्रायणे चरात भद्वैचन्द्रायणिकः । पारायणमधीते पारायणिकः । द्वे पारायणे अधीते द्वैपारायणिकः ।संख्यादेरिति किम् ।परमपारायणमधीते । महापारायणमधीते । चकारः केवलार्थः । आहेत इत्यत्राकारोऽभिविधौ । तेनाईदर्थेऽपि भवति । वे सहसे द्विसहस्रं वाहति द्विसाहसः। अलुच इति किम्। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । अत्र 'शूर्पाद्वार । (६-४-१३७ ) इत्यञ् । 'अनाम्न्यद्विः प्लुप्' (६-४-१४१) इति लुप् । द्विशूर्पण क्रीतं द्विशौर्पिकम् । विभकिपरिणामझेशमन्तरेण सोऽर्थ प्रतीयते इति क्रियते ॥-अदे-1-अध्ययनस्यति । अध्यायिनश्च देशकालावेवाधागे भवत । ताभ्यामन्यनाध्येतुमशक्यत्वात् । तत्र देशकालयोराधाराभावेन प्रतिपितयो कान्यनाध्यायी अधीयतेति विरोधमाशडक्याह-अध्ययनस्येति । एतेन प्रतिपिद्धदेशवाचकात् प्रतिषिद्धकालवाचकाच सप्तम्यन्तादध्येतार प्रत्ययः ॥-प्रस्ता-॥ -व्ययहरतिरिति । व्यपहरतिरणमासी विनिमये । यथा शत व्यवहरति शतस्य व्यवहरति इति । अस्ति विवादे । यथा व्यवहारे पराजित इति । अस्ति विक्षेपे । यथा शलाका व्यवहरति । अस्ति प्रियातस्ये । यथा लौकिको व्यवहार इति । तनेह फ़िगातत्ये वर्तमान भाश्रीगते । फ़िगागास्तत्वमविपरीत स्वभावः । यथेत्यादिनाऽत्रैव व्यवहरति निदर्शयति । अस्य स्वर्थस्य ग्रहणे हेतु प्रत्ययान्तादपिपरीतस्वरूपक्रियानुष्ठातु प्रतिपारी ॥-ट्यर्थ चेति । रूढिश्च तापसभाजनेत्यादि तेन कठिने कठोरे न ॥-संख्या-1-द्वैचन्द्रायणिक इति । 'द्विगोरनपत्ये' इत्यनेन न लुप् । प्रारिजतीयेऽ तस्य विधानात् । । अनाग्गद्वि. । इत्पपि न यतोऽनामन्येति सूत्रेणास्मादेव सूयात् येऽस्तमईतीति यावत् तेष्वेव लुम्म त्वेषु तेन नाम लुप्
Page #771
--------------------------------------------------------------------------
________________
त्रिशौर्षिकम । पुनरपि 'शाद्वाञ् (६-४-१३७) इत्यञ् न भवति ॥ ८॥ गोदानादीनां ब्रह्मचर्य ॥६। ४ । ८१ ॥ गोदानादिभ्यो निर्देशात | पष्ठ्यन्तेभ्यो ब्रह्मचर्येऽभिधेये इकण मत्लयो भवति । गोदागस्य ब्रह्मचर्य गौदानिकम् । आदित्यवतानामादित्यवतिकम् । महानाम्नीनां माहानाम्निकम् । गोदानादयः प्रयोगगम्याः । येभ्योऽस्मिन्न] इकण दृश्यते ते गोदानादयः ॥ ८१ ॥ चन्द्रायणं च चरति ॥ ६ । ४ । ८२ ॥ चन्द्रायणशब्दानिर्देशादेव द्वितीयान्ताद्गोदानादिभ्यश्चार्थात् द्वितीयान्तेभ्यश्चरत्यर्थे इकण् प्रत्ययो भवति । चन्द्रायणं चरति चान्द्रायणिकः । गोदानं चरति गौदानिकः । आदित्यवतिकः। महानाम्न्यो नाम ऋचः। तत्साहचर्योत्तासां व्रतमपि महानाम्न्यः । महानाम्नीव्रतं चरति माहानान्निकः ॥ ८२ ॥ देवव्रतादीन् डिन् ॥ ६ । ४ । ८३ ॥ देवव्रतादिभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती । तिलवती । अवान्तरदीक्षी । महाव्रती । देवव्रतादयः प्रयोगगम्याः। 18 डिकरणमुत्तरत्रान्त्यस्वरादिलोपार्थम् ॥ ८३ ॥ डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ॥६।४। ८४॥ वर्षाणां संवन्धिनोऽष्टाचत्वारिंशच्छब्दाव्रतवृत्तोनिदेशादेव द्वितीयान्ताचरत्यर्थे डकथकाराडिन् च प्रत्ययो भवति । अष्टाचत्वारिंशद्वर्पसहितं व्रतमष्टाचत्वारिंशत् तचरति अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ ८४ ॥ । चातुर्मास्यं तौ यलुक् च ॥ ६।४।८५॥ चातुर्मास्यशब्दादूतवृत्तेनिर्देशादेव द्वितीयान्ताचरत्यर्थे तो डकडिनौ प्रत्ययौ यलोपश्च भवति । चतुर्यु मासेषु भवानि १९
यज्ञे ञ्यः' (६-३-१३३) इति ज्यः चातुर्मास्यानि नाम शाः । तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः चातुर्मासी ॥ ४५ ॥ क्रोशयोजनपूर्वाच्छताद्योजनाच्चाभिगमाहे ॥ ६॥ ४ ॥८६॥ क्रोशशब्दपूर्वाद्योजनशब्दपूर्वाच्च शतायोजनशब्दाच्च निर्देशादेव पञ्चम्यन्तादभिगमाहेऽर्थे इकण् प्रत्ययो भवति । क्रोशशतादभिगमनमहोते क्रौशशतिको मुनिः । यौजनशतिको मुनिः । यौजनिकः साधुः ॥ ८६ ॥ तद्यात्येभ्यः ॥६।४।८७ ॥ तदिति द्वितीयान्तेभ्य एभ्यः क्रोशाशत बोजनशत पोजन इत्येतेभ्यो याति गच्छत्यर्थे इकण् प्रत्ययो भवति । क्रोशशतं याति कौशशतिकः । यौजनशतिकः । यौजनिको दूतः । एभ्य इति किम् । नगरं याति चैत्रः ॥ ८७॥ पथ इकट् ॥६।४।८८ ॥ पथिन्शब्दात्तदिति द्वितीयान्तायात्यर्थे
इकट् प्रत्ययो भवति । पन्थानं याति पथिकः पथिकी स्त्री । टकारो उन्धर्यः । द्वौ पन्थानौ पाति द्विपथिकः । विपथिकी स्त्री । कटमकृत्वा इकड्वचनं परत्वात्ममा18 सान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ॥ ८८ ॥ नित्यं णः पन्धश्च ।। ६।४। ८९ ॥ नित्यमिति प्रत्ययार्थविशेषणम् । पथिन्शब्दाद्वितीयान्तान्निसं यात्यर्थे णः
प्रत्ययो भवति पथिम्शब्दस्य च पन्थादेशः । पन्थानं नित्यं याति पान्धः । पान्या स्त्री । द्वौ पन्थानौ नित्यं याति द्वैपन्थः । द्वैपन्था स्त्री । नित्यमिति किम् । पथिकः ॥ ८९ ॥ शकूत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहप्ते च ॥६॥४॥९०॥ शङ्कु उत्तर कान्तार अज वारि स्थल जङ्गल इत्येतत्पूर्वपदात्
पयिन्नन्तारोनेति तृतीयान्तादाहते याति चाय इकम् प्रत्ययो भवति । मकुपथेनाहतो याति वा शाकुपथिकः। औचरपथिकः । कान्तारपथिकः । आजपथिकः । ११॥---गोदा--॥--गोदानस्यति । गाव इति लोम्नामाला गवा लोग्ना दान लवने यपनमित्यर्थ । यात गोदान न करोति तावदाह्मचर्यमित्यर्थ
WASANNARVINonsoonwerden
Page #772
--------------------------------------------------------------------------
________________
श्रीमन्ना वारिपथिकः । स्थालपथिकः । जाइलपथिकः ॥९॥ स्थलादेमंधुकमरिचेऽण् ॥६।४ । ९१ ॥ स्थलपूर्वपदात्पचिन्नन्तात्तृतीयान्तादाहृतेऽर्थेऽण् प्रत्ययो |
प०अ०ल. भवति तच्चेदाहृतं मधुकं मरिचं वा भवति । स्थलपथेनाहतं मधुकं मरिचं वा स्थालपथम् । मधुकमरिच इति किम् । स्थालपथिकमन्यत् ॥ ९१॥ तुरायणपारायणं यजमानाधीयाने ॥ ६॥ ४ ॥ १२॥ आभ्यां निर्देशादेव द्वितीयान्ताभ्यां यथासंख्यं राजमानेऽधीयाने चार्थे इकण प्रत्ययो भवति । तुरायणं नाम यजस्तं यजते तौरागणिकः । पारायणमधीते पारायणिकः ॥ १२ ॥ संशयं पाते ज्ञेये ॥६।४ । ९३ ॥ संशयमिति द्वितीयान्तात्माप्तेऽर्थे इकण प्रत्ययो भवति स चेत्माप्तोऽर्थो ज्ञेयो भवति । संशयं प्राप्तः सांशयिकः । सांशयिकोऽयमों न जाने स्थाणुरुत पुरुष इति । सांशयिकश्चैत्रो न जाने जीवति उत मृत इति । ज्ञेय इति । किम् । संशयितरि माभूत । सोऽपि हि संशयं प्राप्तो भवति । तस्य तत्र भावात् ॥ ९२ ॥ तस्मै योगादेः शक्ते ॥ ६ । ४ । ९४ ॥ योगादिभ्यस्तस्मै इति चतुर्थ्यन्तेभ्यः वाक्तेऽर्थे इकण् प्रत्ययो भवतियोगाय शक्तः यौगिकतासांतापिकः । योग सन्ताप सन्नाह संग्राम संयोग संपराय संघाल संपाद | संपादन संक्रम संपेप संवेश संमोदन निष्पेष निःसर्ग निर्घोष निसर्ग विसर्ग उपसर्ग प्रवास उपवास सक्तु मांस ओदन मांसौदन सक्तुमांसौदन । इति योगादिः ॥९४ ॥ योगकर्मभ्यां योकौ ॥६ । ४ । ९५ ॥ आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथाक्रमं य उकञ् इसेतो प्रत्ययौ भनतः । योगाय शक्तः योग्यः । कर्मणे शक्तं कामुकम् । एवं योगशब्दस्य द्वैरूप्यम् ॥ १५॥ यज्ञानां दक्षिणायाम् ॥ ६॥ ४ ॥ ९६ ॥ यज्ञबाचिभ्यो निर्देशादेव षष्ठयन्तेभ्यो दक्षिणायागर्थे इकण् प्रत्ययो भवति । यज्ञकर्मकृतां वेतनादानं दक्षिणा । अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । बाजपेयिकी । राजनयिकी । नावयज्ञिकी । पाश्चौदनिकी । ऐका| दशाहिकी । द्वादशाहिकी । वाजपेयिकी । बहुवचनं स्वरूपविधेयुदासार्थम् ॥ ९६॥ तेषु देये ॥६।४ । ९७ ॥ यज्ञवाचिभ्यस्तेष्विति निर्देशादेव साम्यन्ते- १ | भ्यो देयेऽर्थे इकण् प्रत्ययो भवति।अनिष्टोमे देयम् आग्निष्टोमिकम्वाजपेयिकं भक्तम्।।९७॥ काले कार्ये च भववत् ॥६।४।९८||कालवाचिनो निर्देशादेव सप्तम्यन्ताईये
कार्ये चार्थे भववत्सत्यया भवन्ति । यकाभ्यः प्रकृतिभ्यो येन विशेषेण ये प्रत्यया भवेऽर्थे भवन्ति ताभ्यः प्रकृतिभ्यस्तेन विशेषेण कार्ये देये चार्थे ते प्रत्यया भवन्ति । बद्धि | सर्वसादृश्यार्थभायथावर्षासु भवं वार्षिकम् मासिकम् शारदिकम् श्राद्ध कर्म शारदिकः शारदो वा रोग आतपो वा नैश नैशिकम् प्रादोषं प्रादोषिकम् शौवास्तिकम् चिरत्नम् || | परुत्नम् पुराणम् पूर्वाडेतनम् सायंतनम् चिरन्तनम् पौषम् शैशिरस् सान्ध्यम् सांवत्सरम् फलं पर्व वा हैमन्तम् हैमनम् मावृषेण्यमिति भवति एवं वर्षासु देयं कार्यं || | ||-यशा ॥-नावयशिकीति । नवाना यज्ञाना दक्षिणा तद्धितविषये स ॥-पाञ्चौदनिकीति । पञ्चसु ओदनेषु भवः अण् तस्य लुप् । पञ्चौदनस्य दक्षिणा ॥-ऐकादशाहिकीति । एमादशानामहां समाहार । ' द्विगोरसाह्न ' इत्यट् । एकादशाहेन निर्वयो यागोप्येकादशाह । तस्य दक्षिणा ॥-दैवाजपेयिकीति । दूयोर्वाजपेययोदक्षिणा इति तद्धितविपये द्विगु ॥-तेषु-॥ ननु | वदग्निष्टोमे देव तदग्निष्टोमे भवति तन्त्र 'ऋगृद्विस्वरयागेभ्य ' इतीकण भविष्यात किमर्थमिद वचनम् । उच्यते । तत्र 'तस्य व्याख्याने च-' इत्यतो ग्रन्थादित्यधिकृतेऽग्निष्टोमादिविधायके ग्रन्थे । वर्चमानादमिष्टोमादेरिकण् विहित । इह त्वात्मन इति विषयभेद । किंच द्वयोर्वाजपेययोदेय द्वैवाजपेयिफमिति इकण न स्यात् । अत्र तु 'सख्यादेश्व-' इति भवति। देयत्व च प्रत्ययाओं यथा स्यादिति वचनम् ||१|॥ ५३
Page #773
--------------------------------------------------------------------------
________________
མ་མ་
वा वार्षिकम् मासिकमित्यादि भवति । प्रत्ययस्य भावोऽत्रातिदिश्यते नाभाव इति द्विगो परस्य लुप् न भवति । द्वयोर्मासयोर्देवं कार्य वा द्वैमासिकम् | त्रैमासि कम् ॥ ९८ ॥ व्युष्टादिष्व ॥ ६ । ४ । ९९ ॥ व्युष्टादिभ्यो निर्देशादेव सप्तम्यन्तेभ्यो देये कार्ये चार्थेऽण मत्ययो भवति । व्युष्टे देवें कार्य वा वैष्टम् ! नैत्यम् । व्युष्टसाहचर्यान्नित्यशब्दः कालवाची गृह्यते ततः सप्तम्यपवादेन 'कालाध्वनोर्व्याप्तौ ' (२-२- ४२ ) इत्यनेन द्वितीयाविधानात् नित्यं देयं कार्य वेति द्वितीयान्तादेव प्रत्ययः । अन्ये तु सप्तम्यन्तादपीच्छन्ति । नित्ये विपुत्रति पथिराचरैर्मुहूर्तेरनाक्रम्यमाणे देवं कार्य वा नैत्यम् । व्युष्ट नित्य निष्क
प्रवेश तीर्थ संग्राम संघात अग्निपद पीलुमूल प्रवास उपवास । इति व्युष्टादिः । बहुवचनादाकृतिगणोऽयम् ॥ ९९ ॥ यथाकथाचाण्णः || ६ | ४ | १०० ॥ यथाकथाच शब्दोऽव्ययसमुदायोऽनादरेणेत्यर्थे वर्तते तस्मादेये कार्ये चार्थे णः प्रत्ययो भवति । यथाकथाच दीयते याथातथाचम् | याथाकथाचा दक्षिणा ॥ १०० ॥ तेन हस्ताद्यः ॥ ६ ॥ ४ । १०१ ॥ तेनेति तृतीयान्ताद्धस्तशब्दादेये कार्ये चार्थे यः प्रत्ययो भवति । हस्तेन देयं कार्य वा हस्त्यम् ॥ १०१ ॥ ★ शोभमाने || ६ | ४ | १०२ ॥ तेनेति तृतीयान्ताच्छोभमानेऽर्थे इकण् प्रत्ययो भवति । कर्णवेष्टकाभ्यां शोभत कार्णवेष्टकिकं मुखम् । एवं वास्त्रयुगिक शरीरम् । औपाहिको पादौ । असमर्थन ममासो ऽप्यस्मिन्विपये भवति। कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम् । अवायुगम् ॥ १०२ ॥ कर्मवेषायः ॥ ६ ॥ ४ । १०३ ॥ कर्मन् वेष इत्येताभ्यां तृतीयान्ताभ्यां शोभमानेऽर्थे यः प्रत्ययो भवति । कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । पूर्ववन्नञ्समासो भवति । अकर्मण्यः । अवेष्यः । केचिद्वेषस्थाने वेशं पठन्ति । वेश्या नर्तकी ॥ १०३ ॥ कालात्परिजय्यलभ्यकार्य सुकरे || ६ । ४ । १०४ || कालविशेषवाचिनः शब्दा चेनेति तृतीयान्तात्परिजय्ये लभ्ये कार्ये सुकरे चायें इकण प्रत्ययो भवति । | परितो जेतुं शक्यं परिजय्यम् । शक्ते कृत्यः । लभ्यकार्ययोः शक्तेऽहें या । अकृच्छेण क्रियते यत्तत्सुकरम् । मासेन परिजय्यो मासिको व्याधिः । आर्धमासिकः । सांवत्सरिकः । मासेन लभ्यो मासिकः पटः । मासेन कार्य मासिकं चान्द्रायणम् । मासेन सुकरः मासिकः प्रासादः । कालादिति किम् । चैत्रेण परिजय्यम् ॥ १०४ ॥ निर्वृत्ते || ६ | ४ । १०५ ॥ तेनेति कालादिति च वर्तते । कालवाचिनस्तृतीयान्तान्निर्वृत्तेऽर्थे इकण् प्रत्ययो भवति । अह्ना निर्वृत्तमाहिकम् । मासिकम्। आर्धमासिकम् | सांवत्सरिकम् । योगविभाग उत्तरत्रास्यानुवृत्त्यर्थः ॥ १०५ ॥ तं भाविभूते । ६ । ४ । १०६ ॥ कालादिति वर्तते । तमिति द्वितीयान्तात्कालवाचिनो भाविनि भूते चार्थे इकण् प्रत्ययो भवति । स्वसत्तया व्याप्स्यमानकालो भावी । व्याप्तकालो भूतः । मासं भावी मासिक उत्सवः । मासं भूतो मा
॥ व्युष्टा ॥ विषुवतीति । विपुनीम मुहूर्त । सोऽस्यास्ति विषुवत् । समरात्रिदिव काल पुंनपुंसक । यद्वैजयन्ती ' पुरीतत् महिमा हेम विषुवत् कर्म लोन दो' नृपण्डलिङ्गा ॥ शोभ-|कर्णवेष्टकाभ्यामिति । कर्णौ वेष्टते कर्म्मणोऽण् । तावेव कर्णवेष्टको ताभ्याम् । अथवा वेष्टते णक बेष्टको कर्णयावष्टको ताभ्यान् ॥ असमर्धेति । अन हि नन् शोभमाने इत्यनेन सद्धत्वादसमर्थ । तत्समासोपि गमकत्वादभिधानाद्भवतीत्यर्थः ॥ अकार्णवेष्टकिकमिति । इकणमानीय पद्मासन्समास ॥ निर्वृ-- ॥ अत्र सूत्रे अन्ये कालादिति न मन्यन्ते तन्मते तारिखका ऐर्यापथिकीत्यादयः स्वमते 'प्रयोजनम्' इल्पनेन सिद्धा. ॥ तं भा ॥ व्यास्यमानेति । उवाप्स्यमान. कालो येन भाविना उत्सवेन स व्याप्स्यमान. कालो भावी ॥ व्याप्तकाल इति । अत्रापि
Page #774
--------------------------------------------------------------------------
________________
श्रीईमश० 1148 11
सिको व्यभि ॥ १०६ ॥ भृताधीष्टे च ।। ६ । ४ । १०७ || कालादिवि वर्तते । सरमै इति तादर्ध्य चतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण् मत्ययो भवति । भृतो वेतन कीतः । अधीष्टः सत्कृत्य व्यापारितः । मासाय भृतः मासिकः कर्मकरः । मासं कर्मणे भृत इन्यर्थः । मासायाधीष्टो मासिक उपाध्यायः । मासमध्यापनायाधीष्ट इत्यर्थः । एवं वार्षिकः । सांवत्सरिकः । चकारस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्टे चेति सूत्रत्रयस्याप्युत्तरत्रानुवृत्यर्थः ॥ १०७ ॥ षण्मासादयसि क ॥ ६ । ४ । १०८ ॥ पण्मासशब्दात् कालवाचिनस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्टे चेत्यस्मिन्विषयेऽवयति गम्यमाने ण्य इक इत्येतौ प्रत्ययौ भवतः । षड्भिर्मासैर्निर्वृत्तः पण्मासान् भावी भूतो वा षण्मासेभ्यो भृतोऽवीष्टो वा पाण्मास्यः । पण्मासिकः । अवगमीति किम् । पण्मासान् भूतः पण्मास्यः । ' पण्मासाद्ययणिकण ' ( ६-४-११५) इति यः ॥ १०८ ॥ समाया ईनः || ६ । ४ । १०९ ॥ समाशब्दात्तेन निर्वृत्त इत्यादिपञ्चकविषय इनः प्रत्ययो भवति । समया निर्वृत्तः समा भूतो भावी वा समायै भूतोऽधीष्टो वा समीनः ॥ १०९ ॥ रात्र्यहः संवत्सराच द्विगोर्वा ॥ ६ । ४ । ११० ॥ रात्रि अहन् संवत्सर इत्येतदन्तात्समाशब्दान्ताच्च द्विगोस्तेन निर्टत्त इत्यादिपञ्चकविषये ईनः प्रत्ययो वा भवति । द्वाभ्यां रात्रिभ्यां निर्वृत्तो द्वे रात्री भूतो भावी वा द्वाभ्या रात्रिभ्यां भृतोऽधीष्टो वा द्विरात्रीणः । त्रिरात्रीणः । एवं व्यहीनः । द्विसंवत्सरीणः । द्विसमीनः । पक्षे इकण् । द्वैरात्रिकः । द्वैयह्निकः । द्वैयहिक इति तु व्यहशब्दात्समाहारद्विगोरिकणि भवति । द्विसांवत्सरिकः । ' मानसवत्सरस्य ' ( ७-४-१९ ) इत्यादिनोत्तरपदवृद्धिः । द्वैसमिकः । रात्र्यन्तादहरन्ताच्च परमपि समासान्तं बाधित्वा अनवकाशत्वादीन एव भवति । तथा च समासान्तसंनियोगे उच्यमानः 'सर्वागसंख्याव्ययात' (७-३-११८) इत्यद्वादेशो न भवति । समान्तात्पूर्वेण नित्ये माझे शेपेभ्योऽमाप्ते विकल्पः ॥ ११० ॥ वर्षादश्व वा ॥ ३|४|१११ ॥ वर्षशब्दो यः कालवाची तदन्ताद्द्द्विगोस्तेन निर्वृत्त इत्यादिपञ्चकविषयेऽकारश्चकारादीनथ वा भवति । पक्षे इकण् | एवं त्रैरूप्यं भवति । द्वाभ्यां वर्षाभ्यां निर्वृत्तो द्वौ वर्षों द्वे वर्षे वा भूतो भावी वा द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा द्विवर्षः । द्विवर्षीणः । द्विवार्षिकः त्रिवर्षः । त्रिवर्षीणः । त्रिवार्षिकः । ' संख्याधिकाभ्यां वर्षस्याभाविनि ' (७-४-१८) इत्युरपदवृद्धिः । भाविनि तु प्रतिषेधात् द्वैवर्षिकः । त्रैवर्षिकः ॥ १११ ॥ प्राणिनि भूते || ६ | ४ | ११२ ॥ कालवाचिवर्षशब्दान्तावद्विगोर्भूतेऽर्थे अः प्रत्ययो भवति स चेद्धृतः गाणी भवति । द्वे वर्षे भूतो द्विवर्षो दारकः । त्रिवर्षो स्वसत्तयेत्यपेक्ष्यते । सतश्च भूतभाविनोऽर्थस्य स्वया सत्तया व्याप्स्यमान कालो येन भूतभाविनाऽर्थेन स तथोक्त । इह काल इति य' काले वर्त्तते तत प्रत्यय उन काल एवं वर्त्तते काला व्यभिचरति त प्रत्यय । किचात यदि काले वो वर्त्तते तत प्रत्ययो रमणीय वर्ष भूत शोभन वर्ष भूत इति रमणीयादेरपि प्राप्नोति । यदा य. काल एव वर्त्तते तत प्रत्यय तदा पष्टि वर्षाणि भूतो पाष्टिक द्विषष्टिवर्षाणि भूतो द्विपाष्टिक साप्ततिको द्विसाहतिक इति न स्यात् । तत्र सख्याया कालवृत्ते प्रत्ययो वक्तव्य । उच्यते । य काले वर्त्तते ततः प्रत्यय' । तेन पाष्टिक इत्यादी कालवृत्ते सख्याया. प्रत्यय सिद्धो भवति । रमणीय वर्ष भूत इत्यादी स्वनभिधानात्र भवति ॥ - राज्य - ॥ बाधित्वेति । रात्रिशब्दात् सख्यातक इत्यनेन प्राप्तम् अहस्तु सर्वाश इत्यनेन ॥ अनवकाशत्वादिति । अन्यथा राज्यन्ताहरन्ताभावान एकदेशेत्यपि नोपतिष्ठते न्यायानामनित्यत्वात्
समासान्त भवति ।
प०अ०ल०
1148 11
Page #775
--------------------------------------------------------------------------
________________
वत्सः । माणिनीति किग । द्विवर्षः द्विवणिः द्विवार्षिक: सरकः । भूत इति किग् । शेपेष्वर्थेषु पूर्वेण विकल्प एव ! द्विवर्पः । द्विनणः। द्विवार्षिको मनुष्यः । भाविन्यपि केचिदिच्छन्ति । एक्युचरेष्वपि त्रिषु । पूर्वेण विकल्पे प्राप्ते नित्यार्थो विधिः ॥ ११२ ॥ मासादयसि यः॥६।४ । ११३ ॥ मासशब्दान्तादिगोभूतेऽर्थे यः प्रत्ययो भवति बगसि गम्यमाने। द्वौ मासौ भूवो दिगास्यः। विमास्यो दारकः । वयसीति किम् । द्वैमासिको व्याधिः । त्रैमासिको व्याधिः । द्वैमासिको नायकः । भूत इत्येव । द्वौ मासौ भावी दैनासिको युवा ॥ २१३ ॥ ईमञ्च ॥६।४ । १२४ ॥ द्विगोरिति निवृत्तम् योगविभागात् । मासशब्दातेऽर्थे इनञ् १ चकारायश्च प्रत्ययो भवति वयसि गम्यमाने । मातं भूतो मासीनः मास्मो दारका बकारो वृद्धिहेतुत्वेन बद्धानाभावार्थः । मासीना स्वसाऽत्य मासीनास्वरकः। वयसीत्येव । मासिको नायकः ॥ ११४ ॥ .पण्यासायणिकण ॥६।४।११५ ॥ पण्मासशब्दाकालवाचिनो भूतेऽर्थ य यण् इकण इत्येते प्रत्यया भवन्ति वयसि गम्यमाने । पण्मासान् भूत. पण्मास्यः । पाण्मास्यः । पाण्मासिकः। भूत इत्येव । षण्मासान् भावी । वयसीत्येव । पाण्मास्यः पण्मासिको नायकः ॥११५॥ सोऽस्य ब्रह्मचर्यतद्वतोः॥ ६।४।११६ ॥ स इति प्रथमान्ताकालवाचिनोऽस्येति पठचर्थे इकण् प्रत्ययो भवति प्रह्मचर्ये तद्वति चाभिधेये यत्तदस्येति निर्दिष्ट तच्चेद्ब्रह्मचर्यम् ब्रह्मचारी वा भवतीत्यर्थः । मासोऽस्य ब्रह्मचर्यख्य मासिकं ब्रह्मचर्यम् । मार्धमासिका । सांवत्सरिकम् । मासोऽरय ब्रह्मचारिणो मातिको ब्रह्मचारी । मासं ब्रह्मचर्यगस्येत्यर्थः । एवमार्यमासिकः । सांवत्सरिकः ॥ ११६॥ प्रयोजनम् ॥ ६।४ । ११७ ॥ सोऽस्पति वर्तते । रा इति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्पथमान्तं तत्पयोजनं स्यात् । प्रयोजनं प्रयोजक मवर्तनम् जनकमुत्पादकम् । जिनमहः प्रयोजनमस्य जैनमाहिकम् । ऐन्द्रमहिकम् | आभिषेचनिकम् । दैपोत्सविकम् ॥ ११७ ॥ एकागाराचौरे ॥६ । ४।१२८ ॥ एकागारशब्दात्तदरय प्रयोजनमित्यस्मिन् विपये इकण् |
प्रत्ययो भवति चौरे यत्तदस्योत निर्दिष्टं स चेव चौरो भवति । एकमसहायमगारं प्रयोजनमस्य ऐकागारिकचौरः । ऐकागारिकी । चौरे नियमार्थ वचनम् । १ तेनान्यत्र न भवति । एकागारं प्रयोजनमस्य भिक्षोरेति वाक्यमेव ॥ ११८ ॥ चूडादिभ्योऽण् ।। । ४ । ११९ ॥ चूडादिभ्यस्तदस्य प्रयोजनमित्यरिमन्
विषयेऽण् प्रत्ययो भवति । चूडा प्रयोजनमस्य चौडम् । चूला चौलम् । उपनयनग औपनयनम् । श्रद्धा श्राद्धम् । चुडादयः प्रयोगगम्याः ॥ ११९ ॥ विशाखापाढान्मन्थदण्डे ॥ ६ । ४ । १२० ॥ विशाला जापाढा इत्येताभ्यां तदस्य प्रयोजननित्यारिसन् विपयेऽण प्रत्ययो भवति यथासंख्य मन्थे दण्डे ३६
चाभिधेये। मन्थो विलोडनं दण्डो वाविशाखा प्रयोजनयस्य वैशाखो गन्थः।आपाढा आषाढे आपाढाः गयोजनगल्प आपाढो दण्डः॥१२०||उत्थापनादेरीयः। | ४|१२||उत्थापन इत्येवमादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये ईय-प्रत्ययो भवति।उत्थापन प्रयोजनमस्योत्थापनीय।उपस्थापनीयः ।उत्थापन उपस्थापन अनुभवचन अनुवाचन अनुबदन अनुवादन अनुपान अनुवासन आरम्भण समारम्भण। इत्युत्थापनादिः ॥ १२१ ॥ विशिसाहपदिपूरिसमापेरमात सपूर्वपदात -पण्मा- पण्मासाद्यय येति सिद्धे इणप्रहण ब्यावृत्युदाहरणे इकग्नियुत्त्यर्थम् । अत एव व्यावृत्युदाहरणे वायमेन दर्शितम् ॥-एका-1-नियतामिति । गोजनम् ' इत्येव सिद्धत्वात्
MOVIES
Page #776
--------------------------------------------------------------------------
________________
प०अ०ल.
श्रीहेमशः ॥६।४। १२२ ॥ विशिरुहिपदिपारेसमापि इत्येतेभ्योऽनप्रत्ययान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः प्रत्ययो भवति । विशि, गृहमवेशन प्रयोजनमस्य ॥५५॥ गृहप्रवेशनीयम् । संवेशनीयम् । अनुवेशनीयम्।अनुभवेशनीयम्।समावेशनीयम्।रुहि, प्रासादारोहणीयम्।आरोहणीयामरोहणीयम्। अनुरोहणीयम् । अन्वारोहणीयम् ।
पदि, अश्वमपदनीयम् । गोषपदनीयम् । पूरि, प्रपापूरणीयम् । महापूरणीयम् । समापि, अङ्गरामापनीयम् । श्रुतस्कन्धसमापनीयम् । व्याकरणसमापनीयम् ॥ १२२ ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ॥ ६ । ४ । १२३ ॥ स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च यथासंख्यं तदस्य प्रयोजनमित्यस्मिन् विषये यः
प्रत्ययो लुप् च भवतः । स्वगादिभ्यो यः । स्वर्गः प्रयोजनमस्य स्वयंम् । यशस्यम् । आयुष्यम् । काम्यम् । धन्यम् । खस्तिवाचनादिभ्य इकणो लुए । स्वस्ति१ वाचन प्रयोजनमस्य स्वस्तिवाचनम् । शान्तिवाचनम् । पुण्याहवाचनम् । स्वर्गादयः स्वस्तिवाचनादयश्च प्रयोगगम्याः। गणद्योपादानाद्वचनभेदेऽपि यथासंख्यम्
॥१२३ ॥ समयात् प्राप्तः ॥ ६ । ४ । १२४ ॥ सोऽस्येत्यनुवर्तते । समयशब्दात्प्रथमान्तादस्येति पष्ठ्यर्थे इकण् प्रत्ययो भवति योऽसौ प्रथमान्तः प्राप्तश्चेत्स भवति । समयः प्राप्तोऽस्य सामयिकं कार्यम् । उपनतकालमित्यर्थः ॥ १२४ ॥ ऋत्वादिभ्योऽण् ॥६। ४ । १२५ ॥ ऋतु इत्येवमादिभ्यः सोऽस्य प्राप्त इत्यर्थे अण् प्रत्ययो भवति । अतः प्राप्तोऽस्य आर्तवं पुष्पफलम् । उपवस्ता प्राप्तोऽस्य औपवसम् । प्राशिता प्राप्तोऽस्प माशित्रम्।ऋत्वादयः प्रयोगगम्याः ॥ १२५॥ कालावः ॥ ६ । ४ । १२६ ॥ कालशब्दात्सोऽस्य प्राप्त इत्यर्थे यः प्रत्ययो भवति । कालः प्राप्तोऽस्य काल्यस्तापसः । काल्या मेघाः ॥ १२६ ॥ दीर्घः॥६॥४॥ १२७ ॥ कालशब्दापथमान्तादस्येति पष्ठयथें इकण प्रत्ययो भवति योऽसौ प्रथमान्तः स चेद्दी? भवति।दीर्घः कालोस्य कालिकमृणम् । कालिक वैरम् । कालिकी संपत् । योगाविभागादिकण् । यविधाने हि कालायो दीर्घश्वेत्येकमेव सुत्रं क्रियेत ॥ १२७ ॥ आकालिकमिकश्चायन्ते ॥६।४ । १२८ ॥ आकालिकमिति शब्दरूपामकान्तमिकणन्तं च निपात्यते । आकालशब्दादिक इकण च भवत्यर्थे भवतीत्यर्थः । आद्यन्ते आदिरेव यद्यन्तो गम्यते । कथं चादिरेवान्तो भवति यस्मिन्काले यत् प्रवृत्तमनध्यायादि तस्मिन्नेव काले प्रत्यावृत्ते यदि तदुपरपेत । यदि वा यस्मिन्नेव काले क्षणादौ विद्युदादेर्जन्म यदि तस्मिन्नेव काले विनश्येन्नात्मलाभकालाव तिष्ठदित्यर्थः । आकाल भवति आकालिकोऽनध्यायः । पूधुर्यस्मिन्काले तृतीये चतुर्थे वा यागे प्रवृत्तः पुनरपरेचुरपि आ तस्मारकालावन् आकालिकोऽनध्याय उन्यते । आकालिका आकालिका वा वृष्टिः । लियामिकेकणोविशेषः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव भवन्ती जन्मानन्तरविनाशिनी ऊर्ध्वमनसुवर्तमाना एवमुच्यते । एवं च द्वेषाप्यादिरेवान्तो भवति । आयन्त इति किम् । सर्वकालभाविनि माभूत् । निपातनमादावन्ते चेति द्वन्दनिवृत्त्यर्थम्। अथवा निपातनस्येष्टविषयत्वात् समानकालशब्दस्याकालादेशः। आयन्त इति च द्वन्दः प्रकृतिविशेषणम्।आयन्तयोवर्तमानात्समान॥-ऋत्वा-॥-औपवस्त्रमिति । उपोपितपारणके यद्भक्ष्यद्रव्यं तदोपवन पवादक 'मापान्मधुमसूराध वर्जयेदोपयसकै पुरुषस्तूपवस्ता॥-प्राशिनमिति। बालस्य यत्प्रथम भोजन तदुच्यते प्राशित्रम् ॥-आका-तस्मिन्नेवेति । इह गद्यपि गत. कालो न प्रत्यावर्तते तथापि सामान्येन तुल्प. काल स एवोरपते । तथाच यकारो भवन्ति । अद्य यस्मिन् काले भवानायात, व सोपि तस्मिमेव काले समागमिष्यति ॥-बंद्वानिवृ
॥
५॥
Page #777
--------------------------------------------------------------------------
________________
कालशब्दात प्रथमान्तादस्येति पष्ठ्यर्थे इकेकणी प्रत्ययौ निपात्येते समानकाळशब्दस्य चाकालादेशः । समानकालाचायन्तावस्याकालिकोऽनध्यायः ।। आकालिका आकालिकी वा विद्युत् । समानकालताधन्तयोः पूर्ववद्वेदितव्या ॥ १२८ ॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहेदर्थे ॥६।४ । १२९ ॥ त्रिंशदिशति इत्येताभ्यामा अहंदाद्योऽर्थों वक्ष्यते तस्मिन् डकः प्रत्ययो भवति कापवादः असंज्ञायां विषये न चेत्प्रत्ययान्तं कस्यचित्संज्ञा भवति । त्रिंशता क्रीतं त्रिंशकम् । विंशत्या क्रांतं विंशकम् । त्रिंशतमर्हति त्रिंशकः । विंशकः । “आईदर्थ इत्यभिविधावाकारः । असंज्ञायामिति किम् । त्रिंशतम् । विंशतिकम् । ॥ १२९ ॥ *संख्याडतेश्चाशत्तिष्टेः कः॥ ६।४।१३०॥ शदन्तत्यन्तन्ष्ट्यन्तवार्जितायाः संख्याया डतिप्रत्ययान्ताच शब्दाचकाराविंशविंशतिभ्यां च आहेदर्थे कः प्रत्ययो भवति । इकणोऽपवादः। संख्या, द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । पञ्चकम् । बहुकम् । गणकम् । यावत्कम् । तावत्कम् । अध्यर्धकम् । अर्धपश्चमकम् । डति, कतिभिः क्रीत कतिकम् । त्रिंशत् त्रिंशत्कम् । विंशति विंशतिकम् । अपत्तिष्टेरिति प्रतिषेधे प्राप्ते डतित्रिंशदिशतीनामुपादानम् । अशचिष्टेरिति किम् । चात्वारिंशत्कम् । पाश्चाशत्कम् । साप्ततिकम् । आशीतिकम् । नावसिकम् । पाष्टिकम् ॥ १३० ॥ *शतात्केवलादतस्मिन्येकौ ॥ ६।४।१३१॥ आ अर्हदायोऽर्थो वक्ष्यते तस्मिन्केवलाच्छतशब्दात् य इक इखेती प्रत्ययो भवतः कापवादौ अतस्मिन् स चेदर्थो (वस्तुतः प्रकृत्यादभिन्नो न भवतिशतेन क्रीतं शत्यम् १६ पातिकम् । शतमर्हति शत्यः शतिकः । शतं वर्षाणि मानमस्य शल्यः शतिकः पुरुषः । केवलादिति किम् । झुत्तरं शतं दिशतम् । तेन क्रीतं द्विशतकम् । संख्यादेथाईदलुच इति प्रामोति । असस्मिन्निति किम् । शतं मानमस्य शतकम् स्तोत्रम् । शतकं निदानम् । अत्र हि प्रकृत्यर्थ एन श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते । अन्यस्मिस्तु शते भवत्येव । शतेन क्रीतं शाटकशत शस्यम् शतिकम् ॥ १३१ ॥षातोरिकः ॥६।४ । १३२॥ अत्वन्तायाः संख्याया आ अहंदाद्योऽर्थों वक्ष्यते तस्मिन्निकः पत्ययो वा भवति । याषतिकम् । यावत्कम् । सापतिकम् । तावतम् विधानसामर्थ्यादिकारलोपो न भवति ॥१३२॥ कार्षात्यर्थमिति । यथैवमाकालिकमिति निपातन किमर्थम् आकालादिफश्चायन्तइयुष्यमानेपि सिध्यति । उच्यते । निपातनाभावे आधन्त इति दरोपि विज्ञायेत ततधाकालादिकश्च भवति आदौ । अन्ते च गम्ममाने इत्यपि स्यात् । ततश्च यत् कृतश्विदाशमा फुलचित्कालाजयति तगापि प्रत्ययः प्रसज्येत ॥-त्रिंश--आईदर्थे इति । अहंश्वासावयश्चाअहंदर्थात् आईदर्य तस्मिन् ॥-संख्याट-॥ ननु इतिग्रहण किमर्थ सस्वाद्वारेणापि मतत्वात् त्यन्तद्वारेण प्रतिषेध स्पादिति न वाच्यम् अर्थवाहणेति न्यायेन ते सार्थकस्योपादानात् । उच्यते । पन्तद्वारेण पष्टिवर्जन ज्ञापयाते । मन्त्राव्युत्पत्तिपक्ष मण्डपतिपक्षे व वायस्थाप्रतिः । किंन ग्यावयानित्यत्वज्ञापनार्थ दतिग्रहण तेन एकसप्ततिरित्या स्पन्तद्वारेण प्रतिषेधः सिद्ध । अन्यथा सप्ततिरित्येव त्यन्तो | चैकसप्ततिरिति न स्यात् । भन्युत्पत्तिपक्षश्च कस्मानिभीयते । पष्टिमहणान् । अन्यथा पटिशब्दस्य तिप्रत्ययान्तत्वात्यन्तद्वारेण प्रतिषेधे सिवे अस्योपदानमनर्थक स्यादिति भावार्थः ॥-शता
-॥-वस्तुत इति । वस्तुत इति परमावश्या यद्यपि अभिपि वपुनि कांचनेदविवक्षा भेदो भवत्येव तथापि न स गृह्यत इत्यर्थ. ॥-प्रत्ययान्तेनेति । शतकमिति कप्रत्ययान्तेन । | अयमधः । अनास्येति षष्ठपयें प्रत्ययो विहित इति स एव प्रस्षयाय । रातज शतरूपात प्रवत्ययात् अप स्तोतस्पेत्येवर प्रत्ययायाभित्र एव । गतो यदेव शत तदेव स्तोत्र न खलु शता
AMAVASACRORANAVORom
nearSAR
Page #778
--------------------------------------------------------------------------
________________
श्रीरंगश० । पणादिकद् प्रतिश्चास्य वा।।६।४।१३३॥ कापिणशब्दादाहदर्थे इकट् प्रत्ययो भवति अलग च कापिणशब्दरय प्रति इत्यादेशो वा भरति। कापिणिकम् । कार्पा- १६/प०अ०ल०
पणिकी । प्रतिकम् । प्रतिकी । चकार आदेशस्य प्रत्ययसंनियोगशिष्टत्वार्थः । अत एव दिगोऽपि प्रत्यादेशो न भवति । द्विकापिणम् । अध्यर्धकापिणम् । अस्येति स्थानिमतिपयर्थम् । अन्यथा पति प्रसयान्तरं विज्ञाथेत । कारो व्यर्थः ॥ १३३ ॥अर्थात्पलकराफात् ॥६।४।१३४ ॥ अर्धशब्दपूर्वात्पलकसकर्ष इत्येवमन्तानाम्न आहेदर्थे इफट् प्रत्ययो भवति । अर्थपलिकम् । अर्थपलिकी । अर्धसंसिका अर्थ 'शिकी । अकर्षिकम् । अर्धकर्षिकी ॥ १३४ ॥ कंसार्धात् ॥६॥ ४।१३५ ॥ कंस अर्ध इत्येताभ्यामाईदर्थे इकट् प्रत्ययो भवति । कसिकम् । कतिकी । अधिकम् । अधिकी ।। १३५ ॥ सहसशतमानादण् ॥६।४। १३६।। सहसशतमान इत्येताभ्यामाईदर्थेऽण् प्रत्ययो भाति। केकणोरपतादः । सहसेण सीता साहसः । शवमानेन शावमानः। वसनाव (६।४। १३६ ) इत्यत्र सहसशतमानग्रहणमकृत्वाऽनचनस् 'नाणः' (६-४-१४२ ) इति एनमर्थन् ॥ १३६ ॥ शूपवान् ॥६।४। १३७ ॥ शूपेशन्दादाहेदर्थेऽण् प्रत्ययो वा भवति । इकणोऽपवादः । शौर्षम् । शौर्षिकम् ॥ १३७ ॥ वसनात् ॥ ६।४ । १३८ ॥ वसनशब्दादाईदर्थेऽज् प्रत्ययो भवति । वसनेन क्रीत वासनम् ॥१३८॥ विंशतिकात् ॥ ६ । ४ । १३९ ॥ विंशतिकशब्दादाईदर्थेऽ पायो भवति । विंशतिर्मानसस्य विंशतिकम् तेन की बैंशतिकम् । योगविभाग उत्तरार्थः ॥ १३९ ॥ द्विगोरीनः ॥६।४।१४० ॥ विंशतिकशब्दान्तात दिगोराईदथे ईनः प्रत्ययो भवति । अजोऽपवादः ॥ विधानतामोलुप न भवति । द्विविंशतिकीनम् । त्रिविंशतिकीनम् । अध्ययविंशतिकीनम् । अर्धपचमविशतिकीनम् ॥ १४० ॥ *अनाम्न्यादिः प्॥ ६।४।१४१॥ द्विगाः समासादाहेदर्थे उत्पन्नस्य प्रत्ययस्य पिल्लप्सकृद्भवति न तु द्विः अनाग्नि न चेत्पत्ययान्तं कस्यचिन्नाम भवति । द्वाभ्यां कसाभ्यां द्विकस्या वा क्रीतम् द्विकंसम् । त्रिकंसम् । अध्यर्घकसम्। अर्धपचमकंसमाद्विशुपम् । त्रिशूपम् । अध्ययशूर्पम्।अर्धपञ्चमशुपमा अद्विरिति किमाद्वाभ्यांशूपीभ्यां कीतं द्विशूर्पम् । अज्लादिशूर्पण क्रीतं द्विशौपिकम् । अनानि इति किम् । पञ्च लोहिन्यः परिमाणमस्य पाञ्चलोहितिकम् । 'जातिश्च णि '-(३-२-५१) इत्यादिना पुंबद्भावः । पभ कलायाः परिमाणमस्य पाश्चकलायिकम् ।परिमाणविशेपनान्नी एते । अत एव 'मानसंवत्सर-७-४-१९) इत्यादिना नोचरपदद्धिः । लुपः पिश्चात् पश्चभिगोगीभिः कीतः पञ्चगर्ग इत्यत्रेकणो लपि पुंवद्भावो भवति । संख्यान्तात् द्विगोलुपं नेच्छन् । द्वाभ्यां पष्टिभ्यां क्रीतं द्विपाष्टिकम्। निपाष्टिकम् ॥१४१॥ नबाणः ॥६५॥१४२॥ द्विगोः परस्याहंदर्थे विहितस्याणः दन्याप स्तोगस्येति ॥-सह-+-केकणोरपवाद इति । ' सरकारने ' इति । मुल्ये फीते' इति अनेन प्राशयो ॥-एवमर्थमिति । ' नवाणः' इत्यनेनाणप्रत्ययस्य वा सुप् । अप्रस्तु 'अनाम्न्यादि ' इति नित्य लप स्पादित्य ॥-अना-॥-अध्यकसम् । अधपधमफसमिति । 'कसमास ' इति 'अर्धपूर्व-' इति च सण्याववाद्विगी 'सख्यादेश्व-' इत्यतिदेशात् 1)
कसादिकद् ।' एवं पूर्वोदाररणइयेपि हिर्पमिःयादो 'विशूपीहान् ' पिकल्पपक्षे इकण् च द्विशोपिकमिति । 'सख्यादेव- ' इत्यत्राऽलुच इति भणनाल्लुचि सत्या | शूर्पाद्वान् न भवति । 'मानसपत्सर-' इत्युत्तरपदयादिः ॥-भावो भवतीति । । क्यमानि-' इत्यनेन पुभावे कृते 'यजन ' इति यजो लुप्-॥-नवा-॥
Page #779
--------------------------------------------------------------------------
________________
पिल्लप वा भवति न तु दिः। द्विसहस्रम् । द्विसाप्तम् । अध्ययसहसम् । अपर्धसाइलम् । अर्धपष्टरादत्तम् । अर्धाताहतम् । विश्वमानम् । दिशामानम् । १३ अध्यर्धशतमानम् । अध्यर्धशातमानम् । अर्धपष्टशतमानम् । अर्थपष्टशातमानम् । अण इति किग् । द्वौ द्रोणी पवति द्विद्रोगः । अध्यद्रोणः । पूण नित्यमेव लुप् ।
॥ १४२ ॥ सुवर्णकार्षापणात् ॥ ६।४।१४३ ॥ सुवर्णान्तात्कापिणान्ताच दिगोः परयाईदर्थे निहितम्य प्रत्ययस्य ना लुप् भवति न तु द्विः । द्वाभ्यां सुब
णाभ्यां क्रीतं द्विसुवर्णम् । द्विसौवर्णिकम् । अध्यर्थसुवर्णम् । अध्यर्धसौवर्णिकम् । विकापणम् । विकापापणिकम् । द्विपति । द्विमतिकम् । अव्यर्धकापिणम् । १. अध्यर्धकापापणिकम् । अध्यर्धपतिकम् ॥ १४३ ॥ द्वित्रियहोनिष्काविस्तात् ॥६॥ ४ । १४४ ॥ द्वित्रिबहु इसतेमः परो यी निकविरवशब्दौ तदन्तात् १
द्विगोराईदर्थे उत्पन्नस्य प्रययस्य लुप् वा भवति न तु द्विः। द्विनिष्कम् । द्विनैष्किकम् । निनिष्कम् । त्रिनेकिकम् । बहुनिष्कम् । बहुनैफिकस् । द्विबिस्तम् । द्विवस्तिकम् । त्रिविस्तम् । त्रैौस्तिकम् । बहुविस्तम् । बहुदैस्तिकम् ॥ १४४ ॥ शतायः॥ ६॥ ४ ॥ १४५ ॥ मावान्तात् द्विगोराहेदर्थे यः प्रत्ययो वा भवति । || पक्षे संख्यालक्षणः कः तस्य लुप् भवति । अस्य तु विधानसामान्न भवति । द्वाभ्यां शताभ्यां क्रीवम् द्विशत्यम् । द्वितम् । अभ्यर्धशत्यम् । अध्पर्धशतम् । अर्धपष्ठशत्यम् । अर्थपष्ठशतम् ॥ १४५ ॥ शाणात् ॥ ६।४। १४६ ॥ शाणान्दादिगोराईदर्ये यः प्रत्ययो वा यति । पक्षे इकण् । तस्य लुप् । अस्य तु न भवति विधानसामर्थ्यात् । पञ्चशाणम् । पञ्चशाण्यम् । अध्यधंशाण्यम् । अव्यशाण । अर्धपक्षमशाण्यम् । अर्धपञ्चमशाण। योगविभाग उत्तरार्थः ॥ १४६ ॥ दिव्यादेर्याण या ॥६।४ । १४७ ॥ द्वित्रि इत्येतत्पूर्वो यः शापशब्दस्तदन्ताद्विगोराईदर्थे यअन् इत्येतौ प्रत्ययौ वा भवतः । वाग्रहणमुनरत्र वानिवृत्त्यर्थम् । द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यम् । वैशाणम् । पक्षे इकण तस्य लुप् । द्विशाणम् । एवं निशाण्यम् । वैशाणम् । त्रिशाणम् । एवं च त्रैरूप्यं भवति ॥ १४७ ॥ पणपादनापायः॥ ६।४।१४८ ॥ पणपादमाप इत्येवमन्ताद्विगोराईदर्थे यः प्रत्ययो भवति । विधानसामर्थ्यान्न लुप् । द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम् । त्रिपण्यम् । अध्वर्धपण्यम् । अर्धपष्टपण्यम् । द्विपायस् । त्रिपाचम् । अध्यर्धपाद्यम् । गापपणखाल्चर्यालादः परिगाणं गृह्यते न माण्यगम् ।। तेन 'हिमहतिकापिये पद्' (३-२-९६) इति पद्भावो न भवति तत्र प्राण्यङ्गस्यैव ग्रहणात् । यहा पादसंबन्धी यकारस्तत्र गृह्यते अयं तु द्विगुसंवन्धीति न भवति । विमाष्यम् । त्रिमाष्यम् । अध्यर्धमाघ्यम् ॥ १४८ ॥ वारीकाकणीभ्यः कच् ॥ ६ । ४ । १४९ ॥ खारीकाकणी इत्येवमन्ताव द्विगोर्बहुवचनाकेबलाभ्यां च खारीकोकणीभ्यामाहेदर्थे कच् प्रत्ययो भवति विधानसामर्थ्याच न लुप् | द्वाभ्यां खारीभ्यां की विखारीकम् । त्रिखारीकम् । अध्यधखारीकम् । अर्धतृतीयखारीकम् । एवं द्विकाकणीकम् । त्रिकाकणीकम् । अध्यर्धकाकणीकर । अर्धतृतीयकाकणीकम् । केवलाभ्याम्, खारीकम् । काकणीकम् । चकारो 'न कचि । (२-४-१०४) इति प्रतिषेधार्थः ॥ १४९ ॥ खूल्यैः क्रीते ॥ ६ । ४ । १५. ॥ मूल्यवाचिनो निर्देशादेव -द्विशातमानमिति । द्वाभ्या शतमानाभ्या गीत 'सहसतमानादणु' सर्वेष्वत्र प्रकरणे 'मानसयत्सर-' इत्युत्तरपदवृद्धि ॥-द्विव्यादेोण्या॥ द्विव्यादेरणवेति क्रियता द्विभ्यादिर्य शाणशब्दस्तदन्तादनेनाण शाणाद्वेति यः विकरपपक्षे चेकणिति रुपनय सिध्यति । उच्यते । तरकोण्डित्यन्यायेन यप्रत्ययस्य वाधा आशसेव । यास्ययाधको ऽवा भवति तचित्यर्थ यग्रहणम् ॥ मूल्यै-॥ मूल्यैरित बहुवचन
Page #780
--------------------------------------------------------------------------
________________
BOBeerera
हिमश० ||तृतीयान्ताव क्रीतेऽर्थे यथाविहितमिकणादयः प्रत्यया भवन्ति । प्रस्थेन क्रीतं मास्थिकम् । सतया साप्ततिकम् । आशीतिकम् । नैष्किकम् ।। प०अ०ल. ॥५७॥
पाणिकम् । पादिकम् । त्रिंशकम् । विशकम् । द्विकम् । त्रिकम् । शत्यम् । शतिकम् । मूल्यैरिति किम् । देवदत्तेन क्रीतम् । पाणिना क्रीतम् । वृत्तौ संख्याविशेषानवगमात् द्विवचनबहुवचनान्तान भवति । प्रस्थाभ्यां प्रस्थैर्चा कीतमिति । यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । द्वाभ्या क्रीतं द्विकम् । त्रिकम् । द्वाभ्यां प्रस्थाभ्यां क्रीतं द्विपस्थम् । त्रिमस्थम् । यथा मुरैः क्रीतं मौद्रिकम् । माषिकम् । न छेकेन मुद्रेन भाषेण वा क्रयः संभवति ॥ १५० ॥ तस्य वापे ॥६।४ । १५१ ।। तस्येति षष्ठचन्ताद्वापेऽर्थे यथाविधि इकणादयो भवन्ति । उप्यतेऽस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः पास्थिकम् । द्रौणिकम् । मौद्रिकम् । शल्यम् । शतिकम् । खारीकम् ॥१५२॥ वातपित्तश्लेष्मसंनिपाताच्छमनकोपने ॥ ६।४। १५२ ॥ वातादिभ्यस्तस्येति षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथाविहितमिकण प्रत्ययो भवति । शाम्यति येन तच्छमनस् । कुप्यति येन तत्कोपनम् । वातस्य शमनं कोपनं वा वाविकम् पैत्तिकम्। श्लैष्मिकमासानिपातिकम । पथ्यमपथ्यं च द्रव्यायेवमभिधीयते प्रकरणातु विशेषगतिः ॥१५२॥ हेतौ संयोगोत्पाते ॥६॥४॥ ॥१५३॥ तस्येति षष्ठयन्ता तावथें यथाविहितं प्रत्ययो भवति योऽसौ हेतुः स चेत् संयोग उत्पातो वा भवति।हेतुनिमित्तम् । संयोगः संबन्धः । पाणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः । शतस्य हेतुरीश्वरसंयोगः शत्यः शतिकः । साहसः । उत्पात, सौमग्रहणस्य हेतुरुत्पातः सोमनहणिको भूमिकम्पः । सांग्रामिकमिन्द्रधनुः । सौभिक्षिकः परिवेषः । शतस्य हेतुर्दक्षिणाक्षिस्पन्दनम् शत्यं शतिकम् । साहस्रम् । संयोगोत्पात इति किम् । शतस्य हेतुश्चैत्रः ॥ १५३ ॥ पुत्रायेयौ ॥६।४ । १५४ ॥ पुत्रशब्दातस्येति षष्ठ्यन्तादेतावर्थे य ईय इत्येतो प्रत्ययौ भवतः स चेद्धेतुः संयोग उत्पातो वा भवति । पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः पुत्रीयः ॥ १५४ ॥ दिस्वरब्रह्मवर्चसायोऽसंख्यापरिमाणाश्चादेः॥६॥ ४ । १५५ ॥ संख्यापरिमाणाचादिवर्जिताद्विस्वरान्नान्नो ब्रह्मवर्चसशब्दाच तस्येति षष्ठ्यन्तादेवावर्थे य. प्रत्ययो भवति स चेद्धेतुः संयोग उत्पातो वा भवति । इकणादीनामपवादः । धनस्य हेतुः संयोग उत्पातो वा धन्यः । यशस्यः । आयुष्यः । वात्या विद्युत् । ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः । कथं गोर्हेतुः संयोग उत्पातो वा गव्यः। द्विस्वराभावात गोः स्वरे य.' (६-१-२७) इति भविष्यति । द्विस्वरेति किम् । विजयस्य हेतु संयोग उत्पातो वा वैजयिकः । आभ्युदयिकः । ब्रह्मवर्चसग्रहणमद्विस्वरार्थम् । असंख्यापरिमाणाश्चादेरिति किम् । संख्या, पश्चानां हेतुः संयोग उत्पातो वा पञ्चकः । सप्तकः । परिमाण, प्रास्थिकः । खारीकः । 'उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या वाह्या तु सर्वतः । इति संख्यापरिमाणयोर्विशेषः । अश्वादि, आचिकः । गाणिकः । वासुकः । अश्व गण वसु वस्त्र ऊों उमा भङ्गा वर्षा निर्देशो लाघवार्थ । स्वरूपग्रहणम्युदासार्थश्च ॥-सण्याविशेषाऽनवगमादिति । प्रत्यये सति न ज्ञायते वृत्तिस्विचनेन बहुवचनेन वा कृतेत्येकवचनान्तादवे प्रत्यय इत्यर्थः ॥-बिस्व ॥-ऊर्ध्वमानमिति || इर सत्याग्रहण किमर्थ परिमाणमहगेनैव सरूपा गृह्यते । सख्या हि परिमाण भवति । परिमीयते परिस्यिते इयत्तावधार्यते येन तादि परिमाण सरूपयापि पेपत्तावधार्यत इत्याह-संख्येति
Page #781
--------------------------------------------------------------------------
________________
अश्मन् । इत्यवादिः ॥ १५५ ॥ पृथिवी सर्वभूमेरीशज्ञातयोश्वाञ् ॥६।४ । १५६ ॥ पृथिवी सर्वभूमिशब्दाभ्यां पष्ठयन्ताभ्यामीशज्ञातयोस्तस्य हेतुस्संयोग उत्पात इत्यस्मिन् विषये चान् प्रत्ययो भवति । ईशः स्वामी। पृथिव्या ईशः पार्थिवः । सर्वभूमेः सार्वभौमः । सर्वभूमेरनुशतिकादित्वादुभयपदद्धिः। पृथिव्या ज्ञातः पार्थिवः । कर्तरि पष्ठी संवन्धविवक्षायां वा । एवं सार्वभौमः । पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । सार्वभौमः । ईशज्ञातयोरिति द्विवचनं हेतुविशेपणत्वशक्षा व्यवच्छेदार्थम् ॥ १५६ ॥ लोकसर्वलोकाज्ज्ञाते ॥ ६ । ४ । १५७ ॥ लोकसर्वलोकशब्दाभ्यां तस्येति पयन्ताभ्यां ज्ञातेऽर्थे यथाविहितमिकण् प्रत्ययो भवति । लोकस्य ज्ञातो लौकिकः । सार्वलौकिकः । सर्वलोकशब्दस्यानुशतिकादित्वादभयपदद्धिः ॥ १७ ॥ तदत्रास्मै वा वृद्धथायलामोपदाशुल्क देयम् ॥ ६ । ४।१५८ ॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे अस्मै इति चतुर्थ्यर्थ वा यथाविहितं प्रत्ययो भवति यत्वलाथमान्तं तच्चेद्वद्धिरायो लाभ उपदा शुरकं वा देयं भवति । अधमर्णेनोत्तमय ग्रहीतधनातिरिक्त देयं वृद्धिःग्रामादिषु खामिग्राह्यो भाग आयः । पटादीनामुपादानं मूल्योतिरिक्त प्राप्तं द्रव्यं लाभः । उपदा उत्कोचः । लश्च उत्कोट इति यावत् । वणिजां रक्षानिवेशो राजभागः शुल्कम् । पञ्चास्मिन् शते वृद्धिः
पञ्चकं शतम् । पञ्चारिमन् ग्रामे आयः पञ्चको ग्रामः । पञ्चास्मिन् पटे लाभः पश्चकः पटः । पञ्चास्मिन् व्यवहारे उपदा पञ्चको व्यवहारः । पञ्चास्मिन् शते Sशुल्कं पञ्चकं शतम् । एवं शतमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयम् शसं शतिकम् । साहस्रम् । प्रास्थिकम् । द्रौणिकम् । अस्मै, पञ्चास्मै देवदत्ताय
वृद्धिरायो लाभ उपदा शुल्कं वा देयम् पञ्चको देवदत्तः । शत्यः । शतिकः । साहस्रः । प्रास्थिकः । द्रौणिकः । वृद्ध्यादिग्रहणं किम्॥पञ्च मूल्यमस्मिन्नस्मै वा दीयते १३ ॥ १५८ ॥ पूरणा दिकः॥६।४।१५९ ॥ पूरणप्रत्ययान्तादर्धशब्दाच तदिति प्रथमान्तादस्मिन्नस् वा दीयत इयर्थयोरिकः प्रत्ययो भवति यत्तत्पथमान्तं
वृद्ध्यादि चेत्तद्भवति । इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयम् द्वितीयिकः । तृतीयिकः । पञ्चमिकः । पष्ठिकः । अर्ध, अधिकः । अधिका स्त्री । अर्धशब्दो रूपकार्थे रूढः ॥ १५९ ॥ भागायेकौ ॥ ६ । ४ । १६० ॥ भागशब्दात्तदस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयमिति विपये य इक इत्येतौ प्रत्ययौ भवतः । इकणोऽपवादौ । भागोऽस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयं भाग्यः । भागिका भागिका स्त्री । भागशब्दोऽपि रूपकार्धस्य वाचकः ।। १६० ॥ तं पचति द्रोणाद्वाज् ॥ ६ । ४ । १६१ ॥ तमिति द्वितीयान्तावोणशब्दात्पचत्यर्थे अच् मययो वा भवति । पक्षे इकण् । द्रोणं पचति । द्रौणः । द्रौणिकः । द्रौणी द्रोणिकी स्थाली गृहिणी वा । द्वौ द्रोणौ पचति द्विद्रोणी । 'अनाम्न्यद्विः प्लुप् (६-४-१४१ ) इति अभिकणो॰ए ॥ १६१ ।। -संभवद्वहरतोश्च ॥ ६।४।१६२ ॥ तमिति द्वितीयान्तान्नान्नः पचति संभवदवहरतोश्वार्थयोर्यथाविहितमिकणादयो भवन्ति । तत्राधेयस्य प्रमाणानतिरेकेण ॥-पृथिवीसर्वभूमे-॥-व्यवच्छेदार्थमिति । हेतुविशेपणत्वे हि रायोग उत्पात ईश ज्ञातेत्यर्थचतुष्टय विज्ञायत ततश्च स चेदतु सयोग उत्पात ईशो ज्ञाता था भवतीत्यर्थः स्यात्॥पूर-॥-इकणिकटोरिति । पुरणप्रत्ययान्तेभ्य. पूणेषण । अर्द्धात्तु ' कसार्धात् ' इतीकट् ॥-सभ---||-अकर्मक इति । यथा प्रस्थोन सभवति माति नातिरिच्यत इति अकर्मक ।
VERNMMANAVARANAS
MONDA
Swaroo
-
--
CONDORE
-
--
-----
Page #782
--------------------------------------------------------------------------
________________
पचति संभवत्यवहरति वा प्रास्थिकः कटाहर वादविहरतो समुद्ययार्थः । तेनोत्तरजापत्यो वा भवति । पक्षे इकण् ।।
प०अ०ल०
Trai १६४ ॥ पात्राचिताका नानयोविधानसामर्थ्यात् । द्वे पात्रपात अन भवति अविस्ताया
श्रीहेमश०६१ धारण संभवः । अतिरेकेणाबहारः । प्रस्थं पचति संभवत्यवहरति वा पास्थिकः कटाहः । प्रास्थिकी स्थाली । एवं खारीकः । कौड़ावकः । संभवतिः अकर्मकः
सकर्मकश्च संभवति । तत्र सकर्भक इह ग्राह्यः । संभवत्यवगृहातीत्यर्थः । चकारः पचता संभवदवहरतोः समुच्चयार्थः । तेनोत्तरवार्थत्रयस्याप्यनुवृत्तिः ॥ १२ ॥ पात्राचिताढकादीनो वा ॥ ६।४।१६३ ॥ पात्र आचित आढक इत्येतेभ्यो द्वितीयान्तेभ्यः पचत्संभवदवहरत्स्वर्थेषु ईनः प्रत्ययो वा भवति । पक्षे इकण् । पात्रं पचति संभवत्यवहरति या पात्रीणः पात्रिका पात्रीणा । पात्रिकी स्थाली । आचितीना । आचितिकी । आढकीना । आदकिकी । पात्रादयः परिमाणशब्दाः ॥ १६३ ॥ दिगोरीनेकटौ वा ॥ ६ । ४ । १६४ ॥ पाबाचिताढकान्तात् द्विगोद्वितीयान्तात्पचदादिषु विष्वर्थेषु इन इकट् इत्येतो प्रत्ययौ वा भवतः । पक्षे इकण् । तस्य च 'अनाम्न्यदिः प्लुप्' (६-४-१४१ ) इति लुप् नानयोविधानसामर्थ्यात् । द्वे पात्रे पचति संभवत्यवहरति वा द्विपात्रीणः ।
द्विपात्रिकः । द्विपात्रः । द्विपात्रीणा । द्विपात्रिकी । द्विपात्री । याचितीना । याचितिका । बाचिता । आचिवान्तात् छीन भवति अविस्ताचित११ कम्बल्यादिाते प्रतिषेधात् । व्याढकीना । बाढकिकी । व्याढकी। टकारो झ्यर्थः ॥ १६४ ॥ कुलिजादा लुप् च ॥६।४।१६५। कुलिजान्ताद्रिगोद्वितीया११ तात्पचदादिषु विष्वर्थेषु ईन इकट् इत्येतौ प्रत्ययौ वा भवतः । पक्षे इकण् । तस्य च लुप् वा भवति । तेन चातूरूप्यं संपद्यते । वे कुलिजे पचति संभवत्यवहरति
वा विकुलिनीना द्विकलिजिकी । पक्षे विकुलि गी । द्वैकुलिजिकी । लुपि 'परिमाण'-(२-३-२३) इत्यादिना डीः । अन्ये तु लुविकल्पं न मन्यन्ते । तन्गते त्रैरूप्यमेव ॥१६५॥ वंशादेर्भाराद्धरबहदावहत्सु।।६।४।१६६॥वंशादिभ्यः परो यो भारशब्दस्तदन्ताद् द्वितीयान्तानाम्नी हरति वहति आवहति चार्थे यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहांत आवहति दा बांशभारिकः । कौटभारिकः । वंशादेरिति किम् । भारं वहति । भारादिति किम् । वंशं हरति । अपरोऽर्थः । भारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो इरदादिपर्थेषु यथाविहितं प्रत्ययो भवति । भारभूतान् वंशान् हरति वदति आवहति वा वांशिकः । कौटिकः । वाल्वजिकः । भारादिति किम् । एक वंश हरति । इरतिर्देशान्तरपापणे चौर्ये वा । बहतिरुक्षिप्य धारणे । आवहतिरुपादाने । वंश कुट कुटज बल्बज मूल स्थूणा अक्ष अस्मन् इक्षु खद्या श्लक्ष्ण । इति वंशादिः ॥ बहुवचनमर्थनयमूचनार्थम् ॥ १६६॥ व्यवलात्केकम् ॥ ६॥ ४ । १६७।। द्रव्यवस्न इत्येताभ्यां द्वितीयान्ताभ्यां हरति बहति थाहात चार्थे यथासंख्यं क इक इत्येतो प्रत्ययो भवतः । द्रव्यं हरति वहति आरहति वा द्रव्यकः। एवं बालकः ॥ १६७। सोस्य भृतिवरलांशम् ॥६।४।१६८ ॥ स इति प्रथमान्वादस्येति षष्ठचर्थे यथाविहितमिकणादयो भवन्ति । यत्तत्पथमान्तं तच्चेद्धतिवनमंशो वा भवति । भृतिवेतनम् । वस्नो नियप्रस्थमय सभवत्यवगृह्णाति न निर्वमति नातिरेचयतीति सकर्मक ॥-समुच्चयार्थ इति । न त्वाकर्षणार्थ । तेन चानुकृष्टमित्यस्याप्रवृत्ति ॥-द्विगो-॥ नन्विह ईनग्रहण किमर्थम् ईनो वेति प्रकृत तत्र लाघवात् द्विगोरिकट्च वेति वक्तव्यम् । एव च द्विगोरिकट चकारादीनश्च वा भवतीति विज्ञायते । अत्रोच्यते । इह चशब्देन ईने समुच्चीयमाने ' कुलिजाद्वा' इत्युत्तरसूने इकडेव विज्ञायेत न त्वीन इत्युत्तरार्थमीनग्रहणम् ॥-कुलि-॥-तस्य चेति । तस्येकणो लुप्या भवतीत्यर्थः । न चेनेकटोरपि विकल्पेन विधानात्तपो. यदि हि लुवष्टिा स्यात्तदा नित्य विध्यान् । न
।
{"-कुलि-तस्य चासद जारादीनच वा भवतीति विज्ञायते । अत्रोच्यता मावस्याप्रवृत्ति ।-द्विगो: नन्विह ईनग्रहण कि
॥५८॥
Page #783
--------------------------------------------------------------------------
________________
N
VIE
| तकालक्रयमूल्यम् । अंशो भागः। पञ्चास्य भृतिः पञ्चकः कर्मकरः । पञ्चास्य वस्त्रं पञ्चकः पटः । पञ्चास्यांशाः पञ्चकं नगरम् । एवं सप्तकः । अष्टकः । शत्यः शतिकः । साहसः। प्रास्थिकः॥१६८॥ मानम् ॥६।४।१६९॥ सोऽस्यति वर्तते । स इति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तत्चेन्मानं भवति । मीयते येन तन्मानम् । प्रस्थो मानमस्य प्रास्थिको राशिः। द्रौणिकः। खारीकः खारीशतिकः । खारीसहस्रिकः। वर्षशतं मानमस्य वार्पशतिको देवदत्तःवार्पसहखिकः। पञ्च लोहितानि पञ्च लोहिन्यो वा मानमस्य पाश्चलोहितिकम् । पाञ्चकलायिकम् । अनयोः संज्ञाशब्दत्वात् 'अनाम्न्यद्विः प्लुप् (६-४-१४१) इति लुप्न भवति । अथ मासो मानमस्य व मानमस्येत्यादौ कस्मात्सत्ययो न भवति। न कालो मानग्रहणेन गृह्यते 'मानसंवत्सरस्य-' (७-४-१९) इत्यादौ मानग्रहणे सत्यपि संवत्सरग्रहणात् ॥ १६९ ॥ जीवितस्य सन् ॥ ६॥ ४ । १७० ॥ जीवितस्य यन्मानं ततः प्रथमान्तादस्येति पयर्थे यथाविहितं प्रत्ययो भवति स च सन् तरय अनाम्न्यदिः प्लुप् । (६-४-२४१) इति लुप् प्राप्ता न भवतीत्यर्थः । पाटर्जीवितमानमस्य पाटिकः । साप्ततिकः । वार्पशतिकः । वापसहस्रिकः । हे पटी जीवितमानमस्य द्विपाष्टिकः । विषाष्टिका । द्विसाप्ततिकः । त्रिसाप्ततिकः । द्विवार्पशतिकः । त्रिवार्पशतिकः। द्विवार्पसहस्रिकः । त्रिवार्पसहस्रिकः । कथं पुनः पष्टचादयो जीवितमानं भवन्ति । । वृत्तौ वर्षशब्दलोपात् । यथा शतायुर्वं पुरुष इति । एवं तर्हि मानमित्यनेनैव सिद्धे किमर्थमिदम् । नैवम् । प्रास्थिक इत्यादौ ब्रीह्यादय एव मेयाः त एव च प्रत्ययार्थः । अन तु जीवितं मेयं पुरुपस्तु प्रत्ययार्थ इत्येतदर्थ लुबभावार्थ च ॥ १७॥ *संख्यायाः संघसूत्रपाठे॥६॥ ४॥ १७१॥ संख्यावाचिनः प्रथमान्तादस्थ मानमित्यर्थे यथाविहितं प्रययो भवति यत्तदस्येति निर्दिष्टं तचेत्संघः सूत्रं पाटो वा भवति । संघः प्राणिनां समूहः । सूत्रं शास्त्रग्रन्थः । पाठोऽधीतिरध्ययनम् । पञ्च गायो पानमस्य पञ्चकः संघः । सप्तकः । अष्टावध्याया मानमस्याष्टकं पाणिनीयं सूत्रम् । दशकं वैयाघ्रपदीयम् । शतकं निदानम् । अष्टौ रूपाणि वारा मानमस्याष्टकः पाठोऽधीतः। संघसूत्रपाठ इति किम् । पञ्च वर्णा मानमस्य पञ्चतयं पदम् । पदं न संघो न सूत्रं न पाठ इति को न भवाते । अपि तु तयडेव । एवं चतुष्टयी शब्दानां प्रवृत्तिः । पश्चादीनां संख्येयानामवयवतया संघादेर्मानत्वान्मान-१ मित्यननैव सिध्यति परत्वात्तु तयट पामोति तद्धाधनार्थ वचनम् । *न चातिप्रसङ्गः । अभेदरूपापन्ने संघादौ तयायटोवधिकमिदम् । भेदरूपापन्ने तु तयडेव । चतुष्टये ब्राह्मणक्षत्रियविद् शुद्राः। द्वये देवमनुष्याः। स्यावादाश्रयणाचार भेदाभेदयोः संभव इति ॥१७१॥नानि॥६।४।१७२॥ संख्यावाचिनस्तदस्य मानमित्यर्थे यथाविहितं प्रत्ययो भवति नान्नि समुदायश्चेन्नाम भवति । पञ्चेति संख्या मानमेपां पञ्चकाः शकुनयः । त्रिकाः शालङ्कायनाः । सप्तका ब्रह्मक्षाः। अष्टका राजर्षयः। वाच्यं विधानादेव लुप् न भविष्यतीति । लुपोपि विकल्पविधानेन पक्षे चरितार्थत्वात् ॥-मानम् ॥-न काल इति । मीयते येनानया व्युत्पत्या कालस्यापि ग्रहण प्राप्नोति ॥-जीवि-॥कथमिति । दिनादीनामपि कथ पाठयादिर्न लभ्यत इत्याह-वृत्तौ वर्षेति । यथा शत वर्पाण्यायुर्यस्यासौ शतायुरित्यत्र समासवृत्तौ गतार्थत्वात् वर्षशब्दलोप ॥-पतदर्थमिति । | पूर्वसूत्रे मेय. प्रत्यशर्थोऽत्र तु मानवाचिनी प्रकृति जीविष मेय प्रत्ययार्थस्तु मेयवानित्यर्थः ॥-सख्याया- ॥-न चातिप्रसङ्ग इति । सधे वाच्ये क एवेति
Page #784
--------------------------------------------------------------------------
________________
श्रीम ॥ ५९ ॥
| योगविभागकरणात् संज्ञायां पञ्चैव पञ्चकाः त्रय एव त्रिका इति स्वार्थे एव वा प्रत्ययो भवति ॥ १७२ ॥ विंशत्यादयः || ६ । ४ । १७३ ॥ विंशत्यादयः शब्दा नाम्नि विषये तदस्य मानमित्यर्थे साधवो भवन्ति । द्वेदेशदर्ये विभावः शतिश्व प्रत्ययः । द्वौ दशतौ मानमपां संख्येयानामस्य वा संख्यानस्य विंशतिः । खभावः शच्च प्रत्ययः । त्रयो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य त्रिशत् । चतुरचत्वारिंभावः शच्च प्रत्ययः । चत्वारो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य चत्वारिंशत् । पञ्चन आत्वं चापञ्च दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पञ्चाशत् । पपस्तिः पप्च । पद् दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पष्टिः । सप्तनस्तिः। सप्त दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य सप्तति । अष्टनोशी च । अष्टौ दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य | अशीतिः । नवनस्तिः। नव दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य नवतिः। दशनः शभावस्तश्च प्रत्ययः । दश दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य शतम् । दश शतानि मानमेषां संख्येयानामस्य वा संख्यानस्य सहसम् । एवं दश सहस्राण्ययुतम् । यशायुतानि नियुतम्। दश नियुतानि प्रयुतम् । दश प्रयुतान्यर्बुदम्। | दशार्बुदानि न्यर्बुदम् । बहुवचनालक्ष कोटिखर्वनिखर्वादयो भवन्ति । पञ्च पादा मानमस्याः पङ्क्ति छन्दः । पिपीलिकापङ्क्तिरित्यादौ तु पण विस्तारे इत्यस्मात् क्त्यन्ताद्भवति । यदत्र लक्षणेनानुत्पन्नं तत्सर्वं निपातनात्सिद्धम् ॥ लिङ्गसंख्यानियमश्च विंशत्याद्या शतादिति सिद्धः ॥ १७३ ॥ शं चत्वारिंशम् ॥ ६ । ४ । १७४ ॥ त्रिंशचत्वारिशदित्येताभ्यां तदस्य मानमित्यर्थे डण् निपात्यते प्रत्ययान्तं चेत्कस्यचिन्नाम भवति । त्रिशदध्याया मानमेषां शानि चात्वारिंशानि कानिचित् ब्राह्मणान्येवमुच्यन्ते ॥ १७४ ॥ पञ्चदशद्वर्गे वा ॥ ६ ॥ ४ । १७५ ॥ पञ्चदशादित्येतौ शब्दौ तदस्य मानमित्येतस्मिन् विषये वर्गेऽभिधेये डत्प्रत्ययान्तौ निपात्येते वा । पक्षे को भवति । पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः । पञ्चको वर्गः । दशद्वर्गः। दशको वर्गः ॥ १७५ ॥ स्तोमे डट् ॥ ६ ॥ ४ । १७६ ॥ संख्यावाचिनः प्रथमान्तात्तदस्य मानमित्यस्मिन् विषये स्तोमेऽभिधेये डट् प्रत्ययो भवति । ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः । विंशः । पञ्चविंशः । त्रिंशः । पञ्चदशी पङ्क्तिः । डकारोऽन्त्यस्वरादिलोपार्थः । टकारो ङङ्घर्थः ॥ १७६ ॥ तमर्हति ॥६ । ४ । १७७ ॥ तमिति द्वितीयान्ताददर्थे यथाविधि प्रत्ययो भवति । श्वेतच्छन्नमर्हति वैतच्छत्रिकः । वैषिकः । वाखिकः । वाखयुगिकः । अभिपेचनिकः । वालीवर्दिकः । चामारिकः । शत्यः शतिकः । साहसः । भोजनमईति पानमर्हतीत्यादावनभिधानान्न भवति ॥ १७७ ॥ दण्डादेः ||६|४ | १७८|| दण्डादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यः प्रत्ययो भवति इको|पवादः । दण्डमर्हति दण्ड्यः । मुसल्यः । दण्ड मुसल मेधा वध मधुपर्क अर्थ मेघ (थ) उदक इभ कशा युग। इति दण्डादिः || १७८ ॥ यज्ञादियः || ६ |४| १७९ ॥ यज्ञशब्दाद्वितीयान्तादत्यर्थे इयः प्रत्ययो भवति । यज्ञमर्हति यज्ञियो देशः । यज्ञियो यजमानः। यज्ञो नाग कियासमुदायः कश्चित् तदभिव्यङ्ग्यं वापूर्वम् इत्याहुः ॥ १७९ ॥ पात्रात्तौ ॥ ६ ॥ ४ ॥ १८० ॥ पात्रशब्दाद्वितीयान्तादईत्यर्थे तौ य इय इत्येतौ प्रत्ययौ भवतः । पात्रमर्हति पात्रयः । पात्रियः ॥ १८० ॥ दक्षिणा1 दश वर्वाणि निखर्वम् प्रयुतानि | ॥ - - विंश - - ॥ -- - बहुवचनादिति । दशायुतानि
लक्ष दश
कोटि दशावजानि खर्व्वम् 1
통영이
॥ ५९ ॥
"
Page #785
--------------------------------------------------------------------------
________________
III
कडङ्गरस्थालीविलादीययौ ॥६॥ ४॥ १८१ ॥ दक्षिणाकडङ्गर रथालीविल इत्येतेभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे इय य इत्येती प्रत्ययौ भवतः । दक्षिणामहति दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयो कडङ्गयों गौः । कडङ्गरं मापादिकाष्ठम् । स्थालीविलीयाः स्थालीविल्यास्तण्डुलाः पाकाहा इत्यर्थः॥ १८१॥ छेदादेर्नित्यम् ॥६।४।२८२ ॥ नित्यमित्यहतीत्यस्य विशेषणम् । छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यमहति छैदिकः । भैदिकः । छेद भेद द्रोह दोह नर्त गोनत कर्ष विकर्ष प्रकर्ष विभकर्ष प्रयोग विषयोग संप्रयोग प्रेक्षण संप्रश्न विप्रश्न । इति छेदादिः ॥ १८२ ॥ विरागादिरजश्च ॥ ६ । ४ । १८३ ॥ विरागशब्दाद्वितीयान्तानित्यमहत्यर्थे यथाविधि प्रत्ययः तत्संनियोगे च विरागशब्दस्य विरङ्गादेशो भवति । नित्यं विरागमर्हति वैरशिकः ॥ १८३ ॥ शीर्षच्छेदाद्यो वा ॥ ६ । ४ । १८४ ॥ शीर्पच्छेदाद्वितीयान्तान्नित्यमहत्यर्थे यः प्रत्ययो वा भवति । पक्षे इकण् । शीर्पच्छेदं नित्यमर्हति शीर्पच्छेद्यः चौरः । शेर्पच्छेदिकः ॥ १८४ ॥ शालीनकौपीनात्विजीनम् ॥ ६।४। १८५ ॥ शालीन कौपीन आत्विजीन इत्येते शब्दास्तमहत्यर्थे ईनप्रत्ययान्ता निपात्यन्ते । नित्यमिति निवृत्तम् । निपातनस्येष्टविषयत्वात् । शालीन इति शालाप्रवेशनशब्दादीनञ् उत्तरपदस्य च लुक् । शालामवेशनमर्हति शालीनः । अकारस्य वृद्धिनिमित्तत्वात्पुंवद्भावो न भवति । शालीनाभार्यः । शालीनशब्दोऽधृष्टपर्यायः । कौपीन इति कूपप्रवेशानमर्हति कौपीनः। कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते।आविजीन इति ऋत्विज्शब्दात ऋत्विधर्मशब्दाद्वा ईनज् प्रत्ययः कर्मशब्दलोपश्च निपात्यते । ऋत्विजमहत्यात्विजीनो यजमानः । ऋत्विकर्माहति आत्विजीनः ऋविगेव ॥ १८५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां लिडहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ षष्ठरयाध्यायस्य चतुर्थः पादः॥६॥४॥ भूमि कासगवि स्पगोमयरसैरासिञ्च रत्नाकरा मुक्ता| स्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुम्भीभव॥धृत्वा कल्पतरोदलानि सरलैग्विारणास्तोरणान्याधत्तस्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥१॥
-शाली-||-गोपनीयेति । उपस्थधब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुगप्रतिपत्यर्थ गोपनीयग्रहणम् ॥ इत्याचार्य० पष्ठस्याध्यायस्य चतुर्थ. पादः ॥
Page #786
--------------------------------------------------------------------------
________________
comesesewwwwwwwwwwwweseawara
॥ षष्ठोऽध्यायः समाप्तः ॥
RANCIEOMARRESS
.......... ................. .. .......... ........ e-sawareneoe
a
erocreer
Page #787
--------------------------------------------------------------------------
________________
॥अथ सप्तमोऽध्यायः॥
Sea rtResecretree
भ्यः॥७॥११॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यापो यावत प्रकृतिसामान्यविषयमनुपातप्रकृतिविशेष प्रत्पयान्तरमीयोऽधिकरिष्यते तावत् तत्र य इत्येतदपवादविपर्य परिहत्याधिकृतं वेदितव्यम् ॥१॥ वहति रथयुगप्रासङ्गात् ॥७॥१॥२॥ तमित्यनुवर्तते । तमिति द्वितीयान्तेभ्यो स्थ. युगपासङ्ग इत्येतेभ्यो वहत्यर्थे यः प्रत्ययो भवति । रथं वहति रथ्यः द्वौ रथी वहात द्विरथ्यः। युगं वहति युग्यः । इहानभिधानान्न भवति । कालसंज्ञकं युगं वहति राजा, युगं वहति मनुष्यः । 'कुप्यभिद्य'-(५-१-३९) इत्यादिनिपातनादेव युग्य इति सिद्ध इदमर्थविवक्षायामण्वाधनार्थ युगग्रहणम् । यो हि युगं वहति स युगस्य संवन्धी भवति । प्रसज्यते इति प्रासनः। यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते । तत् वहति यः स प्रासजयः। यत्त्वन्यत् यत्प्रसङ्गादागतं प्रासङ्गमिति तहति न भवत्यनभिधानात् । ननु यो रथं वहति स रथस्य वोढा भवति । तत्र 'रथात्सादेव बोदने 'यः'-(६-३-२७५) इसेव सिद्धम् तत्कि रथस्य ग्रहणेन । ससम् । अलुबर्थ तु तस्य ग्रहणं, तेन हिं ये विधीयमाने 'द्विगोरनपत्ये यस्वरादेर्लुबद्विः'-(६-१-२४) इति लुपा भवितव्यम् । यो रथयोर्वोढा द्विरथः । *अनेन तु विधीयमाने न भवति अपागूजितीयत्वात् । एवं च द्विगौ रूपयं संपन्नं भवति ॥२॥धुरो यैयण ॥७॥१॥३॥ धुर् इत्येतस्मात् द्वितीयान्तात् वहत्यर्थे य एयण् इत्येतौ प्रत्ययौ भवतः । धुरं वइति धुर्यः धौरेयः । एयण वेत्यकृत्वा यग्रहणमिदमर्थविवक्षायां वहयर्थेऽण्वाधनार्थम् । यो हि यदहति स तस्य संवन्धी । कश्चित् तु यडेयकगावपीच्छति तन्मते धुर्यः । खियां टित्त्वान् की धुरी । धौरेयकः ॥३॥ वामाद्यादेरीनः ॥७॥१॥ ४॥ वाम आदिर्येषां ते वामादयः । तत्पूर्वात् धुर् इत्येतदन्ताव द्वितीयान्ताद्वहत्यर्थे ईनः प्रत्ययो भवति । वामा पूर्वामधुरा । समासान्तादाप् । वामधुरां वहति वामधुरीणः । एवं सर्वधुरीणः । उत्तरधुरीणः । दक्षिणधुरीणः । वामादयः प्रयोगगम्याः। सर्वधुर्य इत्यत्र यप्रत्ययोऽपीति कश्चित् ॥ धुरीण इति केवलादपीन इत्यन्यः॥४॥ अश्चैकादेः ।।७।। ६॥ एकशब्दादेधुर् इत्येतदन्ताद्वितीयान्ताहित्यर्थे अः प्रययो भवति चकारादीनश्च । एका एकस्य वा धूरेकधुरा । एका धूरस्मिन्नेकधुरम् । तां तद्वा वहति एकधुरः। एकधुरीणः ॥ ५॥ हलसीरादिकम् ॥ ७॥१॥६॥ हलसीर इत्येताभ्यां द्वितीयान्ताभ्यां वहत्यर्थे इकण् प्रत्ययो भवति । हलं वहति हालिकः । सरि
-यः।-प्रकृतिसामान्येति । प्रकृतिसामान्य विषयो यस्य अत एवानुपात प्रकृतिविशेपो या तस्प्रत्ययान्तरमीयलक्षणमित्यर्थः ॥ वह-||-युगं वहति मनुष्य इति । अकालसनकेपि युगे मनुष्ये वोदरि न भवतीत्यर्थ ॥-अनेन विति । नम्वत्र ग्रहणवता नाम्नेति न्यायादेव तदन्तस्य यो न भविष्यति तत्कथमुच्यते भलुवर्थमिति । उच्यते । एतदेव सूत्रकरण ज्ञापयति यत्तदन्तादपि भवति । यामा-॥-धुर् इत्येतदन्तादिति । ननु च वामधुरादिसमुदाय समासान्तादापि कृते पुरन्तो न भवति तत्र कथ धुरन्तादुच्यमानः
wand
Page #788
--------------------------------------------------------------------------
________________
श्रीयशश कः ॥ शकटादण ॥७।११७॥ शकटशब्दाद्वितीयान्तावहत्यर्थेऽण् प्रत्ययो भवति । शकटं वहति शाकटो गौः। ननु च 'तस्येदम' (६-३-१५९) इति शकटादण् स०अ०भ० १९) इलसीरादिकण (६-३-१६०) इति हलसीराभ्याम् इकण् च सिद्ध एव । यो हि यद्वहति स तस्य संबन्धी भवति । सत्यम् । रथवदेव तदन्तार्थमुपादानम्। तेनात्रापि दिगो
द्वैरूप्यं भवति । द्वयोः शकटयोईलयोः सीरयो बोढा द्विशकटः । दिहलः। द्विसीरः। वे शकटे हले सीरे वा वहति द्वैश कटः । देहलिकः। द्वैसीरिकः । अन्ये | तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न बहत्यर्थे तन्मते द्विशकट इत्येव भवति । हलसीराभ्यां तु तदन्तविधि नेच्छन्त्येव ॥ ७॥
विध्यत्यनन्येन ॥ ७॥१८॥ तमिति वर्तते । तमिति द्वितीयान्ताद्विध्यत्यर्थे यः प्रत्ययो भवति । स चेद्विध्यन्नात्मनोऽन्येन करणेन न विध्यति । पादौ विध्यन्ति पद्याः शर्कराः । अरू विध्यन्ति ऊरव्याः कण्टकाः । उरो विध्यन्ति उरस्या वाताः । अनन्येनेति किम् । चौरं विध्यति चैत्रः। अत्र हि चैत्रश्चौर विध्यन् धनुषा पापाणेन वा विध्यति । शर्करादयस्तु न करणेन विध्यन्ति । यच मुखतैष्ण्यादि करणम् तत्तेपामात्मनो नान्यत् । यद्येवं पादौ विध्यन्ति शर्कराः मुखेनेति करणप्रयोगे कस्मान भवति अस्ति हि अत्रानन्यत्करणमिति । उच्यते । अत्राप्रधानस्य सापेक्षत्वात् । “साधनप्रधाने हि तद्धिते क्रियाप्रधानमेव । *अनभिधानाद्वा । मुखेन पद्या इत्युक्ते हि मुखस्योपलक्षणत्वं सहयोगो वा मतीयते न व्यधनं प्रति करणत्वमिति ॥ ८॥ धनगणाल्लब्धरि ॥ ७ ॥ १॥९॥ द्वितीयान्तादनशब्दाद्
शब्दाच्च लब्धर्यर्थे यः प्रत्ययो भवति । धन लब्धा धन्यः । गणं लब्धा गण्यः । लब्धेति तृन्नन्तम् ॥ ९॥ णोऽन्नात् ॥ ७।१।१०॥ अन्नशब्दाद्वितीयान्तालधरि णः प्रत्ययो भवति । अन्न लब्धा आनः ॥ १०॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागाईपत्यजन्यधर्म्यम् ॥ ७ ॥१॥ ११॥ हृद्यादयः शब्दा यथास्वमर्थविशेपेषु यमत्ययान्ता निपात्यन्ते । हृद्य इति हुदयशब्दात पष्टयन्तात् प्रियेऽथे वन्धने च वशीकरणमने या प्रत्ययो निपात्यते । हृदयस्य भियं हृद्यमौषधम् । हृयो देशः । हृदयस्य बन्धनो यो वशीकरणपत्रः।' हृदयस्य हल्लासलेखाण्ये '-(३-२-९४) इति हृदादेशः । निपातनं रूढ्यर्थं तेनेह न भवति । हृदयस्य प्रियः पुत्रः पद्य इति पदशब्दात्मथमान्तात् दृश्यत्वोपाधिकादस्मिन्निति सप्तम्यर्थे यः । पदमस्मिन् दृश्यं पयः कर्दमः । नातिद्रवो नातिशुष्को यत्र प्रतिमुद्रोत्पादनेन प्रामोति प्रत्यय । उच्यते । 'धुरोऽनक्षस्य'इति समासान्तेन भाव्यमेव तत समासान्तस्ये मुख्यान्तत्यायोगात् तरसमीपवर्ती समासान्तो धुरन्त इत्यदोषः ॥-शक-1-इकण चेति । तृतीयपादोकेन 'इलसीरादिकम् ' इति सूयेणेत्यर्थः ॥ तदन्तार्थमिति । अलुबर्यमित्यर्थ । यतस्तदन्तस्यैव लुपसर्गः ॥-द्विशकट इति । विष्वपि तस्येवम् ' इत्यणो लुप् न तु हलसीराभ्याम् ' इति शैपिकेण सूत्रेण विहतस्पेकण केवलाभ्यामेव हलपीराभ्यां तेन पिधानात् ॥-अन्ये विति । अयमभिप्रायः ते हि हलसी. राम्यामिकण् इति इदमर्थप्रस्ताव एवारभन्ते । शकटातु ओरसर्गिकोऽण् सिद्ध एप । ततश्च यया स्यात्सपूर्वादपि यप्रत्यय इप्यते न तथा हलसीराभ्यामिति यगान फेरल तदन्ताभ्यामिकण्न भवति औरसर्गिकोऽणपीति विहल ग्रिहल इत्यादि न भवति ॥-विध्य-1-सापेक्षत्वादिति । अप्रधानस्य व्यधनस्य कोऽर्थोऽप्रधानागा व्यपाक्रियाया मुसस्पापे क्षमाणत्वात् । अप्राधान्य च फुत इत्याह-साधनमधाने हीति । यत पया इत्युके व्यधनक्रियाविशिष्ट. कर्बोच्यते अत कौर प्रधान सदिते ॥-अनभिधानावेति । अप्रतिपादनावित्यर्थ. ॥ SET
Mela
Page #789
--------------------------------------------------------------------------
________________
222
।
पदं द्रष्टुं शक्यते । तुरप इति तुलाशब्दात्संमितेऽर्थे यः । तुलया संमित तुल्यं भण्डम् । निपातनं रूड्यर्थम् । तेन न तुला संमित एवोच्यते किंतु सदृशार्थोऽपि तुल्यशब्दः । गिरिणा तुल्यो हस्ती । मूल्यमिति मूलशब्दात्मथमान्त दस्येति पयर्थे यः तच यद्युत्पादनयोग्यं भवति । सूत्रमेषामुत्पाव्यं मूल्या मुद्द्राः । तृतीयान्ताच्चानाम्ये समे च । मूलेनानाम्यं मूल्यम् । मूलं पटाद्युत्पत्तिकारणम् । तेनानाम्यं यत्पदादेर्विक्रयात्माप्यते सुवर्णादि तन्मूल्यम् । मूलेन समो मूल्यः पटः । उपादा| नेन समानफल इत्यर्थः । वश्य इति वशशब्दाद्वितीयान्ताद्गोऽर्थे यः । वरां गतो वश्यो गौर्विधेयः । इच्छानुवर्तीति यात् । निपातनं रुच्यर्थे तेनेह न भवति । वशं गतः । इच्छां प्राप्तः । अभिमेतं गत इसर्थः । पथ्य इति पथिन्शब्दादनपेते यः । पथोऽनपेतं पथ्यम् ओदनादि । निपातनादिह न भवति । पयोऽनपेतं शकटादि । वयस्य इति वयःशब्दात्तृतीयान्तात्तुल्येऽर्थे यः । वयसा तुल्यो वयस्यः सखा । निपातनादिह न भवति । वयमा तुल्यः शत्रुः । धेनुष्येति धेनुशब्दाद्विशिष्टायां नौ यः पोऽन्तश्च । धेनुष्या या गोमता गोपालायाधमर्णेन चोत्तमर्णाय आ ऋणपदानादोहार्थं धेनुदयते सा धेनुरेव धेनुष्या । पीतदुग्वेति यस्याः प्रसिद्धिः । गार्हपत्य इति गृहपतिशब्दात्तृतीयान्तात्संयुक्तेऽर्थे ञ्यः प्रत्ययः । गृहपतिना संयुक्तो गार्हपत्य एवंनामा कश्चिदग्निः । निपातनादन्यत्र न भवति । जन्य इति जनीशब्दादधूवाचिनो द्वितीयान्ताद्वहत्सु अभिधेयेषु जनशब्दाच पष्ठ्यन्ताल्पेऽर्थे यः । जनीं वहन्ति जन्याः जामातुर्वयस्या उच्यन्ते । जनस्य जल्पः जन्यः । निपातनादन्यत्र भवति । धर्म्य इति धर्मशब्दात्तृतीयान्तात्माप्येऽर्थे पञ्चम्यन्ताच्चानपेतेऽर्थे यः । धर्षेण प्राप्यं धर्म्यम् सुखम् । धर्मादनपेतं च धर्म्यम् । यद्धर्ममनुवर्तते ॥ ११॥ नौविषेण तार्यवध्ये ॥ ७ । १ । १२ ॥ नौविष इत्येताभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासंख्यं तार्ये वध्ये चार्थे यः प्रत्ययो भवति । नावा तार्थे नाव्यमुदकम् । नान्या नदी । विषेण वध्यो ववाह विषयः ॥ १२ ॥ न्यायार्थादनपेते ॥ ७ । १ । १३ ॥ न्याय अर्थ इत्येताभ्यां निर्देशादेव पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः प्रत्ययो भरति । न्यायादनपेतं न्याय्यम् । अर्थादनपेतमर्थ्यम् ॥ १३ ॥ मतमदस्य करणे || ७ | १ | १४ || मतमदशब्दाभ्यां निर्देशादेव षष्यन्ताभ्यां करणेऽर्थे यः प्रत्ययो भवति । इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते । करणं साधकतमं कृतिर्वा । मतस्य करणं मत्यम् । मदस्य करणम् मद्यम् ॥ १४ ॥ तत्र साधौ || ७ | १ | १५ ॥ तत्रेति सप्तम्यन्तात्साधावर्थे यः प्रत्ययो भवति । साधुः मवीणो योग्य उपकारको वा । सामनि साधः सामन्यः । वेपनि साधुर्वमन्यः । कर्मणि कर्मण्यः । सभायां सभ्यः । शरणे शरण्यः ॥ १५ ॥ पथ्यतिथिवसतिस्वपतेर्येण ॥ ७ । १ । १६ ।। पथिन अतिथि वसति स्वपति इत्येतेभ्यस्तत्र साधौ एयण् प्रत्ययो भवति । पथि साधु पाथेयम् | आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ १६ ॥ भक्ताण्णः ॥ ७ । १ । १७ ॥ भक्तशब्दात्तत्र साधौ णः प्रत्ययो | भवति । भक्ते साधुर्भाक्तः शालिः । भाक्तास्तण्डुलाः ॥ १७ ॥ पर्षदो प्यणी ॥ ७ । १ । १८ ॥ पच्छन्दात्तत्र साधौ ण्यणेत्येतौ प्रत्ययौ भवतः । पर्षदि साधुः पार्षयः । पार्षदः । परिषदोऽपीच्छन्त्यन्ये । पारिपवः । पारिषदः ॥ १८ ॥ सर्वजनापण्येनत्रौ ॥ ७ । १ । १९ || सर्वजन शब्दात्तत्र साधौ य ईनञ् इत्येतौ मनन मतम् धातूनामनेकार्थत्वेन मतशब्द.
- मत - ॥ साम्यमिति 1
साम्येऽपि
यथा
मतीकृता
समीकृतेत्यर्थः
Page #790
--------------------------------------------------------------------------
________________
स०अम
प्रत्ययौ भवतः। सार्वजन्यः । मार्वजनीनः ॥ १९ ॥ प्रतिजनादेरीनम् ॥ ७॥१॥२०॥ प्रतिजनादिभ्यस्तत्र साधावीनञ् प्रत्ययो भवति । प्रतिजने साधुः मातिजनीनः । अनुजने साधुः आनुजनीनः । इदंयुगे साधुः ऐदंयुगीनः । प्रतिजन अनुजन विश्वजन पाञ्चजन महाजन इदंयुग संयुग समयुग परयुग परकुल *परस्यकुल • अमुष्यकुल इति प्रतिजनादिः ॥२०॥ कथादेरिकण् ॥ ७॥१॥ २१ ॥ कयादिभ्यः सप्तम्यन्तेभ्यः साधावर्थे इकण् प्रत्ययो भवति । कथायां साधुः कायिकः । वैकथिकः । कथा विकथा विश्वकथा संकथा वितण्डा जनेबाद जनवाद (जनोवाद) भृशोवाद जनभृशोवाद वृत्ति संग्रह गुण गण आयुर्वेद गुड कुल्माप गुल्मास इक्षु सक्तु वेणु अपूष मांसौदन मांस ओदन संग्राम संघात संवाह प्रवास निवास उपवास इति कथादिः ॥ २१॥ देवतान्तात्तदर्थे ॥ ७॥ १। २२ ॥ देवतान्ताच्छब्दरूपातदर्थेऽर्थे यः प्रत्ययो भवति। "अर्थाचतयन्तात प्रत्ययः । अग्निदेवतायै इदमनिदेवत्यम् । पितृदेवत्यम् । देवदेवत्यम् । देवताशब्देन देयस्य हविरादेः प्रतिग्रहीता स्वामी संप्रदानमुच्यते ॥२२॥ पाद्याये ॥७॥१॥२३॥ पाय अयं इत्येतो तदर्थे यप्रत्ययान्तौ निपात्यते । पादार्थमुदकं पायम् । निपातनादेव ये पदादेशो न भवति । अर्को मूल्यं पूजनं वा। अर्याध रत्नमय॑म् ॥२३॥ पयोतिथेः ॥७१॥२४॥ अतिथिशब्दाचदर्थे ण्या प्रत्ययो भवति । अतिथ्यर्थमातिथ्यम् ॥ २४ ॥ सादेश्वा तदः ॥७॥१॥ २५ ॥ अधिकारोऽयम् यदित ऊर्ध्वमनुक्रमिष्यामस्तव आ तदस्तदिति मूत्र यावत्केवलस्य सादेव विधिर्वेदितव्यः॥ २५॥ हलस्य कर्षे ॥७॥१॥२६॥ इलशब्दात्केवलात्सादेश्व निर्देशादेव षष्ठयन्ताकऽर्थे या प्रत्ययो भवति । इलस्य को हल्या इल्यो वा योदिहल्या। त्रिहल्या । परमहल्या । उत्तमहल्या । बहुहल्यः । यत्र हलं *कृष्ट स मार्गः कर्षः । कृष्यते इति कर्षः क्षेत्रमित्यन्ये ॥ २६ ॥ सीतया संगते ॥७।१ । २७ ॥ सीताशब्दात्केवलात्सा। देव निर्देशादेव तृतीयान्तात्संगतेऽर्थे यः प्रत्ययो भवति । सीतया संगतं सीसम् । द्वाभ्यां सीताभ्यां संगतं द्विसीत्यम्। त्रिसीत्यम् । परमसीत्यम् । यस्य पूर्णोऽवधिः
॥ २७ ॥ ईयः ॥ ७ ॥ १॥ २८ ॥ आ तद इत्यनुवर्तते । यदित ऊर्ध्वमनुक्रमिष्यामस्तवातदोऽर्थेषु ईय इत्यधिकृतं वेदितव्यम् ॥ २८ ॥ हविरन्नभेदापूपादेयों वा ॥ ७ ॥ १ ॥ २९ ॥ हविर्भदवाचिभ्योऽन्नभेदवाचिभ्योऽपूपादिभ्यश्च शब्देभ्यः आ तदोऽर्थेषु वा यः प्रत्ययोऽशिक्रियते । ईयापवादः । हविर्भेदः आमिक्षायै इदं द्धि आमिक्ष्यम् । आमिक्षीयम् । पुरोडाशाय इमे पुरोडाश्याः पुरोडाशीयास्तण्डुलाः । इविस्शब्दात्तु परत्वायुगादिपाठान्नित्यमेव यः । अन्नभेद, ओदनाय इमे ओदन्या ओदनीयास्तण्डुलाः। कृशरायै कृशाः कृशरीयास्तण्डुलाः। सुरायै सुर्याः सुरीयास्तण्डुलाः। अपूपादि, अपूपायेदमपूप्यम् अपूपीयम् । तण्डुलाय तण्डुल्यम् तण्डुलीयम् । सादेश्वेत्यधिकारात्तदन्तादपि भवति । यवापूप्यम् यवापूपीयम् । ब्रीहितण्डुल्यम् व्रीहितण्डुलीयम् । उवर्णान्तातु हविरनभेदात्परत्वान्नित्यो । यो भवति । चरव्यास्तण्डुलाः । सक्तव्या धानाः । अपूप तण्डुल ओदन पृथुक अभ्यूषअभ्योप अवोष किण्व मुसल कटक शकट कर्णवेष्टक ईगल इल्वल स्थूणा यूप सूप
-प्रति-॥-परस्यकुलेति । गणपाठास्पछयलुम् । 'पष्ठया क्षेपे इति वा यदा परकुललबन्धित्वेनाक्षिप्यते । एवमनुष्यकुलेति ॥-देव-॥-अर्थादिति तदर्थ इति । प्रत्ययार्थादेवेत्यर्थः ॥ हल-॥-कृष्टमिति । कृष्ट गतमित्यर्थः । कर्ष इत्यधिकरगे घन न तु का इति पलस्प चतुर्थों भाग. परिमाणमिह गृसते अनभिधानात् ॥-हवि-1-आमिक्षेति ।
॥२॥
Page #791
--------------------------------------------------------------------------
________________
दीप प्रदीप अश्वपत्र इत्यपूपादिः । अपूपादिषु येऽन्नभेदशब्दा अपूपादयस्तेषां केनचिदाकारसादृश्येन अर्थान्तरटनी प्रत्ययार्थमुपादानम् । केचित्तु अपूपादिपठि- १६ १ तात्रभेदव्यतिरिक्तानामन्त्रभेदानां तदन्तविधि नेच्छन्ति । यवमुरीयम् पिष्टमुरीयम् । यो न भवति ॥ २९॥ *उवर्णयुगादेर्यः ॥७।१ । ३०॥ उवर्णा
न्तायुगादिभ्यश्चा तदोऽर्थेषु यो भवति.। ईयापवादः। उवर्ण, पाडूवे इदं शङ्कव्यं दारु । पिचव्यः कासः। परशव्यमयः । कमण्डलव्या मृत्तिका । चरन्यास्तण्डुलाः। सकन्या धानाः । युगादि, युगाय हितं युगाथै युगोऽस्य स्यादिति वा युग्यम् । इविष्यम् । सादेश्वेत्यधिकारात्मयुग्यम् । अतियुग्यम् । युग हविस् अष्टका बहिस् मेगा बुच बीज कूप क्षर अक्षर खद स्खद विष दाश खर असुर दर अवन् गो । इति युगादिः । 'गोः स्वरे यः' (६-२-२७) इत्यनेनैव सिद्धे गोग्रहणं तदन्तार्थम् । तेन सुगव्यम् अतिगन्यम् इत्यपि सिद्धम् । इह यग्रहणं बाधक-बाधनार्थम् । सनङ्गो इदं सनङ्गव्यं चर्म । अत्र हि परत्वात 'चर्मण्यञ् (७-१-४५) इति प्राप्नोति ॥ ३० ॥ नाभेर्न चादेहांशात् ॥ ७।१।३१ ॥ नाभिशब्दाददेहांशवाचिन आ तदो वक्ष्यमाणेष्वर्थेषु यः प्रत्ययो भवति नाभिशब्दस्य च नम् इत्यादेशो भवति । नाभ्यै नाभये वा हितं नभ्यमञ्जनम् । नभ्योऽक्षः । नाभये इदं नभ्यं दारु । अरकमध्यवर्ती अक्षधारणश्वकावयवो नाभिस्तदर्थ नभ्यम् । यत्तु अरकगण्डरहितं चक्रम् एककाहं तत्र न नाभिरिति तदर्थे नभ्यमित्युपचारात् । नभ्यो वृक्षः नभ्या शिंशपेति नभ्यार्थे वृक्षादौ ताच्छब्द्यान्नभ्यत्वम् इन्द्रार्थायां स्थूणायामिन्द्रवत् । अदेहांशादिति किम् । नाभये हितं नाभ्यं तैलम् । अत्र नभादेशो न भवति । यस्तु 'पाण्यङ्ग-(७-१-३७) इत्यादिना भवति ॥ ३१ ॥ *न् चोधसः ॥ ७ । १।३२ ॥ ऊधस्शब्दात् आ तदोऽर्थेषु यः प्रसयो नकारश्चान्तादेशो भवति । अईयापवादः । ऊधसे हितम् ऊधन्यम् ॥ ३२ ॥ *शुनो वश्चोदूत् ॥७॥१॥ ३३ ॥ श्वनशब्दादा तदोऽर्थेषु यः प्रययो भवति वकारश्च उकार ऊकाररूपो भवति । अभेदनिर्देशः सर्वादेशार्थः। शुने हितं शुन्यम् । शून्यम् । नामि ऊधस् श्वनशब्दान् युगादिषु पठित्वापि शक्यः प्रत्ययः आदेशार्थास्तु योगाः॥३३॥ कम्बलान्नानि ॥७॥१॥३४॥ कम्बलशब्दादा तदोऽर्थेषु यः प्रत्ययो भवति ईयापवादः नाम्नि संज्ञायां विषये । कम्बलोऽस्य स्यात् कम्बल्यं परिमाणम् ऊर्णापलशतमुच्यते । अशीतिशतमित्यन्ये । पद्पष्टिशतमित्यपरे । नाम्नीति किम् । कम्बलीया ऊर्णा ॥ ३४ ॥ तस्मै हिते ॥ ७ । १ । ३५ ॥ हित उपकारकः । आमिश्रित झोरं काजिकेन यस्या सा आमिश्रितक्षौरा गतार्थत्वात् काजिकशब्दस्य लोपः । पृषोदरादित्वादामिक्षादेशः ॥-अर्थान्तरवृत्ताविति । अपूपाकारं धर्माद्यपूपमित्येवम् ॥ तदन्तविधि | मिति । कोऽर्थः । ये अपूपादिषु पठिता अन्मभेदास्तेषां तदन्ताना विधिर्भवति । अन्नभेदवाचिना तु अपूपादिवऽपठिताना तदन्तविधिन भवतीत्यर्थ ॥-उव-॥-बाधनाथमिति । उवर्णान्तत्वादनेन यः प्राप्तस्त बाधित्वा चर्मण्यञ् प्राप्त इति तद्बाधनार्थम् ॥-नाभे-॥-एककाष्ठमिति । पापाणानयनशकटस्य रहद् इति प्रसिद्धस्य ॥-नभ्यो वृक्ष इति । शाखायेव नाभये हित न समस्तो वृक्ष इति प्रश्नाशय. ॥-- चोध-॥-ईयापवाद इति । यदा प्राण्यड्गवाची तदा य सिद्ध एव नकारादेशोऽनेन विधीयते । यदा तु न प्राण्यद्गवाची किंतु तदाकर किंचिदभ्रादि विवक्ष्यते तदा ईयः प्राप्नोति अतस्तदपवादः ॥-शुनो-॥-युगादिग्विति । नाभ्यूधसोः प्राण्यङ्गत्वाभावे युगादिपाठ आश्रीयेत । प्राण्यगाथरवे तु 'प्राण्यड्गरथ-'इत्यनेनैव य' सिध्धेत् ॥ तस्मै
Page #792
--------------------------------------------------------------------------
________________
000
श्रीमश० तस्मै इति चतुर्युतान्नानो हितेऽर्थे यथाधिकृतं प्रत्ययो भवति । वसेभ्यो हितो वतीयः । करभीयः । पित्रीयः । मात्रीयः। आमिक्ष्यः । आमिक्षीयः । १९ ॥ ३ ॥ ४ ओदन्यः । ओदनीयः । अपूप्पः । अपूपीयः । इविष्यः । युग्यः । शुन्यः । शुन्धः । ऊबन्यः । वत्सेभ्यो न हितः अव-सीयः । एवमकरभीयः ॥ ३५ ॥ १६
न राजाचार्यब्राह्मणवृष्णः ॥७॥१॥ ३६ ॥ राजन् आचार्य ब्राह्मण वृषन् इत्येतेभ्यश्चतुर्थ्यन्तेभ्यो हितेऽर्थेऽधिकृत प्रसयो न भवति । राजे हितः आचायोय | | हितः ब्राह्मणाय स्तिः वृष्णे हितः इति वाक्यमेव भवति ॥ ३६ ॥ प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषायः ॥ ७ ॥१। ३७ ॥ प्राण्यङ्गवाचिभ्यो स्थादिभ्यश्च चतुयन्तेभ्यो हितेऽर्थे यः प्रत्ययो भवति । दन्तेभ्यो हितं दन्त्यम् । कर्ण्यम् । चक्षुष्यम् । कण्ठ्यम् । ओष्ठथम् । नाभ्यम् । रथाय हिता रथ्या भूमिः । खलाय हितं खल्यम् अग्निरक्षणम्। तिलेभ्यो हितः तिल्यो वायुः । यवेभ्यो हितो यव्यस्तुपारः । वृपाय हितं वृष्यं क्षीरपाणम् । ब्रह्मणे हितो ब्रह्मण्यो देशः । माषेभ्यो हितो माप्यो बातः । सोदेश्चेत्यधिकारात् राजदन्त्यम् । शहनाभ्यम् । अन्वरथ्या भूमिः । कृष्णतिल्यः। राजमाष्यः ॥ ३७॥ अव्यजात्थ्यप् ॥ ७१। ३८ ॥ अवि अज इत्येताभ्यां तस्मै हिते थ्यप् प्रत्ययो भवति । अविभ्यो हितम् अविश्यम् । अजेभ्यो हितम् अजथ्यम् । पकारः पुवद्भावार्थः । अजाभ्यो हिता
अजथ्या युतिः ॥ ३८॥ चरकमाणवादीनन् ॥ ७ ॥ १॥३९॥ आभ्यां तस्मै हितेऽर्थे ईनञ् प्रत्ययो भवति । चरकेभ्यो हितश्चारकीणः । माणवीनः ॥ ३९॥ भोगोत्तरपदात्मभ्यामीनः ॥ ७॥१॥ ४० ॥ भोगोत्तरपदादात्मनशब्दाच तस्मै हितेऽर्थे ईनः प्रत्ययो भवति । मातृभोगाय हितो मातृभागीणः । पितृभोगीणः । ग्रामणिभोगीनः । सेनानिभोगीनः । आचार्यभोगीनः । अत्र क्षुम्नादित्वान्न णत्वम् । आत्मन् , आत्मने हितः आत्मनीनः । अनात्मनीनः । 'इनेऽध्यात्मनो.' (७-४-४८ ) इत्यन्त्यवरादिलोपाभावः ॥ ४० ॥ पश्चसर्वविश्वाजनात्कर्मधारये ॥७॥ १॥ ४१॥ पञ्च सर्व विश्व इत्येतेभ्यः पराज्जनशब्दात्कर्मधारये वर्तमानात्तस्मै हिते ईनः प्रत्ययो भवति । इयापवादः । पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । रथकारपञ्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा । एवं | सर्वजनीनः । विश्वजनीनः । कर्मधारय इति किम् । पञ्चानां जनः पञ्चजनः तस्मै हितः पञ्चजनीयः । सर्वोजनोऽस्य सर्वेषां वा जनः सर्वजनः तस्मै हितः सर्वजनीयः। एवं विश्वजनीयः ॥ ४१ ॥ महत्सादिकम् ॥ ७॥१॥ ४२ ॥ महतः सर्वाच्च यो जनशब्दस्तदन्ताकर्मधारये वर्तमानात्तस्मै हिते इकण् प्रत्ययो भवति । महते --अवत्सीय इति । ननु हिते प्रत्यय 'उच्यमानो निषिध्यमाने तस्मिन् कथ स्यादिति चेत् । न । विवक्षोपारोहिण्यर्थे शब्दप्रयोगाद्याशवस्तुनिषेधेऽपि न तसिपेध । अन्यथा निषिध्यमानाभिधायिशब्दप्रयोगानिर्विषयमतिषेध कथमिव शक्यक्रिप स्यात् । प्रत्ययार्थस्य च प्रकृत्यर्थेन सापेक्षत्वेऽपि न प्रत्ययार्थेनासामर्थ्यम् । एतदेव हि प्राधान्य ययुगपत्कालोपकारकपंयन्धसहत्व नाम । एव हितार्थे नश्यांपेक्षेऽपि प्रत्ययोत्पत्तिरविदा॥-ग्राण्य-|-शंखनाभ्यामेति । शशो नाभिश्व देहाशा तत शखश्च नाभा 'प्राणितांगाणाम्' इति समाहारे शखनाभिने हितम् शखाकारा नाभिर्वा तदा | पाखनाभपे हितम् ॥-अव्य--अजथ्येति । पिरकरणमामात् 'स्वाङ्गान्तीर् -'इस्यनेन निपिहोऽपि 'क्यडूमानि'-इत्यनेन पुबद्भाव ॥-पञ्च--रथकारपञ्चमस्येति । द्वादशधा भितस्य खस चैवमेव च मध्ये न पततौति रथकारस्थ पृथपुपादानम् यत आरथकृन्मिश्रजातय इत्युक्तन् । रथकारस्य तु कि लक्षणमिति चेत् । उच्यते । माहिष्येण तु जात. स्यात् करण्या रथका
॥३॥
Page #793
--------------------------------------------------------------------------
________________
जनाय हितः माहाजनिकः । सर्वस्मै जनाय हितः सार्वजनिकः । एवं च सर्वजनात्पूर्वेण ईनः अनेने गिति द्वैरुप्यम् । कर्मधारय इत्येव । महान् जनोऽस्य महाजनः
पांजनाय हितं सर्वजनीयम ॥ ४२ ॥ सर्वाणो वा ॥७॥२॥४३॥ जनाकर्मधारय इति च निवृत्तम । सर्वशब्दात्तस्मै हित ) णः प्रत्ययो वा भवति । सर्वस्मै हितः सार्वः । पक्षे ईयः । सर्वीयः ॥ ४३ ॥ परिणामिनि तदर्थे ॥ ७ ॥ १।४४ ॥ हित इति निवृत्तम् । तद्भावः परिणामस्सोऽस्यास्तीति परिणामि द्रव्यमुच्यते । तस्मै इति चतुर्थ्यन्ताचदर्थे चतुर्थ्यन्तार्थार्थ परिणामिनि कारणद्रव्येऽभिधेये यथाधिकृतं प्रत्ययो भवति । अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि । अङ्गारार्थानीत्यर्थः । एवं प्राकारीया इष्टकाः । शङ्कव्यं दारु । पिचव्यः कर्पासः । आमिक्ष्यम् आमिक्षीयं दधि । ओदन्या ओदनीयास्तण्डुला । अपूप्यम् अपूपीयम् पिष्टम् । परिणामिनीति किम् । उदकाय कूपः । असये कोशी । न कुपः कोशी वा उदकासिमावेन परिणमेते । तदर्थे इति किम् । मूत्राय यवागूः। उच्चाराय यवान्नम् । पादरोगाय नड्वलोदकम् । यवाग्वादि मूत्रादितया परिणपति न तु तदर्थम् । * अथवा तदर्थे इति चतुर्थी विशेषणम् । तदर्थे या चतुर्थी तदन्तात्सत्ययः । इह तु संपद्यतौ चतुर्थीति न भवति । तस्मै इत्येव । सक्तूनां धानाः । धानानां यवाः । अत्र सत्यपि तादर्थे संवन्धमात्रविवक्षायां षष्ठी यथा गुरोरिदं गुर्थमिति । भवति च सतोऽप्यविवक्षा यथानुदरा कन्येति ॥४४॥ चर्मण्यञ् ॥ ७ ॥१॥ ४५ ॥ तस्मै इति चतुर्थ्यन्तात्परिणामिनि तदर्थे चर्मण्यभिधेये अब् प्रययो भवति । वर्धायेदं वार्धम् चर्म । वरत्रायै इदं वारत्रं चर्म । रयोपस्थायेदं राथोपस्थं चर्म । हलाबन्धायेदं हालावन्धं चर्म । *सनङ्गो इदं सनङ्गव्यं चमेति 'वर्णयुगादेयः' (७-१-३०) इति यग्रहणाद्य एव भवति । सनगु श्चमविकारः ॥ ४५ ॥ ऋषभोपानहायः ॥७ । १ । ४६ ॥ ऋषभ उपानह इसेताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे अभिधेये ज्यः प्रत्ययो भवति । ऋषभाय अयम् आपभ्यो वत्सः। औपानह्यो मुचः। औषानह्यम् काष्ठम् । औपानह्यं चर्मेति चर्मण्यपि परिणामिनि परत्वादयमेव भवति ॥ ४६॥ छदिलेरेयण ॥ ७॥ १। ४७॥ छदिस् वलि इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण प्रत्ययो भवति । छदिषे इमानि छादिपेयाणि तृणानि | वलये इमे वालेयास्तण्डुला। चर्मण्यपि परत्वादयमेव भवति । छादिपेयं चर्म । कथमोपधेयः । उपबीयत इत्युपधेयः। स एव प्रज्ञाद्यणि स्वार्थिक औषधेयः । उपधिः रथाङ्गमिति यावत् । अत उपधेः स्वार्थे एयणिति नारम्भणीयम् ॥४७॥ *परिखास्य स्यात् ॥७।१।४८ । परिवाशब्दान्निर्देशादेव प्रथमान्तादस्येति पष्ठ्यर्थे परिणामिनि एयण प्रत्ययो भवति या सा परिखा सा चेत्स्यादिति योग्यतया सभाव्यते । तदित्यनेन यथाधिकृतस्य प्रत्ययस्य विधास्यमानत्वादिहोत्तरत्र च एयणेवानुवर्तते । परिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः । स्यादिति एक ॥ वेश्याया क्षत्रियाज्जातो माहिष्य उच्यते । वृषलस्त्रिया वैश्यात्तु करणः स्त्री चेत् करणी ॥-परि-॥-अथवेति । पूर्व हि तदर्थे इति परिणामिशब्दस्य विशेषणम् ॥-चर्म-॥राथोपस्थमिति । अत्राधिकारायातत्यात् परिणामिनीति योजितमपि यथासभव योज्यम् । तेनात्र चर्मणो रथोपस्थरूपेण परिणामाभावेष्यन् भवति ॥-सनङ्गवे इति । अड्गेषु सन्न ' राजदन्तादिपु इति सप्तम्यन्तस्य परनिपातः । पृषोदरादिस्वात् सनणुशब्न आदेश ॥-चमविकार इति । स्यालादीनां रक्षार्थ कोश. ॥-पार-॥-एयणेवेति । एतत्सूत्रोत्तरसूत्रकरणात् । अन्यथा
Page #794
--------------------------------------------------------------------------
________________
P
मन्यत्र स्पादित मान्यते । परिस
च यथापिका
संभावने सप्तमी। इष्टकानां बहुत्वेन संभाव्यत एतत्परिखासां स्यादिति । स्यादिति किम्। परिखा इष्टकानाम्। परिणामिनीत्येव। परिखास्य नगरस्य स्यात् ॥ ४८॥ श०अ०भ० “अत्र च ॥ ७।१ । ४२॥ परिखाशब्दानिर्देशादेव प्रथमान्तादत्रेति सप्तम्यर्थ एयण् प्रत्ययो भवति सा चेत्परिखा स्यादिति संभाव्यते । परिखास्यां स्यात् पारिखेयो भूमिः । योगविभागः परिणामिनीयस्येह असंवन्धार्थः । चकार उत्तरत्रास्य स्यादिति परिणामिन्यत्र स्यादिति चोभयस्याप्यनुत्यर्थः ॥ ४९॥ तद् ॥७।१।५०॥ तदिति प्रथमान्तादस्थेति पष्ठयर्थे परिणामिनि अत्रेति सप्तम्यर्थे च यथाधिकृतं प्रययो भवति यत्तत्मथमान्तं तचेत्स्यादिति संभाव्यते । प्राकार आसामिष्टकानां स्यात्माकारीचा इष्टकाः । प्रासादीयं दारु । परशव्यमयः । मासादोऽस्मिन्देशे स्यात् मासादीयो देशः । प्रासादीया भूमिः । स्यादित्येव । माकार इष्टकानाम् । परिणामिनीत्येव । प्रासादोऽस्य चैत्रस्य स्यात ॥५०॥ तस्याहे क्रियायां वत् ॥ ७ ॥२ । ५१॥ ईयस्य पूर्णोऽवधिः । अर्हतीत्यहम् । 'अच् (५-१-४९ ) इत्यच् । तस्येति षष्ठ्यन्तादर्देऽर्थे वत् प्रत्ययो भवति यत्तदई तच्चेत् क्रिया भवति । राज्ञोऽहै राजवत् वृत्तमस्य राज्ञः । राजत्वस्य । युक्तमस्य राज्ञो वृत्तमित्यर्थः । राजवदर्तत भरतः। राजाई वर्तते स्मेत्यर्थः । एवं कुलीनवत, साधुवत । स शिरांसि द्विषामाजी चिच्छेद तहस्तवत् । राशि एकस्मिन्नुपमानोपमेयभावासंभवादुत्तरेण न सिध्यतीति वचनम् । यदा तू राज्ञः सगरादेवत्तस्याई इदानीतनः कश्चिद्राति भेदो विवक्ष्यते तदोतरेणैव सिद्धम् । क्रियायामिति किम् । शतस्या) देवदत्तः । राज्ञोऽर्हो मणिः ॥५१॥ स्यादेरिवे ॥७११ । ५२ ॥ स्यायन्तादिवार्थे वत्प्रत्ययो भवति । श्वशब्दः सादृश्यं घोतयति । तश्चेत्सादृश्यं क्रियायां क्रियाविषयं क्रियागतं भवति । क्षत्रिया इव क्षत्रियवद्युध्यन्ते ब्राह्मणाः । अश्ववद्धावति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । साधुनेव साधुवदाचरितं मैत्रेण । ब्राह्मणायेव ब्राह्मणवदत्वं क्षत्रियाय । पर्वतादिव पर्वतवदवरोहति आसनात् । स्यादेरिति किम् । गच्छन्नास्त इव मन्दत्तादीप्सितदेशस्य असंप्राप्तेः । अधीयानो नृत्यतीव अधिकारवायत्वात । क्रियायामित्येव । गौरिव गवयः । देवदत्त इव मोलान् । हस्तीव स्थूलः । अत्र द्रव्यगुणविषये सादृश्ये न भवति । कथं देवदत्तवत्स्थूल. यज्ञदत्तवद्गोमान् इति । अत्र तुल्यायामस्तौ भवतौ चाध्याहियमाणायां प्रत्ययो भविष्यति । अथोपमानोपमेयक्रिययोः । *साधनभेदापेक्षायामिह कस्मान्न भवति ऋचं ब्राह्मणवदयं गाथामधीत इति । सापेक्षत्वात् ॥५२॥ तत्र ॥ ७॥१॥ ५३॥ तत्रेति सप्तम्यन्तादिवायें वत्पत्ययो भवति । मथुरायामिव मथुरावत्पाटलिपुत्रे प्रासादाः । त्रुघ्न इव साकेते परिखा सुन्नवत् । गुरुवद्रुपुत्रे वर्तितव्यमित्यादिषु क्रियासादृश्ये पूर्वेणैव सिद्धम् । अक्रियार्थतदित्यनेनैव ययाधिकृतस्प सिद्धस्यादिदं सूनद्वय व्यर्थम् ॥-अत्र च-॥-असंवन्धार्थ इति । तेनेह परिणामिान अपरिणामिनि च भवतीत्यर्थ ॥-तस्या-|-राजाहमिति । अम्राद्यत्वात् न भरतस्पोपमानमन्यो राजाऽस्ति स एव सर्वेपा राज्ञामुपमानभूतस्तत्र राजविदिति । राज्ञ आत्मन एवाई वृत्तमवर्ततेत्यर्थ ॥-स्यादेरि-॥-असप्राप्तरिति । यथा आसीनोऽभिमतं देश न प्राप्नोति तपैप गग्रनपि॥-साधनभेदापेक्षायामिति । यद्यपि वस्तुवृत्या अध्ययनमेकमेव तथापि साधनभेदाव्याप्पलक्षणभेदाद भेद एव॥ सापेक्षत्वादिति । ब्राह्मणवत् अय गाथामधीत इत्युक्ते हि ऋच. कर्मणोऽपेक्षा भवति ।-तत्र-॥-अक्रियार्थ इति । तथापि गारम्भणीयमिद सूत्र पष्ठोसप्तम्पोराभेदारसप्तमीविषये पठोप्रवृत्तेर्दर्शनात् उत्तरसूत्रेणैव भविष्यति । म । अधिकरणविवक्षायां सप्तम्यन्तादपि
Page #795
--------------------------------------------------------------------------
________________
स शुक्लवर
स्त्वारम्भः ॥५३॥ तस्य ।।७।१।५४ ॥ तस्येति षष्ठ्यन्तादिवाथें वत्सखयो भवति । चैत्रस्येव मैत्रस्य गावश्चैत्रवत् । ब्राह्मणस्येव क्षत्रियस दन्ताः ब्राह्मणवत् । अक्रियाविषयसादृश्यार्थ आरम्भः । योगविभाग उत्तरार्थः ॥ ५४ ॥ भावे त्वतल ॥७।१ । ५५ ॥ तस्येति षष्ठयन्ताद्भावेऽभिधेये त्व तल इत्येतौ प्रत्ययौ भवतः । भवतोऽस्मात् अभिधानप्रत्ययौ इति भावः शब्दस्य प्रवृत्तिनिमित्तम् द्रव्यसंसर्गी भेदको गुणः । यदाहुः यस्य गुणस्य हि भावात् | द्रव्ये शन्दनिवेशस्तदभिधाने त्वतलाविति । तत्र 'जातिगुणाज्जातिगुणे, समासकृतदितात्तु संवन्धे ॥ डित्थादेः से रूपे, सतलादीनां विधिभवति ॥१॥ तत्र जातिवचनेभ्यो जाती, गोः शब्दस्य भावो गोत्वम् गोता । अत्र गोशब्दजातिर्भावः । गोरर्थस्य भावो गोत्वम् गोता । अत्र गार्थजातिर्भावः । एवमश्चत्वमश्चता । शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेसत्र शुक्लगुणजातिः । रूपस्य भावो रूपत्वम् रूपता | रसस्य रसत्वम् । रसता । अत्र रूपादिगुणजातिः । कत्वं सत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः । कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः । गुणशब्देभ्यो गुणे, शुक्लस्य पटस्य धावः शुक्लत्वम् शुक्लता । अत्र शुक्लो गुणो भावः । एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः । अणुत्वं महत्त्वमिति परिमाणलक्षणो गुणः । एकत्वं द्वित्वमिति संख्यालक्षणः । पृथक्त्वं नानात्वमिति भेदलक्षणः । उच्चस्त्वं नीचस्त्वमिति उच्छ्यादिलक्षणः । वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्वे वर्तन्ते इति प्रलयः विग्रहस्तु पृथग्भूतस्य भाव इत्यादि । पवादयोऽपि गुणा एवेति पटुत्यं मृदुत्वं तीक्ष्णत्पमित्यादिष्वपि गुणो भावः । समासात्संबन्धे, राजपुरुषत्वं चित्रगुत्वम् । अत्र स्वस्वामिसंबन्धः । कृतः संवन्धे, पाचकत्वं पत्तृत्वं कार्यत्वं साधनत्पम् । अत्र क्रियाकारकसंबन्धः । तद्धितात्संबन्धे, औपगवत्वम् दण्डित्वं विषाणित्वम् । अत्रोपगुदण्डादिसंवन्धः। *डित्यादेः स्वरूपे, डियादेस्तु यदच्छाशब्दादन्यस्य प्रचिनिमित्तस्यासंभवात्तसिन्नेव स्वरूपे डित्यशब्दवाच्यतया अध्यवसितभेदे ऽव्यतिरिक्तेऽपि व्यतिरिक्त इव *शब्दमत्ययवलात् बुद्ध्यावगृहीते धर्मे प्रत्ययः । डित्यस्य भावः स्वरूपं यथा स्यादित्येवमर्थम् । न च सप्तमीविषये पष्ठया नियमेन समावेश । यथा नभसीवोदके शशीति ॥-भावे-॥-अभिधानप्रत्ययाविति । यद्यपि पूर्व ज्ञान पश्चाच्छन्द इति क्रमस्तथापि स्वरायदन्तस्वात् अभिधानस्य लष्वक्षर'-इति पूर्वनिपात एवमाह ॥-पृथग्भूताद्यर्थ इति । ननु पृथगादिशब्दानामव्ययानामसत्यवाचित्वात् कथमत्र भावप्रत्ययो नसत्वादसत्वे प्रत्ययो भावो यस | स्वरूप इति आशका ॥-डित्थादेः स्वरूपे इति । ढित्यादेस्तस्मिन्नेव स्वरूपे धमें प्रत्ययो भवति । कथभूतात् डित्थादेयंदच्छाशब्दावत एवान्यस्य प्रवृत्तिनिमित्तस्यासभवात् । ननु यदि | स्वरूप एवं प्रत्ययो भवति तहि ढिस्थस्य भाव इति वाक्ये भावशब्दोपादान न प्रामोति यतो डित्वशब्देनापि स्वरूपमभिधीयते भावशब्देनापि तदेवोरयते तस्कथ भावशन्दोपादानमित्याहअध्यवसितभेदे ॥ कोऽयोऽध्यवसित आरोपितो भेदो यस्य स्वरूपस्य तदध्यवसितभेद तत्र कया डित्थशब्दवाच्यतया डिव्यशब्देन वाच्यत्वेन कोऽर्थों डित्थशब्दस्य पदेव स्वरूप प्रवृत्तिनिमित्त तदेवाश्रित्य दित्यशब्द प्रवृत्त इत्यर्थ । ततो डित्थशब्दवाच्यतया कृत्वा अध्यवसितभेदे आरोपितभेदे । कोऽयं स्वरूपमेव विशेष्य विशेषण चात्र यतो भावो वर्तते इति विशेषण कस्य दित्यस्य। | इद च विशेष्यम् । नाहि डिस्यशददायतिरिक्त किचिद्भावशब्देनाभिधीयते अपि तर्हि तदेव परमध्यवसितभेदात्तदेव विशेष्य विशेषण च भवति । किंविशिष्टेऽध्यवसितभेदेऽव्यतिरिक्तेऽपि व्यतिरिक्त इव । इव यथा शिष्ापुत्रकस्य शरीरमित्पत्राव्यतिरिकेऽपि यस्खनि व्यतिरिक्त प्रत्ययो जायते तथात्रापि । पर कस्मादिस्याइ-शब्दप्रत्ययबलात् ॥ बुद्ध्यावगृहीते शब्देन कृत्वा प्रत्ययो ज्ञान
रतस्य भावनात्वमिति
w
alaNARom
Page #796
--------------------------------------------------------------------------
________________
भीमेश
५
॥
डित्यत्वं इवित्थत्यम् । एवं गोजाते वो गोत्वम् गोतीत गोशब्दस्य स्वरूपम् । शुक्लजावांवः शुक्लत्वं शुक्लतेति शुक्लशब्दस्य स्वरूपम् । गवादयो हि यदा जातिमात्रवाचिनस्तदा तेषां शब्दस्वरूपमेव प्रवृत्तिनिमित्तम् । तथागर्थजातौ शब्दार्थयोरभेदेन शब्दस्वरूपमध्यवस्यते यो गोशब्दः स एवार्थ इति । एवं देवदत्तत्वं चन्द्रत्वं । सूर्यत्वं दिक्तम् आकाशत्वम् अभावत्वमिति स्वरूपमेवोच्यते । एके तु यदृच्छाशब्देषु शब्दस्वरूपं संज्ञासंज्ञिसंबन्धो वा प्रवृत्तिनिमित्तमिति मन्यन्ते । अन्ये तु डित्यत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम्, चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेदभिन्नव्यक्तिसमवेतं सामान्य, दिक्त्वम् आकाशत्वम् अभावत्वम् इति उपचरितभेदष्यक्तिसमवेतं सामान्य प्रसयार्थ इति वदन्तोऽत्रापि जातिमेव त्वतलादिमत्ययप्रवृत्तिनिमित्तमभिदधति ॥ ननु च समासकृत्तद्धितेभ्योऽपि भावप्रययेन जातिरेवाभिधीयते गौरखरत्वं लोहितशालित्वं सप्तपर्णवं धवखदिरत्वमिति, कुम्भकारत्वं तन्तुवायत्वं स्तम्बेरमत्वं पङ्कजत्वमिति, हस्तित्वं मानुपत्वं | क्षत्रियत्वं राजन्यत्वमिति । उन्यते । समासकृत्तद्धितेप संबन्धाभिधानमन्यत्र रूट्यभिन्नरूपान्यभिचरितसंवन्धेभ्यः । तत्र रूढयो गौरखरादय उदाहृता एव ।
अभिन्नरूपास्तु तद्धितान्ता एव लुवादिभिः संभवन्ति गर्गत्वं पश्चालत्यमिति । अत्र गर्गादयः शब्दा यबोलुपि यद्यपि तद्धितान्तास्तथापि मूलप्रकृया सह-सहविवक्षायामभिन्नरूपत्वात् प्रत्ययोत्पत्तिहेतुः संबन्धो न्यग्भूत इति अभिन्नशब्दाभिषेयतैव भावप्रययात्मतीयते न संबन्धः । अथ पञ्चालशब्दात युगपदपत्यजनपदा| भिधायिनो भावमययेन किमभिधीयते । प्रवृत्तिनिमितसंघातः यथा धवखदिरत्वमिति जातिसंहतिः । एतेन अक्षत्वं पादत्वं मापत्वमित्यादीन्यपि व्याख्यातानि ।। | तबलात् । अमेष प्रस्ताघे गोजातेभीवो गोत्ये गोरोति गोशब्दस्य स्वरूपमित्युक्तम् । ततश्च गोशब्दस्य स्वरूप कोऽर्थो गोजाते स्वरूपमिति हि किलानार्थ । ननु गोशब्दस्य स्वरूपमित्युक्त
गोजाते स्वरूपमिति कध लभ्यत इत्याह-शब्दार्थयोरभेदेन । जातिलक्षणोऽयस्ततो जातिलक्षणेनार्थेन गोशब्दस्याभेद: य एष गोवन्द स एव जातिलक्षणोऽर्थ इति । अत एव पाब्दस्वरूप प्रवृत्तिनिमित्त कोऽर्थो गोशब्दस्य स्वरूपं जातिस्तदेव प्रवृत्तिनिमित्तम् ॥-अवस्थाभेदभिन्नव्यक्तिसमवेतमिति । नित्यमेकमनेकवृत्ति सामान्यमित्यनेकवृत्तित्वज्ञापनायाह-वयो बाल्ययौवनवाघेकलक्षणमिति । मान्ाकार्यलम्बकर्णादयो भेदा अवस्थाः । एवमुत्रेषु भावना कार्या ॥-उपचरितभेदव्यक्तिसमवेतमिति । आकाशदिशोरेकत्वादुपचार आश्रीयते ॥-अत्र गर्गादय इति । आदिशब्दादुपचारो गृशते । यदा गर्गशब्देन गर्ग उपचारात्तदपत्यानि वा अभिधीयन्ते तदापि भावप्रत्ययान्तस्य जातिरेव प्रवृत्तिनिमित्तम् । ननु उपचारे आश्रिते समासकृत्तचिताच सबन्ध इति लक्षणस्य प्रवृतिरेप नास्ति तकथमादिशब्देनोपचारो गयते । यतस्तद्धितप्रत्ययान्तोऽपि तदा गर्गशब्दो नास्ति । उच्यते । तद्वितप्रत्ययान्तत्व योग्यतया व्याख्यातव्य ततो योग्यतयाऽवाप्यस्ति ॥-सहविवक्षायामिति । युगपद्विवक्षायामित्यर्थ । सा च कथमित्युच्यते । गर्गशब्देनापि सोऽप्यभिधीयते गर्गस्यापत्यानि गर्गाश्चेत्यनगा विक्षया । स एवेति कृत्वाऽभिन्न स्वरूपत्वम् ॥युगपदपत्यजनपदाभिधायिन इति । युगपदभिधायित्व च कथमित्युच्यते पञ्चालस्यापत्यानि पञ्चाला द्वितीयपञ्चालशब्दस्तु प्रत्ययरहितो जनपदवाची ततः पञ्चालाच पक्षालावेत्येकशेषे कृते युगपदभिधान भवति ॥-प्रवृत्तिनिमित्तसंघात इति । अपत्यजनपदरूप ॥-अक्षत्वमिति । अक्षशब्देनेन्द्रियपाशयिभीतकादीन्युच्यन्ते । पादशब्देन चरणकिरणश्लोकचतुर्थाशप्रत्यन्तपर्वता. । मापदान्देन धान्यपियोपदशागुअदक्षविशेषा उच्यन्ते । तत एकशेषे स्वप्रत्ययः । ननु यया धवखदिरस्वमिति दृष्टान्त उक्तस्ततश्चान जातिसहतिर्वाच्या कथ भवति । यतः समासकृत्तद्धितातु सपन्ध ।
Page #797
--------------------------------------------------------------------------
________________
cenene
MON
यभिचरितसंवन्धास्तु प्रायः कृत्स्पेव भवन्ति । सतो भावः साचं सत्ता विद्यमान विद्यमानता। अत्र हि जातावेच भावनसयन हिसद्वस्तु सत्तासंवन्धस्य व्यभिचरतीति चासंवन्धानपेक्षणान संवन्धे । पाचक इत्यादौ तु संवन्धस्य कादाचित्कत्वात् तदपेक्षः पाचकादिशब्दः स्वार्थमभिधत्त इति ततः सम्बन्धे प्रत्ययो युक्तः । तस्मात्सत्सु वेद्यमानेषु च पदार्थेपु नित्यसमवायिनी शब्दप्रवृचिहेतुः सत्वभावप्रत्ययवाच्या न तु सत्सत्तयोः संवन्धः कश्चित् इति। ततः स्थितमेतत रूघ्यादिभ्योऽन्यत्रैव कृत्तद्धितसमापु संबन्धाभिधानमिति। त्वेि वा (६-२-२६) इति वचनात्त्रीपुंसाभ्यां पक्षे ननजावपि भवतः । स्त्रीत्वं स्त्रीता स्त्रैणम् । पुंस्त्वं पुंस्ता पोस्नम् इति । लकारः - त्वार्थः । त्वान्तम् 'आ वाचादिः' इति नपुंसकम् ॥ ५५ ॥ माक्त्वाद्गड्डलादेः ॥ ७ । १ । ५६ ॥ त्वतलित्यनुवर्तते । ब्रह्मणस्त्व इत्यत्र त्वसंशब्दनं तस्मात् प्राक् त्वतल इसेतो प्रत्ययावधिकृतौ वेदितव्यौ गडुलादीन् वयित्वा । ते उत्तरत्रवोदाहरिष्यन्ते । अपवादैः समावेशार्थः कर्मणि वधानार्थश्चाधिकारः । अगडुलादेरिति किम् । गाडुल्यम् । कामण्डलवम् । गड्डुल विशस्त दायाद वालिश संवादिन बहुभापिन् शीर्षघातिन् 'शीपांघातिन्' कमण्डलु। इति डुलादिः ॥ एषु कमण्डलोः 'स्वर्णाल्लवादेः (७-१-६९ ) इत्यण् । शेपेभ्यस्तु राजादेराकृतिगणत्वात् व्यण् । गडुलादेरपि केचिदिच्छन्ति । गडुलत्वम् गडुलता ॥ ५६ ॥ नञ्तत्पुरुषाधुधादेः ॥ ७।१ । ५७ ॥ प्राक्त्वान्नपूर्वोत्तत्पुरुषा धाधन्तवर्जितात्वतलौ भवत इत्ययमाधिकारो वेदितव्यः ट्यणादिवाधनार्थम् । न शुक्लोऽगुलस्तस्य भागोऽशुरुत्वमशुक्लता । वर्णलक्षणव्यण्वाधया त्वतलावेव । अशावल्यम् अकाष्ण्यमिति च व्यणन्तेन समासः समासात्तु व्यणि नबो वृद्धिः सज्ज्येत । एवमपतेभावः कर्म वा अपतित्वम् अपतिता । अत्र पसन्तलक्षणव्यण्वाधया । अनाधिपत्यम् अगाणपत्यमिति व्यणन्तेन समासः । अराजत्वमराजता । अत्र राजान्तलक्षणव्यण्वाधया । अनाधिराज्यमयौयराज्यमिति व्यणन्तेन समासः । अमूर्खत्वममूर्खता । अत्र गुणाङ्गलक्षणव्यण्वाधया । अमौख्यमजाड्यमिति व्यणन्तेन समासः । अस्थाविरत्वमस्थविरता । भित्र वयोवचनलक्षगावाधया । अस्थाविरमकैशोरामित्यणजन्तेन समासः । अहायनत्वमहायनता। अत्र हायनान्तलक्षणाणवाधया। अद्वैहायनम् अत्रैहायनमित्यणन्तेन समासः । अपटुत्वमपटुना । अत्र वर्णलक्षणाणवाथया । अपाटवमलाघवमित्यणन्तेन समासः । अरमणीयत्वमरमणीयता । अत्र योपान्त्यलक्षणाकञ्वाधया । अरामणीयकम अकामनीयकमित्यकान्तेन समासः । नग्रहणं किम् । प्राजापत्यम् सेनापत्यम् । तत्पुरुषादिति किम् । न विद्यते पतिरस्य अपतियोमः तस्य भावः कर्म वा आपत्यम् । एवमाराज्यम् आहायनम् आरमणीयकम् । अबुधादेरिति किम् । न बुधः अबुधः तस्य भावः कर्म वा आबुध्यम् । आचतुर्यम् । बुध चतुर संगत लवणे वड कत रस लस यथा तथा इति लक्षणात्सबन्ध एवं प्रवृत्तिनिमिक्त प्रामोति । उच्यते । प्रायिकमेतत् ज्ञातव्यं ततो द्वद्वेपि संबन्धो नाभिधीयते कितु जातिसहतिरेयोच्यते ॥-त्वे वेति वचनादिति । 'प्राग्वतः स्त्रोए सामना ' इत्यस्मादप्रेतनेन सूत्रेणेत्यर्थ ॥-प्राक्त्वा-॥-ते उत्तरत्रैवेति । प्रत्यययोत्वेिपि प्रतिसूत्र व्यक्त्यपेक्षया बहुवचनम् । यद्वा स्वतल्प्रत्ययान्ताः शब्दा' ॥-नञ्त-॥-अत्र वयोवचनेति । स्थविरशब्दस्य केवलस्यैव युवादी पाठात्र नम्पूर्वस्य क्योलक्षणस्यान एवं प्राप्तिस्तेनास्थाविरमिया युवाद्यण ॥-अत्रैहायनमिति । यो हायना यस्य गृहस्य त्रिहायनस्य भावः ।।
eveloree
Page #798
--------------------------------------------------------------------------
________________
हमश०
यथातथ यथापुर ईश्वर क्षेत्रन संवादिन संवेशिन् संभाषिन् बहुभापिन् शीर्षघातिन् समस्थ विषमस्थ पुरस्थ परमस्थ मध्यस्थ मध्यमस्थ दुष्पुरुष कापुरुष स०अ०भ० | विशाल । इति बुधादि । एभ्यो नञ्तत्पुरुषेभ्यो राजादित्वात् व्यण् । गडुलविशस्तदायादानामपि पाठं केचित् इच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति । एषामेव च विकल्पमपरे । अथ व्यणन्तानामेपा नसमासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् नै बोध्यम् अबौध्यमिति । भवतीत्येक । न भवतीत्यन्ये ॥ ५७ ॥ पृथ्वादेरिमन् वा ॥ ७ । १ । ५८ । पृथु इत्येवमादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति । प्राक्त्वादित्यधिकारात त्वतलौ च । बावचनावश्चाणादिः प्राप्नोति सोऽपि भवति । पृथोभोवः पथिमा पृथुत्वं पृथुता पार्थवम् । म्रदिमा मुदत्वं मृदुता मार्दवम् । बहुलस्य भावो हिमा । इमनि बहुलस्य 'मियस्थिर' (७-४-३८ ) इत्यादिना बंदभावः । बहुलत्वं बहुलता बाहुल्यम् । व्यण् । वरिसमा वत्सत्वं वत्सता वात्सं, बयोलक्षणोऽज् । पृथु मृदु पटु महि तनु लघु बहु साधु आशु उरु गुरु खण्डु पाण्डु बहुल चण्ड खण्ड अकिंचन वाल होड पाक वत्स मन्द स्वादु ऋजु वृष कटु इस्व दीर्घ क्षिप क्षुद्र प्रिय महत् अणु चारु वक्र वृद्ध काल तृप्त । इति पृथ्वादिः ॥ ५८ ॥ स्वर्णवादिभ्यष्ट्यण च वा ॥७।११५९॥ वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे व्यण् इमन् च इत्येतौ प्रत्ययौ वा भवतः प्रात्वादित्यधिकारातत्वतलो च । वावचनाद्यथाण प्रामोति सोऽपि भवति । शुक्लस्य भावः शौक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता । काये कृष्णिमा कृष्णत्वं कृष्णता, । काद्रव्यं कद्रिमा कद्रुत्वं कद्रता । शितेर्भावः शैत्यं शितिमा शितित्वं शितिता शैतम् । वावचनानुवर्णान्तस्य पाञ्चरूप्यम् । दृढादि, दाय॑ द्रढिमा दृढत्वं दृढता । वार्य बढिमा वृद्धत्वं वृद्धता। पारिवृद्ध्यं परिवढिमा परिवढवं परिदृढता । वैससं विमतिमा विमतित्वं विमतिता वैमतम् । सांमत्यं संमतिमा संमतित्वं संमतिता सांमतम् । स्वर्णान्तलक्षणोऽण् । कारो यर्थः । अर्हतो भावः कर्म वा आईन्त्यम् की चेत् आर्हन्ती । एवमौचिती यथाकामी सामग्री शैली पारिख्याती आनुपूर्वी । दृढ वृद्ध परिढ कृश भृश चुक्र शृक आम्र ताम्र अम्ल लवण शीत उष्ण तृष्णा जड बधिर सूक मूर्ख पण्डित मधुर वियात विळात विमनस् विशारद विमति संमति संपनस् । इति दृढादिः। बहुवचनादाकृतिगणोऽयम् । तेन स्थैर्य स्थेमेत्याबपि सिद्धम् ॥ ५९ ॥ पतिराजान्तगुणागराजादिभ्यः कर्मणि च ॥७।११६०॥ पत्यन्तेभ्यो राजान्तेभ्यो गुणाड्रेभ्यो राजादिभ्यश्च तस्येति षष्ठ्यन्तेभ्यो भावे कर्मणि च क्रियायां व्यण् प्रत्ययो भवति । प्राक्वादित्यधिकारात् त्वतलौ च । पसन्त, अधिपतेर्भावः कर्म वा आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवं नारपत्यम् बार्हस्पत्यम् प्राजापत्यम् सैनापत्यम् । राजान्त, आधिराज्यम् । अधिराजत्वम् । १३ अधिराजता । एवं सौराज्यम् यौवराज्यम् । गुणाङ्ग, द्रव्याश्रयी गुणः । गुणोऽङ्ग निमिर्त येषां प्रवृत्तौ ते गुणाङ्गाः गुणदारेण ये गुणिनि वर्तन्ते । अग्रावयोऽर्थस्वात् 'चतुन्नेहायना वयसि ' इति म णत्वम् ॥-वर्ण-॥-बढिमेति । भन्न मतान्तरेण रवम् । एतच 'पृथुमृदु'-इत्यत्र कथयिष्यते ॥-पतिराजान्त -॥-द्रव्याश्रयी १७१ गुण इति । व्याणामेवाथय एवास्यास्तीति । सतो मुव्यमेवाभयो यति सानेपबन्। भय चैवजारोऽन्यद्योग व्यवच्छेदयति । मदि जातिव्यमेवाभयवि किंतु गुणमपि इति जातिगुणो न भवति ।।
Page #799
--------------------------------------------------------------------------
________________
*न तु गुणवचना एव । मौढ्यम् मूढत्वम् मूढता। मौखर्यम् । वैदुष्यम्। राजादि, राज्यम् राजत्वं राजता । काव्य कवित्वै कविता । ब्राह्मण्य ग्रामणत्वे ब्राह्मणता पिकारो | भावे कर्मणि चेत्युभयसमुच्चयार्थः । राजन् कवि ब्राह्मण माणव दण्डमाणव वाडव चौर धूर्त -आराधय विराधय उपराधप अपिराधय अनृशंस कुशल चपल निपुण पिशुन चौक्ष स्वस्थ विश्वस्त विफल विशस्य पुरोहित ग्रामिक खण्डिक दण्डिक कर्मिक यर्मिक वर्मिक शिलिक सूतक अजिनिक अञ्जनिक अञ्जलिक छत्रिक मूचक मुहित बाल मन्द होड । रानादिराकृतिगणः॥ ६०॥ अहंतस्तोत् च ॥ ७॥१।६१ ॥ अहेतशब्दात् षष्ठ्यन्ताद्भावे कर्मणि चार्थे ट्यण् प्रत्ययो । भवति तत्संनियोगे च तकारस्य न्तु इत्यादेशो भवति । अरिहननात् रजोहननात् रहस्याभावाच अहेन् पृषोदरादित्वात् । यद्वा, चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाईतीति अर्हन् । तस्य भावः कर्म वा आईन्त्यम् । आहेन्ती । प्राक्त्वादिति त्वतलौ च । अहत्त्वम् । अर्हता ॥६१ ॥ सहायादा ॥ ११ ॥ २ ॥ सहायशब्दात्तस्य भावे कर्मणि च व्यण् प्रत्ययो वा भवति । वावचनात्पक्षे योपान्त्यलक्षणोऽकञ् । पात्वादिति त्वतलौ च । सहायस्प भावः कर्म वा साहाय्यम् । साहायकम् । सहायत्तम् । सहायता ॥ ६२ ॥ सखिवणिग्दूतायः॥७।१।६३ ॥ सखिवणिजदुत इत्येतेभ्यस्तस्य भावे कर्मणि च यः प्रत्ययो भवति प्राक्त्वादिति त्वतलौ च । सख्युर्भावः कर्म वा सख्यम् सखित्वम् सखिता। वणिज्या वणिज्यम् वणित्वं वणिक्ता दरम् दुतत्वंतता । राजादेराकृतिगणवात् व्यणपि। वाणिज्यम्। दौत्यम् ॥६३॥स्तेनालुक्च॥७।१।६४॥ स्तेनशब्दात्तस्य भावे कर्मणि च यः प्रत्ययो भवति तत्संनियोगे च न इसेतस्य लुए भवति । प्राक्त्वादिति त्वतलौ च । स्तनस्य भावः कर्म वा स्तेयम् । स्तेनत्वम् । स्तेनता । राजादिदर्शनात् स्तन्यमित्पपि भवति ॥ ६४ ॥ कपिज्ञातेरेयण ॥७॥१। ६५ ॥ कपि झाति इत्येताभ्यां तस्य भावे कर्मणि च एयण प्रत्ययो भवति त्वतलौ च । कपेर्भावः कर्म वा कापेयम् । कपित्वम् । कपिता । हातेयम् । ज्ञातित्वम् । ज्ञातिता । कपः इकारान्तत्वादणि माप्तेशातेश्च प्राणिजातिवादवि प्राप्ते वचनम् ॥ ६५ ॥ प्राणिजातिवयोादग् ॥ ७ ॥ १।६६ ॥ प्राणिजातिवाचिनो वयोवचनाच तस्य भावे कर्मणि चा प्रत्ययो भवनि खवलौ च । अश्वस्य भावः कर्म वा आश्वम् अश्वत्वम् अश्वता । गाईभम् । माहिपम् । दीपिनो द्वैपम् । हस्विनो हास्तम् । अविनोऽपदस्य तद्धिते'(७-४-६१ ) इति अन्त्यस्वरादिलोपः। वयोऽर्थ, कुमारस्य भावः कर्म वा कौमारम् । कुमारत्वम् । कुमारता। कैशोरम् । । शावम् । वारम् । कालभम् । पाणिग्रहणं किम् । वृणत्वम् । तृणता | जातिग्रहगं किम् । देवदतत्त्वम् । देवदत्तता ॥६६॥ युवादेरण ॥ ७ ॥ १।६७॥ भाश्रय एवेति किमुक भवति केवलो गुणो न भवति कितु द्रव्यमेवाधपति । बनेन चावोगव्यवच्छेदः । तेनोत्क्षेपणावक्षेपणेति या तार्किकाणा क्रिया तस्या गुणसज्ञा न भवति । यत्तस्या आश्रय एवं मास्ति। --तु गुणवचना एवेति । नहि मूढो गुणोऽपि भण्यते कितु मोहगुणद्वारेण गुणिन्येव वर्तते । अतो गुणोऽङ्ग प्रवृत्तिनिमित्तमस्यापि विद्यते इति गुणाङ्ग' न तु गुणवचन । गुणवचना हि पूर्व गुणे पश्चाद् गुणिनि वचन्ते । एतावता रूपादीनां राजुदासः ॥-आराधयेति । आपूर्वाद्राधे प्यन्तादत एवं विपातनात् श' एवमुत्तरत्रयेऽपि ॥-अनृशसेति । नन् असत्यण् । ततो जय योग..-चौक्षेति । बुझा शीलमस्य 'अस्था'-इत्त ।-कपि-1-कायन्तत्वादिति । पद्यपि कपिशब्दस्य प्राणिजातिव तथापि विशेषत्वात् 'यूपर्ण'-इत्यणि प्राक्षे त्र-युवा ।
DS
Page #800
--------------------------------------------------------------------------
________________
शुरु
युगादिभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण प्रसयो भवति त्वतली च । यूनो लिलानिशिष्टस्यापि ग्रहणात युवते वः कर्म वा यौवनम् युवत्वं युवता । स०अ०भ० । चौरादिपाठायौवनिकेयपि भवति । स्थाविरम् । स्थविरत्वम् । स्थविरता । युवन स्वविर यजमान कुतुक श्रमण श्रमणक श्रवण कमण्डलुक कुखी दुःखी सुत्री
मुहृदय दुहृदय सुहृत् दुहेत सुझाव दुर्धातृ वपल परिव्राजक सत्रापचारिन् अनृशंस चपल कुशल निपुण पिशुन कुतूहल क्षेत्रज्ञ उद्गात उन्नत प्रशास्त प्रतिहत होत पोत भ्रात भर्ने रथगणक पत्निगणक मुष्ठु दुष्ठु अध्वयु कर्त. मिथुन कुलीन सहम् 'सहस्र' कण्डुक कितव । इति युवादिः। स्थविरश्रमणपिशुननिपुणकुशलचपल-अनुशंसेभ्यो राजादिदर्शनात् य्यपि भवति । स्थापिय श्रामण्यमित्यादि । पूर्वत्राणि द्वैपादि न सिध्यति । इह त्वनि यौवनादि इत्यगणोरुपादानम् ॥ ६७ ॥ हायनान्तात् ॥ ७ ॥ १ ॥ ६८ ॥ हायनान्तेभ्यः शाब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । दैहायनम् । विहायनत्वम् । विहायनता । त्रैहायनम् । चातुहायनम् । अत्रावयोवाचित्वात् 'चतुरेशीयनस्य वयसि -(२-३–७५) इति णत्वं न भवति । वयसि तु पूर्वेणान् । त्रैहायणम् । चातुर्हायणम् ॥ ६८ ॥
वोल्लध्यादेः ॥७।१।६९ ॥ लघुरादिर्यस्येवर्णोवर्णवर्णस्प तदन्तानाम्नस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । शुचेर्भावः कर्म वा शौचम् शुचित्वं शुचिता । शकुनेः शाकुनम् । मुनेर्भावः कर्म या मौनम् । संमतेः साम्मतम् । कवर्भावः कर्म वा काव्यमिति तु राजादिपाठात् । नखरजन्या नाखरजनम् । हरीतक्या हारीतकम्। तितउनस्तैतवम् । पृथोः पार्थवम् । पटोः पाटयम्। लघोर्लाघरम् ।वधा वाधवम् । पितुः पैत्रम् । आदिग्रहणं समीपमात्रार्थम् । तेन तितउ इत्यत्राव्यवहिते शुच्यादौ चैकवर्णव्यवहिते लघुनि भवति । यसवर्णादिति किम् । घटत्वं, पटत्वम् | लघ्वादेरिति किम् । पाण्डुत्र, कण्डूत्यम्। केचित्तु कृशानो वः कर्म वा काशीनाम् अरत्नेरारत्नम् अरातेरारातम् इसादिष्पपीच्छन्ति । तन्मतसंग्रहार्थ लघ्वादेरिति प्रकृतेविशेषणम् न स्वर्णस्येति व्याख्येयम् । तन्मते साम्मतमिति न भवति ॥६९॥ पुरुषहृदयादसमासे ॥७।१।७० ॥ पुरुपहृदय इसेताभ्यां तस्य भावे कर्मणि चाण भवति त्वतलौ च असमासे न चेदनयोः समासो विषयभूतो भवति । पुरुषस्य भावः कर्म वा पौरुपम् पुरुपत्वं पुरुपता । हृदयस्य भावः कर्म या हार्दम् । 'हृदयस्य हल्लासलेखाण्ये' (३-२-९४) इति हृन्दावः। हृदयत्वम् हृदयता । असमारा इति किम् । परमपुरुषत्वम् परमहृदयत्वम् सत्पुरुपत्वम् सौहृदयम् । परमपीरुपम् परमहादेम् इत्यादि मा भूत् । सुरुमदुरदयशब्दगारणि हदयस्य '-इत्यादेशे मग'-प्रत्युभयपदको सौहार्य दोहामिति । एवमुत्तरयोरपि । ततश्च एकतगोपादानेनेप सिरे गत् युगलद्वयोपादान तदर्धभदार्थम् ॥-पुरु-॥-असमास इति । प्रसज्य प्रतिपेन. न पर्युदासः। ता हि समासादम्यग करगांचिद्वत्ती स्पात् नाटदयो बहुपुरुष इति इह न सात् ॥-पौरुपम् । हाईमिति । असमास | इति च विषयसप्तमीगे न सत्सप्तमी । अस्या हि ग्रहणाता नामेति न्यायेन केवलाभ्यामेवाण उत्पात् परमधासो पुरुष परमपुरुपादेः प्राप्तिरेव नास्ति अतो विषयग्रहणात्समासा गवस्थायां परमस्य पुरुषस्य भाव इत्येवविधायां प्रत्या' प्रकृत्यादेरिति परिभाषया परमपोर मिति स्यात् । ननु परम च तत् पोरुप घेति कृते परमपोएपमिति भवति पा गया । उच्यते । सापानी भवति । एवं हि कृते परमस्य पुरुस्य भाष. परम घ तत्पोरूपं चेति या कृतमिति विशेपो न भायो ।-परमपोर्ष माभूदिति । सतश्च परमस्य पुरुषस्य भाव इति पाक्ये ' सन्महत् '-इ.
Page #801
--------------------------------------------------------------------------
________________
MODvs
अत एव निषेधात् सापेक्षादपि भावप्रत्ययो विज्ञायते । तेन काकस्य कार्ण्यम् वलाकायाः शौक्ल्या इत्यादि सिद्धम् । पौरुपमिति प्राणिजात्यापि सिद्धम् ।। समासविपये प्रतिषेधार्थ पुरुषोपादानम् ॥ ७० ॥ श्रोत्रियायलुक च ॥७॥१।७१॥ श्रोत्रियशब्दात्तस्य भावे कर्मणि चाण् प्रत्ययो भवति तत्संनियोगे च य इत्यस्य लोपो भवति त्वतलौ च । श्रोत्रियस्य भावः कर्म चा औत्रम् । श्रोत्रियत्वं श्रोत्रियता । चौरादिपागदकपि । श्रोत्रियकम् ॥ ७॥ योपान्त्याद्गरूपोत्तमादसुप्रख्यादकम् ॥७।१।७२ ॥ त्रिभृतीनामन्त्यमुत्तमम् तत्समीपमुपोत्तमम्, उपोत्तमं गुरुयेस्य तस्मात् यकारोप,न्त्य'त् मुख्यनितात तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति त्वतलौ च । रमणीयस्य भावः कर्म वा रामणीयकम् । रमणीयत्वम् । रमणीयता । दार्शनीयकम् । कामनीयकम् ।
औपाध्यायकम् । पानीयकम् । गुरुग्रहणादनेकव्यञ्जनव्यधानेऽपि भवति । आचार्यकम् । गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरपरिग्रहार्थं च । अन्यथा दीर्घोपोत्तमादित्युच्येत । योपान्त्यादिति किम् । कापोतं, विमानत्वम् । गुरूपोत्तमादिति किम् । क्षत्रियत्वम् । “कायत्वम् । असुपख्यादिति किम् । सुमख्यत्वम् ।। गुणाङ्गत्वात् व्यणपि। सौप्रख्यम् ॥७२॥ चौरादः ॥७॥११७३॥ चौरादिभ्यस्तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति त्वतलौ च । चौरस्य भावः कर्म वा चौरिका चौरकम् । घोर्तिका धौतकम् । मानोज्ञकम्। प्रेयरूपकम् । चौरत्वम् | चौरता । चौर धूर्त युवन् ग्रामपुत्र ग्रामसण्ड ग्रामसाण्ड ग्रामकुमार ग्रामकुल ग्रामकुलाल अमुष्यपुत्र अमुष्यकुल शरपत्र शारपत्र मनोज्ञ पियरूप अदोरूप अभिरूप बहुल मेधाविन् कल्याण आख्य सुकुमार छान्दस छात्र श्रोत्रिय विश्वदेव ग्रामिक कुलपुत्र सारपुत्र वृद्ध अवश्यम् । इति चौरादिः ॥ मनोज्ञादीनामकजन्तानां नपुंसकत्वमेव । पूर्वेषां तु 'चौरायमनोज्ञायकनिति स्त्रीनपुंसकते ।। चौर्य धौर्य ग्रामिक्यमिति राजादित्वाच् व्यणपि ॥ ७३ ॥ द्वन्द्वाल्लित् ॥७।१।७४ ॥ द्वन्द्वसमासात्तस्य भावे कर्मणि चाकन् प्रत्ययो भवति स च लित् त्वतलौ च । लिकरणं स्रीत्वार्थम् । गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका | शैष्योपाध्यायिका । कौत्सकुशिकिका । विश्व पक्षी ना च नरः विवो वः कर्म वा वैत्रिका। अब ‘स्वर्णाल्लध्यादेः' (७-१-६९ ) इत्यणि प्राप्ते परत्वादकम् । एवं भारतवाढुवलिका । गोपालपशुपालत्वम् । गोपालपशुपालता ॥ ७४ ॥ त्यादिना समासविषयो यतो भावपदापेक्षया पठो ततः सामानाधिकरण्यम् इति 'सन्मह' इति प्राप्ति । ततस्त्वे समानीते सति पुरुषत्व एवविधेन शब्देन सद परमशब्दस्य समासः । 'पष्टय यरनाछपे ' हत्यनैव परमस्थैवविधस्प पुरुपवन शब्देन सह समासो ग भवति ‘सन्मह'-इति सुत्रेण विशपणविशेष्याभावात् । विशेषणविशेष्यत्व च समानाधिकरण्ये सति सभवति । अत्र पुरुषत्व परमस्येति वैयधिकरण्यम् अत 'पष्टययत्ना'-इत्यनेनैव समास इति प्रकारद्वयेनापि समासविषयो भवति ॥-अत एवेति । ननु समासे निकीपिते पुरुषहृदयशब्दी पदान्तरापेक्षी भवतस्तत्र सापेक्षत्वादेव न भविष्यति किं प्रतिषेधेनेत्याह -सापेक्षादपीत्यादि ॥-योपा -॥ गुरूपोत्तम इत्यत्र 'विशेषणसर्वादि '-इति गुरोः पूर्वनिपात. ॥-संयोगपरेति । संयोगे गुरुरित्यर्थः । तेनाचार्यकमित्यादावनेकव्यानव्यवधानेऽपि ॥-क्षत्रियत्वम् । कायत्वमिति । प्रथमे गुरुनास्ति द्वितीये तु उपोत्तमत्व नास्ति ॥-द्वंद्वा-॥-कौत्सकुशिकिकेति । कुत्सस्य कुशिकस्प चापल्यानि प्रथमे ऋष्पण द्वितीये विदायम् । 'भृग्वगिरस्कुस'-' यासोझ्यापर्ण'-इति च यथाक्रम लुम् ॥-एवमिति । अप्राप्यणि प्राप्ते इत्यर्थः । अत्र पाहुयलिशब्द इकारान्तो प्राह्य. अन्य
AWAN
Page #802
--------------------------------------------------------------------------
________________
평
"गोत्रचरणाच्छ्लाघा त्या कारप्रास्यवगमे॥७॥१ ॥७५॥ मोत्रवाचिनश्चरणनाचिनय शब्दाचस्य भावे कर्मणि च लिदकम् प्रत्ययो भवति त्वतलौच श्लाघादिषु विपयभूतेषु । श्लाघा विकत्थनम् । अत्याकारः पराधिक्षेपः । विषयभावः पुनः श्लाघादीनां कियारूपाणां भावकर्मणी प्रति *साध्यत्वात् । गोत्रमपत्यम् प्रवराध्यायपठितं च । चरणं शाखानिमित्तं कठादि । गार्ग्यस्य भावः कर्म वा गार्गिका तथा श्लाघते । काठिया विकत्थते । गार्गिकयात्या कुरुते । काठिकयाधिक्षिपति । गार्गिका माप्तवान् । काठिकामधिगतवान् । गार्गिकामवगतवान् । काठिकां विज्ञातवान् । गार्ग्यत्वेन गार्ग्यतया कढत्वेन कठतया श्लाघते । श्लाघादिष्विति किम् । गार्गम् । काठम् | प्राणिजातिलक्षणो ॥ ७५ ॥ *होत्राभ्य ईयः ॥ ७|१|७६ ॥ होत्राशब्द ऋत्विग्विशेपवचनः । ऋत्विग्विशेपवाचिभ्यस्तस्य भावे कर्मणि च ईयः प्रसयो भवति त्वत लौ च । मैत्रावरुणस्य भावः कर्म वा मैत्रावरुणीयम् । मैत्रावरुणत्वम् । मैत्रावरुणता ॥ अग्नीधः अग्नीधीयम् । नेष्टुः नेष्ट्रीयम् । पोतुः पोत्रीयम्। ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसीयम् । हूपते आभिरिति होत्रा ऋच इत्येके । तान्येवोदाहरणानि । मैत्रावरुणादयस्तु ऋचनाः । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ७६ ॥ ब्रह्मणस्त्वः ॥ ७ । १ । ७७ ॥ होत्राभ्य इति वर्तते । ब्रह्मन् इत्येतस्मादृत्विग्वाचिनस्तस्य भावे कर्मणि च त्वः प्रत्ययो भवति । ईयापवादः । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । होत्राधिकाराद् ब्राह्मणपर्यायाज्जातिवाचिनो ब्रह्मन् शब्दात् तलपि भवति । ब्रह्मत्वम् ब्रह्मता ॥७७॥ शाकदशाकिनौ क्षेत्रे ||७|१|७८ ॥ तस्येति वर्तते । क्षेत्रं धान्यादीनामुत्पत्त्याधारभूमिः । तस्येति पठ्यन्तात्क्षेत्रेऽर्थे शाकदशाकिन इत्येतौ प्रत्ययौ भवतः । इक्षूणां क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् । मूलकशाकर्ट मूलकशाकिनम् । शाकशाकटम् | शाकशाकिनम् ॥ ७८ ॥ धान्येभ्य ईनम् || ७ | १ | ७९ ॥ धान्यवाचिभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे ईनन् प्रत्ययो भवति । कुलत्थानां क्षेत्र कालत्थीनम् । मौद्गीनम् | मैयझीणम् । नैवारीणम् । कैौद्रवीणम् || ७९ || व्रीहिशालेरेयण् || ७ | १ | ८० ॥ व्रीहिशालि इत्येताभ्यां तस्य क्षेत्रे एय प्रत्ययो भवति । ईननोऽपवादः । व्रीहेः क्षेत्रं वैहेयम् । शालेयम् ॥ ८० ॥ यवयवकषष्टिकाद्यः ॥ ७ । १ । ८१ ॥ यवयवकपष्टिक इत्येतेभ्यस्तस्य क्षेत्रे यः
| थागोऽप्राप्ति ॥ - गोत्रचरणा - ॥विषयभूतेष्विति ॥ न विशेषणेषु । यतो विशेषणानि न घटन्ते । कुत इति चेत् । उच्यते । भाव इति शब्दस्य प्रवृत्तिनिमित्तमिह गुपते । गार्गिकाइत्यादिषु न साचादयः प्रवृत्तिनिमित्तान्यपि तर्हि गंगव्यमिति। कम्मं इति च क्रिया गृह्यते wa firmा क्रियाविशेषणं न सभवतीति श्लाघादिषु विषयभूतेष्विति व्याख्यातम् ॥ - साध्यत्वादिति । भावकर्म्मभ्यां कर्तृभ्या लावादयो यत्र साध्यन्ते इति तात्पर्यम्। विपयभावइत्यादिना श्राधादीनां भावकर्मणी प्रति विषयमाह । एष च भावकर्मणी प्रति विपयत्य भावकर्मसाध्यत्वात् । क्रियारूपत्वाच्च तेषां भावकर्म्मणी प्रति साध्यत्वमुपपयत एव भावकर्मगो सत्यात्मनोस्तन कारकत्वोपपत्तेरिति श्लाघादीनां कारके भावे कर्मणि च प्रत्यय इत्यर्थ । अयमर्थ श्लाघाचा हि क्रियास्ताथ कारकैरेव साध्या । कारकाणि चात्र भावकर्मरूपाण्येपेति ते. साध्यत्वम् ॥ - पठित चेति । प्रवरमा गोग तस्वाध्यायस्तन पठित यत् गोत्रं तदप्यभिधीयते । एतेन किमुक्त भवति द्विविधमिह गोत्र गृह्यते तेन मित्रयेोभय कर्म वेति कृते मेঈविकेत्यय प्रयोजनम् ॥ होत्रा ॥ ऋत्विग्विशेषव वन इति । स्त्रीलिङ्गोपि सन् ऋखिजः प्राह ॥ ब्रह्म - ईयापवाद इति । ईयेत्युपलक्षपतलोऽप्ययमपवादः । अन्यथा ईयस्थ प्रतिषेधे ब्रह्मणो नेति सूत्र कुर्यात् ॥ - तलपीति । म केवल 'भावे स्वत' इत्यनेन व कितु तहपि । अयमर्थं । ऋत्विग्वचनस्य माह्माण
स०अ०म०
॥ ८ ॥
Page #803
--------------------------------------------------------------------------
________________
प्रत्ययो भवति । ईनोऽपवादः । यवाना क्षेत्रं यव्यं. यवक्य, पष्टिक्यम् । पष्टिरात्रेण पच्यमाना वीहयः पष्टिकाः । अत एव निपातना सिद्धिः ॥ ८॥ वाणुमाषात् ॥ ७।११८२॥ अणुमाप इत्येताभ्यां षष्यन्ताभ्यां क्षेत्रेऽर्थे यः प्रत्यपो भवति वा । पक्षे ईनन् । अणूनां क्षेत्रमणव्यम् । आणवीनम् । माष्यम् । मापीणम् ॥ ८२ ॥ वोमाभङ्गातिलात् ॥ ७।१ । ८३ ॥ उमाभङ्गातिल इत्येतेभ्यः पठ्यन्तेभ्यःक्षेत्रेऽर्थे यः प्रत्ययो वा भवति । पक्षे ईनन् ॥ उमाभले अपि धान्येएवेष्यते। उमानां क्षेत्रम् उम्यम् औमीनम् । भल्यम्। भाजीनम् । तिल्यम् । तैलीनम् । योगविभाग उतरार्थः॥८३ ॥ अलाव्वाश्च कटो रजसि॥७१।८४॥ अलावूशब्दाचकारादुमाभङ्गातिलेभ्यश्च षष्ठ्यन्तेभ्यो रजस्यथै कटः प्रत्ययो भवाते । अलावूनां रजः अलावूकटम् । उमाकटम् । भङ्गाकटम् । तिलकटम् ॥ ८४ ॥ अही गम्येऽश्वादीनन् ॥ ७॥११८५ ॥ तस्येति षष्ठ्यन्तादनशब्दादेकेनाहा गम्येऽर्थे ईनन् प्रत्ययो भवति । अश्वस्यैकेनाहा गम्यः आश्वीनोऽध्वा । अद्वेति किम् । अवस्य मासेन गम्यः ॥ ८५॥ कुलाजल्पे॥७।१।८६ ॥ तस्येति पप्ठ्यन्तात्कुलशब्दाजल्पेऽथै ईनञ् प्रत्ययो भवति । कुलस्य जल्पः कोलीनम् ॥८६॥ पील्वादेः कुणः पाके ॥ ७ ॥११८७॥ पीलु इत्यादिभ्यः षष्ठ्यन्तेभ्यः पाकेऽर्थे कुणः प्रत्ययो भवति । पीलूनां पाकः पीलुकुणः । ककन्धुकुणः । पीलु ककेन्धु शमी करीर वदर कुवल अश्वत्थ खदिर । इति पील्वादिः ॥ ८७ ॥ कर्णादे ले जाहः ॥ ७॥ १।८८ ॥ कर्णादिभ्यः षष्ठ्यन्तेभ्यो मूलेऽर्थे जाहः प्रत्ययो भवति । कर्णस्य मूल कर्णजाहम् । अक्षिजाहम् । कर्ण अक्षि आस्य वक्त्र नख मुख केश दन्त ओष्ठ भू शृङ्ग पाद गुल्फ पुष्प फल । इति कर्णादिः ॥ ८८ ॥ *पक्षात्तिः॥७॥१॥ ८२ ॥ पक्षशब्दात्पष्ञ्यन्तान्मलेऽर्थे तिः प्रत्ययो भवति । पक्षस्य मूलं पक्षतिः॥८९॥ हिमादेल: सहे ।। ७।१।९०॥ हिमशब्दा| षष्ठ्यन्तोत्सहे सहमानार्थे एलुः प्रत्ययो भवति । हिमस्य सहः हिमं सहमानः हिमेलुः ॥९॥ बलवातादूलः ॥७॥१।९१ ॥ वलवात इत्येताभ्यां षष्ठ्य|न्ताभ्यां सहेऽर्थे ऊलः प्रत्ययो भवति । बलस्य सहा वलं सहमानः बलूलः । श्वातूलः ॥ ९१ ॥ शीतोष्णतृप्रादालुरसहे ॥७॥११९२ ॥ शीत उष्ण तृप | इयेतेभ्यः षष्ठ्यन्तेभ्योऽसहेऽसहमानेथे आलुः प्रत्ययो भवति । शीतस्यासहः शीतमसहमानः शीतालुः । उष्णालुः । तृमालुः । तृमम् दुःखम् ॥९२ ॥ भ्यथामु| खसंमुखादीनस्तदृश्यतेऽस्मिन् ॥७।१।९३॥ यथामुखसंमुख इत्येताभ्यां तदितिप्रथमान्ताभ्यामस्मिन्निति सप्तम्यर्थे ईनः प्रत्ययो भवति यत्तत्पथमान्तं दृश्यते चतद्भवति। यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः। मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्ब उच्यते । अत एवं निपातनाद्यथाथा (३-१-४१)इति प्रतिषधेऽप्यव्ययीभावः । समं मुखं संमुखम् समं मुखमस्यानेनेति वा संमुखं प्रतिविम्वमेव । अत एव निपातनात्समशब्दस्य अन्तलोपः। संमुखं दृश्यतेऽस्मिन्निति संमुखीनः । यथामुखीनः सीताया इति । संमुखीनो हि जयो रन्ध्रमहारिणामिति च उपमानात् ॥ १३ ॥ सर्वादेः पथ्यकर्मपत्रपात्रशरावं व्याप्नोति ॥७।१।९४ ॥ वचनस्य च स्वप्रत्ययः समान. तेन जातिवचनस्य तलपि भवतीत्यर्थ । उपलक्षण चेद तेन ग्राणो भाव. कर्म वा प्राणिजात्यनि बाममित्यपि ॥-पक्षा-॥-पक्षतिरिति । मूलेप्यभिधेये शब्दशक्तिस्वाभाव्यात् स्त्रीलिङ्गः ॥-वल-॥-वातूल इति । घातसहः । वातासहोऽध्येतदर्थ एवेति शब्दभेद. ॥-यथा-॥-अन्तलोप इति । ननु सम्शब्द एव वृत्तिविषये समशब्दस्यायें
COMVOVoie
Page #804
--------------------------------------------------------------------------
________________
०अ०भ०
०
10
3=
Nadee
सर्वशब्दपूर्वेभ्यः पथिन् अङ्गकर्मन् पत्र पात्र शराव इत्येतदन्तेभ्यो निर्देशादेव द्वितीयान्तेभ्यो व्यामोतीत्यर्थे ईनः प्रत्ययो भवति । सर्वपयं व्यामोति सर्वपथीनो रथः ।। सर्वपयान व्यामोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीणस्तापः । सर्वकर्माणः पुरुषः । सर्वपत्रीणः सारशिः। सर्वपात्रीण ओदनः । सर्वशरावीण ओदनः । सादे| रिति किम् । पन्धान व्यामोति ॥ ९४ ॥ आप्रपदम् ॥ ७।१।९५ ॥ प्रगतं पदं प्रपदम् । पदाग्रमित्यर्थः। अथवा प्रवृखं पदं प्रपदम् पदस्योपरिष्टात् संस्था
खलुको गुल्फ इति यावत् । आङ् मर्यादायामभिविधौ चा। आ प्रपदात् आप्रपदम् 'पर्यपाङ्-(३-१-३२) इत्यव्ययीभावः। आमपदशब्दानिर्देशादेव द्वितीया|न्ताव व्यामोतीत्यर्थे ईनः प्रत्ययो भवति । आप्रपदं व्यामोति न तदतिवर्तते यः स आमपदीनः पदः । अनेन पटस्य प्रमाणमाख्यायते ॥ ९५ ॥ *अनुपदं यहा ॥ ७ ॥१। ९६ ॥ अनुपदशब्दानिर्देशादेव द्वितीयान्वाइदा इत्येतस्मिन्नर्थ इनः प्रत्ययो भवति । अनुपदं बद्धा अनुपदीना उपानन् । पदप्रमाणेत्यर्थः । अनुपदमिति 'दैर्येऽनुः --(३-१-३४) इत्यव्ययीभावः ॥ ९६ ॥ *अयानयं नेयः॥७।१।९७ ॥ अयानयशब्दानिर्देशादेव द्वितीयान्तान्नेय इत्येतस्मिन्नर्थ ईनः प्रत्ययो भवति । अयानयं नेयोऽयानयीनः शारः । फलकशिरसि स्थित उच्यते । अयः प्रदक्षिण
गमनम् । अनयः प्रसव्यं वामम् । शारियते हि केचिच्छाराः प्रदक्षिणं गच्छन्ति केचित्तसव्यम् । तेषां गतिरयसाहितोऽनयोऽयानय इत्युच्यते । यस्मिन् परशारैः | पदानामावेशः तदुभयं नेयः अपानयीन इति दिः । अथवा अयः शुभं दैवम् । अनयोऽशुभम् । शुभादवादपवर्ततेऽशुभं देवं यस्मिन् कर्मणि तदयानयं शान्तिकर्म चतुःशरणपतिपत्रिनाघातघोपणं देवगुरुपूजा तपो दानं ब्रह्मचर्यादिनियमः तयो नेयः कारयितव्यः सोऽयानयीन ईश्वर इति ॥ ९७ ॥ सर्वान्नमत्ति ॥७।१ । ९८ ॥ सर्वानशब्दाद्वितीयान्तात् अतीत्यस्मिन्नर्थे ईनः प्रत्ययो भवति । सर्वशब्दः प्रकारकास्न्ये । सर्वप्रकारमन्नं सर्वोत्रम् तदचि सर्वानीनो भिः नियमरहितः ॥ ९८ ॥ परोवरीणपरंपरीणपुत्रपौत्रीणम् ॥ ७ ॥ १ ॥ ९९ ॥ परोपरीणादयः शब्दा अनुभवत्यये ईनपत्ययान्ता निपात्यन्ते । परावरनन्दाद्वितीयान्तादनुभवत्यर्थे इनः प्रत्ययोऽवरशन्दाकारस्य चोत्वं प्रत्ययसंनियोगे निपात्यते । परांधावरांश्चानुभवति परोवरीणः । पारोवर्यमित्यत्रातीतक्रमवाचि परोवरमिति शब्दान्तरम् । परंपरीणेति परपरतरशब्दात द्वितीयान्तादनुभवत्यर्थे इनः परंपरभावश्च । परान् परतरांथानुभवति परंपरीणः । मविपरम्परा वर्तिप्यते ततः किं समस्यान्तलोपेन । उच्यते । समशब्दस्यापि विशेषणसमासादौ मुखारदेन संमुख इति यथा स्यादित्येवमर्थम् ॥-अनु-1-अनुपदमिति । पद लक्ष्यीकृत्यायतं 'बन्धनमिति | क्रियाविशेषणत्वात् द्वितीयाभेवोपचाराद्ववेत्युच्यते ॥-अया-॥-भयानयं नेय इति । कर्मणि द्वितीया । यद्यपि नेयशब्देन कामाभिधीयते तथापि अयानयाग्दाद्वितीया भवायेव द्विकर्मकस्वात् । शार इत्येतदेव हि कम्माभिहित नेतरत् । यस्मिन्निति । दक्षिणगमने पामगमने व परशारा यापिता भवन्ति । तस्मिन् परशारैः कर्तृभिः पदानो गृहकाणां कर्मभूतानां स्वशारै
वात् भावेषा' ॥-रूदिरिति । मदधिजपसम्यगामी च शारो नीयमानो न सर्वोऽयानयीन इत्युच्यते भपि तु कत्रिदेवेति । अयमर्थः । पत्र फलके भौौम्यन्ति तस्य यरिगरीभूत | स्थानं कितवानां प्रसिद्ध ततस्थ र शारोऽयानपाना ॥-परो-॥-पारोवमिति । पदि प्रत्ययसंनियोगे मोरवं तत्कथमत्र सद्भावे, इत्याशएका ॥
Page #805
--------------------------------------------------------------------------
________________
मन्त्रं भिनत्तीत्यत्र परम्पराशन्द आवन्तो बाहुल्यार्थः प्रकृत्यन्तरम् ॥ पुत्रपौत्रीणेति पुत्रपौत्रशब्दात् द्वितीयान्तादनुभवयर्थे ईनः । पुत्राश्च पौत्रांवानुभवति पुत्रपौत्रीणः | | ॥ ९९ ॥ यथाकामानुकामात्यन्तं गामिनि ॥ ७ । १ । १००॥ यथाकामानुकाम असन्त इत्येतेभ्यो निर्देशादेव द्वितीयान्तेभ्यो गामिन्यर्थे इनः प्रत्ययो भवति । यथाकाम गामी यथाकामीनः, अनुकामीनः । यथेच्छं गामीत्यर्थः । अत्यन्त गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः ॥ १० ॥ पारावारं व्यस्तव्यत्यस्तं च ॥ ७ ॥ १।१०१॥ पारावारशब्दात्समस्ताब्यस्ताद्यत्यस्ताच निर्देशादेव द्वितीयान्ताद्गामिन्यर्थे ईनः प्रसयो भवति । पारावारं गामी पारावारीणः । पारीणः । अवारीणः । अवारपारीणः ॥ १०१॥ अनुग्वलम् ॥७।१।१०२॥ अनुगुशब्दाद्वितीयान्तादलंगामिनि ईनः प्रत्ययो भवति । अलं पर्याप्तपित्यर्थः
गवां पश्चादनुगु तदलं गामी अनुगवीनो गोपालकः ॥ १०२॥ अध्वानं येनौ ॥ ७ । १। १०३॥ अलं गामिनीति वर्तते । अध्वन्शब्दानिर्देशादेव द्वितीयान्तादलंगामिनि य इन इत्येतो मत्पयौ भवतः । अध्वानमलं गामी अध्वन्यः अध्वनीनः ॥ १०३ ॥ अभ्यमित्रमीयश्च ॥ ७॥१। १०४ ॥ अभ्यमित्रशब्दानिर्देशादेव द्वितीयान्तादलंगामिनि ईयः प्रत्ययो भवति चकाराधेनौ च । अभ्यमित्रमलंगामी अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं भृशं गन्तेत्यर्थः ॥ १०४ ॥ समांसमीनायश्वीनाद्यपातीनागवीनसाप्तपदीनम् ॥ ७।१।१०५ ।। समांसमीनादयः शन्दा ईनमत्ययान्ता निपात्यन्ते । | साप्तपदीनस्त्वीनश्प्रत्ययान्तः। समांममीनेति समांसमामिति वीप्लाद्वितीयान्तात्समुदायाद्र्भ धारयत्यये इनः पूर्वपदविभक्तेश्चालुप् । समां समां गर्भ धारयति समासमीना गौः । समामिति 'कालावनोाप्तौ । (२-२-४२) इति द्वितीया । अन्ये समायां समायां विजायते गर्भ विमुञ्चति समांसमीनेति पूर्वपदस्य यलोपमाहुः । व्यात्यभावाचाधिकरणे सप्तमी । अधचीनेति अद्यश्वःशब्दयोर्वाय समासः विजनिष्यमाणेऽर्थे विजननस्य प्रत्यासत्तौ गम्यमानायामीनः । अद्य श्वो वा विजनिष्यमाणा अयश्चीना गौः । एवं नाम प्रत्यासनप्रसवेत्यर्थः । अन्ये तु प्रत्यासत्तौ गम्यमानायां भविष्यत्यर्थे प्रत्ययमाहुः। अध श्वो वा भविष्यति अबधीनो लाभः । अद्यश्चीनं मरणम् । एवमधपातःशब्दादीनः । अघमातीना गौः । अघमातीनो लाभः । अद्यमातीनं मरणम् । आगवीनेति आगोपातेदानशब्दात्कारिण्यर्थे ईनः प्रतिदानशब्दस्य च लुक । आगोपतिदान कारी आगवीनः कर्मकरः । गा भूतो य आ तस्या गोः प्रत्यर्पणाकर्म 1 करोति स आगवीनः । सदिशब्दोऽयम् । यत्किंचिदादाया तस्य प्रतिदानात्कर्मकर एवमुच्यते इत्येके । अन्ये तु आ गौः प्राप्तेः कर्म कारी आगवीन इत्याहुः । | साप्तपदीनेति सप्तपदशब्दात्तृतीयान्तात्तदवाप्येऽर्थे ईनज् यत्तदवाप्यं तच्चेत्सख्यं सखा वा भवति । सप्तभिः पदैरवाप्यम् साप्तपदीनं सख्यम् । साप्तपदीनः सखा । साप्तपदीनं मित्रम् ॥ १०५ ॥ अषडक्षाशितंग्वलंकालंपुरुषादीनः ॥ ७॥ १।१०६ ॥ अषडक्ष आशिर्तगु अलंकर्मन् अलंपुरुष इत्येतेभ्यः स्वार्थे ईनः प्रत्ययो भवति । अविद्यमानानि पडक्षीण्यस्मिन् अपडक्षीणो यत्रः। 'सक्थ्यक्ष्णः स्वाके' (७-३-१२६) इति टान्तादीनः । अषडक्षीणा क्रीडा । द्वाभ्यां साध्यत -सना-॥-द्वितीयेति । मनु समायाः कथ म्याप्तिरेकादशे एव गर्भग्रहणात् । सत्यम् । भवयवे समुदायोपचारात् ॥-पवमिति । पूर्वोकनीत्या विजनिष्पमाणे भविष्यति चार्थे इत्यर्थः ॥
Page #806
--------------------------------------------------------------------------
________________
भीरमा इत्यर्थः । भपदक्षीणः कन्दुकः । येन द्वौ क्रीडतः । अदृश्यानि पदक्षीण्णस्य अपडक्षीणश्चैत्रः पितुः पितामहस्य पुत्रस्य वा टोच्यते । इन्द्रियपर्यायो वाक्षशब्दः। स०अ०भ०
अविद्यमानानि पहक्षाण्यस्यापदक्षीणोऽमनकः । विचारेण विना मवर्तते इत्यर्थः । आशिता गावोऽस्मिन्निति आशितंगु । अस्मादेव निपातनात्पूर्वपदस्य मोऽन्तः । तत ईनः । आशितंगवीनमरण्यम् । अलं कर्गणे अलं पुरुषाय 'प्रात्यवपरि'-( ३-१-४७ ) इत्यादिना समासः तत इनः। अलंकर्मीणः । अलंपुरुषीणः । ११ राजाधीनमिति वधीनेन शौण्डादित्वात्सप्तमीसमाराः । अस्ति चाधीनशब्दः। अस्माखनीनं किमु निःस्पृहाणाम् इति, वाक्यं हि वक्तर्यधीनं भपति इति, तदेतत् प्रयोकर्यधीनं भवतीति ॥ १०६ ॥ अदिस्त्रियां वाञ्चः ॥७।१।१०७ ॥ अञ्चत्यन्तान्नान ईनः प्रत्यया वा भवति स्वार्थे न चेत्स दिशि स्त्रियां वर्तते । पार माचीनम् । प्रत्यक प्रतीचीनम् । उदक उदीचीनम् । अवाक् अवाचीनम् । सम्यङ् समीचीनः । अदिस्त्रियामिति किम् । माची उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना शाखा | अबाचीना बामणी। सीग्रहणं किम्। मार प्राचीन रमणीयम् । दिश्याप लुबन्तं स्वभावात् नपुंसकम् । वाद्यात् (६-१-११) इति विकल्पे लब्धे
वाग्रहणं पूर्वत्र नित्यार्थम् ॥ १०७ ॥ तस्य तुल्ये का संज्ञाप्रतिकृत्योः॥७।१।१०८॥ तस्येति षष्ठ्यन्तात्तुल्ये सदृशेर्थे का प्रत्ययो भवति संज्ञापति। कृत्योः संज्ञायां प्रतिकृतौ च विषये । प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दकम् । अश्वस्य तुल्यः अन्धकः । उष्ट्रकः । गर्दभकः । अश्वादिसदृशस्य संज्ञा एताः । प्रति-१९ कृतिः, अन्धकम् रूपम् । अश्विका प्रतिमा । अश्वकानि रूपाणि । तुल्प इति किम् । इन्द्रदेवः । एवंनामा कश्चित् । नात्र सादृश्यम् । संज्ञाप्रतिकृत्योरिति किम् ।
गोस्तुल्यो गवयः । संझाग्रहणमप्रतिकृत्यर्थम् । एक त्वाहुः। तुल्यमा प्रत्ययः । शिव इव शिवकः ॥१०८॥ न पूजाथेध्वजचित्र ।।७।१।२०९॥नरिमनुष्ये पूजार्थे । | वजे चित्रेच चित्रकर्मणि अभिधेये का प्रत्ययो न भवति। तत्र सोऽयमित्येवाभिसंवन्धः। संज्ञामतिकृत्योरिति यथासंभव प्राप्ने प्रतिषेधोयम् ।, चश्चा तृणमयः पुरुषः । यःक्षेत्ररक्षणाय क्रियते । चश्चातुल्यः पुरुषवश्चा। एवं वर्धिका । खरकुटी। पूजार्थ, अर्हन् । शिवः। स्कन्दः। पूजनार्थाः प्रतिकृतय उच्यन्ते। ध्वज, गरुडः सिंहः तालोध्वजः। चित्र, दुर्योधनः। भीमसेनः।।१०९॥ अपण्ये जीवने ॥७।१।११०॥ जीवन्त्यनेनेति जीवनम्। पण्यं विक्रेतव्यम् ।पण्यवर्जितं यज्जीवनं तस्मिन् का मत्ययो न भवति।वासुदेवसदृशः वासुदेवः। शिवः स्कन्दः विष्णुः । देवलकानां जीविकाः प्रतिकृतय उच्यन्ते । अपण्य डात किम् । इस्तिकान् विक्रीणीते । 'जीवन इति किम् । क्रीडने निषेधो -अदिग्-॥ प्रसज्वोऽय न दिग्लक्षणा स्रोचेझ भवतीति न तु अदिगलक्षणाया सियामितिपयुदासस्तेन पुतीययोरपि भवति । ननु दिश खीत्वमव्यभिचारि तल्लिमत्र स्त्रीग्रहणेनेत्याह-स्रोग्रहणमिति । सो लिङ्गरहितायां दिश्ययत्यन्तवाच्यायां प्रत्युदाहरति-प्राक्प्राचीन रमणीयमित्यादिना ॥-नपुंसकमिति । प्रागिति धालुबन्तम् । अव्ययत्वाछिद्गायोग्य, प्राचीन व वार्थिकान्तस्वात् तद्वत् तथापि स्वभावाअपुसकम् अन्यथा अभेद अलिङ्गस्य भेदे तु स्त्रीलिङ्गस्य स्यात् ॥-नित्यार्थमिति । 'अपक्ष-'इत्यत्र सूगे वाक्य स्वलोकिकम् ॥-तस्य-||-संशा पता इति । एवंनामानः पशुविशेषा न तु प्रतिविम्यानि॥ इन्द्र देव इति । पश्यन्तादभेदे इन्द्रदेवस्य सबन्धी इन्द्रदेवः । इन्द्रदेवक इत्युक्तेऽपि संज्ञा प्रतीयत इाते न अद्गविकलता ॥-गोस्तुल्य इति। नहि गोक इति कप्रत्ययान्तेन सज्ञा प्रतीयते ॥-न नृ-- तत्रेति । निषेधे सतोत्पथं. 1-सोयमिति । घशातुल्य. पुरुषोऽभेदोपचारेण चचा । अतश्वना पुरुष इत्यादो सामानाधिकारण्यम् । तथा शान्परिव प्रायस्व सुन वक्तव्या ।-यथासंभवमिति ।
Page #807
--------------------------------------------------------------------------
________________
कुलस्य यः पाना
१
।११५ ॥ द्रुशब्दाचत
अजिी दारु उपकरप्यमानापाच्यते । दुरिव द्रव्यं राजपुत्र
मा भूत । इस्तिकः ॥ ११०॥ देवपथादिभ्यः ॥७१।१११ ॥ देवपथ इत्येवमादिभ्यस्तुल्ये संज्ञाप्रतिकृत्योः कः प्रत्ययो न भवति । देवपथस्य तुल्यः देवपथः । एव हंसपथः । देवपथ हंसपथ अजपथ वारिपथ राजपथ शतपथ शगुमथ स्थलपथ सिन्धुपथ उष्ट्रग्रीवा वायरज्जु हंस (हस्त) इन्द्र दण्ड पथ्य (पुप्प) मत्स्य, इति देवपयादिः। बहवचनमाकृतिगणार्थम् । पूर्वयोगावस्यैव प्रपश्चः ॥ १११ ॥ *वस्तेरेयन् ॥ ७॥ १।११२ ॥ तस्य तुल्य इति वर्तते न संज्ञाप्रतिकृत्योरिति । वस्तिशब्दात्पष्ठयन्तातुल्येऽर्थे एयञ् प्रत्ययो भवति । वस्तेस्तुल्यं वास्तेयम् । वास्तेयी प्रणालिका ॥ ११२ ॥ शिलाया एयच ॥ ७।१।११३॥ शिलाशब्दात्पष्ठयन्तातुल्येऽये एयच् प्रत्ययो भवति चकारादेयञ् च । शिलायास्तुल्यं शिलेयं दधि । शिलेयी इष्टका । शैलेयं दधि । शैलेयी इष्टका । चकारः 'अणभेयेकण'--' (२-४-२०) इति एयस्य सामान्यग्रहणाविघातार्थः । अन्यथा यस्यैव स्यात् । अन्ये तु द्रव्यशब्दवदेयजन्तं स्त्रियां नास्तीत्याहुः ॥११३॥ शाखादेयः ।।७।। ११४ ॥ शाखा इत्येवमादिभ्यस्तस्य तुल्ये या प्रत्ययो भवति । पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक् प्रसृतमङ्ग शाखेत्युच्यते । तद्यथा शाखा' पायता तथा कुलस्य यः पाश्चोयतोऽभूतः स शाखायास्तुल्यः शाख्यः । मुख्यः । जघन्यः । शाखा मुख जघन स्कन्द स्कन्ध मेघ शृङ्ग चरण शरण उरस् शिरस् अग्र। इति शाखादिः ॥ ११॥ द्रोभव्ये॥७।१।११५ ॥ दुशब्दात्तस्य तुल्ये भव्येऽभिधेये यः प्रत्ययो भवति । विशिष्टेष्टपरिणामेन भवतीति भन्यम् अभिप्रेतानाम
नां पात्रम् । दूतुल्यः द्रव्यमयं माणवकः । द्रव्यं कापिणम् । यथा द्रु अग्रन्थि अजिी दारु उपकल्प्यमानविशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते ॥ कापोपणमपि विनियुज्यमानं विशिष्टेष्टमाल्याधुपभोगफलं भवति इति द्रव्यमुच्यते । द्रुरिव द्रव्यं राजपुत्रः । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् । द्रुतुल्योऽयं न चेतयते ॥ १२५ ॥ कुशाग्रादीयः॥७।१। ॥ ११६ ॥ कुशाग्रशन्दासस्य तुल्ये इयः प्रययो भवति । कुशाग्रस्य तुल्यं कुशाग्रीयं शस्रम् तदाकारत्वात् । कुशाग्रीया वुद्धिः । तीक्ष्णत्वात् ॥ ११६ ॥ काकतालीयादयः॥७।१।११७॥ काकतालीयादयः शब्दा इयप्रत्ययान्ताः साधवो भवन्ति तस्य तुल्येऽभिधये ।। काकश्च तालश्च काकतालम् । यथा कथंचिनजतः काकस्य निपतता तालेनातर्कितोपनतश्चित्रीयमाणः संयोगो लक्षणयोच्यते तत्तुल्यं वाकतालीयम् । एवं खलतिविल्वीयम् । अन्धकश्च वर्तिका च अन्धकवर्तिकम् । अत्रान्धकस्य वर्तिकाया उपरि अतर्कितः पादन्यास उच्यते।अन्धकस्य वाहूत्क्षेपे वर्तिकायाः करेनिलयनं वा तत्तुल्यमन्धकवतिकीयम् ।अजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमजाकृपाणम् तत्तुल्यमजाकपाणीयम्। एवंविधचित्रीकरणविषयाः काकातालीयादयः । निपातनं रूढ्यर्थम् । बहुवचनादन्येऽपि । अर्धजरतीयम्। घणाक्षरीयमित्यादि ।। ११७ ॥ शर्करादेरण ॥ ७॥ ११११८॥ शकेरादिभ्यस्तस्य तुल्येऽण् प्रत्यया भवति । शकरायास्तुल्यं शाकर दधि मधुरत्वात । शाकेरी मृत्तिका कठिनत्वात । शर्करा कपालिका कम्बाष्टिका गोपुच्छ गोलोमन् पुण्डरीक शतपत्र नराची नकुल सिकता कपाटिका । इति शर्करादिः ॥११८॥'आसपल्ल्याः मनुष्ये सहायां पूजार्धादिषु प्रतिकृती प्राप्तिः ॥-घस्ते-1-1 संशेति । प्रत्ययान्तरोपादानात् ॥-शिडा-॥-द्रव्यशब्दपदिति । यथा नोभव्ये इति सुख्यायें ये द्रव्यशब्दो
७ काकतालीपादयः लक्षणयोच्यते तनुस्या को निलयन वा तमाम् । वडुवचूना
Page #808
--------------------------------------------------------------------------
________________
भीमा०
स०अ०भ. ॥७।१ । ११९ ।। सपत्नीशन्दात्तस्य तुल्ये अः मत्ययो भवति । सपल्यास्तुल्यः सपत्नः ॥ ११९ ॥ एकशालाया इकः ॥७।१।१२० ।। एकशालाशब्दा॥११॥
तस्य तुल्ये इकः प्रत्ययो भवति । एकशालायास्तुल्यमेकशालिकम् ॥ १२० ॥ गोण्यादेश्कण ॥ ७ ॥ १ । १२१ ॥ गोण्यादिभ्य एकशालाशब्दाच तस्य तुल्ये इकण मत्ययो भवति । गोण्यास्तुल्यं गौणिकम् । अझुलेरडल्या वा आडलिकम् । एकशालाया ऐकशालिकम् । गोणी अङ्गुली भरुजा वभ्र बभ्रु वल्गु मण्डर मण्डल शकुली हरि मण्डु कपि भरु खल उदश्चित् तरस् कुलिश मुनि रुरु । इति गोण्यादिः ॥ १२१ ॥ कर्कलोहिताट्टीकण च ॥ ७।१ । १२२ ॥ ककलोहितशब्दाभ्यां तस्य तुल्ये टीकण मत्ययो भवति चकारादिकः च ॥ शूवलोऽश्वः कर्कः। तस्य तुल्यः कार्कीकः । कार्किकः । लौहितीकः । लौहितिकः । स्फटिकादिः +अलोहितवर्णोऽप्युपाश्रयवशाधस्तथावभासते स एवमुच्यते । टकारो उयर्थः । काकी । लौहितीकी ॥ १२२ ॥ वेविस्तृते शालशङ्कटौ ।। ७। ११ १२३॥ विशन्दादिस्तुतेऽर्थे शाल शङ्कट इत्येतो प्रत्ययौ भवतः । विशालः । विशयः । विस्तृत इत्यर्थः ॥ विनानानेत्यव्यये पृथग्भावे वर्तेते इति विनभ्यां नानाओं प्रत्ययौ न वक्तव्यौ ॥ १२३ ॥ कटः ।।७।१ । १२४ ॥ विशन्दाद्विस्तृतेऽये कटः प्रत्ययो भवति । विकटः ॥ १२४ ॥ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे | ॥ ७ ॥१॥ १२५ ॥ सम् प्र उद् नि इत्येतेभ्यो यथासंख्यं संकीर्णादिष्वर्येषु कटा प्रत्ययो भवति । समः संकीर्णे संकटः । प्रात्यकाशे, प्रकटः । उदोऽधिके, उत्कटः । ने: समीपे निकटम् ॥ १२५ ॥ अवात्कुटारश्चायनते ॥७।१ । १२६ ॥ अवशन्दादवनतेऽर्थे कुटारश्वकारात्कटश्च प्रत्ययो भवति । अवकुटारः । अवकटः ॥ १२६ ॥ नासानतितदतोष्टीटनाटभ्रटम् ॥ ७।१।१२७ ॥ अवशन्दानासानती तदति च वाच्ये टीट नाट भ्रट इत्येते प्रत्यया भवन्ति नाप्तानतौ । नासाया नमनम् अवटीटम् अवनाटम् अवभ्रटम् । सा नासानतिविद्यते यस्मिन् स तद्वान् नासा पुरुषः । अपकृष्टो वार्थः । तत्र अवटीटा अवनाटा अवभ्रटा | नासिका । अवटीटः अवनाटः अवभ्रटः पुरुषः । अवटीटम् अवनाटम् अवभ्रटं वा ब्रह्मदेयम् । अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिका नामयति ॥ १२७ ।। ।।
भनेरिनपिटकाचिकचिचिकश्वास्य ॥ ७।१।१२८ ॥ निशब्दानासानतौ तदति चाभिधेये इन पिट के इत्येते प्रत्यया भवन्ति तत्संनियोगे चास्य नेथासंख्य | चिक चि चिकू इत्येते आदेशा भवन्ति । चिकिनम् चिपिटम चिकम् नासिकानमनम् । चिकिना चिपिटा चिक्का नासिका। चिकिनः चिपिटः चिकः पुरुषः। बहुवचनं रुढ्यर्थम् ।। १२८॥ बिडयिरीसौनीरन्धेच॥७।१।१२९॥ निशब्दानीरन्धेऽर्थे नासानतितद्वतोश्च पिडविरीस इत्येतो प्रत्ययौ भवतः । निविडा: निविरीसाः केशाः। निविडम् निविरीसम् वस्त्रम् । नासिकाया नमनं निविडम् निविरीसम्। निविडा निबिरीसा नासिका। निविडोनिविरीसो मैत्र विधानसामथ्योत पत्वं न भवति निपतं लिड्गमाह एवं शिलेयमिति ।-कर्क-॥ ननु लोहितेन तुरूपस्य संभवो नास्ति । लोहितगुणयुक्तश्रेत् स्वयमेव लोहितो गुणान्तरयुक्तवेत् कय लोहितेन तुरुप स्थादित्याशक्य ११ स्फटिकादेखोहितगुणयुक्केन बम्मेव सुत्यत समर्थयितुमाह-मलोहितवों पीत्यादि । नेरिन--चिकिन मिति ।। नासिकाया नमन शम्दान्तरण निशब्दस्पार्थकधनम् ॥-रुव्यथामति ।
Page #809
--------------------------------------------------------------------------
________________
1
।
॥ १२९॥ क्लिन्नालचक्षुषि चिल् पिल् ल् चास्य ॥ ७ । १ । १३० ॥ निशब्दाचक्षुपि वाच्ये लः प्रत्ययो भवति तत्संनियोगे चास्य चिल् पिल् ल् इत्येते । भादेशा भवन्ति । चिल्लम् पिल्लम् चुल्लम् चक्षुः । तद्योगात्पुरुषोऽपि चिल्ल पिल्लः चुल्लः ॥ १३० ॥ उपत्यकाधित्यके ॥ ७ । १ । १३१ ॥ उपत्यका अधित्यका इत्येतौ शब्दौ निपात्येते । उपाधिशब्दाभ्यां यथासंख्यम् पर्वतस्यासन्नायामधिरूढायां च भुवि त्यकः प्रसयो निपात्यते । उपत्यका । अधित्यका । क्षिपकादित्वादिवाभावः । स्वभावतः स्त्रीलिङ्गावेतौ । पुंलिङ्गावपीति कचित् । उपत्यको देशः । अधित्यकः पन्थाः । निपातनं रूड्यर्थम् ॥ १३१ ॥ -अवेः संघातविस्तारे कपटम् ॥ ७ । १ । १३२ || अविशब्दात् सामर्थ्यात्पष्ठ्यन्तात्संघाते विस्तारे चार्थे यथासंख्यं कटपट इत्येतौ प्रत्ययौ भवतः । अवीनां संघातः अविकटः । अवीनां विस्तारः अविपटः | संघाते सामूहिकानां विस्तारे ऐदमर्थिकानां चापवादो योगः ॥ १३२ ॥ पशुभ्यः स्थाने गोष्ठः ॥ ७ । १ । १३३ ॥ पचनामभ्यः षष्ठ्यन्तेभ्यः स्थानेऽर्थे गोष्ठः प्रत्ययो भवति । इदमर्थानामपवादः । गवां स्थानं गोगोष्ठम् | महिषीगोष्ठम् | अश्वगोष्ठम् ॥ १३३ ॥ द्वित्वे गोयुगः ॥ ७ । १ । १३४ ॥ पशुनामभ्यः षष्ठ्यन्तेभ्यो द्वित्वेऽर्थे गोयुगः प्रत्ययो भवति । इदमर्थानामपवादः । गत्रोर्द्वित्वं गोगोयुगम् । अश्वगोयुगम् । उष्ट्रगोयुगम् ॥ ॥ १३४ ॥ षत्वे षड्गवः ॥ ७ । १ । १३५ ॥ पशुनामभ्यः षष्ठ्यन्तेभ्यः षट्वे गम्यमाने षङ्गवः प्रत्ययो भवति । उष्ट्राणां पदत्वम् उष्टपद्गवम् । हस्तिपुङ्गवम् । अश्वषङ्गवम् । इदमर्थानामपवादः || १३५ || तिलादिभ्यः स्नेहे तैलः ॥ ७ । १ । १३६ ॥ तिलादिभ्यः सामर्थ्यात्यन्तेभ्यः स्नेऽर्थे तैल इति प्रत्ययो भवति । विकारप्रत्ययापवादः । तिलानां स्नेहो विकारस्तिलतैलम् । सर्पपतैलम् । इङ्गुदतैलम् । एरण्डतैलम् ॥ १३६ ॥ तत्र घटते कर्मणष्ठः ॥ ७ । १ । १३७ ॥ कर्मन्शब्दात्तत्रेति सप्तम्यन्ताद्धटते इत्यर्थे ठः प्रत्ययो भवति । कर्मणि घटते कर्मठः ॥ १३७ ॥ तदस्य संजातं तारकादिभ्य इतः ॥ ७ । १ | १३८ ॥ तदिति प्रथमान्तेभ्यस्तारका इत्यादिभ्योऽस्येति षष्ठ्यर्थे इतः प्रत्ययो भवति यत्तत्प्रथमान्तं संजातं चेचद्भवति । तारका संजाता अस्य तारकितं नभः । पुष्पाणि संजातान्यस्य पुष्पितस्तरुः । तारका पुष्प कर्णक ऋजीप मूत्र पुरीप निष्क्रमण उच्चार विचार प्रचार आराल कुड्मल कुसुम मुकुल वकुल स्तवक पल्लव किशलय वेश वेग निद्रा तन्द्रा श्रद्धा बुभुक्षा पिपासा अभ्र श्वभ्र रोग अङ्गारक अङ्गार पर्णक द्रोह सुख दुःख उत्कण्ठा भर तर व्याधि
कण्डूक कण्टक मञ्जरी कोरक अङ्गुर हस्तक पुलक रोमाञ्च हर्ष उत्कर्ष गर्व कल्लोल शृङ्गार अन्धकार कन्दल शैवल कुतूहल कुवलय कलङ्क कज्जूल कर्दम सीमन्त राग क्षुध् तृप् ज्वर गर दोह शास्त्र पण्डा मुकुर मुद्रा गर्ध फलं तिलक चन्द्रक । इति तारकादिः ॥ बहुवचनमाकृतिगणार्थम् ॥ १३८ ॥ गर्भादप्राणिनि ॥ ७ ॥ १ । १३९ ॥ गर्भशब्दात्तदस्य संजातमित्यर्थे इतः प्रत्ययो भवति । अप्राणिनि स चेत्यर्थः तेनाप्रकृष्टे अर्थे ब्रह्मदेयलक्षणे चिकिनमित्यादयो न भवन्ति ॥ अवे संघात ॥ सामर्थ्यादिति । पष्ठीमन्तरेण सवातविस्तारार्थयोरप्रतीते पचैव च प्रतीतेरित्यर्थ ॥संघात इति । अविवाब्दस्य कदपटशब्दाभ्यां सिद्धस्वरूपाभ्यां पष्ठीसमासे अविकट इत्यादि सिध्यति किमर्थं योग इत्याह- सामूहिकानामिति । 'पढथा. समूहे' इत्यादीनाम् ॥ ऐमार्थिकाना
Page #810
--------------------------------------------------------------------------
________________
स०अ
श्रीहमश०१ पाणी न भवति । गर्भः संजातोऽस्य गर्भितो ब्रीहिः । गर्भिता शालयः । अाणिनीति किम् । गर्भ: संजातोऽस्या दास्या इति वाक्यमेव ॥ १३९ ॥ ॥ १२॥ प्रमाणान्मात्रद ॥७।१।१४० ॥ तदस्येति वर्तते । तदिति प्रथमान्तात्प्रमाणवाचिनो नाम्नोऽस्येति षष्ठ्यर्थे मात्र प्रत्ययो भवति । आयाममानं प्रमाण,
तद्विविधम् ऊर्ध्वमानं तिर्यग्मानं च । तबोर्ध्वमानात, जानुनी प्रमाणमस्य जानुमात्रमुदकम् । जानुमात्री खाता । अरुमात्रमुदकम् । अरुमात्री खाता । तियग्मानात, रज्जुमात्री भूमिः । तन्मात्री। तावन्मात्री । टकारो उन्धर्थः ॥ १४० ॥ हस्तिपुरुषादाण ॥ ७॥ १। १४१॥ तदिति प्रथमान्तात्ममाणवाचिनो हस्तिशब्दात्पुरुपशब्दाचास्येति षष्ठ्यर्थेऽण् प्रत्ययो वा भवति । पक्षे यथाप्राप्तम् । हस्ती प्रमाणमस्य हास्तिनं हस्तिमात्रम् इस्तिदन्नं हस्तिद्वयसमुदकम् । हास्तिनी हस्तिमात्री हस्तिदनी हस्तिद्वयसी खाता । पौरुषम् पुरुषमात्रम् पुरुषदनम् पुरुषद्वयसमुदकम् । पौरुषी पुरुषमात्री पुरुपदनी पुरुषद्वयसी खाता । -पौरुपी पुरुपमात्री छाया ॥१४१॥ *वो दन दयसद् ॥ ७।१।१४२ ॥ उर्वं यत्प्रमाणं तदाचिनो नाम्नः प्रथमान्तादस्येति षष्ठ्यर्थे दनट् द्वयसद् इत्येतो प्रत्ययौ वा भवतः । पक्षे मात्रद् । अरुः प्रमाणमस्य ऊरुघ्नम् ऊरुद्वयसम् ऊरुमात्रमुदकम् । ऊरुदनी ऊरुद्रयसी ऊरुमात्री खाता । तद्दनी तयसी तन्मात्री । तावनी ताबवयसी तावन्मात्री । भ्वाग्रहणमण्मात्रटोरवाधनार्थम् । तेन पुरुषदन्नम् पुरुपदयसम् पुरुषमात्रम् पौरुपमिति पुरुषहस्तिनोश्चातूरूप्यं भवति । ऊर्वमिति किम् । रज्जुमात्री भूमिः ॥ १४२ ॥ मानादसंशये लुप् ॥ ७ ॥ १ ॥ १४३ ॥ प्रमाणादिति वर्तते । मानवाच्येव साक्षायः प्रमाणशब्दो हस्तवितस्त्यादिः प्रसिद्धो न तु रज्ज्वादियों लक्षणया प्रमाणे वर्तते तस्मात्मस्तुतस्य मात्रडादेः प्रत्ययस्यासंशये गम्यमाने लुन् भवति । हस्तः प्रमाणमस्य हस्तः । वितस्तिः। दिष्टिः । शमः चतुर्विंशतिरकुलानि । मानादिति किम् | अरुमात्रमुदकम् । रज्जुमात्री भूमिः । असंशय इति किम् । शमः प्रमाणमस्य स्यात् शममात्रम् । दिष्टिमात्रम् । वितस्तिमात्रम्। केचित्तु मानमात्रामात्रटं तस्यासंशये लुविकल्पं चेच्छन्ति । प्रस्थः पस्थमात्रो वा ब्रीहिः । हस्तः इस्तमानं वा काष्ठम् । पलं पलमा वा सुवर्णम् । शतं शतमात्रा वा गावः ॥१४३||. दिगो संशये च॥७१।१४४॥ मानादिति वर्तते । प्रमाणादिति निवृत्तम् 'पुरुषाद्वा'-(२-४-२५) इसत्र उपचरितप्रमाणात्पुरुषानुपि ङीविधानात् । तदनुवृत्तौ तु तस्य मानेन विशेषणात प्रसिद्धादेव हस्तादेः लुप् स्यात् । मानान्तादद्विगोः संशये चकारादसंशये च प्रस्तुतस्य मात्रडादेः प्रययस्य लुप् भवति । द्वौ शमी प्रमाणमस्य द्वौ शमौ प्रमाणमस्य स्यादिति वा द्विशमः । द्विदिष्टिः । द्विवितस्तिः। द्विकाण्डा क्षेत्रभक्तिः। द्विकाण्डी रज्जुः। द्विपुरुषी द्विपुरुषा खाता । द्विहस्तिनी । त्रिहस्तिनी। मिति । तस्येदम् ' इत्यादीना — दोरीय ' इति च दुसज्ञाविवक्षायाम् ॥-दस्ति-॥-पौरुषी पुरुषमात्री छायेति । अत्र तिर्यग्मानमिति ऊर्चे माने विधीयमानौ दनवयसटौ न भवतः किंतु मात्रदेव ॥-वोर्ध्व-।-वाग्रहणमिति । अन्यथा ऊर्ध्वमामाभावेऽणमात्रटो सावकाशाविति तौ बाधित्वा इमावेब स्याताम् ॥-माना-1-मानवाच्येवेति । प्रमाणादित्यधि कारे मानप्रइणमवधारणामिति ॥-विगो-॥-उपचरितप्रमाणादिति । पुरुषशब्दस्य हि प्रमाणत्वमुपचरितमेव न साक्षात्प्रमाणमेव ॥-लुए स्यादिति । तदभावे पसीने स्यात् ॥विशम इति । 'मात्रट्' इति मानद सशयविवधायां सर्वत्र । भन्यत्र पथासभय मानद पनद् व्यसट् च । एव सर्वच ॥-द्विपुरुषीति । अन । हस्तिपुरुपादाण ' म । तत्र वदम्तविधे
Page #811
--------------------------------------------------------------------------
________________
न्
द्वौ प्रस्थौ मानमस्य स्यात् दिप्रस्थः । द्विपलम् । द्विशतः । मीयतेऽनेन मानं प्रमाणम् परिमाणम् उन्मानं संख्या चेह गृह्यते । 'ऊर्ध्वमाने किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्संख्या वाह्या तु सर्वतः' ॥१॥ अन्ये तु रूदप्रमाणान्तादेव दिगोरिच्छन्ति तन्मते द्विपस्थमात्रम् द्विपलमा द्विशतमात्रं स्यादित्यादौ लुप्न भवति॥१४४॥ मात्रट् ॥ ७।१।१४५ ॥ मानात संशये इति च वर्तते । तदिति प्रथमान्तान्मानवाचिनो नाम्नः पष्ठ्यर्थे मात्र प्रत्ययो भवति संशये। प्रस्थो मानमस्य स्यात प्रस्थमात्रम् धान्यम् । प्रस्थमात्रा ब्रीहयः । कुडवपात्रम् । पलमात्रम् । कर्पमात्रम् । पञ्चमात्राः । शतमात्राः । शतमात्रम् । दिष्टिमात्रम् । मात्रदनद्वयसानि नामान्यपि सन्ति । अनुबन्धासजनार्थ तु प्रत्ययविधानम् । तेन च स्त्रियां विशेषः । वैश्वदेवमात्रा भिक्षा ॥ १४५ ॥ शन्शदिशतेः॥ ७ ॥ १ । १४६ ॥ शन्नन्ताच्छदन्ताच संख्याशन्दादिशतिधाब्दाच मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठ्यर्थे संशये गम्यमाने मात्र प्रत्ययो भवति । डिनोऽपवादः । दश मानमेषां स्यात् दशमात्राः। पञ्चदशमात्राः । त्रिंशन्मात्राः । त्रयस्त्रिंशन्मात्राः । विंशतिमात्राः ॥ १४६ ॥ -डिन् ।। ७।१ । १४७ ॥ संशये इति निवृत्तम् । भ्योगविभागात् । शन्नन्ताच्छदन्ताच संख्याशब्दादिशतिशब्दाच मानवृत्तेस्तदिति प्रथमान्तादस्येति पष्ठ्यर्थे डिन् प्रत्ययो भवति । पञ्चदशाहोरात्राः परिमाणमस्य पञ्चदशी अर्धमासः । पञ्चदशिनौ, पञ्चदशिनः । एवं त्रिंशी निशिनौ त्रिशिनो मासाः । त्रयस्त्रिंशिनो देवविशेषाः । विशिनो भवनेन्द्राः ॥ १४७ ॥ इदंकिमोऽतुरिय किय् चास्य ॥७।१।१४८ ॥ तदस्य मानादिति वर्तते । तदिति प्रथमान्तादिदंशब्दात किंशब्दाच मानवृत्तेरस्येति षष्ठ्यर्थे मेयेऽतुः प्रत्ययो भवति तत्संनियोगेच इदकिम्शब्दयोरिय किय इत्येतावादेशौ भवतः । चतुर्विधं मानं, तत्र प्रमाणात, इदं मानमस्य इयान पटः। कि मानमस्य कियान् पटः। परिमाणात, इयद्धान्यम् । कियद्धान्यम् । उन्मानात, इयत्सुवर्णम् । कियत्सुवर्णम् । संख्यायाः, इयन्तो गुणिनः । कियन्तो गुणिनः । इयती । कियती । उदित्करणं -दीपत्वाद्यर्थम् ।। १४८॥ यत्तदेतदो डावादिः ॥७।१।१४९ ॥ यत्तदेतदित्येतेभ्यस्तादिति प्रथमान्तेभ्यो मानवृत्तिभ्योऽस्येति षष्ठ्यर्थे मेयेऽतुः प्रत्ययो भवति स च डावादिः। यत्तदेतद्वा प्रमाणमस्य यावान् पटः । तावान् । एतावान् । यावत् तावत् एतावत् धान्यम् । यावत् तावत् एतावत् सुवर्णम् । यावन्ति तावन्ति एतावन्ति अधिकरणानि । यावती ताप्ती एतावती । ननु मात्रडादयोऽपि दृश्यन्ते इदं प्रमाणमस्य इदंमात्रं किमात्रम् यन्मात्रम् तन्मात्रम् एतन्मात्रम् यद्दघ्नम् यवयसमित्यादि । सत्यम् । स्वविपये मानविशेषे प्रमाणे मात्रटादयो भवन्त्येव मानसामान्येऽतुरेवेति विभागः ॥ १४९ ॥ श्यत्तत्किमा संख्याया डतिर्वा ॥७।१।१५०॥ संख्यारूपं यन्मानं तद्वृत्तिभ्यो यत्तस्किम् इत्येतेभ्यः प्रथमान्तेभ्योऽस्येति पष्ठ्यर्थे संख्येये मेये इतिः प्रत्ययो भवति वा । पक्षे यथाविहितोऽतुश्च । या संख्या मानमेषां यति । यावन्तः । सा संख्या मानमेषां तति तावन्तः । का संख्या मानमेषां कति कियन्तः । एतौ चातुडति प्रत्ययौ स्वभावादहुवचनविषयावेव भवतः । रनाश्रयणादिति मापदादेर्लप् ॥-मात्रट् ॥ वैश्वदेवमात्रेति । विश्वे देवा देवता अस्याण् वैश्वदेवो मात्र मात्राऽवास्या ॥-डिन् ॥-योगविभागादिति । अन्यथा शनशद्विशतेर्डिन्वेत्येक एव योगः क्रियेत॥ इदकिमो -दीर्घत्यापर्थमिति। आदिशब्दात् 'अबुदित' इति भागम. 'मधातृरदितः इति शीव गमते ॥ यसदे-॥-नन्विति।मानवाधिनोऽतायुष्यमाने कध मात्रदादय इत्याशका ।-यत्त- एतौ चेति।
यावत् तावत् एतावस्य इदंमात्र किमात्रमा १९ ॥ यत्तत्किमा सा,
Page #812
--------------------------------------------------------------------------
________________
श्रीमत्र ०
॥१३॥
संख्याया इति किम् | कियान् यावान् तावान् पटः । मानादिति संख्याया विशेषणं किम् । क्षेपे माभूत् । का संख्या येषां दशानाम् ॥ १५० ॥ अवयवात्तयद् ॥ ७ ॥ १॥ १५१ ॥ तदस्येति संख्याया इति च वर्तते । मानादिति निवृत्तम् । अवयवादिति विशेषणान्तरोपादानात् । अवयवे वर्तमानात्संख्यावाचिनो नान्नस्तदिति प्रथमान्तात् अस्येति पष्ठ्यर्थे अवयविनि तयद् प्रसयो भवति । चत्वारोऽवयवा अस्याः चतुष्टयी शब्दानां प्रवृत्तिः । चतुष्टयी रज्जुः । पञ्चतयो यमः । सप्ततयी नयमवृत्तिः । दशतयो धर्मः । द्वादशतयः सिद्धान्तः ॥ १५१ ॥ * द्वित्रिभ्यामयद् वा ॥ ७ । १ । १५२ ॥ द्वित्रि इत्येताभ्यामवयवढत्तिभ्यां प्रथमान्ताभ्यामस्येति पष्ठपर्थे अनयविनि अयद् प्रत्ययो वा भवति । द्वाववयवावस्य द्वयम् द्वितयम् तपः । त्रयं त्रितयम् जगत् । त्रयः त्रितयो मोक्षमार्गः । टकारो ङद्यर्थः । द्वषी द्वितयी । त्रयी त्रितयी रज्जुः । अवयवा अवयविनि संबद्धा इति सामर्थ्यादवयवी प्रत्ययार्थ इति विज्ञायते । त्रयाणि पानानि यथातथा पिवेदित्यत्र तु देशकालादिभेदेन समुदायाभिधानात् बहुवचनम् । द्वये पदार्थों जीवा अजीवाचेत्यत्र तु जीवाजीवतया द्वैराश्योपादानात् बहूनामपि द्वाववयवौ भवतः । कथमुभयो मणिः उभये देवमनुष्याः उभयी दृष्टिरिति । उभयशब्दः सर्वादिषु उभयद् इति पचमानः शब्दान्तरमेव विज्ञेयम् । तथा चास्य ' नेमार्थ ' - ( १ - ४ - १० ) इत्यादिना जस इकारविकल्पो न भवति ॥ १५२ ॥ व्यादेर्गुणान्मूल्यये मयट् ॥ ७ । १ । १५३ ॥ संख्याया इति वर्तते । ज्यादेः संख्याशब्दाद्गुणवृते तदिति गयमान्तादस्येति पर्थे मयट् प्रत्ययो भवति स चेत्संख्याशब्दो मूल्ये क्रेये वा वर्तते । यवानां द्वौ गुणौ मूल्यमस्योदश्चितः क्रेयस्य द्विमयमुद विद्यवानाम् । एवं त्रयम् । चतुर्भयम् । उदश्वितो द्वौ गुणौ क्रेयावेषां यवानां द्विमया यवा उदश्वितः । एवं त्रिमयाः । चतुर्मयाः । व्यादिपदस्य सापेक्षस्यापि नित्यसापेक्षत्वेन गमकत्वाद्वृत्तिः । व्यादेरिति किम् | यवानामेको गुणो मूल्यमस्योदश्वित उदश्वित एको गुणः क्रेय एषां यवानाम् । गुणादिति किम् । द्वौ व्रीहियव मूल्यमस्योदश्वितः । द्वे घृतोदश्विती क्रेये एषां यवानाम् । मूल्यक्रेय इति किम् । क्षीरस्य द्वौ गुणौ तैलस्य पाक्यस्य ॥ अपरः प्रकारः । मुल्यक्रेय इति प्रत्ययार्थविशेषणम् । यादेः संख्याशब्दाद्गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे मयट् प्रत्ययो भवति स चेत् पष्ठयर्थो मूल्यं क्रेयं वा भवति । द्वौ गुणावेषां मूल्यभूतानां यवानामुदश्वितः द्विपया यवा उदश्वितो मूल्यम् । त्रिमयाः । चतुर्भयाः । द्वौ गुणावस्योदश्वितः क्रेयभूतस्य द्विमयमुदश्विद्यवानाम् क्रेयम् । त्रिमयम् । चतुर्मयम् । व्यादेरिति किम् । एकगुणा यवा उदश्वितो मूल्यम् एकगुणमुदश्विद्यवानाम् फ्रेयम् । गुणादिति किम् । उदश्वितस्त्रयाणां भागानां द्वौ भागौ यवानां मूल्यभूतानाम् । यवानां भनेन सस्यादृतिभ्यो विहितो मानवृत्तेस्तु इदकिमोतु' इत्यादिना एकत्वादावपि ॥ द्वित्रि- |--पयत्र दिव्य शुचि मेघसभव स्वतिप्रसन्ना परमी वारुणीम् । ममातुल पारि वक्त्रसभवं श्रयाणि पानानि यथातथा पिवेत् ॥ यहुवचनमिति । पानस्येकत्वात् कथ बहुवचनमित्याशङ्कार्थं ॥ कथमिति । इह केधिदुभमशब्दान्नित्यमयटमिच्छन्ति उभो शुद्धकृष्णो भवयवायस्य ताद् स्वमते कथमित्याराका || यादे ॥ मूल्ये क्रेये वेति । यदा मूल्ये संख्याशब्दस्तदा श्रेय प्रत्ययार्थं येतु मूल्य प्रत्ययार्थः ॥ --प्रत्ययार्थविशेषणमिति । पूर्वं तु प्रकृतिविशेषणम् ॥-गुणादिति किम् । भागादिति क्रियतामित्यर्थः ॥ द्वौ भागौ यवानामिति । यत्र साक्षावगुणः प्रयुज्यते तत्र भवतीति भाग
॥ १
सम
Page #813
--------------------------------------------------------------------------
________________
श्रयाणां भागानां द्वौ भागौ उदश्वितः क्रेयस्य । द्वौ गुणाविति क्रयं मूल्यं चैकगुणं कृत्वा तदपेक्षया मूल्यययोर्द्विस्तावतोच्यते । मूल्यक्रेय इति किम् । द्विगुणं क्षीरं तैलस्य पाक्यस्य ॥ १५३ ॥ अधिकं तत्संख्यमस्मिन् शतसहस्रे शतिशद्दशान्ताया ड: ॥ ७ । १ । १५४ ॥ संख्याया इति वर्त तदिति च । तदिति प्रथमान्तात् शतिशदशन् इत्येवमन्तात्संख्याशब्दादस्मिन् इति सप्तम्यर्थे शते सहस्रे च डः प्रत्ययो भवति यत्तत् प्रथमान्तं तच्चेदधिकं तत्संख्यं च भवति । सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्तत्संख्यं शतं सहस्रमिति च यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः । योजनानां विंशतिर्योजनानि या विंशतिरधिकास्मिन्योजनशते शते वा योजनेषु विंशं योजनशतम् विंशं शतं योजनानि । एवं विंशं योजनसहस्रम् विंशं सहस्रं योजनानि । विंशं कार्षापणशतम् विंशं शतं कार्षापणानि । विंशं कार्षापणसहस्रम् विंशं सहस्रं कार्पापणानि । संख्या समुदायोऽपि संख्यैव संख्यायते ऽनयेति कृत्वेत्यत्रापि भवति । एकविंशम् द्वाविंशं शतम् । शव, त्रिंशं शतं त्रिंशं सहस्रम् । एकत्रिंशम् । चत्वारिंशम् । पञ्चाशम् । दशन्, एकादशं शतम् । एकादशं सहस्रम् | द्वादशम् त्रयोदशम् शतं सहस्रं वा । योजनादीनामिव शतानामपि सहस्रे भवति । विंशतिः शतान्यधिकान्यस्मिन् शतानां सहस्त्रे विंशं शतम् । त्रिंशम् एकादशस् । एवं सहस्राणामपि शते भवति । विंशतिः सहस्राण्यधिकान्यस्मिन्सहस्राणां शते विंशं शतसहस्रम् । त्रिंशम् । एकादशम् | राजदन्तादिषु पाठाच्छतशब्दस्य पूर्वनिपातः । अधिकमिति किम् । विंशतिः त्रिंशत् एकादश वा ऊना अस्मिन् शते । तत्संख्यमिति किम् । विंशतिर्दण्डा अधिका अस्मिन् योजनशते, त्रिंशत्पणा अधिका अस्मिन् कार्षापणसहस्रे, एकादश मापा अधिका अस्मिन् कार्षापणशते । अस्मिन्निति किम् । विंशतिरधिकास्माच्छतात् । शतसहस्र इति किम् । एकादशाधिका अस्यां त्रिंशति । शतिशदशान्ताया इति किम् | पडधिका अस्मिन् शते । दशाधिका अस्मिन्सहस्रे । व्यपदेशिकद्भावादशान्तत्वे शन्नित्येव क्रियेत न तु दशभिति । संख्याया इत्येव । गोविंशतिः अधिका अस्मिन् गोशते । न गोविंशतिशब्द एकविंशत्यादिवत्संख्य शब्द: ॥ १५४ ॥ संख्यापूरणे डट् ॥ ७ ॥ १ ॥ १५५ ॥ संख्या पूर्यते येन तत्संख्यापूरणम् । संख्याया इति वर्तते । संख्याशब्दात्संख्यापूरणेऽभिधेये उद् प्रत्ययो भवति । अत्र सामर्थ्यात् षष्ठ्यन्तात्मत्ययो विज्ञायते । अत एव तदिति निवृत्तम् । एकादशानां पूरणः एकादशः । एशादश संख्यापूरण इत्यर्थः । एवं द्वादशः । त्रयोदशः । चतुर्दशः । एकादशी श्री । संख्याग्रहणं किम् । एकादशानामुष्ट्रिकाणां पूरणो घटः । एकस्य तु पूरणाभावान ग्रहणम् । व्यादेरित्यनुवृत्तेर्वा ॥ १५५ ॥ विंशत्यादेर्वा तमद् ॥ ७ । १ । १५६ ॥ शब्दप्रयोगे माभूदित्यर्थ ॥ अधि-- ॥ ननु दशान्तशतिशत इत्युक्तेऽपि शतिशतो. प्रत्ययश्वात् प्रत्ययग्रहणपरिभाषया तदन्तप्रतिपत्तिर्भविष्यति कि तयोरन्तसबन्धेन । सत्यम् । अन्तग्रहणाभावे विंशतित्रिशदादेरेव स्वात् न स्वेकविशत्येकशिदादे' । अन्तग्रहणे तु यावत शतिशच्छन्दावन्तो स्तस्तावतो ग्रहणं सिद्धम् । भवत्येव तथापि सख्यानुवृत्ते सस्याशब्दादुच्यमानः प्रत्यय संख्यासमुदायादेकविशत्यादेनं स्वादित्याशङ्क्याह – संख्यासमुदायोपीत्यादि । एकविशव्यादेः समुदायस्य लोके पृथक् सरव्याय्येन रूढत्वादिति भाव: ॥ - पूर्वनिपात इति । सहस्राणां शतमिति कृते पाना इवि समासे प्रथमोकत्वात्सइस्वस्थ पूर्वनिपाते प्राप्ते ॥ ऊना अस्मिन् शते इति । योजनेविव्याध्याहार्यमभ्यया तत्सल्यस्व न स्यात्
Page #814
--------------------------------------------------------------------------
________________
भीमश० ॥ १४ ॥
विंशत्येवमादिकायाः संख्यायाः संख्यापूरणे तमद प्रत्ययो वा भवति । पक्षे दद् । विंशतेः पूरणः विंशतितमः । विंशः । विंशतितमी, विंशी स्त्री । एकविंशतितमः । |एकत्रिंशः । द्वाविंशतितमः । द्वाविंशः । एकान्नत्रिंशचमः । एकान्नत्रिंशः । त्रिंशत्तमः । त्रिशः । चत्वारिंशत्तमः । चत्वारिंशः । द्वाचत्वारिंशत्तमः । द्वाचत्वारिंशः । पञ्चाशत्तमः । पञ्चाशः । अष्टपञ्चाशत्तमः । अनुपञ्चाशः ॥ १५६ ॥ शतादिमासार्धमाससंवत्सरात् ॥ ७ । १ । १५७ ॥ शतादिभ्यः संख्याशब्देभ्यो मास अर्धमास संवत्सर इत्येतभ्यथ संख्यापूरणे तमद् प्रत्ययो भवति । शतस्य पूरणः शततमः । शततमी । एकशततमः । सहस्रतमः । लक्षतमः । मासस्य पूरणो मासतमो | दिवसः । अर्धमासतमः । संवत्सरतमः । पष्ट्यादेरित्येव सिद्धे शतादिग्रहणं संख्याद्यर्थम् ॥ १५७ ॥ षष्ट्यादेरसंख्यादेः ॥ ७ । १ । १५८ ॥ संख्या आदिवयवो यस्य स संख्यादिः । ततोऽन्यस्मात् पष्ट्यादेः षष्टिमभृतिभ्यः संख्याशब्देभ्यः संख्यापूरणे तमद् प्रत्ययो भवति । विकल्पापवादः । षष्टेः पूरणः षष्टितमः । सप्ततितमः । अशीतितमः । नवतितमः । असंख्यादेरिति किम् । एकषष्टितमः । एकषष्टः । एकसप्ततितमः । एकसप्ततः । विंशत्यादेरिति विकल्प एव ॥ १५८ ॥ | नो मद् ॥ ७ । १ । १५९ ॥ असंख्यादेः संख्याशब्दान्नकारान्तात्संख्यापूरणे मद् प्रत्ययो भवति । डटोऽपवादः । पञ्चानां पूरणः पञ्चमः । पञ्चमी । सप्तमः । अष्टमः । नवमः । दशमः । नइति किम् । विंशः । असंख्यादेरित्येव । एकादशः । द्वादश: ॥ १५९ ॥ वित्तियद् बहुगणपूगसंघात् | ॥ ७ । १ । १६० ॥ बहुगणपूगसंघ इत्येतेभ्यः संख्यापूरणे तियद् प्रत्ययो भवति स च पित् । बहूनां पूरगः बहुतिथः । वह्नीनां पूरणी बहुतिथी । गणतिथः । गणतिथी । पूगतिथः । पूगतिथी । संघतियः । संघतिथी । संख्याविशेषणं संभवापेक्षम् । पित्करणं पुंवद्भावार्थम् | टकारो ङत्यर्थः ॥ १६० ॥ अतोरिथद् ॥ ७ । १ । १६१ ॥ अत्वन्तात्संख्या शब्दात्संख्यापूरणे इथद् प्रत्ययो भवति स च पित् । उटोऽपवादः । इयत पूरणः इयतिथः । इयतीनां पूरणी इयतिथी । कियतिथः । कियतिथी । यावतिथः । यावतिथी। तावतिथः । तावतिथी । एतावतियः । एतावतिथी ॥ १३१ ॥ षट्कतिकतिपयात्थद् ॥ ७ । १ । १६२ ॥ षद् कति कतिपय इत्येतेभ्यः संख्यापूरणे यद् प्रत्ययो भवति स च पित् । षण्णां पूरणः पष्ठः षष्ठी । कतीनां पूरणः कतिथः । कतिथी | कतिच निर्देशात्थाटे ' नाम सिदय्व्यञ्जने ' पयथः । कतिपयानां स्त्रीणां पूरणी कतिपयथी || 'षष्ठी वानादरे ' (२ - २ - १०८ ) ' चतुर्थी ' (२-२-५३ ) ( १ – १ – २१ ) इति पदत्वं न भवति ॥ १६२ ॥ चतुरः || ७ | १ | १६३ ॥ चतुर् इत्येतस्मात्संख्यापूरणे थट् प्रत्ययो भवति । चतुर्णी पूरणः चतुर्थः । चतसृणां पूरणी चतुथीं। योगविभाग उत्तरार्थः ॥ १६३ ॥ येयौ चलुक् च ॥ ७ । १ । १६४ ॥ चतुर् इत्येतस्मात्संख्यापूरणे य ईय इत्येतौ प्रत्ययौ भवतः च इत्येतस्य लुक् च भवति । चतुर्णां पूरणः तुर्यः तुरीयः । तुर्या तुरीया । एवं च त्रैरूप्यं भवति ॥ १६४ ॥ बेस्तीयः ॥ ७ । १ । १६५ ॥ द्विशब्दात्संख्यापूरणे
स०अ०
॥ १४
Page #815
--------------------------------------------------------------------------
________________
AVMCOM
aaaaamannanorrowrren SABooooo
तीयः प्रत्ययो भवति । द्वयोः पूरणः द्वितीयः द्वितीया ॥ १६५ ॥ त्रेस्तु च ॥७।१।१६६॥ त्रि इत्येतस्मात्संख्यापूरणे तीयः प्रत्ययो भवति । तत्संनियोगे च त्रेस्तु इत्ययमादेशो भवति । त्रयाणां पूरणः तृतीयः । तिसृणां पूरणी तृतीया ॥ १६६ ॥ पूर्वमनेन सादेश्थेन् ॥७॥१॥ १६७ ॥ पूर्वमिति क्रियाविशेषणानिर्देशादेव द्वितीयान्तात्केवलात्सादेः सपूर्वाचानेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवति । केवलात्, पूर्वमनेन पूर्वी । पूर्विणौ । पूर्विणः । अनेनेति कर्तृपदं, कर्ता च । क्रियामन्तरेण न भवतीति कृतं भुक्तं पीतं चेति कांचित्क्रियामपेक्षते । विशेषावगमस्तु अर्थात् प्रकरणात् शब्दान्तरसंनिधर्वा भवति । पूर्वी कटम् । पूर्वी ओदनम् । १४ पूर्वी पयः । सादेः, कृतं पूर्वमनेन कृतपूर्वी कटम् । मुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम् । पीतं पूर्वमनेन पीतपूर्वी पयः । कृतपूर्वादिसमासात् प्रसयः क्तान्तं येनैव समानाधिकरणं तस्यैव कर्मतां वक्ति । न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुत्तमिति अतो द्वितीया ॥ १६७ ॥ इष्टादेः ॥ ७।१।। १६८ ॥ इष्ट इत्येवमादिभ्यः सामर्थ्यापथमान्तेभ्योऽनेनेति तृतीयाथै कर्तरि इन् प्रत्ययो भवति । इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे । 'व्याप्ये क्तेनः' (२-२-९९) इति कर्मणि सप्तमी । इष्ट पूर्त उपपादित उपसादित उपासित निगदित परिगदित निकटित संकलित परिकलित संरक्षित परिरक्षित अचित अगणित अवगणित अवकीर्ण अवमुक्त आयुक्त गृहीत अवीत आनात श्रुत आसेवित अवधारित अवकल्पित कृत निराकृत उपकृत उपाकृत अनुयुक्त अनुगुणित अनुगणित गणित परिगणित अनुपठित निपठित पठित व्याकुलित उद्गृहीत कथित निकथित निषादित । इतीष्टादिः॥१६८॥ श्राद्धमद्य भुक्तमिकेनौ ॥७।१।१६९॥ श्राद्धशब्दात्मथमान्तादद्यभुक्तमित्येवमुपाधिकादनेनेति तृतीयार्थे कर्तरि इक इन् इत्येतौ प्रत्ययौ भवतः । श्राद्धशब्दः कर्मनामधेयं तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति । श्राद्धमनेनाव मुक्तं श्राद्धिकः श्राद्धी । अद्यग्रहणादय भुक्ते श्राद्धे श्वः श्राद्धिकः श्राद्धी इति न भवति । मुक्तमिति किम् । श्राद्धमनेनाद्य कृतम् ॥ १६९ ॥ / अनुपद्यन्वेष्टा ॥७।१।१७० ॥ अनुपदीति इन्नन्तं निपात्यते अन्वेष्टा चेत्सत्ययार्थो भवति । अनुपदमन्वेष्टा अनुपदी उष्टाणाम् । अनुपदी गवाम् ॥ १७०॥ दाण्डाजिनिकायःशूलिकपार्श्वकम् ॥७।१ । १७१ ॥ दाण्डाजिनिकायःशूलिकशब्दौ इकण्प्रत्ययान्तौ पार्यकशब्दश्च कात्ययान्तो निपात्यते अन्वेष्टा
चेत्मत्ययार्थो भवति । दण्डाजिनं दम्भः तेनान्वेष्टा दाण्डाजिनिकः । यो मिथ्याव्रती परप्रसादार्थ दण्डाजिनमुपादायार्थानन्विच्छति स दाम्भिक उच्यते । निपातनं || रुढ्यर्थं तेन शैवभागवतादौ न भवति । आयालिक इति, तीक्ष्ण उपायोऽयःशूलसाम्पादयःशूलम् तेनान्वेष्टा आयःशूलिकः । यो मृदुनोपायेनान्वेष्टव्यानर्थान्तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते । केचिद्दण्डाजिनायःशूलाभ्यामिकमेवाहुः तन्मते दण्डानिनिकः दण्डामिनिका अयःशूलिकः अयःशूलिका। पार्थक इति पार्थमन्जुरुपाय लञ्चादिः तेनान्वेष्टा पार्श्वकः । ऋजुनोपायनान्वेष्टव्यानर्थाननृजुनोपायेन योन्विच्छति स पार्थक उच्यते । यस्तु राज्ञः पाश्चेनार्थान
Page #816
--------------------------------------------------------------------------
________________
श्रीहेमशः
N
विच्छति स राजपुरुषस्तत्र न भवति ॥ १७१ ॥ क्षेत्रेऽन्यस्मिन्नाश्य इयः ॥ ७॥१। १७२ ॥ क्षेत्रशब्दानिर्देशादेव सप्तम्यन्तादन्योपाधिकान्नाश्येऽर्थे इयः स०अ०भ प्रत्ययो भवति । अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः । क्षेत्रं शरीरम् । अन्यदिति जन्मान्तरशरीरमुच्यते । तत्र नाश्यो नेहेत्यसाध्यो व्याधिरुच्यते । क्षेत्रियं ।। विपम् । तद्धि स्वशरीरादन्यस्मिन्परशरीरे संक्रमय्य किंचिन्नाश्यं चिकित्स्यं भवति । क्षेत्रियाणि तृणानि । तानि हि सस्यक्षेत्रेऽन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाद्यानि | भवन्ति । क्षेत्रियः पारदारिकः । स हि स्वक्षेत्रादन्यस्मिन् क्षेत्रे परदारेषु भवर्तमानस्तव नाश्यो निग्राह्यो भवति । दाराः क्षेत्रम् ।। १७२ ॥ छन्दोऽधीते श्रोत्रश्च
वा ॥ ७ । १ । १७३ ॥ छन्दमशब्दानिर्देशादेव द्वितीयान्तादधीत इत्यस्मिन्नर्थे इयः प्रत्ययो वा भवति तत्संनियोगे च छन्दसूशब्दस्य श्रोत्रभावः । छन्दोऽधीते | श्रोत्रियः । पक्षेऽण् । छान्दसः ॥ १७३ ॥ इन्द्रियम् ॥ ७ । १। १७४ ॥ इन्द्रियमितीन्द्रशब्दादियमस्ययो निपात्यते । निपातनं रूद्ध्यर्थे, तेन यथायोगमर्थकल्पना । इन्द्र आत्मा इन्द्रस्य लिङ्गामिन्द्रियम् चक्षुरायुच्यते । तेन हि करणेनात्मानुमीयते नाकर्तुकं करणमिति । इन्द्रेण दृष्टमिन्द्रियम् । आत्मा हि चक्षुरादीनि दृष्ट्वा स्वविषये नियुङ्क्ते । इन्द्रेण सृष्टमिन्द्रियम् । आत्मकृतेन हि शुभाशुभेन कर्मणा तथाविधविषयोपभोगायास्य चक्षुरादीनि भवन्ति । इन्द्रेण जुष्टमिन्द्रियम्, तद्वारेणास्य विज्ञानोत्पादात् । इन्द्रेण दचमिन्द्रियम्, विषयग्रहणाय विषयेभ्यः समर्पणात् । इन्द्रस्यावरणक्षयोपशममाघनमिन्द्रियम् । एवं सति संभवेऽन्यापि व्युत्पत्तिः कर्तव्या ॥ १७४ ॥ तेन वित्ते चञ्चुचणी ॥ ७ । १ । १७५ ॥ तेनेति तृतीयान्ताद्वित्तेऽर्थे चञ्चुचण इत्येतौ प्रसयौ भवतः । वित्तो ज्ञातः प्रकाश इयर्थः । विद्यया वित्तः विद्याचरचुः । विद्याचणः । केशचञ्चुः । केशचणः ॥ १७ ॥ पूरणाद्ग्रन्थस्य ग्राहक को लुक्चास्य ॥ ७॥११७६ ॥ तेनेति तृतीयान्तात्पूरणप्रत्ययान्सात् ग्रन्थस्य ग्राहकेऽर्थे का प्रन्ययो भवति तत्संनियोगे च पूरणप्रत्ययस्य लुक् । द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः द्विकः । त्रिकः चतुष्कः पञ्चकः षट्कः वैयाकरणः । ग्रन्थस्येति किम् । पञ्चमेन दिनेन शत्रूणां ग्राहकः॥१७६ ॥ ग्रहणादा ॥ ७।१ । १७७ ॥ ग्रन्थस्येति वर्तते पूरणादिति च । गृह्यतेऽनेनेति ग्रहणं रूपादि । ग्रन्थस्य ग्रहणाद् ग्रहणे वर्तमानात्पूरणप्रत्ययान्तानाम्नः कः प्रत्ययो भवति स्वार्थे प्रकृत्यर्थ एव अर्थान्तरानिर्देशात् तत्संनियोगे च पूरणप्रत्ययस्य वा लुक् । वेति लुकैव संवन्ध्यते न प्रत्ययेन । पक्षे प्रत्ययानुत्पत्तेमहाविभापयैव सिद्धत्वात् । द्वितीयमेव द्विकम् ग्रन्थग्रहणमस्य । द्वितीयकम् ग्रन्थग्रहणमस्य । एवं त्रिकं व्याकरणस्य ग्रहणम् । तृतीयकं व्याकरणस्य ग्रहणम् । चतुष्कं चतुथेकं पञ्चकं पञ्चमकम् । ग्रन्थस्येत्येव । द्वितीयं ग्रहणं धान्यस्य ॥ १७७ ॥ सस्याद्गुणात्परिजाते ॥ ७।१ । १७८ ॥ सस्यशब्दाद्गणवाचिनस्तेनति तृती| यान्तात्परिजातेऽर्थे कः प्रत्ययो भवति । परिः सर्वतोभावे । जनिः संपत्ती । सस्येन परिजातः सस्यकः शालिः । यः सर्वतो गुणैः संपन्नो न यस्य किंचिदपि वैगुण्यमस्ति स एवमुच्यते । एवं सस्यको देशः । सस्यको वत्सः । सस्यकं सीधु । सस्यको मणिः । रूढिशब्दश्चायं मणिविषये । सस्यकः खद्गः सर्वतः सारेण ॥--सस्या--॥--कढिशब्दश्चेति । गुणेन परिजातोऽस्तु वा मावा समुदायप्रसिद्ध्या तु मणिविशेषस्य सज्ञा
Page #817
--------------------------------------------------------------------------
________________
PRAVASANA
संवद्धः । गुणादिति किम् । धान्यवचनान्मा भूत् । सस्येन परिजातं क्षेत्रम् ॥ १७८ ॥ धनहिरण्ये कामे ॥७ ।। १७९ ॥ धन हिरण्य इत्येताभ्यां निर्देशादेव सप्तम्यन्ताभ्यां कामेऽभिलाषेऽर्थे का प्रत्ययो भवति । धने कामः धनकः चैत्रस्य । हिरण्यको मैत्रस्य ॥ १७९॥ स्वाङ्गषु सक्ते ॥७।१।१८०॥ स्वाङ्गवाचिभ्यो नामभ्यो निर्देशादेव सप्तम्यन्नेभ्यः सक्ते तत्परेऽर्थे का प्रययो भवति । केशेषु सक्तः केशकः । नखकः। दन्तकः । केशादिरचनायां प्रसक्त उच्यते। बहुवचनात्स्वानसमुदायादापि भवति । दन्तौष्ठकः । केशनखकः ॥ १८०॥ उदरे विकणायूने ॥७।१ । १८१ ॥ उदरशब्दानिर्देशादेव सप्तम्यन्नासक्तेऽर्थे इकण् प्रत्ययो भवति सक्तश्चेदायूनो भवति । उदरे सक्तः औदरिकः आयूनः अविजिगीषुः यो बुभुक्षयात्यन्तं पीड्यते । औदरिकी । आयून इति किम् । उदरकोऽन्यः । तुशब्दः पूर्वयोगशेषतामस्य कथयति । तेन काधिकारो न बाध्यते ॥ १८१ ॥ अंशं हारिणि ॥ ७ । १ । १८२ ॥ अंशशब्दानिर्देशादेव द्वितीयान्तादारिण्यर्थे का प्रत्ययो भवति । अंशं हारी अंशको दायादः । हारीत्यावश्यके णिन् ॥ १८२ ॥ तत्रादचिरोद्धते ॥७।१।१८३ ॥ तत्रशब्दानिर्देशादेव पञ्चम्यन्तादचिरोद्धतेऽचिरादत्तीर्णेऽर्थे का प्रत्ययो भवति । तत्रात्पटवानोपकरणादचिरोत्तीर्णः तबकः पर्टः । प्रत्यग्र इत्यर्थः ॥ १८३ ॥ ब्राह्मणान्नानि ॥ ७ । १ । १८४ ॥ ब्राह्मणशब्दानिर्देशादेव पञ्चम्यन्तादचिरोद्धतेऽर्थ नान्नि संज्ञायां कः प्रत्ययो भवति । | सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धृत्य पृथक्कृतः ब्राह्मणको नाम देशः । यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एवं ब्राह्मणक इत्यन्ये ॥ १८४ ॥ उष्णात् ॥ ७ ।१ । १८५ ॥ उष्णशब्दात्पञ्चम्यन्तादचिरोद्धतेऽर्थे का प्रत्ययो भवति नान्नि । उष्णादग्नेरचिरोद्धता उष्णिका यवागः। अल्पान्ना पेया विलेपिकेति यावत् । उष्णकुण्डान्निसृता नदीति केचित् ॥ १८५ ॥ शीताच कारिणि ॥७॥ १ । १८६ ॥ शीतादुष्णाच सामर्थ्यात् द्वितीयान्तात्कारिण्यर्थे का प्रत्ययो भवति नान्नि। शीतं मन्दं करोति शीतकः अलसः ।उष्णं क्षिप्रं करोति उष्णकः दक्षः। नान्नीत्यनुवृत्तेः शीतोष्णशब्दाविद मान्यशीघ्रवचनौ गृह्यते न स्पर्शवचनौ । क्रियाविशेषणत्वात् द्वितीया । कारीत्यावश्यके णिन् ॥ १८६॥ *अधेरारूढे ॥ ७ ॥ १।१८७ ॥ अधिशब्दादारूढेऽर्थे वर्तमानात्स्वार्थे का प्रत्ययो भवति । आरूढशब्दः कतरि कर्मणि च तात्यये सिद्धः। तत्र यदा कर्तरि तदा अधिको द्रोणःखार्याः अधिको द्रोणः खार्यामिति च भवति । यदा तु कर्माण तदा अधिका खारी द्रोणेनेति भवति ॥१८७॥ अनोः कमितरि ॥७१। १८८ ॥ अनुशब्दाकः प्रत्ययो भवति समुदायेन चेत्कमिता गम्पते । अनुकामयतेऽनुकः ॥१८८॥ अभेरीश्च वा ॥७।११८९॥ अभिशब्दात्कः प्रत्ययो भवति ईकारश्चास्य वा भवति समुदायेन चेत्कमिता गम्यते । अभिकामयते अभिकः, अभीकः ॥ १८९ ॥ सोऽस्य मुख्यः ॥ ७।१।१९०॥ स इति प्रथमान्तादस्येति षष्ठ्यर्थे का प्रत्ययो भवति यत्तत्पथमान्तं स चेन्मुख्यः प्रधानं ग्रामणीर्भवति । देवदत्तो मुख्योऽस्य देवदत्तकः संघः । जिनदत्तकः । देवदत्तो मुख्य एषां देवदत्तकाः । जिनदत्तकाः । मुख्य ॥-अंश-॥अवश्य हरिप्यति णिन् । 'एष्यदणेन.' इति पच्या निषेधः । शीलार्थे तु पष्ठी स्यात् ॥-अधे-॥-खार्याः। खार्यामिति चेति। 'अधिकेन भूयसस्ते' पञ्चमीसप्तम्यौ ॥-द्रोणेनेति । 'तृतीयाल्पीयस.'
Movesww
Page #818
--------------------------------------------------------------------------
________________
श्री मश० ।
॥ १६ ॥
इति किम् । देवदत्तः शत्रुरेपाम् ॥ १९० ॥ शृङ्खलकः करभे ॥ ७ । १ । १९१ ॥ शृङ्खलकशब्द' कप्रत्ययान्तो निपायते करमे उष्टशिशौ वाच्ये । शृङ्खल बन्धनमस्य शृङ्खलकः करभ उच्यते । करभाणां काष्ठमयं पादवन्धनं शृङ्खलम् । वयःशब्दश्रायम् । शृङ्खलं वन्धनं भवतु वा माभूत् ॥ १९१ ॥ उदुत्सोरुन्मनसि ॥ ७ । १ । १९२ ॥ उत् उत्सु इत्येताभ्यामस्येत्युन्मनस्यभिधेये कः प्रत्ययो भवति । उद्गतं मनोऽस्य उत्कः । उत्सुगतं मनोऽस्य उत्सुकः उन्मना इत्यर्थः ॥ १९२॥ कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स इति वर्तते । स इति प्रथमान्तेभ्यः कालविशेषवाचिभ्यो हेतुवाचिभ्यः फलवाचिभ्यश्वास्येति षष्ठ्यर्थे | क' प्रत्ययो भवति यत्तदस्येति निर्दिष्टं रोगचेचद्भवति । द्वितीयो दिवसोऽस्याविर्भावाय । द्वितीयकः । तृतीयकः । चतुर्थको ज्वरः । सततः कालोऽस्य सततको ज्वरः । हेतु, विषपुष्पं हेतुः कारणमस्य विषपुष्पकः । काशपुष्पकः । पर्वतको रोगः । फल, शीतं फलं कार्यमस्य शीतकः । उष्णको ज्वरः । रोग इति किम् । द्वितीयो दिवसोऽस्य जातस्य बालकस्य ॥ १९३ ॥ प्रायोऽन्नमस्मिन्नानि ॥ ७ । १ । १९४ ॥ स इति वर्तते । स इति प्रथमान्तादस्मिन्निति सप्तम्यर्थे नान्नि संज्ञायां विषये कः प्रत्ययो भवति यत्तत्प्रयमान्तं तच्चेदन्नं प्रायः प्रायेण भवति । प्रायशब्दोऽत्रान्नसमानाधिकरणो नियत लिङ्गसंख्यः । मायः अकृत्स्नबहुत्वम् । गुडापूपाः प्रायेण प्रायो | वान्नमस्यां गुडापूपिका पौर्णमासी । तिलापूपिका । कृशरिका। त्रिपुटिका। नाम्नीति किम् । अपूपाः प्रायेण प्रायो वान्नमवन्तिषु ॥ १९४॥ कुल्मासादण् ।। ७ । १ । १९५ ।। कुल्मासशब्दात्मथमान्तात्मायोऽन्नमस्मिन्नित्यर्थेऽण् प्रत्ययो भवति नानि । कुल्माताः प्रायेण प्रायो वान्नमस्यां पौर्णमास्यां कौल्मासी । कुल्माप इति मूर्धन्योपान्त्योप्यस्ति ॥ १९५ ॥ वटकादिन् ॥ ७ । १ । १९६ ॥ वटक शब्दालयमान्तात्मावोऽन्नमस्मिन्नित्यर्थे इन् प्रत्ययो भवति नानि । वटकानि प्रायेण प्रायो वान्नमस्यां वटकिनी ॥ १९६॥ साक्षाद्द्रष्टा ॥ ७ । १ । १९७॥ साक्षाच्छन्दाद्रष्टेत्यस्मिन्नर्थे इन् प्रत्ययो भवति । साक्षाद्द्रष्टा साक्षी । साक्षिणौ । साक्षिणः । 'प्रायोऽव्ययस्य' (७-४-६५) इत्यन्त्यखरादिलोपः || नाम्नीत्येव । साक्षाद्रष्टा || १९७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः समाप्तः ७ | १ ॥ लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः ॥ तथापि तव सिद्धेन्द्र दातेत्युक्तंधरं यशः ॥ १ ॥
॥ काल - ॥ स इति वर्त्तते इति । अत कारणानिर्देशादेव पञ्चम्यन्तेभ्य इति न लभ्यते । मनु कालस्यापि रोगकारणत्वादेतुग्रहणेनैव सद्ग्रहणे सिंद्धे कि कालग्रहणेन । न । अम्यतो भवतोऽपि रोगथामस्त्र फाल इति रोगाधिकरणभूतस्य कालस्यासवन्धित्वे विशायमानेऽपि यथा स्यादित्येवमर्थम् ॥ - प्रायो॥नियतलिङ्गसस्य इति । अव्यय पुलिङ्ग एकवचनान्तोऽदश्य पूर्वस्तु सान्तोऽभ्ययश्वादलिड्गश्च ॥ इत्याचार्य श्री हेमचन्द्रविरचिताया सिद्ध हेमचन्द्राभिधानस्वोपज्ञ० स० प्रथमः पादः ॥ ॥
(स०अ
Page #819
--------------------------------------------------------------------------
________________
॥ द्वितीयः पादः ॥
* तदस्यास्त्यस्मिन्निति मतुः ॥ ७ । २ । १ ॥ तदिति प्रथमान्तादस्येति षष्ठ्यर्थे ऽस्मिन्निति सम्यर्थे वा मतुः प्रत्ययो भवति यत्तत्प्रथमान्तमस्तीति चैतद्भयति अस्तिप्तमानाधिकरणं भवतीत्यर्थः । गावोऽस्य सन्ति गोमान् । यवमान् । वृक्षा अस्मिन् सन्ति वृक्षवान् लक्षवान् पर्वतः । अस्ति धनमस्य अस्तिमान् । स्वस्ति आरोग्यमस्यास्ति स्वस्तिमान् । अत्रास्तिस्वस्ती अव्ययौ धनारोग्यवचनौ । अस्तीति च पामान्याभिधायि । विशेपास्तेश्व सामान्यास्तिना सामानाधिकरण्यमुपपद्यत एव | अस्तीति वर्तमानकालोपादानात् वर्तम, नसचायां प्रत्ययो भवति न भूतभविष्यत्सत्तायाम् गावोऽस्यासन् गावोऽस्य भवितार इति । न तर्हि इदानीमिदं भवति गोमानासीत् गोमान् भवितेति । भवति, न त्वेतस्मिन्वाक्ये भवति । तथा सति हि यथा गोमान् यत्रमानित्यत्रास्तेः प्रयोगो न भवति एवं गोमानासीत् गोमान भवेतेत्यत्रापि न स्यात् । भवतु वा प्रयोगः तथापि गावोऽस्यासन् गावोऽस्य भवितार इतिवत् गोमानासीदित्यादिष्वपि बहुवचनं श्रयेत । का नहीं य | वाचोयुक्तिः गोमानासीत् गोमान् भवितेति । एषैषा वाचोयुक्तिः । नैषा गवसत्ता कथ्यते गोमत्सत्चैश कथ्यते । तर्हि कथं मतुः । अस्त्यत्र वर्तमानकालोक्तिः । कथं तहि मृतभविष्यत्कालता गम्यते । 'धातोः संवन्धे प्रत्ययाः ' ( ५-४-४१ ) इति । अथेह कस्मान्न भवति । चित्रा गावोऽस्य सन्ति स चित्रगुः *शवलगुरिति । बहुत्रीहिणैव मत्वर्थस्योक्तत्वात् । एवं पूर्वशाल: अपरशालः पश्चगुः दशगुरित्यत्राप्यस्तीतिपदसापेक्षं तद्धितद्विगुं द्वैमातुर इत्यादौ सावकाशं वाधित्वा अस्तिपदनिरपेक्षत्वादन्तरङ्गेण वहुव्रीहिणा भवता उक्तार्थत्वान्मतुर्न भवति । अस्तीति किम् । गावोऽस्यानन्नराः, गावोऽस्य समीपाः । अनन्तरादिष्वपि स्यात् । इतिकरणो
1
॥ अई ॥ -- तद - ॥ - अस्तीति चेति | यदा अस्तिasदो धनार्थस्तदा स्तिमानित्युपपद्यते । यदा तु विद्यमानार्थस्तदा कथ द्वयोरेकार्थत्वादित्याह - सामान्याभिधायीति । अस्तीति क्रियापद सामान्याभिधायि सामान्येनास्तित्वमानप्रतिपादनात् । प्रकृतिभूतस्य स्वव्ययस्य विशेषाभिधायित्व विद्यमानत्वरूपविशेपस्याभिधानात् ॥ - अस्तीति वर्त्तमानेति । यद्यपि सूत्रे लिड्ग सख्या कालश्वातन्त्राणि तथापीह सूत्रे वर्त्तमानकालस्यैव प्राधान्यमस्तीतिपदोपादानादन्यथा किमनेन । न खलु पदार्थ. सत्ता व्यभिचरति । ततः सत्ताया निसर्गसिद्धायां यत्पुनरस्तीति ग्रहणं तद्वर्त्तमानकालार्थम् ॥ - एषैपेति । एषा या त्वया पृष्टा सा एपा वक्ष्यमाणेत्यर्थ ॥ कथं मतुरिति । वर्त्तमानत्वाभावादित्यर्थ ॥ धातोः सबन्ध इति । अनेन सूत्रेणायथाकालमपि प्रत्यया भवन्तीत्यर्थः । तेन प्रत्ययस्य वर्त्तमानकालस्वेऽपि भूतभविष्यत्कालतावगम ॥ - शवलगुरिति । शवलशब्दाद्वर्णवाचिनो गौरादित्वात् ङया शबल्यो गावोऽस्य सन्तीत्येव कार्यम् । यदा तु शलशब्दो गवि वर्त्तते तदा गौरादिवाभावादापि सति तद्धिताककोपान्त्य - ' इत्यनेन आख्याद्वारेण पुवश्वनिषेधात् शवलागुरित्येव स्यात् । शखोदकककुदावली द्वे
Page #820
--------------------------------------------------------------------------
________________
श्रीहमश०
॥ १७ ॥
विवक्षार्थः । तेन 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ संसर्गेऽस्तिविवक्षायां प्रायो मरवादयो मताः ॥ १ ॥ भूत्रि, गोमान् यवमान् । निन्दायाम्, शङ्खोदकी, ककुदावर्ती । प्रशंसायाम्, रूपवती शीलवती कन्या । निययोगे, क्षीरिणो वृक्षाः कण्टकिनः । अतिशायने, उदरिणी कन्या । बलवान् मल्लः । संसर्गे, दण्डी छत्री । माथिकमेतद्भूमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते । व्याघ्रवान् पर्वतः । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । रूपरसगन्धस्पर्शवती पृथिवी । रूपरसस्पर्शवत्य आपः । रूपस्पर्शवत्तेजः । स्पर्शवान् वायुः । यवमतीभिरद्भिर्यूपं प्रोशन्ति ॥ तथा मत्वर्थीयान्मत्वर्थीयः सरूपो न भवति । गात्र एषां सन्तीति गोमन्तः गोमन्तोऽत्र सन्तीति मतुर्न भवति । दण्ड एपामस्तीति दण्डिकाः दण्डिका अत्र सन्तीति इको न भवति । विरूपस्तु भवत्येव । दण्डिमती शाला । हस्तिमती उपत्यका । विरूपोपि मत्वर्थीयः समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिकाः दण्डिनः । दण्डिका अस्य सन्ति दण्डिनोऽस्य सन्तीति इन्मतू न भवतः ॥ ‘शैषिकाच्छैषिको नेष्टः सरूपः प्रत्ययः कचित् ॥ समानवृत्तौ मत्वर्थान्मत्वर्थीयोऽपि नेष्यते ॥ १ ॥ कचिदिति समानायामसमानायां च वृत्तौ । शालायां भवः शालीयः । ' दोरीय:' ( ६-२-३१ ) इतीये सति पुनः शालीये भवः शालीयस्यायं वेतीयो न भवति । विरूपस्तु भवति । अहिच्छत्रे भव आहिच्छत्रः तत्र भव आहिच्छत्रीयः ॥ तथा असंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्ति । अत्र बहुव्रीहिरेव भवति । वीरपुरुषको ग्रामः । संज्ञायास्तु भवत्येव । गौरखरवदरण्यम् । कृष्णसर्पवान् वल्मीकः । लोहितशालिमान् ग्रामः । कथंमैकगविकः सर्वधनीति । 'एकादेः कर्मधारयात् ' ( ७–२-५८ ) इत्याद्यारम्भसामर्थ्याद्भविष्यति । तथा गुणे गुणिनि च ये गुणशब्दा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति । शुक्लो वर्णोऽस्यास्तीति तिको रसोऽस्यास्तीति प्रत्ययमन्तरेणाप्येषां तदभिधाने सामर्थ्यात् । ये तु गुणमात्रे तेभ्यो भवत्येव । रूपवान् रमवान् शौक्ल्यवान् कार्ण्यवानिति ॥ १ ॥ आ यात् ॥ ७ । २ ।
"स०अ०
अपि भवस्थापलक्षणे ॥ - समानायां वृत्ताविति । अत्र एषामस्येति च उभयत्रापि पठया सद्भावात् समाना वृत्ति ॥ समानवृत्तावित्यादि । पुष्बदें यत्सरूप इति पद सदुत्तरार्द्धपि योग्य, सतोयमर्थन केवल सरूपो मस्वर्थीयो मत्वर्थीयात्समानवृत्ती न भवति मत्वर्थीयोऽपीत्यत्रापिशब्दाद्विरूपोऽपि इति । विपमवृत्ती सरूपो मत्वर्थीयो न भवतीति तु कारिकया न सजगृहे । अथवा पूर्वार्द्धासरूप इति नाविक्रियते कि तु मत्वर्थीयोपि नेप्यत इति सामान्येन भगनासरूपो विरूपत्र नेप्यत इत्येव व्याख्यायते । अपिशब्दस्तु शापिकापेक्षया समुच्चये व्याख्येय ॥ --! असंज्ञाभूतादिति । द्विविध धारय सज्ञाभूतोऽसाभूतव । तत्र सज्ञाभूतो य समुदायप्रसिद्ध्या प्रवर्तते यथा गौरखरादय । असज्ञाभूतो योऽवयवार्थयोगेन प्रवर्त्तते न पृथक्ममुदाय सिद्ध्या यथा वीरपुरुषादि ॥ कर्म्मधारयादित्यादि । उपलक्षणमिद यरकर्म्मधारयात्मत्वर्थीयो न भवतीति । यावता नतत्पुरुयादपि बहुब्राहिणैव भाव्यम् यथा अघोषा इति । अत्र हि न घोषोऽघोप. सोऽस्यास्ति इति कृते यहुमीहिरेव न मतु । यत्र त्वर्थविशेपो मन्वर्थीयेनाभिधीयते तत्र तत्पुरुषादप्यसौ भवति यथानरवन्ति चक्राणीति । अत्र हि नन्तपुरुपेण चक्रेश्वरकाभाव सामान्येनोच्यते । मत्वर्थीयेन स्वयन्त मूलतोऽप्यरकाभाव इति यावत् । तथा ययव्यसज्ञाभूतात्कर्म्मधारयान्मत्वर्थीयो न भवतीत्युक्तम् तथापि प्रायेण दृश्यते यथा कि सकिसलयच्छेदपाथेयवन्त इति । अत्र हि बिसकिसलयच्छेदाच ते पाथेय घेति कम्मधारये सति मतुरिति यज्ञमेन निश्रिये ॥ कथमिति । अन्नाप्यसंज्ञाभूत. कम्र्म्मधारयोऽस्तीत्यभिप्राय ॥ आ यात् ।
॥ १
Page #821
--------------------------------------------------------------------------
________________
२॥ 'गुणादिभ्यो यः (७-२-५३ ) रूपात्लशस्ताहतात (७-२-५४ ) इत्पा एतस्माधमत्पपात पाः प्रकृतयो निर्देष्यन्ते ताभ्यो मतुः प्रत्ययो भवति तदस्यास्ति तदस्मिन्नस्तीत्यस्मिन्विषये । कुमारीमान् । ब्रीहिमान् । दण्डवान् । अशीर्पवान् । वातवान् | चूडावान् | सिध्मवान् । गोमान् । गुणवान् । आ यादित्यभिविधावाङ् । अपवादैवाधा माभूदिति वचनम् । तेन यथाभिधानमुत्तरत्र मतुरपि भवति ॥२॥ नावादेरिकः ॥७।२।३ ॥ नी इत्येवमादिभ्यो मत्वर्थे इकः प्रत्ययो भवति मतुश्च । नौरस्यास्मिन्वास्तीति नाविकः । नौमान् । कुमारिकः । कुमारीमान् । पचखदिकः । यवखदावान् । नौकुमारीभ्याम् इन केचिदाहुः नावी । कुमारी । नौ कुमारी यवखदा सभा करण इति नावादिः॥३॥ शिखादिभ्य इन् ॥ ७॥२॥ ४॥ शिखा इत्येवमादिभ्यो मत्वर्थे इन् प्रत्ययो भवति मतुश्च । शिखी । शिखावान् । माली। मालीवान् । शिखा माला शाला मेखला शाखा वीणा संज्ञा वडवा अष्टका बलाका पताका कर्मन् चर्मन् वर्मन् बल उत्साह उदास उद्भास उल मुल मूल आयाम व्यायाम प्रयाम आरोह अवरोह परिणाह शृङ्ग बन्द गदा निचुल मुकुल कूल फल अल मान मनीषा व्रत धन्वन् चूडा केका दंष्टा सूना घृणा करुणा जरा आयास (आयस) स्तवक उपयाम उद्यम । इति शिखादिराकृतिगणः केचित्तु वडवा अष्टका कर्मन् वर्मन् चर्मन् इत्येतेभ्य इकमपीच्छन्ति ॥४॥ बीद्यादिभ्यस्ती ॥ ७ ॥२॥५॥ ब्रीह्यादिभ्यो मत्वर्थे तौ इक इन इत्येतौ प्रसयौ भवतः मतुश्च । व्रीहयोऽस्यास्मिन्ना सन्ति वीहिकः । बीही । बीहिमान् ।मायिकः। मायी । मायावान् । मायाचीति विन् । ब्रीह्यादयः पयोगगम्याः॥५॥ अतोऽनेकस्वरात् ॥ ७।२।६ ॥ अकारान्तादनेकखरान्मत्वर्थे तौ इक इन इत्येतो प्रत्ययो भवतः मतुश्च । दण्डिकः । दण्डी । दण्डवान् । छत्रिकः । छत्री । छत्रवान् । अत इति किम् । खवावान् । मालावान् । अनेकखरादिति किम् । खवान् ।। *खवान् । अभिधानार्थस्पेतिकरणस्यानुवृत्तेः कृदन्तान भवतः । राप्यवान् । लाप्यवान् व्यवान् हन्यवान कृत्यवान् भृत्यवान् कारकवान् हारकवान् कुम्भकारवान् धान्यमायवान हिंसवान् ईश्वरवान पाकवान् नेहवान् । कचिद्भवतः । कार्यिकः । कार्या । हायिकः । हायी । गृहिकः । गृही । दात्रिकः । दात्री । पात्रिकः । पात्री। भोगिकः । भोगी । तरिकः । तरी । विजयिकः । विजयी । संयमिकः । संयमी । स्थानिकः । स्थानी इति । जातिशब्दभ्यो न भवतः । व्याघवान् । सिंहवान् ] वृक्षवान् । प्लक्षवान् । तथा द्रव्यवान् । क्रव्यवान् । सस्यवान् । धान्यवान् । माल्यवान् । पुण्यवान् । सत्यवान् । अपत्यवान् । धनवान् । कचिद्भवतः । तण्डुलिभत्र कुमारीमानित्यादिप्रयोगेषु यथाक्रम 'नावादेरिक.' 'ब्राह्मादिभ्यस्तौ ' ' अतोऽनेकस्वरात् ' ' अशिरसोऽशीर्पश्च' 'यलवातदन्तललाटाटूल ' ' प्राण्यड्गादातो ल' 'सिध्मादिक्षुवजन्तुरुभ्य' गो. ' ' गुणादिभ्यो य. ' इत्यादिसूत्रविहितप्रत्ययविषये पक्षे आ पादित्यनेन मतुर्विधीयते ॥ यथाभिधानमिति । 'कालाजटा-'इत्यादिभिः कैश्रित्सनेरविशेपे | प्रत्ययोऽभिहित स च मतुना न गम्यत इति तदर्थप्रतिपादानाय तत्सूत्रविहित एवं प्रत्ययो भवति न तु मतुरित्याशय ॥-नाया-||-इन केचिदाहरिति । ते हानयोः शिसादो पाठ-1180 | मिच्छन्ति ॥-यवखदिक इति । खदन भिदायट् । ययाना खदा यवखदा यवाभ्योष ॥-शिखा-1-कमपीच्छन्ति इति । ते घेतान् ग्रीह्यादौ पठन्ति ॥-अतो--॥-स्वयानिाते । भत्र स्वामित्वाविवक्षणात् ' स्वान्मिसीशे' इति न मिन् ॥-तथा द्रव्यवानिति । व्याघ्रादयो लोकप्रसिद्ध्या जातिशब्दा दग्पादयस्तु शासप्रसिद्ध्या इति दग्पादीनामपि शासप्रसिद्ध्या ।
Page #822
--------------------------------------------------------------------------
________________
स०अद्वि
कः । तण्डुली । कर्पटिकः । कर्पटी । धनादुत्तमणे भवतः । धनिकः । धनी । सप्तम्यर्थे च न भवतः। दण्डोऽस्मिन्नस्ति दण्डवद्गृहम् । वीरवान् ग्रामः । कचिदनतः। खालिनी भूमिः । शालिनी भूमिः । रसरूपपर्णगन्धस्पर्शशब्दलेहेभ्यो गुणवाचिभ्यो न भवतः । कचिद्भवतः । रसिको नटः । रसी इक्षुः। रूपिको दारकः । रूपिणी कन्या । रूपिप्ववधिः । मरूपिसमवायाचाशुपाणि । स्पर्शिको वायुः । गन्धिकः । गन्धी । तदेवं व्यभिचारे सूत्रणादभिधानव श्रेयः ॥६॥ अशिरसोऽशीर्पथ ॥ ७॥ २७ ॥ अशिशब्दान्मत्वर्थे तौ इक इन् इत्येतो प्रत्ययौ भवतः मतुश्च तत्संनियोगे चाशिरःशब्दस्याशीप इत्ययमादेशो भवति । अशीर्षिकः । अशीपी । अशीर्पवान् । इकेनोः 'शीर्पः खरे तद्धिते' (३-२-१०३ ) इति शीपदेशो विद्यत एव, मतौ त्वशिरसोऽशीर्षभावोऽनेन विधीयते ॥ ७ ॥ अर्थार्थान्ताभावात् ॥ ७२।८॥ अर्थशब्दादान्ताच भाववाचिनो मत्वर्थे तो इक इन् इत्येतौ प्रत्ययौ भवतः । नियमाथेगिदम् । उभयथा चायं नियमो वास्यभेदेन क्रियते । भाववाचिन एवैतौ प्रत्ययौ भवतः । भाववाचिनचैतावेव भवतः । अर्थणि उपयाचने । अर्थनमर्थ. । सोऽस्यास्तीत्यर्थिकः । अर्थी । प्रतीपमर्थन परार्थः । सोऽस्पास्तीति प्रत्यर्थिकः । प्रत्पर्थी। इकेनावेवेति नियमादतो मतुर्न भवति । भावादेवेति नियमादतो द्रव्यवाचिन इकेनौ न भवतः। अर्थो हिरण्यादिरस्यारतीति अर्थवान् इति मतुरेव भवति ॥ ८॥ बीयर्थतुन्दादेरिलश्च ॥ ७ ॥२९॥ ब्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वयें इलः प्रत्ययो भवति चकारात्तौ चेंकनौ आ यादिति मतुश्च । बीबर्थ, कलमा अस्पास्मिन्या सन्ति कलमिलः । कलामकः। कलमी। कलमवान् । शालिलः । शालिकः। शाली । शालिमान् । बीहिशब्दोऽपि बीवों भवति किंतु तस्य पूर्वनोपादानादिलो न भवति । भावे हि तत्रोपादानमनर्थकं स्यात् । भवतीत्येके । ब्रीहिलः । तुन्दादि, तुन्दिलः । तुन्दिकः । तुन्दी। तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् । तुन्द उदर पिचण्ड यव ग्रह पङ्क गुहा कला काक । इति तुन्दादिः ॥९॥ स्वाङ्गादिवृद्धात्ते ॥ ७॥२॥१०॥ स्वाङ्गाद्विद्धोपाधिकान्मत्वर्थे ते इल इक इन् इत्येते प्रत्यया भवन्ति मतुश्च । विद्धौ महान्तौ कर्णावस्य स्तः कर्णिलः कर्णिकः कर्णी कर्णवान् । ओप्ठिलः ओष्ठिकः
ओष्ठी ओष्ठवान् । विरद्धादिति किम् । अन्यत्रेलो न भवति । 'अतोऽनेकखरात्' (७-२-६ ) इतीकेन्मतव एव भवन्ति ॥ १०॥ वृन्दादारकः ॥ ७ ॥२॥ ११ ॥ वृन्दशब्दान्मत्वर्थे आरका प्रत्ययो भवति मतुश्च । वृन्दारकः । वृन्दवान् । शिखादित्वात् वृन्दी ॥ ११॥ शृङ्गात् ॥ ७॥२॥१२॥ शृगान्मत्वर्थे आरका प्रययो भवति मतुश्च । शृङ्गारकः । शृङ्गवान् । शिखादित्वात् शङगी ॥ १२ ॥ फलबहाचेनः ॥७॥२॥ १३ ॥ फलबह इसताभ्यां शृङ्गाच मत्वर्थे इनः प्रययो भवति मतुश्च । फलिनः । फलवान् । बर्हिगः । वईवान् । गृङ्गिणः । शृङ्गवान् । शिखादित्वात फली वहीं ॥ १३ ॥ मलादीमसञ्च ॥ ७१२ १४ ॥ मलशब्दान्मत्वर्थे ईमस इनश्च प्रययौ भवतः मतुश्व । मलीमसः। मलिनः । मलवान् ॥ १४ ॥ मरुत्पर्वणस्तः ॥ ७ ॥२ । १५ ।। मरुत्पन् जातिशब्दत्व दर्शयता तथेत्युपातम् ॥-गुणवाचिभ्यो नेति । यदा तु कस्पचिप रस इत्यादि नाम भवति तदा भवत्येवा-रूपिसमवायादिति । सण्या परिमाणानि पृथक्त्व सयोगवि. भागौ कसं च रूपिसमवायाचाक्षुपाणीति ॥-बीड-1-चकारात्तौ चेति । अब चशब्दोऽन्यथै तावपीत्यर्थ - ॥-पूर्वनेति । बीमादिभ्यस्तावित्यत्र । ननु तर्हि अर्थग्रहणाभावेऽपि बीहिशब्दोपा १
Page #823
--------------------------------------------------------------------------
________________
1
इत्येताभ्यां मत्वर्थे तः प्रत्ययो भवति मतुश्च । मरुत्तः । मरुत्वान् । पर्वतः । पर्ववान् ॥ १५ ॥ वलिवदितुण्डेर्भः ॥ ७ । २ । १६ ॥ वलिवटितुण्डिइत्येतेभ् मत्वर्थे भः प्रत्ययो भवति । वलिभः । वलिन इत्यङ्गादित्वान्नः । वटिभः । तुण्डिभः । सिध्मादिपाठाले तुण्डिलः । मतुञ्च । वलिवान् । । मवृद्धा नाभिस्तुण्डिः || १६ ॥ ऊर्णाहंशुभमो युस् ॥ ७ । २ । १७ ॥ ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थे युम् प्रत्ययो भवति । ऊर्णायुः उरभ्रः । अहंयुः अहंकारी । शुभंयुः कल्याणबुद्धिः ||| १७ || शंभ्यां युस्तियस्तुतम् ॥ ७ ॥ २ । १८ ॥ कम् शम् इत्येताभ्यां मत्वर्थे युस् ति यस् तु त क भ इत्येते मसया भवन्ति । केयुः । शैयुः ॥ कन्तिः । शतिः । कंयः । शंयः । केतुः । शन्तुः । कन्तः । शन्तः । कंवः । शत्रः । कुंभः । शेभः । युस्वसोः सकारो नाम सिंदव्यञ्जने - (१ - १ - २१ ) इति पदस्यार्थः । तेन 'तौ सुमो व्यञ्जने स्वौ ' (१-३-१४ ) इत्यनुस्वारानुनासिकौ सिद्धौ । कंयुः । कय्युः । शयः । शय्यः ॥ १८ ॥ बलवातद्न्तललायदूलः ॥ ७ । २ । १९ || एभ्यो मत्वर्थे कलः प्रत्ययो भवति । बलूलः । वातूलः । दन्तूलः । ललाटूलः । मतुञ्च । बलवान् । वातवान् । दन्तवान् । ललाटवान् ॥ १९ ॥ प्राण्यङ्गादातो लः ॥ ७ । २ । २० ॥ प्राण्यङ्गवाचिन आकारान्तान्मत्वर्थे लः प्रत्ययो भवति मतुव । चूडालः । जङ्घालः । शिखाल: । चूडावन् । जङ्घावान् । शिखावान् । प्राप्यङ्गादिति किम् । जङ्घावान् प्रासादः । शिखावान् प्रदीपः । अङ्गग्रहणं किम् । इच्छावान् । वासनावान् । कर्णिकाल इत्यत्र कर्णिकाशब्दः "माण्यस्यैव वाचक इत्याहुः । आत इति किम् । हस्तवान् । पादवान् ॥ २० ॥ सिध्मादिक्षुद्रजन्तु रुग्भ्यः ॥ ७ । २ । २१ ॥ सिध्मादेर्गणात् क्षुद्रI जन्तुवाचिभ्यो रुग्वाचिभ्यश्च मत्वर्थे लः प्रत्ययो भवति मतुश्च । सिध्मान्यस्य सन्ति सिध्मलः । सिध्मवान् । वलः । वर्ष्मवान् । अङ्गादित्वान्ने वर्ष्मनः । गडुलः । गड्डुमान् । पाणधमनीशब्दौ दीर्घान्तावेव गणे पठ्येते तेन दीर्घान्ताभ्यामेव लः । पाष्णीलः । धमनीलः । हस्वान्ताभ्यां तु मतुरेव । पार्ष्णिमान् । धमनिमान् । | क्षुद्रजन्तु, युकालः । यूकावान् । मक्षिकालः । मक्षिकावान् । आ नकुलात् क्षुद्रजन्तुः । रुक्, मूर्च्छलः । मूर्च्छवान् । विचर्चिकालः । विचर्चिकावान् । रुग्भ्य इति बहुवचन स्वरूप विधिनिषेधार्थम् । सिध्म वर्ष्मन् गड्डु तुण्डि मणि नाभि वीज निष्पाद् निष्पद् निष्प पांशु हनु । पाणी धमनी सक्त मांस पत्र वात पित्त श्लेष्मन् पार्श्व कर्ण सक्थि स्नेह शीत कृष्ण श्याम पिङ्ग पक्ष्मन् पृथु मृदु मञ्जु बटु कण्डू । इति सिध्मादिः । कथं वत्सलः स्नेहवान् अंसलो बलवान् । नात्र कश्चिद्वत्साद्यर्थोऽस्ति इति पेशलकुशलादिवदेतौ दानेsपि किमर्थग्रहणेन । न प्रतिपत्तिगौरवनिरासार्थस्वादर्थग्रहणस्य ॥ - वलिव- ॥ वढिल्लतनाभ्यर्थ. । एकदेशेतिन्यायात्तुन्दिशब्दादपि मे तुन्दिभ इति क्षीर ॥ -- प्राण्य- |
| चूडाल इति । शाखादिपाठेन न वाध्यते इतिकरणात् ॥ शिखाल इति । इदमुदाहतं शकटोत्पलभोजैः । मूलोदाहरण तु भोजनैव ततश्चैव ज्ञायते यथा शिखाया वलच् सज्ञायां तथा इन्नपि । वो मयूर इति नियते अर्थे द्रष्टव्य इत्यवधार्यमितिकरणात् ॥ प्राण्यङ्गस्यैवेति । न तु कर्णाभरणस्येत्यर्थ ॥ - सिध्मा ॥ ननु सिध्मशब्दस्य दुर्भितार्थत्वात् रुद्वारेणेव ल सिद कि गणपाठेन । सत्यम् । अस्यादन्तत्वात् प्राणिस्थादस्वाद्गात् ' इतीन् स्यात्तद्बाधनार्थम् । वनुशब्दस्यापि दुर्भितार्थत्वात् कण्डूशब्दस्य च तथैव सिद्ध किं त्वाभ्यां यथाक्रम 'नोऽगाड्दे' 'मधुवादिभ्यो रः' इत्येव स्यात् । तथाऽत्र गडद गलत्वरूपे गुणे वर्त्तते इति रुगुद्वारेण न सिध्यति ॥ - पेशलकुशलादिवदिति । यथा पेश छाति कुश लाति इत्येवमनयोर्व्युत्पत्तिरेव
Page #824
--------------------------------------------------------------------------
________________
यथाकथंचियुत्पादनीयौ सिध्मादिपु वा पठनीयौ ॥ २१ ॥ प्रज्ञापोदकफेनाल्लेली ॥७।२। २२ ॥ प्रज्ञा पर्ण पदक फेन १०मादिक इत्येतेभ्यो मत्वर्थे ल इल इत्येतौ प्रत्ययौ भवतः मतुश्च । प्रशालः । महिलः । प्रज्ञावान् । पर्णलः । पर्णिलः । पर्णवान् । उदकलः । उदकिलः । उदकवान् । फेनलः । फेनिलः । फेनवान् ॥ २२ ॥ कालाजटाघाटात्क्षेपे ॥७॥ २ ॥ २३ ॥ कालाजटाघाटा इत्येतेभ्यो ल इल इत्येतो प्रत्ययौ भवतः क्षपे प्रत्यार्थस्य निन्दायां गम्यमानायाम् । कालालः । कालिलः । कालेति डोपान्त्य केचित्पठन्ति । काडालः । काडिला । जटालः । जटिलः । “घाटालः । पाटिलः । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेप इति किम् । कालावान् । जटावान् । घाटावान् ॥ २३ ॥ वाच आलाटौ ॥ ७ ॥२॥ २४ ॥ वाच् इत्येतस्मान्मत्वर्थे आल आट इसेतो प्रत्ययौ भवतः क्षेपे गम्यमाने । ग्मिनोऽपवादः । वाचालः । वाचाटः । यो बहु निःसारं भापते स एवं क्षिप्यते । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेपे इत्येव । वाग्मी । वाग्वान् ॥ २४ ॥ ग्मिन् ॥ ७ । २ । २५ ॥ वाचो मत्वर्थे ग्मिन् प्रत्ययो भवति मतुश्च । वाम्मी । वाग्वान् । गकारः 'प्रत्यये च' (१-३-२) इति अनुनासिक निवृत्यर्थः । क्षेप इति निवृत्तम् ॥२५॥ मध्वादिभ्यो ॥७॥२॥२६॥मध्वादिभ्यो मत्वर्थ रः प्रययो भवति । *मधुरो रसः। अत्र मधुशब्दः खादुत्वे गुणत्वे गुणसामान्ये वर्तते । मधुरं मधु । मधुरं क्षीरम् । अत्र गुणे। क्षौद्रादिद्रव्यवृत्तेस्तु मतुरेव इतिकरणानुवृत्तेः। मधुमान् घटः । एवं खं महत् कण्ठविचरमस्यास्ति खरः गर्दभः । खवानन्यः । मुखं सर्वस्मिन् वक्तव्ये यस्यास्तीति मुखरः वाचालः । मुखवानन्यः । कुञ्जावस्य स्तः कुञ्जरो इस्ती । कुजशब्दोऽत्र हनुपर्यायः । कुञ्जनानन्यः । नगरं पुरं, नगवदन्यत् । ऊपरं क्षेत्रम् , ऊपवदन्यत् । मुष्करः पशुः, मुष्कवानन्यः । शुषिरं शुपिमत्काष्ठम् । कण्डूरः कण्डूमान् । पाण्डुरः पाण्डुमान् । पांशुरः पांशुमान् । मध्वादयः प्रयोगगम्याः ॥ २६ ॥ कृष्यादिभ्यो वलच ॥७॥२॥ २७ ॥ कृष्यादिभ्यो मत्वर्ये वलच् प्रत्ययो भवति । कुपीवलः कुटुम्बी । कृषिमत्क्षेत्रम् । आसुतीवलः कल्यपालः । आसुतिमान् । परिषद्लः । परिषद्वान् । पर्षदलः । पर्षद्वान् । परिषदल तीर्थ पहिलमित्यर्थः । परिषदत् । रजस्वला स्त्री । रजस्वान् ग्रामः । केचित्तु रजस्खलो देशः रजस्वला भूमिः रजस्वान रजस्वतीति सर्वत्राविशेषेण वृत्तिमिच्छन्ति । दन्तावलो नाम राना हस्ती च । शिखावलं नगरम् । शिखावलो मयूरः । शिखावला स्थूणा । वत्सकासलयोरपे । औगादिको वा मनोशमेधाविवाचिनौ ॥-काला-॥-फालाल इति । कठत् णिग् भिदायङ् । 'ऋफिड-'इति काला पादनसाविशेष । अस्मान्मतौ ' प्राण्यड्ग-'इति के अभ्रायकारे व प्राप्त लेलौ ॥-जयाल इति । लोकवचनाय जटा अस्यास्ति ॥-घाटाल इति । निन्या घाटा कृकाटिकास्यास्ति ॥-ग्मिन्-॥-निवृत्त्यर्थ इति । द्वितीयगश्रवण न स्यादिति न वाग्य रूपमेव हि भियते न श्रुति शब्दस्य श्रोत्रमाणत्वादिति पूर्वन्यासा ॥-क्षेप इति निवृत्तम् । पृथग्योगादितिकरणानुवृत्तेश्च प्रशसायामेवाय न स्वरूपमात्रे॥-मध्वा--मधुर इति । मधुशब्दो माधुर्येऽर्थे पुलिङ्ग क्षौद्रावर्षे तु नपुंसक । तस्मात्माधुर्येऽयें पुलिङ्गेन वाक्य कार्य मधुरस्यास्तीति । स्वादुरवे इत्यस्य गुणरव इति गुणसामान्ये इति च पर्यायद्वयम् ॥-१६ पवमिति । इतिकरणानुत्से । पर इत्यादिषु अर्थविशेषे रप्रत्ययोऽन्यत्र मतुरेवेत्यर्थ ॥-पाण्डुर इति । अत्र पाण्डशब्दः पाण्डवरूपे गुणे पर्त्तते ।-कृया-1-शिखावलो मयूर इति ।
Page #825
--------------------------------------------------------------------------
________________
* दन्तवान्। शिखाषानन्यः । मातृवलः मातृमान्। एवं पितृवचः । भ्रातृबलः । उत्साहवलः । पुत्रचलः । उत्सङ्गबलः । विशेष इतिकरणात्सिद्धः । कृष्यादयः प्रयोगगम्याः | ॥ २७ ॥ * लोमपिच्छादेः शेलम् || ७ | २।२८ || लोमादिभ्यः पिच्छादिभ्यश्व मत्यर्थे यथासंख्यं श इल इसेतौ प्रत्ययौ भवतः मतुव । लोमशः लोमवान् । रोमशः रोमवान् । *पिच्छिलः पिच्छत्रान् । उरसिलः उरस्वान् । लोमन् रोमन वभ्रु वल्गु हरि कपि मुनि गिरि ऊरु कर्क । इति लोमादिः । पिच्छ उरम् धवका का पक्ष चूर्ण । इति पिच्छादिः ॥ २८ ॥ नोऽङ्गादेः ॥ ७ । २ । २१ ॥ अङ्ग इत्येवमादिभ्यो मत्वर्थे नः प्रत्ययो भवति मतुश्च । अङ्गान्यस्याः सन्ति अङ्गना । खांदेशब्दोऽयं, कल्याणाङ्गी स्त्री उच्यते इतिकरणात् अन्यत्राङ्गवती । पामनः पामवान् । वामनः वामवान् । अङ्ग पामन् वामन हेमन् श्लेष्मन् सामन् वर्ष्मन् (वर्मन् ) शाकिन पलालिन् पलाशिन ऊष्पन् कद्रु बलि इत्यङ्गादिः । योगविभाग उत्तरार्थः ॥ २९ ॥ शाकीपलाली दवा ह्रस्वश्च ॥ ७ ॥ २ ॥ ३० ॥ शाकी पलाली दर्द इत्येतेभ्यो मत्वर्थे नः प्रत्ययो भवति मतु नमत्ययसंनियोगे चैषां ह्रस्वोऽन्तादेशः । महच्छाकं शाकसमूहो वा शाकी । महत्पलाल पलालक्षोदो वा पलाली । दर्शर्नाम व्याधिः । शाकिनः । शाकीमान् । पलालिनः । पञ्चालीमान् । दर्द्वणः । दर्द्वमान्। केचित्तु शाकीपलालपोईस्वत्वं नेच्छन्ति । तन्मते शाकीनः । पलालीनः ॥ ३० ॥ *विष्वचो विश्व ॥ ७ । २ । ३१ ॥ विधच् इत्येतस्मान्मत्वर्थे नः प्रत्ययो भवति विषु इत्ययं चादेशो भवति । विषु अञ्चतीति * । यो विष्वग्नतानि वा अस्य सन्ति इति विपुणः आदिसः । विपुणः वायुः । विषुशब्दो निपातो नानात्वे वर्तते । विष्वगिति *अखण्डमव्यर्थं वा । नकारसंनियोगे आदेशस्य विधानातु मतौ विष्वग्वान् । कथं विपुमानढोरात्रमविभाग इति । विदुर्नाम मुहूर्तस्तस्माद्भविष्यति ॥ ३१ ॥ लक्ष्म्या अनः ॥ ७ । २ । ३२ || लक्ष्मीशब्दान्मत्वर्थेऽनः प्रत्ययो भवति । लक्ष्मीरस्यास्तीति लक्ष्मणः । मतौ लक्ष्मीवान् ॥ ३२ ॥ प्रज्ञाश्रद्धाची वृत्तेर्णः ॥ ७ । २ । ३३ ॥ प्रज्ञाश्रद्धावृत्ति इत्येतेभ्यो मत्वर्थे णः प्रत्ययो भवति मतुच । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्चः । अर्चावान् । वार्त्तः । वृत्तिमान् । स्त्री तु माझा श्राद्धा आर्चा वार्ता । प्राज्ञीति स्वार्थिकाणन्तात् || २३ || ज्योत्स्नादिभ्योऽण् ॥ ७ । २ । ३४ ॥ ज्योत्स्ना इत्येवमादिभ्यो मत्वर्थेऽण् प्रसयो भवति । ज्योत्स्ना अस्मिन्नस्ति ज्योत्स्नः पक्षः । ज्योत्स्नी रात्रिः । तामिसः पक्षः । तामिस्त्री रात्रिः । तामिस्राणि गुहामुखानि । वैसप व्याधिः । वैपादिकं कुष्ठम् । कौतुपं गृहम् | कौण्डलो युवा । तापसः पाखण्डी । साहस्रो देवदत्तः । मतौ ज्योत्स्नावान् तमिस्रावानित्यादि । तापस इति रूढिशब्दो रूढिविषये च मतुन भवति । कुण्डली सहसी चेति शिखादित्वात् । ज्योत्स्नादयः प्रयोगगम्याः ॥ ३४ ॥ सिकताशर्करास् ॥ ७ । २ । ३५ ॥ सिकताशर्करा इत्येताभ्यां मत्वर्थेऽण् प्रत्ययो इतिकरणात् प्राण्यङ्गादपि शिखाशब्दात् वलच् न तु लः ॥ एव दन्तवान् शिखावानन्य इति । दन्तशिखाभ्या संज्ञायामिति पूर्वैरुक्तत्वात् ॥ लोम - ॥ पिच्छिल इति । पिच्छ चिकणावमस्यास्ति । यद्वा पिच्छ मयूरादिसत्कमस्यास्युपमानतया ॥ - नोङ्गा ॥ - वामन इति । वामानि नीचान्यथादद्गान्यस्य ॥ योगविभाग इति । एकयोगस्तु लोमपिच्छाष्ट्गादेः शेकेनमित्येवंविधः स्यात् ॥ शाकी प्र-शाकीति महत्वे समूहेपि तदङ्गुलमिति स्त्रीवे गौरादिश्वास को ॥ विष्व ॥ विष्वक् इति । अत्र रूपमित्यध्याहारात् क्लीवर सेलुंपि भागमाभाव ॥ अखण्डमिति
Page #826
--------------------------------------------------------------------------
________________
मशः । भवति गनुस । सैकतः । सिफतावान् देशः । शार्करः शर्करावानोदनः ॥ ३५ ॥ इलच देशे ॥ ७॥ २ ॥ ३६ ॥ सिकताशर्कराभ्यां देशे मत्यर्थे इलधकारादण् । रा०अद्वि०
च प्रत्ययौ भवतः मतुध । सिकतिलः सैकतः सिकतावान् देशः । पारिल: शार्करः शरावान् देशः । सिकताः देशः शर्कराः देशः इत्यभेदोपचारात् ॥ ३६ ॥ युगोमः ॥ ७।२।३७ ॥ शु इति दियः कृतोकारस्य निर्देशः शुशब्द उकारान्तोऽहःपर्यायः प्रकृत्यन्तरं या । युद्वशब्दाभ्यां मत्यने मा प्रत्ययो प्रत्ययो भवति । धौर्युर्मास्यास्मिन्यास्तीति शुगः। द्रूणि दारूण्यस्यास्मिन्या सन्ताति द्रुमः। रूढिशब्दादिमी रूदिविषये च गवर्ने भवति। अन्यत्र तु मतुरेव । गुगान् । द्रुमान् ॥ ३७॥ काजभाण्डावीरः ॥ ७।२।३८ ॥ काण्ड आण्ड.भाण्ड इत्येतेभ्यो गत्यर्थे ईस प्रत्ययो भवति मतुम । काण्डीरः । काण्डवान् । पाण्डीरः आण्डवान् । भाण्डीरः । भाण्डवान् । आण्डौ मुष्कौ ॥ ३८ ॥ कच्छवा बरः ॥७॥२॥ ३९ ॥ कच्छशब्दान्मत्वर्थे डरः प्रत्ययो भाति । कन्छुरः । कच्छूमान् ॥ ३९ ॥ दन्तादुन्नतात् ॥७।२।४० ।। उन्नतत्वोपाधिकादन्तशब्दान्मत्वर्थे डुरः प्रत्ययो भवति । उनता दन्ता अस्य सन्ति दन्तुरः । उन्नतादिति किम् । भदन्तवान् ॥ ४० ॥ मेधारथानवेरः ॥ ७॥ २॥४१॥ मेधारथ इत्येताभ्यां मत्यर्थे इस प्रत्ययो वा भवति। वावचनायथाप्राप्तगिकेनौ आ यादिति गतुश्च । मेधिरः । मेधावान् । उत्तरसूत्रेण चिन्नपि । मेघावी । रथिरः । रथिकः । रथी। रथवान् ॥४१॥ कृपाहृदयादालुः ॥७॥२॥ ४२ ॥ कृपाहृदयशब्दाभ्यां मत्वर्थे आलु: प्रत्ययो वा भवति मतुच । कृपालुः । कृपावान् । हृदयालुः । इदयिकः । हृदयी । हृदयवान् ॥ ४२ ॥ केशादः ॥ ७ । २ । ४३ ॥ केशशब्दान्मत्वर्थे वः प्रत्ययो वा भवति मध । केशवः । केशिकः । केशी । केशवान् । केशव इति रूढिशब्दोऽपि विष्णुवाची ॥ ४२ ॥ मण्यादिभ्यः॥ ७ । २ । ४४ ॥ मण्यादिभ्यो मत्वर्षे वः प्रत्ययो वा भवति मतुव । योगविभागादेति निरत्तम् । मणिवः । मणिपात् । सिमादिपाठात् मणिलः । हिरण्यवः । हिरण्यवान् । विम्वायम् । कुररायम् । कुरवायम् । 'घज्युपसर्गस्य बहुलम् । (३-२-८६) इति बाहुलकादीर्घः । राजीवम् । इष्टकावम् । गाण्डिवम् । गाण्डीवम् । अजकारम् । विम्बावम् । इत्यादयो रूढिशब्दाः । रूढिशब्दविषये च मतुर्न भवति । विषयान्तरे तु भवत्येव । विम्बबानित्यादि । मणि हिरण्य विच कुरर कुरख राजी इष्टका गाण्डि गाण्डी अजका इति । गण्यादयः प्रयोगगम्याः ॥ ४४ ॥ हीनात्स्वानादः ॥ ७॥२॥४५॥ हीनोपाधिका स्वागान्मत्वर्थे अः प्रत्ययो प्रकारातमित्यर्थ । चकारान्तस्थेव सूने महणात् ॥-ल-1-नु पूर्वसूनेण सामान्येन भणनादेशेपि । सिकताशर्कराभ्यामण' सिन एवेति फिमन तदनुरुर्पणान पशब्देन । सत्यम् । यणा फारो न स्पाचपनुकर्पणार्थसादा येशेऽसायेव स्पान स्यण । गनु सिकता पेश इत्यापयं मयागस्य पक्षे उप लुपन्तस्य च प्रतिलिगसण्ये वकम्ये इत्याह-उपचारा दिनि । रूउिपशाया बाराचगान्त इति ॥-काण्डा--आण्डीर इति । एकदेशेति न्यायात् सिष्टनि शाखा अण्डीर इत्यपि गीउजयी॥-दन्ता-॥-दावानिति । निगेतापमुगतत्वम् । प्रमाणातिरेका गुपिरिति भिनत्यम् गोगतत्वे धार । शिद्विवियक्षायां तु । स्वारगाहियात् । इति । गा गात् । इति व पन्तिको दन्तवानिति यथागोग भवति । यातायों मना न गम्यते इत्या गर्न भवति ॥-केशा- दिशगोपीति । न केवल यस्य केशा. सन्ति स केशप किंतु विष्णुरपि ॥२०॥
Page #827
--------------------------------------------------------------------------
________________
neeeeeavee
भवति । खण्डः कोऽस्यास्ति कर्णः । छिन्ना नासिकास्यास्ति नाशिकः । हीनादिति किम् । कर्णवान् नासिकावानित्येव भवति ॥ ४५ ॥ अभ्रादिभ्यः ॥७।२। ४६ ॥ अभ्र इत्येवमादिभ्यो मत्वर्थे अः प्रत्ययो भवति यथादर्शनं मतुश्च । अभ्राण्यस्मिन् सन्ति अभ्रं नमः । अस्पस्य सन्ति अर्शसो देवदत्तः । उरसः । उरस्वान् । अभ्र अर्शस् उरस् तुन्द चतुर पलित जटा घाटा कर्दम काम बल घटा अम्ल लवण | इत्यादिराकृतिगण ॥ ४६ ॥ *अस्तपामायामेधास्त्रजो विन् ॥७।२ । ४७ ॥ असन्तेभ्यस्तपस्मायामेधास्त्रज् इत्येतेभ्यश्च मत्वर्थे विन् मत्ययो भवति मतुश्च । असन्त, यशस्वी । यशस्वान् । सरस्वी सरस्थान् सरस्वती । एवं तेजस्वी वर्चस्वी । तपस्वी । तपस्वान् । असन्तत्वेनैव सिद्धे तपसो ग्रहणं ज्योत्स्नायणा वाधो माभूदित्येवमर्थम् । मायावी । मायावान् । मायी मायिक इति बीह्यादिपाठात् । मेधावी । मेधावान् । स्रग्वी सम्वान ॥ ४७ ॥ आमयादीर्घश्च ॥७॥२॥४८॥ आमयशब्दान्मत्वर्थे विन् प्रत्ययो दीर्घश्चामयशब्दस्य भवति मतुश्च । आमयावी । आमयवान् ॥ ४८ ॥ स्वानमिन्नीशे ॥ ७ ॥२॥४९॥ स्वशब्दान्मत्वर्थे ईशे वाच्ये मिन् प्रत्ययो भवति दीर्घश्चास्य । स्वमस्यास्तीति स्वामी । ईश इति किम् । स्ववान् ॥४९॥ गोः॥७॥२॥५०॥ गोशब्दान्मत्वर्थे मिन् प्रत्ययो भवति । गावोऽस्य सन्ति गोपी । मतुश्च । गोमान् । पूज्य एवं मिनमिच्छन्त्यन्ये ॥५०॥ ऊजो विन्वलावश्चान्तः ॥७॥२॥५१॥ ऊर्जशब्दान्मत्वर्थे विन्वल इखेती प्रत्ययौ भवतः तत्संनियोगे चास्यास् चान्तो भव| नि । ऊर्जस्वी । ऊर्जस्वलः । मतुश्च । ऊर्यान् । कथमूर्जवान् । अर्जयतेः अस्प्रत्ययान्तस्य मतौ ॥५१॥ तमिस्त्रार्णवज्योत्स्ना ।।७।२।५२ ॥ तमिस्राणेवज्योत्स्ना इत्येते शब्दा निपात्यन्ते । समिति तमश्शब्दादः उपान्त्यस्य चेत्वम् । तमोऽत्रास्तीति तमिस्रा रात्रिः । तमिस्रं तमःसमूहः । तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान् । अर्णवेति अर्णसो वः प्रत्ययः अन्त्यस्य च लोपः। अर्णवः समुद्रः । ज्योत्सोति ज्योतिःशब्दान्नः प्रत्यय उपान्त्यलोपश्च निपात्यते । ज्योत्स्ना चन्द्रप्रभा । अन्यत्र ज्योतिष्मती रात्रिः निपातनस्पेष्टविषयत्वात् ॥ ५२ ॥ गुणादिभ्यो यः ॥ ७।२।५३ ॥ गुणादिभ्यो मत्वर्थे यः प्रत्ययो भवति । गुण्यः पुरुषः । हिम्य. पर्वतः। मतुश्च । गुणवान् । हिमवान् । कथं को गुणिनो नार्चयेत इति इन् , शिखादित्वेन भविष्यति । गुणादयः प्रयोगगम्याः ॥ ५३॥ रूपात्प्रशस्ताहतात् ॥ ७।२।५४ ॥ प्रशस्तोपाधिकादाहतोपाधिकाच रूपान्मत्वर्थे यः प्रत्यया भवति । प्रशस्तं रूपमस्यास्ति रूप्यो गौः। रूप्यः पुरुषः । आहतं रूपमस्यास्ति रूप्यः कार्पापणः । निघानिकाताडनादीनारादिषु यद्रूपमुत्पद्यते तदाहतं रूप्यम् । प्रशस्ताहतादिति किम् । रूपवान् । प्रशंसायां मतुरपि भवति । रूपवती कन्या । आहते न भवति इतिकरणात् । कथं रूपिणी कन्या रूपिको दारक इति । ब्रीडादित्वाद्भविष्यति । आ यादित्यस्य पूर्णोऽवधिः अतः परं मतुर्नास्ति | ॥ ५४ ॥ पूर्णमासोऽण् ।। ७।२। ५५ ॥ पूर्णमास्शब्दान्मत्वर्थेऽण् प्रत्ययो भवति । पूर्णो माश्चन्द्रमा अस्यामस्ति पौर्णमासी ।। ५५ ॥ गोपूर्वादत इकण् ॥-अस्त-|-सरस्वताति । यदा नदी तदा सर: सरण गमनमस्यास्तीति वाक्य, यदा तु भारती तदा सरो मानसाद्यस्यास्तीति ॥ ऊजो-॥-अस्प्रत्ययान्तस्येति । यथेव जयतेरसन्तस्पास्तपोमायेत्यनेन असनावाद्विन् सिद्ध एव किमत्र सूत्रे ऊर्जुशन्नाहिन्विधानेन । सत्यम् । असन्तस्य ऊर्जयतेनियत एव प्रयोग इति ततोऽनेन विन्विधानम् एतय अपशब्दाद्विनविधानेनैव ज्ञाप्यते ॥ गोपू-॥
Page #828
--------------------------------------------------------------------------
________________
॥७॥२॥ १६ ॥ गोशब्दपदकारान्तान्मार्थे इकण् प्रत्ययो भवति । मत्वादीनामपवादः । गौशतिकः । गौसहसिकः । अत इति किम । गोविंशतिमान् । कथं २००वि० गौशकटिकः । शकटीशब्देन समानार्थः शकटशन्दोऽस्ति । शकटीशब्दातु मतुः अनभिधानान भवति । केचितु गादेरनकारान्तादपीन्छन्ति । गवां समूहो गोत्रा सा पिते यस्य गौरिकः । गावो वांसि चाप सन्ति गौरयसिकः ॥५६॥ निष्कादेः शतसहस्रात् ॥ ७।२।५७ ॥ निष्फो य आदिस्ततः परं यच्छतं राहसं च तदन्तामत्वर्थे इकण् प्रत्ययो भवति । नैष्कातिकः। नेफसहतिकः ।विष्कादेरिति किम् । शती । सहसी। आदिग्रहणात्सुवर्णनिष्कशतमस्यास्तीत्यत्र न भवति ॥५७॥ एकादेः कर्मधारयात् ॥ ७ ॥ २१५८ ॥ एकादेः कर्मधारयादकारान्तान्मत्वर्थे इकण् प्रत्ययो भवति । एको गौरेकगवः सोऽस्यास्त्यैककगविकः । ऐकशतिकः । ऐकसहसिकः । कर्मधारयादिति किम् । एकस्य गौरकगः सोऽस्यास्ति इति न भाति । अत इत्येव । एकविंशतिरस्यास्तीति न भवति । कामेकद्रव्यवत्त्वादिति । एकेन द्रव्यवचमिति रामासे भविष्यति ॥ ५८ ॥ सर्वादरिन् ॥ ७।२।५९ ॥ सर्वादेरकारान्ताकर्मधारयान्मत्वर्थे इन् प्रत्ययो भवति । सर्व धनं सर्वधनम् तदस्यास्तीति सर्वधनी । सर्वबीजी। सर्वकेशी नटः ॥ ५९॥ माणिस्थादस्वाजाद्यन्दरुग्निन्यात् ॥ ७॥२॥६॥ प्राणिस्थोऽस्वाद्याची अकारान्तो यो द्वन्दः समासो यश्च रुग्याची निन्यवाची च शब्दस्तस्मान्मत्वर्थे इन् प्रत्ययो भवति । द्वन्द्व, कटकवलयिनी । शंखनपुरिणी। रुक, कुष्टी । फिलाली ) निन्य, ककुदावर्ती । काकतालुकी । प्राणिस्यादिति किम् । पुष्पफलपान् वृक्षः । अस्वानादिति किम् । स्तनकेशवती । अत इत्येव । चिकललाटिकारती । विपादिकावती। काकतालुमती । ' अतोऽनेकसरात् ' (७-२-६) इत्येव सिद्ध इकादिवाधनार्थ वचनम् ॥ ६० ॥ “वातातीसारपिशाचात्कश्चान्तः ॥ ७।२.६१ ॥ वात अतीसार पिशाच इत्येतेभ्यो मत्वर्थे इन मसयो भवति ककारश्चान्तः । वातातीसारयो रुक्त्वात पूणेन सिद्धः कार्थमपादानम् । पिशाचस्य तुभयार्थम् । वातकी । अतीसारकी । पिशाचकी ॥ ६१॥ पूरणादयसि ॥ ७।२।६२॥ पूरणप्रत्ययान्तादयसि गम्यमाने मत्वर्थे इन्नेव प्रत्ययो भवति । पत्रमो मासः संवत्सरो वास्यास्तीति पञ्चमी बालकः दशमी करभः ॥६२॥ सुखादेः ॥७२।६३॥ सुखादिभ्यो मत्यर्थे इन्नेव प्रत्ययो भवति। सुखी। -कथमिति । अदन्यानिहित एकण कण शकटीशन्याभरतीस्याशयः॥-शकटीशब्दारितति। शकटीशब्दासाबद्दमागाभापादिकण् न भपति पर मतुर्भपति नो घेत्याह-अनभिधानादिति ॥-निष्कानिष्पत्रासापादिश यागुमीहिया । गनीही सुपर्णनिष्कपालाबादपि प्रायोति । सागम् । अगाविशष्योऽवगनाथः निष्कशब्दया शरासहाराश्योरपयपगोरयगण, समास पुष सति भवति पापये तस्य स्वातम्याए ।समापन सुवर्णनिष्फवाज्येन शतशयेन पारगत पति शतशमानसमासापेक्षया सुवर्णनिफशपस्यैवावयापर न तु निफशब्दस्पेति सुवर्णनिष्कशतशब्दानेकण् । अथवागाविधायः प्राथम्यापौषि व्याख्यायते प्राथम्य च सुवर्णनिष्कशतशब्द शतशब्दापेक्षगा निष्कपाध्यस्यास्येवेतीकण प्रामोतीति राशिगुरुयर्थ सापधारण व्यारपेय गिफ एपादिर्यस्येति मग तुग निष्फ एगाविः कितु सुवर्णपायोऽपीति न भवति । एवमुचरत्रापि ॥-आदिग्रहणादित्यादि । सुवर्णस्य निष्कास्पा शतमिति विप्रहः ।-एका-॥-समासे इति । 'अनार्थपूर्वांचे,' इलनेन ॥-प्राणि--- शडसनपुरिणीति । अनुपरतो खो यस्प यस्माता तपनुपरतरण तस्य पोदराविषान्नूपरादेषाः 'गापुर-'इति निपारानागा ॥-वाता-॥ एकदेशायिवेति म्पावायतिसारकीत्यपि॥-पुर-1-13
Page #829
--------------------------------------------------------------------------
________________
51 दुःखी । मुख दुःख सूप कृच्छू अस अलीक कृपण सोढ प्रतीप प्रणय हस्त (हल) आस कक्ष शील इत्येके । इति सुखादिः ॥ ६३॥ मालायाः क्षेपे ॥७)
५। ६४ ।। मालाशब्दारक्षेपे गम्यमाने मत्वर्थे इन्नेव प्रसयो भवति । माली । क्षेप इति किम् । मालावान् । मालाशब्दः शिखादिः। ततः क्षेपे मतुनिवृत्त्यर्थ वचनम् ॥ ६४ ॥ धर्मशीलवर्णान्तात् ॥७॥२॥६५॥ धर्मशीलवर्ण इत्येतदन्तान्मत्वर्थे इन्नेव भवति । मुनिधर्मी । यतिशीली । ब्राह्मणवर्णी ॥६५॥बाहूर्वादेर्बलात् ॥ ७।२। ६६ । बाहु-उरूपूर्वाद्धलान्तानाम्नो मत्वर्थे इन्नेव भवति । बाहुवली । ऊरुबली ॥ १६ ॥ *मन्माब्जादेनोम्नि ॥ ७।२।६७ ।। मन्नन्तेभ्यो मान्तेभ्योऽनादिभ्यश्च मत्वर्थे इन्नेव भवति नाम्नि समुदायश्चेत्कस्यचिन्नाम भवति । मन्नन्त, दामिनी । सामिनी । प्रथिमिनी । महिमिनी । धर्मिणी । कर्मिणी । मान्त, प्रथमिनी । भामिनी । कामिनी । यामिनी । सोगिनी । अब्जादि । अब्जिनी । कमलिनी । सरोरुहिणी । सरोजिनी । अम्भोजिनी । राजीविनी । अरविन्दिनी । पद्दजिनी । पुटकिनी । नालीकिनी । मृणालिनी । विसिनी । तामरसिनी । यवासिनी । नाम्नीति किम् । सामवान् । सोमवान् । अजवान् ॥ ६७॥ *हस्तदन्तकराज्जातौ ॥७।२। ६८ ॥ हस्त दन्त कर इत्येतेभ्यो मन्वर्थे इन्नेव भवति समुदायेन चेन्जातिरभिधीयते । हस्तोऽस्यास्तीति हस्ती । दन्ती । करी । जाताविति किम् । हस्तवान् । दन्तवान् । करवान नरः ॥ ६८ ॥ वांद्रह्मचारिण ॥ ७।२।६९॥ वर्णशब्दान्मत्वर्थे इन् भवति ब्रह्मचारी चेदाभिधेयो भवति । वर्णशब्दो ब्रह्मचर्यपर्यायः । वर्णो ब्रह्मचर्यमस्यास्ति वर्णी । ब्रह्मचारीत्यर्थः । अन्ये तु वर्णशब्दो ब्राह्मणादिवर्णवचनः । तत्रब्रह्मचारीत्यनेन शूद्रव्यवच्छेदः क्रियते इति मन्यन्ते तेन त्रैवर्णिको वर्णीत्युच्यते । स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति न शूद्र इति । ब्रह्मचारिणीति किम् । वर्णवान् ॥ ६९॥ *पुष्करादेर्देशे ॥७॥ २॥ ७० ॥ पुष्करादिभ्यो मत्वर्थे इन्नेव भवति देशेऽभिधेये । पुष्करिणी । पद्मिनी । देश इति किम् । पुष्करवान् हस्ती । पुष्कर पद्म उत्पल तमाल कुमुद कैरव नल कपित्थ विस मृणाल कर्दम शालूक विवह करीष शिरीष यवास यवाप यव माष हिरण्य तट तरङ्ग कल्लोल इति पुष्करादिः । कथं कुमुद्रती सरसी कुमुद्वान् इदः नड्वान् नडालमिति । 'नडकुमुद'-(६-२-७४) इत्यादिना चातुरर्थिकेन मतुना भविष्यति ॥ ७० ॥ ननु ' अत्रोऽनेकस्तरात् ' इत्यनेनेन् सिद्ध एव किमनेन । सत्यन् । इन्नेवेति नियमार्थ तेन हि इविधाने इकोऽपि स्यादिति ॥-मन्म-॥ प्रत्ययाप्रत्यययोरिति स्णयात् मन्नन्तेभ्य इत्युक्तपि मन्प्रत्ययान्तेभ्य इति दृश्यम् । अजिन्यादयः कमलिनीवाचकाः यवासिनी स्वौपधिः।-हस्त-ननु हस्ती इत्यादिभिर्जातिमानेवाभिधीयते न जातिस्तत्कथमनेनेन् । सत्यम् । जातिमत्युच्यमाने गौणवृत्या जातिरप्युच्यते । गौणमुख्यन्यायस्तु मुख्यया वृत्त्या इन्प्रत्ययान्तेन हस्त इत्यादिना प्रतिपादनासंभवान्नानियते । यद्दा निर्विशेष न सामान्य भवेच्छशविपाणवदिति न्यायारसमुदायेन घेजातिरभिधीयते इल्युतिऽपि जातिमती व्यक्तिरुण्यत इति द्रष्टव्य निर्विशेषायास्तस्या जाते: असत्कल्पत्वात्॥-वर्णात्-॥-त्रैवर्णिक इति । त्रिपु वर्णेषु भवः अध्यात्मादिश्य इतीकविधानसामर्यात् 'द्विगोरनपष- इत्यनेन न लुप् ' प्रयोजनम् ' इशि घेका प्राग्जितीयत्वाभावात् ' द्विगारनपत्ये-' इत्यस्य लुप प्रयड्ग एवं नास्ति ॥-विद्याग्रहणार्थमिति । एवमुक्तऽपि वेदविचाग्रहणामिति पाययेयम्॥-पुष्क-॥-पुष्करिणी। पभिनी च देशविशेषौ। यवासशज्दोऽजादिगणे पुष्करादिगणे चाधीतस्तत्रौषधौ पूर्वसूत्र प्रवर्तते देशविशेपे स्विमिति विवेक.॥ कथमिति अध
Page #830
--------------------------------------------------------------------------
________________
परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः । राोभय इति किम । वृक्षं परि। सममि ॥ ८३ ॥ आद्यादिभ्यः॥ ७॥ २॥ ८४ ॥ आधादिभ्यः । स०अ || संभवद्विभक्त्यन्तेभ्यस्तसुः प्रत्ययो भवति । आदौ आदेर्वा आदितः । एवं मध्यतः। अन्ततः । अग्रतः । वक्षस्तः । पार्थतः । पृष्ठतः । मुखतः । सर्वतः । विश्वतः ।
उभयतः । अन्यतः। पूर्वतः । एकतः । इतः । प्रमाणेन प्रमाणाद्वा प्रमाणतः । पृष्ठेन पृष्ठतोक सेवेत । एवं पार्थतः। इतः। दुष्टः शब्दः स्वरतो वर्गतो या शब्दतः। अर्थतः। अधिधानतः । येन यस्मिन्वा यतः । ततः । पृपोदरादित्वात् दलोपः । आयादयः प्रयोगगम्याः ॥ ८४॥ क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयायाः ॥२८५|| तृतीयान्तादकर्तृवाचिनः क्षेपातिग्रहाव्यथाविषये तसुः प्रत्ययो भवति । क्षेपो निन्दा, वृत्तेन सिप्तः वृत्ततः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः । अतिक्रम्य ग्रहणमतिग्रहः । | वृत्तेनातिगृह्यते वृत्ततोऽतिगृह्यते । साधुवृत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते । साध्वाचार इति संभाव्यत इत्यर्थः । अतिशयेन वा ग्रहणमतिग्रहः । तत्रातिशयेन गृह्यत
इत्यर्थः । अचलनपक्षोभणमव्यथा अभीतिवा । वृत्तेन न व्यथते वृत्ततो न व्यथते । वृत्तेन न चरति न विभेति चेत्यर्थः। क्षेपातिग्रहाव्यथेष्विति किम् । वृत्तेन भिन्नः। KI] अकर्तुरिति किम् । देवदत्तेन लिप्तः । तृतीयाया इति किम् । देवदत्तं लिपति ॥ ८५ ॥ पापहीयमानेन ॥ ७ ॥ २ ॥ ८६ ॥ अकर्तृवाचिनस्तृतीयान्तात्पापहीयपा
नाभ्यां योगे तमः प्रत्ययो भवति । वृत्तेन पापः वृत्ततः पापः । वृत्तेन हीयते वृत्ततो हीयते । शब्दतो हीनः स्वरतो वर्णतो वा । पापहीयमानेनेति किम् । चारित्रेण शुद्धः । अकर्तुरियेव । यत्रेण हीयते । तृतीयाया इत्येव । ग्रामे हीयते । क्षेपस्याविवक्षायां तत्वाख्याने यथा स्यादिति वचनम् ।। ८६ ।। प्रतिना पञ्चम्याः ॥७॥ २।८७॥ पतिना योगे या पञ्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा। अभिमन्युरर्जुनात्मति अभिमन्युरर्जुनतः प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । मापानस्मै विलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति।पञ्चम्या इति किम् । वृक्ष प्रति विद्योतते । ॥८॥ अहीयरुहोऽपादाने ॥७२।८८||आपादाने या पश्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा तच्चेदपादानं हीयल्होः संवन्धि न भवति । ग्रामादागच्छति ग्रामत आगच्छति । चौरादिभेति चौरतो विभेति । अहीयरुह इहि किम् । सार्थात हीयते सार्थाद्धीनः । पर्वतादवरोहति । सार्थादिति कर्तुरपायेऽवधिविवक्षा । सार्थेन हीयते देवदत्तः इयर्थः । हीयते इति कर्मकर्तरीत्यन्ये । साात्स्वयमेव हीयते देवदत्त इत्यर्थः। हीयेति क्यान्तस्य नहातेनिर्देशो जिहीते इत्यस्य व्युदासार्थः । तेन तत्र प्रतिषेधो न भवति। भूमित उगज्जहोवे। हागिति निर्देशेनैव हाडो नितिसिद्धौ हीयेति
निर्देशो यत्रैव भावे कर्मणि कर्मकर्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमर्थम् । तेन सार्थाजहातीति न भवति । अपादान इति किम् । ऋते धर्मात्कुतः Ka सुखम् । आ पाटलिपुत्रादृष्टो देवः ॥ ८८ ॥ किमयादिसर्वाद्यवैपुल्यबहोः पित्तस् ॥७।२।८९॥ पञ्चम्या इत्यनुवर्तते । किंशब्दात् ब्यादिवर्जितेभ्यः
सर्वादिभ्योऽवैपुल्यवाचिनो बहुशब्दाच पञ्चम्यन्तात्तस् प्रत्ययो भवति स च पित् । किम्, कस्मात कुतः । सर्वादि, सर्वतः । विश्वतः । यतः । ततः । बहु, बहुभ्यः ॥-आद्या ॥-दलोप इति । 'आ द्वेर' इति तु न तसादापित्याधिकारात् । अय तु उदनुबन्ध ॥-पाप-आपापहीयमाना या योगे क्षेपस्य प्रतीयमानत्वात् पूणेन सिध्यतीत्याह-तत्वाख्याने इति॥अही-1-हीयत इति । जहाति सार्थों देवदत्त स एव विवक्षते नाइ जहामि किंतु स्वयमेव हीयते ॥ तेन सार्थाजहातीति न भवतीति । सार्थो जहातीति वक्तव्ये ॥-किम-||--
A
Page #831
--------------------------------------------------------------------------
________________
| बहुतः । किमः सवोदित्वाप या
-२-८८) इति भविष्यति । अनन ।
स
दियहोश्च +तसुविषयेऽपि
बहुतः । किमः सर्वादित्वेऽपि यादिवर्जनान प्राप्नोतीति पृथगुपादानम् । व्यादिवर्जनं किम् । द्वाभ्याम् । त्वत् । मत् । युष्मत् । अस्मत् । भवतः । कथं द्वितः त्वत्तः मत्तः युष्पत्तः अस्मत्त इति । अहीयरुहोऽपादाने ' (७-२-८८) इति भविष्यति । अनेन हि तस्विधाने 'आ देरः' (२-१-४१) इत्यत्वं स्यात् । तसावप्यत्वमिच्छन्त्येके । वहोर्वैपुल्यप्रतिषेधः किम् । बहो: सूपात् । किमयादिसर्वायवैपुल्यवहोरिति किम् । वृक्षाद्विना । किंसर्वादियहोश्च तसुविषयेऽपि परत्वादयमेव तस् । | यतः प्रति । ततः प्रति । यत आगच्छति। तत आगच्छति । निरनुबन्धमत्ययान्तरकरणमत्वार्थम् । पित्करणं पुंबद्भावार्थम् । वहीभ्यो बहुतः । पञ्चम्यन्तमात्रादयं | विधिः । सर्वतो हीयते । सर्वतो रोहति । सर्वतो हेतोः । सर्वतः पूर्वः ॥ ८९॥ इतोऽतःकुतः ॥ ७ ॥ २।९० ॥ इतस् अंतस् कुतस् इत्येते शब्दा निपात्यन्ते । इत इति इदमस्तसि इ. सर्वादेशो निपात्यते । अस्मादितः । इमकस्मादितः। अत इति एतदः अः सर्वादेशः। एतस्मादतः। एतकस्मादतः । कुत इति किमः कुरित्यादेशः । कस्मात्कुतः । इह पञ्चम्या इति नानुवर्तते । लक्षणान्तरेण तास तसौ वा सिद्धे आदेशमा विधीयते । तेनोत्तरसूत्रेण तसि इतोभवान् अतोभवान् । आयादितसौ इत आस्यतामिति भवति ॥ ९० ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् ॥७।२।९१ ॥ भवतु आयुष्मत दीर्घायुस् देवानांपिय इत्येतैः समानाधिकरणात किमयादिसर्वाधवैपुल्यवहोः सर्व विभक्त्यन्तापित्तम् प्रत्ययो वा भवति । स भवान् ततोभवान् । तौ भवन्तौ ततोभवन्तौ । ते भवन्तः ततोभवन्तः। तं भवन्तं ततोभवन्तम् । तेन भवता ततोभवता । तस्मै भवते ततोभवते । तस्माद्भवतः ततोभवतः । तस्य भवतः ततोभवतः । एवमयं भवान् इतोभवान् को भवान् कुताभवान् इत्याद्युदाहार्यम् । तथा स आयुष्मान ततआयुष्मान् । स दीर्घायु. ततोदीर्घायुः । स देवानांप्रियः ततोदेवानांप्रियः । अयमायुष्मान् इतआयुष्मान् । क आयुष्मान् कुतआयुष्मान् । एवं दीर्घायुर्देवानांभियाभ्यामपि । भवत्वित्युकारः सर्वादिपरिग्रहार्थः । तेन मतुशत्रन्तव्युदासः ॥ ९१ ॥ त्रप् च ॥ ७ । २। ९२ ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियः समानाधिकरणात् किमयादिसर्वाधवैपुल्यवहोः सर्वविभक्त्यन्तात् अप् प्रत्ययो वा भवति । स भवान् तत्रभवान् । तौ भवन्तौ तत्रभवन्तौ । ते भवन्तः तत्रभवन्तः । तं भवन्तम् तत्रभवन्तम् । तेन भवता तत्रभवता । | तस्मै भवते तत्रभवते । तस्माद्भवतः तत्रभनतः । तस्य भवतः तत्रभवतः । तस्मिन् भवति तत्रभवति । एवमायुष्मदीर्घायुर्दैवानांप्रियरप्यु- | दाहार्यम् । योगविभागश्चकारेण पुनस्तस्विधानार्थः । तेन सप्तम्यन्तादपि तस् भवति । ततोभवति तत्रभवति । अन्यथा हि ततः 'सप्तम्याः' (७-२-९४ ) इति परत्वाबवेव स्यात् । रूढिशब्दाचैते ततोभवदादयः समुदायाः पूजावचना यथाकथंचित् व्युत्पाद्यन्ते । अत एव पुनस्यद्विरादिर्यस्य पादिततो नशा योग । सर्व आदियस्य सर्वादि । अयादिश्वासी सादिश्च अयादिसर्वादि । अवैपुल्ये बहुः अवैपुल्यबहु । किम् च अयादिसर्वादिश्च अवैपुल्यबहुध । तस्मात् ॥तसुविषयेपीति । 'प्रतिमा पञ्चम्पा. ' 'अहीयरुहोपादाने' इति विहितस्य॥-पञ्चम्यन्तमात्रादिति। न त्यपादान एव विहितपञ्चम्पन्नात्॥-भवत्या-उकारोपादानात् मुख्यवृत्या उदनुवन्धस्य भवतुशब्दस्य सर्वादिपठितस्य औणादिकत्वात् अव्युत्पन्नस्य ग्रहण न तु भशब्दात् मती भवतुराब्दस्य । अग प्रत्ययस्येव उदित्व शब्दस्य तूपचारेण, यद्वा श्रुतानुमितेति न्यायात्॥-त्रपच॥-अत
Page #832
--------------------------------------------------------------------------
________________
श्रीमश०
વ ૨૪ ulી
MANORNVIRON
दादिरनुपयुज्यते । स तत्रभवान् । तं तत्रभवन्तम् । केचित्तु भवच्छब्दस्पामत्रणे सौ भो इत्यादेशं कुर्वन्ति वन्पते ततोभोः तत्रभोः इत्यत्रापि भवति । केचिचु २१ स०अ० भवदाययोगेऽपि वलसाविच्छन्ति । क गमिष्यसि कं देशं गमिष्यसीयादि ॥ ९२ ॥ *क कुत्रात्रेह ॥ ७।२।९३ ॥ क कुत्र अत्र इह इत्येते शब्दाखवन्ता नि
पात्यन्ते । केति किमः कादेशः पश्चाकारः । कस्मिन् क । कुत्रेति किम कु इत्यादेशः । कस्मिन् कुत्र । अत्रेति एतदोऽकारादेशः । एतस्मिन् अत्र । एतकस्मिन् अत्र) 331 इति इदम इकारादेशः पश्च हादेशः । अस्मिन् इह । इसकस्मिन्निद । एषु 'सप्तम्याः ' (७-२-९४) इति त्रप् । त्रप्मात्रे चैते आदेशा विधीयन्ते तेन भवदा
दियोगेऽपि भवन्ति । *कभवान् । कुत्रभवान् । अत्रभवान् । इहभवान् । कायुष्मान् । कुत्रायुष्मान् । अत्रायुष्मान् । इहायुष्मान् । कदीर्घायुः । कुत्रदीर्घायुः । अत्रदीर्यायः । इहदीर्घायुः इत्यादि ॥ ९३ ॥ सप्तम्याः ॥७१२।९४ ॥ सप्तम्यन्तात् किमयादिसायवैपुल्यबहोत्रम् भवति । कस्पिन्कुत्र । सर्वत्र । तत्र । वहप वत्र । पकारस्य पुंवद्भावार्थत्वात् बढीषु बहुत्र ॥ २४ ॥ किंयत्तत्सर्वकान्यात्काले दा ॥ ७ ॥२।९५ ॥ किंयत्तत्सर्व एक अन्य इत्येतेभ्यः सप्तम्यन्तेभ्यः काले वाच्ये दा प्रत्ययो भवति । कस्मिन् काल कदा। यदा तदा सर्वदा एकदा अन्यदा । काल इति किम् । क देशे ॥ ९५ ॥ सदाधुनेदानींतदानीमेतहि ॥
७।२।९६ ॥ सदा अधुना इदानीं तदानीम् एतईि इत्येते शब्दाः काले वाच्ये निपात्यन्ते । सदेति सर्वशब्दादा प्रत्ययः सभावश्चास्य। सर्वस्मिन् काले सदा।। ] सर्वदेत्यपि पूर्वेण । अधुनेति इदमो धुना प्रययोऽकारादेशश्च । अस्मिन्कालेऽधुना । इदानीमिति इदमो दानी प्रत्यय. इकारादेशश्च । अस्मिन्काले इदानीम् । । तदानीमिति तदो दानीम् प्रत्ययः । तस्मिन् काले तदानीम् । एनहींति इदमोर्हिः प्रत्ययः एतादेशश्च । अस्मिन्काले एतर्हि ॥ ९६ ॥ सद्योऽद्यपरेद्यव्यहि ॥७॥ १२।९७ ॥ सद्यन् अप परेद्यवि इत्येतेऽह्नि काले निपात्यन्ते । सद्य इति समानशब्दात् सप्तम्यन्तादहि काळे वर्तमानात् यस् प्रत्ययः समानस्य च सभावो निपा। त्यते । समानेहि सधः । अद्येति इद शब्दात् यः प्रत्ययःअकारादेशश्वास्य । अस्मिन्नहनि अद्य । परेघवीति परशब्दात् एद्यवि प्रत्ययः । परस्मिन्नहनि परेद्यवि। पद्य इति केचित्कालमात्रे निषातयन्ति ।। ९७ ॥ पूर्वापराधरोत्तरान्यान्यतरेतरादेधुस् ॥ ७॥ २॥ ९८ ॥ पूर्व अपर अधर उत्तर अन्य अन्यतर इतर इत्येतेभ्यः सप्तम्यन्तेभ्योऽहि काले वर्तमानेभ्य एयुस् प्रत्ययो भवति । पूर्वस्मिनहनि पूर्वेयुः । अपरेयुः । अधरेयुः । उत्तरद्युः । अन्येयुः। अन्यतरेधुः । इतरेयुः
॥९८॥ उभयात् घुसूच॥ ७ ॥२॥ ९९ ॥ उभयशब्दादति काले धुस् चकारादेयुस् च प्रत्ययो भवति । उभयस्मिन्नहनि उभययुः । उभयेयुः ॥ ९९ ॥ | ऐपमापरुत्परारि वर्षे ॥ ७॥ २ ॥१०० ॥ ऐपमम् परुत् परारि इत्येते वर्षे संवत्सरे काले निपात्यन्ते । ऐषमसिति इदम्शब्दात्सप्तम्यन्ताद्वर्षे वर्तमानात १६ समसिम् प्रत्ययः इदमश्चेकारादेशः । अस्मिन् संवत्सरे ऐपमः इमकस्मिन् संवत्सरे ऐपमः । परुदिति पूर्वशब्दात् परशब्दाद्वा उत् प्रत्ययस्तस्य च पर इत्यादेशः । एनेति । य ते रूडिशब्दह न स्युरवववार्ययोगेन प्रवत्तरन् तदा स तत्रभवान् त तत्रभवन्तमिति पुनस्तद प्रयोगोऽनुपपन्न स्यात् । प्रकृत्येव तदर्थस्यावगतत्वात् । रूढिशब्दत्वे तु न तत्रावयवामोऽस्ति कितु समुदायोय विशिष्ट पूजां गमयतीति तदर्थप्रतिपादानाय पुनस्तरछब्दप्रयोग उपपयते ॥ ककु-1-कभवानिति । 'अप्प-' इसनेन सर्वविभक्तिद्वारेणापि त्रपा योगे काबादेशः ॥
Page #833
--------------------------------------------------------------------------
________________
पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् । परारीति पूर्वतरशब्दात्परतरशब्दादा आरिप्रत्ययः तस्य च परादेशः । पूर्वतरे परतरे वा संवत्सरे परारि ॥ १०० ॥ * अनद्यतने हिः ॥ ७ । २ । १०१ ॥ सप्तम्यन्तादनद्यतने काले वर्तमानात् यथासंभवं किमयादिसर्वायवैपुल्यवहो । र्हिः प्रत्ययो भवति । कस्मिन्ननथतने काले हि । यहि । तर्हि । अन्यर्हि । एतस्मिन् काले एतर्हि । एतदः साको नेष्यते । अमुष्मिन् काले अमुर्हि । इदमस्तु अनेन नेष्यते । बहुषु कालेषु बहुर्हि । किंयत्तदेतदन्येभ्य एवेच्छन्त्यन्ये । काल इत्येव । यस्मिन्ननद्यतने भोजने यत्र । अनद्यतन इति किम् । यस्मिन् काले यदा । अनद्यतनेऽपि काले कालमात्र विवक्षायाम् दादिः प्रत्ययो भवति । कदा यदा तदा तदानीम् अन्यदा । सप्तम्यर्थमात्र विवक्षायां त्रवपि भवति । अमुत्र काले ॥ १०१ ॥ *प्रकारे था |७|२| १०२ ॥ सप्तम्या इति निवृत्तम् । यथासंभवं विभक्तिः । सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः तस्मिन्वर्तमानात् किमया दिसर्वाद्यवैपुल्यवहोः या प्रत्ययो भवति । सर्वेण प्रकारेण सर्वथा । यथा । तथा । उभयथा । अन्यथा । अवस्था । इतरथा । त्रोस्तु परलोद्धा भवति ॥ १०२ ॥ कथमित्थम् ॥ ७ । २ । १०३ ॥ कथमित्थमिति प्रकारे निपात्यते । कथमिति किमस्थापवादस्थम् निपात्यते । केन प्रकारेण कथम् । इत्थमिति इदम एतदो वा थम् प्रत्यय इद देशश्च । अनेन एतेन वा प्रकारेण |इत्थम् ॥१०३॥ संख्याया धा || ७|२| १०४ ॥ संख्यावाचिनो नाम्नः प्रकारे वर्तमानाद्धा प्रत्ययो भवति । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा । पञ्चधा । शतश। बहुधा | गणा । कतिधा । तावद्धा ॥ १०४ ॥ *विचाले च ॥७॥२॥१०५॥ विचलनं विचालः । द्रव्यस्य पूर्व संख्यायाः प्रच्युतिः संख्यान्तरापत्तिः एक स्यानेकीभावः अनेकस्य चैकीभावः । तस्मिन् गम्यमाने संख्यावाचिनो नानो धाप्रत्ययो वा भवति । एको राशिद क्रियते द्विधा क्रियते । त्रिधा क्रियते । एको राशिौ भवति द्विधा भवति । त्रिधा भवति । एकं राशि द्वौ करोति द्विधा करोति । त्रिधा करोति । शतेन शतधा । 'यदि मे यते मानाय वचन न करिष्यसि ॥ उन्मत्त शतया सूर्या तत्रैषोऽय फलिष्यति ॥ १ ॥ अनेक एकः क्रियते एकना क्रियते । अनेक एको भवति एकधा भवति । अनेकमेकं करोति एकधा करोति । पञ्a varaat द्वौ एको वा क्रियन्ते त्रिधा द्विधा एकधा क्रियन्ते । एवं त्रिधा द्विधा एका वा भवन्ति । त्रिधा द्विधा एकधा वा करोति । एवं बहुधा । गणधा । कतिधा । तावद्धा । चकार उत्तरत्र प्रकारे विचाले चेत्युभयोः समुच्चयार्थः ॥ १०५ ॥ वैकाद् ध्यमन् ॥ ७ । २ । १०६ ॥ एक इत्येवस्मात् संख्यावाचिनः प्रकारे वर्तमानाद्विचाले च गम्यमाने ध्यमव् प्रत्ययो भवात वा । एकेन प्रकारेण ऐकध्यम् एका भुङ्क्ते । अनेकमेकं करोति ऐकध्यं करोति । रकवा करोति । वाग्रहणं धार्यम् ॥ १०६ ॥ द्वित्रेर्धमञेधौ वा ॥ ७ । २ । १०७ ॥ द्वित्रि इत्येताभ्यां संख्यावाचिभ्यां प्रकारे वर्तमानाभ्यां विचाले च गम्यमाने धमन् एवा इत्येतौ प्रत्ययो वा अन | -अनेन नेष्यते इति । किंतु 'खदाधुनेदानीं तदानीम्' इति सामान्यकाले भवति ॥ - बहुषु कालेध्विति । यहुवचनेनावैपुल्य दर्श्यते ॥ - प्रका- ॥ यहोस्तु परत्वादिति । 'सख्याया धा' इत्यमेव ॥ - संख्या- ॥ द्विधेति । 'किमः कस्तसादौ च' इत्यत्रादिशब्दो व्यवस्थावाचीति धमवसाना एवं तसादयो ग्राह्याः तेनाग्र धाप्रत्यये भा द्वेर' इत्यत्वं न भवति तसाद्यभावात् ॥विद्या ॥ -- प्रकारे विद्याले चेति । प्रकारो अवस्थितस्य धर्मिणो भवति । विधाले तु अवस्थित एव धर्मी (धर्मः पृथक्रिपते ॥ - वैका ॥ संख्यावाचिन इति । अन्यादावप्यसौ वर्त्तते इति
EXEDENEY
REDVIDEREND
Page #834
--------------------------------------------------------------------------
________________
स०अग
श्री मश० ॥२५॥
। भवतः । वचनभेदायथासंख्यं नास्ति । द्वाभ्यां प्रकाराभ्यां धम, धम्, द्वेषा, त्रेधा, भुङ्क्ते । वावचनात् द्विधा. विधा । एक राशि द्वौ करोति
द्वैधम् त्रैधम् द्वेधा धा द्विधा त्रिधा करोति ॥ १०७ ॥ तदति धण ॥ ७ । २ । १०८ ॥ द्वित्रिभ्यां संख्यावाचिभ्यां तद्वति प्रकारवति विचालवति चाभिधेये धण् प्रत्ययो भवति । द्वौ प्रकारौ विभागौ वा एषा द्वैधानि ।त्रैधानि राजद्वैधानि । राजधानि । द्वैधीभावः । त्रैधीभावः ॥ १०८॥ *वारे कृत्वस् ॥७।२।१०९॥ संख्याया इति वर्तते । वारो धात्वर्थस्यायोगपद्येन वृत्तिः, तत्कालो वा । तस्मिन्वर्तमानात्संख्याशब्दात् तद्वति वारवति धाखथे क्रियायामर्थे कृत्वस् प्रसयो भवति । पञ्च वारा अस्य पञ्चकृलो भुङ्क्ते । पदकत्वः । शतकृत्वः सहस्रकृत्वोऽधीते । बहुकृत्वः । गणकृत्वः । कतिकृत्वः। तावत्कृत्वः । भुज्यों वारवानिति भुज्यर्थस्य इदं विशेषणम् । तद्वतीत्येव । “भोजनस्य पञ्च वाराः । संख्याया इत्येव । भूरयो वारा अस्य भोजनस्य ॥ १०९ ॥
+दित्रिचतुरः सुच ॥७।२ । ११० ॥ द्वित्रिचतुर इत्येतेभ्यः संख्याशब्देभ्यो वारे वर्तमानेभ्यस्तद्वति सुच् प्रत्ययो भवति । कृत्वसोऽपवादः । द्वौ बारावस्य IS द्विभुङ्क्ते । त्रिर्भुङ्क्ते । चतुर्भुङ्क्ते । इह तु विस्तावान् मासादः दिर्दशेति गम्यमानेऽपि वारे भवति । चकारः 'सुचो वा'-(२-३–१०) इत्यत्र विशेषणार्थः
॥ ११० ॥ एकात्सकृचास्य ॥ ७।२ । १११ ॥ एकशब्दाद्वारे वर्तमानात्तद्वयभिधेये सुच्प्रत्ययः सकृदिति चास्यादेशो भवति । कृत्वसोऽपवादः । एकवारं मुक्ते सकृद्धङ्क्ते ॥ १११॥ यहोर्धासन्ने ॥ ७ ॥२॥ ११२॥ बहुशब्दात्संख्यावाचिन आसन्ने अविरेऽविप्रकृष्टकाले वारे क्रियामवृत्तौ तत्काले वाविप्रकृष्टे वर्तमानात्तद्वति धा प्रत्ययो भवति । बहव आसन्ना वारा अस्य बहुधा भुक्ते। बहुधा पिवति । आसन्न इति किम् । बहुकृत्वो मासस्य भुङ्क्ते । आसन्नवारेऽपि वारमात्र द्योत्ये कृत्वम् प्रत्ययो भवत्येव । बहुकृत्वोऽहो भुङ्क्ते । आसन्नता तु प्रकरणादिना गम्यते । एके तु गणधा भुङ्क्ते तावद्धा भुङ्क्ते इत्यत्रापीच्छन्ति ॥ ११२ ॥ दिक्शन्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः ॥७।२।११३॥ दिक्शब्दादिशि प्रसिद्धाच्छब्दादिशि देशे कालेच वर्तमानात प्रथमापञ्चमीसप्तम्यन्ताद स्वार्थे धा प्रत्ययो भवति । प्राची दिग् रमणीया माग्रमणीयम् । प्राङ् देशो रमणीयः प्राग्रमणीयम् । प्राङ् कालो रमणीयः प्राग्रमणीयम् । माच्या दिश आगतः पागागतः । माचो देशादागतः प्रागागतः । प्राचः कालादागतः प्रागागतः । प्राच्यां दिशि वसति प्राग्वसति । माचि देशे वसति प्राग्यसति । प्राचि काले वसति सख्याविशेषण सार्थकम् ॥-वारे-1-तत्कालो वेति । तस्य धास्वर्थस्यायोगपचेन वृत्ते काल ॥-इद विशेषणामिति । पञ्चकृत्य इत्यादिकम् ॥-भोजनस्य पञ्चवारा इति । इह वारे पश्चेति सख्याया वृत्तिरस्ति न तु वारवानुच्यते भोजनस्य वारेण सबन्धमात्रस्येव विद्यमानत्वात् ॥-द्वित्रि-||-गम्यमानेपोति । धास्वर्थस्थागोगपद्येन वृत्तिार इह तु न धास्वर्थस्य वृत्तिरपि तु दशेति सख्यार्थस्येत्याशदका ॥-दिगश-॥ ननु दिग्देशकालेवित्ति दिगग्रहण किमर्थ यो हि दिगशब्दः स दिशि वर्तत एव । नैवम् । नहि दिग्शब्दो दिश्येव वर्ततेऽपि तु देशादायपि तत्र दिग्ग्रहण विना देशकाल इत्युच्यमाने यदा दिक्शब्दो देशे काले या वर्तते तदैव प्रत्यय: स्यात् । यदा तु दिशि तदा न स्यात् । ततो दिग्देशकालेषु निष्वेव वर्तमागा दिक्शब्दा गृह्यन्ते तेन केवलायां दिशि काभूति-गो न भाति ॥-प्राममणीयमिति । पपु किपाम्पपविशेषण इत्यनेनाव्ययविशेषणत्वात् नपुसकत्वम् ॥
Moreonearescence
|
Page #835
--------------------------------------------------------------------------
________________
प्राग्वसति । 'लुवश्चेः-(७-२-१२३) इति धाप्रत्ययस्य लुप् । लुपि 'यादेः'-२-४-९४ ) इत्यादिना डीलुक । दिक्शब्दादिति किम् । ऐन्द्री दिक् । दिग्देशकालेष्विति किम् । प्राइवृक्षः । प्रथमापञ्चमीसप्तम्या इति किम् । प्राची दिशं पश्यति । प्राच्या दिशा प्रज्वलितम् । प्राच्य दिशे दहि । प्राच्या दिशः स्वम् । दिग्देशकालेविति बहुवचन प्रथमादिभिर्यथासंख्यानिवृत्त्यर्थम् ॥ ११३ ॥ अवाद्रिरिष्टातावुपश्चास्य ॥७ । २।११४ ॥ ऊर्वशब्दादिग्देशकालेषु वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् रि रिष्टात् इत्येतौ प्रत्ययो धापबादौ भवतः अस्य चोर्वशब्दस्योपादेशो भवति । ऊो दिग्देशः कालो वा रमणीयः उपरि रमणीयम् उपरिष्टात् रमणीयम् । एवम् उपर्यागतः । उपरिष्टादागतः । उपरि वसति उपरिष्टादमति ॥ ११४ ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् ।।७।२। ११५॥ पूर्व अवर अधर इत्येतेभ्यः प्रत्येकं दिग्देशकालगृत्तिभ्यः प्रथमापञ्चमीसप्तभ्यन्तेभ्योऽर अस्तात् इसेतो प्रत्ययो भवतः एपां च पूर्वावराधरशब्दानां यथासंख्यं पुर अब अध् इत्येते आदेशा भवन्ति । पूर्वा दिग्देशः कालो वा रमणीयः पुरो रमणायम् पुरस्ताद्रमणीयम् । पुर आगतः पुरस्तादागतः । पुरो वसति पुरस्तावसति । अवरा दिग्देशः कालो वा रमणीयः अवो रमणीयम् आस्ताद्रमणीयम् । अव आगतः अवस्तादागतः । अवो वसति अवस्तादसति । अधरा दिग्देशः कालो वा रमणीयः अधो रमणीयम् । अधस्ताद्रमणीयम् । अध आगतः । अधस्तादागतः। अधो वसति । अधस्तादसति ॥११॥ परावरात्स्तात् ॥७।२।११६ ॥ परअवर इत्येताभ्यां दिग्देशकालेषु वर्तमानाभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थे स्तात्प्रत्ययो भवति । परा दिग्देशः कालो वा रमणीयः परस्ताद्रमणीयम्। परस्तादागतः। परस्ताव वसति । एवमवरस्ताद्रमणीयम् । अवररतादागतः । अवरस्तावसति ॥ ११६ ॥ दक्षिणोत्तराचातस् ।। ७।२। ११७॥ दक्षिण उत्तर इत्येताभ्यां चकारात्परावराभ्यां च दिग्देशकालेषु वर्तमानाभ्याम् प्रथमापञ्चमीसप्तम्पन्ताभ्यां सार्थेऽतम् प्रत्ययो भवति । दक्षिणशब्दः काले न संभवतीति दिग्देशवृत्तिह्यते । दक्षिणा दिग्देशो वा रमणीयः दक्षिणतो रमणीयम् । दक्षिणत आगतः । दक्षिणतो वसति । उत्तरा दिग्देशः कालो वा रमणीयः उत्तरतो रमणीयम् । उत्तरत आगतः । उत्तरतो वसति । परतो रमणीयम् । परत आगतः । परता वसति । अवरतो रमणीयम् । अवरत आगतः । अवरतो वसति । एवं चावरशब्दस्य चातूरूप्यं भवति । अकारस्तसोऽस्य भेदार्थः । तेनातः 'केहामात्रतसस्त्यच् -(६-३-१६) इति त्यच् न भवति परतो भवं पारतमित्यगणेव ॥ ११७ ॥ अधरापराचात् ॥ ७१२ । ११८ ।। अधर अपर इत्येताभ्यां दिग्देशकालवृत्तिभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यामात्प्रत्ययो भवति चकारादक्षि
णोत्तराभ्यां च । अधरा दिग्देशः कालो वा रमणीयः अधराद्रमणीयम् । अधरादागतः । अधराद्वसति । एवं चाधरशब्दस्य त्रैमप्यम् । अपरा दिग्देशः कालो वा रमणीयः पश्चाद्रमणीयम् । पश्चादागतः । पञ्चामति । दक्षिणपश्चाद्रमणीयम् । दक्षिणपश्चादागतः । दक्षिणपश्चाइसति । 'पश्चोऽपरस्य'-(७-२-१२४ ) |-दक्षि-||-चातूरूप्यमिति । अयः अवस्तात् अवरस्तात् अवरत.-॥-अध-॥-रूप्यमिति।अध अधस्तात् अधरात् ॥-पश्चाद्रमणीयमिति।पश्चादेशोदन्त' कार्य पश्चाधमित्यादिसिद्ध्यर्थ तत. 'अपर्णवर्णमा- दक्षिणपश्चादिति । दक्षिणा च सा अपरा प दक्षिणापरा । ' साइयोस्यादौ ' इति पुभावे दक्षिणापरा दिपमणीया । । पश्वोऽपरस्य-' इतिसूचनासयन्तावपि प्रत्ययः ।
Page #836
--------------------------------------------------------------------------
________________
भीमश
इत्यादिना पश्चादेशः । दक्षिणाद्रमणीयम् । दक्षिणादागतः । दक्षिणादसति । उत्तराद्रमणीयम् । उत्तरादागतः । उत्तराद्वसति ॥ ११८॥ वा दक्षिणात्पथमास- स०अर्गत । २६ ॥ ११ सम्या आः॥७।२।११९ ॥ दक्षिणशब्दादिग्देशवृत्तेः प्रथमान्तात्सप्तम्यन्ताच्च आः प्रत्ययो भवति वा । दक्षिणा रमणीयम् । दक्षिणा वसति । पक्षे भतसातौ।
दक्षिणतो रमणीयम् । दक्षिणतो वसति । दक्षिणाद्रमणीयम् । दक्षिणादसति । पञ्चम्यां सावकाशावतसातावाकारो वाधेतेति वाग्रहणम् । प्रथमासप्तम्मा इति किम् ।। दक्षिणत आगतः । दक्षिणादागतः ॥ ११९ ।। *आही दूरे ॥७।२ । १२० ॥ दिक्शब्दा अवध्यपेक्षाः । तत्रावधेरे दिशि देशे वा वर्तमानात् प्रथमासप्तम्यन्तात् दक्षिणश-दादा आहि इत्येतो प्रत्ययो भवतः । ग्रामादुरा दक्षिणा दिग्देशो वा रमणीय. ग्रामाइक्षिणा रमणीयम् । दक्षिणाहि रमणीयम् । दक्षिणा वसति ।। दक्षिणाहि वसति । दूर इति किम् । दक्षिणतः दक्षिणात् दक्षिणा रमणीयम् । आहिर्न भवति । आकारस्तु पूर्वेण सामान्येन विधानाद्भवत्येव ।यो-११ वमिहाकारग्रहणं किमर्थम् । विशेषविहितेनाहिना बाघो मा भूदित्येवमर्थम् उत्तरार्थ च । प्रथमासप्तम्या इत्येव । दक्षिणत आगतः ॥ १२०॥ वोत्तरात् ॥ ७ । २ । १२१॥ उत्तरशब्दात्प्रथमासप्तम्यन्तात् आ आहि इत्येतो प्रत्ययौ वा भवतः । योगविभागाद्र इति नानुवर्तते । उत्तरा रमणीयम् । ११ उत्तरा वसति । उत्तराहि रमणीयम् । उत्तराहि वसति । पक्षे अतसातौ । उत्तरतः । उत्तरात् । प्रथमासप्तम्या इत्येव । उत्तरतः । उत्तरादागतः ॥ १२१ ॥ अदूरे एनः५७।२। १२२ ॥ वोत्तरादिति नानुवर्तते । दिक्शब्दादिग्देशकालवृत्तेः प्रथमासप्तम्यन्तादवधेरदूरे वर्तमानादेनः प्रत्ययो भवति । अस्मात् पूर्वा अदा दिक रमणीया देशः कालो वा पूर्वेणास्य रमणीयम् । पूर्वेणास्य वसति । अपरेणास्य रमणीयम् । अपरेणास्य वसति । एवं दक्षिणेन उत्तरेण । अधरेण । अदर इति किम् । पुरो रमणीयम् । पुरो वसति । प्रथमासप्तम्या इत्येव । पुर आगतः । दिग्देशकालमात्रे द्योत्ये ये सामान्यप्रत्यया उक्ता अदूरे अपि
सामान्यविवक्षायां ते भवन्त्येव प्रकरणादेश्वादूरता गम्यत इति नार्थों वाग्रहणेन । अन्ये तु दक्षिणोत्तराधरशब्देभ्य एव एनपत्ययमिच्छन्ति ॥ १२२ ॥ लुबचेः॥ ७॥ २।१२३॥ अञ्चत्यन्तादिशब्दादिग्देशकालेषु वर्तमानात्प्रथमापञ्चमीसप्तम्यन्तायः प्रत्ययो विहितो धा एनो वा तस्य लुप् भवति । माची दिक् दुगदरा वा रमणीया देशः कालो वा प्राग्रमणीयम् । प्रागागतः । प्राग्वसति । एवं प्रत्यक् अवाक उदक् । लुपि च सत्यां स्त्रीप्रत्ययस्यापि लुप् भवति ॥ १२३ ॥ पश्चोऽपरस्य दिकपूर्वस्य चाति ॥ ७।२। १२४ ॥ अपरशब्दस्य केवलस्य दिकपूर्वपदस्य च आति प्रत्यये परे पश्चादेशो भवति । अपरा दिग्देशः कालो वा रमणीयः पश्चाद्रमणीयम् । पश्चादागतः । पश्चाद्वसांत । दिकपूर्वाद , दक्षिणा च सा अपरा च दक्षिणापरा दिग्देशो वा रमणीयः दक्षिणपश्चाद्रमणीयम् । दक्षिणपश्चादागतः । दक्षिणपश्चादसति । उत्तरपश्चाद्रमणीयम् । उत्तरपश्चादागतः । उत्तरपश्चाद्वसति ॥ १२४ ॥ वोत्तरपदेऽर्धे ॥ ७।२।१२५ ॥ अपरशब्दस्य -आही-॥-अवध्यपेक्षा इति । यथायमस्मात्पूर्व इत्यादि।-अदूरे-1-नानुवर्तत इति । द्वितीयाषष्ठयावेनेनानो' इत्यत्रा वर्जनात्॥-नार्थो वा ग्रहणेनेति । एवं तर्हि 'भाही दूरे दूपत्र कथमुक्त विशेषविहितेन भाहिना याधो माभूदित्येवमर्थमिति भनेभैव प्रकारेण सिकरपात् । सत्यम् । सोपि प्रकारोऽस्तीति ज्ञापनार्थम् ॥-11 ॥२६॥
Page #837
--------------------------------------------------------------------------
________________
केवलस्य दिक्पूर्वपदस्य च अर्धशब्दे उत्तरपदे पश्चादेशो वा भवति । अपरमय पश्चार्धम् अपरार्धम् । दक्षिणापरस्या अर्धः दक्षिणपश्चार्धः दक्षिणापराधः । उत्तरपश्चार्थः । उत्तरापराधः । उत्तरपदे इति किम् । अपरा अर्धे शोभते । असमासोऽयम् । पूर्वपदमुत्तरपदमिति हि समासे भवति ॥ १२५ ॥ *कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वं विः ॥ ७॥२।१२६ ॥ भूश्व स्तिश्च भवस्ति का च भवस्ति च कृस्तिनी ताभ्यां कृभ्वस्तिभ्याम् । द्विवचनं कर्मकर्तृभ्यामिति ययासंख्यार्थम् । करोतिकर्मणो भ्वस्तिकर्तुश्च प्राक् पूर्वमतस्य तत्त्वेऽभूततद्भावे गम्यमाने कुम्वस्तिभ्यां च योगे चिः प्रत्ययो भवति । द्रव्यस्य गुणक्रियाद्रव्यसंबन्धसमूहविकारयोगे प्रागतत्तत्वमुदाहार्यम् । शुक्लीकराति पटम् । मागशुक्लं शुक्लं करोतीत्यर्थः । शुक्लीक्रियते पटः । मागशुक्लः शुक्लः क्रियत इत्यर्थः । शुक्लीकरणम् । शुक्लीभवति पटः । प्रागशुक्ला पट इदानीं शुक्लो भवतीत्यर्थः। शुवलीभवनम् । शुक्लीस्यात्परः।मागशुक्ला चट इदानी शुक्ला स्यादित्यर्थः । एवं कारकीकरोति चैत्रम्। कारकीभवति कारकीस्थाच्चैत्रः। दण्डीकरोति चैत्रम्। दण्डीभवति दण्डीस्यात् चैत्रः। राजपुरुपीकरोति चैत्रम् । राजपुरुषीभवति राजपुरुषीस्याचैत्रः । संघीकरोति गाः । संघीभवन्ति संघीस्युर्गावः । घटीकरोति मृदम् । घटीभवति घटी स्यान्मृत् । पटीकरोति तन्तून् । पटीभवन्ति पटीस्युस्तन्तकः । भस्मीकरोति काष्ठम् । भस्मीभवति काष्ठम् । भस्मीस्यात् काष्ठम् । कृभ्वस्तिभ्यामिति किम् । अशुक्लं शुक्लं संपादयति । अथुक्लः शुक्ल: संपवते । कर्मकर्तृभ्यामिति किम् । पागदेवकुले इदानीं देवकुले करोति । मागदेवकुले इदानी देवकुले भवति । कथं समीपीभवति दूरीभवति अभ्यासीभवति । अत्रापि उपचारातत्स्थ द्रव्ये वर्तमानानां समीपादीनां कर्तृत्वम् । प्रागतत्तत्त्व इति किम् । शुक्लं करोति । शुक्लो भवति । शुक्लः स्यात् । पारग्रहणं किम् । अशुक्लं शुक्लं करोति । एककालमतत्तत्त्वे न भवति । भवति हि एको भावः कश्चिदेककालं शुक्लोऽशुक्लश्च देशभेदेन चित्रपटीवत् । अभद्रं भद्रं करोति भद्राकरोति शिरः अनिष्कुलं निष्फुलं करोति निष्फुलाकरोति दाडिममित्यत्र परत्वात डाजेव ॥ १२६ ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसा लुक च्वौ ॥७।२।१२७ ॥ अरुस् मनसू चक्षुस् चेतस् रहस् रजस् इत्येतेषां चौ परेऽन्तस्य लुग्भवति । अनरुः अरुः करोति । अरूकरोति । अरूभवति अरूस्यात् । महारूकरोति । महारूभवति ।। महारूस्यात् । मनीकरोति । मनीभवति । मनीस्पात् । उन्मनीकरोति । उन्मनीभवति । उन्मनीस्यात् । चलकरांति । चलभवति । चक्षुस्यात् ।। उच्चस्करोति । उच्चक्षुभवति । उच्चक्षुस्यात् । चेतीकरोति । चेतीभवति । चेतीस्यात् । विचेतीकरोति । विचेतीभवति । विचेतीस्यात् । रहीकरोति । रहीभवति । रहोस्यात् । विरहीकरोति । विरहीभवति । विरहीस्यात् । रजीकरोति । रजीभवति । रजीस्यात् । विरजीकरोति । विरजीभवति । विरजीस्यात् । कृभ्व-||-पागतत्तवे इति । तस्य भावस्तत्त्वम् न स अस । प्राग् अस प्रागस । 'अव्यय प्रवृद्धादिभिः' इति सः । प्रागतस्य तत्व प्रागतत्तत्व तस्मिन् ॥-दण्डीकरोतीति । असत्पर इत्यधिकारस्य 'रास ' इत्यवस्थितत्वात् ' दीर्घवि-' इति दीर्घ ॥-कथमिति । नन्वत्र प्रागतत्तत्त्वं नास्ति प्रकृति विकाराभावात् । नमसमीप समीप भवति कि तर्हि असमीपस्थ समीपस्थ भवतीति समीपादिभ्य. चि प्रत्ययो यतव्य इत्याशक्याह-उपचारादिति । समीपशब्द समीपस्थे
MOVAR
Page #838
--------------------------------------------------------------------------
________________
श्री हेमश ० ॥ २७ ॥
च्वाविति किम् । अरुः करोति । बहुवचनं तदन्तानामपि परिग्रहार्थम् । अन्यथा ग्रहणवता न तदन्तविधिरित्युपतिष्ठेत ॥ १२७ ॥ इसुसोर्यहुलम् ॥ ७ । २ । १२८ ॥ इस उस इत्येवमन्तस्य च्चौ परे बहुलमन्तस्य लुक् भवति । असर्पिः सर्पिः करोति सर्पीकरोति नवनीतम् । धनूभवति वंशः । न च भवति सर्विर्भवति धनुर्भवति । बहुलग्रहणं प्रयोगानुसरणार्थम् ॥ १२८ ॥ व्यञ्जनस्यान्त ई ॥ ७ । २ । १२९ ॥ व्यञ्जनान्तस्य च्चौ परे बहुलमी कारोऽन्तो भवति । दुपदीभवति शिला । समिधीभवति काष्ठम् । न च भवति दृपद्भवति समिद्यति ॥ १२९ ॥ व्याप्तौ स्सात् ॥ ७ । २ । १३० ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे इति वर्तते । एतस्मिन्विषये सकारादिः सात् प्रत्ययो भवति व्याप्तौ प्रागतत्तत्वस्य चेद्याप्तिः सर्वात्मना द्रव्येणाभिसंबन्धो गम्यते । द्विसकारपाठः पत्वनिषेधार्थः । सर्व का मागनग्निमत्रिं करोति अग्निसात्करोति काष्ठम् | अग्निसाद्भवति । अग्निसात् स्यात् । उदकसात्करोति लवणम् । उदकसाद्भवति । उदकसात् स्यात् । व्याप्ताविति किम् | अग्रीकरोति काष्ठम् । अग्रीभवति अग्नीस्यात्काम् । सत्यामपि वस्तुनि व्याप्तौ प्रागतत्तत्त्वमात्रे च्चिर्भवत्येवेति नाथ वावचनेन । अनीकरोति अग्नीभवतेि अग्नीस्यात्काष्ठम् । उदकीकरोति उदकीभवति उदकी स्याल्लवणम् । व्याप्तिस्तु प्रकरणादेर्गम्यते ॥ १३० ॥ जातेः संपदा च ॥ ७ । २ । १३१ ॥ कृभ्वस्तिभिः संपदा च योगे करोतिकर्मणो भ्वस्तिकर्तुः संपदिकर्तुश्च भागततत्त्वेन जातेः सामान्यस्य व्याप्तौ स्सात्प्रत्ययो भवति । अस्यां सेनायां सर्व शस्त्रमग्निसात्करोति दैवम् । अस्यां सेयायां सर्वे शस्त्रमग्रिसाद्भवति अग्निसात् स्यात् । अस्यां सेनायां सर्व शस्त्रमग्निमात्संपद्यते । वर्षासु सर्व लवणमुदकसात्करोति मेघः । उदकसाद्भवति । उदकसात् स्यात् । उदकसात्संपद्यते । यथैव ह्येकस्य द्रव्यस्य सर्वावयवाभिसंवन्धे प्रागतत्तत्त्वेन व्याप्तिर्भवति तथा जातेः सामान्यस्य सर्वव्याक्तिसंवन्धे भवति । एवं च व्याप्ताविति सामान्योपादानात् कृभ्वस्तियोगे पूर्वेणैन स्सात्सिद्धः संपद्यर्थे तु वचनम् । चकार उत्तरत्रोभयोः समुच्चयार्थः ॥ १३१ ॥ तत्राधीने ॥ ७ ॥ | २ | १३२ ॥ कृभ्वस्तिभ्यां संपदा चेत्यनुवर्तते । कर्मकर्तृभ्यां प्रागतत्तत्रे इति च निवृत्तम् । तत्रेति सप्तम्यन्तादधीने आयतेऽर्थे कृभ्यस्तिसंपद्भिर्योगे स्सात्प्रत्ययो भवति । राजन्यधीनं करोति राजसात्करोति । राजस्वामिकं करोतीत्यर्थः । राजसाद्भवति राजसात्स्यात् । राजसात्संपद्यते । आचार्य सात्करोति । आचार्यसाद्भवति । आचार्यसात् स्यात् । आचार्यसात्संपद्यते ॥ १३२ ॥ देये त्रा च ॥ ७ । २ । १३३ ॥ तत्रेति सप्तम्यन्तादेयोपाधिकेऽधीनेऽर्थे कृभ्वस्तिसंपद्भिर्योगे त्राप्रत्ययो भवति । चकारो न स्थातोऽनुकर्षणार्थ: तस्याधीनतामात्रविवक्षायां पूर्वेणैव सिद्धत्वात् । किंतु कृभ्यस्तिभ्यां संपदा चेत्यस्यानुकर्षणार्यः । तेनात्तरत्र नानुवर्तते । | देवेऽधीनं देयं करोति देवत्रा करोति द्रव्यम् । देवाय दातव्यमिति यत् स्थापितं तदिदानी देवाय ददातीत्यर्थः । देवेऽधीन देयं भवति देवत्रा भवति । देवत्रा स्यात् । देवत्रा संपद्यते । गुरुत्रा करोति । गुरुत्रा भवति । गुरुत्रा स्यात् । गुरुत्रा संपद्यते । देय इति किम् । राजसाद्भवति राष्ट्रम् ॥ १३३ ॥ वस्तुनि वर्त्तते इत्यर्थ ॥ व्यञ्ज - ॥ नन्वन्तग्रहण किमर्थम् सत्यम् । व्यञ्जनादोरिति कृत प्रकृते प्रत्ययस्यात् दरदोऽपश्य यी 'पुरुमगध' इत्यणि 'वेरजगो' इति लुप भदरद् दरद् भव खीति वावनेन ईप्रत्यये 'जातिश्र णि इति प्रभाव स्थापातथ दारदीसि स्यात् इरीति चेष्यते॥ तत्र ॥ निरृत्तमिति ॥ यत्रेति भजनात् कम्र्मकभ्यामिति अधीने इत्यभिनत्रार्थीपादानाच्च प्रागत तर
स०अ
॥ २
Page #839
--------------------------------------------------------------------------
________________
सप्तमीदितीयाद्देवादिभ्यः॥ ७१२११३४ ॥ सप्तम्यन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यस्त्रा प्रत्ययो वा भवति स्वार्थे । देवेषु वसति देवत्रा वसति । देवेषु भवति देवत्रा भवति । देवेषु स्यादेवत्रा स्यात । देवान् करोति देवत्रा करोति । देवान् गच्छति देवत्रा गच्छति । एवं मनुष्यत्रा बसति । मनुष्यत्रा गच्छति । मत्यत्रा वसति मर्त्यत्रा गच्छति । पुरुषत्रा वसति । पुरुषत्रा गच्छति । पुरुत्रा वसति पुरुत्रागच्छति । बहुत्रा बसति । बहुत्रा गच्छति । देवादयः शिष्टमयोगगम्या: ॥१३४॥तीयशम्ययीजात् कृगा कृषौडाच्॥७।२।१३५॥तीयप्रत्ययान्तात् शम्बबीज इत्येताभ्यांच करोतिना योगे कृषिविपये डाच् प्रत्ययो भवति । द्वितीयं वारं करोति क्षेत्रं द्वितीयाकरोति क्षेत्रम् द्विनायं नारं कृपतीत्यर्थः। तृतीयाकरोति क्षेत्रम् । तृतीयं वारं कृपतीत्यर्थः। शम्बाकरोति क्षेत्रम् । अनुलोमकृष्ट पुनस्तिर्यक् कृपतीत्यथे। अन्ये त्वाहुः शम्बसाधनः कृषिरिति शम्बेन कृपतीत्यर्थः। एके तु शम्बाकरोति कुलिवमित्युदाहरन्ति । लोहकं वा वर्धकुण्डलिका वा शंवम् तत् कुलिवस्य करोतीत्यर्थः। चीजाकरोति क्षेत्रम् । उप्ने पश्चाद्वजैः सह कृपतीत्यर्थः । यदाप्येवं विग्रहः क्षेत्रस्य द्वितीयां कृषि कर्ष कणं करोति शम्वं करोति क्षेत्रस्य कुलिवस्य वा वीज करोति क्षेत्रस्येति तदापि द्वितीयाकरोति क्षेत्रमित्यादौ क्षेत्रात् द्वितीया भवति । द्वितीयाकरोतीत्यादयो हि मुण्डयतीत्यादिवत् क्रियाशब्दास्तेषां च क्षेत्रादि कर्म भवति । कूगेति किम् । द्वितीयं वारं कृषति । कृषाविति किम् । द्वितीयं पटं करोति । चकारो 'डाच्यादौ'-(७-२-१४९) इत्यत्र विशेषणार्थः ॥ ३५ ॥
संख्यादेर्गुणात् ॥ ७।२।१३६ ॥ संख्याया आद्यवयवात्परो यो गुणशब्दस्तदन्तात् कृगो योगे कृषिविषये डाच प्रत्ययो भवति । द्विगुणं कर्षणं करोति । क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् । त्रिगुणाकरोति क्षेत्रम् । क्षेत्रस्य द्विगुणं त्रिगुणं च विलेखनं करोतीत्यर्थः । कृषावित्येव । द्विगुणां रज्जुं करोति ॥ १३६ ॥ | समयाद्यापनायाम् ॥ ७।२।१३७ ॥ समयशब्दाद्यापनायां कालहरणे गम्यमाने कुगा योगे डाच् प्रत्ययो भवति । समयाकरोति तन्तुवायः । अद्य वस्ते पटं दास्यामीति कालक्षेपं करोति इत्यर्थः । यापनायामिति ।कम् । समयं करोति ॥ १३७ । सपत्रनिष्पत्रादतिव्यथने ॥ ७ । २ । १३८ ॥ सपत्रनिष्पत्र इत्येताभ्यां कुगा योगेऽतिव्यथनेऽतिपीड़ने गम्यमाने डाच् प्रत्ययो भवति । सपनाकरोति मृगम् । पत्रं शरः सह पत्रमनेनेति सपनः तं करोति शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोति । निर्गतं पत्रमस्मादिति निष्पत्रः तं करोति शरमस्यापरपार्थेन निष्क्रमयतीत्यर्थः । सपत्राकरोति वृक्षं वायुः । निष्पत्राकरोति वृक्षं वायुः । अत्र पत्रशातनमेवातिव्यथनम् । सपत्राकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निष्यत्राकरणमेवोच्यते । यथा दीपो नन्दतीति विध्वंसः । अतिव्यथन इति किम् । सपत्रं करोति वृक्षं जलसेकः । निष्पत्रं करोति वृक्षनलं भूमिशोधकः ॥ १३८ ॥ निष्कुलानिष्कोषणे ॥ ७ । २।१३९ निष्कुलशब्दात्कृगा योग निष्कोपणेऽर्थे डाच प्रत्यया भवति । निप्कृष्टं कुलमवयवसंघातोऽस्मादिति निष्कुलम् । अन्तरवयवानां बहिनिष्कासनं निष्कोपणम् । निष्कुलं करोति इति ॥-तीय-॥-प्रत्ययान्तादिति । द्वेस्तीय. ' इत्यादिविहितात् यस्तु मुखतीय इत्यादो सीपस्तदन्तादनकावान भवति ॥-शम्यसाधन इति । शम्बो । हलभेद म सावन कारक पप -यदाप्येवं विग्रह इति । मनु प्रथम पठी डाधि उपये कप द्वितीयेत्याशा
Page #840
--------------------------------------------------------------------------
________________
भीमश० ॥ २८ ॥
स०अ
Senter
निप्कुलाकरोति दाडिमम् निष्कुष्मातीत्यर्थः । एवं निकलाकरोति प चण्डालः । निष्कोपण इति किम् । निष्कुलं करोति शवम् ॥ १३९ ॥ *प्रियसुखादानुकल्ये ॥ ७।२ । १४० ॥ मियसख इत्येताभ्यां कगा योगे आनुकूल्ये गम्यमाने डाच प्रत्ययो भवति । प्रियाकरोति गुरुम् । सुखाकरोति गुरुम् । गुरोरानुकूल्यं करोति तमाराधयतीत्यर्थः । आनुकूल्य इति किम् । पियं करोति सामवचनम् । सुखं करात्योषधपानम् ॥ १४० ॥ दुःखात् प्रातिकूल्ये ॥ ७ । २।१४१ ॥ दुःखशब्दात पातिकूल्पे गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । दुःखाकरोति शवम् । शत्रोः पातिकूल्यं करोति । प्रतिकूलमाचरति । अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः । पातिकूल्य इति किम् । दुःखं करोति रोगः ॥ १४१ ॥ शूलात्पाके ॥ ७ । २ । १४२ ॥ शूलशब्दात्पाके गम्यमाने कृगा योगे डाच प्रत्ययो भवति । शुलाकरोति मांसम् । शुले पचतीसर्थः । पाक इति किम् । शूलं करोति कदन्नम् ॥ १४२ ॥ सत्यादशपथे ॥ ७ ।२। १४३ ।। सत्यशब्दाच्छपथादन्यत्र वर्तमानात् कृगा योगे डाच प्रत्ययो भवति । सत्याकरोति वणिग् भाण्डम् । कापोपणादिदानेन मयावश्यमेवैतत्क्रेतव्यमिति विक्रेतारं प्रत्यारयति । अशपथ इति किम् । सत्यं करोति । यदीदमेवं न स्यात् इदं मे इष्टं माभूत् अनिष्टं वा भवत्तिति शपथं करोतीत्यर्थः ॥ १४३ ॥ मद्रभद्रादपने ॥७।२ । १४४ ॥ मद्रभद्रशब्दाभ्यां वपने मुण्डने गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । मद्रं वपनं करोति गद्राकरोति, भद्राकरोति नापितः । शिशोमङ्गल्य केशच्छेदनं करोनीत्यर्थः । मद्रभद्रशब्दौ मङ्गल्यवचनौ । वपन इति किम् । मद्रं करोति । भद्रं करोति साधुः ॥ १४४ ॥ अव्यक्तानुकरणादनेकस्वरात् कृन्वस्तिनानितौ विश्च ॥ ७ ॥२॥१४५ ॥ यस्मिन् धनावकारादयो वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः तस्यानुकरणमव्यकानुकरणम् । तस्मादनेकस्वरादनितिपरात् कृभूअस्ति इत्येतेर्धातुभियोगे डाच् प्रत्ययो वा भवति विश्वास्य प्रकृतिरुच्यते । प्रत्ययस्य चिना नर्थक्यात् । पटत करोति पटपटा करोति । पटपटा भवति । पटपटा स्यात् ।दमत् करोति। दमदमाकरोति । दमदमाभवांत । दमदमास्यात् । एवं मसत् करोति मसमसा करोति । खरल करोति खरटखरटा करोति । अव्यक्तवर्णस्यापि कथंचिद् ध्वनिमात्रसादृश्यात् व्यक्तवर्णमनुकरणं भवति । अव्यक्तानुकरणादिति किम् । दृषत्करोति । अत्र व्यक्तवर्णमनुकार्यम्। अनेकस्वरादिति किम् । श्रत्करोति । खाट् करोति । कम्वस्तिनेति किम् । पटज्जायते । अनिताविति किम् । पटिति करोति ॥ १४५ ॥ इतावतो लुक ॥ ७ ॥ २। १४६ ॥ अव्यक्तानुकरणस्यानेकस्वरम्य योऽत इत्यय शब्दस्तस्य इतिशब्दे परे लुग भवति । पटत् इति पटिति । झटत् इति झटिति । एवं छमत् छमिति । घटत् घटिति । असिद्धं बहिरङ्गमन्तरङ्गे इति लुकि सति तृतीयत्वं न भवति । अव्यक्तानुकरणस्येत्येव । जगदिति । अनेकस्वरस्येत्येव | छत् इति छदिति । -प्रिय-1-सामवचनमिति ॥ आनुकूल्य हि चेतनधर्मः । तदत्र नास्त । एवमुत्तरेपि ॥-अव्य-॥-आनर्थक्यादिति । यादिप्रत्ययस्य द्विभक्ति क्रियते तथापि समानानामिति दीर्घरचे एकस्यैव श्रुतिर्भवति ॥-अव्यक्तवर्णस्यापीति । अथ पटदित्यादि व्यक्तवर्णमव्यक्तवर्णस्य कथमनुकरणमनुकरणस्पानुकार्यसदृश स्वादन्ययातिप्रसङ्ग. स्यादिस्याइ-कथंचिदिति ॥-पटिति करोतीति । न च परस्वात् ' इतावतो. लुक्' इति लुका भाव्यमिति वाच्यम् । कुम्वस्तीनामभावे तस्य चरितार्थत्वात् ॥
Page #841
--------------------------------------------------------------------------
________________
१ । सत इति सदिति । अत इति किम् । मरुत इति मरुदिति । शरद् इति शरदिति । इताविति किम् । पटदा । कथं घटदिति गम्भीरमम्मुददितं,
चकदिति तदितापि कृतम इति । दकारान्तावेती दृष्टया ॥ १४६ ॥ न दित्वे ॥ ७ । २ । १४७ ॥ अव्यक्तानुकरणस्याने फस्वरस्य द्वित्वे
द्विवचने कृते इतिशब्दे परे योऽत् शब्दस्तस्य लुग् न भवति । पटत्पटदिति । घटत्घटदिति । झटबाटदिति । वीप्सायां द्विवचनम् । द्विले इति १२ किम् । पटिति । कथं चटचटिति । धगद्धगिति । पटत्पाटति । नात्र द्वित्वमपि तु समुदायानुकरणमिति भवति ॥ १४७ ॥ तो वा ॥ ७॥२ | १४८ ॥ १ द्वित्वे सति अव्यक्तानुकरणस्यानेकस्वरस्य योऽच्छन्दस्तस्य संवन्धिनस्तकारस्येतौ परे वा लुग् भवति । पटत्पटेति करोति । पटत्पादति करोति । घटद्घटेति करोति।।
घटत्घटदिति करोति ॥ १४८ ॥ डाच्यादौ ॥ ७ । २ । १४९ ॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आदी पूर्वपदे योऽतन्तका
रस्तस्य डाचि परे लुम्भवति । पटपटा करोति । दमदमा करोति । आदाविति किम् । पतपता करोति । डाच्यन्त्यस्वरादिलोपे मूलप्रकृतस्तकारस्य लुग् न भवति १४४ ॥ १४९ ॥ यहल्पार्थात्कारकादिष्टानिष्टे पशस् ॥ ७॥२।१५० ॥ वहादल्पार्थाच फारकाभिधायिनो नाम्नः प्रशस् प्रत्ययो वा भवति यथासंख्यमिष्टे
ऽनिष्टे च विषये । इष्टं पाशित्रादि । अनिष्टं श्राद्धादि । ग्रामे बहवो ददति बहुशो ददति । बहु धनं ददाति वदृशो धनं ददाति । विवाहे बहून् कापिणान ददाति वहशः कार्पापणान् ददाति । विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो ददाति बहुशोऽतिथिभ्यो ददाति । बहुभ्यो ग्रामेभ्य आगच्छति | बहुशो ग्रामेभ्य आगच्छति । बहुपु ग्रामेषु वसति बहुशो ग्रामेषु वसति । एवं भूरिशः । प्रभूतशः । गणशः । अल्पार्थ, अल्प आगच्छति अल्पश आगच्छति । अल्प धनं ददाति अल्पशो धनं ददाति । श्राद्धे अल्पभुक्तम् अल्पशो भुक्तम् । अल्पेभ्यो ददाति अल्पशो ददाति । अल्पेभ्य आगतम् अल्पश आगतम् । अल्पेषु वसति अल्पशो वसति । एवं स्तोकशः। कतिपयशः । बदल्पार्थादिति किम् । गां ददाति । अश्वं ददाति । कारकादिति किम् । बहूनां स्वामी । इष्टानिष्ट इति किम् । वह ददाति श्रादे। अल्पं ददाति पाशित्रादौ । पकारः पित्कार्यार्थः ॥ १५० ॥ संख्यैकार्थाद्वीप्सायां शस् ॥ ७ । २ । १५२ ॥ संख्यावाचिन एकन्वविशिष्टार्थवाचिनश्च कारकाभिधायिनो नाम्नो वीप्सायां द्योत्यायां शम् प्रत्ययो भवति । वीप्सायां द्विवेचनस्य प्राप्तौ तदपवादोऽयम् । वाधिकारात्पक्षे द्विवचनमपि भवति । एकैकं ददाति एकशो ददाति । द्वौधौ द्विशः । एवं त्रिशः । तावच्छः । कतिशः । गणशः । एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः । त्रिशः । तावच्छः ।एवं कतिशः । गणशः । एकार्थ, मापं मापं देहि मापशो देहि । कापणशः। पणशः। पादशः । पलशः । प्रस्थशः । अर्धशः । पर्वशः। तिलशः । संघशः । पूगशः । वृन्दशः । पङ्क्तिशः । वनश. प्रविशति । कूपीशः खनति । कुम्भीशः कलशीशो ददाति । क्रमश इति क्रमवतां भेदात् क्रमेणक्रमेणेति वीप्सा भवति । संख्यैकार्थादिति किम् । मापी मापौ ददाति । वीप्सायामिति किम् । द्वौ ददाति । माप
Page #842
--------------------------------------------------------------------------
________________
भीमा० । ददाति । तानेकैकशः पृच्छेत् एकैशोऽपि निम्नन्ति रकैकशो ददातीति वीप्सायां द्विरुक्तापूर्वणाल्पादिति प्रशस् । वीप्सितवीप्सायां वानेनैव शस् । एकै कम् । स०अ० ॥२९॥ एकै पृच्छेदित्यर्थः । कारकादिसेव । योयो. स्वामी । माषस्य मापस्येहे ॥१५१॥ संख्यादेः पादादिभ्यो दानदण्डे चाकल लुक च ॥७१२।१५२ ॥
संख्यायाः प्रकृयायवयवात्परे ये पादादयस्तदन्नानाम्नो दानदण्डे चकाराद्वीप्सायां च विषयेऽकल् प्रत्ययो भवति तत्संनियोगे च प्रकृतेरन्तस्य लुग्भवति । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति, त्रिपदिकां ददाति । द्वेशते व्यवसमति दिशतिका व्यवसृजति । द्वियोदाककाम् त्रिमोदकिकाम् त्यजति।दण्डे,द्री पादौ दण्डितः द्विपदिकांदण्डितः। एवं त्रिपदिकाम् द्विशतिका त्रिश्नतिकाम् । द्विमोदकिकाम् । त्रिमोदकिकाम्। वीप्सायां, द्वौ द्वौ पादी भुङ्क्ते द्विपदिको भुङ्क्ते । त्रिपदिकाम् । द्विशतिकाम्। त्रिशतिकाम्। विमोदकिकाम् त्रिमोदकिकाम् । संख्यादेरिति किम् । पादंददाति । पादं दण्डितः। पाद पादं भुङ्क्तोपादादिभ्य इति किम् । द्वौ द्वौ मापौ ददाति दानदण्डे चेति किम् । द्रौपादौ भुङ्क्ते । चकारो वीप्साया अनुकर्षणार्थः। लकारः स्त्रीत्वार्थः । लुग्वचनम् अनिमित्तलुगर्थम् । तेन पादः पद्भावो भवति । परनिमित्ताया तु लुचि स्थानिवद्भावो न स्यात् । पादादयः प्रयोगतोऽनुसतव्याः ॥१५२७तीयाट्टीकण न विद्या चेत् ।।१२।१५३॥ तीयपत्ययान्तात्स्वार्थे टीकण् प्रत्ययो वा भवति न चेत्तीयान्तस्य विद्या विषयो भात। द्वितीयम् द्वैतीयीकम् । तृतीयं तातीयीकम् । टकारो उपर्थः । द्वैतीयोकी नायीकी शाटी। न विद्या चेदिति किम् । द्वितीया विद्या। तृतीया विद्या। मुखतीयः पार्श्वतीय इति तीयस्पानर्थकत्वान्नं भवति ॥ १५३ ॥ निष्फले तिलात् पिचपेजौ ॥ ७।२। १५४ ॥ तिलशब्दानिष्फलेथें वर्तमानात् पिअपेज इत्येतौ प्रत्ययौ भवतः। निष्फलस्तिलः तिलपिनः । तिलपेजः ॥ १५४ ॥ मायोऽतोयसदमात्रट् ॥७॥२॥१५५॥ अनुप्रत्ययान्तात् स्वार्थे यसद् मात्रट् इत्येतौ प्रत्ययौ भवतः प्रायः । यावदेव यावद्द्यसम् । यावन्मात्रम् । तावदेव तावद्द्वयसम् । तावन्मात्रम् । एतावदेव एतावद्वयसम् । एतावन्मात्रम् । कियद्वयसम् । कियन्मात्रम् । प्रायोग्रहणं प्रयोगानुमरणार्थम् ॥ १५५ ॥ वर्णाव्ययात्स्वरूपे कारः ॥ ७॥२॥ १५६ ॥ वर्णेभ्योऽव्ययेभ्यश्च स्वरूपार्थवृत्तिभ्यः स्वार्थे कारः प्रत्ययो भवति । अकारः। इकारः । ककारः । खकारः । ककारादिष्वकार उच्चारणार्थः । अव्यय, ओंकारः । स्वाहाकारः । स्वधाकारः। वपद्कारः । इन्तकारः । नमस्कारः । चकार । इतिकारः । एवकारः । हुंकारः । पूत्कारः। सीत्कारः । सूत्कारः । ननु यथा हुकृति. प्रत्कृतिः सूत्कृतम् सीत्कृतमिति भवन्ति तथा कारशब्देन घजन्तेन समासे
ओंकारादयो भविष्यन्ति । सत्यम् । किंतु ओंकारमुचारयति वषट्कारमभिधत्ते हुकारं करोतीत्यादि न सिध्यति । स्वरूप इति किम् । अः विष्णुः इ. कामः कः सख्यै-1-एकैकश इति । 'लुप्चादावेकस्य स्यादे ' इति द्विवचने आदिविभक्तेलुक् ॥-संख्या-॥-अनिमित्तलुगमिति । नन्वकलि · अव वर्णस्प-' इति प्रकृयन्तस्य लुम्भविष्यति फिमर्थ लुग्वचनमित्यांशका ॥-तीया-॥-मुखतीय इत्यादि ॥ मुखे मुखत आयादिभ्यस्तस् मुखतो भव. गहादिस्य ईप 'प्रायोध्ययस्प ' इत्यन्तलोप. । एवं पाश्वतीय ॥प्रायो-|-यावद्वयसमिति । स्त्रियां यावतीद्वयसी । सामान्यविवक्षाया प्रत्यये पश्चात् बीत्वे यावद्दयसीत्यपि ॥-वर्णा-॥-नमस्कार इति । कस्कादित्वात् स. न तु 'प्रत्यये' इत्पनेन तवानम्पपस्येत्यधिकारात् ॥-ओकारमुथारयसीति । यद्यत्र कायस्य कार इति निष्पद्यते तदा भोमिति करण किमुच्चारण भवतीति न सगछते ॥
N
Page #843
--------------------------------------------------------------------------
________________
Goa
ब्रह्मा खम् आकाशस् ओं ब्रह्म वपडिन्द्राय स्वाहागये स्वधा पितृभ्य इत्यर्थपरतायां न भवति । प्रायोऽनुवृत्तेरन्यत्रापि भवति । मन एव मनस्कारः । अहमेवाहंकारः ॥ १५६ ॥रादेफः॥७।२।१५७ ॥ रशब्दादेफः प्रत्ययो वा भवति । रेफः । पायोवचनाकार इत्यपि ॥ १५७ ॥ नामरूपभागाद्धेयः॥७।२। १५८ ॥ नामन् रूप भाग इत्येतेभ्यः स्वार्थे धेयः प्रत्ययो वा भवति । नामैव नामधेयम् । रूपमेव रूपधेयम् । भाग एव भागधेयम् ॥ १५८॥ मादिभ्यो यः॥७ । २।१५९ ॥ मर्त इत्येवमादिभ्यः स्वार्थे यः प्रत्ययो वा भवति । मत एव मर्त्यः । सुर एव सूर्यः । एवं क्षेभ्यः । यविष्यः । भाग्यम् । अपराध्यम् । रव्यम् । लव्य| म् । मादयः प्रयोगगम्याः॥१५९ ॥ नवादीनतननं च नू चास्य ॥७।२।१६० ॥ नवशब्दात्स्वार्थे ईन तन ल चकाराद्यश्च प्रत्यया वा भवन्ति तत्संनियोगे च नवशब्दस्य नू इत्ययमादशा भवति । नवमेव नवीनम् । नूतनम् । नृत्नम् । नव्यम् ॥ १६० ॥ प्रात्पुराणे नश्च ॥ ७॥२ । १६१ ॥ प्रशब्दात्पुराणेऽर्थे वर्तमानात् स्वार्थे नः प्रययो भवति चकारादीनतनलाश्च । प्रगतं कालेनेति प्रशब्देन पुराणमुच्यते । प्रणं प्रीणं प्रतनम् प्रत्नम् ॥ १६१॥ देवात्तल् ॥ ७।२। १६२ ॥ देवशब्दात् स्वार्थे तल् प्रत्ययो वा भवति । देव एव देवता । लिकरणं ध्यर्थम् ॥ १६२ ॥ होत्राया ईयः॥ ७१.२ । १६३ ॥ होत्राशब्दात्स्वार्थे ईयः प्रत्ययो वा भवति । होत्रैव होत्रीयम् ॥ १६३ ॥ भेषजादिभ्यष्टयण ॥ ७ ॥२।१६४ ॥ भेषज इत्येवमादिभ्यः स्वार्थे व्यण् प्रत्ययो भवति वा । भेषजमेव भैषज्यम् । अनन्त एन आनन्त्यम् । आवसथ एव आवसथ्यम् । इतिह इसेव ऐतिह्यम् । झतहेति निपातसमुदाय उपदेशपारंपर्ये वर्तते । चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । चत्वारो वेदाश्चतस्रो विद्या वा *चातुर्वैद्यम् । एवं त्रैवैद्यम् । अनुशतिकादित्वादुभयपदवृद्धिः। त्रैलोक्यम् । ऐकभाव्यम् । द्वैभाव्यम् । भाव्यम् आन्यभाव्यम् । सार्ववैद्यम् । सार्वलोक्यम् । पाड्गुण्यम् । शीलमेव शैलीयम् आचार्यस्य । भैपज्यानन्त्यावसथ्यैतिक शब्दा यदि स्त्रियां स्युस्तदा अजादिषु द्रष्टव्याः॥ भेपजादयः शिष्टप्रयोगगम्याः॥ १६४ ॥ प्रज्ञादिभ्योऽण् ॥ ७ । २ । १६५ ॥ प्रज्ञ इत्येवमादिभ्यः स्वार्थेऽण् प्रत्ययो वा भवति । मजानातीति प्रज्ञा प्रज्ञ एव माज्ञः । प्राज्ञी कन्या । प्रज्ञास्या अस्तीति णे माज्ञा कन्या । वणिगेव वाणिजः । प्रज्ञ वणिज् उशिज् प्रत्यक्ष विद्वस् विदत् विदन्त द्विदत् पोडत विद्या मनस् जुन चिकीर्पत चिकीपति वसु मरुत (वसुमत् ) सत्वस् सन्वतु सर्वदशाह क्रुञ्च वयस् रक्षस् असुर शत्रु चोर योध चक्षुम् पिशाच अशनि कर्षापण देवता बन्धु अनुजा वर अनुपुक् चतुष्पास्य रसोन बियात विकृत विकाते व्याकृत वारेवस्कृत अग्रायण अग्रहायण संतपन मधुप द्विधा (ता) चण्डाल गायत्री उष्णिह् अनुष्टम् बृहती पङ्क्ति त्रिष्टम् जगती इति । प्रज्ञादिराकृतिगणः ॥ तेन आग्नीधी आग्नीध्रा वा शाला साधारणी साधारणा वा भूमिरित्यादि सिद्धम् ॥ १६५ ।। श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७ । २ । १६६ ॥ श्रोत्र ओपधि कृष्ण इत्येतेभ्यो -मनस्कार इति । मनस् शब्द स्वरादित्वात् अव्ययश्चित्ताभोगे वर्तते । कस्कादित्वात्स.-भेप-|-चातुवैद्यमिति । 'व्यञ्जनात्पञ्चमान्तस्थाया सरूपे वा' इति यलोप । अथ भैषज्यादय आवन्ता. स्त्रिया दृश्यन्ते ते कथमित्याह-अजादिविल्यादि । अन्यथा व्यणन्तत्वात् डी स्यात् ॥ इल्याचायनीहेमचन्द्रविरचिताया वृहत्ताववचूर्णिकाया सप्तमस्याध्यायस्य द्वितीय. पादः समाप्त-॥॥
VVVBVPra MAnnarrnmnmAAAAAAAAAD
Page #844
--------------------------------------------------------------------------
________________
॥३०॥
यथासंख्यं शरीरे भेपजे मगे च वर्तमानेभ्यः स्वार्थेऽण् प्रत्ययो वा भवति । श्रोत्राच्छरीरे। श्रोत्रमेव श्रौत्र शरीरम् । श्रोत्रमेवान्यत । ओषधेषजे ओपधिरेवौषधम् भेपजम्
ओपधिरेवान्यत । कृष्णान्मृगे । कृष्ण एव कापणो मृगः । कृष्ण एवान्यः ॥ १६६ ॥ कर्मणः संदिष्टे ॥ ७ ॥२ । १६७ ॥ संदिरोऽथे वर्तमानात्कर्मणः स्वार्थेऽण् मत्ययो भवति । अन्येनान्योन्यस्मै यदाह त्वयेदं कर्तव्यमिति तत्संदिष्टं कर्म । कमैव कार्मणं करोति । संदिष्ट कर्म करोतीत्यर्थः । वशीकरणमपि वृद्धपरंपरोपदेशात क्रियते इति कार्मणमुच्यते । संदिष्ट इति किम् । कर्म करोति । सत्यपि महावाधिकारे विशिष्टोऽर्थः प्रसयमन्तरेण न प्रतीयते इत्यस्मिन् विषये नित्य एवं प्रत्ययः ॥ १६७ ॥ वाच इकण् ॥७। २। १६८ ।। संदिष्टेऽर्थे वर्तमानाद्वाच्शब्दात्स्वार्थे इकण् प्रत्ययो भवति । अन्येनान्योऽन्यस्मै यामाह सा संदिष्टा बाड़ । बागेत्र वाचिक कथयति । संदिष्टां वाचं कथयतीसर्थः । संदिष्ट इत्येव । चित्रा वाक् चैत्रस्य । अत्रापि पूर्ववन्नित्यो विधिः ॥ १६८ ॥ विनयादिभ्यः॥ ॥७।२।१६९ ॥ विनय इत्येवमादिभ्यः स्वार्थे इकण प्रत्ययो वा भवति । विनय एव वैनयिकम् । समय एव सामयिकम् । विनय समय समाय कथंचित् अकस्मात उपचार व्यवहार समाचार संप्रदाय समुत्कर्ष संगति संग्राम समूह विशेष अव्यय अत्यय अनुगादिन् इति । विनयादिराकृतिगणः ॥ १६९ ॥ उपायाद्रस्वश्च ॥ ७ । २ । १७० ।। उपायशब्दात्स्वार्थे इकण प्रत्ययो वा भवति तत्संनियोगे च इस्वः । उपाय एव औपयिकम् ॥ १७० ॥ मृदस्तिकः ॥७।२।१७१ । मृन्छन्दात्स्वार्थे तिकः प्रययो वा भवति । मृदेव मृत्तिका ॥ १७१ ॥ सस्नो प्रशस्ते ॥ ७।२।१७२ ॥ मृद् इत्येतस्मात् प्रशस्तेऽर्थे वर्तमानाव सन इत्येतौ प्रत्ययौ वा भवतः । रूपप्रत्ययापवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना ॥ केचित्तु रूपमपीच्छन्ति प्रशस्ता मूत् मुद्रपा ॥ १७२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः समाप्तः ॥७।२।१७२ ॥ उत्साहसाहसवता भवता नरेन्द्र धाराव्रतं किमपि तद्विषमंसिषेवे॥ यस्मात्फलं न खलु मालवमात्रमेव श्रीपर्वतोऽपि तव कन्दुककोलिपात्रम् ॥१॥
॥तृतीयः पादः॥ प्रक्रते मयद ॥७।३।१॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । प्रकृतेऽयें वर्तमानानाम्नः स्वार्थे मयद् प्रत्ययो भवति । अन्नं प्रकृतम् अन्नमयम् । घृतमयम् । दधिमयम् । टकारो उथर्थः । यवागूपयी । *अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागूः प्रकृता यवागमयम् । एवमुत्तरत्रापि । अपूपाः
-प्रकृते-1-अन्नमयामिति । अन्न प्रचुर प्रधान वेत्यर्थ ॥-अतिवर्तन्ते इति । इहाशमयमित्यादिषु युक्तमन्नादेर्नपुसकत्वात् प्रत्ययस्यापि तत्रैव वृत्तिरिति । यवागूमयीत्यपि युक्तमेय प्रकृत्यर्थस्थ स्त्रीत्वात् प्रत्ययस्य स्वार्थिकरय तत्रैव स्त्रियां वृत्ते, यवागूमयामिति त्वयुक्त यवाग्वर्थस्य स्त्रीत्वात् स्वार्थिकस्य प्रत्ययस्यापि
Page #845
--------------------------------------------------------------------------
________________
प्रकृताः आपूपिकम् अपूपमयम् । शकुल्यः प्रकृताः शकुलिकम् शप्कुलीमयम् । प्रकृत इति किम् । अन्नम् घृतम् ॥ १॥ अस्मिन् ॥७॥३२॥ प्रकृतेऽर्थे वर्तमानान्नानोऽस्मिन्निति सप्तम्यर्थे मयट् प्रत्ययो भवति । अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम् । अपूपमयं पर्व । वटकमयी यात्रा । यवागूमयी इष्टिः ॥२॥ तयोः समूहवच बहुषु ॥७॥३॥३॥ तयोः 'प्रकृते' 'अस्मिन्' इत्येतयोपिययोर्वहुपु वर्तमानान्नाम्नः समूहवत्मसयो भवति चकारान्मयद् च । अपूपाः प्रकृताः आपूर्षिकम् । अपूपमयम् । मौदकिकम् । मोदकमयम् । शाकुलिकम् । शकुलीमयम् । 'कवचिहस्यचित्ताचेकण् । धैनुकम् धेनुमयम् । 'धनोरनञः' । अपूपाः प्रकृता अस्मिन् आपूपिकम् अपूपमयं पर्व । मौदकिकी मोदकमयी पूजा । गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या गांणकामयी यात्रा । 'गणिकाया ण्यः' । अश्वीया अश्वमयी यात्रा । 'वाश्चादीयः ॥३॥ निन्द्ये पाशप् ॥ ७ ॥३॥ ४॥ निन्येऽर्थे वर्तमानान्नाम्नः स्वार्थे पाशप् प्रत्ययो भवति । निन्धो वैयाकरणः वैयाकरण- १२३ णपाशः। छान्दसपाशः । निन्ध इति किम् । साधुर्वैयाकरणः । प्रयासत्तेः शब्दप्रतिनिमित्त कुत्सायामयमिष्यते । तेनेह न भवति । वैयाकरणश्चौरः। नहात्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तहिं शीलमिति । पकारः पुंवद्भावार्थः । कुत्सिता कुमारी कुमारपाशा । किशोरपाशा । अथेह वयोवचनत्वात्पुनः कस्मान्न भवति । कुमारादयो वयोवचना न कुमारपाशादयः । निन्दावचना हि ते इति न भवति ॥ ४ ॥ प्रकृष्टे तमप् ॥ ७॥३॥५॥ प्रकृष्ट प्रकर्षवत्यर्थे वर्तमानानाम्नस्तमप् प्रत्ययो भवति । प्रकर्पोऽतिशयः । स च गुणक्रिययोरेव न जातिद्रव्ययोः । सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्लः शुक्लतमः । शुक्लतमौ । शुक्लतमाः । एवमाढ्यतमः । सुकुमारतमः । कारकतमः । साधकतमः । प्रकृष्टतमः | जातिद्रव्यवचनेभ्योऽपि गुणक्रियाप्रकप विवक्षायां भवांत । गौरयं यः सुसंनहनः शकटं वहति । गोतमोऽयं यः सुलक्षणः शकटं सीरंच वहति । गोतमेयं या समांसमां विजायते सीवत्सा च । द्रव्यान्तरसमवायिना च प्रकृप्टेन गुणन कृत्वा प्रकृष्टे द्रव्ये तद्वतः प्रत्ययो भवति। अतिशयेन सूक्ष्माणि वखाण्यस्य सूक्ष्मवस्वतमः। प्रकर्षप्रसयान्ताच प्रकरयापि प्रकर्षविवक्षायां प्रत्ययो भवति। यथा युधिष्ठिरः श्रेष्ठतमः कुरूणाम्। तरवन्तात्तु तरपन भवति । अनभिधानात् । तथा यथा पूर्वपदातिशये पूर्वपदाबहुव्रीहेवों आतिशायिकःप्रत्ययो भवति सूक्ष्मतमवत्रः सूक्ष्मवत्रतमो वान तथोत्तरपदातिशये बहुत्रीहेः वडाट्यकतम इति किंतूत्तरपदादेव । वहव आध्यतमा यत्र भ्वहाब्यतमकः । केचित्तु पूर्वपदातिशये बहुव्रीहेरेवातिशायिकमिच्छन्ति । द्वयोः प्रकर्षे तरपो 23 तत्रैव वृत्ते पुसकत्वायोगादित्याशड्का ॥-निन्द्ये-॥-इति न भवतीति । ननु पाशप प्रत्ययस्य स्वार्थे उत्पन्नत्वात् कुमारपाशादयोऽपि वयोवचना इति प्राप्नोति । सत्यम् ॥ यत्र केवलवयोवाचित्व तत्रैव डी गौणमुख्ययारिति न्यायात् । कुमारपाशादयस्तु निन्दाविशिष्टवयोवाचिन इति ॥-प्रक-॥-सुसनहन इति । सुसबद्ध इत्यर्थ ।-समांसमामिाते। अत्र ' कालाध्वभाव-' इत्याधारस्य कर्मत्वे द्वितीयान्तस्य वीप्साया द्वित्वम् ॥-स्त्रीवत्सा चेति । खो वरसा यस्याः सा तथा ॥ सवत्सेत्युच्यमाने सह वत्सेन वत्सया वा वर्तते इति सशय स्यात् तन्निरासाय खीवरसेत्युक्तम् ॥-द्रव्यान्तरेति । देवदत्तरूपात् द्रव्यादन्यद्व्य वस्त्रादि तत्र समवायो यो गुण सुक्ष्मत्यादि तेन ॥-तद्वत इति । प्रकृष्टगुणवद्रव्यवतश्चेत्रादे । परमार्थवृत्याऽस्येव प्रकर्ष इस्यर्थ ॥-कुरूणामिति । कुरोरपत्यानि 'दुनादि-' इति न्य । 'बहुप्वखियाम् ' इति तस्य लुप् ॥-तरबन्तात्त्वित्यादि । द्वयो शुक्लतरयोमध्ये प्रकृष्ट शुक्चवर वि विनदे सतीति शेयम् ॥-तथेति । अनभिधानादित्यर्थः ॥-बहाध्यकतम इति । प्रयोगे बहुव्रीहिज्ञापनाय कच् दर्शित. ॥-कोचत्वित्यादि । तन्मते सूक्ष्मतमवन इति प्रयोगी
Page #846
--------------------------------------------------------------------------
________________
भीमश०
विधानात् बहुना प्रकऽयं विधिः । कथं तहि प्रधानमयं ग्रामः प्रधानतमोऽयं ग्रामे, आत्यं नगरम् आन्यतमोऽयं नगरे । एकस्मिन्नपि निर्दिष्टे । ॥३१॥
समुदाये तदन्तर्गताययवान्तरापेक्षया प्रकर्षे भविष्यति । प्रकृष्ट इति किम् । महत्सपै महान हिमवानिति । शुकापेक्षया च कृष्णे गाभूत् । अदूरविप्रक समानगुणक्रिययोथ स्पर्धा भवति । नहि निष्फधनः शतनिष्फधनेन स्पर्वते । आध्याभिरूपौ वा गन्तुपाचको वा । तथा च तन्निमित्तः
प्रकोअप नास्ति । कथं तर्हि शुरुकृष्णयोः कृष्णो भास्वरतर इति । भास्वरत्वमेकजातीयम् तदपेक्षो भविष्यति । कथमन्धानां काणतमः ११ अन्धशब्दस्य काणपर्यायत्वाकाणशब्दस्य चान्धपर्यायत्याददोपः । कथमहिमकः श्रेयान् पापीयान् पाणिनां इन्तेत्यत्र तरखर्थे ईयम् । नैतयोः परस्पर स्पर्धा किं
तर्हि अन्यापेक्षा । पकार पुंबदावार्थः । शुक्रुतमा शाटी ॥ ५॥ योविभज्ये च तरप् ॥ ७॥ २॥ ६॥ यो स्तद्गणयोरर्थयोमध्ये यः प्रकृष्टस्तस्मिन् विभज्ये च विभक्तव्ये च प्रकृष्टेऽर्थे वर्तमानान्नाम्नस्तरप् प्रत्ययो भवति । तमपोऽपवादः । द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः । एवं सुकुमारतरः । पाचकतरः । गोतरो यः शकट वहति सीरं च । गोतरा या समांसमां विजायते स्त्रीवत्सा च । दन्ताश्च औष्ठौ च दन्तौष्ठम् । दन्तौष्ठस्य दन्ताः स्निग्धतराः । पाणी
च पादौ च पाणिपादम् । पाणिपादस्य पाणी सुकुमारतरौ । अत्र यद्यपि विग्रहे बहुत्वसंख्या प्रतीयते तथापि समाहारेऽवयवौ स्वार्थमात्रं दन्तत्वादिलक्षणम् । अभेदैकत्वसंख्यायोग्युपाददाते न संख्याभेदमिति द्वयोरेव प्रकपः । यदा पुनारतरेतरयोगस्तदा वह्वर्थप्रकर्ष इति तमवेव भवति । अस्माकं च देवदत्तस्य च देवदत्ताभ
रूपतरः । अत्रास्माकमित्येकस्यैव 'अविशेपणे द्वौ चास्मदः' (२-२-१२२ ) इति बहुद्भावः । परुद्भवान्पटुरासीत् पटुतर ऐपमः । अत्रैकस्यापि : पर्यायापिणया
द्वित्वमिति द्वयोरेव प्रकर्पः । विभज्ये, सांकाश्यकेभ्यः पाटलिपुत्रका आख्यतराः अभिरूपतराः सुकुमारतराः । सांकाश्यकेभ्यः पाटK. लिपुत्रकेभ्यश्च माथुरा आब्यतराः अभिरूपतराः सुकुमारतराः । सांकाश्यकादिपु पाटलिपुत्रकादीनामप्रवेशात् विभागः । विभज्यस्य च A. विशेषणमप्याढ्याद्यर्थः प्रकृष्टं विभज्यं भवनि ततः प्रययः । द्वयोविभज्ये चेति किम् । गवां कृष्णा संपन्नक्षीरतमा । सांकाश्यकानां
म भवति॥-कथमिति । यदि बहूना प्रकऽय विधिलाई प्रधानतमोय ग्राम इत्यत्र ग्रामपुरुषयो यो प्रकर्षे न प्राप्नोतीति कथमर्थ उतर तु सुगममेव॥-महान् हिमवानिति । अत्र सपंपापेक्षया हिमवतो महत्वात् महछन्दाचरम् प्रामोति तर्जुत्तरसूनेऽय विचारो युक्तन्तरप उत्तरेण विधानात् । सत्यम् । प्रकर्षस्थान प्रस्तुतत्वात्तद्विचारे प्रस्तावे उक्त इति न दोप । विपमगुणयो स्पर्धाया अभावात 'अकपीभावे तमप् न प्रामोतीस्याह --कथमन्धानामिति--॥-कथमडिसक इत्यादि । यो क्ययो पृथक्प्राप्तयो । श्रेय पापीयसोर्विपमगुणयो परस्परापेक्षया प्रकर्ष प्रतिपयमान' पर प्राह
-कथमित्यादि-|-अन्यापेक्षेति । अन्नमहिसकान्तरमपेक्षते । 'शीलिकामि-' इति ण ॥-द्वयोः--तदगणयोरिति । स विवक्षित समानो गुणो ययोरिति विप्रहः ॥-अभेदैक त्वसंख्येति । न विद्यते भेदो यस्याः सा अभेदा सा चासायकत्यसंख्या छ । यथोपधिरसा सर्वे मधुन्याहितशक्तय' । अविभागेन वर्तन्ते तां सख्या तादशी विदुः ॥ घेत्रेण चैत्राभ्या चैत्रेवा भूयत इत्या या सण्या सा अभेदेकत्वसण्येति ॥-पर्यायार्थार्पणयेति । पर्यायेषु पदुपटुतरादिषु अर्थस्य विशेषस्य चैनादेरर्पणा ढोकनम् ॥-गवा कृष्णेति । अन्न यथा द्वयोरर्थयोर्मध्ये प्रकृष्टस्य चास्ति तथा विभज्योऽपि नास्ति । स हि भेदरूपमापनाना भवति । अत्र तु गोस्वेन सर्वा अपि कृष्णा गावोऽभिन्ना ॥-सांकाश्यकानां पाटलिपुत्रकाणां चेति । प्रकर्पद्वारेण विभज्यद्वारे
14३
Page #847
--------------------------------------------------------------------------
________________
पाटलिपुत्रकाणां च पाटलिपुत्रका आन्यतमा इत्यत्र राश्यपेक्षया द्वित्वेऽपि शब्देन बहुत्वोपादानात्तरप् न भवति । “विभज्यग्रहणमद्वित्वार्थम् । प्रकृष्टे इत्येव ।। अयमनयोः पदः । सांकाश्यकेभ्यः पाटलिपुत्रका आढ्याः । पकारः पुंवद्भावार्थः । शुक्लतरा शाटी ॥६॥ कचित् ॥ ७॥३॥ ७॥ स्वार्थेऽपि तरप् प्रत्यया भवति । प्रकृष्टे सिद्ध एव । अभिन्नमेवाभिन्नतरकम् । उपपन्नमेवोपपन्नतरकम् । उच्चरेवोचैस्तराम् । कचिद्ग्रहणं शिष्टमयोगानुमरणार्थम् ॥ ७ ॥ कित्यायव्ययादसत्त्वे तयोरन्तस्याम् ॥७३८॥ किंशब्दात त्याद्यन्तात् एकारान्तादव्ययेभ्यश्च परयोस्तमप्तरपारन्तस्यामित्ययमादेशो भवति असत्त्वे न चेत्तौ सत्वे द्रव्ये इदंतदितिपरामर्शयोग्ये प्रकृष्टे वतते । इदमनयोरतिशयेन किं पचति किंतरां पचति । इदमेषामतिशयेन किं पचति कितमां पचति । त्यादि, द्वाविमौ पचतः अयमनयोतिश
येन पचति पचतितराम् । सर्वे इम पचन्ति । अयमेषां प्रकृष्टं पचति पचतितमाम्। अस्मादेव वचनात् त्यायन्तादपि बर्थप्रकर्षे तर बढर्थक तमप् भवति।पूर्वाहेतरां | भुङ्क्ते । पूर्वाहेतमाम् भुङ्क्ते । अपराह्नेतराम् । अपराह्नतमाम्।माहेतराम् । माहृतमाम् । प्रगेतराम् । प्रगतमाम् । अग्रेतराम् । अग्रेतमाम् । एग्रहणसामर्थ्यात् काले सत्वेऽप्याम् भवति नान्यस्मिन्नदन्ताभावात् । अग्रेशब्दोऽपि कालवाची । अथवा विभक्त्ययों न द्रव्यम् । तत्मकर्षेऽत्र तरप्तमपो । शोभनो हेशब्दा यस्य स सुहेतर इत्यत्रानभिधानान्न भवति । क्रियाशब्देभ्यश्च, जयतीति विचि जेः जेतर इसादि।अव्यय, नितरामासुतराम्।अतितराम् अतितमाम् । अतीवतराम। नतराम् । उच्चस्तराम् ।उच्चैस्तमाम् । किसाघेव्ययादिति किम् । शीघ्रतरं गच्छति । असत्व इति किम् । किंतरं दारु । उच्चस्तर उच्चैस्तमो वृक्षः । उत्तरः । उत्तमः ॥ ८॥ *गुणाझाबेष्ठेयस ॥ ७ । ३।९॥ तयोरिति सप्तम्या विपरिणम्पत । गुणोऽङ्ग प्रवृत्तिनिमित्तं यस्य स गुणाः । यः शब्दो गुणमभिधाय द्रव्ये वर्तते । तस्मात्तयोस्तमप्तरपोर्विषये यथासंख्यमिठु ईयमु इसेतो प्रत्ययौ वा भवतः । पक्षे यथाप्राप्तं तमनरपौ च । तमवर्थे इष्टः । अयमेपामतिशयेन पटुः पटिष्ठः । पटुतमः । पटिष्ठौ । पटुतमौ । पटिष्ठाः । पटुतमाः। एवं लघिष्टः । लघुतमः । गरिष्ठः । गुरुतमः। म्रदिष्ठः । मृदुतमः । तरवर्थे ईयसुः । अयमनयोरतिशयेन पटुः पटीयान् । पटुतरः । गरीयान् । गुरुतरः। लघीयान् । लघुतरः । म्रदीयान् । मृदुतरः । परुद्भवान् पटुरासीत् पटीयानैषमः । पटुतरः। | माथुरेभ्यः पाटलिपुत्रकाः पटीयांसः । पटुतराः । गुणग्रहणं किम् । गोतमः । गोतरः। पाचकतमः । पाचकतरः । दन्ताष्ठस्य दन्ताः स्निग्धतराः । परुद्भवान् विद्वानासीत् ऐषमो विद्वत्तर इति । अत्र जातिक्रियाङ्गत्वान्न भवति । अङ्गग्रहणं किम् । शुक्लतमम् । शुक्लतरं रूपम् । अत्र हि गुण एव वृत्तिर्न तदपसर्जने द्रव्य णापि न भवति । पष्ठयन्तपदाभ्या समुदायस्याभिन्नस्यैव प्रतिपादनात् । न त्वत्राप्यपायप्रतिपादिका पञ्चम्यस्ति अपि तु चकारेणाविभाग प्रतीयते । ननु हुयोरित्युक्तपि अन भविष्यति विभज्यग्रहणेनेत्याह -विभज्यग्रहणमित्यादि । विभज्ये इत्यसति द्वयोरेव प्रकृष्टे स्यात् । ततश्चासत्यपि हि द्वित्वे विभज्ये यथा स्यादित्येवमर्थम् ॥-किल्यायेऽव्ययाद-॥-अस्मादेवेति । नामप्रस्तावात् 'त्यादेश प्रशस्ते रूपप् ' इति यवनाच नान्न एवं प्राप्नुत इति प्रभाशयः ॥ अथवेति । यद्यपि पूर्वाह्नोपराह्न इति कालः सत्वमा नामार्थ तथापि विभक्त्ययों याधिकरणशकिन सा आधेयपरतन्या इति तस्या असत्यात्तत्र प्रत्यय इति ॥-गुणा-॥-तदुपसर्जन इति । स गुण उपसर्जन यत्र तत्र ।
Page #848
--------------------------------------------------------------------------
________________
श्रीहेमश०
इति न भवति । ईयसोरुकार उदित्कार्यार्थः । पटीयसी ॥ ९ ॥ त्यादेश्च प्रशस्त रूप ॥७ ।२।१०॥ त्यायन्तानाम्नथ प्रशस्तेऽर्थे वर्तमानाद्रूपप् प्रत्ययो भवति । प्रशस्तं पचति पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् । त्योयन्तानां क्रियामधानत्वात्तस्याश्च साध्यत्वेन लिङ्गसंख्याभ्यामयोगात् रूपवन्तस्यौत्सर्गिकमेकवचनं नपुंसकलिङ्ग च भवति । प्रशस्तो वैयाकरणों वैयाकरणरूपः । पण्डितरूपः । प्रकृते प्रवृचिनिमित्तस्य वैस्पष्टयम् परिपूर्णता प्रशस्तत्वम् । तेनात्रापि भवति । वृषलरूपोऽयमपि पलाण्डुना सुरी पिवेत् । दस्युरूपोऽयमप्पक्ष्णोरजनं हरेत् । पटुतमरूपः । पटुतररूपः । पकारः पुंवद्भावार्थः । शोभनरूपा । दर्शनीयरूपा ॥१०॥ अतमयादेरीषदसमाप्ते कल्पप देश्यप् देशीयर ॥ ७।३।११॥ त्यादेश्चेति वर्तते । संपूर्णता पदार्थानां समाप्तिः। सा किंचिंदना ईपदसमाप्तिः। तविशिष्टेऽथें वर्तमानात्त्याद्यन्तानाम्नश्च तमवाद्यन्तवर्जितात कल्पप् देश्यप देशीयर् इत्येते प्रत्यया भवन्ति । ईपदसमाप्त पचति पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । पचतःकल्पम् । पचतोदेश्यम् । पचतोदेशीयम् । पचन्तिकल्पम् । पचन्तिदेश्यम् । पचन्तिदेशीयम् । पक्ष्यतिकल्पम् । अपाक्षीतकल्पमित्यादि। पूर्ववन्नपुंसकत्वमेकवचनं च । इदमेव त्यादिग्रहणं ज्ञापकम् शेषस्तद्धितो नान्न एव भवति । ईपदसमाप्तः पटुः पटुकल्पः पटुदेश्यः पटुदेशीय। कारककल्पः कारकदेश्यः कारकदेशीयः । कृतकल्पं भुक्तदेश्यम् पीतदेशीयम् । ईपदसमाप्तो गुडो गुडकल्पा द्राक्षा । गुडदेश्या । गुडदेशीया । पयस्कल्पा यवागूः । चन्द्रकल्प मुखम् । तैलकल्पा प्रसन्ना । गुडादिधर्माणां माधुर्यादीनां द्राक्षादिष्वीषदसमाप्तत्वात् गुडादित्वेनेपदसमाप्ता द्राक्षादय एवमुच्यन्ते । कल्पवाद्यन्तमुपमेये वर्तमानमुपमेयलिङ्गसंरूयस् । बहुप्रसयपूर्वं तु प्रकृतिलिङ्गसंख्यम् । स्वभावाच्छब्दशक्तिरेषा यदुत स्वार्थिकाः केचित् प्रकृतिलिङ्गान्यतिवर्तन्ते यथा कुटीर: शुण्डारः शमीरुः शमीरः दैवतम् औपयिकम् औषधम् वाचिकमिति । केचित्तु नातिवर्तन्ते यावकः मणिकः वृहतिका मृत्तिका कास्तरी गोणीतरी व्यावक्रोशी व्यावहासीति । अतमवादेरिनि किम् । यदा प्रकर्षादिविशिष्टस्येषदसमाप्तिविवक्षा भवति तदा तमवादिभ्यः कल्पवादयः प्राप्नुवन्त्यतस्ते मा भूवन् । यदा त्वीपदसमाप्तस्य प्रकर्षादयो विवक्ष्यन्ते ।। तदा कल्पवायन्तेभ्यस्तमवादयो भवन्त्येव । षटुकल्पतमः । पटुकल्पतरः । पटुदेश्यतमः । पटुदेश्यतरः । पटुकल्परूपः । पटुदेश्यरूपः । पकारी पुंवद्भावाौँ । दर्शनीयकल्पा । दर्शनीयदेश्या । केचिद्देश्य पितं नेच्छन्ति तन्मते दर्शनीयादेश्येखेव भवति । देशीयरिति रेफो 'रिति' (३-२-५८) इत्यत्र विशेषणार्थः। सौनदेशीया । पञ्चमदेशीया ॥ ११ ॥ नाम्नः प्राग्यहुर्वा ॥ ७॥३॥ १२ ॥ ईघदसमाप्तेऽर्थे वर्तमानान्नान्नो बहुमन्ययो वा भवति स च प्राक् पुरस्तादेव न परस्तात् । ईषदसमाप्तः पटुः बहुपटुः । बहुमृदुः । बहुभुक्तम् । बहुपीतम् । बहुगुडो द्राक्षा । बहुतैलं प्रसन्ना । बहुपयो यवागूः । बहुचन्द्रो मुखम् । नामग्रहणं सायन्तनिवृत्यर्थम् । त्याद्यन्तेषु सावकाशाः कल्पवादयो बहुना मा बाधिषतेति वावचनम् । तेन पक्षे तंऽपि भवन्ति ॥ १२ ॥ न तमवादिः कपोऽच्छिन्नादिभ्यः ॥ ७॥ ३॥ १३ ॥ छिन्नादीन् वजेयित्वान्यस्माद्यः कप् प्रत्ययस्तदन्तात्तमवादिः प्रत्पयो न भवति । अयमषां प्रकृष्टः पटुकः। अयमनयोः प्रकृष्टः पटुक प्रकर्षादिमतः कुत्सितत्वादिविवक्षायां तमवा-अत-॥-पचत:कल्पमिति । 'प्रत्यये' इत्यनेन सो न भवति भव्ययपयुदासेन नामो ग्रहणात् । भव्यय नाम तर्जनेनान्वदपि नाम गृह्यते ॥-सौप्रदेशीयेति । ईपदसमासा नाशी पञ्चमी वा । अनयो
reeeeeeeee..
Page #849
--------------------------------------------------------------------------
________________
द्यन्तेभ्यः कप भवत्येव । अयमेपामातिशयेन पटुः कुत्सितः पटुतमकः । अयमनयोः पटुतरकः । पटुरूपकः । पटुकल्पकः । पटुदेश्यकः । पटुदेशीयकः। कप इति किम् । कुटीरतमः । पकारः किम् । लोहितकतमो मणिः । लोहितकतममक्षि कोपेन । अच्छिन्नादिभ्य इति किम् । कुत्सितोऽल्पोऽज्ञातो वा छिन्नः छिन्नकः। अयमेषामतिशयेन छिन छिन्नकतमः । छिन्नकतरः । छिन्नकरूपः । छिन्नककल्पः । छिन्नादयः प्रयोगगम्याः ॥ १३ ॥ अनत्यन्ते ॥७।३ । १४ ॥ अनत्य- 18 न्तेऽर्थे यः कप् तदन्तात्तमवादिन भवति । छिन्नाद्यर्थ वचनम् । अनत्यन्तं छिन्नं छिन्नकम् । अनसन्तं भिन्न भिन्नकम् । इदमेपां प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम् । 18 इदमनयोः प्रकृष्ट छिन्नकम् प्रकृष्टं भिन्नकम् । यदा तु प्रकर्षवतोऽनत्यन्तविशिष्टविवक्षा तदा तमशयन्तात् 'क्तात्तमवादेश्चानत्यन्ते' (७-३-५६) इति कव् भवत्येव । छिन्नतमकम् । छिन्नतरकम् । भिन्नतमकम् । भिन्नतरकम् ॥ १४ ॥ यावादिभ्यः कः ॥७॥३॥ १५ ॥ याव इत्येवमादिभ्यः स्वार्थे कः प्रत्ययो भवति । याव 18 एव यावकः । मणिरेव मणिकः । अविरेव अविकः । याव मणि अवि अस्थि लात्र पात्र पीत स्तब्ध ज्ञात अज्ञात पुण्य नित्य सत्वत् दशाई वयस् चन्द्र जानु । भूत भिक्षु इति। यावादिराकृतिगणः । तेनाभिन्नतरकम् बहुतरकमित्यादि सिद्धम् ॥ १५॥ कुमारीकीडनेयसोः॥७॥३॥ १६ ॥ कुमारीणां यानि क्रीडनानि तद्वाचिभ्य इयमुमत्ययान्तेभ्यश्च स्वाथै कः प्रत्ययो भवति । कन्दुरेव कन्दुकः । उत्कण्टकः । गिरिकः । समुद्कः । “दोलिका । भ्रमरकः । शृङ्गकम् । इयसु, श्रेयानेव | श्रेयस्कः । “ज्यायस्कः। भूयस्कः ॥ १६ ॥ लोहितान्मणौ ॥ ७।३ । १७ ॥ लोहितशब्दान्मणौ वर्तमानात् स्वार्थे का प्रत्ययो वा भवति । लोहित एव || लोहितको मणिः । लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिन्येव लोहिनिका मणिः । लोहितैव लोहितिका मणिः । मणेविशेषणमेतदित्यके । नामधेयमित्यन्ये । वाधिकारान्न भवत्यपि । लोहितो मणिः । मणाविति किम् । लोहिता गौः॥ १७॥ रक्तानित्यवर्णयोः॥७॥३॥१८॥ रक्ते द्रव्यान्तरेण लाक्षादिना वर्णान्तरमापादितेऽनित्ये च वर्णे वर्तमानालोहितशब्दाका प्रत्ययो वा भवति । रक्ते, लोहित एव लोहितकः पटः । लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका शाटी। लोहितिका पटी । अनिसवणे, लोहितकमक्ष्णो रूपं कोपेन । लोहितकमक्षि कोपेन । लोहिनिका लोहितिका कन्या कोपेन । वाधिकारान्न भवत्यपि । लोहिता लोहिनी वा कोपेन । *नित्योऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरक्ते पट इति रक्तग्रहणम् । अनित्यग्रहणं किम् । लोहित इन्द्रगोपकः । *सत्येवाश्रयद्रव्येऽपयनिहानित्य उच्यते । अन्यथा रक्तग्रहणस्यानर्थक्यात। वर्णग्रहणं द्रव्यनिवृत्त्यर्थम्। असति वर्णग्रहणे खीणामातवे द्रव्ये स्यात। तद्धि सखेवाश्रये स्त्रियां कदाचिन्न भवति लोहितशब्दवाच्यं च॥१८॥ कालात् ॥७३।१९। कालशब्दोत्कजलादिना रक्ते अनित्यवणे चार्थे वर्नमानाकः प्रत्ययो वा भवति । रक्ते, काल एव कालकः पटः। अनित्यवणे, कालकं मुखं वैलक्ष्येण । 'तद्धित स्वरवृद्धि -'इति तद्धिताककोपान्त्य-' इत्याभ्या निषिद्वीपि 'रिति' इत्यनेन पुवद्भावः।-कुमा-1-दोलिकति । दोलैव 'इच्चापुसोनि-'इति वा इत्वम्॥-ज्यायस्क इतिद्वयोर्मध्ये प्रकृष्टो वृद्ध. प्रशस्यो वा
ईयसुः ' वृद्धस्य च ज्य"ज्यायान् ' इति इंकारस्य आकार । ज्यायानेय ' प्रत्यये ' इति सूत्रेण स. ॥-भूयस्क इति । द्वयोर्मध्ये प्रकृष्टो बहु. ईयसि 'भूलक् चेवर्णस्प' भूरादेश 1 ईलोपश्च ॥-रक्ता-॥-नित्योपीत्यादि ॥ ननु रक्के वस्तुनि भनित्य एव वणों भवति यथा हरिद्वादो । तत्रानिपवर्गे इषेत्र प्रत्यय. सिध्यति किमर्थ रक्तप्रहणमित्याशदका ॥-सत्येवेति ।
Page #850
--------------------------------------------------------------------------
________________
| वाधिकारान भवत्यपि । कालः पटः । काल मुखम् ॥१९॥ शीतोष्णादृतौ ॥७॥३॥२०॥ शीतोष्णशब्दाभ्यामृतौ वर्तमानाभ्यां का प्रत्ययो वा भवति । शीत एव शी| तक ऋतुः । उष्णक ऋतुः । हताविति किम् । शीतो वायुः । उष्णः स्पशेः ॥२०॥ लूनवियातात्पशी॥
७२श लूनवियातशब्दाभ्यां पशौ वर्तमानाभ्यां स्वार्थे का प्रत्ययो वा भवति। लून एवं लूनकः । वियातकः पशुः। पशाविति किम् । लूनो यवः । वियानो बटुः । विहानशब्दादपीच्छन्त्येके । विहानकः पशुः। विहान एवान्यत्र ॥२१॥ लातावेदसमाप्तौ ॥ ७॥ ३ ॥ २२ ॥ स्नातशब्दावेदसमाप्तौ गम्यमानायां का प्रत्ययो भवति । वेदं समाप्य स्नातः स्नातकः । वेदसमाप्तापिति किम् । तीर्थ स्नातः ॥ २२ ॥ तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्त ॥ ७ । ३ । २३ ।। तनुपुत्राणुवृहतीशून्य इत्येतेभ्यो यथासंख्य सूत्रकत्रिमनिपुणाच्छादनरिक्त इत्येतेष्वर्थेषु वर्तमानेभ्यः स्वार्थे का प्रत्ययो भवति । तनोः सूत्रे, तनु सूत्रं तनुकम् भद्गादिमयं कल्पादि चं। सूत्र इति किम् । तनुर्वशः। पुत्रात कृत्रिमे, कृत्रिमस्तक्षादिन्यापारनिष्पादितः । कृत्रिमः पुत्रः पुत्रकः । कृत्रिम इति किम् । औरसः पुत्रः । अणोनिपुणे, निपुणो निष्णातोऽणुः अणुकः । निपुण इति किम् ।। अणुव्रीहिः । बृहत्या आच्छादने, वृहतिका आच्छादनविशेषः । प्रत्ययमन्तरेणार्थानवगमात् नित्य एवायं विधिः । आच्छादन इति किम् । बृहती छन्दः ।। बृहती ओषधिः । शून्यादिक्ते, रिक्तो धनप्रज्ञादिना, शून्य एव शून्यकः रिक्तश्चेत् । रिक्त इति किम् । शुने हितं शून्यम् । अन्ये तु सूत्रादयोऽर्थाः प्रन्ययमन्तरेण न प्रतीयन्ते इति तद्विषये तन्वादिभ्यो नित्य एव प्रत्ययविधिरिति मन्यन्ते । एवं पूर्वसूत्रेऽपि ॥ २३ ॥ भागेऽष्टमाञः ॥७॥३॥ २४ ॥ अष्टमशब्दाभागेऽशे | वर्तमानात्स्वार्थे जः प्रथयो वा भवति । अष्टम एवाटपो भागः । भाग इति किम् । अष्टमो जिनः चन्द्रपभः ॥ २४ ॥ षष्ठात् ॥ ७॥ ३.। २५ ॥ षष्ठशब्दाभागे वर्तमामात्स्वार्थे जः प्रत्ययो वा भवति । पष्ठ एव पाठो भागः । भाग इति किम् । पष्ठो जिनः पद्मप्रभः। योगविभाग उत्तरार्थः॥२५॥माने कश्च ॥ ७।२।२६ ॥ मीयते येन तन्मानम् । तस्मिन् माने भागे वर्तमानात् पष्ठशब्दात्कश्चकाराजश्च प्रत्ययौ वा भवतः । पष्ठ एव पष्ठकः पाष्ठो भागः मानं चेत् । मान इति किम् । पष्ठ एव पाष्टो भागोन्यः ॥२६॥ एकादाकिन चासहाये ॥७।३।२७ ॥ एकशब्दादसहायार्थवाचिन आकिन् प्रत्ययो भवति चकाराल्कश्च । एक एव एकाकी एककः । असहाय इनि किम् । एक आचार्योः । एको द्वौ बहवः ॥ २७ ॥ प्राग् नित्यात्कम् ॥ ७ ॥ ३ ॥२८॥ नित्यशब्दसंकीर्तनाव प्राग्येऽर्थास्तेषु द्योत्येषु कप प्रत्ययोऽधिकतो वेदितव्यः । कुत्सितोऽल्पोऽज्ञातो वा अधः अश्वका गर्दभकः। पकारः बद्भावार्थः । कुत्सिता दरद्दारदिका । माग नित्यादित्यवध्यर्थम । अन्यथापवादयाधितो नात्तरत्रानुवतेत । परतोऽपि चानुवर्तते ॥ २८ ॥ त्यादिसवोदेः स्वरेष्वन्त्यात्पूर्वोऽक् ॥ ७ ॥३ । २९ ॥ त्यायन्तस्य इन्द्रगोपकाभावे लोहितापनिवृत्तावपि नानित्यत्वमिति ॥-तनु-॥-नित्य एवायमिति । आच्छादनरूपस्यायस्यानवगमात् ॥-प्राग्नि-1-दारदिकेति । दरदां राज्ञी 'पुरुमगध-' इत्यण् । | रेषणो-' इति सुप् । ततोनेन कपि ' क्यमानि-' इत्यनेन अश्लोपनित्तिरूपे पुवावे 'आत्' इत्याप् । 'अस्पायचत्-' इत्वम् । यदा स्वपत्ये अण् तदा गोत्र च धरणे संहति जातिये । सादात् डीजांविधा' इति पुपतिषेधः स्पार ॥ स्यादि-॥ यकष्पित्पापिषु बहुमीहिवर्ग समासः कार्य, बहुमीही तु । नित्यदितः । कच् स्पात् ।
Page #851
--------------------------------------------------------------------------
________________
VANAG
33
सर्वादीनां च स्वरेषु सराणां मध्ये योऽन्त्यस्परस्तस्मात् पूर्वोऽक् प्रत्ययो भवति । प्राग्नित्यात् कपोऽपवादः । कुत्सितमल्पमज्ञात वा पचति पचतकि। पचतकः । पचन्तकि । सर्वादि, सर्वके । विश्वके । सर्वकस्मै । विश्वकस्मै । यकवपिता । तकत्पिता । त्वकतपिता । मकत्पिता । परमसर्वके । परमविश्वके । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् । स्वरेष्वन्त्यादिति किम् । त्याद्यन्तात्सर्वादेश्च पूर्व माभूत् । पूर्व इति किम् । परो माभूत् ॥ २९ ॥ युष्मदस्मदोऽसोभादिस्यादेः ॥ ७ । ३ । ३० ॥ युष्मदस्मदित्येतयोः सकाराधोकारादिभकारादिवजितस्याद्यन्तयोः स्वरेण्वन्त्यात्पूर्वोऽक् प्रत्ययो भवति । युष्मदस्मदो. स्वरेष्वन्त्यात्पूर्वस्यापवादः । त्वयका । मयका । त्वयकि । मयकि । युष्माककम् । अस्माककम् । परमत्वयका । परममयका । युष्मदस्मद इति किम् । तकया। यकया । सर्वकेण । विश्वकेन । इसकेन । अमुकेन । इमकैः। अमुकैः । भवकन्तौ । भवान्तः । केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यात्यस्वरात्पूर्वमकमिच्छन्ति । तन्मते , भवतका भवतके भवतकः भवतकीत्यपि भवति । असोभादिस्यादेरिति किम् । युष्मकासु । अस्मकासु । युवकयो। आवकयोः । युवकाभ्याम् । आवकाभ्याम् । युष्मकामिः । अस्मकाभिः ॥ ३०॥ अव्ययस्य को द् च ॥७॥३॥ ३१ ॥ प्रानित्यायेऽर्थास्तेषु द्योत्येषु अव्ययस्य स्वरेषन्त्यात्स्वरात्पूर्वमक् प्रत्ययो भवति तत्संनियोगे यत्ककारान्तमव्ययं तस्य दकारोज्लादेशो भवति । कपोऽपवादः । कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः । नीचैस्, नीचकैः । धिक् धकित् । हिरुक् हिरकुद् । पृथक् पृथकद् । चकारोऽन्वाचये तेन सर्वस्याव्ययस्याक् भवति । ककारान्तस्य व दान्तादेशश्च । योगविभागस्त्यादेदादेशाभावार्यः । शक्लंट शक्तौ । यङ् लुप् दिव् । अशाशक् । अकि, अशाशकक् ॥ ३१ ॥ तूष्णीकाम् ॥ ७।३ । ३२ ॥ तूष्णीकामिति तूष्णीमो मकारात्पूर्व का इत्यागमो निपात्यते मानियात् । अकोऽपवादः । कुत्सितमल्पमज्ञातं वा तूष्णीं तूष्णीकाम् आस्ते । तूष्णीकां तिष्ठति ॥ ३२ ॥ कुत्सिताल्पाज्ञाते ॥७॥३॥ ३३ ॥ कुत्सितं निन्दितम् । अल्पं महत्पतियोगि । अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित् स्वत्वादिना धर्मेणानिश्चितम् । सर्वथा त्वज्ञाते प्रयोगायोगात् । कुत्सिताल्पाज्ञातोपाधिकेऽर्थे वर्तमानायथायोग कवादयः प्रत्यया भवन्ति । कुत्सितोऽल्पोऽज्ञातो वायामश्वकः । गर्दकः । घृतकम् । तैलकम् । पचतीक । भिन्ाक । सर्वके । विश्वके । उच्चकैः । नीचकैः । तूष्णीकाम् । कथं कुत्सितकः । अल्पकः । अज्ञातकः । कुत्सादीनां भेदोपपत्तेः कुत्सितादिभ्योऽपि | कुत्सितादौ प्रत्ययो भवति प्रकृष्टतर इत्यादौ प्रकर्षभेदे तरयादिवत् । रायकः पूर्णकः शूद्रक इत्यादौ सत्यामपि संज्ञायां कुत्सायोगात् कुत्सित इसेव कप । व्याकरणकेन नाम त्वं गर्वितः याज्ञिक्यकेन नाम त्वं विकत्यस इत्यादौ अवक्षेपणमपि कुत्सितमेव । नाकुत्सितेनावक्षिप्यते ॥ ३३॥ अनुकम्पातयुक्तनीयोः ॥७॥ ३ ॥ २४ ॥ अनुकम्पा कारुण्येन परस्यानुग्रहः । तया अनुकम्पया युक्ता नीतिस्तद्युक्तनीतिः । नीतिः सामादिप्रयोगः । तत्रानुकम्पायां सामोपप्रदाने एव -कुत्सि-॥-कमिति । कुरिसतादे प्रकृत्येव गतार्थत्वात् प्रत्ययस्यार्थाभावान तदर्थद्योती प्रत्ययोऽत्र युक्त इत्याशड्का ।।-कुत्सायोगादिति । तेनान्येरिव सज्ञायां काम विधातव्य । यथा 'अज्ञाते कुत्सिते चैव सज्ञायामनुसम्पने । तद्युक्तनीतावप्पलले वाच्चे हस्ते च क स्मृतः ॥१॥-अवक्षेपणमपीति । व्याकरण कुत्सन, चैवाकरणस्तु कुत्सित इति व्याकरणात् कथ प्रत्यय इत्याशद्का॥-अनु-1
MMKCarelow
Page #852
--------------------------------------------------------------------------
________________
॥३४॥
न भेददण्डौ तयोः अनुकम्पाया अयोगात् । अनुकम्पायां तयुक्तायां नीतौ च गम्यमानायां यथायोगं कवादयः प्रत्यया भवन्ति । अनुकम्पा तन्नीतिश्च प्रयोक्तृधौं । बेदितव्यौ । पुत्रका वत्सकः। बालकः। बुभुक्षितकाजरितकः शनकैः। तूष्णीकाम् । स्वपितकि स्वपिपकि । जल्पतकि । एहकि । अनुकम्पमान एवं प्रयुइन्ते पुत्रक एहकि उत्सहके उपविश कदमैकेनासि दिग्धकः कण्टकरते लग्नकः । वत्सक तूष्णीका तिष्ठ ओदनं भोक्ष्यसे हन्त ते *गुडका हन्त ते धानका अद्धकि । अत्रोपविश असि तिष्ठ ओदनं भोक्ष्यसे हन्त ते इत्येतेष्वनभिधानान भवति । यत्र त्वभिधानं तत्र भवति । नक त्वकं पुत्रक पश्यसकि । असको काकको वृक्षके उच्चकैः मणिलीयते। अनुकम्पायां मत्यासत्तेरनुकम्प्यमानादेव स्यात् नान्यस्मात् उत्सदादेस्ततोऽपि यथा स्यादिति तयुक्तनीतिग्रहणम् ॥ ३४ ॥ अजातेनानो बहुस्वरादियेकेलं वा ॥७।३। ३५ ॥ “तयुक्तनीवाविति न वर्तते अनुकम्प्यादेव प्रत्ययविधानात् । नृनाम्नो मनुष्यनामधेयागहुस्वरादनुकम्पायां गम्यमानायां इय इक इल इत्येते प्रत्यया भवन्ति वा अजातेः न चेन्मनुष्यनाम जातिशब्दो भवति । अनुकम्पितो देवदतः देवियः । देविकः । देविलः । वावचनात्कवपि । देवदत्तकः जिनियः । जिनिकः । जिनिलः । जिनदत्तकः । अजातेरिति किम् । महिपकः । वराहकः । शरभकः । सूकरकः । गर्दभकः । एते जातिशब्दा मनुष्यनामानि च । अजातेरिति पायिको निषेध इत्यन्ये । व्यानिलः सिंहिल इति हि दृश्यते। तन्मते बहुस्वरादित्यपि प्रायिकम् । नृनाम्न इति किम्। सुसीमकः। सीमा स्फटा । नृाहणं किम्। अनुकम्पितो देवदत्तो इस्ती देवदत्तकः । नामग्रहणं किम् । मद्रवाहकः । विशेषणमेतन्न नाम । बहुस्वरादिति किम् । रामकः । गुप्तकः ॥ ३५ ॥ वोपादेरडाको च ॥ ७।३।३६ ॥ उपपूर्वादजातिरूपान्मनुष्यनामधेयादहुस्वरादनुकम्पायां गम्यमानायां अड अक चकारात् इय इक इल इत्येते प्रत्यया वा भवन्ति । अनुकम्पित १३ उपेन्द्रदत्तः उपटः । उपकः । उपियः । उपिकः । उपिलः । वावचनात्पक्षे कवपि । उपेन्द्रदत्तकः ॥३६॥ ऋवर्णोवर्णात्स्वरादेरादेलक प्रकृत्या च ॥ ७ । ३ । ३७ ॥ ऋवर्णान्तादुवर्णान्ताच परस्यानुकम्पायां विहितस्य स्वरादेः प्रत्ययस्यादेखेंग् भवति तच्च वर्णोवर्णान्तं लुकि सति प्रकृत्या तिष्ठति । न विकारमापद्यत इत्यर्थः । अनुकम्पितो मातृदत्तः मात्यः । मातृकः । मातुलः । अनुकम्पितः पितृदत्तः पितृयः । पितृकः । पितृलः । अनुकम्पितो वायुदत्तः वायुयः । वायुकः । वायुलः । अनुकम्पितो भानुदत्तः भानुयः भानुकः भानुलः । प्रकृतिवद्भावात् रेफावादेशौ न भवतः । वर्णोवर्णादिति किम् । अनुकम्पितो देवदत्तो देवियः । देविकः । देविलः । अनुकम्पितो वागाशीः वाचियः वाचिकः वाचिलः । स्वरादेरिति किम् । मद्रवाहुकः। आदेरिति किम् । सर्वस्य माभूत ॥ ३७ ॥ गुडका इति । गुन मिक्षा धागा इति चिनहे ते लुग्या ' इति धानाशब्दस्य लुकि अनेन का ॥-धानका इति । अत्र गुडशब्दलोपे कपि इचापुसोनि-' इति नवा इद्भवो॥-अजा -॥-तयुक्तनीताविति न वर्त्तते इति । नूनाम्न इत्युक्ते । ननाशो हि गनुकम्पैव घटते न ततयुक्तनीतिः ॥-व्याघ्रिल इत्यादि । भत्र न्यानांसहइत्येवविधा द्विस्वरैव प्रकृतिनं तु व्याघ्रदत्तसिहदत्तस्यनेकस्परा द्विस्वरयोरेवानयोजांतियाचित्वात् बहुस्वरादित्यपि प्राषिकमित्यस्यासंगतार्थत्यापतेश्च ॥-देवदत्तो एस्तीति । कस्यचिए हस्तिनो देवदत्त इति नाम॥-चोपा ॥-उपड इति । 'भातो नेन्द्र' इति ज्ञापकादश्वसधेरेव द्वितीयात्स्वरादुर्ध्वम् '-इति इन्द्रदत्तेत्यस्य लुक् ॥-वर्णो-1-रेफावादेशाविति। तो रस्तद्धिते' इति अपदान्ते वर्तमानस्य ' अस्वसभुवोव्'इति च ॥ मद्रबाहुक इति ।
Page #853
--------------------------------------------------------------------------
________________
लुक्युत्तरपदस्य कपन् ॥ ७॥ ३ ॥ ३८॥ नृनाम्नो यदुत्तरपदं तस्य ते लुग्वेति लुकि सति ततः कप्न् प्रत्ययो भवति अनुकम्पायां गम्यमानायाम् । कवादीनामपवादः । देवदचो देवः । अत्र 'ते लुग्वा' (३-२-१०८ ) इत्युत्तरपदलोपः। अनुकम्पितो देवः देवकः । एवमनुकम्पितो यज्ञः यज्ञकः । पकारः पुंबद्भावार्थः । नकारः 'इच्चापुंसोऽनित्क्याप्परे' (२-४-१०६ ) इसत्र पर्युदासार्थः । अनुकम्पिता देवी देवका । अत्र कति सति पित्त्वात्पुंबद्भावे नित्वादाप्परेऽपि ककारे इत्वं न भवति । उत्तरपदस्येति किम् । देवदत्ता दत्ता । अत्र 'ते लुम्बा' (३-२-१०८) इति पूर्वपदस्य लुन् । अनुकम्पिता दत्ता दत्तिका । पूर्वेण कए | ॥ ३८ ॥ *लुक् चाजिनान्तात् ॥ ७॥ ३ ॥ ३९ ॥ अजिनशब्दान्तान्मनुष्यनाम्नोऽनुकम्पायां गम्यमानायां कप्न् प्रत्ययो भवति तत्संनियोगे लुक् चोत्तरपदस्य |
व्याघ्राजिनो व्याघ्रमहाजिनो वा नाम मनुष्यः सोऽनुकम्पितो व्याघ्रकः । एवं सिंहकः । शरभकः । वृककः । कृष्णकः । उलकः अनुकम्पिता व्याघ्राजिना व्याघमहाजिना वा व्याघ्रकाः । सिंहकाः । 'आतो नेन्द्रवरुणस्य ' ( ७-४-२९ ) इत्यत्र ज्ञापनादकृतसंधेरेवोत्तरपदस्य लुक् ॥ ३९ ॥ षड्व कस्वरपूर्वपदस्य खरे ॥७॥३॥४०॥ पट्छन्दवर्जितमेकस्वरं पूर्वपदं यस्य तत्संबन्धिन उत्तरपदस्यानुकम्पायां विहिते स्वरादी प्रलये लुा भवति । उत्तरसूत्रस्यापवादः । अनुकपितो वागाशीः वाग्दत्तः वागाशीर्दत्तो वा वाचियः । वाचिकः । वाचिलः । एवं त्वचियः । त्वचिकः । स्वचिलः। सुवियः । सुचिकः। सुचिलः। पड्वकस्वरपूर्वपदस्थति किम् । उपेन्द्रेण दत्तः उपेन्द्रदत्तः । सोऽनुकम्पितः उपडः उपकः उपियः उपिकः उपिलः । उत्तरेण लुक् । षड्वर्जेति किम् । अनुकम्पितः पडगुलिः षडियः । षडिकः । षडिलः । अत्रोत्तरेण द्वितीयस्वरादूर्ध्व लोपः । तथा चावणेवर्णस्येत्यल्लुचः स्थानिवद्भावात्पदत्वस्यानिवृत्तेस्तृतीयत्वं न निवर्तते । षड्वर्जनादेव च पदवे संधिविधावपि अल्लकः स्थानित्वनिषेधो न भवति । स्वर इति किम् । वागाशीकः वागाशीर्दत्तकः ॥ ४० ॥ अदितीयात्स्वरादूर्ध्वर ७। ३ । ४१॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतद्धितीयात्स्वरादुर्धे शब्दस्वरूपस्य लुम् भवति । अनुकम्पितो देवदत्तो देवियः । देविकः । मन्कप्लतिन्यायेनाधिकारानुवृत्तिरिति ननामेति पद न सवध्यते । ततोऽत्र विशेषणशब्दत्वेन नृनामत्वाभावेपि व्यावृत्तेर्न पङ्गविकलता । यदा तु ननामेत्यत्रापि | संबध्यते तदेइमपि नृनाम विवक्ष्यते । ततः । अजातेनाम्नः ' इत्पनेन इयादी प्रत्यये विकल्पेन सति मद्रिय मद्याहुक इत्यादीन्यपि भवन्ति ॥-लुक्चा -॥ पूर्वोत्तरपदस्य लुकि कलि देवकः लुगभावे तु कपि देवदत्तकः एव च रूपदय स्यादिति । अत्र हि अजिनान्तादेव कमि नित्य लुकि व्याघ्रक एवेति । अयमत्र भाव अजिनान्तस्यानुकम्पायां कमसभियोग एवं लुक् । तेन ग्याघ्राजिनक इति न भवति ॥-घड्व-॥-याचिय इति । नम्वत्र एकस्वरादूर्व लोपे सति 'चज' कगम्' इति कथ न भवति यतोऽन्तवर्त्तिविभक्तिमाश्रित्य पदसज्ञाऽस्ति । उच्यते । यदि प्रत्यये परभावभाजि अन्तवर्तिनी विभक्तिमाश्रित्य पदसज्ञा स्यात्तर्हि सित्येवेति नियमान भवति पदत्वम् ॥ अधेत्थं भणिष्यन्ति सित्येवेति नियमस्तदा प्रवर्तते यदा वागाशीदत्तएवविधस्य प्रामोति किचित् । यतः प्रत्ययः प्रकृत्यादे.' इति । नेवम् । यतः षड्वर्जनात् पूर्वपदस्यापि पदसज्ञायां कर्तव्यायां सित्येवेति नियम प्रवर्त्तते यतोऽन पडिक इत्यादिसिद्ध्यर्थ पटवर्जनं क्रियते । तच्च तदभावेपि सेत्स्यतिायतोऽतेन सूत्रेणाङ्गुलि होपेपि' प्रत्यय प्रकृत्यादेः इति परिभाषया पदरतस्यानियुत्ते ।यद्वाऽवयवसमुदागयोरभेदोपचारात्समुदागस्य विभफिरवयवात द्रष्टव्या ततःसित्येवेति नियमः प्रवर्तते॥-द्विती-॥
Page #854
--------------------------------------------------------------------------
________________
स०अन्तु
देविलः । अनुकम्पित उपेन्द्रदत्त उपडे उपकः उपियः उपिकः उपिलः । अनुकम्पितः पितृदत्तः पिठ्यः । पितृकः । पितृलः । एवं वायुयः । वायुकः । वायुलः । ऊर्ध्वग्रहणं सर्वलोपार्थम् ॥ ४१ ॥ संध्यक्षरातेन ॥ ७ ॥ २ ॥ ४२ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेद्वितीयात्संध्यक्षररूपात्स्वरावं शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुग् भवति । अनुकम्पितः कुवेरदत्तः कुपियः । कुविक । कुबिलः । अनुकम्पितः कहोडः कहियः कहिकः कहिलः । अनुकम्पितो लहोडः लहियः लहिकः लहिलः । अनुकम्पितः कपोतरोमा कपियः कपिकः कपिलः । अनुकाम्पतोऽमोघः अमोघदत्तः अमोघजिहो वा अमियः । अमिकः । अमिलः । सन्ध्यक्षरादिति किम् । अनुकम्पितो गुरुदत्तः गुरुपः गुरुकः गुरुलः ॥ ४२ ॥ शेवलाद्यादेस्तृतीयात् ॥७।३। ४३ ॥ शवलादिपूर्वपदस्य मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूबै लुग्भवति । द्वितीयात्स्वरादुर्वमित्यस्याषवादः । अनुकम्पितः शेवलदत्तः शेवलियः शेवलिकः शेवलिलः । एवं सुपरिदत्तः सुपरियः सुपरिकः सुपरिलः । विशालदत्तः विशालियः विशालिकः विशालिलः । वरुणदत्तः वहणियः वरुणिकः वरुणिलः । अर्थमदत्तः अर्यमिय. अर्यमिकः अमिलः । अत्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिक इति यथा स्यात् शेवलयिक इति माभूत, सुपर्याशीर्दचोऽनुकम्पितः सुपरिक इति यथा स्यात् सुपर्थिक इति मा भूत् । शेवल सुपरि विलाश वरुण अर्यमन् । इति शेवलादिः । कचित्तु विशाखिलः कुमारिल इत्यत्रापीच्छन्ति ।। ४३ ॥ कचित्तुर्यात् ।। ७।३ । ४४ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे कचिल्लल्यानुसारेण तुर्याचतुर्थीस्वरार्ध्व लुग्भवति । अनुकम्पितो वृहस्पतिदत्तो बृहस्पतिशा वा वृहस्पतियः बृहस्पतिकः बृहस्पतिलः । एवं प्रजापतियः । प्रजापतिकः । प्रजापतिलः । अकृतसन्धिरित्येव पूर्ववत् प्रजापत्याशीदत्तोऽनुकम्पितः प्रजापतिक इति यथा स्यात् प्रजापत्यिक इति मा भूत् । कचिद्हणादिह न भवति । अनुकम्पितः
उपेन्द्रदत्तः उपडः उपकः उपियः उपिलः ॥ ४४ ॥ पूर्वपदस्य वा ॥ ७॥ ३ ॥ ४५ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे पूर्वपदस्य लुग् वा भवति । 8 अनुकम्पितो देवदत्तः अदत्तियः दत्तिक दत्तिलः । वावचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः 'द्वितीयात्स्वरादूर्ध्वम्' (७-३-४१ ) इति लुक्
॥४५॥ हस्खे ॥ ७।३ । ४६ ॥ दीर्घप्रतियोगि हसम् । इस्वेऽर्थे वर्तमानाच्छब्दरूपायथायोगं कवादयः प्रत्यया भवन्ति । इस्वः पटः पटकः । शाटकः। इस्वं पचति पचतकि । इस्वकालयोगास्क्रिया इस्वेत्युच्यते । इस्वाः सर्वे सर्वके । विश्वके । उच्चकैः । नीचकैः । तूष्णीकाम् । संज्ञायामपि इस्वत्वयोगात्का, स इस इत्येव सिद्धः । वंशकः । वेणुकः । नडकः (नरक)। ललकः । ररकः ॥ ४६॥ कुटीशुण्डाद्रः॥ ७ । ३ । ४७ ॥ कुटीशुण्डा इत्येताभ्यां इस्वेऽर्थे
।
-उपड इति । अकृतसधेरेव लुबित्युत्तरेणाप्राप्तिः । तृतीयस्व च पूर्ववज्ञ भवति ।-शेव-॥-सुपरिदत्त इति । सुष्टु पिपर्ति सुपरीति पूर्व पद मोप सर्गद्वयम् ॥--पूर्व-+-दत्तिय इति । ' ते लुग्वा' इति पूर्व लुकि बहुस्वरत्वाभावादियादिन स्यादिति वचनम् ॥-इस्वे ॥-दीर्घप्रतियोगि इस्वमिति । लोहादिक इव च महय सभवतीति महत्प्रतियोगिनि 'अस्पे' इति न मिपति ॥-सिद्ध इतिथे हि सज्ञाया कप्प्रत्यय विद्धति तेपि हस्वत्वोपाधिकायां सज्ञायामिति व्याख्यान्तीति सज्ञायामप्यनेनैव कप सिद्ध इस्प्रर्थ
॥३
Page #855
--------------------------------------------------------------------------
________________
Na
न्यापनम् । टकारो ड्यर्थःकाल कास्तरी । गोणीतराणीभ्यां नरद ॥
Croccoodaeedeerecrearee
वर्तमानाभ्यां र प्रत्ययो भवति । कपोऽपवादः । इस्वा कुटी कुटीरः। शुण्डारः । केचित्तु कुटीस्थाने कुदी पठन्ति । कुदीरः॥४७॥ शम्या रुरौ॥७।३। ४८ ॥ शमीशब्दात इस्वऽथै वर्तमानात् रुर इत्येतो प्रत्ययौ भवतः । इस्वा शमी शमीरुः शमीरः ॥ ४८ ॥ कुत्वा डुपः ॥ ७।३। ४९ ॥ कुतूशब्दाद्रस्वेऽर्थे वर्तमानात्स्वार्थे डुपः प्रत्ययो भवति । इस्वा कुतू: कुतुपः । कुतूरिति चर्ममयं तैलाधावपनगुच्यते ॥ ४९ ॥ कासूगोणीभ्यां तरद ॥ ७ । ३ । ५० ॥ कामगोणी इत्येताभ्यां इस्तेऽर्थे वर्तमानाभ्या तर प्रत्ययो भवति । इस्त्रा काः कास्तरी । गोणीतरी । पुंलिङ्गमपि दृश्यत इत्येके । कास्तरः । गोणीतरः। कासुः शक्ति मायुधम् । गोणी धान्यावपनम् । टकारो ड्यर्थः ॥ ५० ॥ वत्सोक्षाश्वर्षभाद्रासे पित् ॥ ७। ३ । ५१ ॥ वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यः शब्दप्रवृत्तिनिमित्तस्य स्वार्थस्य हासे गम्यमाने तरट् प्रत्ययो भवति स च पित्। इसितो वत्सः वत्सतरः । वत्सः प्रथमवयस्को गौः तस्य हासो द्वितीयवयःप्राप्तिः । इसित उक्षा उक्षतरः । उक्षा द्वितीयवयास्तरुणस्तस्य हासस्तृतीयवयःप्राप्तिः । इसितोऽवोऽश्वतरः । | अश्वेनाश्वायां जातोऽश्वस्तस्य हासो गर्दभपितृकता । आशुगमनाद्वाश्वस्तस्य हासो गपने मन्दता । सर्वथाश्वतरशन्दो जातिशब्दः । इसित ऋषभः ऋपभतरः।
ऋषभोऽनड्वान् बलीयान् तस्य हासो भारवहन मन्दशक्तिता । प्रत्यासत्तेः शब्दमयत्तिनिमित्तस्य हासे भवति । इह माभूत कृशो वत्सो वत्सतर इति । पित्करणं | पुंयुद्भावार्थम् । इप्सिता वत्सा वत्सतरी । इसिताश्वा अश्वतरी ॥५१॥ वैकाद् द्वयोनिर्धार्य डतरः ॥७॥३॥ ५२॥ समुदायादेकदेशो जातिगुणक्रियासंज्ञा
द्रव्यनिष्कृष्य बुद्ध्या पृथक्क्रियमाणो निर्धार्यः । एकशब्दात द्वयोर्मध्ये निर्धार्यऽर्थे वर्तमानात् डतरः प्रत्ययो वा भवति । एकतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । वावचनम् अगर्थम् । एकको भवतोः कठः पदुर्वा । महावाधिकारान्न भवत्यपि । एको भवतोः पटुः । द्वयोरिवि किम् । एकोऽस्मिन् ग्राम प्रधानम् । | निधोये इति किम् । एकोऽनयोग्रामयाः स्वामी ॥ ५२ ॥ यत्तकिमन्यात् ॥ ७॥३॥ ५३ । यद् तद् किम् अन्य इत्येतेभ्यो द्वयोरेकस्मिन् निर्घार्येऽर्थे वर्तमानेभ्यो डतरः प्रत्ययो भवति । यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु । कतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । अन्यतरो भवनोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । महावाधिकारात्प्रत्ययो न भवसाप । यो भवतोः पटुः स आगच्छतु । को भवतोः पटुः । अन्यो भवतोः पटुः। द्वयोरित्येव | । योऽस्मिन् ग्राम प्रधान स आगच्छतु । निर्धार्य इत्येव । योऽनयोग्रामयोः स्वामी स आगच्छतु ॥ ५३ ॥ बहूनां प्रश्ने बतमश्च वा ॥ ७ । ३ ॥५४॥ यद् तद् किम् अन्य इत्येतेभ्यो बहूनां मध्ये निधार्येऽर्थे वर्तमानेभ्यः प्रश्नविषय डतमः प्रत्ययो वा भवति चकाराड्डतरश्च । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु । कतमः कतरो वा भवतां कठः । प्रमाणान्तरात् प्रतिपत्तौ बहूनामप्रयोगेऽपि भवति । यथा बहुप्यासीनेषु कश्चित्कंचित्पृच्छति कतमो देवदत्तः कतरो देवदत्तः । अन्यतमोऽन्यतरो वा भवतां कठः । शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः । वृद्धस्तु व्याधिनो वा राजा मातृवन्धकुल्यगुणवसामन्तानामन्यतमेन क्षेत्रे वीजमुत्पादयेत् । वावचनमगर्थम् । यको भवतां कठः सक आगच्छतु । अन्यक एपा कालापः । किमस्तु साकः कादेश उक्तः। महावा-वैकाद् द्वयो-1-अगर्थमिति
महावाधिकारेणैव सिद्धे
किमर्थ बावचनमित्याशङ्का
Page #856
--------------------------------------------------------------------------
________________
श्री हेमश०
॥ ३६ ॥
विकारात् प्रत्ययो न भवत्यपि । यो भवतां कठः स आगच्छतु । बहूनामिति किम् । योऽस्मिन् ग्रामे कः स आगच्छतु । पश्न इति किम्। क्षेपे माभूत् । । को भवतां कः कुत्सित इत्यर्थः । प्रश्नग्रहणं किमो विशेषणं नान्यस्यासंभवात् । अन्ये त्याहुः यत्तत्किभ्यो जातावेव उतमः, डतरस्तु बहूनां निर्धायें किम एव न यत्तद्भ्याम्, सच जातावेव, अन्यशब्दादपि बहुविषये उतम एव न तु डतरः, डतरडतमौ च निर्घायें अन्यशब्दानित्यादेव नाक, नापि केवलस्य प्रयोगः, एके त्वविशेषेणेत्यत्राभिधानमनुसर्तव्यम् ॥ ५४ ॥ चैकात् ॥ ७ । ३ । ५५ ॥ एकशब्दात् बहूनामेकस्मिन् निधार्येऽर्थे वर्तमानात् तमः प्रत्ययो वा भवति । एकतमो भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा । वावचनादम् । एककः । महावाविकारान्न भवत्यपि । eat aai na: । पृथग्योगो तर निवृत्यर्थः ॥ ५५ ॥ तान्तमवाश्वात्यन्ते ॥ ७ । ३ । ५६ ॥ कान्तात्केवलात्मवाद्यन्ताच्चानत्यन्तेऽर्थे वर्तमानाव कप् प्रत्ययो भवति । क्रियायाः स्नायेण साकल्येनानभिसंबन्धोऽनत्यन्तता । अनत्यन्तं भिन्न भिन्नकम् । अनसन्तं छिन्नं छिन्नकम् । अनत्यन्तं भिन्ना भिन्निका घटी । छिन्निका रज्जुः । तमवाद्यन्तात् क्तात्, अनत्यन्त भिन्नतमं भिन्नतमकम् । एवं भिन्नतरकम् । franल्पकम् । छिन्नतमकम् । छिन्नतरम् छिनकल्पकम् । तमवायतेषु कान्तता नास्तीति तमनादिग्रहणम् । असमासस्तमवादेरित्यत्रापि क्तादित्यस्य संबन्धार्थः । तेनेह न भवति । अनत्यन्तं शुक्लतमम् ॥ ५६ ॥ न सामिवचने ॥ ७ । ३ । ५७ ॥ सामि अर्धः । सामिवचने उपपदे अनत्यन्तेऽर्थे वर्तमानात् कान्तात्केवलात्तमवाद्यन्ताच्च कप् प्रत्ययो न भवति । सामि अनत्यन्तं भिन्नम् । एवं कृतं भुक्तं पीतम् । भिन्नतमम् । भिन्नतरम् । वचनग्रहणं पर्यायार्थम् । अर्धमनत्यन्तं भिन्नम् । नेममनत्यन्तं भिन्नम्। एवं शकलं खण्डमित्यादि । अन् एवोदाहरन्ति । सामिकृतम् अर्धकृतमिति । ननु साम्यादिभिरेवानन्तताया अभिहितत्वादुक्तार्थत्वेन कप् न प्राप्नोतीति व्यर्थः प्रतिषेधः । उच्यते । साम्यादिभिः समुदायविषयतियाया एवानत्यन्तता प्रतीयते न स्वविषये । तत्रानत्यन्तविवक्षायां कम् प्रानोतीति प्रतिषेधवचनम् ॥ ५७ ॥ नित्यं जजिनोऽण् ॥ ७ । ३ । ५८॥ अञिन् इत्येतत्प्रत्ययान्तात्स्वार्थे नित्यमन् प्रत्ययो भवति । नित्यग्रहणान्महाविभाषा निवृत्ता । व्यावक्रोशी | व्यावलेखी । व्यावहासी वर्तते । निन्, सांकोटिनम् । सांराविणम् | सामार्जिनम् ||५८ || विसारिणो मत्स्ये || ७ | ३ |५ ९ | विसारिन् शब्दान्मत्स्ये वर्तमानात्स्वार्थेऽण् प्रत्ययो भवति । विसरतीति विसारी । ग्रहादित्वा ण्णिन् । मत्स्यथेत् वैसारिणः । मत्स्य इति किम् । विसारी देवदत्तः ॥ ५९ ॥ पूगादमुख्याञ्ज्यो द्वि: || ७ | ३ | ६० ॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः । पूगवाचिनो नाम्नः स्वार्थे ञ्यः प्रत्ययो भवति सच द्रिमंज्ञः न चेत्पूगवाचि नाम 'सोऽस्य मुख्यः (७-१-१९० ) इति विदितकमयान्तं भवति । लोहध्वजाः पूगाः । लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । शैव्यः । शैन्यौ । शिवयः । वातक्यः । वातक्यौ । वातकाः । द्वित्वात् बहुष्वस्त्रियां लुप् । अमुख्यकादिति किम् । देवदत्तो मुख्योऽस्य देवदत्तकः, इन्द्रानिलुप्तकः पूगः ॥ ६० ॥ व्रातादस्त्रियाम् ॥ ७ ॥ ३ ॥ ६१ ॥ नानाजातीया अनियतवृत्तयः
स०अ०त्
॥ ३६ ॥
Page #857
--------------------------------------------------------------------------
________________
CAMANPawar
C
शरीरायासजीविनः संघा वाताः । वातवाचिनोऽस्त्रियां वर्तमानात सार्थे ज्यः प्रत्ययो भवति स च दिसंज्ञः । कापोतपाक्यः । कापोतपाक्यो । कपोतपाकाः। हिमत्यः । हिमत्यौ । बीहिमताः । अस्त्रियामिति किम् । कपोतपाका । ब्रीहिमता सी॥ ६१॥ शस्त्रजीविसंघायड् वा ॥ ७ । २ । ६२ ॥ शस्त्रजीविनां यः संघस्तद्वाचिनः स्वार्थे ज्यद् प्रत्ययो वा भवति म च द्रिसंज्ञः । शवराः शखजीविरांघः । शापर्यः । शावयाँ । शवराः । पोलिन्यः । पौलिन्छौ । पुलिन्दाः । कुन्तेरपत्यं वहवो माणवकाः कुन्तयः । ते शखजीविसंघः कौन्त्यः । कौन्त्यौ । कुन्तयः । पक्षे शवरः। पुलिन्दः । शखजीविग्रहणं किम् । मल्लाः संघः । मल्लः । मल्लौ । मल्लाः । शयण्डः । शयण्डौ । शयण्डाः । संघादिति किम् । सम्राट् । वागुर । व.गुरौ । वागुराः । नैते श्रेणिबद्धा इति न संघः । टकारो ङयर्थः । शावरी । पौलिन्दी। कौन्ती ॥ ६२ ॥ वाहीकेष्वब्रामणराजन्येभ्यः ॥ ७ । २ । ६३ ॥ वाहीकेषु यः शस्त्रजीविसंघो ब्राह्मणराजन्यवर्जितस्तद्वाचिनः स्वार्थे ज्यद् प्रत्ययो नित्यं भवति स च दिसंज्ञः । कुण्डीविशाः शखजीविसंघः । कौण्डीविश्यः । कौण्डीविश्यौ । कुण्डीविशाः । क्षौद्रक्यः । क्षौद्रक्यौ । क्षुद्रकाः । मालव्यः। मालव्यौ। मालवाः । वाडीकेष्विति किम् । शबराः शखजीविसंघ । शवरः । शवरौ। पुलिन्दः। पुलिन्दौ । अब्राह्मणराजन्येभ्य इति किम् । गौपालिः। गौपाली । शालडायनः । शालकायनौ । राजन्यः । राजन्यौ । काम्बव्यः । काम्बच्यो । सिया राजन्या काम्यन्या । भ्याट तु की स्यात् । ब्राह्मणप्रतिपधे ब्राह्मणविशेषपतिषेधः । न हि ब्राह्मणशब्दवाच्यो बाहीकेषु शस्त्रजीविसंघोऽस्ति । राजन्ये तु स्वरूपस्य विशेषस्य च प्रतिषेधः । तदर्थमेव बहुवचनम् । शखजीविसंघादित्येव । एलः । शयण्डः । सम्राट् । वागुरः ॥ ६३ ॥ वृकाट्टेण्यण् ॥ ७ । ३ । ६४ ॥ दृकशब्दाच्छखजीविसंघवाचिनः स्वार्थे टेण्यण् प्रत्ययो भवति स च दिः। वार्केण्यः । वाग्यौ । वृकाः । टकारो ड्यर्थः । वाणी स्त्री । शस्त्रजीविसंघादित्येव । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । वाहीकले नियमबाहीकत्वे तु विकल्पेन ज्यादि प्राप्ते वचनम् । एवमुत्तरमूत्रत्रयमपि ॥६४॥ यौधेयादेर॥७।३।६५ ॥ यौधेयादिभ्यः शस्त्रनीविसंघवाचिभ्योऽन्मत्ययो | भवति स च द्रिः । युधाया अपत्यं बहवः कुमारास्ते शस्त्रजीविसंघः यौधेयः। यौधेयौ। यौधयाः। एवं शौभ्रेयः शौक्रेयः घायः। धार्तेयः । ज्यावनेयः। अवचनं 'संघघोपाङ्कलक्षणेभ्यजिनः४६-३-१७१) इत्यणर्थम् । तेन यौधेयस्य संघादियाँधेय इति भवति। ननु यौधेयादयः संघवचनाः कथं गोत्रं भवन्ति । उच्यते । भर्गायन्तगणो यौधेयादिस्तत्र येऽपत्यपत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् । अपत्यं हि गोत्रम्। अपत्यप्रत्ययान्ताच स्वार्थिकोऽप्यपत्यग्रहणेन गृह्यते। अत्र चेदमेव अवचनं शस्त्र-॥-कुन्तय इति । एतत्सूत्रायातस्यापि ब्यटो । बहुप्वसियाम् । इति लुप् ॥-शयण्ड इति । शवण्डा योद्धविशेषा येपा लोके चउकडियाइति प्रसिदि-॥-कौन्तीति । कुन्तेरपत्यं वहयो माणवकास्ते शखजाविसघ स्रीत्वविशिष्टो विवक्षित' । । दुनादि-' इति व्य । · कुन्स्यवन्ते. खियाम् ।
इति लुप् । 'नुजाते ' दी। ततः शखजीविसघाळ्यट् वा ' ' अवर्णवर्णस्य'। अगनेये- ' इति डी । व्यञ्जनात्तद्धितस्य- ' इति यलुप् ॥-यौधे-॥-अवचनामिति । 21 अथ यौधेयादिभ्योऽश्वचन किमर्थम् । योधेयादिषु ये तावदेयणन्तास्तेप्वभावाभावयौरविशेष । यत तदेव हि रूप स एव चार्थ प्रत्ययस्य स्वार्थिकत्वात् । ब्रिगर्तभरतोशीनरेपु तु रूपभेदास्ति
तान् पधारी प्रक्षिप्य तेभ्योण विधेयो न हि जगत चैगतौ विगतो इत्यादावणगोविशेगाऽस्तिाअय योधेयादिप शखजीविसघनाचिभ्यो वाहीकरवावाहीकत्याभ्या नित्यो विकल्पितो चायट प्रामोतीत्या
reaterteres
Page #858
--------------------------------------------------------------------------
________________
श्री मश० ॥ ३७ ॥
T
लिङ्गम् ॥ ६५ ॥ परण् ॥ ७ । ३ । ६६ ॥ पशुइत्येवमादिभ्यः शस्त्रजीविसंघपाचिभ्यः स्वार्थेऽण् प्रत्ययो भवति स च द्रिः । परपत्यं बहवो माणत्रकाः पर्शवः । द्विस्वरत्वादण् * लुप् । शस्त्रनीविसंघः । पार्शवः । पार्शवौ । पर्शवः । राक्षसः । राक्षसौ । रक्षांसि । स्त्रियां तु 'देश्यणोऽप्राच्यभर्गादेः ' ( ६-१-१२३ ) इति लुप् । पशुः । अणो लुपि ' उतोऽमाणिनथ – ' (२-४-७३ ) इत्यादिनोङ् । पर्यु रक्षस् असुर वडिक वयस् ( वचस् ) वसु मरुत् सत्वन् सत्वन्तु दशाई पिशाच अशनि कार्यापण । इति पत्रादिः || ६६ ॥ दामन्यादेयः || ७ | ३ | ६७ ॥ दामन्यादिभ्यः शस्त्रजीविसंवेभ्यः स्वार्थे ईयः प्रत्ययो भ वृति स च द्रिः । दमनस्यापत्यं वहवः कुमारास्ते शस्त्रभीविसंघः दामनीय | दापनीयौ । दामनयः । औलपीयः । औलपीयौ । औलपयः । दामनि औलपि औपलि वैजवापि औकि आच्युतन्ति का कन्दि काकन्दकि ककुन्दि ककुन्दकि शान्तपि ( शत्रुन्तपि ) सार्वसेनि विन्दु तुलभा मौज्जायन औदमेघि औपविन्दि सावित्रीपुत्र कण्ठीरथ कौण्डो पर कौण्ठारथ दाण्डकि कौष्टकि जालमानि जारमाणि ब्रह्मगुप्त ब्राह्मगुप्त जानकि । इति दामन्यादिः ॥ ६७ ॥ श्रुमच्तमीवच्छखावच्छालावर्णावदिभिजितो गोत्रेऽणो यञ् ॥ ७ । ३ । ६८ ॥ शस्त्रजीविसंघादिति निवृत्तम् । श्रुमच्छमीवच्छिखावच्छाला वर्णावद्विद भृद्भिजिदित्येतेभ्यो गोत्रे योऽण् तदन्तेभ्यः स्वार्थे यञ् प्रत्ययो भवति स च द्रिः । श्रुतोऽपत्यमण् तदन्ताद्यञ् । श्रौमत्यः । श्रौमत्यौ । श्रौमताः । श्रीमच्छन्द्रादपि केचिदिच्छन्ति । श्रमत्यः । श्रमस्यौ । श्रैमताः । शामीवत्यः । शामीवत्यौ । शामीवताः । शैखावत्यः । शैखावत्यौ । शैखावताः । शालावत्यः । शालावत्यौ । शालावताः । और्णावित्यः । और्णावत्यौ । और्णावताः । वैदभृत्यः । वैदभृत्यौ । वैदभृता । आभिजित्यः । आभिजित्यौ । आभिजिताः । गोत्रग्रहणं किम् । श्रुमत इदं श्रौमतम् । अभिजितो मुहूर्तः । आभिजितः स्थालीपाकः । अपत्यप्रत्ययान्तात्स्वार्थिको ऽपत्य एव वर्तते इति तदाश्रयः प्रत्ययो भवति । श्रौमत्यस्यापत्यं युवा श्रौमत्यायनः । आभिजित्यायनः । अत्र ‘यञिञः' (६-१-६४ ) इत्यायनण्। श्रौमत्यस्यायं श्रौमतकः। आभिजितकः । अत्र 'गोत्राददण्ड ' - ( ६-३ - १६८) इत्यादिनाऽकञ् । श्रौमतानां समूहः श्रौमतकम् । आभिजितकम् । अत्र 'गोत्रोक्ष'- (६-२-१२) इयादिनाऽरुन् । श्रौमत्यस्य संधादि श्रौमतम् । अभिजितम् । अत्र 'संघघोपाइलक्षणेऽञ्यञिञः (६-३-१७१) इत्यण् ॥६८॥ * समासान्तः || ७ | ३ || ६९ || अधिकारोऽयमा पादपरिसमाप्तेः । अतः परं ये प्रसयास्ते समासस्यान्ता अवयवा भवन्ति तद्ग्रहणेन गृह्यन्ते । प्रयोजनं बहुत्रीव्ययीभावद्विगु द्वन्द्वसंज्ञाः । सुजम्भे सुजम्मानौ खियौ । अत्रानो बहुव्रीहिग्रहणेन ग्रहणात् डाजीविकल्पः सिद्धः । उपधुरम् उपशरदम् । अत्रातोऽव्ययीभावग्रहणेन ग्रहणाद्विभकीनामम्भावः । द्विधुरी । त्रिधुरी । अत्र द्विगुग्रहणेन ग्रहणान्ङीः । वाग्दृषदिनी सत्वचिनी । अत्र द्वन्दग्रहणेन ग्रहणादिन् ॥ ६९ ॥ न किमः क्षेपे । ७ । ३ । ७० || निन्दाया यः किशन्दस्तभ्यात्ः पर य ऋगादयो यानुपादाय समासान्तो विधास्यते तदन्ताद्वक्ष्यमाणः समासान्तो न भवति । किं न तथा गुर्वी । किंराजा यो न रक्षति । स किंसखा योऽभिदुद्धति। किंगौर्यो न वहति । का कुत्सिता घूरस्य किंधूः शकटम् । के कुत्सिते अक्षिणी अस्य विधेयस्तर्हि तानपि पदिषु प्रक्षिप्य तेभ्योऽप्यण् विधेष इत्याशङ्का ॥ - पव ॥ - लुविति । खियामेकत्वेऽपि लुग्भवतीत्यर्थ ॥ समा ॥ द्वंद्व सशा इति । उपलक्षण चेद्र कर्मधारयादिसज्ञा
स०अ०तु
॥ ३७ ॥
Page #859
--------------------------------------------------------------------------
________________
SOCIA
किमक्षिाह्मणः । किम इति किम् । कुराजः । दुःसखः । क्षेपे इति कि । केपा राना किरानः । किसखः । किंगवः ॥ ७० ॥ नञ्तत्पुरुषात् ॥ ७ । ३। ७१ । नञ्तत्पुरुषावक्ष्यमाणः समासान्तो न भवति । न क अनृक् । अराजा । असखा । अपन्थाः । अपथमिति पथशब्दस्य यथा कुपथम् । तत्पुरुपादिति । किम् । न विद्यते धूरस्य अधुरं शकटम् । अपथोऽयमुद्देशः । राज्ञामभावोऽराज वर्तते ॥७२॥ पूजास्वतेः प्राक् दात् ॥ ७ ॥ ३ । ७२ ॥ पूजायां यौ स्वती ताभ्यां परे य ऋगादयस्तदन्तात्समासात् 'बहुव्रीहे: काष्ठेटः' (७-३-२२५) इति टप्रत्ययात्माक् यः समासान्तो वक्ष्यते स न भवति । शोभना धूः सुधः। अतिधूः । सुराजा । अतिराजा । सुधः शकटम् । अतिधः शकटम् । सुसखा । अतिसखा । सुगौः। अतिगौः। पूजाग्रहणं किम् । अतिक्रान्तो राजानमतिराजः। अतिसंखः । अतिगवः । स्वतेरिति किम् । परमधुरा । परेमराजः। परमसखः । परमगवः । प्राक्टादिति फिम् । स्वलं काष्ठम् । अत्यगुलं काष्ठम् । मुसक्थः । अतिसक्थः । स्वक्षः। अत्यक्षः॥ ७२ ॥ बहोडें ॥७॥३॥ ७३ ॥ डे डविपये डमसङ्गो यत्र ततो वहन्तात्समासान्तो डः कच् च न भवति । आसन्ना बहवो येपां ते आसन्नवहवः । उपबहवः । बहोरिति किम् । द्विवाः । उपदशाः । ड इति किम् । प्रिया बहवोऽस्य मियबहुकः ॥ ७३ ॥ इच् युद्धे ॥ ७।३ । ७४ । युद्धे यः समासो विहितस्तस्मादिच समासान्तो भवति । केशाकशि । दण्डादण्डि । मुसलामुसाल । मुष्टामुष्टि । अस्यास । चकारः 'इच्यस्वरे दीर्घ आच' (३-२-७२) इत्यत्र "विशेषणार्थः ॥ ७४ ॥ द्विदण्ड्यादिः ॥ ७।३ । ७५ ॥ द्विदण्डि इत्येवमादयः समासा इजन्ताः साधवो भवति । द्वौ दण्डावस्मिन् महरणे द्विदण्डि प्रहरति । एवं द्विमुसलि । उभादन्ति उभयादन्ति । उभावाहु । उभयावाहु । उभौ हस्तावस्मिन्पाने उभाहास्त पिबति । एवमुभयाहस्ति । उभापाणि उभयापाणि । उभाजलि । उभयाजलि । उभौ कर्णावस्मिन् श्रवणे उभाकर्णि शृणोति । एवप्नुभयाकर्णि । अन्ते वासोऽस्मिन्स्थानेऽन्तेवासि तिष्ठति । अन्तेवासी गुरोरिति ताच्छीलिकान्तोऽन्य एष शब्दः । संहितानि पुच्छान्यस्मिन् सरणे सहितपुच्छि धावन्ति । एकः पादोऽस्मिन् गमने | एकपदि गच्छाते । समानौ पादावस्मिन्सपदि गच्छति । आच्यपादौ आच्यपादे शेते । एवं प्रोलपादे हास्तनं वाहयाते । निकुच्य कौँ निकुच्यकर्णि धावति । तिष्ठद्गवादित्वादव्ययीभावः । उभावाहु उभयावाहित्यत्र निपातनादिज्लुपि स्थानिवद्भावादिजन्तत्वेनाव्ययीभावसंज्ञा । विभक्त्यलुक् पादस्य पद्भावः समानस्य अपि भवन्ति ॥-नञ्-॥-कुपथमिति । यद्यन पधिन्शब्द स्यात्तदा ' काक्षपथो' इति प्रवःता-वहो---||--आसन्नबहव इति । 'आसनादुर'-इति स । 'बहुगण भेदे' इति सख्या पद्भावात् 'प्रमाणीसख्याड् ड' इति इप्रत्ययः प्रामोति । तस्मितिपिढे । शेषाद्वा ' इति कच्च प्राप्नोति । उभयस्यापि सामान्येनाय प्रतिषेध इत्युभयमपि न भवति ॥-उपबहव इति । 'अव्ययम्' इति समास -प्रियवहक इति 'एकार्य चानेक च' इति सामान्यसमासः । तत 'प्रमाणीसख्याड्डः' इत्पन्न प्रतिपदोक्कबहनोहेर्ग्रहणात् बहोवैपुल्यार्थत्वेन वा सख्यात्वाभावे ड ) समासान्तो न भवति पितु फच् ॥-इच् यु-~-विशेपणार्थ इति । अथ तत्रापि हारेत्येव क्रियताम् । न। तथा सति 'दृतिनाथात्पशावि ' इत्यास्मिन्नपीकारे दीर्घप्रसङ्ग ।।-द्विद-- उभयापाणीति । भस्स उभयोऽद्वित्वे इत्यनुपदकारसूत्र ततः उभय पाणि उभये वा पाणयो यस्मिन्नित्येकत्वे बहुत्वे एव वाक्य कार्यम् । एवमन्यत्रापि ॥
Page #860
--------------------------------------------------------------------------
________________
श्रीहमश०१
watcMANON
सभाववेत्यादि सर्व निपातनात् सिद्धम् । क्रियाविशेषणाचान्यत्र न भवति । द्वौ दण्डावस्यां शालायां । द्विदण्डा । द्विमुसला ॥ ७५ ॥ *ऋक्त पथ्यपोऽत्स ०अ० ॥३८॥ ॥ ७।३।७६ ॥ च पुर पथिन् अप इत्येतदन्तात्समासादत कारः समासान्तो भवति । ऋचोऽर्धम् अर्धर्चः । ऋचः समीपमपर्चम् । सप्त, मुक्तम्। उच्चारितः। 21
पुर, श्रियाः पू: श्रीवासौ पूश्चेति वा श्रीपुरम् । पिष्टपुरम् । त्रिपुरम् । स्फीतपुरो देशः। पथिन् , जलपथः । स्थलपथः। उपपथम् । प्रतिपथम् । विशालपथं नगरम् । अप, द्विर्गता आपोऽस्मिन् द्वीपम् । समीपम् । प्रतीपम् । बहुपं तडागस् । पुरपथशब्दाभ्यां सिद्धे पुर् पथिन् इत्येतयोरुपादानमेतद्विपये प्रयोगनिवृत्त्यर्थम् ॥ ७६ ॥
धुरोऽनक्षस्य॥७।३। ७७ ॥ धुरन्तात्समासादत् समासान्तो भवति सा चेद्धः अक्षसंवन्धिनी न भवति । राज्यधुरा । रणधुरा । द्विधुरी । त्रिधुरी । उपधुरस् । महाधुरं शकटम् । अनक्षस्येति किस् । अक्षधः। दृढधूरक्षः ॥ ७७ ॥ संख्यापाण्डूदकृष्णाडूमेः ॥ ७।३।७८ ॥ संख्यावाचिभ्यः पाण्डु उदच् कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूभिशब्दस्तदन्तात्समासादत्समासान्तो भवति । यो म्योः समाहारो द्विभूमम् । त्रिभूमम् । द्वे भूमी अस्य द्विभूमः त्रिभूम: प्रासादः पाण्डुमिः पाण्डुभूपम् । पाण्डुभूमो देशः । उदीची भूमिः उदग्भूमम् । उदग्भूमो देशः। कृष्णा भूमिः कृष्णभूमम् | कृष्णभूमो देशः। भूमोऽसंख्यान एकार्थ इति पाण्डुभूमादेनपुंसकत्वम् । सख्यादिभ्य इति किम् । सर्वभूमिः ॥ ७८ ॥ उपसर्गादध्वनः ॥७।३। ७९ ॥ उपसगात् धातुयोगे यः प्रादिरुपसर्गमंज्ञां लभते तस्मात्परादध्वनोन समासान्तो भवति । प्रगतम-वानं प्राध शकटम् । प्राध्वो रथः। उपक्रान्तमध्वानमुपाध्वम् । निरध्वम् । अत्यध्वम् ॥ ७९ ॥ समवान्धात्तमसः ॥७।३।८०॥सम् अव अन्य इत्येतेभ्यः परो यस्तमस्शब्दस्तदन्तात्समासादत् समासान्तो भवति। सततं तमः सततं तमसा संततं तमोऽस्मिन्निात वा संतमसम् । अवहीनं तमोऽचहीने तमसा अबहीनं तमोऽस्मिन्निति वा अवतमसम् । अन्धं करोतीत्यन्धम् । अन्धं च तत्तमश्च अन्धं तमोऽस्मिन्निति वा अन्धतमसम्। अन्धश्च तमश्चेति अन्धतमसम् । अन्यतमसे वा ॥ ८० ॥ तप्तान्वपादहसः ॥७॥३८॥ रह इति अप्रकाश्यं विजनं वा । तप्त अनु अब इत्येतत्पूर्वो यो रहाशब्दस्तदन्तादत्समासान्तो भवति । तप्तं तप्ताय इवानधिगम्यं रहा तप्तरहसम् । तप्त रहोऽस्येति तप्तरहसः । अनुगत रहोऽनुगत रहसा वा अनुरहसम् । अनुगत रहोऽस्पेति अनुरहसः । अवहीनं रहोऽवहीनं रहसा वा अवरहसम् । अवहीन रहोऽस्येत्यवरहसः ॥८१॥ प्रत्यन्ववात्सामलोन्नः ॥ ७।३। ८२ ॥ प्रति अनु अव इत्येतेभ्यः परी यौ सामन्लोमन् शब्दो तदन्तात्समासादत्समासान्तो भवति । प्रतिगतं साम प्रतिसामम् । प्रतिगतं सामास्य प्रतिसामः । एवमनुसामम् अनुसामः । अवसामम् अवमामः । प्रतिलोमम् प्रतिलोमः । अनुलोमम् अनुलोमः । अवलोमम् अवलोमः। अव्ययीभावे तु परखाद्विकल्पः । साम साम प्रति सान्नोऽभिमुखं वा प्रतिसाम प्रतिसामम् । साम सापान । -ऋक्पू-॥-त्रिपुरमिति ॥ तिसृणा पुरा समाहार ॥ उत्तरपदस्यादन्तत्याभायात् ग्रीत्वाभाव । किंतु अन्यस्तु सर्वो नपुसक ॥-प्रयोगनिवृत्त्यर्थमितिसमासान्तविषये व्यञ्जनान्तयो प्रयोगो न भवतीत्यर्थ ॥-धुरो-||-अक्षसवन्धिनी नेति । शब्दद्वारकमेतन्नार्थद्वारकमातेन महाधुर शकटमिति सिद्धम्॥-द्विधरीत्यादिद्वयोधुरो समाहार तिसृणा धुरा समाहार ।अन्यस्तु सर्वो नपुसक इाते वचने सत्यपि तयालमिति स्त्रीरवे । द्विगो. -प्रति डी ॥-सम-॥-अन्ध करोतीति । आन्धण इमेतस्याचि तत करोत्यय णिचि ततोऽधि सामानाधिकरण्यम् ॥-प्रत्य-॥ विलोमेनेति तु पृपोदरा
॥३८
AMPCAS
Page #861
--------------------------------------------------------------------------
________________
| साम्नः समीपं साम्ना तुल्यायाम वा अगुसाग अनुसामम् । एवं प्रतिलोम गतिलोमम् । अनुलोम अनुलोगम् । प्रत्यन्यवादिति किम् । निःपाम वचनम् । । । निलोमा पुरुपः । सामलोन इति किम् । प्रतिकर्म ॥ ८२ ॥ ब्रामहरितराजपल्यावर्चसः ॥ ७ ।३ । ८३ ॥ ब्रह्मन् हस्तिन् राजन् पल्य इत्येतेभ्यः | परो यो वर्चस्शब्दस्तदन्तात्समासादत्समासान्तो भवति । वर्वस्तेजो बलं ना। ब्रह्मणो वर्चः ब्रह्मवर्चसम् । एवं हस्तिवर्चसम् । राजवर्चसम् । पल्यवर्यसम् । पल्यं कटकृतं पलालवार्तिकृतं वा धान्यभाजनम् । इस्तिविधा वा । ब्रह्मादिभ्य इति किम् । नृपाः सोमार्कवर्चसः । कयं विपिमान राजवर्चस्वीति । समासान्तविरनित्यत्वात् । एतच 'ऋगपू-पथ्यपोऽन् ।-(७-३-७६) इति निर्देशात्सिद्धम् ॥ ८३ ॥ प्रतेकरसः सप्तम्याः ॥ ७ । ३ । ८४ ॥ प्रतिशब्दात्परो य उरमशब्दः सप्तम्यन्तस्तदन्तात्समासादत्समासान्तो भवति । उसि वर्तते प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । उरसि प्रतिष्ठितं प्रत्युरसम् । 'प्रात्यव'--(३-१-४७ ) इत्यादिना तत्पुरुषः । सप्तम्या इति किम् । प्रतिगतमुरः उरः प्रति वा प्रत्युरः ॥ ८४॥ अक्ष्णोऽप्राण्यङ्गे ॥७। ३ । ८५ ॥ अक्षिशब्दान्तात्समासादत्समासान्तो भवति अप्राण्यङ्गन चेत् सोऽक्षिशब्दः प्राण्यङ्गे वर्तते । लवणस्याक्षि लवणमक्षीवेति वा लवणाक्षम् । पुष्कराक्षम् । गवाक्षः । रुद्राक्षम् । महिपाक्षो गुग्गुलः । कचराक्षमश्वानां मुखपच्छादनं बहुच्छिद्रकम् । अमाण्यङ्ग इति किम् । अजाक्षि । उपाक्षि । वामाक्षि ॥ ८५॥ संकटाभ्याम् ॥ ७३ । ८६ ॥ संकट इत्येतत्पूर्वादक्षिशब्दादत्समासान्तो भवति । संगतमक्ष्णा समीपमक्ष्णो वा समक्षम् । कटस्याक्षि कटाक्षः । प्राण्यङ्गार्य वचनम् ॥ ८६ ॥ प्रतिपरोऽनोरव्ययीभावात् ॥ ७।३ । ८७ ॥ प्रति परम् अनु इत्येतत्पूर्वो योऽक्षिशब्दस्तदन्तादव्ययीभावसमासादत्समासान्तो भवति । अक्षिणी प्रति प्रत्यक्षम् । परसमानार्थः परमशब्दोऽव्ययम् । अक्ष्णोः परं परोक्षम् । अत्ययेऽव्ययीभावः । अक्ष्णः समीपमन्वक्षम् । कथं प्रत्यक्षोऽर्थः परोक्षः काल इत्यादेरव्ययीभावस्य सत्ववचनता । अभ्रादेराकृतिगणत्वादप्रत्ययेन भविष्यति ॥ अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिभ्यः परस्याक्षिशब्दस्याव्ययीभावे प्रयागो मा भूदिति वचनम् ॥ ८७ ॥ अनः ॥ ७॥३॥ ८८ ॥ अनन्तादव्ययीभावादत्समासान्तो भवति । उपराजम् । उपतक्षम् । अध्यात्मम् । प्रत्यात्मम् ॥ ८८॥ नपुंसकादा॥७॥३॥ ८९ ॥ अन्नन्तं यनपुंस तदन्तादव्ययीभावादत्समासान्तो वा भवति । उपचर्मम् । उपचम् । प्रतिकर्भम् प्रतिकर्म । प्रतिसाम । प्रतिसामम् । अनुलोम । अनुलोमम् । पतिलोम । प्रतिलोमम् । पूर्वेण नित्ये मासे विकल्पः॥८९॥ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवयोवा ॥७॥३॥९॥ गिार नदो पौर्णमासी आग्रहायणी इत्येतच्छन्दान्तात्पञ्चमरहिता ये वास्तदन्ताचाव्ययीभावारसमासादत्समासान्तो भवति वा । गिरेरन्तः अन्तर्गिरम् । अन्तगिरि । गिरेः समीपमुपगिरम् । उपगिरि । एवमुपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । अपञ्चमवर्य, उपसुचम् उपस्रक । अधिरजम् । अधिस्रक । उपैडविडम् । उपैडवित् । प्रतिमरुतम् । प्रतिमरुन् । उपदपदम् । उपदृषद् । उपसमिधम् । उपसमित । उपककुभम् । उपककुव् दिस्यात् लोग्न नपभानो वा विलोम ‘नपुसकावा' इति समासान्ते तद्योगात् ॥-गरिन-॥-उपैडविडमिति । इडविडोऽपत्य खो 'राष्ट्रक्षाशिय-' इत्यन् 'प्रेरणणः-' इति लुप्। अनेनात्विषये 'जातिश्च
Page #862
--------------------------------------------------------------------------
________________
श्रीहेमश० ११ ॥९० ॥ संख्याया नदीगोदावरीभ्याम् ॥७॥३॥ ११॥ संख्यावाचिनः परौ यौ नदीगोदावरीशब्दौ तदन्तादव्ययीभावसमासादत्समासान्तो भवति। ॥३९॥
पञ्च नद्यः पञ्चनदम् । सप्तनदम् । द्विगोदावरम् । त्रिगोदावरम । संख्याया इति किम् । उपनदि। अव्ययीभावादित्येव । एकनदी । इह नदीग्रहणं निखार्थम् ॥११॥
शरदादेः ॥ ७॥३१९२|| शरदायन्तादव्ययीभावसमासादत्समासान्तो भवति । शरदः समीपमुपशरदम् । मतिशरदम् । उपत्यदम्। प्रतित्पदम् । शरद् त्यद् तद् यद् कियत् हिरुक् हिमवत् उपसद् सदस् अदस् अनस् मनस् विपाश दिश दश् विश् उपान अनडुङ् चतुर दिव् । अत्रापश्चपवयन्तिपाठो नित्यार्थः। अव्ययीभावादिवेव। परमशरद ॥९॥जराया जरस् च ॥७।३।९३॥ जराशब्दान्तादव्ययीभावसमासादत्समासान्तो भवान तत्संनियोगे च जराशब्दस्य जरसादेशः॥ उपजरसम् । प्रतिजरसम् ॥१३॥
सरजसोपशुनानुगवम् ॥ ७ ॥३॥ ९४ ॥ सरजस उपशुन अनुगव इत्येतेऽव्ययीभावा अदन्ता निपात्यन्ते । सह रजसा सरजसमभ्यवहरति । साकल्येऽव्ययीन भावः । शुनः समीपे उपशुनं तिष्ठति । अत्र निपातनाद्वस्योत्वम् । गामन्वायतमनुगवम् । 'दैव्येऽनुः' (३-१-३४ ) इत्यव्यययीभावः। दैर्यादन्यत्र न भनति । गवां
पश्चादनुगु यानम् ॥९४॥ जातमहदृद्धादुक्ष्णः कर्मधारयात्॥७३।९५॥ जातमहबद्ध इत्येतेभ्यः परो य उक्षनशब्दस्तदन्तात्कर्मधारयादत्समासान्तो भवति । जातश्चासावुक्षा च जातोक्षः । महोसः । वृद्धोतः । जातादिभ्य इति किम् । परमीक्षा । उत्तमोक्षा । उक्ष्ण इति किम् । महाश्मश्रु। कर्मधारयादिति किम् । जातस्योक्षा जातोक्षा। महदुक्षा । वृद्धोक्षा ॥९५॥ स्त्रियाः पुंसो इन्दाच ॥७॥३॥९६॥ स्त्रीशब्दात्परो यः पुम्मशब्दस्तदन्तादात्कर्मधारयाचात् समासान्तो भवति । स्त्री च पुमांश्च स्त्रीपुंस स्त्रीपुंसौ स्त्रीपुंसाः। कर्मधारयात स्त्री चासौ पुमांश्च वीसः शिखण्डी। सीपुंसं विद्धि राक्षसम् । द्वन्द्वान्चेति किम् । त्रियाः पुमान् स्त्रीपुमान् ॥१६॥ माक्सामयजुषधेन्वनहुहवाङ्मनसाहोरावरात्रिंदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीनाक्षिVवदारगवम् ॥ ७।३ । ९७ ॥ ऋक्सामादयो द्वन्दा अत्सत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक्सामे । ऋक् च यजुश्च ऋग्यजुषमधीयानान् । धेनुश्च अनवांश्च धेन्वनडहौ । धेन्वनडहाः । असमाहारार्थ धेन्वनडग्रहणम् । समाहारे तूत्तरेणैव सिद्धम् । वाक् च मनश्च वाङ्मनसे । अहव रात्रिश्च अहोरात्रः । पुण्याविमावहोरात्रौ । रात्रिश्च दिवा च रात्रिंदिवम् । रात्रिंदिवानि पश्यति । निपातनापूर्वपदस्य मोऽन्तः । नक्तं च दिवा च नक्तंदिवम् । अत्रापि मोऽन्तः । अहश्च दिवा च अहर्दिवम् । पर्याययोरपि वीप्सायां इन्द्रो निपातनात् । अहरहरित्यर्थः । राविपर्यायोऽत्रान्यतर इत्येके । अहर्निशमित्यर्थः । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनादन्त्यस्वरादिलोपः । पादौ चाष्ठीवन्तौ च पदष्ठीवम् । अत्र पद्भावश्च । अक्षिणी च भूनी च अक्षिभूवम् । दाराश्च गावश्च दारगवम् । अत्र भूशब्दस्य निपातनास्वादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः । द्वन्दादित्येव । ऋक णि-इति पुवद्भावेऽष प्रत्यावृत्ति ततो वर्गान्तत्वाभावादन् न भवति । पुत्रद्भाव एव नाऽस्य फलम् ॥-शरदा-वपाशिति । पाश पाशाद्वा विमोचपति णिच् बासठ विपाशितवती 'विशिविपाशिभ्याम् '-इति वा किम् ॥-ऋक्सा -मनु चाहदिवशब्दौ तुल्यायौं तयोश्योकार्यानामनयोग इति पा 'समानाम्'-इत्येकशेषारम्भादा बडो नोपपद्यत इत्याह-पर्याययोरपोप्यादि।-पूर्वनिपात इति ।
Page #863
--------------------------------------------------------------------------
________________
COM
साम यस्य ऋक्सामा मुग्धः । ऋग्यजुर्यस्य स ऋग्यजुः। धेनोरनड्वान् धेन्वनमान् ॥ ९७ ॥ *चवर्गदषहः समाहारे॥७।३ । ९८ ॥ चवर्गदकारपकारहकारान्ताद्वन्द्वात्समाहारेर्थे वर्तमानादत्समासान्तो भवति । वाक् च त्वक् च वाक्त्वचम्। वाक् च समुच्च • वाक्समुच्छम्। श्रीस्रजम् । द्, समिपदम् । संपद्विपदम् । प, वात्तिपम् । वागविमुपम् । हु, छत्रोपानहम् । गोगोदुइम् । समासान्तत्वेन प्रत्ययस्य इन्द्रावयवत्वात् छत्रोपानहिनीति द्वन्द्वलक्षणो मत्वर्थीय इन् भवति । चवर्गदषह इति किम् । दृपत्समिन् । यकृन्मेदः । समाहारे इति किम् । पावृदशरद्भ्याम् । अश्वानडुझ्याम् । द्वन्द्रादित्येव । पञ्च वाचः समाहृताः पञ्चवाक् ॥ ९८ ॥ द्विगोरनहोट् ॥ ७ । ३ । ९९ ॥ अन्नन्तादहनशब्दान्ताच द्विगो: समाहारे वर्तमानादद् समासान्तो भवति । पञ्च तक्षाणः समाहृताः पञ्चतक्षी । पञ्चतक्षम् । दशोक्षी । दशोक्षम् । शतराजी । शतराजम् । यहः । यहः । द्विगोरिति किम् । समाहृतास्तक्षाणः संतक्षाणः । समाहृतान्यदानि समहाः । 'सर्याशसंख्याध्ययात् । (७-३-१२८ ) इत्यद् । समाहार इत्येव । द्वाभ्यामुक्षभ्यां क्रीतः युक्षा । घ्युक्षा । द्वयोरहोर्भवः व्यह्नः । व्यसः । अन्नन्तत्वेनैव सिद्धेऽह इदमड्विधानं समाहारे 'सर्वाशसंख्याव्ययात्' (७-३-११८ ) इति परस्याप्यटो वाधनार्थम् । तस्मिन् हि सत्यहादेशः स्यात् ॥ ९९ ॥ द्वित्रेरायुषः ॥ ७ । ३ । १०० ॥ द्वित्रि इत्येताभ्यां परो य आयुप्शब्दस्तदन्तात् द्विगोः समाहारे वर्तमानादद् समासान्तो भवति । द्वयोरायुषोः समाहारो घायुपम् । व्यायुपम् । द्विवेरिति किम् । चतुरायुः । समाहारे इत्येव । न्यायुःमियः। व्यायुःप्रियः ॥ १०॥ वाञ्जलेरलकः ॥७॥३।१०१॥ द्वित्रिभ्यां परो योऽअलिशब्दस्तदन्तात् द्विगोरद् समासान्तो वा भवति न चेत्स द्विगुस्तद्धितलुगन्तो भवति । द्वयोरञ्जल्योः समाहारः यजलम् । यजलि । व्यञ्जलम् । व्यअलि । द्वाभ्यामजलिभ्यामागतं ध्यअलमयम् । बञ्जलिमयम् । यअलरूप्यम् । यञ्जालरूप्यम् । व्यजलमयम् । व्यञ्जलिमयम् । व्यञ्जलरूप्यम् । यजलिरूप्यम् । दावजली प्रियो यस्य यजलभियः द्यञ्जलिभियः । व्यजलप्रियः व्यञ्जलिमियः । अलुक इति किम् । द्वाभ्यामअलिभ्यां क्रीतः यञ्जलिघेटः । व्यञ्जलिर्घटः । द्विगोरित्येव । द्वयोरञ्जलिः यालिः । व्यञ्जलिः । द्वावजली अस्य यजलिकः । व्यञ्जलिकः। नित्योऽयं विधिरिसके ॥ १०१॥ खार्या वा ॥ ७।३ । १०२ ॥ पृथग्योगावित्रेरिति निवृत्तम्। खारीशब्दान्तात् द्विगोरलुकोट् समासान्तो वा भवति। द्विखा- | रम । पक्षे 'क्ली' (२-४-९६ ) इति इस्वते द्विखारि । केचिदत्र पुंस्त्वमपीच्छन्ति । तन्मते 'गोश्चान्ते'-(२-४-९५) इत्यादिना इस्तत्वे दिखारिः । 'लवक्षर-' इत्यादिना अल्पस्वरस्वेन भूगोशब्दयो पूर्वनिपाते प्राप्त ॥-चव-॥-वाक्समुच्छमिति । उच्छेत् विवास इत्यस्य विप् । अनुनासिके च-' इति शत्वस्यानित्यत्वात् समुरविचि वा ॥-गोगोदुहामिति । अत्र गोशब्द' किरणादिपर्यायस्तत' समाहारो भवति । अन्यथा तु गवि वर्तमानस्य स्वेरिति व्यावृत्तिविषयत्वान्न स्यासमाहरः । एव दारगवमित्यत्रापि । यद्वा गोधुफ् वत्मा गा दोग्धीति व्युत्पत्या ॥-बाज-॥-द्विगोरिति । अग्र समाहारो नानुवर्तते अपेक्षात इति वचनात् ॥ समाहारे लुक्क सभवतीति अलुक इति वचनादेवेति न वारय समाहारादपि सद्धिवलोपसभवात् यथा यजलेन फ्रीत इफणो लुपि समासान्तनिवृत्तौ यजलिघट इत्यय, अछुकत्यस्य चरितार्थत्वात् ॥-स्वार्या-॥-पुंस्त्वमपीच्छन्तीति ।
WAVINAwa
Page #864
--------------------------------------------------------------------------
________________
घी ॥४॥
सीत्वमप्यन्ये । तन्मते पूविद्रसत्ये 'इतोऽक्त्यर्थात् ' (२-४-३२ ) इति च्यां च द्विखारी । एवं पञ्चवारम् पञ्चसारी । द्विखारमयम् । द्विखारीमयम् । १ स०अ०४० पञ्चखाररूप्यम् । पञ्चखारीरूप्यम् । द्विखारमियः । द्विखारीमियः । पञ्चखारधनः । पञ्चखारीधनः । द्विगोरित्येव । उपखारि । अघिखारि । अलुक इत्यस्य प्रत्युदाहरणं नास्ति विशेपाभावात् । यतस्तद्धितगडभावेऽपि 'यादेः-(२-४-९४) इसादिना डीलुकि पुनपुंसकयोः *द्विखारः द्विखारम्, त्रियां तु 'परिमाणातद्धितलुकि'-(२-३-२३) इत्यादिना डीप्रत्यये द्विखारीति भवति । एतच्च भैरूप्यमट्यपि भवति । इदन्तात् डन्यां खारीत्येके । तदा तु अस्त्येव विशेषः ॥ १०२॥ वार्धाच ॥ ७ । ३ । १०३ ॥ अर्धशब्दात्परो यः खारीशब्दस्तदन्ताच समासादलुकोऽट् समासान्तो वा भवति । 'समेंऽशेऽर्ध नवा' (३-१-५४) इयर्धशब्दे यः प्रतिपदं समास उक्त स्तत्रायं विधिः । अर्ध खार्याः अर्धसारम् अर्धखारी । विधानसामोदडन्तस्य न स्त्रियां वृत्तिः । चकारो दिगोरनुकपणार्थः । तेनोचरत्र द्वयमप्यनुवर्तते ॥ १०३ ॥ नावः । ७।३।१०४॥ अर्धशब्दात्परो यो नौशब्दस्तदन्तात्समासात् द्विगोश्च नौशब्दान्तादलुकोट् समासान्तो भवति । अर्ध नावः (अर्धनावम् अर्धनावी । दिगोः, विनावम् । पश्चनावम् । द्विनावमयम् । पञ्चनावमयम् । द्विनावरूप्यम् । पञ्चनावरूप्यम् । द्विनावप्रियः । द्विनावधनः । अलुक इत्येव । द्वाभ्यां नौभ्यां क्रीतः द्विनौः। पश्चनौः। द्विगोरित्येव । द्वयोनौंः द्विनौः। अर्धादित्येव । राजनौः । परमनौः । टकारो उन्यर्थः । अर्धनावम् अर्धनावीति हि खीनपुंसकयोद्देश्यते ॥ १०४ ॥ गोस्तत्पुरुषात् ॥ ७ । ३ । १०५ ॥ गोशब्दान्तात्तत्पुरुषादलुकोट् समासान्तो भवति । राज्ञो गौ राजगवः । राजगवी । पुंगवः । सीगवी । अतिगवः । अतिगवी। पञ्चगवम् । दशगवम् । पञ्चगवमयम् । पञ्चगवरूप्यम् । पञ्चगवयनः । दशगवधनः। दशगवप्रियः । तत्पुरुषादिति किम् । चिनगुः । अलुक इत्येव । पञ्चभिगोभिः क्रीतः पञ्चगुः ॥ १०५ ॥ राजन्सखेः ॥ ७।३।१०६ ॥ अलुक इति निवृत्तम् पृथग्योगात् । राजन् सखि इत्येतदन्तात्तत्पुरुषाद समासान्तो भवति । देवानां राजा देवराजः । महांथासौ राजा च महाराजः । अतिक्रान्तो राजानमतिराजः । अतिराजी । पञ्चानां राज्ञां समाहारः पञ्चराजी । दशराजी । पञ्चभी राजभिः क्रीतः पञ्चराजः । पञ्चराजी । पञ्चराजप्रियः । सखि, राजसखः । महासखः । अतिसखः । आतेगखी । पञ्चसखम् । दशसखम् । पञ्चसखः । पञ्चसखी । पञ्चसखप्रियः । राजनिति नान्तस्थिते तु अन्यस्तु सो नपुसक इति जीवस्यमेव-1-विखार इति । भवेदमादापण प्रीते त्यर्थे । सारीकाकणीभ्य कच्' प्राप्नोति तस्य च विधानसामर्थ्यात् लुप् न भवति । दिगोरपत्ये-' इत्यणो लुप् ॥-विखारीति । ये सायों मानगस्या स्यात् । 'माग । इति मात्रट् । द्विगोः समाये च ' इति लुप परिमाणात्-' इति ११ छी ॥--इदन्तात् ड्यामिति । स्यमते तु पारनितिनिपातने टानुपन्धात टिद्वारेण डी. ॥- अस्त्येव विशेष इति । यतस्तद्धितलुकि इदन्ता प्रकृतिस्पतिष्ठते ॥-वार्धा॥-प्रतिपदमिति । लक्षणप्रतिपदोफयोरिति न्यायार ॥ तत्राय विधिरिति । न बहुव्रीयादो ॥-यमपीति । इह तु न प्रेयाजनम् ॥-नाव ।-अर्धनावमित्यादि । अर्धपूर्वपदो नाप इति सौफीवत्वे भवत ।-राजन्--नान्तनिर्देशादिति ॥ गामग्रहण इति न्यायाटि सति । जातिश्च णि '-इवि पुपद्भावे मदराजीति प्रामोतीरयाश
Page #865
--------------------------------------------------------------------------
________________
निर्देशादनकारान्तान्न भवति । मद्राणां राज्ञी मद्रराज्ञी । विद्याराज्ञी । महाराज्ञी। सखी शब्दावटि सबसति वा न रूपभेदः ॥ १०६ ॥ राख्याद्ब्रह्मणः ॥ ७ । ३ । १०७ ॥ राष्ट्रवाचिनः परो यो ब्रह्मशब्दस्तदन्ता चत्पुरुषादद् समासान्तो भवति । सुराष्ट्रे ब्रह्मा सुराष्ट्रग्रहाः । यः सुराष्ट्रेषु वसति स सौराष्ट्रको बाह्मण इत्यर्थः ॥ एवमवन्तिब्रह्मः । काशिब्रह्मः । राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः । आख्यग्रहणं राष्ट्रवाच्यर्थम् ॥ १०७ ॥ कुमहद्भ्यां वा ॥ ७ । ३ । १०८ ॥ कु महदियेताभ्यां परो यो ब्रह्मनुशब्दस्तदन्ताचत्पुरुषाद्वाद् समासान्तो भवति । पापो ब्रह्मा कुत्रा कुत्राः । महान् ब्रह्मा महाब्रह्मः महाब्रह्मा । पापो महांथ ब्राह्मएवमुच्यते ॥ १०८ ॥ ग्रामकोटात्तक्ष्णः ॥ ७ । ३ । १०९ ॥ ग्रामकोट इत्येताभ्यां परो यस्तक्षनशब्दस्तदन्तात्तत्पुरुषादद् समासान्तो भवति । ग्रामस्य तक्षा ग्रामतक्षः । ग्रामसाधारण इत्यर्थः । कुटी शाला तस्यां भवः कौटः कौटस्तक्षा कौटतक्षः । स्वापणशालायां यः कर्म करोति स्वतत्रो न कस्यचित्प्रतिवद्ध इयर्थः । ग्रामकौटादिति किम् । राजतक्षा । तत्पुरुषादित्येव । ग्रामथ तक्षा च ग्रामतक्षाणौ । कौटस्तक्षास्य कौटतक्षा ॥ १०९ ॥ गोष्टाः शुनः ॥ ७ । ३ । ११० ॥ गोष्ठ अति इत्येताभ्यां परो यः श्वनशन्दस्तदन्तात् तत्पुरुषादट् समासान्तो भवति । गोष्ठे श्वा गोठश्वः । अतिक्रान्तः श्वानम् अतिश्वो वराहः । अतिजवन इत्यर्थः । अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः । अतिश्वी सेवा । अतिनीचेत्यर्थः ॥ ११० ॥ प्राणिव उपमानात् ॥ ७ ॥ ३ ॥ १११ ॥ प्राणिवाचिन उपमानात्परो यः श्वन्शब्दस्तदन्तात्तपुरुषादद् समासान्तो भवति । व्याघ्र इव व्याघ्रः स चासौ श्वा च व्याघ्रश्वः । ' उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ' ( ३-१-१०२ ) इति समासः । अत एव बचनात् श्वशब्दस्य परनिपातः । मयूरव्यंसकादित्वाद्वा समासः । एवं सिंहश्वः । वृकश्वः । माणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति । वानरः श्वेव वानरश्वा । प्राणिन इति किम् | फलकमिव श्वा फलकश्वा । उपमानग्रहणं किम् । देवदत्तश्वा । प्राणी उपमानभूतो यः श्वाशब्दः तदन्तात्तत्पुरुषादिच्छन्त्येके । व्याघ्रः श्वेव व्याघ्रश्वः । एवं सिंहश्वः । वृकश्वः । पुरुषश्वः । तन्मते वानरश्वेत्यत्र समासान्तविधेरनित्यत्वान्न भवति ॥ १११ ॥ अप्राणिनि ॥ ७ । ३ । ११२ ॥ पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणम् इह तु शुनः । अप्राणिनि वर्तते य उपमानवाची श्वनुशब्दस्तदन्तात्तत्पुरुषादद् समासान्तो भवति । श्वेव श्वा आकर्षश्वासौ श्वा च आकर्षश्वः । एवं फलकश्वः । शकटश्वः । अप्राणिनीति किम् । वानरः श्वेव वानरश्वा | उपमानादित्येव । आकर्षे वा आकर्षश्वा । कुक्कुरवच्छारेऽपि श्वशब्दो ररूढो नोपमानम् | तत्राप्युपमानादेव वर्तत इत्येके । तन्मते आकर्षश्च इत्येव भवति । केचित्तूपमानादिति नापेक्षन्ते तन्मते आकर्षे वा आकर्षवः शश्वत्येव भवति । अन्ये तूपमानादप्राणिनीति एकमेव योगमारभन्ते । तन्मते व्याघ्रश्व इत्यादि न भवति ॥ ११२ ॥ पूर्वोत्तरमृगाच्च सक्थनः ॥ ७ । ३ । ११३ ॥
का ॥ - न रूपभेद इति । सखीशब्दस्य ईकारान्तस्पापि पञ्चाना सखीना समाहार इति 'क्कीवे ' इति ह्रस्वत्वे इदन्तादेवाद् भवति । तथा च पञ्चसखमिति । तथा सखीमतिक्रान्त इति कृते सखीशब्दादढभावेऽपि 'गोश्रान्त' इति कृते सखिद्वारेणाद् प्राप्नोत्येव । तथा पञ्चानां सखो इत्यपि कृते आटे अडभावेऽपि तत्पुरुपस्योत्तरपदप्रधानत्वात् पञ्चसखीत्येव रूपम् । एवमन्यदपि रूपभेदाहेतुकमभ्यूहान् ॥ - प्राणि ॥ परनिपात इवि प्रथमोकध्वेन उपमेयस्य पूर्वनिपाते प्राप्ते ॥ अप्रा ॥ एकमेव योगमिति । ते हि अस्यैव सूत्रस्य विषयमाहियन्ते न तु पूर्वस्य प्राणिन उपमानात् ' इत्यस्य ॥ - पूर्वोत्तर -
Page #866
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ४१ ॥
पूर्वोत्तरमृग इत्येतेभ्य उपमानवाचिनय शब्दात्परा यः सस्थिशब्दस्तदन्तात्सत्पुरुषादद् समासान्तो भवति । पूर्व सक्थि सक्थ्नः पूर्वं वा पूर्वसक्थम् । एवमुत्तरसक्थम् । मृगस्य सक्थिं मृगसक्थम् । उपमानात्, फरकमिव फलकम् फलकं च तत् सक्थि च फलकसक्थम् । ज्याघ्रश्वादिवत्समासः । पूर्वशन्दान्नेच्छन्त्येके । कुकुटादपीच्छन्त्यन्ये | कुकुटसक्थम् ॥ ११३ ॥ उरसोऽग्रे ॥ ७ । ३ । ११४ ॥ अनं मुखं प्रधानं वा तत्र वर्तमानां य उरसशब्दस्तदन्तात् तत्पुरुषादद् समासान्तो भवति । अश्वा ते रथ अश्वोरसं दृश्यते । सेनाया अश्वा मुखमियर्थः । अश्वानामुरः अश्वोरसं वर्तयेत् । अश्वानां सुसमप्रदेशमित्यर्थः ॥ अश्वानामुरः अश्वोरतम् । अश्वानां प्रधानमित्यर्थः । एवं इस्त्युरसम् । रथोरसम् । अग्र इति किम् । अश्वोरस्यावर्तः ॥ ११४ ॥ सरोऽनोऽइमायसो जातिनाम्नोः ॥ ७ । ३ । ११५ ॥ सरम् अनस् अश्मन् अयम् इत्येतदन्तात्तत्पुरुपादद् समासान्तो भवति जातावभिधेयायां नानि च विषये । इदं च यथा भवं विशेषणम् । जातसरसम् । मण्डूकसरसम् । एवंनानी सरसी । मण्डूकसरसमिति जातिरित्येके । उपानसमिति अन्नविशेषस्य संज्ञा जातिर्वा । महानसं पाकस्थानस्य संज्ञा । राज्ञ उपस्थितमित्येके । गोनस जातिः । स्थूलाश्मः अमृताश्मः कनकाश्मः । अश्मजातिविशेषा एत । पिण्डाश्मः संज्ञा जातिर्वा । कालायसम् लोहितायसम् तीक्ष्णायसम् । अयो जातिविशेषा एते । लोहितायममिति नामेत्येके । जातिनाम्नोरिति किम् । परमसरः । सदनः । सदश्मा । कथं विन्दुसरः वकसर इति । नैषा संज्ञा ।। रूढ्या पत्र संज्ञाविज्ञानं शूर्पनखीवत् ॥ ११५ ॥ अहः ॥ ७ । ३ । ११६ || अहनशब्दान्ताचत्पुरुषादद् समासान्तो भवति । परमाहः । उत्तमाह । एकाहम् | पुण्याहम् । सुदिनाम् ॥ ११६ ॥ संख्यातादश्च वा ॥ ७ । ३ । ११७ ॥ संख्यातशब्दात्परो योऽहनशब्दस्तदन्ताचत्पुरुषादद् समासान्तो भवति तस्य चाहनुशब्दस्याहा देशो वा भवति । संख्यात्तमहः संख्याताहः संख्याताहः । अह्नादेशार्थं वचनम् । अद् तु पूर्वणैव सिद्धः । चकार उत्तरत्राहादेशस्याद्संनियोगशिष्टत्वार्थः अन्यथा ह्यटोऽपवादो ऽह्णादेशो विज्ञायेत । तथा च स्त्रियां ङीर्न स्यात् ॥ ११७ ॥ सर्वाशसंख्याव्ययात् ॥ ७ । ३ । ११८ || सर्वशब्दादश एकदेशस्तद्वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽनुशब्दस्तदन्तात् तत्पुरुषादद् समासान्तो भवति तस्य चाहन्शब्दस्य नित्यमद्वादेशो भवति । सर्वमहः सर्वाह्नः । अंश, पूर्वाह्नः । अपराह्नः । मध्याह्नः । सायाह्नः । संख्या, द्वयोरहोर्भवः व्यहः पटः । व्यही अष्टका | एवं त्र्यहः । त्र्यही । द्वे अनी मिये यस्य सव्यहमियः ।
।
यः । द्वे अनी जातस्य व्यहजातः । त्र्यह्नजातः । अव्यय, असहः । अत्यही कथा । निरह्नः । निरही वेला । व्यह्नः । व्यही ॥ ११८ ॥ संख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत् ॥ ७ । ३ । ११९ ॥ संख्यात एक पुण्य वर्षा दीर्घ इत्येतेभ्यश्चकारात्सर्वाशादिभ्यश्च परो यो रात्रिशब्दस्तदन्तात्त पुरुपादत् समासान्तो भवति । संख्याता रात्रिः संख्यातरात्रः । एकरात्रः। पुण्यरात्रः। वर्षाणां रात्रिः वर्षा रात्रः। दीर्घरात्रः । सर्वरात्रः । अंश, पूर्वरात्रः। अपररात्र' । अर्धरात्रः । इत्यत्र दर्शितमस्ति ॥ - सरो- ॥ यथासंभवमिति । कापि जातो प्राणिन उपमानात् ॥ - गोनसमिति । गवामन इव गोनसमहिजातिः । बाहुलकानपुपक ॥ सख्या ॥ - अज्ञादेश
3
॥ व्याघ्रश्वादिवदिति । यवनसामर्थ्यांन्मयूरव्यसकादित्वाद्वस्यर्थ । एतच्च कापि नाम्नि चेत्यर्थ ॥ महामसमिति । अन इवान महच तदनः
स० [अ०तु०
॥ ४१ ॥
Page #867
--------------------------------------------------------------------------
________________
| द्वितीयरात्रः। संख्या, यो राम्योः समाहार द्विरात्रः। विराः। यो शब्योर्भवः द्विरात्रः । दिरामा । त्रिरातः । त्रिरात्रा । द्विरात्रप्रियः । त्रिरात्रप्रियः । द्विरात्रजातः । त्रिरात्रजातः । अव्यय, अतिरात्रः । अतिरात्रा। नीरात्रः। नीरात्रा । एकग्रहणं संख्याग्रहणेनानेनैकस्याग्रहणार्थम् । तेन पूर्वसूत्रे संख्याशब्देनैकस्याग्रहणम् । एकमहः एकाहम् । अटि प्रकृतेऽविधानं स्त्रियां ड्यभावार्थम् ॥ ११९ ॥ पुरुषयुषदिस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ॥ एतेऽत्सत्ययान्तास्तत्पुरुषा निपासन्ते । पुरुषस्यायुः पुरुषायुपम् । विस्तावती विस्तावा । त्रिस्तावा वेदिः । वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात् । प्रकृती यावती वेदिस्तावती द्विगुणा त्रिगुणा वा कस्यांचिटिकता भवति । प्रकृतिविकृती यागविशेपौ । अन्यत्रापि दृश्यते । दिस्तावोऽग्निः । त्रिस्तावोऽग्निः ॥ १२० ॥ श्वसो वसीयसः॥७।३।१२१ ॥ श्वसः परो यो वसीयमशब्दस्तदन्तात्तत्पुरुषादसमासान्तो भवति । वसुमच्छब्दादीयसी मतोरन्यस्वरादेश्च लोपे वसीयः । शोभनं वसीयः श्वोवसीयसं कल्याणम् ॥ १२१ ॥ निसश्च श्रेयसः ॥ ७।३।१२२ ॥ निस्शब्दात वस्शब्दाच्च परो यः श्रेयशब्दस्तदन्तात्तत्पुरुपादत समासान्तोभवति। निश्चितं श्रेयः निश्रेयसं निर्वाणम्। शोभनं श्रेयः श्वःश्रेयसम् ॥ १२२॥ नजव्ययात्संख्याया डः ॥ ७।३ । १२३ ॥ नमोऽव्ययाच परो यः संख्याशब्दस्तदन्ताचत्पुरुपात डसमासान्तो भवति । न दश अदशाः। अनवाः । न्यूना दश न्यूना नव इत्यर्थः । नञ्पूर्वोऽयं वैकल्ये दृश्यते । अव्यय, निर्गतस्त्रिंशतोऽङ्गुलिभ्यः निस्त्रिंशः खङ्गः । निस्त्रिंश इव क्रूरकर्मा निस्त्रिंशः खलः । त्रिंशतो निर्गतानि निस्त्रिंशानि | वर्षाणि।निस्त्रिंशान्यहानि । निश्चत्वारिंशानि । निष्पश्चाशानि । नत्रव्ययादिति किम् गोत्रिंशत् नग्रहणं'नञ्तत्पुरुपात'(७-३-७१) इति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । संख्याया इति किम् । निःशकृत् । तत्पुरुषादित्येव । न विद्यन्ते त्रयो यस सोऽत्रिः । शोभनास्त्रयो यस्य सुत्रिः निर्गतास्त्रिंशदस्य निस्त्रिंशत् । डित्वमन्यस्वरादि| लोपार्थम् ॥ १२३ ॥ संख्याव्ययादगुलेः॥ ७।३।१२४ ॥ संख्याया अव्ययाच परो योऽङ्गुलिशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । द्वयोरगुल्योः समाहार द्यङ्गुलम् । व्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्य मात्र तस्य लुप् । ततः समासान्तः। बङ्गुलम् । व्यङ्गुलम् । बङ्गुलप्रियः । व्यङ्गुलप्रियः। अव्यय, निरङ्गुलम् । अत्यङ्गुलम् । तत्पुरुषादित्येव । उपाङ्गुलि । पञ्चाङ्गुलिस्तः । अनगुलिः पुरुषः। कथमात्माङ्गुलं प्रमाणाङ्गुलम् उत्सेधागुलमिति । अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् । यथा 'स्वेनाङ्गुलप्रमाणेनाङ्गुलानां शतं पुमान् । हस्तोऽङ्गुलविंशत्येति ॥ १२४ ॥ बहुव्रीहे. काप्ठे दः ॥ ७ ।३।। १२५ ।। अगुल्यन्ताबहुव्रीहेः काष्ठे वर्तमानात् ट: समासान्तो भवति । द्वे अगुली यस्य व्यङ्गुलम् । व्यङ्गुलं चतुरङ्गुलम् पञ्चाङ्गुलम् । अङ्गुलिसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते । बहुव्रीहेरिति किम् । उपाङ्गुलि । अत्सगुला यष्टिः । काष्ठ इति किम् । पञ्चाङ्गुलिहस्तः । अङ्गुलेरिति निर्दे शादङ्गुलीशब्दान्तान्न भवति । द्वावगुलीप्सदृशाववयवौ यस्य तव द्यगुलीकम् दारू । 'न कचि' (२-४-१०४) इति इस्वाभावः। टकारोङयर्थः । दीर्घाङ्गुली । इति । अतोऽवस्य-'इति । सख्यासायत्रे.-' इति च ज्ञापकान प्रत्ययशका--|-ना-॥-नग्रहणमिति । अव्ययहारेणापि सिद्धे
Page #868
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ४२ ॥
Masava
तीक्ष्णागुली यष्टिः ॥ १२५ ॥ *सध्यक्ष्णः स्वाङ्गे || ७ | ३ | १२६ ॥ स्वाङ्गवाची यः सक्थिशब्दाऽक्षिशन्दथ तदन्ताद्वहुवीहेष्टः समासान्तो भवति । दीर्घ सक्थि यस्य दीर्घसक्थः । दीर्घसक्थी । गौरसक्थः । गौरसक्थी । विशालाक्षः । विशालाक्षी | कमलाक्षः । कमलाक्षी । स्वक्षः । स्वक्षी। सक्थ्यक्ष्ण इति किम् । सुत्राहुः । दीर्घजानुः । स्वाङ्ग इति किम् । दीर्घसक्थि शकटम् | स्थूलास्थिरिक्षुः । बहुव्रीहेरित्येव | परमसक्थि | सदति ॥ १२६ ॥ द्वित्रेर्मूनों वा ॥ ७ । ३ । १२७ ॥ द्वि त्रि इत्येताभ्यां परो यो मूर्धन्शब्दस्तदन्ताद्बहुव्रीहेः समासान्तो वा भवति । द्विमूर्धः । द्विमूर्या । त्रिमूर्धः । त्रिमूर्धा । द्विमूर्थी खी । बहुव्रीहेरित्येव । द्वयोर्मूर्या द्विमू॒र्धा ॥ १२७ ॥ *प्रमा॒णीसंख्याड्डः ॥ ७ । ३ । १२८ ॥ प्रमाणी शन्दान्तात् संख्यावाचिशब्दान्ताच्च बहुव्रीहेः समासान्तो भवति । खी प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुस्विनः । भार्यापमाणाः श्रेणयः । कल्याणी प्रमाण्यस्य कल्याणप्रमाण । संख्या, द्वौ वा त्रयो वा द्वित्राः । पञ्चषाः । द्विदशाः त्रिदशाः । आसन्नदशाः । अदूरदशाः । अधिकदशाः । उपदशाः। उपगणाः । प्रमाणशब्देन सिद्धे प्रमाणीशन्दान्तात्कजभावार्य वचनम् । संख्यान्तस्य प्रतिपदोक्तस्य बहुव्रीहेग्रहणादिह न भवति । आत्रः । सुत्रिः । प्रियपञ्चानः । *प्रियषषः । बहुव्रीहेरियेव । द्वादश । त्रयोदश ॥ १२८ ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणी पदाजपप्रोष्ठपदभद्रपदम् ॥ ७ । ३ । १२९ ॥ सुप्रातादयो बहुव्रीहयो डमत्ययान्ता निपात्यन्ते । शोनं कर्म प्रातरस्य सुमातः । शोभनं कर्म श्वोऽस्य सुश्वः । शोभनं कर्म दिवास्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयो यस्य चतुरश्रः । एण्या इव पावस्य एणीपदः । एवमजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः । भदौ पादावस्यः भद्रपदः । निपातनात्पद्भावो विषयव्यवस्था च भवति ॥ १२९ ॥ पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७ । ३ । १३० ॥ पूरणप्रत्ययान्तः स्त्रीलिङ्गशब्दः पूरणी तदन्ताद्बहुव्रीहेरप् समासान्तो भवति तत्याधान्ये तस्याः पूरण्याः प्राधान्ये समासेनाभिधीयमानो ह्यर्थः प्रधानं भवति । कल्याणी पञ्चमी रात्रिर्यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । अत्र रात्रयः समासार्थः । तासु पञ्चम्पपि त्वेनानुप्रविष्टेति प्रधानम् । एवं कल्याणीदशमाः । कल्याणीतुर्याः । कल्याणीतुरीयाः । कल्याणीद्वितीयाः । कल्याणीतृतीयाः । पूरणीभ्य इति किम् । द्वितीया गर्यो कल्याणी यासां भार्याणां ता द्वितीयाकल्याणीकाः । खील निर्देशः किम् । कल्याणपञ्चमका दिवसाः । कल्याणद्वितीयकान्यहानि । बहुवचनं व्याप्त्यर्थम् । तेन कल्याणीपञ्चमा रात्रय इत्यत्र 'ऋन्नित्यदितः १ (७-३-१७१) इति परोऽपि कच् न भवति । तत्माधान्य इति किम् । कल्याणपञ्चमीकः पक्षः । पकारो 'पियादौ' ( ३-२-५३ ) इति पर्युदासार्थः ॥ १३० ॥ `नञ्सुव्युपत्रेञ्चतुरः ॥ ७ । ३ । १३१ ॥ नत्र सु वि उप त्रि इत्येतेभ्यः परो यचतुःशब्दस्तदन्ताद्बहुव्रीहेरप् समासान्तो भवति । अविद्यमानानि अदृश्यानि
॥ सक्थ्य | स्थूलाक्षिरिक्षुरिति । समासान्तविधेरनित्यत्वात् 'अक्ष्णोऽप्राण्य' इत्यनेनापि न भवति ॥ प्रमा-- अविरिति तत्र सख्यावाचिना नाग्ना सख्येयेऽन्यपदार्थे इति व्याख्यानात् 'अव्ययम्' इति न समास । अत्र नूत्तरपद सख्येयवाचि ॥ प्रियपप इति । स्त्रीरखेऽपि व्याप इति ह्रस्व । अन्यथा पप उपादानानुपदानयोरविशेष इति लिड्गानुशासने कान्ता सख्येत्यत्रानुपपन्न स्यात् ॥ --नज्सु - अन्न सामान्य बहुवीहिः । प्रतिपदोकग्रहणे तु कामं चानेक च' इति चकारं विधीयमाने महुवीहौ चतुर इत्यादयो न स्यु ॥
सं०अ००
॥ ४२ ॥
Page #869
--------------------------------------------------------------------------
________________
लस्स
COM
Meroes
वा चत्वारि यस्य सोऽचतुरः । सुदृश्यानि शोभनानि वा चत्वारि यस्य सुचतुरः । विसदृशानि विगतानि वा चत्वारि यस्य विचतुरः । चत्वारः समीपे येषां संख्येयानां ते उपचतुराः । त्रयो वा चत्वारो वा त्रिचतुराः । समासान्तविधेरनिसत्वादिह न भवति । त्रयश्चत्वारो यस्य स त्रिचत्वा उन्मुग्धेः । उपगताश्चत्वारो येन स उपचवाः॥ १३१ ॥ अन्तर्बहियां लोम्नः ॥७।३ । १३२ ॥ अन्तर् वहिस् इत्येताभ्यां परो यो लोमन् शब्दस्तदन्ताबहुव्रीहेरप् समासान्तो भवति । अन्तर्लोमान्यस्य अन्तर्लोमः । बहिर्लोमः पावारः ॥ १३२ ॥ भान्नेतुः ॥७।३ । १३३ ॥ भान्नक्षत्रवाचिनः परो यो नेतृशब्दस्तदन्ताद्वीहेरपू समासान्तो भवति । मृगो नेता आसां मृगनेत्रा रात्रयः । पुष्यनेत्राः । भादिति किम् । देवदत्तनेतृकः । नेत्रशब्देनैव सिद्ध नेतृशब्दालच् मा भूदिति वचनम् ॥ १३३ ॥ नाभेनानि॥७।३।१३४॥ नाभ्यन्तादत्रीहरप् समासान्तो भवति नान्नि अयन्तेन चेत् संज्ञा गम्यते । पद्मनाभः। ऊर्णनाभः। हेमनाभः । वज्रनाभः। हिरण्यनाभानाम्नीति किम् । विकसितवारिजनाभिः । अधोना पहतवानिति अव्ययीभावेऽपि तिष्ठद्वादिषु तथापाठात् सिद्धम् ॥१३४॥ नबहोचो माणवचरणे ॥७।३।१३५॥ नञ् बहु इसेताभ्यां परो य ऋशब्दस्तदन्ताबहुव्रीहेरप् समासान्तो भवति यथासंख्यं माणवे चरणे च वाच्ये । न विद्यन्ते ऋचोऽस्य अनुचो माणवः । बचश्चरणः । माणवचरण इति किम् । अनृकं साम । वहट्टकं सूक्तम् । 'ऋक्पूःपथ्यपोऽन् । (७-३-७६ ) इत्येव सिद्धे नियमार्थं वचनम् ॥ १३५ ॥ *नसुदुभ्यः सक्तिसक्थिहलेवा ॥७।३ । १३६ ॥ नञ् सुदूर इत्येतेभ्यः परे ये सक्तिसक्थिहलिशब्दास्तदन्तादत्रीहरप् समासान्तो भवति वा । सञ्जनं सक्ति । अविद्यमाना सक्तिरस्य असक्तः । असक्तिः । सुसक्तः । सुसक्तिः । दुःसक्तः। दुःसक्तिः। असक्थः। असक्थिः । सुसक्थः । सुसक्थिः । दुःसक्थः । दुरसक्थिः । अहलः । अहलिः । सुहलः। सुहलिः। दुईलः । दुईलिः । नन्सुदुर्घ्य इति किम् । गौरसक्थी स्त्री । दीर्घसक्थि शकटम् । वदुहलिः पुरुषः । हलमक्तशब्दाभ्यां सिद्धे कजभावार्थ वचनम् । तेन न विद्यते हलमस्य अहलक इत्यादि न भवति । सक्तिशब्दानेच्छन्त्यन्ये । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ १३६ ॥ प्रजाया अस् ॥७।३।१३७ ॥ ननादिभ्यः परो यः प्रजाशब्दस्तदन्ताव्दहुव्रीहेरस् समासान्तो भवति । अविद्यमानाः प्रजा अस्य अप्रजाः । अपजसौ। अप्रजसः । एवं सुप्रजसौ । दुष्पजसो ॥ १३७ ॥ मन्दाल्पाच्च मेधायाः॥७।३।१३८ ॥ मन्दअल्प इत्येताभ्यां नजादिभ्यश्च परो यो मेधाशब्दस्तदन्तादबीहेरस 12 समासान्तो भवति । मन्दा मेधास्य मन्दमेधाः।मन्दमेधसौ । मन्दमेधसः। एवमलपमेधाः अमेधाः सुमेधाः दुर्मेधाः॥१३८॥ जातेरीयः सामान्यवति ॥७।३।१३९॥
M
-नव्यहो-॥-नियमार्थमिति । उभयथापि नियम ॥-न-॥-कभावार्थमिति । अत्राहल इति साध्य तय हलाब्दस्यापि सिध्यति इति सिद्धी सत्यां यत् हलिशब्दो पादान तज्ज्ञापयति हलादपि कच्न भयति । हलि प्रति तु विचाराशङ्कापि न तेन हल्पम्ताद्वैकल्पिक कभवति ॥-जाते-आयदि सामाम्पवतीद विधानं कथम् भजातीय इति । धन्न हि
erence
Page #870
--------------------------------------------------------------------------
________________
। भवतः । वे जानुनी ल्याभावः ॥ १५५ ॥
बोला अस्प संजुः । संज्ञः ।
भीमशः ।
ऽनुटत्त्यर्थः ॥ १५२ ॥ श्यावारोकादा ॥ ७ ॥ ३ ॥ १५३ ॥ श्याव अरोक इत्येताभ्यां परो यो दन्तशब्दस्वस्प बहुव्रीहौ प्रादेशः समासान्तौ स भवति नानि । स०अ०४० ॥४४॥
१ संज्ञायां विषये । श्याचाः कपिशा दन्ता अस्य श्यावदन् । श्यावदन्तः । अरोका निर्दीप्तयो निश्छिद्रा वा दन्ता अस्य अरोकदन् । अरोकदन्तः । नाम्नीत्येव ।
श्यावदन्तः । अरोकदन्तः ॥ १५३ ॥ वाग्रान्तशुद्धशुभ्रवृषवराहाहिमाषिकशिखरात ॥७।३।१५४ ॥ अग्रान्तेभ्यः शुद्ध शुभ्र/वृष वराह आहे मूषिक शिखर इत्येतेभ्यश्च परो यो दन्तशब्दस्तस्य वहुव्रीही दत्रादेशः समासान्तो वा भवति । कुड्मलाग्रमिव दन्ता अस्य कुड्मलाग्दन्। कुड्मलाग्रदन्तः।शिखरामा दन्ता अस्य शिखरामदन् । शिखरामदन्तः । शुद्धा दन्ता अस्य शुद्धदन् । शुद्धदन्तः । शुभ्रदन् । शुभ्रदन्तः। दृपस्येव दन्ता अस्य वृषदन् । पदन्तः । एवं वराइदन् । पराहदन्तः । अहिदन् । अहिदन्तः । मूषिकदन् । मषिकदन्तः । शिखरदन | शिखरदन्तः । योगविभागान्नान्नीति निवृत्तम् ॥ १५४ ॥ संपाजानोजुज्ञी ॥ ७॥ ३॥ १५५ । संभ इत्येताभ्यां परस्य जानुशब्दस्य बहुव्रीहौ तुज्ञ इत्येतावादेशौ समासान्तौ भवतः। संगते जानुनी अस्प संजुः । संज्ञः । प्रगते प्रदे पणते पकृष्टे वा जानुनी अस्य प्रजुः प्रज्ञः। संपादिति किम् । विजानुः । वचनभेदाचथासंख्याभावः ॥ १५५ ॥ वोर्ध्वात् ॥ ७।३।१५६॥ ऊर्ध्वशब्दात्परो यो जानुभन्दस्तस्य बहुव्रीहो जुज्ञ इत्येतावादेशौ समासान्तौ वा भवतः । ऊर्वे जानुनी अस्य ऊर्चतुः । ऊर्ध्वज्ञः । ऊर्वजानुः ॥ २५६ ॥ सुहृदुहन्मिवामित्रे ॥ ७।३।। १५७ ॥ मुहत दुहदिति सपुर्वस्य दुष्पूर्वस्य च हृदयशब्दस्य बहवीही यथासंख्यं मित्रे सख्यौ अमित्रे शत्रौ चामिधेये हदित्ययमादेशः समासान्तो निपात्यते। 83 शाभन हृदयं यस्य सुहन्मित्रम् । दुहृदमित्रः । मित्रामित्र इति किम् । सुहृदयो मुनिः। दहृदयो व्याधः ॥ १५७ ॥ धनुषो धन्वन् ॥ ७ । ३ । १५८॥ धनु शब्दस्य बहुत्रीही.धन्वन् इत्ययमादेशः समासान्तो भवति । शा) धनुरस्य शाईधन्वा । पिनाकधन्वा अजकावधन्वा । गाण्डीवधन्वा । कथं गाण्डीवधनुषः खेभ्यो निश्चचार हुताशनः इति । मंज्ञात्वविवक्षायामुत्तरेण विकल्पो भविष्यति ॥ १५८ ॥ वा नाम्नि ॥७।३ । १५९ ॥ धनुस्शब्दस्य बहुव्रीही धन्वन्नित्ययमादेशः समासान्तो वा भवति. नाम्नि संज्ञायां विषये । शतधन्वा । शतधनुः । पुष्पधन्वा । पुष्पधनुः ॥ १५९ ॥ खरखुरान्नासिकाया नस् ॥७॥ ३ । १६० ॥ खर खुर इत्येताभ्यां परस्य नासिकाशब्दस्य बहुव्रीहौ नस् इत्ययमादेशः समासान्तो भवति नान्नि । खरा खरस्येव वा नासिका अस्य खरणाः । खरणसौ । खुर इव नासिकास्य खुरणाः । खुरणसो | 'पूर्वपदस्थानाम्न्यगः' (२-३-६५ ) इति णत्वम् । नाम्नीत्येव । खरनासिकः । खुरनासिकः ॥ १६० ॥ अस्थूलाच नसः ॥७।३। १६१॥ स्थूलवान्दवर्जितात्पूर्वपदात्खरखुरपाब्दाभ्यां च परस्य नासिकाशब्दस्य बहुबाही नस इसयमादेशः समासान्तो भवति नानि । द्ररिख नासिकास्य द्रणसः । वाधीव नासिकास्य वार्षीणतः । तद्धितः स्वर ।-(३-२-५५ ) इत्यादिना । पुनावाभावः । गारिख नासिकास्य गोनसः । कुम्भीनसः । खरणसः । खुरणसः । अस्थूलादिति किम् । स्थूलनासिकः । नाम्नीखेव । तुङ्गा नासि
-अस्थू-॥-वाधीणस इति ॥ वर्धस्पेय रगरिति रज्ववियोपणेन पाधीशयः परता नीति पुभावमाप्तिः । तदशिरस्थिनासा अस्प ॥ 1॥४४॥
Page #871
--------------------------------------------------------------------------
________________
Massavada
ao
.
कास्य तु नासिकः ।। कथं गोनासः । यथास्ति नासाशब्देन भविष्यति । चकारः पूर्वणीस्य बाधानिवृत्यर्थः ॥ १६१ ।। उपसर्गात् ।। ७।३ । १६३ ॥ धातुयोगे यः मादिरुपसर्गसंज्ञो भवति तस्मात्पररय नासिकाशब्दस्य बहुव्रीही नस इत्ययमादेशः समासान्तो भवति । मंगता प्रवृद्धा वा नासिका अस्य प्रणसं मुखम् ।। 'नसस्य' (२-३-६६) इति णः । उन्नता उद्गता था नासिकास्य उन्नस मुखम् । असंज्ञार्थ वचनम् ॥ १६२ ॥ वे खुखग्रम् ॥ ७ । ३ । १६३ ॥ विशब्दादुपसगात्परस्य नासिकाशब्दस्य बहुवीही खुलन इत्येते आदेशाः समासान्ता भवन्ति । विगतां नासिकास्य विखुः विनः । विनः । उपसर्गादित्येव । वे पक्षिण इव नासिकास्प विनासिकः ॥ १६३ ॥ जायाया जानिः॥७।३।१६४ ॥ जायाशब्दस्य बहुव्रीहौ जानिरित्ययमादेशः समासान्तो भवति । युवतिर्जाया अस्य युवजानिः । प्रियजानिः । शोभनजानिः । वधूजानिः । अनन्यजानिः ॥ १६४ ॥ व्युदः काकुदस्य लुक् ॥७।३ । १६५ ॥ वि उद् इत्येताभ्यां परस्य काकुशब्दस्प बहुब्रीही लुक् समासान्तो भवति । विगतं काकुदं तात्वस्य विकाकुत् । उत्काकुत् ।। १६५ ॥ पूर्णादा ॥ ७।३।१६६ ।। पूर्णशब्दात्परस्य काकुदशब्दस्य बहुव्रीहौ लुक् समासान्तो वा भवति । पूर्ण काकुदमस्य पूर्णकाकुत् । पूर्णकाकुदः। पूर्णादिति किम् । रक्तकाकुदः ॥ १६६॥ ककुदस्यावस्थायाम् ॥ ७।३।१६७ ॥ अवस्था वयः । ककुदशब्दस्य बहुव्रीहाववस्थाया गम्यमानायो लुक् समासान्तो भवप्ति । न संजातं ककुदमस्य असंजातककुद्रालः । पूर्णककुद् युवा । स्थूलककुदलवान् । यष्टिककुद् । नातिस्थूलो नातिकृशः । सन्नककुद् कृशः । पन्नककुद्रुद्धः । अवस्थायामिति किम् । श्वेतककुदः । ककुच्छब्देनैव सिद्धे ककुदशब्दस्यास्मिन्त्रिपये प्रयोगनिवृत्त्यर्थं वचनम् ।। १६७ ॥ त्रिककुद्गिरौ ॥ ७ ३ ॥ १६८ ।। गिरी पर्वतेऽभिधेये ककुदशब्दस्य त्रिशब्दात्परस्य बहुीहौ ककुदादेशः समासान्तो निपात्यते । त्रीणि ककुदानि ककुदाकाराणि शिखराध्यस्य त्रिककुत्पर्वतः । गिराविति सिद्धे निपातनं गिरिविशेषप्रतिपत्त्यर्थम् । तेनान्यस्मिन् त्रिककुद इत्येव भवति ॥ १६८ ॥ स्त्रियामृधसोन् ॥ ७ ॥३॥ १६९ ॥ खियां वर्तमानस्य अधंस्शब्दस्य बढुंचीही नकारादेशः समासान्तो भवति । कुण्डमिवोधोऽस्याः कुण्डोनी । घटोधी । पीवरमूघोऽस्याः पीवरोधी । महोत्री गौः। स्त्रियामिति किम् । महोघाः पर्जन्यः । बहुवीहेरित्येव । ऊधः प्राप्ता प्राप्तोधा गौः ॥ १६९ ।। इनः कच् ॥ ७॥ ३ । १७० ॥ इन्नन्तादहुव्रीहेः स्त्रियां वर्तमानात्कच् प्रत्ययः समासान्तो भवति । वहवो दण्डिनोऽस्यां बहुदण्डिका। बहुच्छत्रिका सेना । बहुरासभराविका शाला। 'अनिनस्मनग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । बहस्वामिका बहवाग्मिका पुरी। स्त्रियामित्येव । बहुदन्डी बदहुण्डिको राजा । चकारो 'न कचि' (२-४-१०४) इति विशेषणार्थः ॥१७०॥ ऋन्नित्यदितः॥७३॥१७१।। त्रकारान्तानित्यं दिदादेशो यस्मात्तदन्ताच बहुव्रीहे: कच्समासान्तो भवति । ऋत. बहुककः । बहुहर्तकः। नित्यदित, बहुकमारीकः।बहुब्रह्मवन्धको ग्रामःो नित्यग्रहणं किम् । पृथुश्रीः पृथुश्रीकोलम्बभ्रुः सम्बभ्रकः । पूर्वत्र स्त्रियां विधिरिति योगविभागः। केचिन्निसदितां उन्यूडन्तानामेव कचमिच्छन्ति । तन्मते वहतन्त्री बहुतवीक इति 'शेपाद्वा' (७-३-२७५ ) इति विकल्पः ॥ १७॥
Page #872
--------------------------------------------------------------------------
________________
श्रीहेमशा० । दध्युरसर्पिर्मबूपानच्छालेः ॥ ७।३ । १७२ ॥ दधि उरम् सर्पिस् मधु उपानह शालि इत्येतदन्ताबहुवीहेकच् समासान्तो भवति । मियदधिकः । मियो- १ ०० ॥४५॥ रकः । भियसर्पिष्कः । नियमधुकः । मियोपानतः । प्रियशालिकः ॥ १७२ ॥ -पुमनहुनौपयोलक्ष्म्या एकत्वे ॥ ७ । ३ । १७३ ॥ एकत्वविपये पुम्स् १३
अनहु नौ पयस् लक्ष्मी शब्दास्तदन्तादहुबीहेः कच् समासान्तो भवति । पियः पुमानस्य प्रियपुंस्कः । प्रियानडुत्कः । प्रियनौकः । मियपयस्कः । पियलक्ष्मीकः । एकल इति किम् । द्विपुमान् द्विपुस्का बदनवान् । बहनडुत्कः । बहुनौः । बहुनौकः। बहुपयाः। बहुपयस्कः। बहुलक्ष्मीः । बहूलक्ष्मीकः । शेपादा' (७-३-१७५) झते विकल्पः । केचिलक्ष्मीशब्दात् द्वित्ववहुत्वयोरपि नित्यं कचमिच्छन्ति । अपरे तुल्ययोगेऽपि । सलक्ष्मीको विनाशितः ॥ १७३ ॥ नमोऽर्थात् ॥ ७॥३। २७४ ॥ नजः परो योऽर्थशब्दस्तदन्तादबाहेः कच् समासान्तो भवति । न विद्यतेऽर्यो यस्यानर्थकं वचः। नज इति किम् । अपार्थम् । अपार्थकम् ॥१७॥ । शेषादा ॥ ७॥३॥ १७२ । यस्मादहुबीहेः समासान्तः प्रत्यय आदेशो वा न विहितस्तस्माच्छेपात कच् मययः समासान्तो वा भवति । वढ्यः खट्वा अस्मिन् बहुसवकः । बहुखदः । वहुमालकः । बहुमालः । बहुगीणकः । बहुवीणः । शेपादिति किम् । विपपयः । पियधुरः । व्याघ्रपाद् । सिंहपाद् । असति शेपग्रहणे । पक्षे परत्वात् कच् स्यात् ॥ १७५ ॥ न नाम्नि ॥ ७ । ३ । १७६ ॥ नानि संज्ञायां विपये कच् समासान्तो न भवति । बहुदेवदत्तः । विश्वदेवदत्तः। वहुविष्णुमित्रः । विश्वविष्णुमित्रः । एवंनामानो ग्रामाः ॥ विश्वदेवः । विश्वयशाः । एवनामानौ पुरुषौ । पद्मश्रीः । एवनामा स्त्री । श्वेताश्वतरिः स्त्री पुरुषो वा ॥ १७६ ॥ ईयसोः ॥७।३ । १७७ ।। ईयस्वन्तात्समासात्कच् समासान्तो न भवति । बहुश्रेयान् । बहुप्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बहुश्रेयसी । बहुमेयसी ॥१७७ ॥ सहातुल्ययोगे ॥ ७।३।१७८ । तुल्ययोगे यः सहशब्दः सामर्थ्यात्तदादेवहुव्रीहे. कच् समासान्तो न भवति । तुल्ययोगो वर्तिपदार्थस्य पुत्रादेवत्यर्थन पित्रादिना सह क्रियागुण नातिद्रव्यैः साधारणः संवन्धः । सपुत्र आगतः । सपुत्रः स्थूलः । सपुत्रो ब्राह्मणः । सपुत्रो गोमान् । सहादिति किम् । श्वेताश्वको देवदत्त आगतः । तुल्पयोग इति किम् । सह विद्यमानानि लोमान्यस्य सलोमकः । सपक्षकः । सकर्मकः ॥ १७८ ॥ भ्रातुः स्तुतौ ॥७।३।१७९॥ भ्रात्रन्तान्समासास्कच् समासान्तो न भवति स्तुती भ्रातुः समासार्थस्य वा प्रशंसायां गम्यमानायाम् । शोभनो भ्रातास्य सुभ्राता । कल्याणभ्राता। प्रियभ्राता। बहुभ्राता । भ्रातुरिति किम् । सुमातृकः । स्तुताविति किम् । मुर्खभ्रातृकः ॥ १७९ ॥ नाडीतन्त्रीभ्यां स्वाङ्गे ॥ ७।३ । १८० ॥ स्वाने यो नाडीतत्रीशब्दो तदन्तात्समासात्कच् समासान्तोन भवति । बढ्यो नाड यो यस्मिन् बहुनाडिः कायः । बहुतत्रीग्रीवा । तत्रीधमनिः । याद्यन्ताभावाद्रस्वोन भवति । स्वाङ्ग इति किम् ।वहनाडीकास्तम्बः। बहुतवीका वीणा । अन्ये वाहुन पारिभाषिकं स्वाङ्गामिह गृह्यते किंतु स्वमात्मीयमङ्गस्वाङ्गम्। आत्मा चेह अन्यपदार्थः तस्याङ्गमवयवस्तस्मिन्निति । तेषां -पुम--|--तुल्ययोगेपीति । स्वमते तु ' सहातुज्ययोगे ' इति निषेधारकज्ञ भवति॥- सहा--॥--वर्तिपदार्थस्येति । वर्तन्ते । पूर्वपदोत्तरपदान्यस्मिन् । विदितृत्तेर्वाइः , पर्भि, समासयप पदानि पामर्थः।--नाडी-||--- आत्मा चहेति । मनु स्वमात्मीयमा स्वामित्युक्त ततश्च कोऽसावायमेष्याइ-अन्येति ॥
Page #873
--------------------------------------------------------------------------
________________
बहुना डिः स्तम्वः वहुतीवणा । प्रत्युदाहरणं तु बहुनाडीकः कुत्रिन्दः बहुतन्त्री को नटः ॥ १८० ॥ निष्प्रवाणिः ॥ ७३ ॥ १८२ ॥ निष्प्रवाणिरिति कजभावो निपात्यते । प्रोयतेऽस्यामिति प्रवाणी तन्तुवायशलाका सा निर्गतास्मादिति निष्प्रवाणिः कम्बलः । निष्प्रवाणिः पटः । तत्रादचिरोद्धृत इत्यर्थः । 'गोवान्ते इस्त्र: ' - ( २ - ४ - ९५ ) इत्यादिना ह्रस्वः । ऊयते अस्यामिति चानिः प्रभृता वानिः मचाणिः । सा निर्गता तन्तुभ्योऽस्येति निष्प्रवाणिः सदश इत्येके । निर्गतः प्रवाण्या निष्यवाणिरिति तत्पुरुषेण सिद्धं बहुव्रीहौ कच् मा भूदिति वचनम् ॥ १८१ ॥ सुभ्वादिभ्यः ॥ ७ । ३ । १८२ ॥ सुभ्रु इत्येवमादिभ्यः कच् समासान्तो न भवति । भ्रूः । लेखाभ्रूः । शलाकाभ्रूः | कोमलोः । संहितोरूः । वरोरूः । पीवरोरूः । जातिवचनत्वादुङन्ता एते । एवं हि आमन्त्रये सौ इस्वो भवति । हे सुभ्रु | हे वरोरु | बहुवचनमाकृतिगणार्थम् । तेन करभोरूः संहितोरूः इत्यादयोऽपि भवन्ति ॥ १८२ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः ॥ ७ ॥ ३ ॥ अयमवनिपतीन्दो मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्लीं लुनातु ॥ कथमखिलमहीभृन्मौलिमाणिक्यभेदे घटयति परिमानं भग्नधारस्तवासिः ॥ १ ॥
1-सुवा ॥ सुनरिति शोभन श्रु भ्रमण यस्या भन्न ऊ ' शेपाद्वा' इति कचि प्राप्ते प्रतिषेध' । न च जडप्यानीते नित्यदिद्द्वारेण कप्प्रसङ्गः तत्रोत्तरपदस्थस्यैव नित्यदित्वग्रहणात् । ननु ' उतोऽप्राणिनश्च' इत्यत्र उद् इत्येव विधीयता कि दीर्घनिर्दिशेन । सत्यम् । ऊड् अकारान्त एव भवति न तद्विषये प्रत्ययान्तरम् । एवं तर्हि दीर्घनिर्देशादेव कच् न भविष्यति किं निषेधकरणेन । सत्यम् । शोभने ध्रुवौ यथा सा सुभूरिति शेषाद्वा' इति पक्षेऽपि कच न भवति इति प्रतिपेधकरण सार्थकम् । सुभु इस्येवमादिभ्य इति तु विवरण विशेषण्याख्यानानपेक्षया कृतम् ॥ इत्याचार्य० सप्तमस्वाध्यायस्य तृतीय पादः ॥
AMAV
Page #874
--------------------------------------------------------------------------
________________
भीर
॥ चतुर्थः पादः॥
स०अ०च
॥१६॥
-वृद्धिः स्वरेवादेणिति तद्धिते ॥७॥४ ॥ त्रिति णिति च तद्धिते प्रत्यये परे पूर्वो यः प्रकृतिभागस्तस्य स्वरेषु स्वराणां मध्ये य आदिः स्वरस्तस्य वृदिरादेशो भवति । निति, दातिः । प्लाक्षिः। काणिः। नैचाकविः । चौलिः । णिति, कापटवः । भार्गवः । शैवः। औपगवः । श्रीदेवता अस्य श्राय: स्थालीपाकः । एवं हायः । स्वरेविति व्यञ्जनापेक्षाव्युदासार्थम् । तेन व्यञ्जनादेरपि भवति । णितीति किम् । शङ्कव्यं दारु । तद्धित इति किम् । चिकीर्षकः॥१॥ केकयमित्रयुप्रलयस्य यादेरियच ॥७।४।२॥ केकयमित्रयुमलय इत्येतेषां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्यादेश्च शब्दरूपस्य इयादेशो भवति । केकयस्यापत्य कैकेयः । राष्ट्रक्षत्रियात् -(६-१-११४ ) इसादिना । मित्रयोर्भावः मैत्रयिकया श्लाघते । 'गोत्रचरण-(७-१-७५) इत्यादिनाकञ् । मलयादागतं पालेय हिमम् । 'तत आगते । (६-३-१४८) इत्यण । णितीत्येव । केकयत्नम् ॥२॥ देविकार्शिशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ॥ ७॥४॥३॥ देविकाशिंशपादीर्घसवश्रेयस् इत्येतेपां स्वरेष्वादेः स्वरस्य णिति तद्धिते निमित्ते तत्माप्तौ वृदिप्रसझे आकार आदेशो भवति । देविकायां भवं दाधिकमुदकम् । देविकाकूले भवा दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः पूर्वदाविकः । अत्र 'प्राग्ग्रामाणाम् ' (७-४-१७) इत्युत्तरपददिमाप्तिः । शिशपाया विकारः शांशपः स्तम्भः । शिशपास्यले भवाः शाशपास्थलाः शालयः । पूर्वशिशपा नाम प्राच्यग्रामस्तत्र भवः पूर्वशांशपः । दीर्घसत्रे भवं दासत्रम् । श्रेयोऽधिकृत्य कृतं श्रायसं द्वादशाङ्गम् । तत्माप्ताविति किमर्थम् । सुदेविकायां भवः सौदेविक इत्पत्र निषेधार्थम् पूर्वोत्तरपदानामापे यथा स्यादित्येवमर्थं च । अन्यथा हि केवलानामेव स्यात् ॥ ३॥ वहीनरस्यैत् ॥ ७॥ ४ ॥ ४ ॥ वहीनरशब्दस्य णिति तद्धिते परे खरेवादेः स्वरस्य ऐकार आदेशो भववि। चद्दीनरस्यापत्यं वहीनरिः। वहीनरस्येदं वैहीनरम्। विहीनरस्य वृद्ध्या सिध्यति, वहीनरस्य वाहीनरिमाभूदिति वचनम् ॥४॥ प्वः पदान्तात्पागदौत् ॥७ ।४।५॥णिति तद्धिते इव!वर्णपोस्तत्माप्तौ वृद्धिप्रसङ्गे तयोरेव स्थाने या यकारवकारी पदान्तौ ताभ्यां प्राक् यथासंख्यम् ऐत और इत्येतावागमौ भवतः । यकारात्मागैकारस वकारात्मागौकार इत्यर्थः । व्याकरणं वेत्यधीते या वैयाकरणः। नयायिकः । नैयासिकः। व्यसने भवं वैयसनम् । स्वागमं वेत्त्यधीते वा सौवागविकः । स्वश्वस्यापत्यं सौवधिः । खश्वस्यायं सौवश्वः । पूर्वव्यलिन्दो नाम माग्ग्रामः तत्र भवः पूर्वत्रैयलिन्दः । “परत्वान्नित्यत्वाच वृद्धः मागेव सर्वत्र .. भई ॥-वृद्धि स्वरे-॥-देवि-1-केवलानामेवेति । ग्रहणवतैत्ति न्यायात् ॥ व प-॥ ननु वैयाकरण सोवाधारेत्यादिषु व्याकरणादिशब्दसाधनकाल एव यत्ववत्यभावादिवर्णीव र्णयोः कथ वृविमाप्ते । सत्यम् ॥ ' आतो नेन्द्रवरुणस्य ' इत्या ज्ञापयिष्यन्ते पूर्णपरपदकार्य को तत साधेकायोमाले वृद्धिले पूर्वपत्रकायें कृते यत्वमिति वृद्धिप्राप्ति । तव्याप्ती व सत्यामेतत्सूत्रसामरूपांव पृद्धि राधिया यावे भवतः । तत ऐहोतो ॥-परत्याशित्यत्वाचावे । 'गाद स्वर-' इति सूगापेक्षया हेतुद्वयमापे दृश्यम् 'ख' पदान्तात्-' इत्यस्य परत्वात् तथा
More
॥४६॥
Page #875
--------------------------------------------------------------------------
________________
अनेनदौती । व इति किम् । सौपर्णेयः । पदान्तादिति किम् । यत इमे पाताश्छात्राः । यत इतीणः शत्रन्तस्य रूपम् । तत्प्राप्तावित्येव । दाध्यश्विः माध्वश्विः। अदुतोरनादित्वावृद्धिप्राप्तिास्ति । द्वाभ्यामशीतिभ्यां निवृत्तो द्वाभ्यामशीतिभ्यामधीष्टो भृतो वा द्वे अशीती भूतो भावी वा द्वयाशीतिकः व्याशीतिकः । अत्रापि 'मानसंवत्सरस्याशाणकुलिजस्यानान्नि' (७-४-१९) इत्युत्तरपदवृद्धौ यकारस्थानिन इकारस्य वृद्धिमसङ्गो नास्तीति । माप्तियाकृते यत्ववत्वे इति वेदितव्यम् । कृते हीवर्णोवर्णयोरभावान्नास्ति प्राप्ति। वृद्धयपवादथैदौदागमः । तेन तद्धितस्य स्वरवृद्धिहेतुत्वाभावात् पुंवद्भावमतिपेयो न भवति । वैयाकरणभार्यः । शौर्वश्वभार्यः ॥५॥
द्वारादेः॥७॥४॥६॥द्वार इसेवमादीनां यौ यकारवकारी तयोः समीपस्य स्वरेष्वादेः सरस्य तत्प्राप्तौ वृद्धिप्रसङ्गे ताभ्यामेव प्राक् ऐत् औत् इत्येतावागमौ भवतः णिति तद्धिते परे। द्वारे नियुक्तः दौवारिकः । स्वरमधिकृत्य कृतो ग्रन्थः सौवरः । स्वर्भवः सौवः । 'प्रायोऽव्ययस्य'-(७-४-६५) इत्यन्त्यस्वरादिलोपः । स्वस्तीत्याह सौवस्तिकः । अव्युत्पन्नोऽयम् । सुपूर्वस्य तु पूर्वेणैव सिद्धम् । स्वादुमृदोऽपत्यं सौवादुमृदः । व्यल्कसे भवो वैयल्कसः । विपूर्वस्य तु पूर्वेणैव सिद्धम् । यो भवः शौवस्तिकः। श्वसस्तादि:-६-३-८३) इति तिकण । शुन इदं शौवनं मांसम् । स्फ्यकृतस्यापत्यं स्फैयकृतः। ऋष्यण । स्वस्येदं सौवम् । स्वाध्यायेन
यकारवकाराभ्यामप्रेतनस्वरस्य ' वृद्धिः स्वरे-' इत्यनेन घृदिर्भवतु मा वा तथापि ' खः पदान्तात्-' इति ऐदौदागमेन भाव्यमेव प्रथम तु ऐदौदागमात् वृद्ध्या न भाव्यं तदाधकारवाददादागमस्येति कृताकृतप्रसङ्गित्वेन नित्यत्वमप्यस्ति पूर्वत्रैयलिन्द इत्यादौ तु यत्वे कृते भालिन्दशब्दसवन्धिमोऽस्य ' प्राग्प्रामाणाम् ' इति वृद्धो चिकीर्पितायां नित्यत्यादित्येक एव हेतुष्टव्यः ॥-अनेनैदौताविति। एतच 'भानो नेन्द्रवरुणस्य ' इत्यत्र यत्पूर्व सधिकार्य न भवतीति ज्ञापित तस्यानाश्रयणेन ज्ञापकज्ञापितल्वात् तस्य ज्ञापकस्य समाश्रयणे वा पूर्व यत्ववस्वाभावे ऐदौतः प्राप्लेरभावात् पूर्वमिवर्णोवर्णयोवृंदी तत भायावादेशे च स्व प्रागदौति आत ऐवौत्वे तान्येव रूपाण्यतः पूर्व वृद्धिरेव न यत्ववत्वे इत्याग्रहो न कार्य इति ॥-याता इति । नम्वत्र वृदिप्राप्यभावात् गाड्गविकलता प्रामोति । सत्यम् । पत इमे इति वाक्यकारे यद्यपि कृतयत्वस्येणो रूप तथापि इ अत् डस् अण् इत्येव द्रष्टव्य यतोऽन्तरगानपि विधीन् बहिरङ्गापि लुप बाधत इति न्यायेनान्तरस्यापि ।विणोरविति- विधीयमानस्य यत्वस्य ' ऐकाय ' इति विधीपमानया डस्प्रत्ययस्प लुपा बाधितस्यात् । ततो उसो लुपि णित्प्रत्ययमाश्रित्य वृद्धिप्राप्तिः । ततोऽन्तर झवादि बाधिष्वा यबमजनिष्ट । एतच्च वैयाकरण इत्यादिष्वपि शेय-तथाहि वि आकरण अम् अण् इति स्थितो अन्तरसामपि यस्ख बाधित्वा तेनैव न्यायेन प्रथमममो लुप ततो वृद्धिप्राप्ताव न्तरगत्वात् यवमिति ॥-याशीतीक इत्यादि । एपु - निवृत्ते ' इत्यादिभिरिकण् । अनाशीतिशब्दो दिवसार्थमासमासादे फालस्य संख्या ब्रूते इति काले वर्तमानस्वादशीतिशब्दात् 'कालारपरिजरप-'इति कालाधिकारविहितस्तेन 'हस्ताय ' इति तृतीयान्ताधिकारे 'निर्वृते ' इत्यादिसूत्रर्निर्वृत्ताद्ययं इकण् ॥-प्राप्तिश्वाकृते इति । वैयाकरण इत्यादिपु वोः स्थानिनोरिवोंवर्णयोर्वृद्धिप्रसङ्ग इस्वयः ॥-द्वारा-॥-सौव इति । अत्र भवे अण् । अथ स्वर्शब्दस्याव्ययत्वात् 'सायचिरम् '-इत्यनेन कथं न तन ॥ सत्यम् । 'वर्षाकालेभ्यः' इत्यत कालाधिकारात् ॥ -वैयल्कस इति । अत्र यकारस्वरस्य वृद्धिप्राप्तिरिति यात्मागेकारः न तु वात् प्रागीकारः । चकारसमीपे स्वरस्यैवाभावेन तृद्धिप्राप्तिनास्तीसि ।-विपूर्वस्येति । १४ विगतोऽर्क व्पर्क स्यति । श्रातो ड '-इति इ. माफियादिस्वादस्य छः ॥ शौयनमिति । सकोच एवारयस्वरादिलोपविधानादुन्न सांसे वाच्ये न भवति
Page #876
--------------------------------------------------------------------------
________________
भीमश०
GANA
जयति सौगाध्यायिकः । तेन जित'-(६-४-२) इत्यादिने । स्वग्रामे भवः सौवग्रामिकः । अध्यात्मादित्वादिकण् । 'भादेरिति । (७-४-१०) इति स०अ०६ प्रतिपेधात् द्वारादिपूर्वाणामपि भवति । द्वारपालस्यापत्यं दौवारपालिः । अत इन्'-(६-१-३१) । द्वारपाल्या अपत्यं दौवारपालिकः । रेवत्यादित्वादिकण् । खराध्याये भनः सौवराध्यायः । सर्गमनगाह सौवर्गनिकः । प्रभूतादित्वादिकण् । वादंष्ट्रायां भवः शौवादंष्ट्रो मणिः । शौवभत्रः । योः समीपस्य वृद्धिप्राप्तातिति विज्ञानात वैयल्कस इत्पत्र वकारात्मागौकाशे न भवति । पाठेनैव सिद्दे स्वाध्यायस्वग्रामपागत स्वापतेयं स्वाजन्यमित्यादौ न भवति । द्वार स्वर सर स्वस्ति सादुमद् व्यल्कस वस् धन स्पयकृत व खाध्याय स्वग्राम । इति द्वारादिः॥ ६ ॥ न्यग्रोधस्य केवलस्य ॥ ७ । ४।७॥ न्यग्रोधशब्दस्य केवलस्य यो यकारस्तस्य स्थानी अव्युत्पत्तिपक्षे तु समीपो यः परेवादिः खरस्तस्य तत्माप्तौ वृदिप्राप्ती तस्मादेव यकारात् पाक ऐकार आगमो भवति णिति तद्धिते परे । न्यग्रोधस्य विकारो नैयग्रोधो दण्डः । नयग्रोधः कपायः । केवलस्येति किम् । न्यग्रोधमूले भवा न्याग्रोधमूलाः शालयः । न्यग्रोधाः सन्त्यस्मिन् ऋश्यादित्वाचातुर-११ थिकः कः। न्यग्रोधकम् । तत्र भयो न्यायोधकः । इदमपि द्वारादीनां तदादिविधेापकम् । अन्यग्रोहतीति न्पग्रोध इति व्युत्पत्तिपक्षे नियमाथम् । केवलस्यैवेति । अव्युत्पतिपक्षे तु विध्यर्थं वचनम् ॥ ७॥ न्यहोर्वा ॥ ७ ॥४८॥ न्यदशब्दस्य तद्धिते णिति परे यकारात्यागैकारो वा भवति । न्यबोरिदं नैयङ्कवम् । न्याजवम् ॥८॥ न अस्यादेः ॥ ७॥ ४॥९॥ जप्रसयान्तस्य स्वदेश णिति तद्धिते परे यः प्रागैकारौकारौ न भवतः।प, व्यावक्रोशी। व्यावलेखी। व्यावचीं। व्यावहासी । न्यात्युक्षी। 'व्यतिहारेऽनीहादिभ्यो जः-(५-३-११६) इति जः। ततो नित्यं जिनोऽण् -(७-३-५८) इत्यण् । स्वङ्गादि, स्वङ्गस्यापत्य स्वाङ्गिः। न्याङ्गिः। व्याडिः स्वागतमित्याह स्वागतिकः । स्वध्वरेण चरति स्वाध्वरिकः । व्यवहारेण चरति व्यावहारिकः। व्यायामः प्रयोजनमस्याः व्यायाभिकी विद्या॥ स्वङ्ग व्यङ्ग व्यड स्वागत स्वध्वर व्यवहार व्यायाम । इति स्वगादिः ॥९॥ श्वादेरिति ॥७।४१०॥ श्वन्याब्द आदिरवयवो यस्य तस्य वादे म्न इति इकारादौ णिति तद्धिते प्रत्यये परे वः प्रागौकारो न भवति । श्वभरस्यापत्यं श्वाभतिः। श्वाशीर्षिः। श्वादंष्टिः । श्वगणेन चरति श्वागणिकः। श्वायूथिकः । आदिग्रहणं किम् । श्यभिचरति शौविकः । इतीति किम् । वहानस्येदं शौवहानम् । शौवभत्रम् वादंष्टायाः विकारः धौवादंष्टो मणिः ॥ १०॥ -यादेरितीति। मनशब्दोपि द्वारादिस्तगतदादे कार्यप्रतिपेधार समाप्तिर्पिशायरा प्रणर्थ ॥-शीवादप्रति । अत यद्यपि -वादष्ट्रायां भय इति वाक्ये श्वनशब्दस्यावं दृश्यते तथापि 'शुन" इत्यस्मिन्नात्वविधायके सूगे बहुलाधिकारादणि प्रत्यय एव सत्यात्य भवति । अन्यथा प्रथममारये कृते 'दोरीया' इतीग स्यात् ॥-शौवभरा इति ॥ व अत्रा यसा याहुलकात् 'शुनः' इति न दीर्घ ॥-न्यग्रोधस्य-॥ -बदमपीति। न केवल 'वादेः' इति निषेध, किा फेवलगएणमपीत्यर्थः । नन्येतत्सू रामपि किमर्थ कृतमित्याए-न्यग्रोहतीत्यादि । भयमर्थ. यदा व्युत्पत्तिपक्ष आधीयते तदा न्यक्क्षाब्दसाधनकाले या निपाम्दात प्रथमा रादपेक्षया निसवन्धिन एकारस्य पदान्तत्वात् तत्स्थागप्रादुर्भावात् यस्यापि पदान्तवे ' यः पदान्तात् -' इत्यनेनैवैदागमे सिद्ध सतीद सूर्य नियमार्थम् । भव्युत्पत्तिपक्षे व गस्यापदाम्पत्यार 'यः पदान्तात् ' इति न सिभातीति विममिदम् ॥-यड्को-॥ मायसीति नरोरु । म्यार- प्रति कः । व्युत्पत्तिपक्षे पूर्येण प्राप्ले. विभाषा अभ्युत्पत्ति
Page #877
--------------------------------------------------------------------------
________________
इजः ॥७१ ४ ॥ ११॥ वादेरि मत्ययान्तस्य गिति तद्धिते परे बंकारात्मागोकारो न भवति । श्वाभसेरिद वाभत्रम् । वाकणेः भाकर्णम् । इकारादौ निमित्त उच्चमानः पूर्वण प्रतिपेध इबन्तरूप प्रत्ययान्तरे न भागोतीति वचनम् ॥ ११॥ पदस्थानिति या ॥७।४।१२।। पदशब्दान्तस्य वादेः शब्दस्य इकारादिवजिते गिति तद्धिते परे वकारात्मागोकारो वा भवति । शुन इव पदमस्प श्वापदम् । तस्य विकारः श्वापदं, शौवापदम् । आनतीति किम् । श्वापदेन चरति श्वापदिकः।। श्वनशब्दस्य द्वारादिषु पाठात् तत्र तदादिविज्ञापितत्वानित्यमौकारागमे माश विकल्पः ॥ १२ ॥ मोठगदाज्जाते ॥ ७॥४॥१३॥ वृद्धिरित्यनुवर्तते । पोष्टशदाद भद्रशब्दाच परस्य पदशब्दस्योचरपदस्य स्वरेष्वादेः स्वरस्य स्थाने जातेऽर्थे विहिते णिति तद्धिते परे वृद्धिर्भवति । प्रोष्टपदोसु जातः प्रोष्ठपादः। भद्रपादो माणवकः । जात इति किम् । गोष्ठपदामु भवः प्रौष्ठपदो मेघः । ऊर्ध्वमौहर्तिक इति 'सप्तमी चोयमौहर्तिके। (५-४-३०) इति निपातनात, गुरुलाघवमिति गुरोलोघर्ष गुरुश्च गुरुत्वं लाधवं चेति वा, संहतपारार्थमिति संहते पारायमिति सिद्धमतो नार्थ उत्तरपदद्धिविधानेन ॥ १३ ॥ अंशादतः ॥ ७॥ ४ ॥१४॥ अंत्रवाचिनः शब्दात्परस्य अनुवाचिन उत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने णिति तद्धिते परे वृद्धिर्भवति । पूर्वास वासु भवः पूर्ववार्षिकः । अपरवार्षिकः। 'वर्षाकालेभ्यः' (६-३-७९) इतीकण् । पूर्वशारदः। अपरशारदः। पूर्वनैदाघः। अपरनैदाघः। पूर्वहैमनः। अपरहैमनः । त्वण । अंशादिति किन् । पूर्वासु ऋषन्तरै
परहितासु वर्षासु भवः पौर्ववर्षिकः । सुवर्षासु भवः सौवर्षिकः । ऋतोरिति किम् । पूर्वपिप्पल्या इदं पौर्वपिप्पलम् । आईपिप्पलम् ॥ १४ ॥ -सुसर्वार्धाताष्ट्रस्व ॥ ७१४ । १५ ॥ सु सर्व अर्ध इत्येतेश्यः परस्य राष्ट्रवाचिन उत्तरपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुपश्चालेषु भवः सुपाश्वालकः । सर्वपाञ्चालकः। अर्धपाञ्चालकः । सुमागधकः । सर्वमागधकः। अर्धमागधकः । बहुविषयेभ्यः (६-३-४४) इत्यकम् । राष्ट्रस्येति किम् । सुगन्धाः पण्यमस्य सौगन्धिकः । अर्धपिप्पल्या भवः आईपिप्पलः ॥ १५॥ अमद्रस्य दिशः॥७।४।१६ ॥ दिग्वाचिनः परस्य राष्ट्रवाचिनो मद्रशब्दवर्जितस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । पूर्वपाञ्चालकः । अपरपाञ्चालकः । दक्षिणपाश्चालकः । उत्तरपाञ्चालकः । अमद्रस्येति किम् । पौर्वमद्रः । दिश इति किम् । पूर्व पञ्चालानां पूर्वपञ्चालाः। अंशिसमासः। तेषु भवः पौर्वपञ्चालकः। अवेयवहत्तेरपि पूर्वशब्दस्य दिशि दृष्टत्वेन दिक्शब्दत्वात्तदन्तविधी पक्षे त्वप्राप्ते ॥-इन-1-वाकर्णेरिति । वाक्ये पूर्वेण औनिषेध ॥-पद-॥ श्वापदराब्दो बाहुलकात्गुनपुसके ॥-प्रोष्ट-॥ प्रकृतिहरीतक्यादिरिति वचनात् कालेऽपि प्रोष्ठपदादय स्रीलिइगा.॥-अंशा-॥-पूर्वासु वर्षास्विति । अर्थफयनमिद यावता 'पूर्वापरप्रथम-' इत्यनेन कर्मधारये पूर्ववर्पासु भयः पूर्व भागान्तर वर्षाणा वा इति कार्यम् । अन्यथाशवाचकत्वेन पूर्वस्यादिग्वाचित्वाभावात् । दिगधिकम्-' इति न स्यात् । एन पूर्वशारद इत्यादायपि यथा पूर्व भागान्तर शरद पूर्व भागान्तर निदाघस्य तत्र भव ॥-ऋत्वन्तरर्व्यवहितास्विति । अत्र हि पूर्वशब्दो न वाणामेकदेश मूते कितु व्यवहितत्वमिति न पूर्वशब्दोऽशवचनः ॥-सुस-॥-सुपाञ्चालक इति । परसादौ पञ्चालशब्दो ब्राह्मणवाच्येव गृह्यत इति केचित् । तन्मतेन नानान् कित्वकनेव ॥-बहुविषयेभ्य इति । 'सुसाईदिकशब्दभ्यो जनपदस्प' इति हापकात्तदन्तस्यापि भवति ॥-अम-॥-पूर्व पञ्चालानामिति । अत्र पूर्वशब्दस्य भागान्तस्याचित्वेन दिग्शब्द स्वाभावात् 'सुसधिदिक्शब्देभ्यो जनपदस्य ' इति न्यायेन दिकशब्दापरतो जनपदस्य तदन्तविधिविधीयमानो न प्रामोतीति कथ 'बहुविषयेभ्य ' इत्यकज् इत्याह-अवयववृत्तेर
Page #878
--------------------------------------------------------------------------
________________
॥४८
सति वाविषयेभ्यः ६-३-४४ ) इत्यकन् । एक त्वस्य दिशाब्दत्वं नेच्छन्ति । तन्मते तदन्तविध्यभावेऽणेव । पौर्वपञ्चालः ॥१६॥ प्राग्ग्रामाणाम् । स०अ०० ॥७।४।१७॥ माग्देशग्रामवाचिनां योऽवयवो दिग्याची ततः परस्यावयवस्य दिशः परेपांच प्राग्रामवाचिनां णिति तद्धिते परे स्वरेण्यादेः स्वरस्य वृद्धिर्भवति। पूर्वकृष्णमृत्तिका नाम प्राक्षु ग्रामः तत्र भवः पूर्वकार्णमृत्तिकः ।एवमपरकार्णमृत्तिकः। पूर्वेपुकामशमी नाम प्राग्ग्रामस्तत्र भवःपूर्वेषुकामशम।एवमपरैषुकामशमनावहुतचनाद् ग्रामग्रहणेन नगरमपि गृह्यते । पूर्वस्मिन्कन्यकुब्जे भनः पूर्वकान्यकुजः । अपरकान्यकुब्जा एवं पूर्वपाटलिपुत्रकः । अपरपाटलिपुत्रकाप्राग्ग्रहणं किम् । देवदतं नाम वाहीकग्रामः पूर्वस्मिन्देवदत्चे भवः पौर्वदेवदत्तः । आपरदेवदत्तः ॥ १७ ॥ संख्याधिकाभ्यां वर्षस्थाभाविनि ॥ ७।४ । १८ ॥ संख्यावाचिनोऽधिकशब्दाच परस्य वर्षशब्दस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति अभाविनि न चेत्स तद्धितो भावीत्यस्मिन्नर्थे विहितो भवति । द्वाभ्यां वर्षाभ्यां निवृत्तः द्वाभ्यां वर्षाभ्या भृतोऽधीष्टो वा द्वे वर्षे भूतो वा द्विवापिकः। त्रिवार्षिकः। अधिकवापिकः । अभाविनीति किम् । द्वे वर्षे भावि द्वैवर्षिकं त्रैवर्षिकम् धान्यम् । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा कर्म करिष्यति विनापिको मनुष्य इति। अधीष्टभृतयोः प्रत्ययो नभाविनीति प्रतिषेधो न भवति । गम्यते यत्र भविष्यत्ता न तु प्रत्ययार्थ॥१८॥ "मानसंवत्सरस्थाशाणकुलिजस्यानानि ॥ ७॥४॥ १९॥ मीयते परिच्छिद्यते येन तन्मानम् परिमाणादि । संख्याया अधिकशब्दाच परस्य शाणकलिजशब्दवर्जितस्य मानवाचिनः संवत्सरशब्दस्य च णिति तद्धिते परे स्वरेण्यादे स्वरस्य वृद्धिर्भवति अनाम्नि असंज्ञायां विषये । संख्याधिकाभ्यां मानसंवत्सरस्य वचनभेदान्न यथासंख्यम् । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । त्रिकौडविकः । अधिककौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकं विसौवर्णिकम । अधिकसौवर्णिकम् । द्वाभ्यां पष्टिभ्यां नित्तो द्वाभ्यां पष्टिभ्यां भृतोऽधीष्टो वा द्वे पष्टी भूतो भावी वा द्विषाष्टिकः । त्रिपाष्टिकः । अधिकषाष्टिकः । द्विसाप्ततिकः । अधिकसाप्ततिकः । द्विपष्टयादिशब्दाः संख्येये काले वर्तन्त इति कालाधिकारविहितं प्रत्ययमुत्पादयन्ति । द्वाभ्यां नवतिभ्यां क्रीतमिति 'मूल्यैः क्रीते । (६-४पीत्यादि । तप हि दिक्शब्देश्य इत्युक्त न तु दिग्पाचिन इनि ॥-प्राग्या-॥ अन सूत्रार्थद्वय तत्रावयवस्येत्यन्त प्रथम' सूत्रार्थ । दिश परेपामित्यादिस्तु द्वितीय । तत्र प्रथमस्वार्थापेक्षयापरमेपुकामशम इत्यन्तानि यतः पूर्वकृष्णमृत्तिकादीनि अखण्डानि प्रागगामनामानि । एषु सर्वेषु भवेऽण् । द्वितीयसूमार्थापेक्षया पूर्वकान्यकुब्ज इत्यादीनि । एषु सर्वेषु भनेऽण । पूर्वपाटलिपुत्रक इत्पन्न 'सज्ञा दुर्गा ' इति वा दुसज्ञाया ' रोपान्त्यादकम् ' दुसज्ञाया अभावे त्वणन्तास्वार्थ के ॥-सख्या ॥-ननु द्विवार्षिक इत्यादो ' निर्वृत्ते ' इत्यादिभिरिकण न प्राप्नोति । तत्र 'कालापरिजय्य-' इत्यतः कालादिति अधिकारात् । अत्र तु वर्पशब्द एव कालवाची न तु द्विवत्यादिरिति । सत्यम् । 'सरयादेश्वाईदलुच' ' इत्यनेन सख्यादेरपि कालवाचिनो भवतीति । तस्ि अधिकवार्षिक इत्पत्र कथ न स्यधिकशब्द संख्यावाचीति । सत्यम् । अभायिनीतिव्यावृत्तिसामर्थ्यात् । अभाविनीतिव्यावृत्त चर्षिक इत्यादिपु चरितार्थत्वमिति चेत् । तर्हि अभाविनीतिव्यावृत्तेयं
या पवृत्तेरिका भविष्यतीति ॥-मान-॥-द्विसौवर्णिकमित्यादि । अन्न तु 'सुवर्णकार्षापणात् ' इत्यनेनेकणो वा लुप्भवति ॥-द्विपट्यादिशब्दा इति । द्वे पष्टी सप्तती वा दिवसाना मासानामधमासाना वेति विवक्षया कालवृत्तित्वम् ॥-कालाधिकारविहितमिति । 'कालापरिजयय-'इत्यस्मिन् कालाधिकारे विहित 'निर्धेने ' इत्यादिभि. प्रत्ययमिकणरूपम् ।
१११॥८॥
wwe.
MC
Page #879
--------------------------------------------------------------------------
________________
MAGeeeeeeared
१५०) इतीकण । तस्य 'अनाम्न्यतिः प्लुप् (६-४-१४१ ) इति लुपि विनवति द्रव्यम् तेन द्वौ च नवतिश्च द्विनवतिस्तया वा क्रीतं द्विनावतिकम् । एवं त्रिनावातकम् । संवत्सर, द्वाभ्यां संवत्सराभ्यां भृतोऽधीष्टो वा द्वौ संवत्सरौ भूतो भावी वा द्विसांवत्सरिकः । त्रिसांवत्सरिकः । संवत्सरग्रहणातकालये मानग्रहणेन न गृह्यते तेन द्वैसमिकः त्रैसमिकः अद्वैरात्रिकः त्रैरात्रिकः । अशाणकुलिजस्येति किम् । द्वाभ्यां शाणाभ्यां क्रीतं वैशाणं, त्रैशाणम् । द्वे कुलिने पचति संभवत्यवहरति च कालजिकः चैकुलिजिकः । अनाम्नीति किम् । पञ्च लोहिन्यः परिमाणमस्य पाञ्चलोहितिकम् । पाञ्चकलायिकम् । तद्धितान्तमिदं परिमाणवि
शेषस्य नाम ॥ १९॥ अर्धात्परिमाणस्थानतो वा त्वादेः ॥ ७॥ ४ ॥ २० ॥ अर्धशब्दात्परस्य परिमाणवाचिनः कुडवादेः शब्दरूपस्य णिति तद्धिते परे ॥ सरेयादेः सरस्यानतोऽकाररहितस्य वृद्धिर्भवति वा त्वादेः परिमाणात्पूर्वस्य त्वर्धशब्दस्य वा भवति । अर्धकुडवेन क्रीतम अर्धकौडविकम् । आर्धकौडविकम् । अर्धमौष्टिकम् । आधेमौष्टिकम् । अर्धद्रौणिकम् । आधद्रौणिकम् । परिमाणस्पेति किम् । अर्धक्रोशः प्रयोजनमस्य आर्धको [क्रौ] शिकम् । अनत इति किम् । अर्थप्रस्थिकम् । आर्धमस्थिकम् । अर्धकसिकम् । आर्धकंसिकम् । अर्धचमसिकम् । आधचमसिकम् । आदिविकल्प उत्तरवृद्-यनपेक्ष इति भवत्येव । अतःप्रतिपेधादाकारस्य वृद्धिर्भवत्येव । अर्धखायी भवः अर्धखारीकः । पुनरत्र विशेषः सत्यामसत्यां वा वृद्धौ । उच्यते । अर्थखारी भार्यास्य अर्धखारीभार्य इति । यद्यत्र वृद्धिमतिषेधः स्यात् अयं तद्धितो न वृद्धिहेतुरिति पुंबद्भावप्रतिषेधो न स्यात् । यथार्धप्रस्थे भवार्धप्रस्थी सा भार्यास्य अर्धप्रस्थभार्य इति ॥२०॥ प्रादाहणस्यैये ॥७।४।२१॥वा त्वादेरिति वर्तते । प्रशब्दात्परस्य वाहणशब्दस्य एये णिति तद्धिते परे स्वरेप्वादेः खरस्य वृद्धिर्भवति आदेः पूर्वस्य तु पशब्दस्य वा भवति। प्रवाहयतीति प्रवाहणःप्रवाहणस्यापत्य प्रवाहणेयः। प्रावाहणेयः। शुभ्रादित्वादेयण् । अत्राप्युत्तरपदवृद्धेः पूर्वोक्तमेवप्रयोजनम् । तेन प्रवाहणेयी भार्या यस्य प्रवाहणेयीभार्य इति पुंवद्भावमतिपेधा भवति ॥२१॥ एयस्य ॥७४।२२॥ एयप्रत्ययान्तावयवात्पशब्दात्परस्य वाहणशब्दस्य णिति तद्धिते परे स्वरेवादेः स्वरस्य वृद्धिर्भवति आदेस्तु प्रशब्दस्य वा भवति। प्रताहणेयस्यापत्यं युवा प्रवाहणेयिः प्रावाहणेथिः। प्रवाहणेयस्येदं संघादि तस्य भावो वा प्रवाहणेयकम्। प्रावहणेयकम्। बाह्यतद्धितनिमिचा कालो मानग्रहणेनेति । मीयते अनेनेति व्युत्पत्या मानग्रहणेन कालस्यापि ग्रहणप्रसद्गे सतीत्यर्थ ॥-द्वैरात्रिक इत्यादि । अत्र ' सख्यातै-' इत्यत् । तत इकण् ॥-वैशाणमिति । 'द्विन्यादेयोपच ' इत्यग् तस्य च विधानसामर्थ्यात् ' अनाम्न्यद्वि प्लुप्' इति लुवभावः ॥-द्वैकुलिज इति । अत्र 'सभव-' इति इकण् । 'कुलिजावा' इति वा लुप् ॥-पाञ्चलोहितिकामिति । अब 'मानम् ' इतीकण — जातिश्च णि-' इति पुवद्भाव ॥-पाञ्चकलायिकमिति । कलायो धान्यविशेषो मालविकप्रसिद्ध । तत्कणाना पञ्चाना यावत्परिमाण भवति तावन्मात्रस्य परिमाण विशेषस्थेद नाम । अत एव 'अनाम्यति प्लुप्' इति लुबपि न भवति ॥-अर्धा-1-अर्द्धकेसिकमिति । अर्द्धकसराब्दात् क्रीतेऽथें इकण्न भवति । 'अर्धात्पलकसकात्' इतीकटा बाधितत्वात्तत प्रयोजनेऽर्थे इकण दृश्यः ॥-अर्द्धप्ररथभार्य इति । अत्रानत इति भणनानोत्तरपदवृद्धि । पूर्वपदस्यापि वा स्वादे. ' इति वचनान्न भवति । ततस्तद्धितस्य स्वरनृद्धिहेतुत्वाभावान्न पुवजिषेध ॥-एय-॥-प्रवाहणेयिरिति । अत्र ग्रामणत्वात् ' अनाह्मणात् ' इत्यनेन इजो न लुप् ॥-वाद्यतद्धितेति । बाह्यस्तद्धित एयव्यतिरिक्तस्तशिमित्ता वृद्धि. 'वृद्धि स्वर-' इत्यनेन
PawanAaanwaeementreMeerorse
Page #880
--------------------------------------------------------------------------
________________
और ॥४९॥
दिरेयाश्रयेण विकल्पेनासक्या पावितुमिति बारम्भः ॥ २२ ॥ नमः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥७। ४ । २३ ॥ नवः परेषां
०अ०च. क्षेत्रज्ञ ईश्वर कुशल चपळ निपुण शुचि इत्येतेषां प्रकृत्यत्ययानां णिति तद्धिो परे स्वरेवादेः स्वरस्य वृद्धिर्भवति आदेस्तु नबो वा । अक्षेत्रज्ञस्येदं *अक्षैत्रज्ञम् । आक्षेत्रजम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षेत्रत्यम् आक्षेत्रश्यम् । राजादेत्यात् व्यण् । एवमनैश्वरम् । आनैश्वरम् । अनैश्चर्यम् आनैश्चर्यम् । अकुशलस्वेदम् अकौशलम् आकौशलम् । एवमचापला आचापलम् । अनैपुणम् । आनेषुणम् । न शुविस्शुचित्तस्येदम् अशौचम् आशौचम् । न विद्यते शुचिरस्येति वा अशुचिस्तस्य भावः कर्म वा अशौचम् । आशोचम् । क्षेत्रज्ञकुशलचपलोनपुणानां नपूर्वाणामपि युवादिपागदणमिच्छन्त्येके । आयथातथ्यमिति समासात्मत्ययः । अयाथातथ्यमिति प्रत्ययान्तेन समासः । एवम् आययापुर्यम् अयाथापुर्यम् यथा आगतुर्यम् अचातुर्यम् इति । यथातथा यथापुरा इत्यखण्डमव्ययं वा 'नाम नाम्ना'-३-१-१८) इति वा समासो 'यथाऽथा' (३-१-४१) इति अव्ययीभावो वा अकारान्तः ॥२३॥ जङ्गलधेनुवलजस्यात्तरपदस्य तु वा ||७|४|२४||
आदेरित्यनुवर्तते । वेति तु निवृत्तम् । उत्तरपदस्य चेत्यकरणात् । जङ्गल धेनु वलज इत्येतदुत्तरपदानां शब्दानामादेः पूर्वपदस्य णिति तद्धिते परे खरेष्वादेः स्वरस्य नित्यं वृद्धिर्भवति उत्तरपदस्य पुनर्वा भवति । कुरुजङ्गलेषु भवः कोरुजङ्गलः । कौल्जाङ्गलः । वैश्वधेनवः । वैश्वधैनवः । सौवर्णवलजः । सौवर्णवालजः ॥ २४ ॥
हृद्भगसिन्धोः ॥ ७।४।२५॥ आदेरुत्तरपदस्येति च द्वयमनुवर्तते । हृद्गसिन्धु इत्येवमन्तानां णिति तांद्धते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य | वृद्धिर्भवति । सुहृदः सुहृदयस्य वा इदं भावः कर्म वा 'तस्येदस्' (६-३-१५९) इत्यणि युवायणि वा सौहार्दम् । एवं दौहार्दम् । सुहृदो भावः कर्म वा राजादित्वात् ट्यणि सौहार्यम् । दौहार्यम् । बहुलाधिकारात्-मिवामिनार्थयोः सुहृच्छन्दयोः सौहृदर दौर्हदमित्यपि भवति । सुभगस्वभावः सौभाग्यम् ।दौर्भाग्यम्। सुभगाया अपत्यं सौभागिनेयः । दौर्भागिणेयः । एकपदवाण्णत्तम् । सक्नुप्रधानाः सिन्धवः सक्तसिन्धवः तेषु गवः साक्तुसैन्धवः । पानसैन्धवः । लावणसैन्धवः । माहासैन्धवः । नित्य माता एयानदेण विकल्पेन - प्राद्वादणस्य ' इति विहितेनेति गोजना ॥-नज-|-अझैत्रमिति । ' नन्तत्पुरुपादqधादे ' इत्यनेन व्यण् न वाध्यते । क्षेत्रवारयोर्बुधादिपाठात् ॥-१ न विद्यते शुचिरस्पेति वेति । पूर्वप्रयोगापेक्षया चा न तु वाक्यापेक्षया नन्तरपुरुपे हि 'गतापुरुषात् '-शति त्वतलायेव स्यातायतो बहुव्रीहिरेव कार्य ॥-अव्ययीभावो चेति । तथेत्यस्य ११ योग्यत्व पुरत्वस्य योग्यत्य तथेत्यस्य पुरेत्यस्य चानविक्रम इति वा यथातथम् यथापुरम् ॥-अकारान्त इति । अव्ययीभावस्य नपुंसकत्वे 'लीये' इत्यनेन एस्व ॥-जङ्गल-1-वैश्वधेनव इत्यत्र 'उत्सादेर ' शेपेषु भवे ' अग् ॥-टभ-1-सहदयस्य वेति । मित्रार्थवाभावाच 'सुटदुहुन् -इत्यनेन सुरदादेश । तथा चाणि सति 'हृदयस्थ-' इति हृदादेश ॥-सोहामिति । अब सुहृद्शन्दस्यैव प्रयोग सुहृदयशब्दत्य तु व्याण सोहदयमित्येव भवति । 'दयस्य हलास-' इथप निरनुबन्धनण इति न्यायाचिरनुप पत्या यस्य ग्रहणेन व्यणि दादेशाभावात् ॥बहुलाधिकागदति — इसुसोहुलम्-' इत्यतोऽनुवृत्तात् ॥-पित्रामित्रार्थचोरिति । गनु सुहृदुहेच्छब्दयोभिवामित्रार्थयोरिति विशेषण किमर्थ मित्रामिनार्थयोरेव सुदुद्वपसमासान्तविधानेनाव्यभिचाराट् ॥ सत्यम् ॥ सुहृदुयदुईदुशशब्दयो क्रूराकरार्थयोयटा 'तस्पेदम्' इत्यणि 'इदयस्य हसास-इत्यनेन ट्दादेशस्तदापि सुहृदुच्छब्दी स्त इति तयजेदार्थ मित्रामित्रार्थयोरियुक्तम् ॥
N2022
१९॥
Page #881
--------------------------------------------------------------------------
________________
KAVASAVAAAAAAA
सौरसैन्धवः । कच्छादित्वादण् । तत्र तदन्तविधेरपीष्टत्वात् ॥ २५ ॥ श्राचां नगरस्य || ७ | ४ | २६ ॥ प्राचां देश वर्तमानस्य नगरान्तस्य शब्दस्य ञ्णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुानगरे भवः सौहानागरः । पौण्डनागरः । वाजु ( ब्रांज ) नागरः । वैराटनागरः । गैरिनागरः । प्राचामिति किम् । उदीचां माडनागरः || २६|| : अनुशतिकादीनाम् ||७|४|२७|| अनुशतिक इत्येवमादीनां शब्दानां निति तद्धिते परे पूर्वपदस्योतरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भनति । अनुशतिकस्येदमानुशा तिकम् । अनुशतिकरयापस मानुशातिकिः । अनुहोडेन चरति आनुहौडिकः । अनुशतिक अनुहोड अनुसंवत्सर अनुसंवरण अनुरहत् अगारवेणु अहिसा अवि (स्य ) हत्य अरयहेति अस्यहेतु अनिपाद अधेनु कृरुरत कुरुपञ्चाल अधिदेव अविभूत इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि बध्योग प्रयोग अभिगम परखी पुष्करसद् उदकशुद्ध सूत्रन चतुर्विद्या शातकुम्भ सुखशयन । इत्यनुशतिकादिः । आकृतिगणोऽयम् । तेन राजपौरुष्यादयष्टयणन्ता अत्रैव पव्यन्ते । राजपौरुप्पम् । पारिमाण्डल्यम् । प्रातिभाव्यम् । सार्ववैद्यम् । प्रत्ययान्तरे त्वादेरेव वृद्धिः । राजपुरुषस्यापत्यं राजपुरुपायणिः ॥ २७ ॥ देवतानामात्यादी || ७ | ४ | २८ || देवतार्थानां शब्दानामात्यादौ विपये ञ्णिति तद्धिते परे आदेः पूर्वपदस्योतरपदस्य व स्वरेष्वादेः वरस्य वृद्धिर्भवति । अन्निव विष्णु देवता अरय आज्ञावैष्णवं सूक्तम् । ऐन्द्रापौरणं हविः । आग्निमारुतं कर्म । आग्निवारुणीमनड्वाहीमालभेत । आत्वादाविति किम् । स्कन्दविशाल योरिदं स्कान्दविशाखम् । ब्राह्ममजापत्यम् | 'वेदसहश्रुता वायुदेवतानाम् ' ( ३-२-४१ ) | इत्यत आरभ्य 'उपासोपसः' (३- २ – ४६ ) इति यावदात्वादयः ॥ २८ ॥, आतो नेन्द्र वरुणस्य ||७|४|१९|| आकारान्तात्पूर्वपदात्परस्य इन्द्रशब्दस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिर्न भवति । अशिथ इन्द्र अनेन्द्रौ । तौ देवना अस्य भवेन्द्रम् सुतम् । सोमेन्द्रं हविः। ऐन्द्रावरुणम् । मैत्रावरुणम् । आत इति तत्र तदन्तविधेरिति । न केवल सिन्धु इत्यस्य केवलरय कच्छाद पाठात् केवल किंतु सिब्बन्वेति पाठात्तदन्तादपीत्यर्थं ॥ प्राचां ॥ पुण्डामडाच पुरुषविशेषाः ॥ अनु-|पारिमाण्डल्यमिति । परिमण्डलमणूना परिमाण तद्योगात्परमाणयोपि परिमण्डलास्तेषां भाव ॥ प्रातिभाव्यमिति । प्रतिभुवो भाव व्यणि उभयपदवृद्धौ ' यक्ये ' इत्याचादेश । अस्वयभुवोऽव्' इति कुखे पश्चाद्रुभथपदवृद्धिर्वा ॥ सार्वधैद्यमिति । सर्वे वेदा सर्वा विद्या वा भेषजादिभ्यष्टयणि 'अवर्णवर्णस्य । यदा विद्या सदा ' व्यञ्जनात् पञ्चम' इति यस्य लुक् ॥ - राजपुरुषायणिरिति । अन्न 'अवृद्धात् -' इत्यायनि ॥ देव - ॥ विशास' स्कन्दमित्रम् ॥ ब्राह्मणजापत्यमिति । अत्र पत्ययावयोगात् प्रजापतिशब्दोपि पतिरिति 'अनिदम्य -' इति व्य. । भावे ' पतिराजान्त-' इति कण वा ॥ आतो - |- आग्नेन्द्रं सुकमिति । नन्द्रियान्द्रो तो देवते अस्येति विग्रहे आकारो न प्राप्नोति । यतोऽन्तरङ्गानपि विधीन् बहिरहुगापि न्यायादन्तरमपि आकार बाहिरङ्गापि लुम् बाधते । ततोऽन् तस्मिन् सति देवतानामात्वादी' इति सूनेण प्रथममेव वृद्धि, कथ न भवति । तस्या च सत्याम्' इर्वृद्धिमत्यविष्णो इति इः कक्ष न स्यात् यथा निवारणमिति व्याट्टत्युदाहरणे । अथ सुत्रधामर्थ्यादाकारा भविष्यतीति चेत् । न । सूत्रमन्यत्रापि चरितार्थ यथा सोमेन्द्र हविरिति । अथ ' इर्वृद्धिमति' इति इः प्राप्नोति न ग्रतोऽग्निशन्द्रस्य प्रत्ययादि 'ई फोग' इति सुत्रादरित्यनुवृतेः । उच्यते । ' आनो नेन्द्र इति सूत्र व्यक्तो प्रावतिष्ट तत एवस्सूत्रादाकारो भवस्यैव ॥
Page #882
--------------------------------------------------------------------------
________________
श्रीहेमश० ४ किम् । आगिवारुणम् । उत्तरपदस्यत्वेष । ऐन्द्रागम् एकादशकपालं पुरोडाश निपेत् । ननु चेन्द्रशब्दस्प द्वौ स्वरौ तत्रायः सधिकार्येण हियतेऽपरो- ११ स०अ०च ॥५०॥ 'ऽवणेपर्णस्य ' (७-५-६८) इसतोऽस्वर एवेन्द्रशब्दस्तरय किं वृद्धिप्रतिषेधेन । सत्यम्। किन्त्वनेनैतज्ज्ञाप्यते। पहिरगपि पूर्व पूर्वोचरपयोः कार्य भवति पधात्स
न्धिकार्यम् । तेन पूर्वेपुकामशम इत्यादि सिद्धं भवति ॥ २९ ॥ सारवेक्ष्वाकमैत्रेयोणहत्यधैवत्यहिरण्मयम् ॥ ७॥ ४ ॥ ३० ॥ सारवादयः शब्दा अणादिप्रत्ययान्ताः कृताम्लोपादयो निपात्यन्ते । सरया भवं सारवादकम् । सरयशब्दस्याणि प्रत्ययेऽयित्यस्य लोपः । इक्ष्वाकोरपत्यमैत्वाकः । 'राष्ट्राधियात्'(६-१-११४) इत्यादिना । इक्ष्वाकोरिदमैक्ष्वाकम् । इलाकशब्दस्य अजि अणि चोकारलोपः । मित्रयोरपत्यं मैत्रेयः । भित्रयुशब्दस्य गृष्टयादित्वादेयजि गुलोपः। अथ मिजयुशब्दो विदादिपु किन पठाते । तथा च 'कायभित्रयुगलय'-(७-४-२) इत्यादिनेयादेशेनैव सिध्यतीति नेदं निपातनमारब्धव्यं भवति । यस्कादिषु चांगत्रयुशब्दो बहुषु लुवर्य न पठितव्यो भवति 'यनः । (६-१-१२६) इत्यादिनैव सिद्धत्वात् । उच्यते । अभि सति मित्रयूणां संघो मैत्रेयकमित्यगाकजं वाभित्वाण स्यादिति विदादिषु न पठ्यते । भ्रणनो भावः कर्म वा भ्रौणहत्यम् । धीनो भावः कर्भ वा धैवत्यम् । अत्र व्याण नकारस्य तकारः । हिरण्यस्य विकारो हिरण्मयम् । अत्र मयटि यशब्दलोपः ॥ ३० ॥ यान्तमान्तितमान्तितोऽन्तियान्तिषः ॥७।४।३१ ॥ अन्तमादयः शब्दास्तमवादिप्रत्ययान्ताः कृततिकादिलोपादयो वा निपात्यन्ने । अयमेपामतिशयेनान्तिकः अन्तमः पक्षे अन्तिकतमः । अवान्तिकशब्दस्य तमपत्यये तिकशब्दलोपो 'नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट्परे । इति सकाराभावश्च निपात्यते । अयमेपामतिशयेनान्तिकः अन्तितमः । अत्र कशब्दस्य लोपः । पक्षे अन्तिकतमः । अन्तिकादागच्छति आन्तित आगच्छति । अत्रापादानलक्षणे तसौ कशब्दस्य लोपः। पक्षेऽन्तिकत आगच्छति । अन्तिके साधः अन्तिगः । अत्र यप्रत्यये कशब्दस्य लोपः इकारस्य च लोपाभावः । पक्षे अन्तिक्यः । अन्तिके सीदति अन्तिपद' । अत्र सदिति किवन्ते कलोपः सस्य पत्वं च । पक्षे अन्तिकसत् ॥ ३१ ॥ ॥"विन्मतोीछेयसौ लुप् ॥७।४।३२ ॥ विन्मतु इत्येतयोः प्रसययोणि इष्ट इयस इत्येतेप प्रत्ययेपु परेषु लुर भवति । खग्विणमाचष्टे सजयति । अयमेपा स्रग्विणामतिशयेन लम्बी सजिष्ठः । अयमनयोः स्रग्विणारतिशयेन सम्बी सजीयान् । त्वम्वन्तमाचष्टे त्वचयति । अयमेपामतिशयेन त्वग्वान् न्वचिष्ठः । -आशिवारुणमिति। अक्षिण परणा देवताऽस्येति विनदेऽणि सति ऐका' इत्यनेन विभाफिलोप है. पोमवरणेऽझे इत्यन्तरगमीय प रातोऽन्तरद्गानपि विधीन् यहिरगापि लुब्याधत इति न्यायात् लुबेव प्रवर्तते । रातो विभकिलोपे सति ईत्व 'देवशानामात्यायो ' एत्युभयपदविध प्रशोति यो प्राप्तो पररूपाभयपदवि फ़िपते । तस्यां घ सल्या विशेषविहितस्यात् 'इचिमागविष्यो' इति इकार एव ।-एकादशफपालमिति । एकादशसु कपालेषु सरकृत ' सस्कृते भये ' इयण द्विगो '-इति तुप ॥-पूर्वपुकामशम इत्यादीति । अग भवेऽण 'प्रागग्रामाणाम् ' प्रत्युत्तरपदद्धिः । अग यदि पूर्व सधि स्वात्तदा फारस्य पूर्वपदव्यार पुसबन्धिन उकारस्य वृद्धि स्मात् ॥ वान्त--सकाराभावश्चेति । ' नाम सिदराज्याने ' इति पदत्वासकार प्राप्त. ॥निन्म-|-रजिष्ठ इति । भगान्तयानिविभवायपेक्षया यथा पिशन्ता इछपरपये प्राप्तस्य पदत्यस्य सिरपेयेति नियमेन निषेधसाथा पिएलोपेऽपि । न च ' प्रत्यय. प्रफुल्यादे' ' इति विनन्ता- 1
11॥५०॥
Page #883
--------------------------------------------------------------------------
________________
अयमनपोरतिशपेन समान सचीयान् । कुमदन्तमाचट कुमुदयति । कुमुदिष्टः । कुमुदीयान् । अत एम वचनादगुणागादपीछेयम् । निर्दिश्यमानत्वात् प्रत्ययमात्रस्य लुप् ॥ ३२ ॥ अल्पयोः कन्वा ॥७।४ । ३३ ॥ अल्प गुवन् इत्येतगोणि इ ईयस इत्येतेषु परेपु कन् इत्ययमादेशी वा भवति । कनयति । कनिष्ठः । कनीयान् । पसे, अल्पयति । अस्मिाः । अस्सीयान् । यवयति । यविष्ठः । यदीयान् ॥३३॥ प्रशस्यस्य श्रः ॥७॥४॥ ३४ ॥ प्रशस्यशब्दस्य णीष्ठेयसुषु परतः श्र इत्ययमादेशो भवति । श्रयति । श्रेष्ठः । श्रेयान् ॥ ३४ ॥ पृष्ठस्य च ज्यः ॥ ७ । ४ । ३५ ॥ वृद्धशब्दस्य प्रशस्यशब्दस्य च णीष्ठेयसुषु परतो जय इसादशो भवति । यति । ज्यष्ठः ॥ ३५॥ ज्यायान् ॥७।४ । ३६ । ज्यायानिति पूर्वसूत्रेण विहिताज्ज्यादेशात्परस्येयसोरीकारस्य *आकारादेशो निपात्यते । अयमन पोरतिशयेन प्रशस्पो वृद्धो वा ज्यायान् । ज्यायसी ॥ ३६ ॥ बाढान्तिकयोः साधनेदौ ।।७।४ । ३७॥ वाढ अन्तिक इत्येतयोष्ठियपु परतो यथासख्यं साधनेद इत्येतावादशौ भवतः । साधयति । साधिष्ठः । साधीयान् । नेदयति । नेदियुः । नेदीयान् ॥ ३७॥ प्रियस्थिरस्किरोरुगुरुबहुलतृमदीघद्धवृन्दारकस्यमानि च प्रास्थास्फावरगरवहनपद्राघवर्षवृन्दम् ॥ ७॥ ४ । ३८ ॥ प्रियादीना यथासंभवनिमनि णीष्ठेयसुषु च यथासंख्यं मा इत्यादय आदेशा भवन्ति । भियस्य मा, प्रेमा । प्रापयति । प्रेष्ठः । मेयान् । स्थिरस्य स्था, स्थेमा । स्थापयति । स्थेष्ठः । स्थेयान् । स्फिरस्य रफा, सफापयति । फेष्ठः । स्फेयान् । उरोवर, वरिमा । वरयति । वरिष्ठः । वरीयान् । युरोगर्, गरिमा । गरयति । गरिष्ठः । गरीयान् । बहुलस्य बंह, वाहमा । वहयति । बहिष्ठः । बहीयान् । तृप्रस्य त्रप् , त्रपिमा। त्रपपति।पिष्ठः । पीयान् । दीर्घस्य द्राए । द्राधिमा । द्राधयति । द्राधिष्ठः। द्राधीयान् । द्धस्य वर्ष । वर्षिया । वर्षयाते । वर्षिष्ठः । वर्षीयान् । वृन्दारकस्य वृन्दु । वृन्दिमा । वृन्दयति । वृन्दिष्टः। हन्दीयान् । स्फिरशब्दस्यावर्णत्वादपृथ्वादित्वाददृढादित्वाच नेमन् मत्ययः । वरादीनामकार उच्चारणार्थः । कश्चित्तु करोत्यर्थे णौ मायादेशं नेच्छति । तन्मते पियवति, स्थिरयतीत्यादि ॥ ३८ ॥ *पृथुमृदुभृशंकृशदृढपरिपृहस्प तोरः ॥ ७॥ ४ ॥ ३९ ॥ पृथ्वादीनामृकाररयेमनि णीष्ठेयसुषु च परेपु रशब्द आदेशो भवति । प्रथिमा । प्रथयति । प्रथिष्ठः । प्रवीयान् । दिमा । सदयति । म्रदिष्ठः । अदीयान् । भ्रशिमा । प्रशयति । भ्रशिष्ठः । श्रशीयान् । क्रशिमा । ऋशयति । क्रशिष्टः । क्रशीयान् । ढिमा । द्रढयति ।। द्रविष्ठः । द्रढीयान् । परिवढिमा । परिवढयति । परिवादिष्टः । परिव्रटीयान् । केपिच खुढशब्दस्यापीच्छन्ति । बढिगा। बढयति । नाढेष्ठः । बढीयान् । | दिछणत्यो विहितोऽतस्तस्यैव नियमेन पदत्वाभावो न तु तिन्लोपे पाबात्यत्पेति यत ' प्रत्यय. प्रकृत्यादे ' इति परिभापाया 'पवईक-' इत्यत्र पड्वर्णनेनानित्यत्वज्ञानात् । एवं त्वचिष्ठ इत्यादिग्यपि दृश्यम् ॥-अल्प-1 अनापि अगुणागादपि इष्ठेयसू वचनसामोद्भवत । अन्यथा 'स्थूलदुर-' इत्यनेनान्तस्थादेरवयवत्य लुवपि न स्यात् तयोरभावात् । एवमुत्तरेवपि दृश्यम् ॥-ज्याया-||शाकारादेश इति । अत्राकारस्यापि निपातने ज्यायानिति सिधति 'लुगस्यादेत्पपदे' इत्यत्सापारकरणाददाप्रवृत्ते प्रक्रियानिरासार्थ त्वाकारकरणम् ॥-बाढा-1-साधनेद इति । अदन्तायेताविति समानलोपिस्वादससाधदित्यत्र परे णो सन्वदादिका भावः -प्रिय-॥-स्थेमेतिभित्र बहुवचनसामर्थात् 'वर्णवादिभ्यः-'इतीमन् । शेपेच 'पृथ्वादेरिमन्या' वृन्दारकात् 'वर्गादिभ्यः ष्टयण् य वा' इत्यनेनेमन् ॥-पृथु
reerCASwecretareeeeeeees
Page #884
--------------------------------------------------------------------------
________________
मा
३५॥
पृथ्वादीनामिति किम । ऋजिमा । जयति । प्रजिष्ठः । ऋनीयान् । कृष्णिमा | कृष्णयति । कृष्णिष्ठः । कृष्णीयान् । • अनुचीयान् । सूचीयान् । ऋत इनि किम् । सर्वस्प मा भूत ॥ ३९॥ बहोर्णीछे भूए ॥७।४ । ४० ॥ बहुशन्दस्य णीष्ठयोः परयोर्भूय इत्ययमादेशो भवति । भूभावापवादः । भूययति । भूयिष्ठः । बहोराख्यानं भूपनम् । णो केचिद्विकल्पमाहुः । भूयपति । भूयनम् । पक्षे वहयति । पहनम् । बहोणी भाविति कश्चित् । भावयति ॥४०॥ भूलक वर्णस्य ॥ ७ । । । ४१ । गहुशन्दस्य ईयसारिमान च परे भू इत्ययमादेशो भवति अनयोश्वर्णस्य लुम्भवति। भूयान् । भूपांसी । भूयांसः। भूमा । भू जति ऊकारसश्लेषादवादेशो न भवति । वर्णस्पेति किम् । सर्वस्य माभूत् ॥ ४१ ॥ स्थूलदूरयुवाहस्वक्षिप्रभुद्रस्यान्तस्यादेर्गुणश्च नामिनः ॥७॥४|४२ ॥ स्थलादीनां यथासंभवामिमनि पीठेयस च परेवन्तस्थादेवयवस्य लुग् नामिनश्च गुणो भवति । स्थूल, स्थवयति । स्यावेष्ठः । स्थरीयान् । दूर, दरयति । दविष्ठः । दवीयान् । युवन् , यस्यति । यविष्ठः । यवीयान् । इस्प, इसिमा । इसयति । इसिष्ठः । इसीयान् । क्षिप, क्षोपिमा । क्षेपयति । क्षेपिठः । क्षेपीयान् । भूद्र, लोदिमा । क्षोदयति । सोदिष्ठः । मोदीयान् । इन्वादिभ्यः पृथ्वादित्वादियन् । उत्तरेणान्त्यस्वरस्पानेनार्थादतस्थाया सोपे सिदे अन्तस्यादेरिति किमर्थम् । येन नामाप्तिन्यायेनान्त्यस्वरादिलोपं बाधित्वानेनान्तस्थाया एव लोपो मा भूदित्येवमर्थम् । नामिन इति किम् । इस्वक्षिप्रवद्राणां सकारपकार दकाराणां माभूव । कोचित स्थूलद्रयूनां करोत्पर्ये णो नेच्छन्ति । स्थलं करोति स्थूलपाते । पूरपति। पुजयति ॥ ४२ ॥ अन्त्यस्वरादेः ॥ ७ । ४ । ५३ ॥ उपसंयस्यान्त्यस्वरादेवावयवस्येमनि गीष्ठेयसु च परेषु लुग्भवति । फर्तमन्तमाचष्टे करयति । करिष्ठः । करीयान् । कारमाचष्टे करगति । पातयति भ्रातयतीत्यत्र अनर्थकत्वात् तृशन्दस्प न भवति । पटिमा। पटयति । पटिष्ठः । पटीयान् । लधिमा । लघयति । लघिष्ठः । म्योपान् । विगनसो भागो विपनिया । सम्मनसो भावः सन्मनिमा । दृदादित्वादिमन् । विन्मतोलपि अनेडस्वरस्पान्त्यस्वरादेतूंचं च विकल्पेनेच्छन्त्येके, लुगभावपसे णौ गुणं पेच्छन्ति ॥ पयस्विनमाचष्टे पययति । पयसयति । पयिष्ठः । पवसिष्ठः । -अनुचीयानित्यादि । न विराम्ते ऋसोस्य ' नम्बहो.-' इत्यप् । शोभना कग्यस्य स्पस् । भाभ्यामप्यगुणागावेपि । विग्मतो'.---' इति ज्ञापकस्य सर्वादिष्टरवादीयस्
-पदो--होराक्यानमिति । जियोऽनटबैकमेपेद वाक्यम् । बहा बहुमाषरे गित् भूवत इवनद् ॥-भूल ॥-- प्रियास्थिर-' इत्यतः सूत्रादिमणिहाईयसवबाबारोअनुवन्ने र जीयो. पूर्वस्यामातरवात् परियोप्यादिमनीयसोरेवाय विधिरित्याह-ईयसाबिमाने बोते ।-ऊकारणलेषादिति । न च भूहाबादेशविधानादत्र न भकिपति इति यतो भूमेवा पपवादपदे उक. ' भस्वषभुषोत्' इति अन् न भविष्यताति । मन्त्र भू आदेशप परितार्थत्वात् भूवानियादाय स्पादिति गुनासायोति प्रक्षेपास्या मम् ॥-स्थल-1-अन्तस्थादेरिति किमर्थमिति । भनयस्वरस्य तावत् ' अमयस्वरादेः ' इरकनेन सुपि सत्यामन्तस्थामात्रमेवावशिष्यते । ततधायाविमण निक किंतु अन्तस्थादेरिस्य पनीराम्तस्थावा इति भमुचितमिटि प्रभा वसामाणी माभूदिति । पर्वमुखस्मानमपर्मनिरपेकदेशेन प्रत्याराया पकाएकारपोरपकारस पोई बाए ।-पत्य--भनयकत्वादि
Page #885
--------------------------------------------------------------------------
________________
पयीयाम् । पयसीयान् । सुमन्तमाचष्टे पसयति । यसवयति । वसिष्ठः । वसविष्ठः । वसीयान् । वसपीयान् ॥ ४२ ॥ नेकस्वरस्य ।।४।४४ ॥ एकस्वरस्य शब्दरूपस्व योऽन्त्यस्वरादिरवयवस्तस्येमनि गीष्ठेयसुपु ष परेषु लुग्न भवति । स्रग्विणमाचष्टे सजयति । सजिष्ठः । स्त्रीयान् । सम्बन्तमाचष्टे खुचयति । सचिष्ठः । घुचीयान् । एकस्वरस्येति किम् । वसुमन्तमाचष्टे वसयति । वसिष्ठः। वीयान् । इमानि चेत्येव । अस्यापत्यम् इ.। जो देवतास्य ः। श्रिये हितः श्रीयः। -योगविभागात् 'अवर्णेवर्णस्य' (७-४-६८) इति लोपस्यापि प्रतिषेधः । श्रेष्ठः । श्रेयान् ॥४४॥ दण्डिहस्तिनोरायने ॥७॥४॥४५॥ दण्डिन् हस्तिन् इत्येतयोरायने प्रत्ययेऽन्त्यस्वरादेलुंग न भवति । 'नोपदस्य- (७-५-६१ ) इति प्राप्तौ प्रतिषेधः। दण्डिनोऽपत्य दाण्डिनायनः । हास्तिनायनः। नडाचायनण् । आयन इति किम् । दण्डिनां समूहो दाण्डम् । हास्तिकम् ॥ ४५ ॥ वाशिन आयनी ॥७॥ ४॥ ४६॥ वाशिन्वन्दस्यायनिप्रत्यये परेऽन्त्यस्वरादे ग न भवति । वासिनोऽपत्यं गाशिनायनिः। 'अवृद्धाहोनेवा'(६-१-११०) इत्यायनिम् ॥ ४६॥ एये जिलाशिनः ॥७॥४॥४७॥ जिलाशिनशब्दस्य एये प्रत्यये परेऽन्त्यस्वरादेलुंग न भवति । जिलाशिनोऽपत्यं जैमाभिनेयः । शुभ्रादित्वादेयण ॥४७॥ ईनेऽध्वात्मनोः ॥ ७॥४॥४८॥ अध्वन् आत्मन् इत्येतयोरीनप्रत्यये परेऽन्त्यस्वरादेर्छन् न भवति । अध्वानमलंगामी अध्वनीनः । अध्वानं येनौ' (७-१-१०३ ) इतीनः । आत्मने हित आत्मनीनः । 'भोगोत्तरपदात्मभ्यामीनः' (७-१-४०) इतीनः । इन इति किम् । प्राध्वम् । अध्यात्मम् ॥ ४८ ॥ इकण्यथर्वणः॥७॥४॥४९॥ अथर्वन्शन्दस्येकणि प्रत्यये परेऽन्त्यस्वरादे ग न भवति । अथर्वाणं वेत्त्यधीते वा आयर्वणिकः । न्यायादित्वादिकम् ॥ १९ ॥ न्यूनोऽके ॥ ७॥ ४॥५०॥ युवनशब्दस्याके प्रत्ययेऽन्त्यस्वरादलुंग न भवति । यूनो भावः न्यौवनिका । चौरादित्वादकम् । अक इति किम् । युवा प्रयोजनमस्य यौविकम् ॥ ५० ॥ अनोऽध्ये ये॥७॥४॥५१॥ अन् इत्येतदन्तस्य व्यवजिते ये प्रत्यये परेऽन्त्यस्वरादेलुग्न भवति । सामनि साधुः सामन्यः ।। एवं मन्यः । मूर्धनि भवः मूर्धन्यः। तक्ष्णोऽपत्यं ताक्षण्यः । कुर्वादित्वात् ज्यः । अव्य इति वचनात् सानुबन्धेऽपि प्रतिषेधः । अन इति किम् । छत्रिषु साधुः छम्पः । अव्य इति किम् । रासो भावः कर्म वा राज्यम् । दौरात्म्यम् । य इति किम् । परमराजः । द्विमूः ॥५१॥ अणि ॥ ७॥४॥५२॥ अन् इत्येतदन्तस्याणितदित परेऽन्त्यस्वरादेर्लुग्न भवति । सुत्वनोऽपत्य सौत्वनः । याज्वनः । साम देवतास्य सामनः । वैमनः । संदिष्टं कर्म कार्मणम् । पर्वणि भवः पार्वणः । अणीति किम् । कर्म शीलमस्य कार्यः। छत्रादित्वादन् । कर्मणे शक्तं कार्मुकम् ।' योगकर्मभ्यां योको' (६-४-९५) इत्युकञ् । योगविभाग उत्तरार्थः ॥५२॥ संपोगादिनः ॥ ७।४।५३ ॥ संयोगात्परो य इन तदन्तस्याणि परेऽन्त्यखरादेलग् न भवति । शदिनोऽपत्यं शाझखनः। चाक्रिणः । वाजिणः । साग्विति । अनर्षकत्व वास्थाम्युरपनत्वात् । तुमत्वया वर्णानुपूर्वी विज्ञानार्थ. ॥-क-॥-योगविभागादिति । अन्यथा त्यस्वरादेरनेकस्वरस्येत्येव कुर्यात् ॥-दण्डि-||-दाण्डम् । हास्तिकम् । आदिम्पोऽम् ' 'चत्रि- ' इवीकम् । मोपदस्य- इत्यातलोपः ॥-यनो-1-पावनिकेति । चौराधमनोशावकविति बीडीवस्वम् ।
Page #886
--------------------------------------------------------------------------
________________
भीमश.
णः । माद्रिणः । भाद्रिणः । संयोगादिति किम् । मे विनोऽपत्य मेधावः । मायायः । अणीत्येव । प्राकारमर्दिनोऽपत्यं प्राकारमर्दिः । वाहादित्वादिन । अनपत्ये उत्तरेण सिद्धत्वादपत्पार्थोऽयमारभ्भः ॥ ५३॥ गाधिविधिकोशिपणिगणितः ॥ ७॥ ४ ॥५४॥ गाथिन् विदथिन् केशिन् पणिन् गणिन् इत्येतेपामिजन्तानामणि पोऽन्त्यखरादेलेग्न भवति । गायिनोऽपत्यं गायिनः वदथिनः । कशिन | पाणिनः। गाणिनः ॥ ५४॥ अनपये ॥७॥४॥५५॥ इन्नन्तस्पापत्यादन्यगाथै गोऽण तस्मिन् परेऽन्त्यस्नरादे ग न मनांत । साकटिनं वर्तते । सांकौटिनम् । शाराविणम् । सामाजिनम् । गर्भिणीनां सग्रहो गार्भिणम् । भिक्षामित्वादण् । गुणिन इदं गौणिनम् । सविण इदं वाग्विणम् । अनपत्ये इति किम् । मेधापिनोऽपसं मैधानः । अणीत्वव । गर्भिणां सम्रहो गार्भम् । दण्डिनां दाण्डम् । चक्रिणां चाकर । ' श्वादिभ्योऽ' (६-२-२६) इत्यम् ॥ ५५ ।। उक्ष्यो लुक् ॥ ७॥ ४ ॥ १६ ॥ अनशनस्यानपत्येऽणि परेऽन्त्यस्तरादेर्लुम् भव
लि। उक्ष्ण इदमोक्ष पदम् । अनपस इत्येव । उक्ष्णोऽपत्यमाणः ॥ ५६ ॥ प्रत्मणः ॥ ७॥ ४ । ५७॥ ब्रह्मन् शब्दस्यानपत्येऽणि परेऽन्त्यखरादे ग भवति । ६ नमण इदं बापमतम् । प्राप्लो मत्रः। योगविभाग उत्तरार्थः ॥ ५७ ॥ जाती ॥७।४।५८ ॥ ब्रह्मन्शब्दस्य जातावभिधेयायामनपत्ये एवाणि परेऽन्त्यस्वरा
दलग भनति । ब्रमण इयं गाली ओपधिः । पूर्वेण सिद्ध जातायनपत्ये पोति नियमार्थ वचनम् । तेनोत्तरसूत्रेणापत्ये लुग न भवति । ब्रह्मणोऽपय ब्राह्मणः । जातापिति किम् । ब्रह्मणोऽपत्यं ब्राह्मो नारदः ॥ ५८ ॥ अवर्मणो मनोऽपत्ये ॥७।४।५९॥ वर्मन् शब्दवर्जितस्य मन्नन्तस्यापत्यार्थविहितेऽणि परेऽत्यस्तरालग भवति । सुपानोऽपत्य सोपामः । मादसामः । भाद्रसामः । अवर्षण इति किम् । चक्रवर्मणोऽपत्यं चाकर्मणः । मन इति किम् । सुत्वनोऽपत्यं सौत्वनः । यःजनः । अपत्य इति किम् । चर्मणा छनचार्मणो रथः ॥ ५९॥ हितनानो वा ॥७।४।६०॥ हितनामनशब्दस्यापत्येऽणि परेऽन्त्यस्वरादेलग् भवति वा । स्तिनाम्नोऽपत्य इतनामनः । इतनामः । अपत्य इति किम् । इतनामनः ॥६० ॥ नोऽपदस्य तद्धिते ॥७।४।६१॥ नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यसरादेलग् भवति । मेवानिनोऽपत्यं गैधावः । मायावः । औडुलोमिः । शारलोमिः । आनिशमिः। द्वयोरहोः समाहारो बहः । व्यहः । हस्तिनां लमूहो हात्तिकम् । न इति किम् । वैद्युत तेजः। अपदस्येति किम् । मेधावरूप्यम् मेधाविमयम् । तद्धित इति किम् । हस्तिना। हस्तिने ॥६१॥ कालापिकुसुमिततलिजाजलिलाइलिशिखण्विशिलालिसनपचारिपीठसर्पिसूकरसवालुपर्वणः ॥ ७ । ४ । ६२ ॥ कलाप्यादीनां नकारातानामपदरीज्ञकानां तद्धिते परऽन्त्यस्परादेर्लग भात । अत्र ये इनन्तास्तेपामनपत्य हात शिखण्डिपीठसर्पिणोरपत्येऽपि 'संयोगादिनः। (७-४-५३ ) इति सुकररामसुगोस्वागि (७-४-५२) इनि निषेधे मासे लुगाचनम् । कलापिना मोफ बदमधीयते कालापाः । कौथुमाः । तैतली जाजली लागली -अन-1-गामिणमिति । जातिध-' इति पुचत् । अन्यथा 'स्वरस्प-' इति स्थानत्वात् प्राप्तिरेव च ॥जाती-॥-नियमार्थमिति । व्यकिचाधिनस्तु ब्राह्मणोऽपत्येऽणि बाण इति भवत्युचरेण लोपात् । सगाकारणे तु नाग इति न साए ॥-अवर्म-॥-चामावर्माण प्रति । अत्र प्यासी सर्वत्र । नोपदस्म- ' इत्यनेनापि नान्यस्वरादिलोप. ' आणि ' इत्यनेन निषेधात् ॥
Grehense-scare
er-creerrore
O
Page #887
--------------------------------------------------------------------------
________________
चाचार्याः । तत्कृतो ग्रन्योऽप्युपचारात् तच्छब्देनोच्यते । तमधीयते तैनलाः । जाजलाः । लाङ्गलाः । शिखण्डिन इमेऽपत्यानि वा शखण्डाः। शिलालिनः शैलालाः । सब्रह्मपारिणः साब्रह्मचाराः। पीउमर्पिणः पैठसाः । सुकरसझनः सौकरसमाः। सुपर्वणः सौपर्वाः ॥ ६२॥ वाश्मनो विकारे ॥ ७ । ४॥३३॥
मन्शब्दस्यापदस्य विकारे विहित तद्धिते परेऽन्यस्वरादेलुंग्वा भवति । अश्मनो विकारः आश्मः । आश्मनो वा । विकार इति किम् । आश्मनो मनः। नित्यमिच्छन्त्येके ॥ ६३ ॥ चर्मशुनः कोशसंकोचे ॥ ७॥ ४ ॥ ६४ ॥ चर्मन् भन् इत्येतयोरपदभूतयोर्यथासंख्यं कोशे संकोचे चार्थे तद्धिते परेऽत्यस्सरादेर्लंग भवति । चर्मणो विकारः कोशधामः । कोशादन्यत्र चार्मणः। शुनोऽयं शौवः संकोचः । संकोचादन्यत्र शौवनः । कथं शुनो विकारोऽवयवो वा शौवं मासम शौवं गुच्छमिति । हेमादत्वादनि 'नोऽपदस्य'-(७-४-६१) इत्येव भविष्यति ॥ ६४ ॥ *मायोऽव्ययस्य ॥ ७॥ ४॥६५॥ अव्ययस्यापदसंज्ञकस्य तद्धिते । परेऽन्यस्नग पायो ला भाति । स्वर्भवः सौवः । बहिर्जातो यायः । वाहीकः । सायंप्रातिकः । पौनःनिकः । 'वर्षाकालेभ्यः (६-३-७९) इतीकण । ५ समिधानादव्ययलक्षणस्तनट् न भवति । पौनःपुन्यम्। उपरिष्टादागतः औपरिष्टः । परत आगतः पारतः । एकैकश्यम् । प्रायोग्रहणं प्रयोगानुसरणार्थम् । तेनेह नपाति। * आरातीयः । शाश्वतिकः । शाश्वतः । पार्थक्यम् । अपदस्पेत्येव । कंयुः। शंयुः । अहंयुः ॥ ६५ ॥ अनीनाढ्यहोऽतः ॥७॥४॥६६ ॥ ईन-अवअवजिते तद्धिते परेऽपदस्याहो योऽकारस्तस्य लुग् भवति।अहां समूहः आतम् । गदा नित्तर आहिकम् ।अनीनादटीति किम् द्वाभ्यामहोभ्यां निर्वृत्तः द्वाभ्यामहोभ्यां भृतोऽधीष्टोद्वे अहनी भूतो भावी वा यहीनः व्यहीणः। राज्यह-६-४-११०) इत्यादिनेनः । अति, अन्वहम्।प्रत्यहम् ।आदि, द्वयोरहोः समाहारा यहः।
यहः । उत्तमाः। परमाहः । पुण्यातम् । सुदिनाहम् ॥ ६६ ॥ विशतेस्लेडिति ॥ ७।४ । ६७ ॥ विशतिशब्दस्यापदसंज्ञकस्य यस्तिशब्दस्तस्य डिति तद्धिते परे लुम् भवति । विशत्या क्रीत: विंशकः। विशतिरधिकास्मिन् शते पिशं शतम् । एकविंशम् । विशतेः पूरणः विंशः । एकविंशः। भासना विंशतिरेपामासन्नविशाः । विगतेरिति जिम् । एकससतेः पूरणः एकसततः । एकाशीतः । तद्रित इसे । विंशतौ ॥१७॥ अवर्णवर्णस्य ॥ ७॥ ४॥ ६८ ॥ अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिने परे लुग्भवति । निर्दिश्यमानत्तादवर्णवर्णयोरेव । दक्ष, दाक्षिः । प्लक्ष, प्लाक्षिः। चूडा, चौडिः । वलाका, वालाकिः । इवर्ण, नाभि, नाभेयः । संकृतिः, सांकृत्यः । दुली, दौलेयः । रोहिणी, रौहिणेयः । दरां प्रीणातीति वत्समीः तरया अपत्यं वात्सप्रेयः । अत्र 'चतुष्णाय एय। (६-१-८३) । पर-11क्षा -प्रायो-॥-सायंगातिक इत्यादि ॥ अथाव्यासमुदायोऽव्ययग्रहणेन गृयते इति साचिरम्-'इति सायप्रातसादभ्यस्तनट कस्माज भवति इत्याह-अनभिधानादित्यादि।-एकैकश्यामिति । एकमेक ददाति पशब्दरयामन्तस्य वीप्साया हिरवलुप्चादाचेक-' इत्यमो लुपि बहल्यार्थास्-' इति कार के प्रशस् ।एककशोभापः व्यम् ॥-आरातीय इत्यादि। भवार्थे 'दोरीय 'वर्षाकालेभ्यः' इतीकण् , 'भर्तुसध्यादेरण'-॥ -अनी-॥-पक्षीन इति । सर्वादासल्या '-इति विहितमट परमपि समासान्त वाधित्वानवकाशस्यात् 'रान्यह सवत्सर-' इतीन एव ॥-अन्वहमित्यादि॥ अहरहरनु । अहरह प्रति 'योग्यता'इति वीप्सायामव्ययीभावे नपुसकाहा' इत्यत् । यदा तु अनुगत प्रतिगतमह तदा 'अत.' इत्सट बाधित्वाऽव्ययहारेण ' सर्वाश-' इत्यद् अवादेशव स्यात् ॥-महः । ज्यहः । द्विगोर
walawwam
KR
Ravicosiden
Page #888
--------------------------------------------------------------------------
________________
। माण्डव्यः । शक दासकस्यावान्तस्य तद्धिते परे अव् इत्ययमादेशीयः ॥ ६९ ॥ अस्वयं
दिपावाचेयादेशो माध्यते । थार्य हविरित्यादिषु । विशेषविहितत्यात 'दिः स्वरे। (७-४-१ ) इत्यादिना धिरेव । अपदस्येस्पेर । शुक्रुतमः। ऊर्णायुः । ॥५३॥
भूचितरः । तद्धित इत्येव । वृक्षे । अग्न्पोः ॥ ६८ ॥ अकण्डपाण्डवोरुवर्णस्यैये ॥ ७।४।६९ ॥ कण्डूपाण्डशन्दवर्जितस्य उवर्णान्तस्य एये तद्धिते परे लुग् भवति । कमण्डला अपत्य कामण्डलेयः । मद्रवाहा माद्रपाडेयः । शितिबाहाः शैतिवाहेयः । मम्मा जाम्बेयः । लेखाभुः लेखाभ्रेयः। अत्र परत्वादुवादेशो वाध्यते । भकण्डपाण्ड्वोरिति किम् । कादयः । पाण्डवेयः । उवर्णस्पति किम् । वैमात्रयः । एव इति किम् । माण्डव्यः ॥ ६९ ॥ अस्वयंभुवोऽस् ॥७॥ ४ ॥ ७० ॥ स्वयंभूशन्दवर्जितस्यापदसंज्ञकस्पोवर्णान्तस्य तद्धिते परे अव् इत्ययमादेशो भवति । उपगोरपत्यमोपगतः । कापटवः । घाभ्रव्यः । माण्डम्पः । शकलं दारु । पिचव्यः कासः। पाइविः। औपविन्दविः (औपवाहविः)। अस्वयंभुव इति किन । स्वायंभुः ॥७॥ सवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्पेतो लुक्॥७॥४७१ ॥ ऋवर्णान्तादुवर्णान्ताहोमशब्दादिसन्तासन्ताच्छश्वदकसाद्विवर्जितास तारान्ताच परस्येकप्रत्ययस्य संबन्धिन इत इकारस्य लग्भवति । मातुरागतं मातृकम् । पैतृकम् । 'ऋत इकण (६-२-२५३)। उवणे, निपाद कर्षा भवः नैपादकर्षकाशावरजम्बुकः। 'उपर्णादिकण'(६-१-२८)दोस्, दोध्या तरति दौष्कः । इम्, सर्पिः पण्ययस्य सार्पिष्कः । पाहिष्काउस्, धनुः महरणमस्य धानुष्कः । याजुष्कः । उदविता संस्कृत औदन औदश्चिकः । शकृता संसृष्टः शाकृत्कः। पाककः । शश्वदकस्मात्प्रतिषेधः किम् । शश्वद्भवं शाश्वतिकम् । 'वर्षाकालेभ्यः । (६-३-७९ ) इतीकण् । आकस्मिकम् । अध्यात्मादित्वादिकम् । प्रत्यययारिसुसाग्रहणादिह न भवति । आशिषा चरात आशिषिकः । बसेः किप उस् , उपा चरति
औषिकः । मथितं पण्यमस्य माथितिक इत्यत्रापि वान्तत्वस्य गक्षणिकत्वात् न भवति ॥ ७१ ॥ असकृत्संभ्रमे ॥७।४।७२ ॥ भयादिभिश्चितन्याक्षेपाल प्रयोक्तुस्त्वरण संभ्रमः । तस्मिन्धोत्ये यत् प्रवर्तते पदे पाक्यं वा तदसकदनेकवारं प्रयुज्यते । अहिरहिः । बुध्यस्वबुध्यस्त । आहेरहिदिः । बुध्यस्त युध्यस्व बुध्यस्व । इस्त्यागच्छति इस्त्यागच्छति । लघु पलाप, लघु पलायध्वम् । संभ्रमादौ पदं वाक्यं वा वर्तते न पदावयव इति नासौ असकृदावा नवति । तच पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापििनष्पन्नमिति कतेषु यत्वादिकार्येषु तदसद्विर्या भवति नाकृतेषु । तेन द्रोग्या द्रोग्या, द्रोढा द्रोदेत्येव भवति न तु द्रोग्धा द्रोदा द्रोदा दोग्या । एवं मापवापाणि माषवापाणि । मातुःवसा मातुःप्नसा । हीणो हीणः । कृतावचनानामपि रूपार्थयोरभेदेन स्यानिवनावेन चैकपदत्वात् कौतस्कृतः पौनःपुन्यम् पौनपुनिकः इत्यादिपु तद्धितः सिद्धो भवति ॥७२॥ भृशाभीक्ष्ण्याविच्छेदे दिः प्राक्तमयादेः ॥७ । ४ । १७३ ॥ क्रियायाः साकल्पमययक्रियाणां कार्य भृशाः । पौनःपुन्यमामीक्ष्ण्पर । सातत्यं क्रियान्तरैरव्यवधानमविश्छेदः । एतेषु धोत्येषु नवोऽद् ' ॥-अस-1-असरुद्विति । भनेनासकृत् वक्ष्यमाणैस्तु द. -कौतस्कृत इति । अकादी फोतस्कृतेति पाठादागसेऽर्थे भणेष ननु
१०॥५ मामाल- ' इति वा । भृशाभीक्ष्ण्या-॥ भाभीषन्य विष्णदेनापि स्थित्वा । क्रियाकरणे समावि । अविनोएब निरन्तरक्रियाकरणे सभवति इत्यनयो यः ॥
---
--
weave
Page #889
--------------------------------------------------------------------------
________________
Mannaamne
यत्पदं वाक्यं वा वर्तते तत्तमवादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते । भृशे, लुनीहिलुनीहीत्येवायं लुनाति । अधीपाधीप्वेत्येवायमधीते । आभीक्ष्ण्ये, भोज भोजं ब्रजति । भुक्ता भुक्त्वा ब्रजति । अविच्छेदे, पचति पचति । अधीते अधीते । ब्रह्मचर्य चरति चरति । प्रपचति प्रपचति । सत्करोति सत्करोति । अलंकरोति अलंकरोति । भृशादयश्च क्रियाधर्मा इति क्रियापद पात्र रांबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विवचनं भवति । यथा पुनःपुनः | पचति । भूयो भूयः पठति । वारंवारं सुन्ते । मुहुर्मुहुः पियति । शनैः शनैर्गच्छति । मन्द मन्दं तुदति । स्तोकं स्तोक चलति । पृथक्पृथगभिधत्ते । यदा तु क्रियारूपता न विवक्ष्यते तदा 'नवा गुणः सदरो रिख । (७-४-८६ ) इति सादृश्गे द्विर्वचनं भवति । मन्द मन्दं तुदति । स्तोकं स्तोकम् “अस्तमयति इति । एतेष्षिति किम् । लुनीहि, भुक्त्वा ब्रजति । पचति । भृशाभीक्ष्ण्ययोङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा नु भृशार्थे यङ् तदाभीक्ष्ण्याथोभिव्यक्तये द्विवचनम् पापच्यते पापच्यत इति । यदा तु तत्पतिपादनाय पञ्चमी विधीयते तदा तस्या द्विर्षचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्य क्त्वाणमोरिवेति द्विर्वचनमपि भवति पापच्यस पापच्यस्वेति । प्राक्तमवादेरिति किम् | पचतिपचतितमाम् । पचतिपचतितराम् । अत्र तमवादेरातिशायिकात्पूर्वमेव द्विवचनम् पश्चात्तमवादिः । अन्यथा ह्यनियमः स्यात् ।। ७३॥ नानावधारणे ॥७।४।७४ | नाना भूतानां भेदेनेयत्चापरिच्छेदो नानावधारणम् ।तस्मिन्यच्छब्दरूपं वर्तते तद्धिरुच्यते। योगविभागात्माक्तमवादोरिति नानुवर्तते । अस्मात्कापिणादिहभवयां मापं मापं देहि प्रत्येक मापमानं देहिनाधिकमित्यर्थः द्वौ द्वौदेहि ।त्रीन् त्रीन् देहि । एषु कार्पोपणसंवन्धिनो माषा न साकल्येन दित्सिताःतिहिं प्रत्येकं मापमानमेव द्वावेव त्रय एवं वेतिन वीप्सास्ति । नानाग्रहणं किम् । अस्मात्कार्षापणादिहभवद्भ्यां मापं देहि । एकमेवेत्यर्थः।अवधारणइति किम्।अस्मात्कार्षापणादिहभवद्भ्यां मापं द्वौ त्रीन्या देहि।।७४॥ आधिक्यानुपूयो।७४।७५||आधिक्यं प्रकर्षः।आनुपूर्य क्रमानुल्लयनम्। एतयोर्यच्छन्द रूपं वर्तते तद्विरुच्यते । आधिक्ये, नमो नमः। अधिकं नम इत्यर्थः। कन्या दर्शनीया कन्या दर्शनीया। अहोदर्शनीया अहोदर्शनीया। मह्यं रोचते मह्यं रोचते । एप तवाञ्जलिरेष तवाञ्जलिः । मह्यं रोचतेतराम मह्यं रोचतेतराम् । अत्र प्रागातिशायिकः पश्चाद्वित्वम् । आनुपू], मूले मूले स्थूलाः। अग्रे अग्रे सूक्ष्माः । ज्येष्ठं ३ | ज्येष्ठमनुप्रवेशय । कनिष्ठं कनिष्ठमासय । मूलाद्यानुपूर्येणैषां स्थौल्यादय इत्यर्थः । अग्रमूलमध्यानि त्रयो भागाः तत्रैकमेव मुख्यमग्रं मूलं च । अन्येषां तु | |-क्रियाविशेषणस्येति । यदि क्रियापदमेवात्र सवध्यते तर्हि पुन पचतीत्यत्र कथ क्रियाविशेषणस्य द्विवचनमित्याशड्का ॥-अस्तमयतीति । इण्क् गतौ । अयनमय. अस्तमयोऽस्तमयास इवाचरति किपि रूपमिदम् इदु इत्यस्य या॥-द्विवचनामिति । यदातु आभीक्ष्ण्ये यड् तदा भृशार्थस्यावयवकियासाकल्यरूपस्य मध्यपातित्येन गतार्थत्वाद्विचारो न कृत ॥-नाना-॥-भूतानामित्यादि ॥ नानाशब्दो नानाभूते माषादौ वर्तते | तस्यावधारणमेकत्वादि नानावधारणमिति न वीप्साऽस्तीति ॥ इह सत्यपि नागावधरणे वीप्सास्त्येव । द्वावपि हि ती मापी प्रत्येक दानेन वीप्स्यते । ततो वोप्सायामेव द्विवचन भविष्यति किमर्थमिदमित्याह एषु कापापणसंवन्धिन इत्यादि । वीप्सा हि निरुच्यमानस्य यावन्तोऽर्थभेदास्तावता प्रत्येक क्रियादिना व्याप्तुमिच्छा सा न योखयाणां वा सबन्धे भवति । अपि तु सर्वेषामेव । अत्र च कापिणो नामानेकमापपमुदायरूपस्तत्र तत्सबन्धिनो मागा. सर्व एष न दातुमिष्टा फितु हापेव, वीप्साया तु सर्व दुढात्येव ॥-आधि-॥-अग्रेअग्रे इति। विरामविवक्षणात् 'न सधि." इति सधिनिषेधः
Page #890
--------------------------------------------------------------------------
________________
अ००
८५४
भासानामपेक्षाकृतोऽयमूलव्यपदेशः । अधःसन्निविष्टमपेक्ष्याग्रव्यपदेशः । उपरिसंनिविष्टमपेक्ष्य मूलव्यपदेशः । न चैकरूपं भागानां स्थौल्यं सौक्षम्य वा किं तर्हिस यथामूलमुपचीयते स्थौल्यम् यथा च सौक्ष्म्योपचय इति वीप्सा नास्ति । एवं ज्येष्ठत्वकनिष्ठत्वयोरपि “आपेक्षिकत्वाद्वीप्सा नास्तीति वचनम् ॥ ७ ॥
डतरडतमौ समानां स्त्रीभावप्रश्ने ।। ७४।७६ ॥ समानां केनचिद्गुणेन तुल्यतया संप्रधारिताना स्त्रीलिङ्गस्य भावस्य प्रश्ने यद्वतते डतरान्तं डतमान्तं च शब्दरूपं । तद्विरुच्यते । उभाविमावाल्यौ कतरा कतरा अनयोराढ्यता किं दैवकृता उत पौरुषकृतेत्यर्थः। कतमा कतमा अनयोराढ्यता किं साधनसंवन्धकृता उतान्यसंबन्धकृता
आहोस्विदुभयसंवन्धकृतेत्यर्थः । एवं सर्व इमे आन्याः कतरा कतरा एपामाध्यता। कतमा कतमा एपामान्यता। सर्वे इमे आन्याः यतरा यतरा एषां विभूतिः ततरा ततरा कथ्यताम् । यतमा यतमा एषां संपत् ततमा ततमा कथ्यताम् । इतरडतमाविति किम् । उभाविमावायी कानयोरान्यता । समानामिति किम् । आयोऽयं कतरास्यान्यता। कतमास्यादयता। स्त्रीग्रहणं किम् । उभाविमावाड्यौ कतरदनयोराब्यत्वम्।कतमोऽनयोविभवः। भावग्रहणं किम्। उमाविमौ लक्ष्मीवन्तौ कतरानयोलक्ष्मी कतमानयोलक्ष्मीः । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः। इयं स्त्री भवति न भाव इति । प्रश्न इति किम् । उभाविमावान्यौ यतरानयोराढ्यता ततरा श्रूयताम् । केचिड्डतरडतभाभ्यां स्त्रीलिङ्गाचान्यत्रापच्छिन्ति । उभाविमावान्यौ कीदृशी कीदृशी अनयोराव्यता । कतरन्कतरदनयोराध्यत्वम् । कतमः कतमोऽनयोविभवः । कतरानयोराब्यतेत्यादौ प्राप्ते स्वार्थिक द्विवचनम् ॥ ७६ ॥ पूर्वप्रथमावन्यतोऽतिशये ॥ ७ । ४ । ७७ ॥ पूर्वशब्दः प्रथमशब्दश्चान्यतोऽतिशये तदर्थस्य प्रकर्षे द्योत्ये द्विरुच्यते । आतिशायिकापवादः । पूर्व पूर्व पुष्यन्ति । प्रथमं प्रथमं पच्यन्ते । अन्येभ्यः पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्त इत्यर्थः । अन्यत इति किम् । पूर्वतरं पुष्यन्ति । प्रथमतरं पच्यन्ते । अत्र स्वव्यापारापेक्षातिशयो गम्यते न तावदिमे किशलयिता यावत्पुष्पिताः, न तावदिमे पुष्पिता ११ यावत्पका इति । अतिशय इति किम् । पूर्व, प्रथमम् । अन्येऽतिशयमात्रेऽपि द्विवचनामिच्छन्ति तमप्तरवर्थ च विकल्पम् ॥ ७७ ॥ प्रोपोत्सं पादपूरणे ॥७।४। ७८ ॥ प उप उत् सम् इत्येतान्युपसगरूपाणि द्विरुच्यन्ते तेन चेत् पादः पूर्यते।। प्रशान्तकपायाग्नेरुपोपप्लववर्जितम् ॥ उदुज्ज्वलं तपो यस्य संसंश्रयत तं जिनम् ॥१॥ पादपूरण इति किम् । प्रणम्य सच्छासनवर्धमानम् । इदं छन्दसीति कश्चित् ॥ ७८ ॥ सामीप्येऽधोऽध्युपरि ॥७॥४॥७९॥ अधस् अधि उपरि इत्येतानि । शब्दरूपाणि द्विरुच्यन्ते सामीप्ये विवक्षिते । सामीप्यं देशकृता कालकृता वा प्रत्यासत्तिः। अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् | उपर्युपरि दुःखानि । सामीप्य इति किम् । अधः पन्नगाः। अधि ब्रह्मदत्ते पञ्चालाः । उपरि चन्द्रमाः। कथमुपरि शिरसो घद इति । अत्रौत्तराधर्यमा विवक्षितम् न सदपि सामीप्यमिति न भवति । यथायथमिति मकारान्तमव्ययं यथास्वमित्यर्थे आश्रीयते इति यथास्वे यथायथमिति नारभ्यते ॥७९॥ वीप्सायाम् ॥७॥४८०॥ पृथक्संख्यायुक्तानां ॥-चीप्सा मास्तीति । साकल्पन व्यायभायात्॥--आपेक्षिकत्वादिति ॥ साकल्प नास्ति । नहि ये वृद्धादरोवृद्धा एर ये च कनिष्टास्ते कनिष्ठा एवेति॥-पूर्व-॥-तदर्थस्येति। प्रको यर्थस्य भवति वद्धर्मत्वाचा ततश्च तिर्वचनभाजोः पूर्वप्रथमशब्दयोरेव प्रत्यासत्तेर्विज्ञायत इति ॥-न तानदिमे इति। कमोहि किशलयानन्तर गुप्प तत्यागे न प्रथममेव पुष्पमेयं पुष्पपरित्यागे न फलमिति ॥-वीप्सायाम् ॥
Page #891
--------------------------------------------------------------------------
________________
बहूनां सजातीयानामर्थानां साकल्पेन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुाप्तुमिच्छा वीप्सा । तस्यां यद्वर्तते शब्दरूपं तद्विरुच्यते । वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् । वृक्ष वृक्ष सिञ्चति । ग्रामो ग्रामो रमणीयः । गृहे गृहे अश्वाः । योद्धा योद्धा क्षत्रियः। तथा रूपं रूपं पश्यति । शुक्ल शुलमानयति। क्रियां क्रियामारभते । उपचारतभेदस्थापि भवति । खिन्नः खिन्नो विश्राम्यति । क्षीणः क्षीणः पयः पिवति । *व्यापकधर्मस्यापि व्याप्येनाभेदोपचारादेदे सति व्यापकान्तरापेक्षायां वीप्सा भवति । स एवान्योऽन्यः संपद्यते । नबो नवो भवति जायमान इति । आध्यतरमाढ्यतरमानय । अत्र द्विवचनात्मागातिशायिकः । वीप्सायामिति किम् । वृक्षं सिञ्चति । जात्येकशेषतरेतरयोगक्रमाभिधानेषु सत्यामपि व्याप्तौ यथोक्तलक्षणवीप्साया अभावान्न भवति । तथाहिसंपन्नो यवः संपन्ना यवा इति जातेरेकत्वात् बहाभिधानं नास्ति । अस्मिन्वने वृक्षाः शोभना इति एकशेपे साकल्पेन व्याप्तिास्ति । तथाहि-कतिपयेष्वपि वृक्षेषु शोभनेष्वयं प्रयोगो भवति । एवमितरतरयोगेऽपि । अस्मिन्वने धवखदिरपलाशाः शोभना इति न वीप्सा । तथास्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमाभिधाने साकल्येनापि व्याप्तौ योगपद्याभावान्न भवति । अस्मिन्बने सर्वे वृक्षाः शोभना इत्पत्र तु सर्वशब्देन वीप्साभिधानान्न भवति । यथा तद्धितसमासाभ्याम् । तद्धितेन तावत्, द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । एकैकं ददाति एकशो ददाति । एकैकशो ददातीत्यत्र वीप्सायां द्विवचने कृते 'बद्दल्पार्थात् ।-(७-२-१५०) इति कारके पशस् भविष्यति । समासेनापि, अर्थमर्थ प्रति प्रत्यर्थम् । गेहंगेहमनुमवेशमास्ते गेहानुप्रवेशमास्ते । कचित्तु वीप्स्यमानमपि समासेनाभिधीयते । पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः । पङ्क्तौ पन्तौ अष्टौ पदान्यस्य अष्टापदः । ननु च वृक्षं वृक्ष सिञ्चतीत्यादौ चीप्सायां बहवोर्थाः पतीयन्ते तत्र बहुषु बहुवचनं प्रामोति । उच्यते । पृथक्संख्यायुक्तानामिति वचनात् परिगृहीतैकत्वादिसंख्यानां पदार्थानां वीप्सया योग इति पुनः समुदायादहुवचनं न भवति ॥ ८०॥ *लप चादावेकस्य स्यादेः ॥७।४।८१॥ एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते य एकशब्दस्तत्संबन्धिनः स्यादेः प्लुए भवाते । पित्करणं पुंवद्भावार्थम् । अत एवातद्धितेऽपि लुपि पुंवद्भावः । एकैकः। एकैका । एकैकस्याः। एकएका । एकएकस्याः। -उपचरितभेदस्येति । एकस्यापि देशकालावस्थादिभेदेन भेदोपचारादनेकदाद्वीप्साया द्विवचनाविरोध इत्यर्थ ॥-व्यापकधर्मस्यापीत्यादि ॥ अनेयमाशड्का यदुतान्योन्य सपयत इत्यादिषु अन्यत्वादिधर्म एफ एवं सत्कय बीप्सा इत्याह-व्यापकधर्मोऽन्यत्वादि ॥ जीवश्च व्याप्यः स च जीव. कदाचिदस्ती भवति कदाचिन्नर कदाचित् शृगाल इत्यनेकभेद. व्यापकधर्मस्य व्याप्येन सहाभेदोपचारात् भेदत्व ततो व्यापकधर्मस्य भेदे नानात्वे सति व्यापकान्तरापेक्षायां भवति संपद्यत इत्यादिक्रियारूपाया वीप्सा भवतिाया क्रियादिना व्याप्तुमिच्छा वीप्सा इति क्रियादिव्यापक । यथाऽन्योन्य. सपद्यते स एव जीवोऽन्योन्यो भवति । कोऽर्थो कदाचिद्धस्ती नर श्वा च भवतीति व्याप्यभूतो जीवोऽनेकप्रकारः तदभेदादज्यापकधर्मोप्यनेकप्रकारः । ततो बहूनामांनामित्यादि यद्वीप्सालक्षण तद् घटत एव । एवं नवोनवो भवति जायमान इस्पन्नापि । ननु तस्यैवान्पत्वमन्यत्व सपद्यत इत्यर्थः तस्य च जायमानस्य । नवस्वं भवतीत्यर्थ इत्यनयोः प्रयोगयोरर्थः तरकथ स एवान्योन्य. सपद्यते स एव नवो २ भवति जायमान इति सामानाधिकरण्य स्यात् । उच्यते । धर्मम्मिणोरभेदनयेन भविष्यतीति।-प्लुप्चा
Page #892
--------------------------------------------------------------------------
________________
बीमिश
अत्र विरामस्य विवक्षितत्वात्पुंवद्भावे सति सषिकार्य न भवति । यथा अग्रे अग्रे सूक्ष्माः । यथा वा, ऋक् ऋगिति । “आदिपदस्य स्यादेः प्लुप्युत्तरेणाभेदाश्रयणे स्पायन्तत्वात् 'सर्वादयोऽस्यादी' (३-२-६१) इति पुंबद्भावो न प्रामोतीति लुपः पित्तं विधीयते । चकार उत्तरत्र प्लविर्वचनयोः समुच्चयार्थः । इह तु द्विवचनं पूर्वेणैव सिद्धम् । लप्मात्रं विधीयते । आदाविति किम् । उत्तरोक्तौ मा भूत् ॥ ८१॥ बन्दं वा ॥ ७॥४॥८२॥ द्वन्द्वमिति चीप्सायां द्विरुक्तस्य द्विशब्दस्यादौ स्यादेः प्लुप् इकारस्याम्भाव उतरत्रेकारस्यात्वं स्यादेश्चाग्भावो वा निपात्यते । द्वन्द्व तिष्ठतः । द्वौ द्वौ तिष्ठतः । नरकपटलान्यधोऽधो द्वन्दं हीनानि । द्वाभ्यां द्वाभ्यां हीनानि । द्वन्द्व युद्धं वर्तते । द्वयोयोयुद्धं वर्तते । द्वन्द्र कृत द्वाभ्यां द्वाभ्यां कृतम् । द्वन्दं स्थितं द्वयोर्द्वयोः स्थितम् ॥ ८२ ॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे ॥ ७।४।८३॥ चीप्सायामिति निवृत्तम् । इन्दमिति द्विशब्दस्य द्विवचनं शेषं पूर्ववत् रहस्यादिपु गम्यमानेषु निपात्यते । रहस्ये, द्वन्द्वं मयन्ते । परहस्य मत्रयन्त इत्यर्थः। मर्यादोक्ती, आचतुरं हीमे पशवो द्वन्द मिथुनायन्ते । माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः । व्युत्क्रान्ती, द्वन्द्वं व्युत्कान्वाः द्वैराश्येन भिन्ना इत्यर्थः । व्युत्क्रान्तिभेदः । यज्ञपात्रपयोगे, इन्द्र यज्ञपात्राणि प्रयुनक्ति । द्वे द्वे प्रयुनक्तीत्यर्थः। रहस्यादिष्विति किम् । दौ तिष्ठतः । उक्तिग्रहणं शब्दोपाचायां मर्यादायां यथा स्यात् प्रकरणादिगम्यायां मा भूदियेवमर्थम् । द्वन्दः समासः । द्वन्दुः कलहः। द्वन्द्व युद्ध, द्वन्दं युग्मम् । द्वन्द्वानि सहते । दुःखानीसर्थः । अत्र द्वन्द्व इति शब्दान्तरम् ॥ ८३ । लोकज्ञातेऽत्यन्तमाहचर्ये ॥७।४। ८४ ॥ लोकज्ञातेऽयन्तसाहचर्ये योसे द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते । द्वन्द नारदपर्वतौ । द्वन्दं रामलक्ष्मणौ । द्वन्द बलदेववासुदेवौ । द्वन्द मन्दविशाखी । द्वन्दं शिववैश्रवणौ । लोकज्ञात इति किम् । द्वौ चैत्रमैत्री। असन्तसाहचर्य इति किम् । द्वौ युधिष्ठिरार्जुनौ दन्दमिति च सूत्रत्रयेऽपि नपुंसकम् वेदितव्यमनुप्रयोगस्य नपुंसकत्वार्थम् ॥८४||आयाधे।।८।४८५||आवाघो मन:पीडा प्रयोक्तुधर्मः । तस्मिन् विषये वर्तमानं शब्दरूपं द्विरुच्यते तत्र चादौ पूर्वपदे स्यादेः प्लुप् भवति । ऋक् ऋक् । पू: पूः । गतगतः । नष्टनष्टः । गतगता। नष्टनष्टा । नन करोमि । ऋगादेर्दुरुचारणादिना पीज्यमानः प्रयोका एवं प्रयुक्त । अष्टमी अष्टमी कालिका कालिका इत्यत्र तु पूरणप्रत्ययान्तत्वात कोपान्त्यत्वाच पुंबद्भावो न भवति ॥ ८५॥ नवा गुणः सदृशे रित् ॥ ७।४।८६ ॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते तत्र चादी वर्तमानस्य स्यादेः प्लुप् भवति सा च रित् । रित्करणं प्रतिपिद्धस्यापि पुंबद्धावस्य 'रिति' (३-२-५८) इति विधानार्थम् । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । *कालककालिका । शुक्लादिरादेशमपरिपूर्णगुणमेवमुच्यते । वाग्रहणात्पक्षे जातीयरपि भवति । शुक्लजातीयः । पटुजातीयः । गुण इति किम् । अग्निमाणवकः ।। ॥-आदिपदस्थेत्यादि । ननु चात्र स्यादेनुपा निवृत्ते । सर्वादयोस्यादो । इति पुवभावो भविष्यति कि पिचविधानेनेत्याशङ्का --रहस्य---- रहस्य मन्त्रयन्त इत्यर्थ इति । भग दहशब्दो रहस्यार्थ न तु द्विशब्दार्थ सख्या काचिदस्ति । यदनेकार्थ 'दहस हदमाहये रहस्से मिथुने युग्मे' इति ॥-आया-||कालिकाकालिकेति। । गौरादिभ्य । इति या कारणेव । यावादिभ्य क ' ॥-नवा-॥-कालककालिकेति । ' भाजगो-' इति ' उना काल्येव कालिका ॥
I
N
"GM
Page #893
--------------------------------------------------------------------------
________________
गौर्वाहीकः । सदा गुणवाची यः स इह गुणशब्दो गृप्यते । अयं तूपमानात्मान्द्रव्यवाची पश्चात्तु तैयजाडयादिगुणवाचीति न भवति । सदृश इति किम् । शुक्लः | पटः । पटश्चैत्रः ॥ ८६ ॥ प्रियसुखं चाकृच्छे ॥ ७॥ ४ ॥ ८७॥ प्रिये मुखशब्दौ अकृच्छ्रे क्लेशाभावे वा द्विरुच्यते तत्र चादौ शब्दरूपस्य स्यादेः प्लुप भवति । प्रियप्रियेण ददातिप्रियेण ददाति।सुखमुखेनाधीतीसुखेनाधीते।अक्लेशेनाधीते इत्यर्थः।अकृच्छू इति किम् । प्रियः पुत्रः।सुखो रथः। चकारः प्लुप् चादौ स्यादेः इत्यस्यानुकर्पणार्थः ॥ ८७ ॥ वाक्यस्य परिर्वजने ॥ ७।४।८८ ॥ वाक्यस्यावयनो यः परिशब्दो न पदस्य स वर्जने वर्तमानो वा द्विरुच्यते । परिपरि त्रिगतेभ्यो दृष्टो मेघः। परि त्रिगर्तेभ्यो वृष्टो मेघः । परिपरि सौवीरेभ्यः । परि, सौवीरेभ्यः । वाक्यस्येति किम् । परित्रिगत दृष्टो मेघः । वाक्यस्यैवेत्यवधारणविज्ञानात्पदावयवे न भवति । परिरिति किम् । अप त्रिगर्तेभ्यो दृष्टो मेघः । वर्जन इति किम् । साघुर्देवदत्तो मातरं परि ॥ ८८ ॥ संमत्यसूयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः॥७॥ ४॥ ८९ ॥ कार्येष्वाभिमत्यं सम्मतिः पूजनं वा । परगुणासहनमसूया । कोपः क्रोधः । निन्दा कुत्सनम् । एते प्रयोक्तृधर्मा नाभिधेयधर्माः । एतेष्वर्थेषु वर्तमानस्य वाक्यस्यादिभूतमामन्त्र्यमामन्णयार्थ पदं द्विरुच्यते । तत्र द्विवचने आदौ पूर्वोक्तौ स्वरेषु स्वराणां मध्ये योऽ-१९ त्यस्वरः स प्लुतो वा भवति । संमत्यस्याकोपकुत्सनेष्विति बहुवचनात् द्विवचने विकल्पो न संवध्यते । संमती, माणवक ३ माणवक माणवक माणवक अभिरूपक ३ अभिरूपक अभिरूपंक अभिरूपक शोभनः खल्वसि । असूयायाम् , माणवक ३ माणवक माणवक माणवक अभिरूपक ३ अभिरूपक अभिरूपक अभिरूपक रिक्तं ते आभिरूप्यम् । कोये, माणवक ३ माणवक माणवक माणवक अविनीतक ३ अविनीतक अविनीतक विनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने, शक्तिके ३ शक्तिके शक्तिके शक्तिके याष्टिक ३ यष्टिके यष्टिके यष्टिके रिक्ता ते शक्तिः । संमत्यसूयाकोपकुत्सनेष्विति किम् । देवदत्त गामभ्याज शुक्लां दण्डेन । आदीति किम् । शोभन: खल्लसि माणवक । आमन्त्र्यमिति किम् । उदारो देवदत्तः । आदाविति किम् । उत्तरौक्तौ मा भूत् । स्वरेष्विति किम् । व्यञ्जनान्तस्यापि यथा स्यात् । अन्त्य इति किम् । आदिमध्यो वा मा भूत् । चकारो द्विवचनानुकर्षणार्थः । तथा च चानुकृष्टत्वादुत्तरन नानुवर्तते ॥ ८९॥ भसने पर्यायेण ॥७।४।९० ॥ भर्सन कोपेन दण्डाविष्करणम् । तत्र द्विवचनं सिद्धमेव प्लुतार्थ आरम्भः । भर्सने वर्तमानस्य वाक्यस्य यदामन्त्र्यं पदं तद्विरुच्यते । तत्र पर्यायेण पूर्वस्यायुत्तरस्यां वोक्तौ स्वरेष्वन्त्यः स्वरः पलतो वा भवति । चौर ३ चौर, चौर चौर ३, चौर चौर, दस्यो ३ दस्यो, दस्यो दस्यो ३, दस्यो दस्यो घातयिष्यामि त्वां, बन्धयिष्यामि त्वाम् ॥१०॥ -वाक्य-॥-वाक्यस्यैवेति । यद्यपि य पदावयव स वाक्यस्यापि तथापि गो वाक्यात्यैव भवतीति । ननु परिशब्दो गावाक्यावययः कश्चिदस्ति सर्वमपि हि पट वाक्यावयवे प्रयुज्यते वाक्यावयवत्वात् संव्यवहारस्य सव्यवहारार्थत्याच शब्दप्रयोगस्य । न च परिशब्द केवल प्रयुज्यमानो वर्जन गमयति प्रोतकस्यात् । घोतको हि कस्यचित् सनिधावेव प्रयुज्यमानो घोत्य द्योतयतीति वाक्यावयवत्वे सिद्धे वाक्यावयवत्वप्रतिपत्यर्थ
Movie
Page #894
--------------------------------------------------------------------------
________________
श्री मश ॥ ५६ ॥
*त्यादेः साकाङ्क्षस्याङ्गेन ||७| ४ | ९१ ॥ वाक्यस्य स्वरेष्वन्यः प्लुतो बेत्यनुवर्तते भर्त्सन इति च । भर्त्सने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अद्ग इत्यनेन निपातेन युक्तस्य संवन्धी प्लुतो वा भवति । अङ्ग कूज ३ अङ्ग कूज इदानीं ज्ञास्यति जाल्मा अङ्ग व्याहर ३ अङ्ग व्याहर इदानीं ज्ञास्यसि जाल्म । खादेरिति किम् । अङ्ग देवदत्त मिथ्या वदसि । साकाङ्क्षस्येति किम् । अद्द्र पच, नैतदपरमाकाङ्क्षति । अनेनेति किम् । -देबदच कुजेदानी ज्ञास्यति जाल्म । भर्त्सन इसेव । अङ्गाव मोदकं ते दास्यामि ॥ ९१ ॥ क्षियाशीः प्रेषे ॥ ७ । ४ । ९२ ॥ क्षिया आचार भ्रेषः । आशीः प्रार्थनाविशेषः । मैषोऽसत्कारपूर्विका व्यापारणा । एतेषु वर्तमानस्य वाक्यस्य स्वरेष्वन्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य संबन्धी प्लुतो वा भवति । क्षियायाम्, स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति । स्वयं ह रथेन याति उपाध्यायं पदातिं गमयति । स्वयं ह ओदनं भुङ्क्ते ३ उपाध्यायं सक्तून् पाययति । स्वयं ह ओदनं भुङ्क्ते उपाध्यायं सक्तून् पाययति आशिषि, सिद्धान्तमध्ये पीष्ठाः ३ व्याकरणं च तात। सिद्धान्तमध्येषीष्ठा व्याकरणं च तातापुत्रांश्च लप्सीष्ठाः३धनं च तात।पुत्रांश्च लप्सीष्ठाःधनं च तात । मैंषे, त्वं ह पूर्व ग्रामं गच्छ ३ चैत्रो दक्षिणम्। त्वं ह पूर्व ग्रामं गच्छ चैत्रो दक्षिणम् । कटं च कुरु ३ग्रामं च गच्छ३ । कर्ट च कुरु ग्रामं च गच्छ । सादेरित्येव । भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः । साकाङ्क्षस्येत्येव । दीर्घे ते आयुरस्तु ॥ ९२ ॥ चितीवार्थे ॥ ७ ॥ ४ ॥९३॥ इवार्थे उपमायां वर्तमाने चित् इत्यस्मिन्निपाते प्रयुज्यमाने वाक्यस्य स्वरेष्वन्यः स्वरः प्लुतो वा भवति । अग्निचिद्वायात् अग्निचिद्भयात् । राजा चिद्भूयात् । राजा चिद्भूयात् । अग्निरिव राजेवेत्यर्थः । चितीति किम् । अग्निरिव भायात् । चितीति रूपसत्ताश्रयणादप्रयोगे न भवति । अग्निर्माणवको भायात् । इवार्थ इति किम् । कर्णवेष्टकांश्चित्कारय। कर्णवेष्टकानेवेत्यर्थः । कथंचिदाहुः कृच्छेणाहुरित्यर्थः ॥ ९३ ॥ प्रतिश्रवणनिगृह्यानुयोगे ॥ ७ । ४ । ९४ ॥ प्रतिश्रवणं परोक्तस्याभ्युपगमः स्वयं प्रतिज्ञानं श्रवणाभिमुख्यं च । निगृह्य स्वमतात्मच्या व्यानुयोगो निग्रहपदस्याविष्करणं निगृह्यानुयोगः । उपालम्भ इति यावत् । एतयोर्वर्तमानस्य वाक्यस्य खरेष्वन्यस्वरः प्लुतो वा भवति। अभ्युपगमे, गां मे देहि भोः । हन्त ते ददामि ३॥ हन्त ते ददामि । स्वयं प्रतिज्ञाने, नित्यः शब्दो भवितुमर्हति ३ | नित्यः शब्दो भवितुमर्हति । श्रवणाभिमुख्ये भो देवदत्त कि मार्ष ३ । किं मार्ष । मार्षेति श्रवणाभिमुख्ययोतको निपातः । निगृह्यानुयोगे, अद्य श्राद्धमित्यास्य ३ । अद्य श्राद्धमित्यात्य । अद्य श्राद्धेति वादी युक्त्या स्वमतात्प्रच्याव्यैवमुपलभ्यते ॥ ९४ ॥ विचारे पूर्वस्य ॥ ७ । ४ । ९५ ॥ किमिदं स्यात् किमिदमिति निरूपणं विचारः संशय इति यावत् । तस्मिन् विषये संशय्यमानस्य यत्पूर्वं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । अहिर्नु ३ रज्जुर्नु । अहिर्नु रज्जुर्नु । स्थाणुर्नु३ पुरुषो तु। ॥ नन्वत्र भर्त्सनस्य वाक्यस्येतानर्थकम् । ततश्च सिद्धे सति नियम ॥-त्यादे ॥ अड्ग पचेति । अत्राड्गशब्दात् सम्मन्यसूया इति 'भरसँने प' इति च सूत्रेण प्लुतो द्विर्वचनच च पदमामन्त्रणमेव द्योतयति न त्वामन्यम् ॥ - देवदत्त कूजेत्यादि न भवति । यतोऽनयोरामध्ये आमन्त्रणीयार्थे यत्पद वर्त्तते तद् गृह्यते । अगति विद्यमानत्वात् सम्मस्यसूया - ' इत्यनेनाद्यामन्यस्य द्विस्य प्लुतथ कस्मान्न भवति । उच्यते । वाक्यैकदेशत्वा भवति । अत्र हि परमदेवदत्तेत्यादि माश्यमस्तीति न प्लुत
स०अ०च०
॥ ५६ ॥
Page #895
--------------------------------------------------------------------------
________________
स्थाणुने पुरुषोन॥१५॥ ओमःप्रारम्भ।।७४।२६॥ मारम्भे प्रणामादेरभ्यादाने वर्तमानस्य ओमशब्दस्य खरेष्वन्त्यःवरः प्लुतो वा भवति।ओ३म् ऋषभं पवित्रम्। ओमृपर्भ पवित्रम् । एवम् ओ३म् ऋषभमृषभगामिनं प्रणमत २। ओ३म् अग्निमीले पुरोहितम् । पारम्भ इति किम् । ओं ददामि । ओमत्राभ्युपगमे ॥१६॥ हे प्रमाख्याने ॥ ७।४।९७ ॥ प्रश्नस्याख्याने पृष्टपतिवचने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो हिशब्दसंबन्धी प्लुतो वा भवति । अकार्षीः कटं देवदत्त । अकार्प हि । अकार्प हि। अलावीः केदारं देवदन । अलाविषं हि ३ । अलाविपं हि । हेरिति किम् । अकापीः कटं देवदत्त, करोमि ननु । प्रश्नग्रहणं | किम् । कटं देवदत्ताकार्ष हि । अमश्नपूर्वक आख्याने न भवति । आख्यानग्रहणं किम् । देवदत्त कटमकाहिं । उत्तरेण सिद्धे नियमार्थ वचनम् । हे प्रश्नाख्या|न एव हे प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्य एव प्लुत इति च ॥ २७॥ प्रश्ने च प्रतिपदम् ॥७।४ । ९८ ॥ प्रश्ने प्रश्नाख्याने च वर्तमानस्य वाक्यस्य
संबन्धिनः पदस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । प्रश्ने, अगमः ३ पूर्वा ३न् ग्रामा ३ न् देवदत्त ३ । अगमः पूर्वान् ग्रामान देवदत्त । प्रश्नाख्याने, अगम| ३ म् पूर्वा ३ न ग्रामा ३ न जिनदत्त ३ । अगमम्पूर्वान् ग्रामान जिनदत्त । प्रश्ने चेति किम् । देवदत्त ग्राम गच्छ । प्रतिपदमिति किम् । वाक्यस्यैवान्त्यः स्वरः
प्लुतो मा भूत् ॥ ९८ ॥ दूरादामन्त्र्यस्य गुरुवैकोऽनन्योऽपि लनृत् ॥ ७॥ ४ । ९९ ॥ यत्र प्राकृतात्मयत्नात्मयत्नविशेपे आश्रीयमाणे संदेहो भवति १२ किमयं श्रोष्यति नवेति तदुरम् । वाक्यस्य यः स्वरेवन्यः स्वरो दूरादामध्यस्य पदस्य संवन्धी गुरुनानन्त्योऽपि ऋकारवर्जितः स्वर लकारश्चैको दरादामन्य12 स्यैव संवन्धी स प्लुतो वा भवति । आगच्छ भो माणव कपिलक ३ । आगच्छ भो माणव कपिलक । आगच्छ भो देवदत्त ३ । आगच्छ भो देवदत्त । आगच्छ | भो इन्द्रभूते ३ । आगच्छ भो इन्द्रभूते । आगच्छ भोः क्लुप्तशिख ३ । आगच्छ भोः क्लशशिख । गुरुवैकोऽनन्त्योऽपि लनृत, सक्त्न पिव दे ३ वदत्त । सक्तून् पिवदेवदन।आगच्छ भो इ३ न्द्रभूते, आगच्छ भो इन्द्रभू ३ ते।आगच्छ भो नृ ३पम ।आगच्छ भी नृपभ। आगच्छ भोः कृश्प्तशिखाआगच्छ भोः कृप्तशिख । महाविभाषयैव प्लुतविकल्पे सिद्धे वाग्रहणं न विकल्पार्थ किं त्वन्त्यप्लुतेन सह गुरोः असमावेशार्यम् । तेन लु३तशिख ३ इति न भवति । दूरादिति किम् । शृणु देवदत्त । आमव्यस्येति किम् । आगच्छतु देवदत्तः । प्रधाने कार्यसंप्रत्ययादिह न भवति । आगच्छ भोः कापलक माणव । अत्र माणवेति कपिलक इत्यस्य विशेषणमित्यमधानता । गुरुरिति किम् । अनन्त्यस्य लघोर्मा भूत् । एक इति किम् । अनेकस्य गुरोयौंगपद्येन मा भूत् । अनन्त्योऽपीति किम् । अन्त्यस्यैव मा भूत् । लुकारग्रहणमन॥-ओमः-॥-प्रणामादेरिति । ओम् इत्यस्य प्लुतविधानात्प्रणामादरेव प्रारम्भो गम्यते ॥ हे प्र-॥-नियमार्थमिति । अत्र हे प्रश्नाख्यान एवेति नियमेन देवदत्त कटमकाहीति प्रश्ने | प्लुतो निवपते हे प्रभाण्याने वाक्यस्य स्वरेवन्त्य एव प्लुत इत्यनेन तु अकार्ष हि कटमित्यनन्त्यस्य न भवति। एतनियमद्वयमुपलक्षण हेरेव प्रश्नाख्याने वाक्यस्य स्वरेवन्त्यः स्वर प्लुतो भवतीत्यपि | नियमो प्रष्टम्यस्तेन करोमि नन्विति हि सजातीयस्य निपातान्तरस्य प्लुतो निवय॑ते । अगम ३ पूर्वा ३ न प्रामा ३ नित्यादावनिपातस्य विजातीयस्य भवत्येव ॥-दूरा-॥-ऋकारवर्जित २॥ इति । गुरोरेष विशेषणम् ॥ ऋकारवर्जितः स्वर लकारश्चेति ॥-असमावेशार्थमिति । तेन यदान्त्यस्य प्जुनस्तदान्त्यस्यैव न तु गुरोः । यदा तु गुरोस्तदा गुरोरेव न स्वन्त्यस्येत्यर्थः ॥
Page #896
--------------------------------------------------------------------------
________________
SAR
श्रीहेमश० १४ दिति प्रतिपेनिटत्यर्थम् । अथ ऋतः प्रतिषेधे लुकारस्य का प्रसङ्गः । उच्यते । इदमेव ज्ञापकमृवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतीति । तेनाचीकलपदित्यादौ । स०अ०१० ॥१७॥ अवर्णकार्यम् लवर्णस्यापि सिद्धं भवति । अनूदिति किम् । कृष्णमि ३३ । कृष्णमित्र ३॥ अदिति गुरुविशिष्यते न स्वरेष्वन्त्यस्तेनेहापि भवति । आगच्छ
भोः क श आगच्छ भोः कर्त । वाक्यस्प स्वरेष्वन्त्यः प्लुत इसनवृत्तरिह न भवति । देवदत्त अहो आगच्छ । अभिपूजितेऽपि दुरादाम व्यस्यैव प्लुत इष्यते इति अभिपूजिते चेति नारम्भणीयम् । शोभनः खल्वसि माणवक ३। शोभनः खल्वसि माणवक ॥ ९९ ॥ हेहैष्वेषामेव ॥ ७ । ४ । १०० ॥ दूरादामध्यस्य संवन्धिनौ यौ हे शब्दो कौ च तौ यौ तदामन्त्रणे वर्तते तयोः प्रयुज्यमानयोस्तयोरेव वाक्ये यत्रतत्रस्थयोरन्त्यः स्वरः प्लुतो वा भवति । हे ३ देवदत्त आगच्छ । आगच्छ हे ३ देवदत्त । आगच्छ देवदत्त हे ३ । है ३ देवदत्त आगच्छ ।आगच्छ है ३ देवदत्त । आगच्छ देवदस है ३ । हेहैष्वित्यवधारणस्य विषयार्थम् । *एषामिति स्थानिनिर्देशार्थम् । बहुवचनं ह इ हे हए है इति लाक्षणिकयोरपि परिग्रहार्थम् । एक्कारोऽन्यस्य प्लुतस्य व्युदासार्थः । अत एव चैवकारात् यत्रतत्रस्थयोः प्लुतो विज्ञायते ॥ १०० ॥ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥ ७ ॥४॥१०१॥ यदभिवाद्यमानो गुरुः कुशलानुयोगेनाशिषा वा युक्तं वाक्यं प्रयुक्त स प्रत्याभिवादः । तस्मिन्नस्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्यः स्वरो भोःशब्दस्य गोत्रस्य नाम्नो वामध्यस्य संवन्धी प्लुतो वा भवति । अभिवादये देवदचोऽहं भोः ३ । अभिवादये देवदत्तोऽहं भोः । आयुष्मानधि भोः ३। आयुष्मानेधि भोः । आयुष्मानोधे देवदत्त भोः ३ । आयुष्मानेधि देवदच भोः । गोत्रे, अभिवादये गाग्र्योऽहं भोः, कुशल्यसि गार्ग्य ३ । कुशल्यसि गार्य । आयुष्मानधि गाये ३|आयुष्मानेधि गाये। राजन्यविशोरपि गोत्रत्वमेव। अभिवादयेऽहमिन्द्रवर्मा भोः। आयुष्मानेधीन्द्रवर्म ३ न् । इन्द्रवर्मन् । अभिवादये इन्द्रपालितोहं भोः, आयुष्मानेधीन्द्रपालित ३ । इन्द्रपालित । नाम, अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३ । देवदत्त । स्त्रीशूद्रवर्जनं किम् । अभिवादये गाग्र्यहं भोः, आयुष्मती भव गागि। अभिवादय तुषजकोऽहं भोः, आयुष्मानेधि कुशल्यसि तुषजक । प्रत्यभिवादे इति किम् । अभिवादये स्थाल्पहं भो। आयुष्मानधि स्थालि ३ । अभिवादयिताह खरकुटीवन्न ममेकारान्ता संज्ञा का तर्हि दण्डिवन्नकारान्ता । पुनर्गुरुराह आयुष्मानेधि स्थालि ३ न स पुनराह ईकारान्तैव मम संज्ञा, स प्रत्युच्यते, असूयकस्त्वमसि जाल्म । न वं प्रत्यभिवादमर्हसि। भिद्यस्व वृषल स्थालि । भोगोत्रनाम्न इति किम् । देवदत्त कुशल्यसि । देवदत्तायुष्मानेधि । पुनर्वाग्रहणमुत्तरत्र वाधिकारनिवृत्त्ययम् ॥ ॥ १०१ ॥ प्रश्नार्चावि-श्वर्णकार्यमिति ।-लवणस्येति 'ऋतोऽत् ' इत्येवविधम् ' मवर्णस्य-' इत्यनेन लकारस्यापि मध्ये गुणवाधनार्थ लकार ॥ हेहै--|--एपामितीति । हेहायामेवेत्येव कृते पूर्वसूत्रेण समान्येन प्लुतप्राप्ती द्योतकाना घेत्प्लुत स्यात् तदा देहायामेवेति नियमार्थ स्थाचेन हे ३ देवदत्त आगच्छ हे ३ देवदत्त इत्यादि सिद्धम् । पूर्व हि देवदत्त ३ इत्यादी चरितार्थ भो.प्रभृतिषु तु न स्यात्॥-यत्रतत्रस्थयोरिति । यदि पुनरन्तभूतानामेय हेहाया प्लुत स्यात्तदाऽपरस्यान्त्यभूतस्यासभवात् प्राप्तिरेव नास्ति किमेपकारेण ॥--असी-॥-देवदत्त कुशल्यसीत्यादि । अत्र एधि असीति क्रियापदेन आमन्व्य इति यद्गविकटता ब्यावृत्तारेति न वाच्यम् । यतोऽनाग्यये स्पमित्यस्प अर्थस्प वाचके इत्यामन्यता । यहा वाक्येकदेशो भक्ष इत्यायध्याहार्य ।-प्रक्षा--
ANANAVNC
Page #897
--------------------------------------------------------------------------
________________
चारे च संधेयसंध्यक्षरस्यादिदुत्परः॥७ । ४ । १०२ ॥ रांधेयः संधियोग्यः यः कचित्स्वरे परे विकारमापद्यते । प्रश्नेऽर्चायां विचारे प्रत्यभिवादे च वर्तमानस्य वाक्यस्य संवन्धिनः स्वरेष्वन्त्यस्वरस्य संधेयसंध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति । स च प्रसासत्या एकारकारयोरिकारपर
ओकारौकारयोरुकारपरो भवति । प्रश्ने, अगमः ३ पूर्वान् ३ ग्रामा ३ नगिभूता ३इ। पटा ३ उ । अदा ३ स्तस्मा ३ इ। अपचा ३३। पटा ३ उ । अहौपी ३ रना ३ उ । 'प्रश्ने च प्रतिपदम् ' (७-४-२८) इति प्लुतः । अर्चा पूजा तस्यां 'दूरादामन्त्र्यस्य' (७-४-१९) इति प्लुतः । शोभनः खल्वसि अग्निभूता ३३। पटा ३ उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके । प्रत्यभिवादे, आयुष्मानोधे अग्निभूता ३ इ। पटा ३ उ। आयुष्मन्तौ भूयास्तां । देवदत्तजिनदत्ता ३ उ । प्रश्नाचा विचारे चेति किम् । आगच्छ भो अग्निभूते ३ संधेयग्रहणं किम् । कचि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३ । आगमः ३ पूर्वो
३ न ग्रामा ३ नहो ३ भद्रकाऽसि गौः ३ । आयुष्मानेधि भो ३। संव्यक्षरस्येति किम् । भद्रिकासि कुमारि ३ । वाक्यस्य स्वरेष्वन्त्यस्वर इति विज्ञानादिह न भवति । अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३ ॥ १०२ ॥ तयोचौं स्वरे संहितायाम् ॥७।४ । १०३ ॥ तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे परे | संहितायां विषये यथासंख्यं यकारवकारावादेशौ भवतः । अविरामः संहिता । अगम ३ अग्निभूता ३ यत्रागच्छ । अगम ३ अग्निभूता ३ यिहागच्छ । अगमः ३ पटा ३ वत्रागच्छ । अगमः ३ पटा ३ वुदकमानय । स्खे दीर्घत्वस्याखे स्वरे इस्वत्वस्य वाधनार्थ वचनम् । स्वर इति किम् । अग्ना ३ इ। पटा ३ उ। संहितायामिति किम् । अग्ना ३ इ इन्द्रम् । पटा ३ उ उदकम् । अग्ना ३ इ अत्र । पटा उ अत्र । कोचदैदोतोश्चतुर्मात्रं प्लतमिच्छन्ति । ऐ४ तिकायन । औ ४ पगव ॥१०३ ॥ पञ्चम्या निर्दिष्टे परस्य ॥७ । ४ । १०४ ॥ पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने भवति । अतो 'भिस ऐस् । (१-४-२) वृक्षः। पौः । इह न भवति । मालाभिरत्र । निर्दिष्टग्रहणस्यानन्तर्यार्थवादिह न भवति । दृषद्भिः । व्यवहितेऽपि हि परशब्दो दृश्यते । यथा महोदयात्परं साकेतमिति । अत इत्यादौ दिग्योगलक्षणा पञ्चमी। तत्र पूर्वस्य च परस्य च कार्य स्यादिति नियमार्थ वचनम् ॥ १०४॥ सप्तम्या पूर्वस्य ॥७।४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्पानन्तरस्य स्थाने भवति । ' इवर्णादेरस्वे स्वरे यवरलम् (१-२-२१|दव्यत्रामवत्रानिर्दिष्टाधिकारादिह न भवति।समिदवात्रिष्टुबत्र। व्यवहितेऽपि पूर्वशब्दो दृश्यते । मथुरायाः पूर्व पाटलिपुत्रमिति । स्वर इत्यादौ औपश्लेषिकमधिकरणं पूर्व परं च संभवति तत्र परमेव ग्राह्यमिति नियमार्थ वचनम् ॥ १०६ ॥ षष्ठयान्त्यस्य ॥ ७॥ ४ । १०६ ॥ पठ्या निर्दिष्टे यत्कार्यमुच्यते तदन्त्यस्य षष्ठीनिर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति न तु समस्तस्य । संधियोग्य इति । यस्य 'ईदूर्दत्-' इत्येवमादिभिनिषेधो नास्ति॥-सप्त-1-नन्यत्र दध्यत्रेत्यादौ सूत्रमन्तरेणापि यत्वादि सिध्यति। यत 'इवर्णादे.-'इत्यत्र स्वरे इत्यौपश्लेषिकमधिकरण तच्च पूर्व पर च सभवति । तत. स्वरः परो विद्यतेान च मध्विदमित्यादो पूर्वस्मिन् स्वरे निमित्ते उत्तरस्य इकारस्य यस्य स्यादित्याशङ्कनीय यतः प्रकृते. पूर्व पूर्वमिति म्यायात् पूर्वस्य उकारस्य वत्व भविष्यति।उच्यते।अष्टाभिरष्टमिय हरयन
Page #898
--------------------------------------------------------------------------
________________
स०अ०च.
भीम 'बाटन आः स्यादी'(१-४-५२)। अशाभिः। अशाम ॥१०॥ अनेकवर्णः सर्वस्य ॥७४/१०७|| अनेकवर्ण आदेशः षष्ठया निर्दिष्टस्य सर्वस्यैव स्थाने भवति। ॥५८॥ 'प्रिचतुरस्तिसूचतम स्यादौ ' (२-१-१) तिमृभिः । चतरभिः । सर्वस्येति निर्दिश्यमानापेक्षम् । तेन व्याघ्पादित्यत्र पापादस्याहस्त्यादा ।
53 (.-३-१४८) इति निर्दिष्टस्य पादशब्दस्य भवति न तु समुदायस्य । 'ऋतां विङतीर् (४-४-११७)।किरति।पूर्वस्यापवादाऽयम् । एवमुत्तरोऽपि।।१०७॥प्रत्ययस्य
॥७।४।१०८ ॥ प्रत्ययस्थाने विधीयमान आदेशः सर्वस्य भवति । सर्वे । अष्टौ।कति ॥ १०८॥ स्थानीवावर्णविधौ ॥७।४।१०९॥ स्थान प्रसङ्गः । सोऽस्यातीति स्थानी आदेशी । आदेशस्थानिनोः पृथक्त्वात्स्थानिकार्यमादेशे न पामोतीत्यतिदिश्यते । आदेशः स्थानिवद्भवति स्थान्याश्रयाणि कार्याणि प्रतिपयते 'अवर्णविधौन चेतानि स्थानिवर्णाश्रयाणि भवन्ति । तत्र धातुप्रकृति विभक्तिकदव्ययपदादेशा उदाहरणम् । धात्वादेशो धातुवद्भवति । 'अस्तिववो वचावशिति । (४-४-१) भूवचोस्तृजादयो भवन्ति । भविता । भवितुम् । भवितव्यम् । वक्ता । वक्तुम् । वक्तव्यम् । प्रकृत्यादेशः प्रकृतिवत् । कस्मै । के । केषाम् । किमः कादेशे कृते सर्वादित्वात्स्मायादयो भवन्ति । विभक्त्यादेशो विभक्तिवत् । वृक्षाय । प्लक्षाय । राजा । अत्र स्यादित्वादापत्वं पदत्वं च भवति । परेपम् । पचेयुः । अत्र साधन्तत्वात्पदत्वम् । कृदादेशः कृदद । प्रकृत्यामहत्याअत्र क्त्वो यवादेशे 'इस्खस्य तः पित्कृति (४-४-१९४)इति तोऽन्तो भवति।अव्ययादेशोऽव्ययवद । प्रस्तुत्य । उपस्तुत्य । अत्र 'अव्ययस्य' (३-२-७) इति सेलप् भवति । पदादेशः पदवत् । धर्मो वो रक्षतु । धर्मो नो रक्षतु । पदत्वात्सो रुत्वम् । इवग्रहण स्वाश्रयार्थम् । अन्यथा स्थानीयादेशस्य संज्ञा विज्ञायेत । तेन आहत आवधिष्ठेत्यादौ 'आङो यमइनः स्वेङ्गे च (३-३-८६) इत्यनेनोभयत्राप्यात्मनेपदं भवति।अन्यथा वधेरेव स्यात् अवर्णविधाविति किमावर्णाश्रयो विधिर्वविधिरिति समासस्याश्रयणाद्वर्णा-परस्य विधिर्वणे परतो विधिर्वर्णस्य स्थाने विधिर्वऐन विधिरमधानवर्णाश्रयो वा विधिर्वविपिरिति सर्वत्रावर्णविधाविति प्रतिषेधो भवति । तत्र वर्णात्परस्य विविः । यौः पन्था। मः। अब औत्वात्व
पूर्वस्मिन् मिसि परे उत्तरस्याप्टनशब्दस्य 'वाटन ' इत्यारव स्पादिति सूत्र सफलम् ॥-ने-- ॥ एकशमोऽधारापितमादित्तिनंशा न एकोऽनेक इति विगृह्य नन्समासः क्रियते । तस्मिन् कृते विषयगताया- सरयाया अमहणे स्वसण्याया अपरित्यागादेकवचनोपपति । अन्ये तु विषयगां सख्यामाश्रित्य द्विवचनयावचनयोरुत्पत्तिमिच्छन्ति अनेी अनेके इति । तेन कदाचिदनेको वर्णोऽ खेति यहुदीहि कदाचिदनेके वर्णा अस्येति ॥-स्थानो-॥ अवर्णविधावित्यस्यार्थमाह-न चेत् तानीत्यादि । वर्णाश्रयाणि कार्याणि विविधानि विद्यन्ते आदेशवर्णाश्रयाणि अनुयन्धवर्णाभयाणि स्थानिवर्णाश्रयाणि च । तय स्थान्याश्रयाणा कार्याणामतिदासप्रस्तावेन स्थानिवर्णाश्रयाणामेवावविधाविति प्रतिषेधो न्याय्यो न त्यादेशाश्रयणामनुबन्धाश्रयाणा चेति मनसिकृत्य स्थानिय मांश्रयाणीत्युक्तम् । तेन सर्वेपी प्रभिद्यत्यादो सामादेशे करचो ययादेशे च कृते स्थानिवनावात्समाराश्रयमेवम् अस्टिति इति गुणप्रतिषेधश भवत्येवाकार्यशब्द पुन २ प्रयुजान कार्यातिदेशतामभ्या पाटे । एवं च यत् कार्य वर्णमुच्चार्य विधीयते तवधियमस्तु । यत्तु धात्वादिसमुदायोचारेण न तणांश्चय वर्णस्य तय शब्देनाससर्गात् । ननु अग्निर्माणयकातिवदिवग्रहणमन्तरेणापीवार्थानुमान भविष्यति किमिवमणेनेत्याशझ्याह-वग्रहण स्वाधयामिति । स्वस्थ स्थानिस्वरूपस्य इनइत्यादेराधा भाधयण तदर्थम् । अन्यथा इरप्रणाभावे सज्ञासशिसयन्धो विज्ञायेत । आदेश
५८॥
Page #899
--------------------------------------------------------------------------
________________
स्यदायत्वेषु कृतेषु स्थानिवद्भावाश्यञ्जनात्परस्य सेलोपः पामोति स न भवतीति । वर्णे परतो विधिः । क इष्टः । स उप्तः । अत्र कृति कृते 'घोषवति । (१-३-२१) इति रोरुत्वम् 'एतदश्च-(१-३-४६ ) इत्यादिना सेलोपश्च न भवति । वर्णस्य स्थाने विधिः । श्रीदेवतास्य श्रायं हविः । अत्रेकारस्य वृदौ कृतायां स्थानिवद्भाबादवर्णेवर्णस्य(७-४-६८)इति लोपः प्राप्तो न भवति।वर्णेन विधिः उरकेगाउर पेणाउरु १८ केणीउर : पेणाअत्र सकारादेशानां विसर्जनीयजिहामूलीयोपध्मानीयानां स्थानिवद्भावप्रतिषेधादलचटतवर्गशसान्तरे इति णत्वप्रतिषेधो न भवति । व्यूढोरस्केन महोरस्केनेत्यत्र तु सकारे कृते स्वाश्रयः प्रतिषेधः | प्रवर्तते । अप्रधानवर्णाश्रयो विधिः । प्रदीव्य । प्रसीव्य । अत्र स्तादीत्यन्यपदार्थस्याशितः प्राधान्यात् स्तोरप्राधान्यमिति स्थानिवद्गाव-प्रतिषेधो भवति । स्थानिवर्णाश्रयकार्यप्रतिषेधाचादेशवर्णाश्रयाणि स्थान्यनुबन्धाश्रयाणि च कार्याणि भवन्त्येव । आदेशवर्णाश्रयाणि । सर्वेपाम् । अत्र सामादेशे कृते सकाराश्रयमेवं
भवति । स्थान्यनुबन्धाश्रयाणि । मभिद्य । निरुध्य । प्रणीय । प्रलूय । अत्र क्त्वो यवादे कृते स्थानिवद्भावेन विडतीति गुणप्रतिषेधो भवति । “अनुबन्धा S असन्त एवं गुणाभावादिकं कार्य कुर्वन्ति । अथ कथमग्रहीदित्यत्रटो दीर्घत्वे स्थानिवद्भावादिट ईतीति सिचो लोपो भवति, वर्णविधिषेपः । उच्यते । नायं वर्णवि
धिः। विशिष्टं घेष समुदायमवर्णमाश्रयते इटं नाम । अथ शोभना दृपदोऽस्य सुदृषदिसत्र जस्लुपः स्थानिवद्गावेनासन्तत्वात् 'अभादेरत्वसः सौ (१-४-९०) इति दीर्घः कस्मान भवति । 'लुप्यनुल्लेनत ' (७-४-११२) इति प्रतिषेधात् । भ्वादिप्रतिषेधेन श्रूयमाणासन्तपरिग्रहाच न भवति । सुदपदानित्यत्र तु इतिकरणसाम
यादसन्तलक्षणो विन भवति ॥ १०९॥ *स्वरस्य परे प्राग्विधौ ॥ ७॥ ४ । १२० ॥ स्वरस्यादेशः परे परनिमित्तको व्यवाहितेऽव्यवहिते वा पूर्वस्य विधौ कर्तव्ये स्थानीय भवति । कथयति । अवधीत् । अत्राल्लुकः स्थानिवद्भावादपान्त्यलक्षणा वृद्धिर्न भवति । स्पृश्यति । मृगयते । अत्र लघुपान्त्यलक्षणो गुणोन भवति । पादाभ्यां तरति पादिकः । अत्र पद्भावो न भवति । शातनी । पातनी । अत्रानोऽस्य लुग् न भवति।धरणस्थापत्यं धारणिः । खणस्यापत्यं रावणिः । अत्र 'नोऽपदस्य'-(७-४-६१) इत्यन्त्यस्वरादिलोपो न भवति । संस्थते । ध्वस्यते । अत्र णिलुकः स्थानिवद्भावादुपान्त्यनकारलोपो न भवति । याज्यते । वाप्यते । अत्र खन्न भवति । निरादनं पूर्व निराय । समाघ । अत्र जग्धादेशो न भवति । घात्यात् । अत्र वधादेशो न भवति । निगार्यते। निगाल्यते । अत्र इति सज्ञी स्थानीति च सज्ञा ततो यत्रादेश स्थानी च स्यात्तत्र स्थानीत्यादेशस्य सज्ञा विज्ञायतेतीवग्रहणम् ॥-स्वाधय प्रतिषेध इति । ' प्रत्यये ' इत्यनेन यः कृतः सकारस्तदाश्रयो णत्व. निषेधो न तु मूलभूतसकाराश्रयः तस्य वर्णत्वात् वर्गाश्रये च स्थानत्वनिषेधात् ॥-प्रतिषेधो भवतीति । स्थानिवद्भावप्रतिषेधाथ प्रदीप्येत्यादी ' अदितो वा ' इतीद प्राप्त सकारतकाररूपा प्रधानवर्णाश्रयत्वात् स्थानित्वाभावे न भवति ॥-गुणप्रतिषेध इति । अत्रापि न स्थानिवर्गाश्रय किमपि कार्य विधीयते किंतु स्थानिनो योऽनुबन्ध ककारादिलक्षणस्तदाश्रय एवं गुणप्रतिषेधस्तत्र च स्थानित्वमेव । अथानुबन्धानामप्रयोगित्वात् कथ तेष्वसत्सु तदाश्रय कार्यनुच्या इत्यत आह-अनुबन्धा इत्यादि ॥-वर्णविधिहाष इति । वर्गापरतो विधिरिति समासात् ॥धृयमाणासन्तति । स्वादयो हि तावरिपडा. चर्मव इत्यादय. 5यमाणासन्त एवं प्रतिषियन्वे ततम गृह्यन्तेभपे धूयमाणासन्त एवं ॥-स्वर---वृदिने भवतीति । 'म्मिति'
VVVVVV
Page #900
--------------------------------------------------------------------------
________________
.. Men
Meeeeee
नया सरे। (२-३-१०३ ) इति पोलतम् । चातुरौ । आनइडौ । र औधादेशस्य स्थानिवडावात 'वाः शापे (१-४-८२ ) इति वा न भवति । सअ०० पादे । आ एन्वादेशस्य स्थानिवद्भावात्पदावो न भवति । उभयजन्यत्वेऽपि अन्यतरव्यपदेशात् औत्वैत्वयोः परनिमित्तत्वम् । अवीवदवीणां परिवादकेनेत्यत्र तु णिजात्याश्रयणादपान्त्यस्य इस्वो भवति । द्वाभ्यामिलन तु निमिचापेक्षया गागविधावात्वेऽत्वस्य न स्थानित्वम् । 'वैका द्वयोः । (२-२-८५) इति निर्देशात् । स्वरस्पति किम् । अफाटाम् । अद्राष्टाम् । आसिलोपो न स्वरादेश इति पढोः कः सि' (२-१-६२) इति कत्वे स्थानी न भवति । आगत्य । अभिमत्य । अब पञ्चमलोपो हस्खलक्षणे तकारे स्थानी न भवति । पर इति किम् । द्वौ पादौ ददाति द्विपदिकां ददाति । अत्राल्लुचः परनिमित्तत्वाभावात् स्थानित्वाभावे पदादेशो भवति । प्राविधाविति किम् । बाभ्रव्यस्य छायाः वाभ्रनीया । अत्र 'तद्धितयस्वरेऽनाति ' (२-४-९१) इनि यलोपे परविधौ कर्तव्येऽधादेशः स्थानी न भवति । निधानं निधिः। तस्यापत्यं नैवेयः । निधिकः । अत्र 'इडेत्पुसि चातो लुक्' (९-३-२४ ) इत्याकारलोपो द्विस्वरलक्षण एपणिकप्रत्ययविधौ परस्मिन् स्थानी न भवति । अन्यथा त्रिस्वरत्वात्मत्ययो न स्यात् । इलुकाया अदूरभवं नगरमैलूकम् । परिखाया: पारिखम् । तत्र भवः ऐलूकीयः पारिखीयः । अगाण्याकारलोपः परविधौ कसोपान्त्यलक्षणे ईये स्थानी न भवति । पूर्वस्माद्विधिः प्रागवेधिरित्ययाश्रीयते । तेन अधुक्षन्तेति 'स्वरेऽतः' (४-३-७५ ) इति सकोऽकारलापस्य परमप्पदादेशं पति स्थानिवद्भाव इति स न भवति । पूर्वत्रावर्णविधाविति प्रतिषेधावर्णविध्यर्थं वचनम् ॥ ११ ॥ *न संधिडीयक्किदिदी सद्विधावस्क्लुकि ॥७।४ । १११ ॥ पूर्वेणातिप्रसक्तः स्थानिवद्भावः प्रतिपिध्यते । संधिविधौ डीविधौ यविधौ किविधौ द्वयोईित्वस्य विधौ दीर्घविधौ ‘संयोगस्यादौ कोर्लर ' (२-२-८८ ) इति सलुक्वर्जितेऽसद्विधौ च खरस्यादेशः स्थानीव न भवति । 'लि लौ' (१-३-६५) इति यावत्मधिविधिः । तत्र वियन्ति । अपयन्ति । अत्रेणो यवं स्वरादेशः परनिमित्तका पूर्वविधौ दीर्घत्वे एवे च कर्तव्ये स्थानीवन भवति । तानि सन्ति, तौ स्तः। अत्रास्तेरल्लोपो यत्वे आवादेशे च कर्तव्ये स्थानी न भवति । वैयाकरणः, सौवषः । अत्र यत्वयत्वयोः स्थानिवद्भावाभावाददौतोरायावोदशी न भवतः । शिण्डि, | पिण्डि । अत्र नस्याफारलोपो 'मां धुइगर्गेऽन्त्योऽपदान्ते । (१-३-३९) इति वर्गान्ते कर्तव्ये स्थानी न भाति । शिंपन्ति पिंपन्ति इत्यत्र स्खनुस्वारे । जक्षतुः, जक्षुः । अत्र प्रथमत्ये घसेरुपान्त्यलोपः। निमित्चापेक्षयापि प्राविधिरिष्यते । तेन नपनं लवनामेत्यत्र गुणस्य स्थानिवद्भावप्रतिषेधादयवादेशी सिद्धो । स्थानिवदावे वियुगदेशी स्माताम् । जीवियो, निम्म्याः फलं विम्बम् । हेमादित्वादन् । 'फले। (६-२.५८ ) इति लुप् । उधादेरित्यादिना डीलुप । तस्य परनिमित्त्वेऽपि स्थानिवद्गायनिषेधात् 'अस्य ड्या लरु' (२-४-८५) इत्यकारस्य लुम् न भवात । एषमामलस्याः फलमामलकम् । 'दोरमाणिनः' (६-२-४९) इति मयट् । पञ्चभिः खारीषिः कृतः पश्चखारः । 'कृते । (६-३-१९० ) इत्यण् । 'द्विगोः'-(६-१-२४) इत्यादिना लुप् । पञ्चन्द्रा
- ||५९॥ 'व्यागा चोपान्त्यस्यात. ) इत्या पाम् ॥ोरयेत्ययोरिति । प्रसिद्ध पर्थम कारस्पय व्यपदेश. कार्य, न स्वीकारेकारपो. न सं
Page #901
--------------------------------------------------------------------------
________________
N
ज्योऽयाय्यो वा देवतास्य पञ्चेन्द्रः । पश्चानिः । अत्र 'देवता' (६-२-१०१) इत्यण् । तस्य लुपि कीमत्ययस्यापि लुक् । तस्य स्थानिवद्भावप्रतिषेधात् तत्सनियुक्त आनागम ऐकारादेशश्च न भवति । यविधौ, कण्डूतिः । कण्डूयतेः क्तावतो लोपः परनिमित्तको 'वोः प्वयव्यञ्जने लुक् ' (४-४-२२२) इति लोपे कर्त- | व्ये न स्थानिवद्भवति । सूर्येणैकदिक सौरी वलाका । अत्रैकोऽण्यकारलोपो द्वितीयो कन्यां तयोः स्थानिवत्वाचकारस्यानन्तरो डीन भवतीति यलोपो न स्यात् स्थानिवद्भावनिषेधाच भवति । किविधी, देवयतः किप, दयः। लवमाचष्टे लवयतेः किप् लौः। अत्र णिलुगल्लुचौ किविधाबूटि कर्तव्ये न स्थानिवद्भवतः । दिवाविधी, दद्ध्यत्र । मद्धत्र । अत्र यवनत्वयोः स्थानिवद्भावाभावादेकव्यञ्जनलक्षणं धकारस्य द्वित्वं भवति । द्वित्वस्य संधिकार्यत्वेनैव स्थानिवद्भावप्रतिषेधे सिद्धे | द्विग्रहणमसिद्धं बहिरङ्गमन्तरग इति न्यायबाधनार्थम् । तेनान्तरले द्वित्वे क्रियमाणे यकारवकारौ परपैदाश्रितत्वेन बहिरगावपि नासिद्धौ भवतः । दीर्घविधौ, शामंशामम् ।
अशामि। शंशामशंशामम् । अशंशामि । अत्र णिगन्ताधडन्ताच णिगि रुणम्मिचोः परयोणिग्लुग्यो लुक् च स्थानिवम भवति । असदधिकारे विहितो विधिरसद्विधिः तत्र, यायज्यतेर्यायाष्टिः। नाम्नि तिर । पापच्यतेः पापक्तिः । याजयतेर्याष्टिः ! पाचयतेः पाक्तिः। अत्राल्लोपणिलोपयोः स्थानिवद्भावप
तिषेधात् पत्वकत्वे भवतः । देहयतेदग्धिः । लेहयतेलेंदिः। अत्र णिलोपस्य स्थानिवद्भावप्रतिषेधात् धुनिमित्ते घत्वदत्वे भवतः । प्रतिदीना । प्रतिहै। दीत्ने । अत्र 'अनोऽस्य' (२-१-१०७) इति अलोपो 'भ्वादेनोमिनः -(२-१-६३ ) इत्यादिना दीर्घत्वे स्थानी न भवति । स्कुविधेः प्रतिषेधः किम् ।
मुकुस्पयतेः किए । सुकूः । काष्ठं तक्षयति किप्. काष्ठतक् । अत्र संयोगायोः स्कोलकि णिलुकः स्थानिवद्भावप्रतिषेधामावात् स्कोलग्न भवति । संयोगान्तलोपस्त्व| सदिधौ स्थानिवद्भावप्रतिषेधात् भवत्येव । काष्ठडिति अण्यन्तस्य । पायिकोऽयं निषेधः। नेन मधुश्चयतीति किए। मधुक् । अत्र शलोपः सिद्धः। वेतस्वानित्यल्लुकः स्थानिषदावाभावेऽपि 'न स्तं मत्वर्थे । (१-१-२३) इति पदत्वाभावात्सो रुने भवति । ब्रह्मवन्ध्वौ ग्रह्मवन्ध्य इति *अडादेशस्य वकारस्य स्थानिवद्भावाभावेऽप्यन्तरले धस्य तृतीयत्वे लुकि च बहिरङ्गत्वेनासिद्धत्तम् । एवं किर्योः गियोंरिति नामिनो दीर्घत्वे। काक्यर्थ वास्यर्थमित्यत्र तु पदस्थति यलोपे यत्वस्यासिद्धत्वम् । अथ सखीयतीति किए अल्लुको यविधौ स्थानिवत्त्वाभावाचलुकि ङसि 'योऽनेकस्वरस्य' (२-१-५६) इति यस्य 'वो' (४-४-११२ ) इसादिना किवाश्रयो लुक् कथम भवति । बहिम्प्रत्ययाश्रयत्वेन बहिरनस्य यस्य अन्तःकिवाश्रये लुक्यसिद्धत्वात् ॥ १११ ॥ लुप्यपृल्लेनत् ॥७।४।११२॥ परस्य प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वकार्य न भवति 'अल्लेनन् । खल्लत्वमेनच वर्जयित्वा । तद् । अत्र स्थानिवद्भावप्रतिषेधात् त्यदायत्वसवे न | भवतः । गर्गस्यापत्यानि गर्गाः । गर्गादित्वायम् । 'यअमोऽश्यापर्णान्तगोपवनादेः' (६-१-१२६) इति लुप् । कुवल्याः विकारः फलं कुवलम् ।
-मधुक् इति । अत्र 'न सधि-' इत्यनेन स्थानित्वनिषेधः प्रवर्तते । असविविधिकार्य सलुकि णिलुक. स्थानिव न भवति ॥-ऊङादेशस्येति । ऊड्प्रत्ययादेशो 12वकारोऽपि - प्रत्ववस्तस्मिन् अस्य पदत्वे । धुट. स्तृतीय.' इति धस्य दरवं तनिषेधे संयोगान्तावात् । पदस्य ' इति लुग्वा प्रामोतीत्याशङ्का -लुप्यवृ-॥
Mana
Page #902
--------------------------------------------------------------------------
________________
भीमश०
MARose
हेमादित्वादम् । फले' (६-२-५८ ) इति तस्य लुप् । अत्र वृद्धिन भवति । प्लुप्यपि लुपतास्त्येव । तेन पश्चगोणिरित्यत्रेकणः प्लुपि वृद्धिर्न भवति । स०अ०च० लुपीति वचनाल्लकि भवत्यवे । गोमान् । यवमान् । अत्र सिलुकि तन्निमित्तं दीर्घत्वं भवति । लुपीति सप्तमीनिर्देशात् पूर्वस्य यत्कार्य प्राप्तं तन्निपिध्यते । समुदायस्य तु भवत्येव । पयः । साम । पञ्च । सप्त । अत्र पदसंज्ञा तथा च तन्निबन्धनानि रुत्वनलोपादीनि भवन्ति । कथं पापक्ति पापचीतीत्यत्र द्वित्वम् ।। नेदं पछि निमिचे किंतु यउन्तस्य । अप्पल्लेनदिति किम् । यत्, व्यवू, वेविद्धि । धि, शोशवीति । ग्रह, जरीगृहीति । ल, गृ, निजागलीति । एनत्, एनत्पश्य ।
एनच्छितकः । स्थानीवावर्णविधाविति लुपः स्थानिवद्भावेन प्राप्तानां पूर्वेपी कार्याणां प्रतिपेधार्थ वचनम् ।। ११२ ॥ विशेषणमन्तः ॥७।४।११३ ॥ विशिष्यतेऽनेनेति विशेषणम् । विशेषणं विशेष्यस्य समुदायस्यान्तोऽवयवो भवति । इह शाखे धात्वादिः समुदायोऽभेदेनावयवाविशेषणक उपादीयते । तत्र सोऽवयवस्तत्समुदायस्यान्तत्वेन नियम्यते । अतः स्यमोऽम् । कुण्डं तिष्ठति । कुण्डं पश्य । इह न भवति । तद् । 'युवर्णदृवशरणगमृद्ग्रहः' । जयः । तयः । इह १ न भवति । सेकः । योगः। इणोऽलि अय इत्यादौ व्यवदेशिवदावाद्भवति ॥ ११३ ॥ सप्तम्या आदिः ॥७।४।११४ ॥ सप्तम्यन्तस्य विशेष्यस्य यदिशेषणं तत्तस्यादिरवययो भवतीति वेदितव्यम् । इन् कीस्वरे लुक् । पथः । पथाम् । इह न भवति । पथिषु । 'युक्तोपान्त्यस्य शिति स्वरे (४-३-१४) नेनिनानि ।। अनेनिजम् । इह न भवति । नेनेक्ति । 'उत औषिति व्यअनेऽद्वेः । (४-३-५९) यौति । रौति । इह न भवति अस्तवीत् । पथा, अयौदित्यादौ व्यपदेशिवद्भावाद्भवति । अन्तत्वापवादो योगः ॥ ११४ ॥ प्रत्ययः प्रकृत्यादेः ॥ ७।४।११५ ॥ यस्माधः प्रत्ययो विधीयते सा तस्य प्रकृतिः । प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं वेदितव्यम् नोनाधिकस्य । मातुभोंगो मातृभोगस्तस्मै हितो भातृभोगीणः । 'भोगोत्तरपदात्मभ्यामीनः। (७-१-४०)। खरपस्यापत्यं खारपायणः । नडादित्वादायनण् । अत्र तदन्तं पदम् ' (१-१-२०) इति पदसंज्ञा समुदायस्य भवति न तूनस्य भोगीण इत्यादिरूपस्य तेनैकपदत्वात् *ण सिद्धम् । राज्ञः पुरुपः राजपुरुषः। 'षष्ठययत्नाच्छेषे (३-१-७६ ) इति समासः । अधिकस्य न -पञ्चगोणिरिसि । 'क्यमानि-' इति पुवा भवाते त्यावेगौणस्ययन गोणीशब्दवर्जनात् ॥-पनाच्छूतक इति । नवगैतष्शब्दस्य साकाङ्क्षस्यासमर्थत्वात् कथ समास एनदादेशश्च । उच्यते । भर्धाप्रकारणावा अपेक्ष्ये निर्माते समास एनदादेशश्व भवत्येव ॥-विशे-॥ इह शास्त्रे धात्वादि समुदाय उपादीगते कथभूतोवययो विशेषणं यस्य स तथा केनाभेदेन तापारम्पेन कोऽभिप्राय फिल 'नामिनो गुण-' इत्यश्च धातुनामीत्यभिधीयते । नाम्पवयवयोगात्समुदायोऽपि धातुलक्षणो नामीत्यभिधीयते इत्येकदेशेन सामानाधिकरण्येगावपयविशेषणक उपादीयते इति सरसामानाधिकरण्ये सति नामी आदो मध्ये अन्ते घ संभवाते तय सोऽवयवस्तस्य समुदास्य अन्तस्येन नियम्यते ॥-प्रत्य-1-प्रकृत्यादेरिति। आदिशब्दापत्ययो गृह्यते। तत प्रकृतिप्रत्ययसमुदायस्य प्रत्ययो विशेषण भवतीति सिद्धम्। ननु प्रत्यय प्रकृतेर्विशेषण भवतीति कि न पूर्यते किमाविग्रहणात् प्रत्ययमहणेन । उच्यते । आदिशब्दाभावे प्रत्यय प्रकृतेविशेषणमिति कोऽयं प्रत्यय पूर्व प्रकृति विशेषयतीरपर्थ स्यातथाच स्पादौ पूर्वस्या प्रकृतेः स्पायन्जव स्याचत पयासि हरयादो जसि पूर्वस्या, प्रकृतेविभक्त्यन्तस्वात् 'सो र, इति रुष स्यान् यत. किं हि वचनास सिध्यतीति आदिग्रहणेन प्रत्ययो गृह्यते॥ णत्वं सिद्धमितिअन्यथा 'रषवर्ण-'
to
VA
Page #903
--------------------------------------------------------------------------
________________
viama
भवति । ऋद्धस्य राज्ञः पुरुषः। गार्यस्यापत्यं गाायणः । 'यअिनः' (६-१-५४) इत्यायनण् । अधिकारसमुदायान्न भवति । परमगार्यस्यापत्यम् । पुत्रमिच्छति पुत्रकाम्यति । अधिकान्न भवति । महान्तं पुत्रमिच्छति । न्यूनाधिकव्यवच्छेदार्थ वचनम् । तदन्तत्वं च विशेषणमन्तः (७-४-११३ ) इत्येव सिद्धम् ॥ ११५॥ गौणो उयादिः॥७ । ४ । ११६ ।। डीमारभ्य व्यं यावत् उयादिः प्रत्ययः स गौण उपसर्जनं सन् प्रकृत्यादेः समुदायस्य विशेषणं भवति नोनाधिकस्य । कारीपगन्ध्यामतिक्रान्तः स बन्धुरस्य अतिकारीपगन्ध्यवन्धुः । अतिकौमुदगन्ध्यवन्धुः । अत्र येणाधिकस्याग्रहणात् 'बन्धौ बहुत्रीहौ' (२-४-८३) इति इच् न भवति । गौण इति किम् । अगीणोऽधिकस्यापि समुदायस्य विशेषणं भवति । परमकारीपगन्धीबन्धुः परमकौमुदगन्धीवन्धुः। पूर्वेणैव सिद्धेऽगौणस्याधिकपरिग्रहार्य वचनम् ॥ ११६ ॥ कृत्सगतिकारकस्यापि ॥ ७ । ४ । ११७ ॥ कृत्मत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य अपिशब्दात्केवलस्यापि विशेषणं भवति । यथेह समासो भवांत भस्मनिहुतम् प्रवाहेमूत्रितम् तथा उदकेविशीर्णम् अवतप्तेनकुलस्थितमिति सगतिकेन सकारकेण च तान्तेन तेन । (३-१-९२) इति समासः सिद्धो भवति । तथा व्यावक्रोशी व्यावहासी सांकौटिनं सांराविणमिति 'नित्यं बअिनोऽण् (७-३-५८) इति अण् सिद्धः। 'प्रत्ययः पकत्यादेः' (७-४-११५) इत्यताऽमाप्ते वचनम् ॥१२७ ॥ परः॥७।४।११८ ॥ यः प्रत्ययः स प्रकृतेः पर एव भवति । अजा । खवा । वृक्षः। वृक्षो । वृक्षाः। जुगुप्तते । मीमांसते । कार्यम् । गम्यम् । औपगवः ॥ ११८॥ *स्पर्धे ॥७।४। ११९ ॥ द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यवलयोः एकत्र »अनेकत्र च उपनिपातः स्पर्धः तत्र यः सूत्रपाठे परः स विधिर्भवति । ' शसोऽता सश्च नः पुंसि' (१-४-४९ ) इत्यस्यावकाशो वृक्षान् मुनीन् । नपुंसकस्य शिः' (१-४-५५) इत्यस्य तु महान्ति यशांसि । इहोभयं पामोति वनानि मधूनि । तत्र परत्वाच्छिरेव भवति । अयं तावदेकस्य द्विकार्ययोगे स्पर्ध उक्तः । अनेकस्याप्यसंभवे सति भवति । ' ई पोमवरुणेऽने' [३-२-४२] इत्यस्यावकाशोऽनीवरुणौ । देवतानामात्वादौ' (७-४-२८) इति वृद्धेवकाश आमावैष्णवं हविः । इहोभयं प्रामोति । आग्निवारुणीमनड्वाहीमालभेत । परत्वात्तु वृद्धिर्भवति । अत्र ह्यनेरीत्वं वरुणशब्दस्य च वृद्धिरिति नैको द्विकार्ययुक्तः । असंभवस्त्वस्ति बुद्धौ सत्याम 'इद्धिमत्यविष्णौ ३-२-४३] इति अग्नेरीत्वापवाद इर्भवति। परस्परपतिबन्धेनाप्रवृत्ती पर्याय वा प्राप्ते वचनम् ॥११९॥ आसन्नः ७४१२०॥ इह आसनानासन्नप्रसङ्गे यथास्वं स्थानार्थप्रमाणादिभिरासन्न एर विधिर्भवति । तत्र स्थानेन, दण्डानम्। क्षुपागम् । कण्ठययोरकारयोः कण्ठ्य एवाकारो दीर्थो भवति।अर्थेन,वातण्ययुवतिः।दारदवृन्दारिका । अत्र वतण्डीशब्दस्य दरच्छब्दस्य च 'पुंवत्कर्मधारये' [३-२-५७] इति पुंवद्भावे कर्तव्ये अर्थत आसन्नो वातण्ड्यभावो दारदभावश्च भवति। प्रमाणेन, अमुष्मै । अमूभ्याम् पादुवर्णोऽनु' (२-१-४७) इति माषिकस्य मात्रिको द्विमात्रस्य च दिमात्रः ॥ १२० ॥ संबन्धिनां संयन्धे ॥ ७ ॥ इति एकपदत्वाभावात् णत्व न स्यात् ॥-कृत्सग-|-भस्मनिहुतमित्यादिषु । तत्पुरुषे कृति ' इति सर्वत्रालुप् ॥-स्पर्धे॥-एकवेति । एकत्र एकस्मिन् स्थानिनि ॥-उपनिपातः प्रसङ्गो द्वयोर्विघ्योरिस्पर्थ. ॥-अनेकत्र चेति । अनेकस्मिन् स्थानिनि उपनिपातो द्वयोर्वियोरित्यर्थ. ॥-आस-॥-दारभावश्चेति । न तु वतण्ठदरगावः पुस्वं तु तस्यापि विद्यत एवं
wwwvorse
Page #904
--------------------------------------------------------------------------
________________
३६१॥
MMore
४ । १११ ॥ संबन्धिशन्दानां यत्कार्यमुक्तं तत्संपन्ध एवं सति भवति नान्यथा । श्वशुरायः' । शुरस्यापत्यं श्वशुर्यः । संशाशम्दात्तु इवेष । पायरिः।।। 'मातृपितुः स्वसुः ' (२-३-१८ ) मातृष्वसा । धान्यमातुः स्वमुस्तु न भवति । मातृस्वसा ॥ १२१ ॥ समर्थः पदविधिः ॥ ७॥ ४॥ १२२ ॥ समर्थपदाश्रितत्वात्समर्थः । पदसवन्धी विधिः पदविधिः । तेन यः पदाविधिः यश्च पदे यश्च पदस्य पदयोः पदानां वा स सर्वः पदविधिरेव । सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । तब सामर्थ्य व्यपेक्षा एकार्थीभावश्च । अत्र व्यपेक्षायां संबद्धार्थः संपेक्षितायों वा पदविधिः साधुभवति । एकार्थीभावे तु विग्रहवाक्पार्थाभिधाने यः शक्तः संगतार्थः संसृष्टायों वा पदविधिः स साधुर्भवति । अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् पनि अर्थान्तराभिधायीनि वा भवन्ति । पदविधिश्व समासनामधातुकृत्तदितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः, द्वितीया 'श्रितादिभिः । धर्म श्रितः धर्मश्रितः । 'तृतीया तत्ततः शलया कृतः खण्डः शङ्कलाखण्डमा चतुर्थी प्रकृया' यूपाय दारु यूपदारु। 'पञ्चमी भयायैः' वृकाइयं वृकभयम् । 'पष्ठ्ययत्नाच्छेषे' । राज्ञः पुरुषः राजपुरुषः। 'सप्तमी शौण्डायैः' । अक्षेषु शौण्डः अक्षशादः । 'विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । नीलं च तदुत्पलं च नीलोत्पलम् । एषु पूर्वोत्तरपदयोवोक्यावस्थायां परस्पराकाक्षालक्षणा व्यपेक्षा। वृस्यवस्थायां तु पृथगर्यानां सतामेका भाव इति । तथा हि-धर्ममित्येतत्साधनत्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकवाचि स्वक्रियाविषयं साधनमपेक्षते । तयोश्च परस्परसंसर्गात मूर्छितावयव इव वृत्तावेकाभिावो भवति । धर्म श्रितो धर्मश्रितश्चैत्र इति । एवं शलया कृतः खण्डः शङ्घलाखण्ड इति । कर्तृकर्मणोर्गम्यमानकरोतिक्रियाकृता वाक्ये व्यपेक्षा । वृत्तावेकार्थीभावः। एवं चतुर्थीसमासादावाप युपायेत्यादि सामान्यमवच्छेदाय भेदानाकाङ्क्षति किं यूपाप गच्छत्यागच्छति पुष्पं दारु वेति । दापि यूपाय गृहाय दाहाय वेति भेदानाकाङ्क्षतिाएवं सर्वत्र उपसर्जनानां प्रधानानां च परस्परमाकाक्षावतां कचित्यकृतिविकारभावलक्षणः कचिदवध्यवधिमद्भापरमनासन्नो गोत्रानभिधानात् ॥-सम-॥-व्यपेक्षेति । परस्पराकाक्षेत्यर्थ सा च वाक्ये सभवति । एकार्थीभावस्तु समासे ॥-संबद्धार्थ इति । सोऽर्थो यस्य यत्र झटित्येव पदानामम्वयः प्रतीवते राज पुरुष इत्यादौ सबद्धार्थः पदविधि ॥-सप्रेक्षितार्थ इति । समेक्षित कष्टकल्पनया प्रतीतोऽथों यत्र यथा 'राजोपले हरिभुजामिह के शवस्य यस्योरसीन्दुरदन च जटा कलापमं खाम्यरोऽपि पवनादरिनाथस्नु, कान्ता स वोऽगतनया विपुल ददातु' इत्यादी क्लिष्टकाम्ये कष्टकश्पनयार्थः प्रतीयते।अस्य काम्यस्य व्याख्या ॥ यस्योरसि हरिभुजो वायुभुजां सर्पाणां राजा पोष' । यस्व च जटाकलापे इन्दुर्यस्य च शवस्य के मृतकस्य के मस्तके उत्पले निमासे भदन भक्षण, यस्य च काम्तागतनयाद्रिसुता स खाम्यरोपि विपुल शा सुख वो ददातु पवनात् सर्पस्तस्यारिमयूरसास्य नाथ. कात्तिकेयः स सूनुर्यस्पेत्यर्थः ॥-संगतार्थो गतार्थ. । यथा वीरपुरुषको ग्राम अतिखट्व इति । अत्र हि पदानामर्थः सर्वोऽपि गतः समासार्थ एव प्रतीयते । समष्टार्थस्तु मिलितार्थ । यथा राजपुरुषहति ॥-अर्थानीसि । प्रधानोऽर्थ. समासार्थलक्षणस्तदुपादानात् यांनीति ॥ भयमर्थः एकस्तावत् प्रधानोऽर्थः पर स्वार्थ इति पर्थता ॥-अर्थान्तराभिधायीनीति । भान्तर समासाकमण तदभिभायीनीति ॥-मूच्छितावयव खेति । मूलितभिन्नपदार्थावत इत्यर्थः।-उपसर्जनानां प्रधानानां चेति । ॥
Page #905
--------------------------------------------------------------------------
________________
HOMMOHIDE
वात्मकः कचित्स्वस्वामिभावः कचिदिषपविषविभावरूपः संवन्धो वाक्ये व्यपेक्षा । वृत्ती वेकार्थीभावः । एवं नीलमित्येतद्विशेषणं गुणत्वात द्रव्यमाकाक्षति । उत्पलमित्येतदपि सर्वोत्पलावग्रहरूपेण प्रवृत्तं सद्विशेष्यत्वाद्विशेषणं गुणमाकाङ्क्षति । वृत्तौ पुनरेकार्थीभावेन पांसदकवदविभागापनौ तावुभावप्यर्थावकस्मिन्नधिकरणे मूर्छिताविव भवतः । नीलं च तदुत्पलं च नीलोत्पलमिति । तदेतत्सामर्थ्यमविशेषोक्तमपि लोकव्यपेक्षया वृत्त्यवृत्योः स्वभावेन विभक्तमवतिष्ठते । यत्र त्वसामर्थ्य तत्र समासो न भवति । पश्य धर्मम् श्रितो मैत्रो गुरुकुलम् । किं ते शङ्कुलया खण्डो मैत्र उपलेन । गच्छ युपाय दारु शोभनं शैले । निवर्तस्व व्याघात भयं चैत्रस्य मैत्रात् । भार्या राज्ञः पुरुषो देवदत्तस्य । सक्तस्त्वमक्षेषु शौण्डः पिपति पानागारे इति । नामधातुः, पुत्रमिच्छति पुत्रीयति । श्येन इवाचरति श्येनायते । समर्थ इति किम् । पश्यति पुत्रमिच्छति सुखम् । कृत, कुम्भं करोति कुम्भकारः । समर्थ इति किम् । पश्य कुम्भं करोति कटम् । तद्धितः, उपगोरपत्यमौपगवः । समर्थ इति किम् । गृहमुपगोरपत्यं तव । उपपदविभक्तिः । नषो देवेभ्यःाअभिजानासि देवदत्त काश्मीरेषु वत्स्यामः उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय । समर्थ इति किम् । इदं नमो देवाः शृणुत । देवदत्त मातरं स्मरसि । अवसाम दीर्घ मगधेपु । युष्मदस्मदादेशः, धर्मरते स्वं धर्मों में स्वम् । धर्मो वः सं धर्मो नः स्वम् । समर्थ इति किम् । ओदनं पच तव भविष्यति । यम भविष्यति । प्लुत, अकुज ३ इदानी ज्ञास्यसि जाल्म। समर्थ इति किम् । *अङ्ग कूजसयमिदानी ज्ञास्यति जाल्मः । पदग्रहणाद्वर्णविधिरसामर्थेऽपि भवति । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारीच्छन्नं हर देवदत्तेति। यत्वं द्वित्वं च भवति । एवं समासनामधातुकृत्तद्धितेपु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः । शेषेषु पुनर्व्यपेक्षव सामर्थ्य भवति । ननु च राशः पुरुषमानयेत्युक्ते योऽर्थ आनीयते राजपुरुषमानयेत्यप्युक्त स एव तत्कोऽत्र व्यपेक्षफार्थीभावयोर्विशेषः । उच्यते । संख्याविशेपो व्यक्ताभिधानमुपसर्जनविशेषणं चयोगश्चेति । तत्र राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञां पुरुषः इति वाक्ये संख्याविशेषो भवति । समासे न भवति । राजपुरुषः । वाक्ये घुपसर्जनानि विभक्तार्थाभिधायित्वात्संख्याविशेषयुक्त स्वार्थ पतिपादयन्ति । समासेऽन्तर्भूतस्वार्थ प्रधानार्थमभिदधतीत्यभेदैकत्वसंख्यां गमयन्ति । संख्याविशेषाणामविभागेनावस्थानमभेदैकत्वसंख्या ॥ ययौषधरसाः सर्वे मधुन्याहितशतयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥१॥ विभक्तिवाच्यैव तु संख्या वृतौ निवर्तते नामादिगम्या तु न निवर्तते । यथा द्विपुत्रः पञ्चपुत्र इत्यादौ नामार्थ एव संख्याविशेषः । तावकीनो मामकीन इत्यादेशाभिव्यङ्गयमेकत्वम् । शोपिकः मासजात इति परिमाणस्वाभाव्यादेकत्वसंख्यावगमः। कारकमध्यं व्यसनमध्यामित्यादौ मध्यान्यथानुपपत्या द्वित्वावगमः । यत्रापि वृत्तौ विभक्तटुंब नास्ति दास्याःपुत्रः देवानामियः आमुष्यायणः अप्सव्यः गोषुचर: वर्षामुज इति तत्रापि संख्याविशेषो नास्ति सामान्येन विशेषणमात्रप्रतीतेः । अत एव वृत्तौ संख्याभेदाभावात्खभावतो निहत्ता विभक्तिलपा द्वितीयाचस्तानां विशेषणानां प्रथमान्तानां विशेष्याणां चेत्यर्थ ॥-द्रव्यमाकाङ्क्षतीति।हन्याभयो गुण इति गुणलक्षणात् ॥-अङ्ग कूजत्ययमिति । भत्र, 'स्यादेः ' साकाभस्व-हस्यमेन सूबेगाममित्वनेन भाकाक्ष्यमाणस्य इशानी शास्पतीस्यस्प वाक्पस्स भेदकावेनासामध्यांत् प्लुतो न भवति ॥-परिमाणस्वाभाष्याविति । मपि सूपाभ्यो स्पैर्वा क्रीत इति
Page #906
--------------------------------------------------------------------------
________________
भीमश ।। ६२ ।
* अन्वाख्यायते| अलप्समासे तु शब्दान्तरं विभक्त्यन्तमतिरूपावयवमनेनोपायेन प्रतिपाद्यते। तथा वाक्ये व्यक्ताभिधानं भवति ब्राह्मणस्य कम्बलस्तिष्ठति । समासे पुनरव्यक्तं ग्राह्मणकम्बलस्तिष्ठतीति । सदिशतेऽत्र पष्ठीसमासो वा संबोधनं वेति॥किंचित्पुनरव्यक्तं वाक्ये | यथार्थ पशोर्देवदत्तस्येति । पचगुणस्य वा देवदत्तस्य यदर्थे यो वासंतीभूतो पचस्तस्य यदर्धमिति । तेच समासे व्यक्तम् अर्धपशु देवदत्तस्येति । तथा वाक्ये उपसर्जनविशेषणं भवति । ऋद्धस्य राज्ञः पुरुषः । समासे न भवति । राजपुरुषः । यथाहुः - ' सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति । विशेषणयोगे हि सापेक्षत्वेनागमकत्वात्सामर्थ्य न भवति । यत्र च कचिद्विशेषणयोगेऽपि गमकत्वं तत्र भवत्येव समासः यथा देवदत्तस्य गुरुकुलम्, यज्ञदत्तस्य दासभार्या । यदाह - ' संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते । स्वार्थव| रसा व्यपेक्षास्य वृत्तावपि न हीयते ॥ १ ॥ तथा वाक्ये चयोगो भवति स्वचयोगः स्वामिचयोगश्च । राज्ञो गौश्वाश्वव पुरुषव । चैत्रस्य मैत्रस्य मित्रस्य च गौः । समासे न भवति । रातो गोश्वपुरुषाः। चैत्रमेत्रभित्राणां गौरिति । यदि समर्थः पदविधि कथमसामध्यें सूर्य न पश्यन्यसूयैपश्या राजदाराः, पुनर्न गीयन्ते - पुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्तेऽश्राद्धभोजी, अलवणभोजी, सर्वश्रर्मणा कृतः सार्वचमणो रथः कृतः पूर्व कटोऽनेनेति कृतपूर्वी कटम् इत्याद्या वृत्तय भवन्ति । किं हि वचनान्न भवति ॥ १२२ ॥ ये तु शास्त्रे सूचिता लोकसिद्धार्थ न्याया न तदर्थं यत्नः क्रियते ॥ ॥ स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ १ ॥ सुसवर्द्धिदिक्शब्देभ्यो जनपदस्य ॥ २ ॥ ऋतोर्वृद्धिमद्विधाववयवेभ्यः ॥ ३ ॥ स्वरस्य ह्रस्वदीर्घप्लुताः ॥ ४ ॥ आद्यन्तवदेकस्मिन् ॥ ५ ॥ प्रकृतिवदनुकरणम् ॥ ६ ॥
मासो मासा वा जातस्येति विग्रहे संस्याविशेपोस्ति तथापि वृती परिमाणस्वाभाष्यादेकश्यमेव प्रतीयते ॥ - अन्वाख्यायत इति । नहि विद्यमानेऽर्थे विभक्तेलुयन्वाख्यायते अपि तु संख्याभेदाभावात् कोऽर्थ. एकव्यद्विवयवाभावात्स्वा एष निवृत्ता विभक्ति ऐकार्थी इति लुपान्वाख्यायते ॥ चयोगो भवतीति । याये भिन्नत्वात्पदार्थानां भेदनिबन्धनसमुच्चयद्योतनाथ चशब्द प्रयुज्यते । वृत्तौ तु समूहलक्षणैकार्थप्रादुर्भावात् भेदस्य निवर्तनात् चत्यार्थाभावात् द्योतकस्य चान्यस्य निवृति ॥ कथमसामर्थ्यं इत्यादिभग हि सूर्यकामिकमा शिक्रियया नज. संबन्ध न सूर्यस तया ॥ पुनर्न गीयन्त इति । गानेन नत्र सवन्धो न पुन, शब्दार्थेन ॥ अभाव भोजीस्यादो तु भुजिना नम सपन्धो न श्राद्धादिना श्राद्धादि भोजननिषेधावगमात् । एवं सार्वचम्मण कृतपूर्वस्य सर्वशब्दस्य कृतशब्देन कृतशब्दस्य कटशब्देन च सवन्धो न चपूर्वशब्दाभ्यामिति ॥ किं हि वचनान्न भवतीति । गमकत्वात् 'नज्' हरमनेनासामध्येपि बाहुलकाद्भवतीत्यर्थं ॥ इति व्याकर|णस्य सारोद्धारप्रकरणे सप्तमस्याध्यायस्य चतुर्थ पाद. समाप्त | आसीद्वादिद्विरदपुतनापाटने पञ्चवक्ान्त्रे गच्छेऽच्छतरधिषणो धर्मसूरिर्मुनीन्द्र । पदे सस्पाजनि जनमनोऽनो कहानन्दकन्द सूरि | सम्यग्गुणगणनिधि. ख्यातिभाप्रस्नसिह ॥ १॥ यम्योपरागसीमायमुदयः परभागभाग् । देवेन्द्रसूरिस्तत्पदे जज्ञे नम्यो नभोमणि ॥ २ ॥ इत, निर्वीराधन मुक्तिशाखरचनाभीवान धोरसपणाश्रीकोमारविहारमण्डितमहीभूपप्रयोधादिकाः । क्षीरोदोदधिमुद्रितेऽवनितले ययोर्जिता केलय सोभूरार्थिक नुकारिरचन श्रीहेमचन्द्रो गुरु ॥ १ ॥ किंच, भूपालमौहिमाणिक्पमालाला कितशासनः । दर्शनपट्कनिस्तन्त्रो हेमचन्द्रो मुनीश्वर ॥७॥ तेषामुदयचन्द्रोऽस्ति शिष्य. सख्यायता वर ॥ यावजीवमभुणस्य ग्याल्या ज्ञानामुतप्रपा ॥५॥ तस्योपदेशादेवेन्द्रसूरिः शिष्यलवो व्यधात् ॥ न्याससारसगुहार मनीषी कनकप्रभः ६ ॥ तद्वितापूर्णिका समाप्ता ॥ ॥ इति लघुन्यासप्रशस्तिः ॥
स०अ०प०
॥ ६२ ॥
Page #907
--------------------------------------------------------------------------
________________
M
| पोशविकतमनन्यवत ॥७॥ भतपर्वकस्तददपचारः ॥८॥ भाविनि भतवदपचारः ॥ ९॥ यथासंख्यमनदेशः समानानाम ॥२०॥ विवक्षात: कारकाणि ॥ ११ ॥ अपेक्षातोधिकारः ॥ १२ ॥ अर्थवशाद्विभक्तिपरिणामः ॥ १३ ॥ अर्थवद्ग्रहणे नानर्थकस्य (ग्राणम्)॥ १४ ॥ लक्षणपतिपदोक्तयोः | प्रतिरदोक्तस्यैव (ग्रहणम् ॥ १५ ॥ नामग्रहणे लिङ्गविशिष्टस्यापि ॥ १६ ॥ प्रकृतिग्रहणे यङ्ग्लुवन्तस्यापि ॥ १७ ॥ श्तिवा शवाऽनुवन्धेन निर्दिष्टं यद्गणेन च ॥ एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥ १८ ॥ संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ।। १९ ।। असिद्धं बहिरङ्गमन्तरो॥२०॥ न स्वरानन्तर्ये ।। २१ ॥ गौगमुख्ययोमुख्य कार्यसंप्रत्ययः ॥ २२ ॥ कृत्रिपाकत्रिमयोः कृत्रिमे ॥ २३ ॥ कचिभयगतिः॥ २४ ॥ सिद्धे सत्यारम्भो नियमार्थः ॥२५॥ धातोः स्वरूपग्रहणे तत्प्रत्यये काविज्ञानम् ॥ २६ ॥ नव्युक्तं तत्सदृशे ॥ २७ ॥ उक्तार्थानामप्रयोगः ॥ २८ ॥ निमित्ताभावे नैमित्तिकस्याप्पभावः ॥ २९॥ संनियोगशिष्टानामेकापायेऽन्यतरस्याप्पपायः ॥ ३० ॥ नावाचीयमाननिवृत्तौ प्रधानस्य ॥ ३१ ॥ निरनुबन्धग्रहणे न सानुबन्धकस्य ॥ ३२ ॥ एकानुबन्धग्रहणे न बनुबन्धकस्य ॥ ३३ ॥ नानुबन्धनान्यसारूप्यानेकस्वरतानेकवर्णत्वानि ॥ ३४ ॥ समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि ॥३५॥ पूर्वेऽपवादा अनन्तरान् विधीन् वाधन्ते नोत्तरान् ॥ ३६ ॥ मध्येऽपवादाः पूर्वान् ॥ ३७॥ यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते ॥३८॥ यस्य तु विधेनिमित्तमेव नासौ वाध्यते | ॥ ३९ ॥ येन नाप्राप्ते यो विधिरारभ्यते स तस्य वाधकः ॥ ४०॥ बलवन्नित्यमनित्यात् ॥ ४१ ॥ अन्तरङ्गं वहिरङ्गात् ॥ ४२ ॥ निरवकाशं सावकाशात् ॥४३॥ | वाणीव प्राकृतम् ॥ ४४ ॥ खत् खदाश्रयं च ॥ ४५ ॥ उपपदविभक्तेः कारकविभक्तिः ॥ ४६॥ लुवन्तरङ्गेभ्यः ॥४७॥ सर्वेभ्यो लोपः ॥४८॥ लोपात्स्वरादेशः ॥४९॥ आदेशादागमः ॥५०॥ आगमात्सर्नादेशः ॥५१॥ परान्नित्यम्॥५२॥ नित्यादन्तरङ्गम्।।५३॥ अन्तरङ्गाचानवकाशम् ॥५४॥उत्सर्गादपवादः ॥५५॥अपवादात कचिदुत्सोऽपि ॥ ५६ ॥ नानिष्टार्था शास्त्रप्रवृत्तिरिति ॥ ५७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशन्दानुशासनबृहद्वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥७४ा क्षितिधव भवदीयःक्षीरधारावलक्ष रिपुविजययशोभिः श्वेत एवासिदण्डः॥ किमुत कवलितैस्तैः कज्जलैालवीनां परिणतमहिमासौ नीलिमानं बिभर्ति ॥ १॥ ॥ इति सप्तमोऽध्यायः ॥ ॥ ॥
Page #908
--------------------------------------------------------------------------
________________
इतिश्रीसिद्धहेमचन्द्र (संस्कृत शब्दानुशासनं वृहद्वति: लघुन्याससहितम्।।
PORANDBAvawww00AMANPORA
पद श्रीपोरवाडवणिक्कुलाधिपतिनानाविधधर्मकार्यधु
रीणश्रेष्टिवराग्रणीश्रीभगुभाईतनुजनुःश्रीमनसुखभाईARE श्रेष्ठिवरवरेण्येन मुद्रापितम् ॥
धी डायमंड ज्युविली प्रीन्टींग प्रेसमां परीख. देवीदास छगनलाले छाप्यु. ठे. सलापोस दरवाजे-अमदाबाद. संवत १९६२.
Page #909
--------------------------------------------------------------------------
________________
॥ श्रीसिबहेमचन्द्राभिधशब्दानुशासनसूनपाठः (अष्टाध्यायी). अहम् ॥ १॥ १ ॥ १ ॥ सिद्धिः स्याद्वादार । १ । १ । २॥ लोकात् । १ । १ । ३ ॥ औदन्ताः स्वराः। १ । १ ॥ ४ ॥ एकद्वित्रिमात्रा हरुवदीर्घप्लुताः।
जमी 1211EMENT: समानाः ।।१॥ एऐ ओऔ संव्यक्षरम ॥१॥२॥८॥ अंअः अनुस्वारविसगौं।१।१।। ९॥ कादिव्यञ्जनम् । १ । १।१०॥ अपञ्चमान्तस्थो धुट् । १। २ । ११ ॥ पञ्चको वर्गः । १।१।१२॥ आद्यद्वितीयशपसा अघोपाः। १ ।१।१३ ॥ अन्यो घोपवान् । १।१।१४ ॥ यरलवा अन्तस्थाः। १।१।१५।। अं क पशपसाः शिद् । १।१।१६ ॥ तुल्यस्थानास्यमयत्नः स्वः।१।१।। १७॥ स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यराङसिभ्यांभ्यस्ङसोसामुडन्योरगुपां त्रयी त्रयी प्रथमादिः।१।१।१८॥ स्त्यादिविभक्तिः ।। १ । १९॥ तदन्तं पदम् । १।१॥२०॥ नाम सिदव्यजने । १।१।२१॥ नं क्ये। १।१।२२॥ न रतं मत्वर्थे । १।१।२३ ॥ मनुनभोगिरो वति । १।१। २४ ॥ वृत्त्यन्तोऽसपे । १।१ । २५ ॥ सविशेषणमाख्यातं वातयम् । १।१।२६ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम । १११॥ २७ ॥शिघुट । १।१।२८॥ पुस्त्रियोः स्यमौजम् । १ । १ । २९ ॥ रबरादयोऽव्ययम् । १ । १।३०॥ चादयोऽसत्त्वे । १ । १ । ३१ ॥ अधण् तस्वाया शसः । १ । १ । ३२ ॥ विभक्तिथमन्ततसाद्याभाः।१।१।३३ ॥ बत्तस्याम् । १।१।३४ ॥ क्त्वातुमम् । १।१।३५॥ गतिः ।।१।३६ ॥ अप्रयोगीत् । १।१। ३७ ॥ अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८ ॥ इत्यतु संख्यावत् । १ । १ । ३९ ॥ बहुगणं भेदे । १।१॥ ४० ॥ कसमासेऽध्यर्धः । १ । १ । ४१ ॥ अर्धपूर्वपदः पूरणः। १ ।१ । ४२ ॥ इत्याचार्यश्रीहेमचन्द्रानुस्मृते सिद्धहेमचन्द्रमानि शब्दानुशासने प्रथयस्याध्यायस्य प्रथमः पादः ॥१॥ समानानां तेन दीर्घः । १ । २।१॥ बालति इस्वो वा । १।२।२॥ लत ले अलभ्यां वा । १ । २ । ३ ॥ अतो वा तौ च ॥१॥२॥४॥ ऋस्तयोः । १। २।५ ॥ अवर्णस्येवर्णादिनदोदरल् । १ ।२।६॥ ऋणे प्रद शार्णवसनकम्बलवत्सरवत्सतररयार । १ ।२।७॥ ऋते तृतीयासमासे । १ । २ । ८ ॥
हत्यारुपसर्गस्य । १।२।९॥ नानि वा । १।२।१०॥ लुत्याल वा।।२।११। ऐदौत्संध्यक्षः।१।२।१२ ॥ ऊटा । १ । २ । १३ ॥ | प्रस्यपैष्योढोढयूहे स्वरेण । १।२ । १४ ॥ स्वैर स्वयक्षौहिण्यास । १।२।१५ ॥ अनियोगे लुगे । १।२।१६ ॥ वौष्ठौती समासे। १ । २ । १७ ॥ | ओमाङि । १।२।१८॥ उपसर्गस्यानिणेधेद्रोति । १।२ । १९ ॥ वा नान्नि । १।२।२० ॥ इवर्णादेरचे स्वरे यवरलम् । १ । २ । २१॥ इस्खोऽपदे वा ।
RCMCEMAMA
Page #910
--------------------------------------------------------------------------
________________
श्रीहमा०
१।२।२२ ॥ दैतोऽयाय् । १।२।२३ ॥ ओदौतोऽवाब । १।२।२४ ॥ व्यक्ये । १।२।२५॥ ऋतो रस्तद्धिते । १।२।२६ ॥ एदोतः पदान्तेऽस्य १९ अष्टाध्यायी लुक् । १।२।२७॥ गोर्नाम्न्यवोऽसे । १।२।२८॥ स्वरे वाऽनक्षे । १।२।२९ ॥ इन्द्रे । १।२।३० ॥ वाऽत्यसंधिः। १।२।३१ ॥ प्लुतोऽनितौ । १।२ । ३२ ॥ ३३ वा । १।२।३३ ॥ ईदेद्विवचनम् । १।२।३४ ॥ अदोमुमी । १।२ । ३५ ॥ चादिः स्वरोऽनाङ् । १।२ । ३६ ॥ ओदन्तः । १॥२॥३७॥ सौ नवेतौ । १।२।३८॥ ॐ चोन् । १।२।३९॥ अञ्वर्गात्स्वरे वोऽसन् । १।२।४० ॥ अइज्वर्णस्यान्तेऽनुनासिकोऽनीदादेः। १।२।४१ ॥ इति प्रथमस्याध्यायस्य द्वितीयः पादः ॥ २॥ तृतीयस्य पञ्चमे । १॥ ३ ॥ १ ॥ प्रत्यये च । १।३ । २॥ ततो हश्चतुर्थः । १ । ३ ॥ ३ ॥ प्रथमाद्धटि श छः । १।३॥ ४ ॥कखपफयो क-पौ । १।३।५॥ शपसे शपसं वा । १।३।६॥ चटते सद्वितीये । १।३।७॥ नोऽप्रशानोऽ नुस्तारानुनासिकौ च पूर्वस्याऽधुट्परे । १।३।८॥ पुमोऽशिव्यघोपेऽख्यागि सः।१।३।९॥ नृन. पेपु वा । १।३।१०॥ द्विः कानः कानि सः । १। ३ । ११ । स्सटि समः । १।३ । १२ ॥ लुक् । १।३ । १३ ॥ तौ मुमो व्यञ्जने स्वौ । २ । ३ ॥ १४ ॥ मनयवलपरे हे ॥ १ ॥ ३ ॥ १५ ॥ सम्राट् । १।३। १६ ॥ णोः कटावन्तौ शिटि नवा । १।३ । १७ ॥ डु. सः सोऽश्वः । १ । ३ । १८ ॥ नः शिञ्च् । १ । ३ । १९ ॥ अतोऽति रोरुः । १ । ३ । २० ॥ घोपवति । १।३।२१॥ अवर्णभोभगोऽघोलुंगसधिः । १।३ । २२ ।। व्योः । १।३ ॥ २३ ॥ स्वरे वा । १।३।२४ ॥ अस्पष्टाववर्णात्वनुनि वा ।। ३ ॥ २५ ॥ रोर्यः । १ ॥ ३ ॥ २६ ॥ हस्वान् ङणनो दे । १।३।२७ ॥ अनाङ्माओ दीर्घाद्वा छः । १।३।२८ ॥ प्लुताद्वा । १।३।२९ स्वरेभ्यः । १। ३ ॥ ३० ॥ दिई स्वरस्यानु नवा । १।३।३१॥ अदीर्घाद्विरामैकव्यञ्जने । १॥ ३ ॥ ३२ ॥ अञ्चर्गस्यान्तस्थातः । १॥ ३ ॥ ३३ ॥ ततोऽस्याः ।। ३ । ३४ ॥ शिटः प्रथमद्वितीयस्य । १ ॥ ३ ॥ ३५ ॥ ततः शिटः । २ । ३ । ३६ ॥ न रात्स्वरे । १॥ ३॥ ३७ ॥ पुत्रस्यादिन्पुत्रादिन्याकोशे । १।३॥ ३८॥ नां धुड्वर्गेऽन्त्योऽपदान्ते । १॥ ३ ॥ ३९॥ शिड्हेऽनुस्वारः । १।३।४० ॥ रो रे लुग्दीर्घश्वादिदुतः। १ । ३ । ४१ ॥ दस्तड्ढे । १ । ३ । ४२ ॥ साहिबहेरोच्चावर्णस्य ॥ १।३।४३ ।। उदः स्थास्तम्भः सः। १।३।४४ ॥ तदः से: स्वरे पादार्था । १।३।४५॥ एतदश्च व्यजनेऽनग्नसमासे । ११३ ॥४६॥ पञ्जनात्पश्चमान्तस्थायाः सरूपे वा ॥ १।३।४७ ॥ धुटो धुटि स्खे वा। १।३ । ४८॥ तृतीयस्तृतीयचतुर्थे । १।३। ४९ ॥ अबोपे प्रथमोऽशिटः ।।१।३॥ ५० ॥ विरामे वा । १ । ३ । ५१॥ न संधिः।१।३।५२॥स पदान्ते विसर्गस्तयोः।१।३।५३ ॥ ख्यागि । १।३। ५४ ॥ शिघट्यो
पात् । १।३ ॥ ५५॥ व्यत्यये लुग्वा । १।३।५६ । अरोः सुपि रः । १।३।५७॥ वाहपत्यादयः । १।३।५८॥ शिव्यायस्य द्वितीयो वा ।१।३।२९॥ तवर्गस्य श्ववर्गष्टवर्गाभ्या योगे चटवौं । १।३।६०॥ सस्य शपी। ।३।६१ ॥ न शात् । २।३ । ६२॥ पदान्तावादनामनगरीनवतेः । १ । श६३॥
॥१॥
Page #911
--------------------------------------------------------------------------
________________
Vews
पि तवर्गस्य । १।३ । ६४ ॥ लि लौ । १।३ । ६५॥ ॥ इति प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥ अत आः रयादौ जस्भ्यांये । १ । ४ । १॥ भिस ऐस ॥ १॥ ४२ ॥ इदमदसोऽक्येव । १।४।३॥ एदहस्भोसि । १।४।४॥ टाङसोरिनरयौ।१।४।५॥ डेढस्योर्यातौ ।। ४।६॥ सर्वादेः स्मैस्मातौ । १।४।७॥ स्मिन् । १।४।८॥ जस इ. ।१।४।९॥ नेमार्धप्रथमचरमतयायाल्पकतिषयस्य वा ।१।४।१०॥ वैदे वा 1१।४।११॥न सर्वादिः।१।४।१२ ॥ तृतीयान्तात्पूर्वावर योगे । १।४।१३ ॥ तीयं डिस्कार्ये वा। १।४ । १४ ।। अवर्णस्यामः साम् ।।४।१५॥ नवभ्यः पूर्वेभ्य इस्मारिमन्वा ।१।४।१६।। आपो ङितां थैयास्यास्याम् ॥१।४।१७॥ सर्वांदेडेस्पूर्वाः।१।४।१८ ॥ टौस्येत् ।११४ ॥ १९॥ औता।।४।२०॥ इदुतोऽखेरीत । १।४।२१॥ जस्येदोत् । १।४।२२॥। डित्यदिति । १। ४ । २३॥ टः पुंसि ना। १।४।२४॥ डिडौंः । १।४। २५ ॥ केवलसखिपतेरीः।१।४।२६॥ न नाडिदेत । १।४ । २७ ॥ स्त्रिया डितां वा दैदासदासदाम् । १।४।२८ ॥ स्त्रीदूतः । १४ । २९ ॥ वेयुवोऽस्त्रियाः ।१।४।३० ॥ आमो नाम्वा । १।४ । ३१॥ इस्वापश्च । १।४ । ३२ ॥ संख्याना र्णाम् । १।४।३३ ॥ खयः। १।४।३४ ॥ एदोभ्यां ङसिङसो रः । १।४ । ३५ ॥ खितिखीतीय उर् । १ । ४ । ३६ ॥ ऋतो डुर् । १ । ४ । ३७ ॥ तृस्वसृनप्तनेष्टुत्वष्टक्षत्तृहोलपोतृप्रशाखो घुट्यार् । २ ४॥३८॥ अौं च । १ । ४ । ३९ ॥ मातुर्मातः पुत्रेऽहे सिनामन्त्रये । १।४। ४० ॥ हस्वस्य गुणः । १ । ४ । ४१॥ एदापः। १।४।४२॥ नित्यदिद्विस्वराम्बार्थस्य हस्वः।१।४। ४३ ।। अदेतः स्यमोलुक् । १।४ । ४४ ॥ दीर्घडयाव्यज्जनात्सेः।१।४।४५॥ समानादमोऽतः।१।४। ४६ ॥ दीर्घो नाम्यतिसचतसृषः । १।४।४७ ॥ नुर्वा । १।४। ४८ ॥ शसोऽता सञ्च नः पुंसि । १।४। ४९ ॥ संख्यासायवेरहस्याहन डौ वा।। ४ । ५० ॥ निय आम ।१।४।५१॥ वाऽष्टन आः स्यादौ । १।४। ५२ ॥ अष्ट औजैसशसोः । १।४।५३ ॥ डतिष्णः संख्याया लुप् । १।४। ५४ ॥ नपुंसकस्य शिः ।।१।४।५५॥ औरी। १।४।५६॥ अतः स्यमोऽम् । १।४।५७ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः।१।४।५८॥ अनतो लुप् । १।४।५९॥ जरसो वा । १।४।६०॥ नामिनो लुग्वा । १।४।६१ ॥ वाऽन्यतः पुमाष्टादौ स्वरे । १।४।६२ ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् । १। ४। ६३ ॥ अनामस्वरे नोऽन्तः । १। ४ । ६४ ॥ स्वराच्छौ । १ । ४।६५ ॥ धुटां प्राक् । १ । ४ । ६६ ॥ लो वा । १।४।६७ ॥ घुटि । १।४ । ६८ ॥ अचः ।।१।४।६९ ॥ ऋदुदितः। १।४७०॥ युञोऽसमासे । १।४।७२ ॥ अनदुहः सौ । २।४ । ७२॥ पुंसोः पुमन्स् । १।४ । ७३ ॥ ओत औः
।१।४।७४ ॥ आ अम्शसोऽता । १ । ४ । ७५॥ पथिन्माधिन्नुभुक्षः सौ । १ । ४।७६ ॥ एः। १।४।७७ ॥ थो न्य् । १।४।७८ ॥ इन् ङीस्वरे लुक् ।। १ । ४ । ७९ ॥ वोशनसो नशामन्व्ये सौ । १। ४ । ८० ॥ उतोऽनडुच्चतुरो वः । १। ४ । ८१॥ वाः शेपे । १ । ४ । ८२ ॥ सख्युरितोऽशावैत ।१।४।८३ ॥
Page #912
--------------------------------------------------------------------------
________________
श्रीहेमश नादुशनस्पुरुदंसोऽनेहसश्च सेडाः ।।४। ८४ ॥ नि दीर्यः ।।। ८५ ॥ स्महतोः।१।४।८६ ॥ इन्हन्धुपार्यम्णः शिस्योः । १।४। ८७ ॥ अपः
४।१।४।८८ ॥ नि वा । १।४।८९ ॥ अभ्वादेरत्वराः गौ।।।।।९० ॥ शस्तुनस्तृपुंसि । ११४।९१ ॥ टादौ स्वरे वा । १।४।९२ ॥ लियाम् १।१।४। ९३ ॥ ॥ इति प्रथमस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥अथ द्वितीयोऽध्यायः ॥२॥ त्रिचतुरस्तिस्चतसृ स्यादौ । २।१।१॥ अत्तो र स्वरेऽनि । २।१।३ ॥ जराया जास्वा ।२।१॥३॥ अपोऽझे ।।२॥ ४॥ आ रायो व्यञ्जने ।२।१॥ ५॥ युष्मदस्मदोः । २।९।६॥ टाउयोति यः ॥२॥१॥७॥ शेपे लुम् ।।२।११८॥ गोर्वा ।२।२।९॥ मन्तस्य युवावौ द्वयो ।२।२।२०॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।२।१९ ॥ त्वमहं शिना प्राक् चाकः ।२।२।१२॥ यूगं वय जसा । २।२।२३ ॥ तुभ्यं मा उया ॥२॥ १।१४ ॥ तव मम उसा ।२।२।२५ ॥ अमौ मः।२।२।१६ ॥ शसो नः। २।। १० ।। अभ्यम् भ्यसः ।२ । १। १८ ॥ उसेवाद् । २।१। १९ ॥ आम
आकम् । २ । १।२० ॥ पदाग्विभवत्यैकवापये बरूसी बहुत्ने । २ ।। २१॥ दिने चाग्नौ । १ । १॥२२॥ अॅडसा ते मे । २ ॥ १॥ २३ ॥ अमा त्वा मा। ६१२।१।२४ ॥ असदिवामन्त्र्यं पूर्वम् । २ । १।२५ ॥ जम् विशेष्यं वापथ्ये ।।१।२६ ॥ नान्यत् । २११॥ २७ ॥ पादायोः। २ । १ । २८ ॥
चाहत्वैवयोगे ।२।१।२९ ॥ दृश्य/चिन्तायाम् । २।२।३० ॥ नित्यमन्गादे । २।१।३१ ॥ सपूर्वात्मथमान्ताद्वा ।२।१ । ३२ ॥ त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते । २ । २ ॥ ३३ ॥ इदमः।२।१॥ ३४ ॥ अन्यजने । २॥१॥ ३५ ॥ अनन् । २।१।३६ ॥ टीस्यनः १२॥ १॥ ३७॥ अयमियं पुंसियोः सौ । २।२३८ ॥ दो मः स्यादौ ।२।१।३९ ॥ पिगः फस्तसादौ ।।२।२। ४० ॥ आ द्वेः । २।११ ४१ ॥ तः सौ सः। २ । १॥ ४२ ॥ अदसो दः
सेरतु डौः । २ । १ ॥ ४३ ॥ असुको वाऽकि । २ ॥ १॥ ५४॥ योऽवर्णस्य । २ ॥ १ ॥ ४५ ॥ वाद्रौ । २ । १ । ४६ ॥ मादुवर्णोऽनु । २ । १ । ४७॥ प्रागिनात् । ।२।१।४८ ॥ बहुप्वेरीः । २ ॥ १॥ ४२ ॥ धातोरिगणोंवर्णरेयेयुय् परे प्रत्यये । २।१॥ ५० ॥ इणः । २।२।५१ ॥ संयोगात् । २ । १ । ५२ ॥
धुश्नोः । २ । १ ॥ ५३ ॥ सियाः । २।१।५४ ॥ वामशसि । २।११५५॥ योऽनेकस्वरस्य । २११॥५६॥ स्यादौ पः।२।१।५७॥ किव्हत्तेरसुधिय११ स्तौ । २ । १।५८ ॥ दृन्पुनर्वर्णाकारैर्मुः।२।१।५९॥ णपमसत्परे स्यादिविधौ च । २।१।६० ॥तादेशोऽपि ।२।१।३१ ॥ पढोः कः सि । २।
Ravrvari
Page #913
--------------------------------------------------------------------------
________________
creennepal
११६२॥ भ्वादे मिनो दीपों वाव्यञ्जने । २।१।६३ ॥ पदान्ते । २ । १।६४ ॥ न यि तद्धिते ।२।१।६५ ॥ कुरुन्छुः ।।। १।६६॥ मो नो म्वोथ।
२।१।६७ ॥ संसध्वंसकरसनडुहो दः।२।१।६८ ॥ ऋतिदिग्दशस्पृश्लज्दधपुष्णिहो गः।२।१।६९॥ नशो वा । २।१। ७० ॥ गुजश्चनुच्चो नो जा२।११७२॥ सो रु।२।११७२॥ सजुमः ।२।१७३|| अतः ।।११७४ारो लुप्यरि ।२।११७५॥ घुटस्तृतीयः।२।१॥ ६॥ गडदवादेचतुर्थान्तस्यैकस्वरस्यादेचतुर्थः स्थ्योश्च प्रत्यये ।२।१७७॥ धागस्तथोश्च ।।११७८॥ अधश्चतुर्थातथोध- ।।१॥ ७९ ॥ नौम्यन्तात्परोक्षायतन्याशिणो धो डः ।२।१ । ८० ॥ हान्तस्थानीभ्यां वा ॥२।१८शाहो धुट्पदान्ते ।।२।१२८२॥ भादेर्दादेः । २।१।८३ ॥ मुहद्राणुहप्णिहो वा । २।१।८४ानकाहोपतौ।२।१।८५ ॥ चजः कगम् । २। १।८६॥ यजसृजमृजराजभ्राजभस्जश्वपरित्राजः शापः।२।१।८७ ॥ संयोगस्यादौ स्कोलरू । २।।८८॥ पदस्य । २।२। ८९ ॥ रात्सः । २। ११९०॥ नान्नो नोऽनहः । २।१।९१॥ नामन्ये ।२।१।९२॥ कोरे वा । २।१।९३ ॥ मावर्णान्तोपान्त्याऽपक्षमवर्गान्मतोर्मो वः।२।१।९४ ॥ नान्नि । २ । १ । ९५ ॥ चर्मण्वत्यष्ठीवचक्रीवत्कशीवद्रुमण्वत् । २ । १ । ९६ ।। उदबानब्धौ च । २।१।९७ ॥ राजन्वान्सुराशि । २१११ ९८ ॥ नोर्यादिभ्यः। २।१।९९ ॥ मासनिशासनस्य रासादौ लुग्वा । २।१ । १०० ॥ दन्तपादनासिकाहदयाराग्यूपोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोपन्यकन्शकन्या । । २ । १ । १०१ ॥ यस्वरे पादः पदणिक्यघुटि । २ । १ । १०२ ॥ उदच उदीच् । २।१।१०३ ॥ अच्च् शादीश्च । २।१ । १०४ ॥ कसुष्मतौ च । २।४ १।१०५ ॥ श्वन्युवन्मयोनो जीस्यायधुदस्वरे व उः।२।२।१०६ ॥ लुगातोऽनापः । २।१।१०७ ॥ अनोऽस्य । २।१। १०८ ॥ ईडौ वा । २।१। १०९ ॥ पादिहन्धृतराज्ञोऽणि । २। १ । ११० ॥ न वमन्तरायोगात् । २ । १ । १११ ॥ नो हो प्रः । २। १ । ११२ ॥ लुगस्यादेत्यपदे ॥२।१ । १२३ ॥ डित्यन्त्यखरादेः । २।१।११४ ॥ अवर्णादश्नोन्तो वाऽतुरीयोः ।२।१।११५ ॥ यशवः । २।१।११६ ॥ दिव औ. सौ।२।१ । १२७ ॥ उः पदान्तेऽन्त् । २ । १ । ११८ ॥ इति वित्तीयस्याध्यायस्य प्रश्नागः पादः ॥ ॥ किया हेतुः कारकम् । २ । २॥ १ ॥ स्वतन्त्रः कर्ता । २ । २ । २॥ कर्तुयाप्यं कर्म । २।२।३॥ वा कर्मणापणिकता णौ । २ । २॥ ४ ॥ गतिवोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् । २१२१५॥ भक्षेहिसायाम्। ।२।२।६॥ बहेः प्रवेयः।२।२।७॥ कोर्नवा । २।२।८॥ दृश्यभिवदोरात्मने । २।२।९॥ नाथः । २।२।१०॥ स्मृसर्थदयेशः । २।२। ११॥ कृगः प्रतियले । २।२।१२॥ रुजाथस्याज्यरिसंतापेर्भावे कर्तरि । २।२।१३ ॥ जासनाटकाथपिपो हिंसायाम् । २।२। १४ ॥ निप्रेभ्यो नः। २।२।१५ ॥ विनिमेयधूतपणं पणव्यवहोः। २।२।१६ ॥ उपसर्गादिवः ।२।२।१७ ॥ न ।२।२।१८॥ करणं च । २।२।१९॥ अधेः शीस्थास आधारः । २।२।२०॥ उपान्षयएड्वसः । २।२।२१॥ पाभिनिविशः।२।२।२९॥ कालावभावदेश पाकर्ग चाकर्मणाम् १२॥२॥२३॥साधकतम
NAVANAGANA
Page #914
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ३ ॥
करणम् । २ । २ । २४ ॥ कर्माभित्रेयः संप्रदानम् । २ । २ । २५ ॥ स्पृहेर्व्याप्यं वा । २ । २ । २६ ॥ क्रुधदुहेर्थ्यासूयाथैर्य प्रति कोषः । २ । २ । २७ ॥ नोपसर्गात्कृद्गुहा । २ । २ । २८ ॥ अपायेऽवधिरपादानम् । २ । २ । २९ ॥ क्रियाश्रयस्याधारोऽधिकरणम् । २ । २ । ३० ॥ नाम्नः प्रथमैक द्विवदौ । २ । २ । ३१ ॥ आमन्त्र्ये । २ । २ । ३२ ॥ गोणात्समया निकपाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया । २ । २ । ३३ ॥ द्वित्वेऽधोऽभ्युपरिभिः । २ । २ । ३४ ॥ सर्वोभयाभिपरिणा तसा । २ । २ । ३५ ॥ लक्षणवीप्स्येत्थंभूतेष्वभिना । २ । २ । ३६ || भागिनि च प्रतिपर्यनुभिः । २ । २ । ३७ || हेतुसहार्थेऽनुना ॥ २ । २ । ३८ ॥ उत्कृष्टेऽनूपेन । २ । २ । ३९ ॥ कर्मणि । २ । २ । ४० ॥ क्रियाविशेषणाव । २ । २ । ४१ || कालाध्वनोर्व्याप्तौ । २ । २ । ४२ ॥ सिद्धौ तृतीया । २ । २ । ४३ ॥ हे तु कर्तृकरणेत्थंभूतलक्षणे । २ । २ । ४४ ॥ सहायें । २ । २ । ४५ ॥ यदेतदाख्या । २ । २ । ४६ ॥ कृतायैः । २ । २ । ४७ ॥ काले भान्नवाऽऽधारे ॥ २ । २ । ४८ ॥ प्रसितोत्सुकाववद्धैः । २ । २ । ४९ || व्याप्ये द्विद्रोणादिभ्यो बीप्सायाम् । २ । २ । ५० ॥ समो ज्ञोऽस्मृतौ वा । २ । २ । ५१ ॥ दामः संमदाने धर्म्य आत्मने च । २ । २ । ५२ ॥ चतुर्थी । २ । २ । ५३ || तादर्थ्यं । २ । २ । ५४ ॥ रुचिष्यर्थधारिभिः प्रेयविकारोत्तमर्णेषु । २ । २।५५ || माङः श्रवाऽर्थिनि । २ । २ । ५६ ॥ प्रत्यनोर्गुणाऽऽख्यातरि । २ । २ । ५७ ॥ यद्वीक्ष्ये राघीक्षी । २ । २ । ६८ ॥ उत्पातेन ज्ञाप्ये । २ । २ । ५२ ॥ श्लाघनुस्थारापा प्रयोज्ये । २ । २ । ६० ॥ तुमोऽर्थे भाववचनात् ।। २ । २ । ६१ ॥ गम्यस्याप्ये । २ । २ । ६२ ॥ गतेर्नवा नाप्ते । २ । २ । ६३ ॥ मन्यस्यानावादिभ्योऽतिकुत्सने । २ । २ । ६४ ॥ हितसुखाभ्याम् । २ । २ । ६५ ॥ तद्भद्वायुष्यक्षेमार्थार्थेनाशिषि । २ । २ । ६६ ॥ परिक्रयणे । २ । २ । ६७ ॥ शक्तार्थवपट्नमः स्वस्तिस्वाहास्वधाभिः । २ । २ । ६८ || पञ्चम्यपादाने । २ । २ । ६९ || आढावधौ । २ । २ । ७० || पर्यपाभ्यां वयें । २ । २ । ७१ ॥ यतः प्रतिनिधिप्रतिदाने प्रतिना । २ । २ । ७२ ॥ आख्यातर्युपयोगे । २ । २ । ७३ ॥ गम्ययपः कर्माधारे । २ । २ । ७४ ॥ प्रभृत्यन्यार्थदिक्शब्दव हिरारादितरै । २ । २ । ७५ ॥ ऋणाद्धेतोः । २ । २ । ७६ ॥ गुणादस्रियां नवा । २ । २ । ७७ ॥ आरादर्थैः । २ । २ । ७८ ॥ स्तोकाल्पकृच्छ्रकतिपयादसले करणे । २ । २ । ७१ ॥ अज्ञाने ज्ञः पष्ठी । २ । २ । ८० ॥ शेषे । २ । २ । ८१ ॥ रिरिष्टात्स्वादस्ताद सतसावा । २ । २ । ८२ ॥ कर्मणि कृतः । २ । २ । ८३ ॥ द्विषो वाऽनुशः । २।२ १८४ ॥ वैकत्र द्वयोः । २ । २ । ८५ ॥ कर्तरि । २ । २ । ८६ ॥ द्विहेतोररूयणकस्य वा । २ । २ । ८७ ॥ कृत्यस्य वा । २ । २ । ८८ ॥ नोभयोर्हेतोः । २ । २ । ८९ ॥ तुन्नुदन्तान्ययकस्वान।तुग्रातृङिणकच्खलर्थस्य । २ । २ । ९० ॥ क्तयोरसदाधारे । २ । २ । ९१ ॥ दा कीये । २ । २ । ९२ ॥ अकमेरुकस्य । २ । २ ।९३ ॥ एष्यदृणेनः । २ । २ । ९४ || सप्तत्यधिकरणे । २ । २ । ९५ ॥ नवा सुजः काले । २ । २ । ९६ ॥ कुशलायुक्तेनाऽऽसेवायाम् । २ । २ । ९७ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूणभूतैः । २ । २ । ९८ ॥ व्याप्ये केनः । २ । २ । ९९ ॥ तद्युक्ते हेतौ । २ । २ । १०० || अपत्यादावसाधुना । २ । २ । १०१ ॥
अष्टाध्यायी
॥ ३ ॥
Page #915
--------------------------------------------------------------------------
________________
साधुना । २ । २ । १०२ ॥ निपुणेन चाचीयाम् । २ । २ । १०३ || स्पेशेऽधिना । २ । २ । १०४ || उपेनाधिकिनि । २ । २ । १०५ ॥ यद्भावो भावलक्षणम् । २ । २ । १०६ ॥ गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा | २|२| १०७ |पी वानादरे | २|२| १०८ ॥ सप्तमी चाविभागे निर्धारणे । २ । २ । १०९ ॥ क्रियामध्येऽध्वका ले पञ्चमी च । २ । २ । ११० ॥ अधिकेन भूयसरते । २ । २ । १११ ॥ तृतीयाऽल्पीयसः । २ । २ । ११२ | पृथग्नाना पश्चमी च । २ । २ । १११ ॥ ऋ द्वितीया च । २ । २ । ११४ || विना ते तृतीया च । २ । २ । ११५ ॥ तुल्यार्थैस्तृतीयापष्ट्यौ । २ । २ । ११६ ॥ द्वितीयापट्टयावेनेनानश्वेः । २ । २ । ११७ ॥H हेवस्तृतीयायाः । २ । २ । ११८ ॥ सर्वादेः सर्वाः | २ | २ | ११९ || असत्त्वा दर्गाहाङसिङघम् । २ । २ । १२० ॥ जात्याख्यायां नेवैको संख्यो वहुवत् । २ । २ । १२१ ॥ अविशेषणे द्वौ चास्मदः । २ । २ । १२२ || फल्गुनीमोष्ठपदस्य भे । २ । २ । १२३ ॥ गुरावेकश्च । २ । २ । १२४ ॥ इति द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥ नमस्पुरसो गतेः कखपफ रः सः । २ । ३ । १ ॥ तिरसो वा । २ । ३ । २ ॥ पुंसः । २ । ३ । ३ ॥ शिरोधसः पदे समासैक्ये | २ | ३ | ४ || अतः कृकमिकं सकुन् कुशा कर्णी पात्रेऽनव्ययस्य । २ । ३ । ५ ॥ प्रत्यये । २ । ३ | ६ || रोः काम्ये । २ । ३ । ७ ॥ नामिनस्तयोः षः । २ । ३ । ८ ॥ निर्दुर्बहिराविष्प्रादुथतुराम् । २ । ३ । ९ ॥ सुचो वा । २ । ३ | १० || सोऽपेक्षायाम् । २ । ३ । ११ ॥ नैकायै । २ । ३ । १२ ॥ समासेऽसमस्तस्य । २ । ३ । १३ ॥ भ्रातुष्पुत्रकस्कादयः । २ । ३ । १४ ॥ नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिङ्गान्तरेऽपि | २|३ | १५| समासेऽग्रेः स्तुतः | २ | ३ | १६ || ज्योतिरायुर्भ्यां च स्तोमस्य । २ । ३१॥ मातृपितुः स्वसुः । २ । ३ । १८ ॥ अलुपि वा । २ । ३ । १९ ॥ निनद्याः स्नातेः कौशळे । २ । ३ । २० ॥ प्रतेः स्नातस्य सूत्रे । २ । ३ । २१ || स्नानस्य नानि । २ । ३ । २२ || वेः खः । २ । ३ । २३ ॥ अभिनिष्टानः । २ । ३ । २४ ॥ गवियुधेः स्थिरस्य । २ । ३ | २५ || एत्यकः । २ । ३ । २६ || भादितो वा । २ । ३ । २७ ॥ विकुशमिपरेः स्थलस्य । २ । ३ । २८ ॥ कषेर्गोत्रे | २ | ३|२९|| गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कुकडुमञ्जिपुञ्जिवर्हिःपरमेदिवेः स्थस्य । २ । ३ । ३० ॥ निर्दुःसोः सेधसन्धिसान्नाम् । २ । ३ । ३१ ॥ ष्ठोऽगे । २ । ३ । ३२ ॥ भीरुष्ठानादयः । २ । ३ । ३३ || इस्वान्नान्नस्ति । २ । ३ । ३४ ॥ निसस्तपेनाssसेवायाम् | २ | ३ | ३५ ॥ घस्वसः । २ । ३ | ३६ || णिस्तोरेवास्वदस्विदसहः षणि । २ | ३ | ३७ || सञ्जेर्वा | २ | ३ | ३८ ॥ उपसर्गात्स्रुग्सुवसोस्तुस्तुभोऽय्यप्यद्वित्वे । २ । ३ । ३९ ॥ स्थासे निसेधसिच्सञ्जां द्वित्वेऽपि । २ । ३ । ४० ॥ अङमतिस्तब्धनिस्तब्धे स्तम्भः । २ । ३ | ४१ || अवाच्चाश्रयोजविदूरे | २ | ३ | ४२ ॥ व्यवात्स्वनोऽशने । २ । ३ । ४३ ॥ सदोऽमतेः परोक्षायां त्वादेः | २ | ३ | ४४ || स्वजश्च | २ | ३ | ४५ || परिनिवेः सेवः । २ । ३ । ४६ ॥ सयसितस्य । २ । ३ । ४७ ॥ असोसिवूसहस्सटाम् | २ | ३ | ४८ ॥ स्तुस्वञ्जादि नवा । २ । ३ । ४९ ॥ निरभ्यनोथ स्यन्दस्याप्राणिनि । २ । ३ । ५० ॥ वः स्कन्दोक्तयोः । २ । ३ । ५१ ॥ परेः ॥
Page #916
--------------------------------------------------------------------------
________________
अष्टाध्यायी
श्रीहैमा ०१ ।२।३।५२ ॥ नि: स्फुरस्फुलोः।२।३।५३ ॥ ३।२।३।५४ ॥ स्कन्न । २ । ३ । ५५ ॥ निवुःसुवेः समसूतेः ।२।३ । ५६ ॥ अवः स्वपः ॥४॥ ।२।५७ ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः । २।३।५८॥ न स्सः । २।३ ॥ ५९॥ शिनो यङि । २।३।६०॥ गतौ सेधः । २।३।६१ ॥ सुगः स्य
S सनि । २।३।६२॥ रपृवर्णानो ण एकपदेऽनन्त्यरयाऽलचटतवर्गशसान्तरे । २।३।६३ ॥ पूर्वपदस्थानारन्यगः।२।३।६४॥ नसस्य । २।३ ॥६५॥
निष्णागेऽन्तःखदिरकार्यानशरेक्षुप्पक्षपीयूक्षाभ्यो वनस्य । २।३।६६ ॥ द्वित्रिस्वरौपधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः । २ । ३ । ६७ ॥ गिरिनद्यादीनाम् ।२।३।६८ ॥ पानस्य भावकरणे ।२।३।६९ ॥देशे । २।३।७० ॥ ग्रामाग्रान्नियः । २।३ । ७२ ॥ पायाद्वाहनस्य । २।३ । ७२ ॥ अतोऽहस्य ।२।३।७३ ॥ चतुस्रायनस्य वयसि ।२।३।७४ ॥ बोत्तरपदान्तनस्यादेरयुवपकाहः।२।३ । ७५ ॥ कवणुकस्वरवति । २।३ । ७६ ॥ अदुरुपसर्गान्तरो णहिनुमीनानेः।२।३।७७ ॥ नशः शः । २।३ । ७८ ॥ नेमादापतपदनदगदवपीवहीवामूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ । २।३ । ७९ ॥ । अखाद्यपान्ते पाठे वा ।२।३।८०॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ।२।३१८१॥ हनः।२।३१८२॥ वगि घा।२।३१८३निसनिनिन्दः कृति वा।२।३१८४ास्वरात्।।३।
८५॥ नाम्यादेरेव ने । २ । ३ । ८६ ॥ व्यजनादेर्नान्युपान्याद्वा । २।३ । ८७ ॥ गेर्वा । २ । ३।८८ ॥ निर्विणः । २ ।३। ८९॥ न ख्यापूगभूभाकम्गम्प्यायवेपो णेच ॥ २ ॥ ३ ॥ ९० ॥ देशेऽन्तरोऽयनहनः । २।३ । ९१ ॥ पात्पदे । २।३ । ९२ ॥ पदेऽन्तरेऽनाडन्यतद्धिते ।२।३ । ९३ ॥ हनो घि।२।३।९४ ॥ नृतेयडि । २।३ । ९५ ॥ शुभ्नादीनाम् । २ । ३।९६ ॥ पाठे धात्वादेणों नः ।२।३।९७॥पः सोऽष्टष्टिवष्वष्कः । २।३। ९८॥ कर ललं कृपोऽनपीटादिषु । २।३ । ९९ ॥ उपसर्गस्यायौ । २।३।१०० ॥ यो यछि ।।। ३ । १०१॥ नवा स्वरे । २।३।१०२ ॥ परेडियोगे ।२।३ । १०३ ॥ ऋफिडादीनां डच लः। २।३।१०४ ॥ जपादीना पो ।२।३ । १०५ ॥ इति दितीयस्याध्यायस्य तृतीयः पादः॥३॥तियां न्तोऽस्वस्रादेमः।२।४।१॥ अधातूदृदितः। २।४।२ ॥ अञ्चः । २।४। ३॥ णस्तरापोपादनो रथ । २।४।४॥ वा बहुव्रीहेः । २ । ४ ॥५॥ वा पादः। २।४।६॥ अनः ।२।४।७॥ अशिशोः । २।४। ८॥ संख्यादेहायनाद्वयसि । २।४।९॥ दानः।२।४।१०॥ अनो पा । रा४।११॥ नानि । २।४ । १२ ॥ नोपान्त्यवतः । २।४।१३ ॥ मनः।२।४ । १४ ॥ ताभ्यां वाप डिन् । २॥ ४॥ १५ ॥ अजादेः । २।४।१६ ॥ ऋचि पादः पात्पदे । २।४।१७ ॥ आत् । ३।४ ॥ १८ ॥ गौरादिभ्यो मुख्यान्छीः । २।४।१९॥ अणजेयेकानजनटिताम् ।।४।२०। वयस्यनन्त्यो।४।२१॥ द्विगोः समाहारात् ।२।४।२२॥ परिमाणात्तद्धितलुक्य विस्ताचितकम्बल्यात् । २ । ४ । २३ ॥ काण्डात्प्रमाणादक्षेत्रे । २ । ४ । २४॥ पुरुषाद्वा । २ । ४ । २५॥ रेवतरोहिणारे।।४।२६॥ नीलात्सायोपध्योः ।।४।२७ काब गान्नि पाRIVRAI केवलमामकभागधेयपापापरसयानाकृतमुमालभेपजात् ।।४।२९॥ माजगोण
Page #917
--------------------------------------------------------------------------
________________
३२॥
नागस्थलकुण्डकालकुनकामुककटकवराव पहावपनस्थूलाकृनियामत्रकुष्णायसीरिरंसुशोणिकेशपाशे १२॥४॥३०॥ नवा शोणादेः ।।४॥३१॥ इतोऽक्त्यर्थात । पद्धतेः ।२।४।३३॥ शक्तेः शख्ने ।२।४।२४॥ स्वर दुतो गुणादखरोः।२।४।३६॥ श्येतैतहरितभातरोहिताद्वर्णात्तो मश्चा२।४।३६॥ क्नः पलितासितात् ॥२॥४॥३७॥ असहनविद्यम,नपूपिदात्स्वानादकोडादिभ्यः । २।४ । ३८ ॥ नासिकोदौष्ठजवादन्तकर्णशृङ्गाङ्गगारकण्ठात् । २ । ४ । ३९॥ नखमुखादनानि । २। ४ । ४० ॥ पुच्छात् । २।४ । ४१ ॥ कवरमणिविपशरादेः । २।४ । ४२ ॥ पक्षाचोपमादेः । २४ । ४३ ॥ क्रीतात्करणादेः।२।४।४४ ॥ तादपे । २।४॥ ४५ ॥ स्वाहादेरकृतमितजातमतियजादहनीहः।।४।४६॥ अनाच्छादनात्यादेर्नवा । २।४४७॥ पत्युनः।२।४।४८॥ सादेः।२।४।४९॥ सपल्यादौ ॥२॥४॥५०॥ ऊढायाम् । २१४१५१॥ पाणिगृहीतीति । २।४।५१॥ पतिवल्यन्तबल्यो भागर्भिण्योः । १।४१५३ ॥ जातेरयान्तनित्यतीशद्रात । २।४।५४ ॥ पाक कर्णपर्णवालान्तात् । २ । ४ । ५५ ॥ असत्काण्डधान्यगतैकाञ्चः पुष्पात् । २ । ४ । ५६ असंभसाजिनकशणपिण्डारफलात् । २।४ । ५७ ॥ अलजो मूलात् । २ । ४ । ५८ ॥ धबायोगाइपालकान्तात् । २।४ । ५९ ॥ पूतक्रतुषाकन्यग्निकुसिदफुसीदादै च । २।४ । ६० ॥ मनोरौ च वा । २।४।६१॥ वरुणेन्द्ररुद्रभवशमृडादान् वान्तः । २ । ४ । ६२ ॥ मातुलाचार्योपाध्यायाद्वा । २१४१६३ ॥ सूर्यादेवतायां वा । २।४। ६४ ॥ यवयवनारण्यहिमाहोपलि
महत्त्वे । २।४।६५॥ आक्षत्रियाद्वा । २१४॥६६॥ यत्रो डायन् च वा।२।४।६७ ॥ लोहितादिशकलान्तात् । २।४। ६८॥ पावटाद्वा ।२। ४।६९॥ कौरव्यमाण्डूकासुरेः। २१४१ ७० ॥ इज इतः१२१४१७१॥ जुजोतेः । २ । ४ । ७२ ॥ उतोऽमाणिनश्वायुरज्ज्वादिभ्य ऊङ् । २।४।७३ ॥ वाइन्तकदकमण्डलोनान्नि । २१४१७४ ॥ उपमानसहितसहितसहशफयामलक्ष्मगावूरोः।२।४।७५ ॥ नारी सखी पणू श्वश्रू ॥२।४ । ७६ ॥ यूनस्तिः। ।२।४।७७ ॥ अजा रद्धेऽणिजो बहुवरगुरूपान्यस्यान्त्पत्य ज्यः । २।४।७८ ॥ कुलाख्यानाम् । २१४ । ७९॥ कौडयादीनाम् ।२ । ४॥८॥ भोजबूतयोः क्षत्रियायुबत्योः।२।४।८९॥ दैवयशिशौचिक्षितात्याकाण्ठेविद्धवा । २।४१८२ ॥ प्या पुत्रपत्योः केवलयोरीच तत्पुरुषे । २।४।४३॥ बन्धौ वहुव्रीहौ ।२।४।८४॥ मावमातृमातुके था।२१ ४१८५॥ अस्य यां लुरु । २१४॥८६॥ मत्स्यस्य यः । २ । ४ । ८७ ॥ व्यञ्जनातद्धितस्य ।२।४१८८॥ सूर्मागरत्ययोये च । २.४१४९॥विष्यपुध्ययोर्माणि । २। ४ । ९० ॥ आपत्यस्य क्यच्च्योः ।२।४ । ९१॥ तद्धितयस्वरेऽनाति ।२।४।९२ ॥ बिल्लकीवादेरीयस्य ।२।४।९३ ॥ न राजन्यगजुष्ययोरके । २।४।२४॥ उचादर्गौणस्याकिपस्तद्धितलुक्यगोणीसूच्योः ।२।४।९५॥
गोश्चान्ते इस्वोऽनशिसमासेयोवग्रीहौ । ३।४।२६ ॥ क्लीवे । २।४।९७ ॥ वेदतोऽनव्ययदीच्छीयुवः पदे । २।४।९८॥ ब्यापो बहुलं नान्नि २१ ।२।४।९९ ॥ त्वे । २।४।१०७ ॥ ध्रुवोऽच कुंसकुरघो। २।५११७१ ॥ मालेपीकेएकस्यान्तेऽपि भारितुलचिते । २।४ । १०२ ॥ गोण्या मेये
Page #918
--------------------------------------------------------------------------
________________
अष्टाध्या
श्रीहेमश०। ।२।४।१०३ ॥ उमदीदूतः के ।२१४।१०४ ॥ न कचि । २।४! १०५॥ नवापः । २।४।१०६ ॥ इचापुंसोऽनित्क्याप्परे । २।४। १०७ ॥
स्वज्ञाजभसाधातुत्ययकात् । २।४।१०८ ॥ बेपसूतपुत्रवृन्दारकस्य । २।४।१०९॥ वौ वर्तिका । २।४ । ११०॥ अस्यायत्तत्क्षिपकादीनाम् ।२।४।१२२॥ नरिका मामिका । २।४ । ११२ ॥ तारका वर्णकाप्टका ज्योतिस्तान्तवपितृदेवत्ये । २ । ४ । ११३ ॥ इति द्वितीयस्य चतुर्थः पादः ॥ ४॥
॥ तृतीयोऽध्यायः॥ ३॥ ___घायोः पूजार्थस्वतिगतार्थाधिपर्यतिकमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च २॥ १ ॥१॥ ऊर्याद्यनुकरणच्चिडाचश्च गतिः। ।। १ ।२॥ कारिका स्थित्पादौ । ३।१।३ । भूपादरक्षेपेऽलंसदसत । ३।२।४। अग्रहानुपदेशेऽन्तरदः।२ ।५॥ कणेमनस्तृप्तौ ।३।१ । ६ ॥ पुरोऽस्तमव्ययम् ।३।११७॥ गत्यर्थवदोऽच्छः । ३११८॥तिरोऽन्तधौं । ३।१।९॥ कृगो नवा । ३।२।१०॥ मध्येपदेनिवचनेमनस्युरस्पनत्याधाने । ३ ॥२॥११॥ उपाजेऽन्वाजे ।३१।१२॥ स्वाम्येऽधिः ।३।१।१३॥ साक्षादादिशुव्यर्थे ।३।१।१४॥ नित्यं हस्तेपाणावुद्वाहे ।३।२।१५॥ माध्वं वन्धे ।।१।१६॥ जीविकोपनिषदौपम्ये ।३।२।१७॥ नाम नाम्नकाध्यें समासो बहुलम् ।३।२।२८॥ मुज्वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ।३।११९ ॥ आसन्नादराधिकाध्योिदिपूरणं द्वितीयाधन्यार्थे । ३ । १ ॥२०॥ अव्ययम् । ३।१।२१ ॥ एकार्थ चानेकं च ।३।१॥ २२ ॥ उष्टमुखादयः । ३।१॥ २३ ॥ सहस्तेन । ३।१। २४ ॥ दिशी रूढयान्तराले । ३।१।२५॥ तत्राऽऽदाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः।३।१॥ २६॥ नदीभिनानि ।।१ । २७ ॥ संख्या समाहारे । ३ । ११२८ ॥ श्येन पूर्वार्थे । ३ ॥ १ ॥ २९ ॥ पारे मध्येऽग्रेऽन्तः पष्ठ्या वा । ३।१। ३० ॥ यावदियत्त्वे । ३ । १ ।३२ ॥ पर्यपावहिरच् पञ्चम्या । ३ । १ ॥ ३२ ॥ लक्षणेनाभिप्रत्याभिमुख्ने । ३ । १ । ३३ ॥ दैये नुः । ३ । १ । ३४ ॥ समीपे । ३ ॥ १ ॥ ३५ ॥ तिष्ठन्वित्यादयः ।३।१। ३६ ॥ नित्यं प्रतिनाऽल्पे । ११ ॥ ३७॥ संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ। ३।१।३८॥ विभक्तिसमीपसमूदिव्यद्ध्यर्थाभावात्ययासंप्रतिपयात्क्रमख्यातियुगपत्सदृक्संपत्साकल्यान्तेऽव्ययम् । २।१ । ३९ ॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये । ३ । १॥ ४० ॥ यथाऽया।३ । १ । ४१॥ गतिकन्यस्तत्पुरुषः । ३।१।४२ ॥ दुनिन्दाकृच्छ्रे । २१२॥४३॥ नुः पूजायाम् । ३।१।४४ ॥ अतिरतिक्रमे च । ३ । १॥ ४५ ॥ आउल्पे । ३।२।४६॥ पात्यवपरिनिरादयो गतकान्तकृएग्लानक्रान्ताथाः पथमायन्तैः । ११ ॥४७॥ अव्ययं प्रद्धादिभिः । ३।१।४८॥ उस्युक्तं कृता । ३ ।। ४९॥
Page #919
--------------------------------------------------------------------------
________________
MANANOR
तृतीयोक्तं वा । ३ । १॥ ५० ॥ नम्। ३ १॥५१॥ पूर्वापराधरोत्तरमभिन्नांशिना ।३।१ । ५२ ॥ सायावादयः । ३ । १ ॥५३ ॥ समेंऽशे नवा ।।३।१।५४॥ जरत्यादिभिः।३।१ । १५॥ द्वित्रिचतुष्पूरणाग्रादयः। ३।१ । ५६॥ कालो द्विगो च मयः । ३।२ । ५७ ॥ स्वयंमामी क्तेन ।।३।१।५८ ॥ द्वितीया खट्वा क्षेपे । ३ । १।५९॥ कालः । ३ । १६०॥ च्याप्तौ । ३।१।६१ ॥ श्रितादिभिः।३।१।६२ ॥ प्राप्तापन्नो तयाच।
३।१।६३ ॥ ईपद्णवचनैः।३।२। ६४ ॥ तृतीया तत्कृतैः । ३।१।६५॥ चतसार्द्धम् । ३।१।६६ ॥ ऊनार्थपूर्वाद्यैः । ३ ।। ६७ ॥ कारक कृता।३।१।६८ ॥नविंशत्यादिनकोऽचान्तः । ३ । २ । ६९ ॥ चतुर्थी प्रकृत्या । ३ । १ । ७० ॥ हितादिभिः । ३।१ । ७१ ॥ तदर्थाथेन । ३ । १ । ७२ ॥ पञ्चमी भयाथैः । ३ । १ । ७३ ॥क्तनाऽसत्वे । ३ । २ । ७४ ॥ पशतादिः। ३।१।७५ ॥ पठययत्नाच्छेष ||३।१।७६ ॥ कृति । ३ ।२ । ७७॥ याजकादिभिः । । । ७८ ॥ पत्तिस्थौ गणकेन । ३।१। ७९ ॥ सर्वपश्चादादयः।३ ।२ । ८० ॥
अकेन क्रीडाजीवे । ३।१।८१॥ न कर्तरि । ३ । १।८२॥ कर्मजा तृचा च ॥३।१।८३॥ तृतीयायाम् । ३।१। ८४ ॥ तृप्तार्थपूरणाव्ययाऽतश्शत्रानशा।३।१।८५ ॥ ज्ञानेच्छाधारक्तेन । ३ । १ । ८६ ॥ अस्वस्थगुणैः । ३। १ । ८७॥ सप्तमी शौण्डायैः। ३ ।१ । ८८ ॥ सिहायैः पूजायाम् ।३।१।८९॥ काकाद्यैः क्षेपे ।३।१।९० ॥ पात्रेसमितेखादयः । ३ । १।९१॥ तेन । ३।१ । ९२ ॥ तत्राहोरात्रांशम् । ३।१ । ९३ ॥ नाम्नि । ३ । १ ॥ ९४ ॥ कृयेनावश्यके । ३ । १ । ९५ ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । ३ । २।९६ ॥ पूर्वकालकसर्वजरत्पुराणनवकेवलम् । ३ । १ । ९७ ॥ दिगधिक संज्ञातद्धितोचरपदे । ३ । १ । ९८ ॥ संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १।९९ ॥ निन्धं कुत्सनैरपापाद्यैः । ३ । १ । १०० ॥ उपमान सामान्यैः । ३ । १।१०१॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ।३।१।२०२॥ पूर्वापरणथमचरमजघन्यसमानमध्यमध्यमवीरम् । ३ ।। १०३ ॥ श्रेण्यादि कृताधेश्व्यर्थे । ३ । १ । १०४ ॥ तं नादिभिन्नैः । ३ । १ । १०५ ॥ सेड्नानिटा । ३ । १ । १०६ ॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । ३ । १। १०७ ॥ वृन्दारकनागकुअरैः । ३ । १ । १०८ ॥ कतरकतमौ जातिप्रश्ने । ३ । १ । १०९ ॥ किं क्षेपे । ३ । १ । ११० ॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुक्शावेहदप्क- १९ यणीप्रवक्तृश्रोत्रियाध्यायकर्तप्रशंसारूढातिः । ३।१।१११॥ चतुष्पाद्दर्भिण्या ।३।२।११२॥ युवा खलतिपलितजरलिनैः।३।१।११३ ॥ कृत्यतुल्याख्य| मजात्या । ३।१।११४ ॥ कुमारः श्रमणादिना । ३ । १।११५ ॥ मयूरव्यंसकेत्यादयः । ३।१।११६ ॥ चार्थे द्वन्द्वः सहोक्तौ । ३ । १। ११७ ॥ समानामर्थेनैकः शेपः। ३ । १ । १२८॥ स्वादावसंख्येयः ।३।१।११९ ॥ त्यदादिः।३।१।१२०॥ भ्रातृपुत्राः स्वसहितभिः।।१।१२१ ॥ पिता मात्रा वा।३।१।१२२ ॥ श्वशुर शशूभ्यां वा ।३।१।१२३ ॥ वृद्धो यूना बन्मात्रभेदे। ३।१।१२४ ॥ खी पुंबच । ३ । १ । १२५ ॥ पुरुषः स्त्रिया
Page #920
--------------------------------------------------------------------------
________________
Vis
....
..
Don"
अ
ध्यार
।३।१।१२६ ॥ ग्राम्याशिशुद्विशफसंघे ती मायः।३।१।१२७ ।। कीवमन्येनैक च वा ।३।१।१२८ ॥ पुष्याांद्रे पुनसुः । ३।१। १२९ ॥ विरोधिनामद्रव्याणां नया द्वन्दः स्वैः। ३।१।१३० ॥ अवाढवपूर्वापराधरोचराः।३।१।१३१ ॥ पशुन्यजनानाम् । ३ । १ । १३२ ॥ तरुतृणधान्यमृग
पक्षिणां ।।१। १३३ ॥ सेनाप्रवद्रजन्तुनाम् । ३ । १ । १३४ ॥ फलस्य जाती । ३ । १ । १३५ ॥ अप्राणिपश्चादेः। ३। १ । १३६ ॥ पाणितूयोगाराणाम् । ३ । १ । १३७ ॥ चरणस्य स्थणोऽयतन्यामनुवादे । ३।१।१३८ ॥ अल्लीवेऽध्वर्युक्रतोः । ३।१।१३९ ॥ निकटपाठस्य । ३ । १ । १४० ॥ नित्यसरस्य । ३ । १ । १४१॥ नदीदेशपुरां विलिदानाम् । ३।१।१४२ ॥ पाव्यशूद्रस्य । ३ । १।१४३ ॥ गवाधादिः । ३।१ । १४४ ॥ न दधिपयआदिः ।।३।१ । १४५ ॥ संख्याने । ३ । १ । १४६ ॥ वान्तिके । ३।१।१४७॥ प्रथमोक्तं प्राक् । ३ । १ । १४८ ॥ राजदन्तादिषु । ३ । १ । १४९ ॥ विशेपण
सर्वोदित ख्यं बहुबीहौ । ३ । १ । १५० ॥ काः।३।१।१५१ ॥ जातिकालमुखादैनवा । ३ । । १५२ ॥ आहिताग्न्यादिपु । ३ । १ । १५३ ॥ प्रहरणात ।३।१।१५४ ॥ न सशमीन्दादिभ्यश्च । ३।१।१५५ ॥ गवादिभ्यः।३।१ । १५६ ॥ प्रियः । ३।१ । १५७॥ कडारादयः वर्मधारये।३।१।१५८ ॥
धादिपु द्वन्दे । ३ । १ । १५९ ॥ लघक्षरसखीदत्स्पराद्यदल्पस्वराच्यमेकस् । ३ । १ । १६० ॥ मासवर्णभ्रात्रनुपूर्वप। ३।१। १६१ ॥ भतु तुल्यस्वरम् १।३। १ । १६२ ॥ संख्या समासे । ३ । १ । १६३ ॥ तृतीयस्याध्यायस्य प्रथमः पादः॥ परस्परान्योन्येतरेतरस्यां स्यादेर्वाऽसि । ३॥ २१॥ अमव्ययीभाव
स्यातोऽपयन्याः । ३।२।२॥ वा तृतीयायाः । ३।२।३ ॥ सप्तम्या वा । ३ । २॥ ४ ॥ ऋद्धनदीवंश्यस्य । ३।२।५॥ अनतो लुप् । ३।२।६ ॥ अव्ययस्य । ३।१२७ ॥ ऐकायें ।३।२।८॥ न नाम्पेकस्वरात्सित्युत्तरपदेऽमः । ३।२। ९॥ असत्वे उसेः।३।२। १० ॥ ब्राह्मणाच्छसी ।३।२।११॥ ओजोऽजःसहोऽरभस्तमस्तपसष्टः । ३ । २ । १२॥ पुंजनुपोऽनुजान्धे । ३ । २ । १३ ॥ आत्मनः पूरणे । ३ । २॥ १४ ॥ मनसश्चाज्ञायिनि । ३ । २॥ १५ ॥ नाम्नि । ३।२।१६ ॥ परात्मभ्यां । ३।२।१७॥ अद्व्यञ्जनात्सप्तम्या बहुलम् । ३ ॥ २ ॥ २८॥ प्राकारस्य व्यञ्जने । ३।२।१९ ॥ तत्पुरुपे कृति । ३।२।२० ॥ मध्यान्ताद्गरौ ।३। ।२१॥ अमूर्धमस्तकात्स्वाझादकामे । ३।२।२२ ॥ बन्धे घनि नया । ३।२।२३ ॥ कालाचनतरतमकाले । ३।२।२४ ॥ शयवासिवासेष्वकालात । ३।२।२५॥ वर्पक्षरवराप्सर शरोरोमनसो जे । ३।२।२६ ॥ युप्रावृशिरत्कालात् । ३।२।२७॥ अपो ययोनिमतिचरे । ३ । २ । २८ ॥ नेन्सिद्धस्थे । ३।२।२९ ॥ पठयाः क्षेपे । ३।२।३० ॥ पुगे वा । ३ । २ । ३१ ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ।३।२।२२॥ अदसोऽकजायनणोः। ३।२॥३३॥ देवानांप्रियः । ३।२।३४॥ शेषपुच्छलाङ्गुलेपु नानि शुनः।३।२॥ ३५ ॥ वाचस्पतिवास्तोपविदिवस्पतिदिवोदासम् । ३।२।३६ ॥ नानां विद्यायोनिसंवन्धे । ३।२।३७॥ स्वपयो । ३।२।३८॥ आ द्वन्दे ।।२।३९ ॥ पुने ३२२ । ४० ॥
reOR
PereverCG
Page #921
--------------------------------------------------------------------------
________________
६ ४ ॥ भोगवद्गौरिका ।। ६१॥ १६
CLICA
एडाः । ३।२१६
वेदसहश्रुतावायुदेवतानाम् । ३ । २ । ४१ ॥ई: पोमवरुणेऽग्नेः । ३।२।४२ ।। इद्धिमत्यविष्णौ। ३॥ २॥ ४३ ॥ दिवो द्यावा । ३ । २ । ४४ ॥ दिवस्दिवः पृथिव्या वा । ३।२।४५ ॥ उपासोपमः।३।२। ४६ ॥ मातरपितरं वा । ३।२। ४७ ॥ वर्चस्कादिष्ववस्करादयः । ३।२।४८ ॥ परतः सी पुंवत् स्येकार्थेऽनुः । ३ । २ । ४९॥ क्यङमानिपित्तद्धिते । ३।२।५०॥ जातिथ णितद्धितयस्वरे । ३।२।५१॥ एयेऽनायी । ३।२।५२॥ नाप्पियादौ । ३।२।५३ ॥ तद्धिताककोपान्त्यपूरण्याख्याः । ३ । २।५४ ॥ तद्धितः स्वरद्धिहेतुररक्तविकारे । ३।२।५५॥ स्वाङ्गान्डीजोतिश्चामानिनि । ३ । २ । ५६ ॥ पुंवत्कर्मधारये । ३।२।६७॥ रिति । ३।२।५८ ॥ त्वते गुणः। ३।२। ५९ ॥ च्वौ कचित।३।२।६० ॥ सर्वादयोऽस्यादौ । ३।२।६१॥ मृगक्षीरादिषु वा । ३।२।६२ ॥ ऋद्धदित्तरतमरूपकल्पब्रुववेलद्गोत्रमतहते या इस्वश्च । ३।२।६३ ॥ डन्यः३।२। ६४ ॥ भोगवद्गौरिमतीनोन्नि । ३।२। ६५॥ नवैकस्वराणाम् । ३।२।६६ ॥ ऊङः । ६।२।६७ ॥ महतः करघासविशिष्टे डाः।३।२।६८ ॥ खियाम् । ३।२ । ६९ ॥ जातीयैकार्थेऽच्चे। ३।२।७० ॥ न पुंवन्निषेधे । ३ । २ । ७२ ॥ इच्यस्वरे दीर्घ आच । ३ । २ । ७२ ॥ हविष्यटनः कपाले । ३ । २ । ७३ ॥ गवि युक्ते । ३ । २ । ७४ ॥ | नानि । ३ । २।७५ ॥ कोटरमिश्रकसिध्रकपुरगसारिकस्य वणे । ३ । २।७६ ॥ अञ्जनादीनां गिरौ । ३।२। ७७ ॥ अनजिरादिवहुस्वरशरादीनां मतौ । ३।२।७८ ॥ ऋषौ विश्वस्य मित्र । ३ । २ । ७९ ॥ नरे। ३।२।८० ॥ वसुराटोः । ३।२।८१॥ वलच्यपित्रादेः।३।२।८२ ॥ चितः कचि । ३ । २।८३ ॥ स्वामिचिहस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसवस्वस्तिकस्य कर्णे।३।२।८४ ॥ गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौ कौ । ३।२।८५ ॥ घञ्युपसर्गस्य बहुलम् । ३ ॥२॥८६॥ नामिनः काशे । ३।२।८७॥ दस्ति । ३।२।८८ ॥ अपील्यादेवहे । ३ । २ । ८९ ॥ शुनः । ३। २। ९० ॥ एकादश षोडश पांडन् षोढा षड्ढा । ३।२।९१ ॥ द्विव्यष्टानां द्वात्रयोऽष्टाः माक् शतादनशीतिवहनीहौ । ३।२।९२ ॥ चत्वारिंशदादौ वा । ३।२। ९३ ॥ हृदयस्य हल्लासलेखाण्ये । ३।२।९४॥ पदः पादस्याज्यातिगोपहते । ३।२।९५ ॥ हिमक्षतिकापिये पद् । ३ । २।९६ ॥ ऋचः शसि । ३।२।९७ ॥ शब्दनिष्कघोपमिश्रे वा । ३ । २१ ९८ ॥ नस् नासिकायास्ताक्षुद्रे । ३।२।९९ ॥ येऽवणे । ३।२।१०॥ शिरसः शीर्षन् । ३।२।१०१ ॥ केशे वा। ३।२।१०२॥ शीर्षः स्वरे तद्धिते । ३।२।१०३॥ उदकस्योदः पेपंधिवासवाहने । ३।२।१०४ ॥ वैकव्यञ्जने पूर्ये । ३।२।१०५ ॥ मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहे वा । ३।२।१०६॥ नाम्न्युत्तरपदस्य च । ३।२।१०७ ॥ ते लुग्वा । ३।२।१०८ ॥ अन्तरनर्णोपसर्गादप ईप् । ३।२। १०९ ॥ अनोर्देश उप् । ३।२।११०॥ खिसनव्ययारुषोर्मोऽन्तो हस्वश्च । ३।२।१११ ॥ सत्यागदास्तोः कारे। ३।२।११२॥ लोकंपृणमध्यंदिनानभ्याशमित्पम् । ३।२।११३ ॥ भ्राष्ट्रानेरिन्धे । ३।२।११४ ॥ अगिलादिलगिलगिलयोः।३।२।११५॥ भद्रोष्णात्करणे । ३।२।११६ ॥ नवा खित्कृदन्ते
ewed
Page #922
--------------------------------------------------------------------------
________________
अष्टाध्यायी
थीहेमा० रात्रेः । ३।२।११७ ॥ धेनोर्मव्यायाम् ।३।२।११८ ॥ अपष्ठीतृतीयादन्याहोऽर्थे । ३।२।११९ ॥ आशीराशास्थितास्थोत्सकोतिरागे । ३ । २।१२०॥
इयकारके । ३।२। १२१ ॥ सर्वादिविष्वग्देवा डद्रिः क्व्यञ्चौ । ३।२।१२२ ॥ सहसमः सधिसगि । ३ । २ । १२३ ॥ तिरसस्तियति । ३।२।१२४॥ नवत् । ३ । २ । १२५ ॥ त्यादौ क्षेपे । ३ । २ । १२६ ॥ नगोऽाणिनि वा । ३।२।१२७ ॥ नखादयः । ३ । २ । १२८ ॥ अन् स्वरे । ३।२।१२९ ॥ कोः कत्तत्पुरुपे । ३।२।१३० ॥ रथवदे । ३।२।१३१ ॥ तृणे जातौ । ३।२।१३२ ॥ कविः । ३।२। १३३ ॥ काक्षपथोः ।३।२ । १३४ ॥ पुरुपे वा । ३।२।१३५ ॥ अल्पे । ३।२।१३६ ॥ काकवी वोगे । ३।२।१३७ ।। कृलेऽवश्यमो लुक् । ३।२।१३८ ॥ समस्ततहिते वा । ३।२। १३९ ॥ तुमश्च मनःकामे । ३।२।१४० ॥ मासस्यानद्घजि पचि नवा । ३।२।१४१ ॥ दिकशब्दाचीरस्य तारः। ३।२।१४२ ॥ सहस्य सोऽन्यार्थे । ३।२।१४३ ॥ नानि । ३।२।१४४ ॥ अदृश्याधिके । ३।२।१४५ ॥ अकालेऽव्ययीभाये । ३ । २ । १४६ ॥ ग्रन्थान्ते । ३ । २।१४७ ॥ नाशिष्यगोवत्सहले । ३।२।१४८ ॥ समानस्य धर्मादिपु । ३।२।१४९ ॥ सब्रह्मचारी । ३।२।१५० ॥ दृग्दशदृक्षे । ३।२।१५१ ॥ अन्यत्यदादेराः । ३ । २।१५२ ॥ इदंकिमीत्कीः । ३ । २ । १५३ ॥ अनजः क्त्वो यप् । ३।२।१५४॥ पृपोदरादयः । ३।२।१५५ ॥ वावाप्योस्तनिकीधामहोपी । ३।२। १५६ ॥ इति तृतीयस्थाध्यायस्य वितीयः पादः । २॥ वृद्धिारदौत् । ३।३।१॥ गुणोऽरेदोत् । ३।३।२॥ क्रियार्थी धातुः । ३ । ३ । ३ ॥न प्रादिरसत्यपः । ३।३॥ ४ ॥ अवौ दाधौदा । ३।३।५॥ वर्तमाना पित् तस् अन्ति सिव् थर थ मिम् वस् गस् ते आते अन्ते से आये वे ए वहे महे ।।
२१६ ॥ रातमी यात् याताम् युर यास् यातम् यात याम् याव याम ईत ईयाताम् ईरन् ईथाम् ईयाथा ईध्वम् ईय ईवहि ईमहि । ३ । ३ । ७ ॥ पञ्चमी तुव् २ ताम् अन्तु हितम् व आनि आवद् आमन् ताम् आताम् अन्ताम् व आधार ध्वम् ऐकू आनईव् आमहैन् ।३।३२८॥ वस्तनी दिव् ताम् अन् सिन् तम् त अम्ब् व
म त ताम् अन्त थास् आयाम् वा इ वहि महि । ३।३१९॥एताः शिनः । ३।३ । १०॥ अवतनी दि ताम् अन् सि तस् त अम् व म त आताम् अन्त थास् आथाम् ध्वम् इ बहि महि । ३ ॥ ३ ॥ ११ ॥ परीक्षा णत् अतुस् उस् थन् अथुस् अ णव् व म ए आते इरे से आथे ध्वे ए वहे महे ।३।३ । १२ ॥ आशीः क्यात् क्यास्ताम् क्यासुस् क्यास् क्यास्नम् क्यास्त क्यासम् यास्व क्यास्म सीट सीयारताम् सीरन् सीष्ठास् सीयास्थाम् साध्वम् सीय सीवहि सीमहि ।३।३।१३ ॥श्वस्तनी ता तारौ तारस् तासि तास्थस तास्य तास्मि तास्वर तास्मस् ता तारौ तारस् तासे तासाथे ताले ताहे वास्वहे तास्महे ।३।३
१४॥ भविष्यन्ती स्थति स्यतम् स्यन्ति स्यसि रगथस् स्पथ स्यामि स्यावर स्याभस् स्यो स्रोते स्यन्ते स्यसे स्येथे स्यध्ये स्ये स्यावहे स्पामहे ॥३॥३॥१५॥ क्रियातिपचिः स्यत् स्यताम् स्यन् स्यम् स्वतम् स्यत स्यम् स्याव स्याम स्थत रयेताम् स्यन्त स्यथास् रयेथाम् स्यध्वम् स्ये स्यावहि स्यामाई ।३।३ ॥१६॥ त्रीणि त्रीण्य
म
Page #923
--------------------------------------------------------------------------
________________
andmanVEVIRVAN
VPRABPOSwas
wearinnamon
Vo-
न्ययुष्मदस्मदि। ३ । ३ । १७ ॥ एकद्विबहुषु । ३ । ३ । १८ ॥ नयाघानि शतृकसू च परस्मैपदम् । ३ । ३ । १९ ॥ पराणि कानानशी चात्मनेपदम् । ३।३।। २०॥ तत्साप्यानाप्यारकर्मभावे कृत्यत्त खलाश्च । ३ । ३ । २१ ॥ इडितः कर्तरि । ३।३। २२ ॥ क्रियाव्यतिहारेऽगतिहिंसा शब्दार्थहसो हुवहश्चानन्योन्यार्थे । ३।३ । २३ ॥ निविशः । ३।३ । २४ ॥ उपसर्गादस्यांहो वा । ३।३ । २५ ।। उत्स्वराजेरपक्तत्पाने ।३।३। २६ ॥ परिव्यवास्क्रियः ।३। ।३।२७ ।। परावेजें।३।३ । २८ ॥ समः क्षणोः।३।३ ॥ २९॥ अपरिकरः । ३।३ । ३० ॥ उदश्वरः साप्यात् ।३।३॥ ३२ ॥ समस्तृतीयया 1३।३ । ३२ ॥ क्रीडोऽक्रूजने । ३।३। ३३ ॥ अन्वापरैः । ३ । ३ । ३४ ॥ शप उपलम्भने । ३॥ ३ ॥३५ ॥ आशिपि नाथः । ३।३। ३६ ॥ भुनजोऽत्राणे ॥३२३७॥ हगो गतताच्छील्ये । ३ ॥३॥३८॥ पूजाचार्यकभृत्युक्षेपज्ञानविगणनव्यये नियः।३।३।३९ ॥ कर्तृस्थामूर्ताप्यात् । ३ । ३ । ४० ॥ शदेः शिति ।३।३ । ४१ ॥ म्रियतेरधन याशिपि च । ३ । ३ । ४२ ॥ क्यड्पो नवा । ३।३ । ४३ ॥ छुट्योऽवतन्याम् । ३।३।४४॥ वृद्भ्यः स्यसनोः । ३।३।
'. कृपः वस्तन्याम् । ३ । ३ । ४६॥ क्रमोऽनुपसर्गात् । ३ । ३ । ४७ ॥ वृत्तिरार्गतायने । ३।३। ४८ ॥ परोपात् । ३।३ । ४९ ॥ वैः स्वार्थे । ३।३। ५० ॥ प्रोपादारम्भे ।३।३।५२.॥ आडो ज्योतिरुद्गमे । ३।३ । ५२॥ दागोऽस्वास्यमसारविकासे । ३।३।५३॥ नुमच्छः । ३।३ । ५४ ॥ यमेः क्षान्ती ।।३।५५ ॥ स्पर्धे । ३।३।५६ ॥ संनिवेः।३।३।५७॥ उपात् । ३।३.५८ ॥ यमः स्वीकारे। ३१३५९॥ देवाचोमैत्रीसगमपथिकर्तृकमन्त्रकरणे स्थः । ३ । ३।६०॥ वा लिप्सायाम् । ३।३।६१ ॥ उदोऽनुव॑हे । २।३। ६२॥ सविनावात् । ३।३। ६३ ।। झीप्सास्थये। ३।३।६४॥ प्रातज्ञायाम् । ३।३।६५॥ समो गिरः ।३।३।६६ ॥ अवात् । ३ । ३ । ६७ ॥ निवे ज्ञः ।।३।६८ ॥ संमतेरस्मृतौ। ३३ ।६९॥ अननोः सनः।। ।३।७०॥ श्रुवोऽनात्मतेः । ३।३।७१ ।। स्मृवृशः । ३।३।७२ ॥ २को जिज्ञासायाम् । ३।३।७३ ।। प्राग्रत् । ३।३ । ७४ ॥ आमः छगः ।३।३।७५ ॥ गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे। ३।३ । ७६ ॥ अधेः प्रसहने । ३।३ । ७७ ॥ दीप्तिज्ञानयत्नविमत्युपसभापोपमन्त्रणे वदः । ३।३।७८ ॥ व्यक्तवाचा सहोक्तौ । ३ । ३ । ७९ ॥ विवादे वा । ३ । ३ । ८० ॥ अनोः कर्मण्यराति । ३ । ३ । ८१ ॥ ज्ञः । ३।३। ८२ ॥ उपात् स्थः । ३।३ । ८३ ॥ समो गगृच्छिपच्छिशुवित्स्वरत्यर्तिदशः । ३ । ३ । ८४॥ कृगः शन्दे चानाशे । ३ । ३ । ८५ ॥ आडने यमहनः स्वेऽङ्गेच ।३।३ । ८६ ॥ शुदस्तपः। ३।३। ८७ ॥ अणिकणिक्वर्ट काण्णिगोऽस्मृतौ। ३।३ । ८८ ॥ प्रलम्भे गृधिवञ्चे । ३।३ । ८९ ॥ लीइलिनो भिभषे चाचाकतयपि । ३ । ३ । ९०॥ स्मिङः प्रयोक्तुः स्वार्थे । ३ । ३ । ९१॥ विभेतेपि च । ३ । ३ । ९२ ॥ मिथ्याकृगोऽभ्यासे । ३१३१९३ ॥ परिसुहायमायसपाधेवदवसदमादरुचनृतः फलपति । ३ ।३ । ९४ ॥ इगितः ।। ३।३ । ९५ ॥ ज्ञोऽनुपसर्गात् । ३ । ३। ९६ ॥ वदोऽपात् ।
Mara-Ocreer
Page #924
--------------------------------------------------------------------------
________________
श्रीम
।३।३ । ९७ ॥ समुदाउने यमेरग्रन्थे । ३।३१९८ ॥ पदान्तरगम्ये वा।३।३।९९ ॥ शेषात परस्मै । ३।३।१०० ॥ परानोः कृगः । ३।३ । १०२॥ [१ प्रत्यभ्यतेः क्षिपः । ३।३ । १०२। प्रादहः । ३।३।१०३ ॥ परेमपश्च । ३।३ । १०४ ॥ व्याड्परे रमः । ३।३ । १०५ ॥ वोपात । ३।३। १०६ ॥ अणिगि माणिकर्तृकानाप्याणिगः । ३।३ । १०७ ॥ चल्याहारार्थबुधयुधप्रद्रश्रनशजनः । ३।३ । १०८ ॥ ॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥ गुपौधूपविच्छिपणिपनेरायः । ३।४।१। कमेणिङ् । ३।४।२। ऋतेडीयः । ३।४।३ ॥ अशावि ते वा । ३।४।४ ॥ गुपतिजो गक्षान्तौ सन् । ३ । ४।५॥ कितः संशयप्रतीकारे। ३।४।६॥ शान्दान्मान्वधानिशानार्जवविचारवरूप्ये दीर्घश्चेतः।३।४।७॥ धातोः कण्वादेर्यक् । ३।४।८॥ व्यञ्जनादेरेकस्वराद्धृशाभीक्ष्ण्ये यङ्वा । ३ । ४।९॥ अव्यतिमुत्रिमूत्रिसूच्यशोंः ।३।४ । १० ॥ गयर्थादलुटिले । ३। ४। १२ ॥ गृलुपसदचरजपजभदशदहो गर्थे । ३।४।१२॥ न गृणाशुभरुचः। ३१४ ॥१३॥ बहुलं लुप् । ३।४।१४॥ अचि । ३।४।१५॥ नीतः । ३ । ४।१६ ॥ चुरादिभ्यो णिच् ।३।४।१७ ॥ युजादेनेवा । ३।४।१८॥ भूङः प्राप्तौ णिछ । ३।४।१९ ॥ मयोक्तृव्यापारे णिग् । ३। ४ । २० ॥ तुमोदिच्छायां सन्नतत्सनः ।।४।२१॥ द्वितीयायाः काम्यः ।३।४।२२॥ अमाव्ययात क्यन् च ।।४।२३॥ आधाराचोपमानादाचारे ।३४।२४॥कर्तुः किगल्भक्लीबहोडात्तु डित् । ३१४॥२५॥ ॥क्यङ् ।३।४।२६॥सो वा लुक् च ।।४॥ २७॥ ओजो सरसः । ३।४।२८ ॥ च्व्यर्थे भृशादेः स्तोः ।।४।२९॥ डाच्लोहितादिभ्यः पित् । ३ । ४॥३०॥ कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे । ३।४ । ३१ । रोमन्थायाप्यादुचर्वणे । ३ । ४ । ३२ ॥ फेनोष्मवाष्पधूमादुद्वमने ।३। ४ । ३३ ॥ सुखादेरनुभवे ।। ।३।४।३४ ॥ शब्दादेः कृतौ वा । ३।४।३५ ॥ तपसः क्यन् । ३।४ । ३६॥ नमोवरिवश्चित्रकोऽचर्चासेवाश्चर्ये । ३।४। ३७ ॥ अङ्गान्निरसने णिङ् ।३।४।३८॥ पुच्छादुत्परिव्यसने । ३।४।३९ ॥ भाण्डाव समाचिती । ३।४।४०॥चीवरात्परिधार्जने । ३ । ४ । ४१ ॥ णिज् बहुलं नान्नः
कृगादिषु । ३।४।४२ ॥ व्रताद्भुजितन्निवृत्त्योः । ३ । ४ । ४३ ॥ सत्यार्थवेदस्याः। ३।४।४४ ॥ श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरेतकलुक् । ३ ।। ३१ ४।४५ ॥ धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् । ३ । ४ । ४६ ॥ दयायास्कासः । ३। ४ । ४७ ॥ गुरुनाम्पादेरनृच्छूर्णोः । ३ । ४ । ४८॥ १ जाग्रुपसमिन्धेर्नवा । ३ । ४ । ४९ ॥ भीहीभृहोस्तिब्वत् । ३ । ४॥ ५० ॥ वेत्तेः किन् । ३।४।५१ ॥ पञ्चम्याः कृग् । ३ । ४ । ५२ ॥ सिजद्यतन्याम् ||
।३।४।५३ ॥ स्पृशमशकशतृपदपो वा । ३।४।५४ ॥ इशिटो नाम्युपान्त्याददशोऽनिटः सन । ३।४।५५ ॥ श्लिषः।३।४।५६ ॥ नासत्वाश्लेपे ।३।४।५७॥ णिश्रिद्रसूकमः कर्तरि ।३।४।५८ ॥ धेश्वेर्वा । ३।४।५९ ॥ शास्त्यमुवक्तिख्यातेरङ । ३।४।६० ॥ सत्यतेवो । ३४६१ ॥ हालिप्सिचः । ३।४।६२॥ वात्मने । ३।४ । ६३॥ लुदित्युतादिपुष्यादेः परस्मै ।३।४।६४॥ ऋदिच्छ्विस्तम्भूस्तुम्भूम्रचुम्लुच्ग्रचूग्लुचूग्लुञ्चूचो वा । ३।४॥
Page #925
--------------------------------------------------------------------------
________________
६५॥ बिच ते पदस्तलुक् च । ३।४।६६॥ दीपजनबुधपूरितायिप्यायो वा।३।४ । ६७ ॥ भावकर्मणोः।३।४।६८॥ स्वरग्रहदशहन्भ्यः स्यसिजाशी:श्वस्तन्यां अिड् वा । ३।४।६९॥ क्यः शिति । ३ ॥ ४॥ ७० ॥ कर्तर्यनद्यः शव् । ३ । ४ । ७२ ॥ दिवादेः श्यः । ३ । ४ । ७२ ॥ भ्रासभ्लासभ्रमक्रमालमत्रसित्रुटिलपियसिसंयसेर्वा । ३।४ । ७३ ॥ कुषिरजेाप्ये वा परस्मै च ।३ । ४ । ७४ ॥ स्वादेः क्षुः। ३ । ४ । ७५ ॥ वाक्षः । ३ । ४ । ७६ ॥ तक्षः स्वार्थे वा । ३ । ४ । ७७ ॥ स्तम्भूस्तम्भूस्कम्भूस्कुम्भुस्कोः श्वा च । ३।४ । ७८ ॥ क्यादेः।३ । ४ । ७९ ॥ | व्यञ्जनाच्छ्नाहेरानः । ३ । ४ । ८०॥ तुदादेः शः । ३ । ४ । ८१॥ रुधां स्वराच्छ्नो नलुक् च । ३ । ४ । ८२ ॥ कृगतनादेशः । ३ । ४ । ८३॥ सृजः श्राद्धे ।
जिक्यात्मने तथा । ३।४। ८४ ॥ तपेस्तपाकर्मकात । ३।४।८५॥ एकघातौ कर्मक्रिययकाकक्रिये।३।४।८६ ॥ पचिदुहेः। ३।४ । ८७ ॥ न ) कर्मणा बिच् । ३ । ४ । ८८ ॥ रुधः । ३।४। ८९ ॥ स्वरदहो वा । ३।४।९०॥ तपः कनुतापे च । ३।४। ९१ ॥ णिस्नुश्यात्मनेपदाकर्मकात् । ३। । ४।९२॥ भूषार्थसकिरादिभ्यश्च विक्यौ । ३ । ४।९३ ॥ करणक्रियया कचित् । ३ । ४।९४ ॥ ॥ इति तृतीयोऽध्यायः ॥ ॥
॥ चतुर्थोऽध्यायः॥४॥ द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः । ४।१।१॥ आद्योऽश एकस्वरः । ४।१।२॥ सन्याश्च । ४।१।३॥ स्वरादेद्वितीयः । ४।१। ४॥ न बदनं संयोगादिः । ४।११५॥ अयि रः । ४।२।६॥ नानो द्वितीयाद् यथेष्टम् । ४।१।७ ॥ अन्यस्य । ४।१।८॥ कण्ड्वादेस्तृतीयः । ४। १।९॥ पुनरेकेषाम् । ४।१।१०॥ यिः सन्वेष्यः । ४।१।११॥ हवः शिति । ४।१ । १२ ॥ चराचरचलाचलपतापतवदावदघनाघनपाटूपटं वा ।
४।१।१३ ॥ चिलिदचनसम् । ४ । १।१४॥ दाश्वत्साहन्मीदवत् । ४।१।१५ ॥ ज्ञप्यापो जीपीए न च द्विः सि सनि । ४।२।१६ ॥ ऋध ईत् । १९४।१।१७ ॥ दम्भो धिप धीम् । ४ । १।१८ ॥ अव्याप्यस्य मुचेर्नोग्या । ४।१।२९ ॥ मिमीमादामित् स्वरस्य । ४।१।२०॥ रमलभशकपतपदामिः। ।४।१।२१॥ राधेधे । ४।१।२२ ॥ अवित्परोक्षासेदद्यवोरेः । ४।२।२३ ॥ अनादेशादेरेकव्यञ्जनमध्येऽतः । ४।१ । २४ ॥ तृत्रपफलभजाम् । ४ ।
१॥ २५ ॥ भ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा । ४।१।२६ ॥ श्रन्थग्रन्थो नलुक् च । ४।१।२७॥ दम्भः।४।१। २८ ॥ थे वा। | ४ । १ । २९ ॥ न शसददवादिगुणिनः । ४ । १ । ३० ॥ हौ दः । ४ । १ । ३१ ॥ देदिगिः परोक्षायाम् । ४ । १ । ३२ ॥
marrrrrenia
Page #926
--------------------------------------------------------------------------
________________
भीमश०
अष्टाध्यायी
के पियः पीप्य् । ४ । । ।३३ ॥ अछे हिहनो हो या पूर्वात । । १ ॥ ३४ ॥ जर्गिः सम्परोक्षयोः। ४ । १ ॥ ३५ ॥ चे किर्वा । ४ । १ । ३६ ॥ पूर्वस्यास्वे | स्वरे योरियुत् । ४ । १ । ३७ ॥ तोऽन् । ४।१।३८॥ इस्वः । ४।१।३९ गहोर्जः। ४।१॥ ४० ॥ श्रुतेरिः । ४।१॥ ४१ ॥ द्वितीयतुर्ययोः पूौं ।
। ४।१ ॥ ४२ ॥ तिर्वा ष्टियः । ४ । १ । ४३ ।। व्यञ्जनस्यानादेलक । ४।१।४४ । अघोंप शिटः । ४ । १॥ ४५ ॥ काश्चन् । ४॥ १॥ ४६॥ न कवतेर्यङः ।। ४।२। ४७ ॥ आगुणावन्यादेः । ४ । १ । ४८ ॥ न हाको लुपि। ४ । १ । ४९ ॥ पञ्चर सर्वसभ्रंशकसपतपदस्कन्दोऽन्तो नीः । ४ ॥१॥ ५० ॥ मुरतोऽनुना| सिकस्य । ४ । १ । ५१ ॥ जपजभदहदशभअपशः । ४ । १ । ५२ ॥ चरफलाम् । ४ । १ । ५२ ॥ ति चोपान्त्यातोऽनोदुः । ४ । १ । ५४ ॥ ऋमतां रीः ।। ४ । १ ॥ ५५ ॥ रिरी च लुपि। ४।१।५६ । निजां शियेत् । ४।१ । ५७ ॥ पृभूमाहाकामिः। ४ । १।५८ ॥ सन्यस्य । ४ । १ । ५९ ओर्जान्त
स्थापवर्गेऽवणे । ४ । १ । ६०॥ श्रुमद्रगुप्लुच्यो । ४।२।६१ । स्वपो णावुः।४।१।६२ ॥ असमानलोपे सन्वलघुनि के ॥ ४ । १।६३॥ लघौदीर्घोऽस्व| रादेः । ४।२। ६४ ॥ स्मृदृत्वरप्रथम्रदस्तुरपशेरः । ४ । १ । ६५ ॥ वा वेष्टचेष्टः । ४ । १ । ६६ ॥ ईच गणः । ४ । १।६७ ॥ अस्यादेराः परोक्षायाम् । ४ ।
१।६८ ॥ अनातो नश्चान्त ऋदायशीसंयोगरय । ४।१।६९ ॥ भूत्वपोरदुतौ । ४।११७० ॥ ज्याव्येव्यधिव्यचिव्यथेरिः । ४।१।७१॥ यजादिवशवचः | सस्वरान्तस्था स्वर । ४ । २ । ७२ ॥ न वयो र । ४ ।।।७३ ॥ वेरयः । ४ ।।७४ ॥ अविति वा । ४ । १ । ७५ ॥ ज्यश्च यपि । ४। । ७६ ॥ व्यः । ४।१।७७ ॥ संपरेर्वा । ४।११७८ ॥ यजादिवचेः किति । ४।११७९ ॥ सर्य च । ४ । १।८० ॥ ज्याव्यधः विङति । ४ । २।८१॥ व्यचोऽनसि । ४।१।८२ ॥ वशेरयति । ४।११८३॥ गहनश्चभ्रस्जपच्छः । ४ । २ । ८४ ॥ व्यस्यमोयेकि । ४ ।। ८५ ॥ चायः कीः। ४ ॥१॥८६॥ द्विवेदः।४।१।८७ ॥ णौ डसनि । ४।१।८८ ॥र्वा । ४।१।८९॥ वा परोक्षायङि। ४।१ । ९० ॥ प्यायः पी । ४ । १। ९१ ॥ तयोरनुपसर्गस्य । ४।१।९२ ॥ आलोऽन्धसोः।४।१।९३ ॥ स्फायः स्फी वा। ४।१।९४ ॥ प्रसमः स्त्यः स्तीः। ४।२।९५॥ मातश्च मो वा। ४।१।९६॥ यः शीद्रवमूर्तिस्पर्श नाप । ४ । २ । ९७ ॥ प्रतेः। ४।२।९८ ॥ वाऽभ्यवाभ्याम् । ४।१।९९ ॥ अः शृतं हविःक्षीरे । ४ । १ । १०० ॥ श्रपेः प्रयोक्त्रैश्ये । ४ । २ । १०१ ॥ वृत सकत । ४।१।१०२॥ दीर्घगवोऽन्त्यम् । ४ । १ । १०३ ॥ स्वरहनगमोः सनि धुटि । ४।२।१०४॥ तनो बा । ४।२।१०६ ॥ क्रमः पित्व वा । ४।२।१०६ ॥ अहन्पश्चमस्य किपिछति । ४ । १। २०७ ॥ अनुनासिके च उवः शूट । ४ । ११०८ ॥ मन्यविनिविज्वरित्वरेरुपान्त्येन । ४।१।१०९॥ राल्लक् । ४।२।१२० ॥ केऽनिटश्चजोः कगौ घिति । ४ । २ । १११ ॥ न्यड्कूदमेघादयः । ४।१ । ११२ ॥ न बञ्चेती।४।१। ११३ ॥ यजेयंज्ञा । ।१।१२५ ॥ ध्यण्यावश्यके । ४।१।११५ ॥ निमाजः शवये । ४ । २ । ११६ ॥ भुजो भक्ष्ये । ४।।
॥९॥
Page #927
--------------------------------------------------------------------------
________________
१. ११७ ॥ त्यज्यज्मवचः । ४ । १ । ११८ ॥ यचोऽशब्दनानि । ४ । १ । ११९ ॥ भुजन्युज पाणिरोगे । ४ । १ । १२० ॥ वीरुन्न्यग्रोधौ । ४ ।। १२१ ॥
॥ ॥ इति चतुर्थस्य प्रथमः पादः॥ ॥ आत्संध्यक्षरस्य । ४।२।१॥ न शिति । ४।२।२॥ व्यस्थववि । ४।२। ३ ॥ स्फुरस्फुलोधगि । ४।२॥ ४ ॥ वाऽपगुरो णमि । ४।२।५॥ दीडः सनि वा ।४।२।६॥ यबक्छिति । ४।२।७॥ मिग्मीगोऽखलचलि । ४ । २८ ॥ लीपलिनोवो । ४।२।९॥ णौ क्रीजीडः । ४।२।१० ॥ सिध्यतेरझाने ।४।२।११॥ चिस्फुरोर्नवा ।४।२।१२॥ वियः प्रजने ।४।२।१३॥रुहः पः ।।२।१४ ॥ लियो नोऽन्तःस्नेहवे । ४।२।१५॥ लो लः । ४।२।१६ ॥ पातेः।४।२।२७॥ धूमीगानः।४।२।१८॥ वो विधुनने जः।४।२।१९॥पाशाछासावेव्याहो यः। ४ । २ ।। २०॥अतिहीब्लीरीन्यिक्ष्माय्यातां पुः। ४।२।२१॥ स्फाय स्फाव् ।४।२।२२॥ शदिरगतौ शात् ।४।२।२२।घटादेईस्वो दीर्घस्तु वा मिणम्परे।४।२।२४॥ कगेवजूजनैजुष्कस्रजः । ४।२।२५॥ अमोऽकम्यमिचमः ।४।२।२६॥पर्यपात स्खदः।४।२।२७॥शमोऽदर्शने।४।२।२८॥ यमोऽपरिवेषणे णिचि चा४।२।२२॥ मारणतोषणनिशाने जश्च ।४।२।३०। चहणः शाठ्ये । ४ । २॥३१॥ ज्वलहलह्मलग्लानावनूयमनमोऽनुपसर्गस्य वा।४।२३२॥ छदेरिस्मन्त्रटको ।४।२॥ ३३॥ एकोपसर्गस्य च घे । ४।२।३४॥ उपान्त्यस्यासमानलोपिशास्दितो । ४।२।३५ ॥ भ्रासभासभाषदीपपीडजीवमीलकणरणवणभणश्रण हेठलुठलुपला नवा ।४।२।३६॥ ऋदृवर्णस्य । ४ । २।३७ ॥ जिघ्रतेरिः। ४।२। ३८ ॥ तिष्ठतेः । ४ । २ । ३९ ॥ अहुपो णौ । ४।२।४०॥ चित्ते वा । ४।२। ४१ ॥ गोहः स्वरे ।४।२॥ ४२ ॥ भुवो वा परोक्षाद्यतन्योः । ४ । २ । ४३ ॥ गमहनजनखनधसः स्वरेऽनङि क्छिति लुक् । ४ ।२ । ४४ ॥ नो व्यअनस्यानुदितः । ४।२॥ ४५ ॥ अञ्चोऽनर्चायाम् । ४।२ । ४६ ॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः। ४ ।२ । ४७ ॥ भञ्जऔं वा । ४।२ । ४८ ॥ दंशसञ्जः शवि ।४।२। ४९ ॥ अकदिनोश्च रजेः।४।२॥५०॥णौ भूगरमणे । ४।२।५१॥ घवि भावकरणे। ४।२१५२ ॥ स्वदो जवे । ४ । २। ५३ ॥ दशनावोदैधौद्यप्रश्रयाहिमश्रयम् । ४।२।५४ ॥ यमिरमिनमिगमिइनिमनिवनतितनादेधुटि क्छिति । ४ । २॥५५॥ यपि । ४।२।५६ ॥ वामः । ४।२।५७॥ गमा कौ । ४ । २ । ५८ ॥ न तिकि दीर्घश्च । ४१२१५९॥ आः खनिसनिजनः । ४।२।६०॥ सनि । ४।२।६१॥ ये नवा । ४ । २। ६२ ॥ तनः क्ये । ४।२।६३ ॥ तौ सनस्तिकि । ४।२१६४॥ वन्याङ् पञ्चमस्य । ४।२।६५॥ अपाञ्चायश्चिः क्तौ । ४।२। ६६ ॥ इलादो इलद् क्तयोश्च । ४।२।६७ ॥ ऋल्ल्वादेरेषां तो नोऽमः । ४।२।६८ ॥रदादमूर्छमदः क्तयोदस्य च । ४।२।६९॥ मूयसाधोदितः। ४ । २ । ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः । ४।२।७१॥ पूदिव्यश्च शाबूतानपादाने । ४।२।७२ ॥ मासे कर्मकर्तरि । ४।२।७३ क्षेः क्षी चाध्यार्थे । ४।२७४॥ वाक्रोशदैन्ये । ४ । २ । ७५ ॥ ऋहीघ्राधात्रोन्दनुदविन्तेर्वा । ४ । २ । ७६ ॥ दुगोरूच । ४। ॥ शुषिपचो मकवम् । ४ । २। ७८ ॥ निर्वाण
MAMMINAAMAN
Page #928
--------------------------------------------------------------------------
________________
भीडमा
मवाते । ४।१।७९ ॥ अनुपसर्गाः शीवोल्लापशपरिकृशफुल्लोत्फुल्ठसंफुल्लाः। ४।२।८०॥ भित्तं शकलम् । ४।२।८१॥ वित्तं धनप्रतीतम् ।४।२।८२॥ अष्टाध्यायी हुधुटो हेधिः । ४।२।८३ ॥ शासम्हनः शाध्येधिजहि । ४।२।८४ ॥ अतः प्रत्ययाल्लुक् । ४।२।८५ ॥ असंयोगादोः।४।२।८६ ॥ चम्यविति १ चा।४।२।८७॥ कगो यि च । ४।२।८८॥ अतः शित्युत् । ४।२।८९॥ नास्त्योलुक् । ४।२।९०॥ वा द्विपातोऽनः पुस । ४ ।२।९१ ॥ सिविदोऽभुवः। ४।२।९२॥ युक्तजक्षपञ्चतः । ४।२।९३॥ अन्ता नो लुक् । ४।२।९४ ॥ शो वा । ४।२।९५॥ पश्चातः।४।२। ९६॥ एपानीयंजनेऽदः।४।२।९७ ॥ इदरिद्रः । ४।२।९८॥ भियो नवा । ४।२।९९ ॥ हाकः । ४।२।१००॥ आच हौ । ४ । २। १०१ ॥ यि लक।४।२।१०२ ।। ओतः श्ये । ४।२।१०३ ॥ जा ज्ञाजनोऽत्यादौ । ४।२।१०४ ॥ वादेहेस्वः।४।२।१०५॥ गमिषद्याछ: ४।२।१०६|| वेगे सीव् । ४।२।१०७ ॥ ौतिकृयुधियुपाघाध्मास्थान्नादाम्दृश्रतिशदसदः शृकृधिपिवजिघ्रधपतिष्ठयनयच्छपश्यर्छशीयसीदम् । ४ । २ । १०८॥ क्रमो दीर्घः परस्मै । ४।२।१०९ ॥ ठिवूक्लम्बाचमः । ४।२।११०॥ शम्साकस्य श्ये । ४।२।१११ ॥ टिसिवोऽनटि वा । ४ ।२। ११२ ॥ मव्यस्याः | ।४।२।११३ ॥ अनतोऽन्तोऽदात्मने । ४।२।११४ ॥ शीडो रत् । ४।२।११५ ॥ वेर्नवा । ४।२।११६ ॥ तिवां णवः परस्मै । ४।२।११७ ॥ ग्रूगः पथानां पश्चाइश्च । ४।२।११८ ॥ आशिपि तवास्तातक । ४।२। २१९ ॥ आतो णव औः । ४ ।२ । १२ ॥ आतामातमायामाये आदिः ।४।२।१२१॥ यः सप्तम्याः । ४।२।१२२ ॥ या युसोरियामियुसौ। ४।२।१२३ ॥ इति चतुर्थस्वाध्यायस्य वितीयः पादः ॥ नामिनो गुणोऽ-- विवति । ४।३।१। उश्नोः। ४।३॥ २॥ पुस्पौ । ४ । ३ । ३॥ लघोरुषान्त्यस्य । ४।३।४॥ मिदः श्ये । ४।३।५॥ जागुः किति । ४ । ३६॥ ऋवर्णदृशोऽङि । ४।३१७॥ स्कृच्छृतोऽकि परोक्षायाम् । ४ । ३॥ ८॥ संयोगादृदः । ४।३।९॥ क्त्याशीएँ । ४३ । १० ॥ न वृदिश्चाविति क्डिल्लोऐ । ४।३॥ ११॥ भवतेः सिज्लाप । ४।३ ॥ १२ ॥ सूतेः पञ्चम्याम् । ४ । ३ । १३ ॥ युक्तोपान्त्यस्य शिति स्वरे । ४ । ३ ॥ २४ ॥ हिणोरप्विति व्यौ । ४ । ३ । १५ ।। इको वा । ४ । ३ । १६ ॥ कुटादेङिद्वदणित् । ४ । ३ ॥ १७ ॥ विजेरिद । ४ । ३ ॥ १८ ॥ वोर्णोः । ४ । ३ । १९ ॥ शिदवित ।४।३।२० ॥ इन्ध्यसंयोगात्परोक्षा किद्वत । ४।३।२१॥ स्वभेनेवा । ४।३।२२ ।। जनशो न्युपान्त्ये तादिः क्त्वा । ४।३१२३ ॥ ऋतपमृषकृशवश्चलुश्चथफः सेट् । ४ । ३ ॥ २४ ॥ वी व्यञ्जनादेः सन् चायवः । ४ । ३ ॥ २५ ॥ उति शवाईयः क्तौ भावारम्भे । ४।। २६ ॥ न दीडशीपघृषिदिवदिखिदिमिदः । ४।३।२७ ॥ मृषः क्षान्तौ । ४।३ ॥ २८ ॥ क्त्वा । ४।३।२९ ॥ सन्दस्पन्दः । ४। ३॥ ३० ॥ क्षुधलिशकुषसुधपृडमृदबदवसः । ४।३।३१ ॥ रुदविदयुषग्रहस्वपमच्छः सन् च । ४।३।३२॥ नामिनोऽनिद् । ४ । ३॥ ३३ ॥ उपान्त्वे । ४ । ३ । ३४ ॥ सिजाशिषावात्मने | ॥१०॥
SAM
Javara
Hom
Page #929
--------------------------------------------------------------------------
________________
।।४।३॥ ३५ ॥ ऋवर्णात् । ४ । ३ । ३६ ॥ गमो वा । ४ । ३ । ३७ ॥ इनः सिच् । ४ । ३ । ३८ ॥ यमः सूचने । ४ । ३ । ३९ ॥षा स्वीकृतौ ।४।३।४०॥ इश्च स्थादः । ४ । ३ । ४१ ॥ मृजोऽस्य वद्धिः । ४।३ । ४२ ॥ ऋतः स्वरे वा । ४ । ३ । ४३ ॥ सिचि परस्मै समानस्याडिति । ४ । ३ । ४४ ॥ व्यञ्जनानाममिटि । ४ । ३ ॥ ४५ ॥ वोर्गुगः सेटि । ४ । ३ । ४६ ॥ व्यञ्जनादेवोपान्त्यस्यातः । ४।३।४७ ॥ वदबजलः । ४ । ३ । ४८॥ न विजागृशसक्षणम्येदितः। ४।३।४९॥ णिति । ४ । ३ ॥ ५० ॥ नामिनोऽकलिहलेः । ४।३ । ५१॥ जागुनिणवि । ४।३ । ५२ ॥ आत ऐः कृऔं । ४ । ३। ५३ ॥ न जनवधः । ४।३।५४ ॥ मोऽकमियमिरमिनमिगमिवमाचमः। ४।३ । ५५ ॥ विश्रमेवों । ४।३।५६॥ उद्यमोपरमौ । ४ । ३ । ५७ ॥ णिद्वान्त्यो णन् । ४।३।५८ ॥ उत औविति व्यअनेऽदेः । ४ । ३ । ५९ ॥ वोर्णोः। ४।३।६० ॥ न दिस्योः । ४।३।६१॥ तृहः नादीत । ४।३ । ६२ ॥
तः परादिः।४।२६शा यतुरुस्तोवेहुलम् ।४।२६४॥ सः सिजस्तेदिस्योः ॥४॥३॥६५॥ पिवैतिदाभूस्थः सिचो लुप् परस्मै न चेद् ४ाश६६॥ धेघाशाछासो वा ।४।३२६७ ॥ तन्भ्यो वा तथासि न्णोश्च । ४।३।६८॥ सनस्तत्रा वा । ४।३।६९॥ धुहस्वाल्लुगनिटस्तथोः ।४।३२७०॥ इट ति।४।३ । ७१॥ सो धि वा। ४।३ । ७२ ॥ अस्तेः सि हस्त्वेति । ४ । ३ । ७३ ॥ दुइदिहलिहगृहो दन्त्यात्मने वा सकः । ४।३।७४ ॥ स्वरेऽतः । ४ । ३ । ७५ ॥ दरिद्रोऽद्यतन्यां वा । ४ । ३ । ७६ ॥ अशित्यस्सन्णकच्णकानदि । ४ । ३ । ७७ ॥ व्यञ्जनाः सच दः । ४ । ३ । ७८ ॥ सेः सदां च रुवा । ४ । ३ । ७९ ॥ योऽशिति । ४ । ३। ८०॥ क्यो वा । ४।३।८२॥ अतः।४।३।८२ ॥णेरनिटि । ४।३।८३ ॥ सेदक्तयोः । ४।३।८४॥ आमन्ताल्लाय्यत्नावय । ४।३।८५॥ लघोपि । ४।३।८६ ॥ वामोः। ४ । ३ । ८७ ॥ मेडो वा मित् । ४।३।८८ ॥ क्षी । ४।३।८९॥ क्षय्यजय्यौ शक्तौ । ४।३। ९० ॥ कय्यः क्रया । ४ । ३ । ९१ ॥ सस्तः सि । ४ । ३ । ९२ ॥दीय दीड विडति स्वरे । ४ । ३ । ९३ ॥ इडेत्पुसि चातो लुक् । ४ । ३ । ९४ ॥ संयोगादेर्वाशिष्यः । ४।३।९५ ॥ गापास्थासादामाहाकः। ४।३१९६॥ ईय॑ञ्जनेऽयपि । ४।३ । ९७ ॥ प्राध्मोयहि । ४।३।९८ ॥ हनो नीर्वधे । ४ । ३ । ९९ ॥
णिति घात् । ४ । ३ । १०० ॥ अिणवि घन् । ४ । ३१०१॥ नशेर्नेश् वाहि । ४ । ३ । १०२ ॥ मयत्यसूवचपतः श्वास्यवोचपप्तम् । ४ । ३ । १०३ ॥ PSI शीस एः शिति । ४।३।१०४ ॥ विडति यि शय् । ४ । ३ । १०५ ॥ उपसर्गादहो इस्वः । ४।३।१०६ ॥ आशिषीणः।४।३। १०७॥ दीघश्वियङ्
यक्येषु च । ४ । ३ । १०८ ॥ तो रीः। ४ । ३ । १०९॥रिः शक्याशीर्ये । ४ । ३ । १२० ॥ ईश्वाववर्णस्यानव्ययस्य । ४।३।१११ ॥ क्यनि । ४ । ३ ।। ११२ ॥ क्षुड्गधेऽशनायोदन्यधनायम् । ४ । ३ । ११३ ॥ कृपाश्चान्मैथुने स्सोऽन्तः । ४ । ३ । ११४ ॥ अस् च लौल्ये। ४ । ३ । ११५॥ ॥ इति चतुर्थाध्यायस्य तृतीयः पादः॥ ॥ अस्तिववोभूवचावशिति । ४।४।१॥ अघम्क्यरलच्यजेवी । ४।४।२॥ त्रने वा । ४।४।३॥ चक्षो वाचि शांग
Recememesereereasarisemerive36-28
Page #930
--------------------------------------------------------------------------
________________
ख्यांग । ४।४।४॥ नवा परोक्षायाम् । ४।४।५॥ भृजो भर्ज । ४।४।६॥ पाद दागस्त आरम्भे ते । ४।४।७॥निविस्वन्ववात । ४।४।८॥ खरादुपसर्गात दस्ति फित्यधः। ४।४।९॥ दत् । ४।४।१०॥ दोसोमास्थ इ।। ४।४॥ ११ ॥ छाशोवो । ४।४॥ १२ ॥ शो व्रते । ४ । ४ । १३ ॥ ३॥ हाको दिः क्वि । ४।४।१४ ॥ धागः। ४।४ । १५ ॥ यपि चादो जग्ध् । ४।४।१६ ॥ घरल सनद्यतनीधजचलि । ४।४ । १७ ॥ परोक्षाय नवा । ११ ४।४।१८ ॥ वेवैय् । ४ । ४ । १९ ॥ ऋशमः । ४ । ४ । २० ॥ इनो वध आशिष्ययौ । ४ । ४ । २१ ॥ अद्यतन्यांचा त्यात्मने । ४ । ४ । २२ ॥ इणिकोगाः। ४।४।२३ ॥ णावसाने गमुः।४।४।२४ ॥ सनीङश्च । ४।४।२५ ॥ गाः परोक्षायाम् । ४।४।२६॥ जो सन्के वा।४।४।२७॥ चाऽधानीक्रियातिपयोगीर । ४ । ४।२८ ॥ अह धातोरादिस्तिन्यां चामाला । ४।४।२९॥ एसस्ते।द्धिः । ४ । ४ । ३० ॥ स्वरादेस्तासु । ४ । ४ । ३१॥ स्तायशितोऽत्रोणादेरिद् । ४ । ४ । ३२ ॥ तेहादिभ्यः। ४।४। ३३ ॥ गृह्णोऽपरोक्षायां दीर्घः । ४ । ४।३४॥ वृतो नयाऽनाशी शिल्परस्यै च । ४।४।
३५॥ इद् सिजाषिोरात्मने । ४।४।३६ ॥ संयोगादतः । ४।४।३७ धृगौदितः । ४।४।३८॥ निष्कुपः । ४।४१३९ ॥ तयोः।४।४।४० ॥ १ जुत्रश्वः क्त्वः। ४।४॥ ४२ ॥ अदितो वा । ४।४।४२ ॥ क्षुधघसस्तेपाम् । ४ । ४ । ४३ ॥ लुभ्यश्चेविमोझर्चे । ४ । ४ । ४४ ॥ पूक्लिशिभ्यो नया
।४।४। ४५ ॥ सहलुभेच्छरुषरिषस्तादेः । ४।४ । ४६ ॥ इटधभ्रस्जदम्भश्रिपूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः। ४।४।४७ ॥ ऋस्मिगुडाणोकमृधः प्रच्छः । ४।४।४८ ॥ हनृतः स्यस्य । ४।४ । ४९ ॥ कृतचूतनृतदतृदोऽसिचः सादेवो । ४ । ४ । ५० ॥ गमोऽजात्मने । ४। ४ । ५१॥ सोः।४।४।५२ ॥ क्रमः । ४।४।५३॥ तुः। ४।४॥५४॥ न द्यः । ४।४।५५ ॥ एकस्वरादनुस्वारेतः। ४।४।५६ ॥ ऋवर्णश्यूणुगः कितः ॥ ४।४।५७॥ उवर्णात् । ४ । ४ । ५८ ॥ ग्रहगुइथ सनः। ४।४ । ५९ ॥ स्वार्थे । ४ । ४ । ६० ॥ डीयः श्यैदितः क्तयोः । ४। ४।६१ ॥ बेटोऽपतः । ४।४६२॥ संनिवेदः।४४६३॥ अविदरेऽभे ४६४॥ वर्तेर्वृत्तं ग्रन्थे।४।४६५||धृपशसः प्रगल्भे ४६॥ कपः कृच्छगहने ४।४।६७॥ घुषेरविशन्दे । ४।४।६८ ॥ बलिस्थले दृढः । ४।४।६९॥ क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिद मन्थस्वरमनस्तमासक्तास्पष्टानायासभृशमभी । ४।४।७० ॥ आदितः । ४।४।७१ । नवा भावारम्भे । ४।४।७२ ॥ शकः कर्मणि । ४।४ । ७३ ॥ णो दान्तशान्तपूर्णदस्तस्पटछन्नमसम् । ४।४। ७४ ॥ श्वसजपवमरुपत्वरसंघुपास्वनामः । ४ । ४ । ७५ ॥ पेः केशलोमविस्मयप्रतीपाते । ४ । ४ । ७६ ॥ अपचितः । ४ । ४ । ७७॥ सजिहाशिस्वस्वरात्वतस्तृ. नित्यानिटस्थवः। ४।४।७८ ॥ ऋतः।४।४। ७२ ॥ ऋवव्येऽद इद् । ४।४।८० ॥ स्क्रसृढभस्तुदश्रुस्रोन्यानादेः परोक्षायाः।४।४।८॥ घसेकस्वरातः कसोः। ४।४।८२ ॥ गमइनविद्लाविशदशो वा। ४।४।८३ ॥ सिचोऽखः।४।४।८४॥ धूगसस्तोः परस्मै । ४।४।८५ ॥ यमिरमिनम्यातः
Gooooooooooooooooo
awara
Page #931
--------------------------------------------------------------------------
________________
Camewaaaaaaaaaa2030amom
सोऽन्तश्च । ४।४।८६ ॥ ईशीडः सेवेस्वध्वमोः । ४ । ४ । ८७ ॥ रुत्पश्चकाच्छिदयः । ४।४।८८॥ दिस्योरीट् । ४।४।८९॥ अदश्चात् । ४ । ४ । ९० ॥ संपरेः फगः स्सद् । ४ । ४।९१ ॥ उपाद्भपासमवायप्रतियत्नविकारवाक्याध्याहारे। ४।४ । ९२ ॥ किरो लबने । ४ । ४ । ९३ ॥ प्रतेश्च वधे । ४।४। ९४ ॥ अपाश्चतुष्पात्पक्षिनि दृष्टान्नाश्रयार्थे । ४।४।९५ ॥ वौ विकिरो वा । ४।४।९६ ॥ प्रात्तुम्पतेति । ४ । ४ । ९७ ॥ उदितः स्वरान्नोऽन्तः । ४ । ४ । ९८॥ सुचादितृफदृफगुफशुभोम्भः । ४।४।९९ ॥ जभः स्वरे । ४।४।१०० ॥ स्ध इटि तु परोक्षायामेव । ४।४। १०१ ॥ रभोऽपरोक्षाशावि । ४ ।४।२०२॥ लभः।।१४।१०२ ॥ आब्जे यि । ४।४।१०४ ॥ उपात स्तती। ४।४।१०५ ॥ अिरुणमोर्वा । ४।४।१०६ ॥ उपसर्गात खल्यमोश्च ।४।४।१०७॥ मुदुयः। ४।४।१०८॥ नशो धुटि । ४।४।१०९॥ मस्जेसः।४।४ । ११० ॥ अः सृजिशोऽकिति । ४।४ । १११ ॥ स्पृशादिस्पो वा। ४।४।११२॥ इस्वस्य तः पित्कृति । ४।४।११३ ॥ अतो म आने।४।४।११४ ॥ आप्तीनः । ४।४।११५॥ ऋतां कितीर । ४।
। ४॥ ११६ ॥ ओष्ठयादुर । ४।४।१२७॥ इसासः शासोऽव्यञ्जने । ४।४।१२८ ॥ को। ४।४।११९ ॥ आङः । ४।४।१२०॥ खोः प्वयव्यञ्जने १ लुक् । ४ । ४ । १२१ ॥ कृतः कीर्तिः । ४ । ४ । १२२ ॥ इति चतुर्थोऽध्यायः॥ ॥ ॥
पडामोऽध्यायः॥५॥ आ तुमोऽत्यादिः कृत् । ५।१।१॥ बहुलम् । ५। १॥ २॥ कर्तरि । ५।१।३॥ व्याप्ये घुरकेलिमकृष्टपच्यम् । ५।१।४॥ संगतेऽजर्यम् ५॥१॥५॥ रुच्याव्यथ्यवास्तव्यम् । ५।१।६ । भव्यगेयजन्यरम्यापात्याप्लान्यं नवा । ५। १ । ७ ॥ प्रवचनीयादयः । ५।१। ८॥ श्लिपशीङ्स्थासवसजनरुहजभजेः क्तः।५।१।९। आरम्भ।५।१।१०॥ गत्याकर्मकपिषभुजेः । ५।२।११॥ अथवाधारे ।५।१।१२ ॥ क्त्वातमम भावे । ५।१।१३॥ भीमादयोऽपादाने । ५।१।१४॥ संगदानाचान्यत्रोणादयः। ५।१।१५॥ असरूपोऽपवादे वोत्सर्गःप्राक्तेः । ५। । १६ ॥
ऋवर्णव्यञ्जनात् घ्यण् । ५।१।१७॥ पाणिसमवाभ्यां मुणः।५।१।१८॥ उवर्णोदावश्यके। ५।१।१९॥ आसुयुवपिरपिलपित्रपिडिपिदधिचम्याचमः।५। ।१।२० ॥ वाधारेऽमावस्या।५।१॥ २१ ॥ संचाय्यकुण्डपाध्यराजसूर्य ऋतौ । ५। १।२२ ॥ प्रणाय्यो निष्कामासंमते । ५।१।२३ ॥ धाप्यापाय्यसाना
ययनिकाय्यमृगमानहविर्निवासे । ५।१।२४ ॥ परिचाय्योपचाय्यानाय्यसमूगचित्यमग्नौ । ५।१।२५॥ याज्या दानर्चि ।५।१।२६ ॥ तव्यानीयौ ५। ॥ १ ॥ २७ ॥ य एचातः । ५। १ । २८ ॥ शकितकिचतियतिशसिसहिपजिभजिपवर्गात् । ५ । १ । २९ ॥ यममदगदोऽनुपसर्गात् । ५। १ । ३० ॥ चरेरास्त्वगु
Page #932
--------------------------------------------------------------------------
________________
भीमश०१३ रौ । ५। १॥ ३१ ॥ वयोपसर्यावधपण्यमुपेयर्तुमतीगीविक्रये । ५। १ । ३२ ॥ स्वामिवेश्येऽयः ।५।१।३३ ॥ वा करणे । ५। १ । ३४ ॥ नाम्नो बदः । अष्टाध्यायी
क्यच । ५११॥ ३५ ॥ इत्याभूयं भावे । ५।१।३६ ॥ अग्निचित्या ।। । ३७ ॥ खेयमृपोधे । ५ । ।३८ ॥ कुप्यभिषोद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नानि । ५ ।। ३९ ॥ दृष्टास्तुजुषेतिशासः । ५। १ । ४० ॥ ऋटुपान्त्यादपिटचः । ५ । १ । ४१ ॥ कृटापमृजिशंसिगुहिदुहिजपो वा । ५॥१॥ ४२ ॥ जिविपून्यो इलिमुक्षकले।५।११४३॥ पदास्वैरिवाणापक्ष्ये ग्रहः।५।१।४४॥ भृगोऽसंशायाम् । ५। १। ४५ ॥ समो वा ।५।१।४६ ॥ ते कृत्याः । ५।१।४७ ॥णकचौ । ५। ११४८ ॥ अच् । ५। २। ४९ ॥ लिहादिभ्यः। ५ । १ । ५० ॥ ब्रुवः ।। 1५1१।५२ ॥ मन्यादिभ्योऽनः ।५।११५२ ॥ ब्रहादिभ्यो णिन् । ५।११५३॥ नाम्युपान्त्यमीकृगज्ञः कः1५1१॥५४॥ गेहे ग्रहः।५।१५।। उपसर्गादातो डोऽश्यः।५।११५६॥ व्याघ्राचे पाणिनसोः।५।११५७ ॥ प्रमापावेदशःशः।५।१।५८॥ साहिसातिवादेजिधारिपारिचतरनुपसगोत् । ५।११५९॥ लिग्पविन्दः । ५।१।६० ॥ निगवादेनानि । ५।।६१ ॥ वा ज्वलादिदुनीभूग्रहासोणः। ५। १ । ६२ ॥ अवहसासस्राः ।५।१।६३ ॥ तन्न्यधीपम्पसातः । ५। १।६४ ॥ नतखत्रशिल्पिन्यद । ५ ।। ६५ ॥ गस्थकः।५।१।६६ ॥ टनण् ।५।२१६७। इ. कालवधि: ।५।१।६८ ॥ मुमूल्योऽकः साधौ । ५।१।६९॥ आशिष्यकन् । ५।११७० ॥ तिकृती मानि । ५।१।७१॥ कर्मणोऽण । ५। १।७२ ॥ शीलिकामिभक्ष्पाचरीक्षिक्षमो णः।५।११७३ ॥ गायोऽनुपसर्गाद् टक् । ५।१।७४॥ सुराशीधोः पिषः।५।१।७५॥ आतो डोऽभावामः । ५। १। ७६ ॥ समः ख्यः । ५।१।७७ ॥ दशाङः । ५।१।७८ ॥ माजशथ । ५।११७९ ॥ आशिषि हनः।५।११८०॥ क्लेशादिभ्योऽपात् । ५। १ । ८१ ॥ कुमारशीपण णिन् । ५ ।। ८२ ॥ अचित्ते टक । ५।१८३ ॥ जायापतेचितवति । ५।१।४४॥ ब्रह्मादिभ्यः । ५। १। ८५ ॥ हस्तिवाहुकपाटाच् शक्तो । ५ । १।८६ ॥ नगरादगजे । ५।१।८७॥ राजघः।५।१।८८॥ पाणिघसाडघो शिल्पिनि । ५।१।८९ ॥ कुक्ष्यात्मोदराद्भगः खिः।५।२।९०॥ अझै च । ५।१।९१ ॥ धनुर्दण्डत्सरुलागलाङ्कुशाष्ट्रियष्टिशक्तितोमरघटाहा।।१।१२ ॥ सुवाद्धारणे । ५।१ । ९३ ॥ आयुधादिभ्यो धृगोऽदण्डादेः ।५।२।९४॥ हृगो वयोऽनुद्यमे । ५।१।९५ ॥ आङः शीले।५।११९६ ॥ दतिनाथात्पशाविः।५।१ । ९७ ॥ रजःफलेमलाद्ग्रहः।५।१।९८ ॥ देववातादापः । ५।१।९९ ॥ शकृत्स्तम्बादत्सवीही कगः।५।१।१०॥ कियत्तदवहोरः। ५ ।१ । १०१ ॥ संख्याहर्दिवाविभानिशामभाभाचित्रको धन्तानन्तकारवाहरुधेनुर्नान्दीलिपिलिविवलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसा टः । ५।१।१०२ ॥ हेतुतच्छीलानुकूलेऽशब्द श्लोककलहगाथावरचाटुसूत्रमन्त्रपदात् । ५। १ । १०३ ॥ भृतौ कर्मणः । ५ । १ । १०४ ॥ क्षेमाप्रियमद्रभद्रात खाण् । ५। १ ।१०५ ॥ मेघर्तिभयाभयात् खः । ५। १ । १०६ ॥ १ ॥१२॥
NAMA
Page #933
--------------------------------------------------------------------------
________________
|| प्रियवशाद्वदः । ५ । १ । १०७ ॥ द्विपंतपरंतप । ५ । १ । १०८ || परिमाणार्थ मितनखात्पचः । ५ । १ । १०९ ॥ कूलाभ्रकरीपात्कपः । ५ । १ । ११० ॥
| सर्वात् सह । ५ । १ । १२१ ॥ भृजित पदमेश नाम्नि । ५ । १ । ११२ ॥ धारेर् च । ५ । १ । ११३ || पुरंदरभगंदरौ । ५ । १ । ११४ ॥ वाचंयमो व्रते । ५ । १ । ११५ ॥ मन्याणिन् । । ५ । १ । ११६ ॥ कर्तुः खश् । ५ । १ । ११७ ॥ एजेः । ५ । १ । ११८ ॥ शुनी स्तन मुजकूला स्यपुष्पाः | ५ | १| ११९॥ नाडीघटीखरीमुष्टिना सका वाताध्मथ । ५ । १ । १२० ॥ पाणिकरात् । ५ । १ । १२१ ॥ कूलादुनु जोद्वहः । ५ । १ । १२२ । वहाभ्रालिहः । ५ । १ । १२३ ॥ बहुविध्वस्ताः । ५ । १ । १२४ || लावातार्थात पाहाकः । ५ । १ । १२५ ॥ असूर्योग्राद् दृशः । ५ । १ । १२६ ॥ इरंमदः ॥ ५ । १ । १२७ ॥ नग्नपलितभियान्धस्यूलसुभगाढचतदन्ताच्व्यर्थेऽच्येर्भुवः खिष्णुखुकञ् । ५ । १ । १२८ ॥ कृगः खनदकरणे । ५ । १ । १२९ || भावे चाशिताद्भुत्रः खः । ५ । १ । १३० ॥ नाम्नो गमः खड्डौ च विहायसस्तु विहः । ५ । १ । १३१ ॥ मुगदुर्गमाधारे । ५ । १ । १३२ ॥ निर्गो देशे । ५ । १ । १३३ ॥ शमो नाम्न्यः । ५ । १ । १३४ ॥ पार्श्वीदिभ्यः शीङः । ५ । १ । १३५ ॥ ऊर्ध्वादिभ्यः कर्तुः । ५ । १ । १३६ || आधारात् । ५ । १ । १३७ || चरेष्टः | ५ | १ | १३८ ॥ भिक्षासेनादायात् । ५ । || १ | १३९ ॥ पुरोऽग्रतोऽग्रे सर्तेः । ५ । १ । १४० ॥ पूर्वात्कर्तुः । ५ । १ । १४१ || स्थापानात्रः कः । ५ । १. १४२ ॥ शोकापनुदतुन्दपरिमृजस्तम्बे (मकर्णेजपं प्रियालमहस्पिसूचके । ५ । १ । १४३ ॥ मूलविभुजादयः । ५ । १ । १४४ || दुहेः | ५ | १ | १४५ || भजो विण । ५ । १ । १४६ ॥ मन्वन्कुनिविच् कचित् । ५ । १ । १४७ ।। किप् । ५ । १ । १४८ ॥ स्पृशोऽनुदकात् । ५ । १ । १४९ ॥ अशेऽनन्नात् । ५ । १ । १५० ॥ क्रव्यात्क्रव्यादावामपादौ | ५ | १ । १५१ ॥ त्यदाद्यन्यसमानादुपमानाद्व्याप्ये दृशष्ट सकौ च । ५ । १ । १५२ ॥ कर्तुर्णिन् । ५ । १ । १५३ || अजातेः शीले । ५ । १ । १५४ ॥ साध । ५ । १ । १५५ । ब्रह्मणो वदः | ५ | १ | १५६ || व्रताभीक्ष्ये । ५ । १ । १५७ ॥ करणाद्यजो भूते । ५ । १ । १५८ ॥ निन्द्ये व्याप्यादिन् विक्रियः । ५ । | १ | १५९ || हो । ५ । १ । १६० ॥ ब्रह्मभ्रूणात् किप् । ५ । १ । १६२ ॥ कृगः सुपुण्यपापकर्मन्त्रपदात् । ५ । १ । १६२ || सोमात्सुगः । ५ । १ । 1 | १६३ || अः | ५ | १ | १६४ || कर्मण्यग्न्यर्थे | ५ | १ | १६५ || दृशः कनिप् । ५ । १ । १६६ ॥ सहराजभ्यां कृग्युधैः । ५ । १ । १६७ ॥ अनोर्जनेर्डः १५ । १ । १६८ ।। प्तम्याः । ५ । १ । १६९ ॥ अजातेः पञ्चम्याः । ५ । १ । १७० ॥ ॥ कचित् । ५ । १ । १०१ ॥ सुगजो वनिप् । ५ । १ । १७२ ॥ नृ
। ५ । १ । १७३ ॥ क्तक्तवतू । ५ । १ । १७४ ॥ इति पञ्चमाध्यायस्य प्रथमः पादः ॥ ॥ श्रुतदवभ्यः परोक्षा वा | ५|२| १ ॥ तत्र कसुकानौ तद्वत् । ५ । २ । २ ।। वैश्विद्गाश्वदजू वानम् । ५ । २ । ३ ॥ अवनी । ५ । २ । ४ ॥ विशेषाविवक्षाव्यामिश्र । ६ । २।५ ॥ रात्रौ सोऽन्त्यामा स्वत । ||५|२| ६ || अनद्यतने ह्यस्तनी । ५ । २ । ७ ॥ ख्याते दृश्ये | ५ | २ | ८ || अयदि स्मृत्यर्थे भविष्यन्ती । ५ । २ । ९ ॥ वाढाङ्क्षायाम् । ५ । २ । १० ॥
Page #934
--------------------------------------------------------------------------
________________
श्री मश
॥ १३ ॥
।
कृतास्मरणातिनिह्नवे परोक्षा । ५ । २ । ११ ॥ परोक्षे | ५ | २ | १२ || हशववयुगान्तः प्रच्छये ह्यस्तनी च । ५ । २ । १३ || अविवक्षिते । ५ । २ । १४ ॥ रादौ । ५ । २ । १५ ॥ स्मे च वर्तमाना | ५ | २ | १६ ॥ ननौ पृष्टोक्तौ सद्वत् । ५ । २ । १७ ॥ नन्वोर्वा । ५ । २ । १८ ॥ सति । ६ । २ । १९ ॥ शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ तौ माङयाक्रोशेषु । ५ । २ । २१ ॥ वा वेत्तेः कतुः | ५ | २ | २२ || पूयजः शानः । ५ । २ । २३ ॥ वयः - | शक्तिशीले । ५। २ । २४ ॥ धारीोऽकुच्छेऽनुश् । ५ । २ । २५ ॥ सुगद्विपार्हः सत्रिशत्रुस्तुत्ये । ५ । २ । २६ || तुन् शीलधर्मसाधुषु । ५ २ । २७ ॥ भ्राज्यलंकुग्निराकृग्भूम हिरुचिवृतिवधिच रिप्रजनापत्रप इष्णुः । ५ । २ । २८ ॥ उदः पचिपतिपदिमदेः । ५ । २ । २९ ॥ भूजेः ष्णुक् । ५ । २ । ३० ॥ | स्थाग्ल| म्लापचिपरिमृजिक्षेः स्तुः । ५ । २ । ३१ ॥ त्रसिधिघृषिक्षिपः क्तुः | ५ | २ । ३२ ॥ सन्भिक्षाशंसेरुः | ५ | २ | २३ || विद्विच्छू | ५ | २ | ३४ ॥ वन्देरारुः । ५ । २ । ३५ ॥ दासिशदसदो रुः । ५ । २ । ३६ ॥ श्रीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः । ५ । २ । ३७ ॥ ङौ सासहिवावहिचा चलि - पापति । ६ । २ । ३८ ॥ सखिचदिधिजज्ञिनेमि । ५ । २ । ३९ ॥ ग्रकमगमहनतृषभूस्थ उकणं । ५ । २ । ४० || लपपतपदः | ५ | २ | ४१ ॥ भूषाक्रोधार्य - जुसृगृधिज्वलशुचथानः । ५ । २ । ४२ ॥ चलशब्दार्थादिकर्मकात् । ५ । २ । ४३ ॥ इङितो व्यञ्जनाद्यन्तात् | ५ | २ | ४४ ॥ न णिङन्यददीपदीक्षः | ५ | २/४५ ॥ द्रममो यङः । ५ । २ । ४६ ॥ यजिज पिदंशिवदादूकः । ५ । २ । ४७ ॥ जागुः | ५ | २ | ४८ || शर्माष्टकात् धिनम् । ५ । २ । ४९ ॥ युजभुजभजत्यजअद्विपदुपद्रुदुहाभ्याहनः । ५ । २ । ५० || आङः क्रीडमुपः | ५ | २ | ५१ ॥ प्राच्च यमयसः | ५ | २ | ५२ || मालवः । ५ । २ । ५३ || वेश्व द्रोः । ५ । २ । ५४ ॥ विपरिभात् सः | ५ | २ । ५५ || समः पृचैपूज्वरेः । ५ । २ । ५६ ॥ संवेः सृजः । ५ । २ । ५७ || संपरिव्यनुमाद्वदः । ५ । २ । ५८ ॥ वैर्विचकत्यस्रम्भकपकसलसहनः । ५ । २ । ५९ ॥ व्यपाभेर्लेपः | ५ | २ | ६० || संप्राद्वसात् | ५ | २ | ६१ ॥ समत्यपाभिव्यभेश्वरः । ५ । २ । ६२ ॥ समनुव्यवादुधः | ५ | २|३३|| वेर्दहः | ५|२|६४|| परे विश्व | ५|२/६५|| रिटः | ५|२|६६|| वादेव णकः|५| २ |३७| निन्दहिंसलिशखादाविनाशिन्या भाषासु याऽनेकस्वरात् १५/२६८॥ उपसर्गात् देष्टदेविकुशः | ५|२२६९॥ वृङ्भक्षिलुष्टिनल्पिकुट् टाकः | ५ | २|७०||मात्मजोरिन् । ५ । २ । ७१ ॥ जीणदृक्षिविश्रिपरिभूव॒माभ्यमान्यथः | ५ | २ | ७२ ॥ घस्यदो मरक् । ६ । २ । ७३ ॥ भजिभासिमिदो घुरः । ५ । २ । ७४ ॥ वेत्तिच्छिदभिदः कित् । ५२ । ७५ ॥ भियो रुरुकलुकम् ।। ६ । २ । ७६ ॥ सृजीण्नशष्ट्वरप् । ५ । २ । ७७ ॥ गत्वरः । ५ । २ । ७८ ॥ स्म्यजस हंसदीपकम्पकमनमो रः । ५ । २ । ७९ ॥ तृषिधृषिस्वपो नजि || ५ | २ । ८० ॥ स्पेशभासपिसकसो वरः । ५ । २ । ८१ ॥ यायावरः । ५ । २ । ८२ ॥ दिद्युदृज्जगज्जुहूचा कपादद्धीश्रद्भूि स्तूज्वायतस्तूकटमूपरिवाभ्राजादयः किपः । ५ । २ । ८३ ॥ शंसंस्वर्यविमाद्भुवो दुः । ५ । २ । ८४ ॥ पुत्र इत्रो दैवते । ५ । २ । ८५ ॥ ऋषिनात्रोः करणे । ५। २ । ८६ । लधूमुखन चरसहार्तेः
ཐང་
VENTE
अष्टा
॥ १३ ॥
Page #935
--------------------------------------------------------------------------
________________
exereann
।
|
। ५ । २ । ८० ॥ नीदावास युयुजस्तुतुद सिसिचमिहपतपानहखद् । ६ । २ । ८८ || हलकोडास्ये पुवः । ५ । २ । ८९ ।। दंशेत्रः । ५ । २ । ९० ॥ धात्री ५ । २ । ९१ ॥ ज्ञानेच्छाचार्यजीच्छील्यादिभ्यः क्तः । ५ । २ । ९२ ॥ उणादयः । ५ । २ । ९३ ॥ इति पञ्चमस्य द्वितीयः पादः ॥ वत्स्यति गम्यादिः ५ | ३ | १ || ना हेतुरिन्द्रौ कः । ५ । ३ । २ ॥ कपोऽनिटः । ५ । ३ । ३ । भविष्यन्ती । ५ । ३ । ४ ॥ अनद्यतने श्वस्तनी । ५ । ३ । ५ ॥ परिदेवने । ५ । ३ । ६ ॥ पु·ावतोर्वर्तमाना । ५ । ३ । ७ ॥ कदाक होर्नवा । ५ । ३ | ८ || किंटते लिप्सायाम् । ५ । ३ । ९ ॥ लिप्स्यसिद्धौ । ५ । ३ । १० ॥ पञ्चम्यर्थहेतौ । ५ । ३ | ११ || सप्तमी चोर्ध्वमौहूर्तिक । ५ । ३ १२ ॥ क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती । ५ । ३ । १३ ॥ कर्मणोऽण् । ५ । ३ । १४ ॥ भाववचनाः । ५ । ३ । १५ ॥ पदरुजविशस्पृशो धन् । ५ । ३ | १६ || सः स्थिरव्याधिवलमत्स्ये । ५ । ३ । १७ ॥ भावाकर्त्रीः । ५ । ३ । १८ ॥ इङोऽपादाने तु विद्वा । ५ । ३ । १९ ॥ श्रो वायुवर्णनिवृते । ५ । ३ । २० ॥ निरभेः पूल्वः । ५ । ३ । २१ ॥ रोरुपसर्गात् । ५ । ३ । २२ ॥ भूयोऽल् । ५ १३|२३|| न्यादो नवा । ५ । ३ । २४ ॥ संनिन्युपाद्यमः | ५ | ३ | २५ || नैर्नदगदपठस्वनकणः । ५ । ३ । २६ ॥ वैणे कणः । ५ । ३ । २७ ॥ युवर्णदृवशरणगगृहः । ५ । ३ । २८ ॥ वर्षादयः क्लीवे । ५ । ३ । २९ ॥ समुदोऽजः पशौ । ५ । ३ । ३० ॥ सृग्लहः प्रजनाक्षे । ५ । ३ । ३१ । पणेर्माने । ५ । ३ । ३२ ॥ संमदप्रमदौ हर्पे | ५ | ३ | ३३ ॥ हनोऽन्तर्घनान्तर्घणौ देशे | ५ | ३ | ३४ ॥ प्रघणमघाणौ गृहांशे | ५ | ३ | ३५ || निघोद्यसंधोधन । पघनोपधनं निमितःप्रशस्तगणात्याधानाङ्गामन्नम् । ५ । ३ | ३६ || मूर्तिनिचिता घनः | ५ | ३ | ३७ ॥ व्ययोद्रोः करणे | ५ | ३ | ३८ ॥ स्तम्वाद्धश्च । ५ । ३ । ३९ ॥ परेर्घः | ५ | ३ | ४० ॥ हः समाया हयौ द्यूतनाम्नोः | ५ | ३ | ४१ ॥ म्यभ्युपवेदश्रोत् | ५ | ३ | ४२ || आओ युद्धे | ५ | ३ | ४३ || आहावो निपानम् । ५ । ३ । ४४ ॥ भावेपसर्गात् । ५ | ३ | ४५ ॥ हनो वा वधू च । ५ । ३ । ४६ ॥ व्यधजपमद्भ्यः | ५ | ३ | ४७ ॥ नवा कणयमहसस्वनः | ५ | ३ | ४८ || आओ रुप्लोः । ५ । ३ । ४९ ॥ वर्षविघ्नेनाग्रहः । ५ । ३ । ५० || मामिलासूत्रे | ५ | ३ | ५१ ॥ गो वस्त्रे | ५ | ३ । ५२ || उदः श्रेः । ५ । २ । ५३ ॥ युषूद्रोर्घज् । ५ । ३ । ५४ || ग्रहः । ५ । ३ । ५५ ॥ न्यवाच्छा । ५ । ३ । ५६ || प्रालिप्सायाम् । ५ । ३ । ५७ ॥ समो मुष्टौ । ५ । ३ । ५८ ॥ युदुद्रोः । ५ । ३ । ५९॥ | नानुपसर्गाद्वा | ५ | ३ | ६० || वोदः | ५ | ३ | ६१ || अवात् । ६ । २ । ६२ ॥ परेद्यूते | ५ | ३ | ६३ || भुवोऽवज्ञाने । ५ । ३ । ६४ ॥ यज्ञे ग्रहः | ५ | ३ | ६५ || संस्तोः | ५ | ३ | ६६ || मास्तुखः | ५ | ३ | ६७ || अयज्ञे खः । ५ । ३ । ६८ || वेरशब्दे प्रथने । ५ । ३ । ६९ ॥ छन्दोनान्नि । ५ । ३ । ७० || क्षुश्रोः । ५ । ३ । ७१ ॥ न्युदो ग्रः ॥ ५ । ३ । ७२ || किरो धान्ये | ५ | ३ | ७३ || नेर्बुः | ५ | ३ | ७४ ॥ इणोऽभ्रेपे । ५ । ३ । ७५ ॥ परेः क्रमे । ५ । ३ । ७६ ॥ व्युपाच्छीङः । ५ । ३ । ७७ || हस्तमाप्ये चेरस्तेये । ५ । ३ । ७८ ॥ चितिदेदावासोपसमाधाने कञ्चादेः । ५ । ३ । ७९ ॥ सोऽ
।
Page #936
--------------------------------------------------------------------------
________________
। अष्टाध्याय
Peae
श्रीहेमश नृ ।५।३। ८०॥ माने ।५।३ । ८१ ।। स्थादिभ्यः कः।५।३।८२॥ दिवतोऽथुः १५/३१८३॥ वितसिमक् तस्कृतम् । ६।३१.८४ ॥ यजिस्वपिर॥१४॥ १३ क्षियतिमच्छो नः।५।३।८५ ॥ विच्छो नख् । ५। ३ । ८६ ॥ उपसगांधः किः । ५।३ । ८७ ॥ व्याप्यादाधारे ।५३।८८ ॥ अन्तःि । ५। ३१८९॥
अभिव्याप्तौ भावेऽनबिन् । ५।३।९० ॥ त्रियां क्तिः।५।३।९१॥ श्वादिभ्यः । ५। ३ । ९२ ॥ समिणासुगः। ५ ।३।९३॥ सातिहतियूतिजूतिज्ञप्तिकीर्ति । ५। ३ । ९४ ॥ गापाचो भावे । ५। ३ १९५॥ स्थो वा । ५।३१९६॥ आरयटिबज्यजः क्यम् । ५। ३ । ९७ ॥ भगो नान्नि । ५।३। ९८ ॥ समजनिपषिपदशीङ्मुविदिचरिमनीणः । ५।३।९९ ॥ कृगः श च वा । ५। ३ । १.० ॥ मृगगेच्छायाच्यादृष्पापाथाश्रद्धाऽन्तर्दा ।५।३ । १०१॥ परे सूचरेर्यः । ५। ३ । १०२ ॥ वाटाट्यात् । ५।३।१०३ ॥ जागुरथ । ५।३।१०४ ॥ शंसिप्रत्ययात् । ५।३।१०५ ॥ केटो गुरोयअनात् । ५। ।३।१०६ ॥ पितोऽछ । ५।३।१०७ ॥ भिदादयः । ५।३।१०८ ॥ भीषिभूपिचिन्तिपूजिकथिकुरिषचर्चिस्पृहितोलिदोलिभ्यः । ५।३ । १०९ ॥ उपसर्गादातः । ५।३ । ११०॥ णिवेत्यासश्रन्थघवन्देरनः।५।३।१११ ॥ इपोऽनिच्छायाम् । ५।३।११२ ॥ पर्यधेळ । ५। ३ । ११३ ॥ क्रुत्संपदादिभ्यः किम् । ५। ३ । ११४ ॥ भ्यादिभ्यो वा । ६।३।११५ ॥ व्यतिहारे नीहादिभ्यो जः।५।३।१२६ ॥ नबो निःशापे । ५ । ३। ११७ ॥ ग्लाहाज्यः । ५।३ । ११८ ॥ प्रश्नाख्याने वेञ् । ५। ३ । ११९ ॥ पर्यायाह!त्पत्तौ च णकः । ५। ३ । १२० ॥ नाम्नि पुंसि च । ५।३ । १२१ ॥ भावे ।।५।३।१२२ ॥ क्लीवे क्तः।५।३ । १३३ ॥ अनट् । ५।३।१२४ ॥ यत्कर्मस्पोत्करलं ततः । ५।३।१२५ ।। रम्पादिभ्यः कतरि । ५।१२६॥
कारणम् । ५।३। १२७॥ भुजिपत्यादिभ्यः कर्मापादाने । ५। ३ । १२८ ॥ कागाधारे । ५। ३ । १२९ ॥ पुंनान्निधः । ५।३ । १३० ॥ गोचरसंचरवहबजव्यजखलापणनिगमवकभगकपाकपनिकपम् । ५।३।१३१ ॥ व्यअनाद् घञ् । ५।३ । १३२ ॥ अवात् तृस्तृभ्याम् । ५।३। १३३ ॥ न्यायाबायास्यायोधावसंहारावहाराधारदारजारम् । ५।३।१३४ ॥ उदको तोये । ५। ३ । १३५ ॥ आनायो जालम् । ५ ।।१३६॥ खनो डडरेकेकवकं च ।। ३।१३७॥ इकिश्तिव् स्वरूपार्थे । ५। ३ । १३८ ॥ दुःस्वीपतः कृछाचच्यात् खल् । ५।३। १३९॥ व्यर्थे काप्याद्वगः। ५।३ । १४०॥ शासूयधिदाशिधाषिमषातोऽनः । ५। ३ । १४१ ॥ इति तृतीयः पादः ॥ ॥ सत्सामीप्ये सवा । ५।४।१॥ भूतवचाशंस्ये वा । ५। ४ । २॥ क्षिमाशंसायोर्भविष्यन्तीसप्तम्यौ १५॥४॥३॥ संभावने सिद्धवत् । ५ ॥ ४॥ ४ ॥ नानद्यतनः प्रबन्धासत्त्योः । ५।४।५ ॥ एष्यत्यवधौ देशस्याग्भिागे । ५।४ । ६ ॥ कालस्यानहोरात्राणाम् । ५।४।७॥ परे वा । ५।४।८॥ साम्यर्थे क्रियातिपत्तौ क्रियातिपतिः।५।४।९॥ भूते । ५।४।१०॥ बोतात प्राक् । ५।४। ११॥ क्षेऽपिजाखोर्वतमाना। ५।४।१२ ॥ कथमि सप्तमी च वा।५।४।१३ ॥ किंवृत्ते सप्तमीभविष्यन्त्यौ । ५।४।१४॥ अश्रद्धाऽमर्षेऽन्यत्रापि ।५।४।
Page #937
--------------------------------------------------------------------------
________________
१५ ॥ किंकिलास्त्यर्थयोर्भविष्यन्ती । ५।४।१६ ॥ जातुरायदादी सबपी।५।४। १७ ॥ोपे च यचयो । ५।४।२८ ॥ चित्रे ।।४।२९॥ शेपे भविष्यन्त्ययदौ । ५।४।२० ॥ ससम्यताप्योबोढे । ५।४।२१ ॥ सभावनेऽलगर्यो तदर्थानुक्तौ । ५।४।२२ ॥ अयोद दाधातौ तवा ।। । २३ ॥ सतीच्छार्थात । ५।४।२४ ॥ वत्स्पैति हेतुफले । ५। ४ । २५ कामोक्ताव रुचिति । ५ । ४ । २६ ॥ इच्छार्थ सप्तमीपञ्चम्यौ ।।४।२७॥ विधिनिमन्त्रणामन्त्रणाधीसमश्नमार्थने । ५। ४ । २८ ॥ #पानुज्ञावसरे कृत्यपश्चन्यौ । ५। ४ । २९ ।। सप्तमी चोर्ध्वपौर्तिक । ५।४ । ३० ॥ स्मे पञ्चमी । ५।४।३१ ॥ अधीष्टौ । ५।४ । ३२ ॥ कालोलासमये तुम वाबसरे । ५ । ४ । ३३ ॥ सप्तमी यदि। ५ । ४ । ३४ ॥ शक्तार्हे कृत्याश्च । ५। ४ । ३५ ॥ णित चावश्यकाधमणे । ६।४ । ३६ ॥ अहे उच् । ५। ४ । ३७ ॥ आशिष्याशीपञ्चग्यौ । ५।४।३८ ॥ माङयद्यतनी । ५। ४ । ३९ ॥ सस्मे बस्तनी
च। ५ । ४ । ४० ॥ धातोः संबन्धे प्रत्ययाः । ५। ४ । ४१॥ भूशाभीक्ष्ण्ये हिस्सो यथाविधि तध्वमौ च तथुष्पदिः । ५।४।४२ ॥ मचये नवा सामान्यार्थस्य 1181 ।।५।४।४॥ निषेधेऽलंखल्लोः क्त्वा । ५।४। ४४ ॥ परावरे । ५ । ५ । ४५ ॥ निमील्यादिमेङस्तुल्यकर्तृके । ५। ४ । ४६ ॥ प्राकाले । ५।४ । ४७ ॥
रुणम् चाभीक्ष्ण्ये । ५।४।४८ ॥ पूर्वाग्रेभयमे । ५ । ४।४९ ॥ अन्यथैकथमिस्थमः कृगोऽनर्थकात् । ५।४।५० । यथातथादीर्घोत्तरे । ६।४। ५१ ।।। शापे व्याप्यात् । ५।४।५२ ॥ स्वार्थाददीर्घात् । ५।४। ५३ ॥ विद्गभ्यः कातन्ये णम् । ५।४।५४ ॥ यावतो विन्दजीवः। ॥ ४५५ ॥ चर्मोदरात्री | पूरेः। ५।४।५६ ॥ वृष्टिमान लुक् पास्य वा ।५।४।५० ॥ चलायीत् वनाः ।५।४। ५८ ॥ गात्रपुरुषात् सः । ५।४ । ५९॥ शुष्कचूर्णरूक्षात | पिपस्तस्यैव । ५ । ४ । ६० ॥ कृग्नहोऽकृतजीवात् । ५।४।५१॥ निमूलात्कपः । ५। ४ । ६२ ॥ हनश्च ससूलात् ।५।४।६३ ॥ करणेभ्यः । ६।४। | ६४॥ स्वस्नेहनार्थात् पुषिपः । ५.४ । ६५ ॥ हस्तार्थाद ग्रहवानिवृतः। ५।४।६६ ॥ बन्धेनाम्नि । ५।४।६७॥ आधारात । ५।४।६८ ॥ कर्तुजींव- | पुरुपान्नश्वहः । ५। ४ । ६९॥ऊवात् पूःशुपः।।४।७० ॥ व्याप्याचेवात् । ५।४ । ७२ ॥ उपात् किरो लवले । ५।४।७२ ॥ दंशेस्तृतीयया । ५। ४।७३ ॥ हिसार्थादेकाप्यात् । ५।४।७४ ॥ उपपीडधकर्षस्तत्सतम्या । ५।४।७५ ॥ प्रमाणसमासन्त्योः । ५।४ । ७६ ॥ पञ्चम्या त्वरायाम् । ५।४। ७७॥ द्वितीयया।५।४।७८॥ स्वाङ्गेनाऽध्रवेण । ५।४। ७९ ॥ परिक्लेश्येन । ५।४।८॥ विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये । ५।४१८२॥ कालेन तृष्यस्वः क्रियान्तरे। ५।४।८२॥ नारना ग्रहादिशः। ५।४।८३ ॥ कृगोऽव्ययेनानिष्टोक्तो क्त्वाणमौ। ५।४।८४॥तिर्यचापवर्गे । ५।४।८५॥ स्वा
गतव्यर्थनानाविनाधार्थेन भुवश्च । ५।४।८६ ॥ तूष्णीमा । ५।४।८७॥ आनुलोन्येऽन्वचा ।५।४।८८ ॥ इच्छार्थे कर्मणः सप्तमी।५।४।८९॥ शक,पजारभलभसहाहंग्लाघाास्तिसमर्थार्थे च तुम् । ५।४।९०॥ ॥ इति पञ्चमोऽध्यायः॥५॥
93
Page #938
--------------------------------------------------------------------------
________________
श्रीहैमश • ॥ १५ ॥
अथ षष्ठोऽध्यायः ॥ ६ ॥
तद्धितोऽणादिः | ६ | १ | १ || पौत्रादि वृद्धम् । ६ । १ ॥ २ ॥ वैश्यज्यायो भ्रात्रो जीवति प्रपौत्राद्यखी युवा । ६ । १ । ३ ॥ सपिण्डे वयःस्थानाधिके जीवद्वा । ६ । १ । ४ ॥ युत्रक्रुद्धं कुत्साचें वा । ६ । १ । ५ ॥ संज्ञा दुर्वा | ६ | १ | ६ || त्यदादिः | ६| १२|७|| दृद्धिर्यस्य स्वरेष्वादिः । ६ । १ । ८ ॥ एदोद्देश एवे - यादौ । ६ । १ ॥ ९ ॥ प्राग्देशे | ६ | १| १० || वायात् | ६ | १|११|| गोत्रोत्तरपदाद् गोत्रादिवाजिडाकात्यहरितकात्यात् । ६ । १ । १२ ॥ प्राग्जिताद । ६ । १ | १३ || धनादेः पत्यु' | ६ | १ | १४ || अनिदम्पणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाञ्ञ्यः । ६ । १ । १५ ॥ वहिष्टीकण च । ६ । १ । १६ ॥ कल्यग्नेरेयण् । ६ । १ । १७ ॥ पृथिव्या नाञ् | ६ | १ | १८ || उत्सादेरन् । ६ । १ । १९ ॥ बष्कयादसमासे । ६ । १ । २० ॥ देवाद्यञ् च । ६ । १ । २१ । अः स्थाम्नः । ६ । १ । २२ ॥ लोम्नोऽपत्येषु । ६ । १ । २३ ॥ द्विगोरनपत्ये यस्वरादेर्लुवद्विः । ६ । १ । २४ ॥ प्राग्वतः स्त्रीपुंसान्नञ् स्नञ् । ६ । १ । २५ ॥ त्वे वा । ६ । १ । २६ || गोः स्वरे यः । ६ । १ । २७ ।। उसोऽपत्ये | ६ | १ | २८ || आधात् । ६ । १ । २९ ॥ वृद्धाद्यूनि । ६ । १ । ३० ॥ अत इञ् । ६ । १ । ३१ || वाह्वादिभ्यो गोत्रे | ६ | १ | ३२ ॥ वर्मणोऽचकात् । ६ । १ । ३३ ॥ अजादिभ्यो धेनोः । ६ । १ । ३४ ॥ ब्राह्मणाद्वा । ६ । १ । ३५ ॥ भूयः संभूयोऽम्भोमितौजसः स्लुक् च | ६ | १ | ३६ || शालङ्क्यौदिपा डिवाडवाल । ६ । २ । ३७ ॥ व्यासवरुटसुधातृ निषादविम्वचण्डालादन्तस्य चाक् । ६ । १ । ३८ ॥ पुनर्भूपुत्रदुहितृननान्दुरनन्तरेऽञ् । ६ । १ । ३९ || परखियाः परशुश्चासावर्ण्यं । ६ । १ । ४० ॥ विदादेर्बुद्धे | ६ | १ | ४१ ॥ गर्गादेर्यन् । ६ । १ । ४२ ॥ मधुब भ्रोर्ब्राह्मणकौशिके । ६ । १ । ४३ || कविवोधादाङ्गिरसे | ६ | १ | ४४ ॥ बतण्डात् । ६ । १ । ४५ ॥ स्त्रियां लुप् । ६ । १ । ४६ || कुञ्जादेर्नायन्यः । ६ । १ । ४७ || स्त्रीबहुष्वायनञ् | ६ | १ | ४८ || अश्वादेः | ६ | १ | ४९ || शपभरद्वाजादात्रेये | ६ | १ | ५० || भर्गादत्रैर्ते | ६ | १ | ५१ ॥ आत्रेयाद् भारद्वाजे | ६ । १ । ५२ || नडादिभ्य आयन । ६ । २ । ५३ ॥ यजिनः । ६ । १ | ५४ ॥ हरितादेरञः । ६ । २ । ५५ ॥ क्रोष्शलको लुक् च । ६ । २ । ५६ ॥ दर्भकनादाग्रायणत्राह्मणवार्षगण्यवाशिष्ठभार्गवव त्स्ये । ६ । १ । ५७ ॥ जीवन्तपर्वताद्वा । ६ । २ । ५८ ॥ द्रोणाद्वा । ६ । १ ॥५९॥ शिवादेरण
। ६ । १ । ६० ॥ ऋषिनृष्ण्यन्धककुरुभ्यः । ६ । १ । ६१ ॥ कन्यात्रिषेण्याः कनीनात्रिवर्ण च । ६ । १ । ६२ । शुङ्गाम्यां भारद्वाजे | ६ | १ | ६३॥ विकर्णच्छगलाद्वात्स्यात्रेये | ६ | १ | ६४ || णश्च विश्रवसा विश्लुक् च वा । ६ । १ । ६५ || संख्यासंपद्रान्मातुर्मातुर्व । ६ । १ । ६६ ॥ अहोर्नदी मानुषीनान्नः । ६ । १ । ६७ ।। पीलासाल्वामण्डूकाद्वा । ६ । १ । ६८ ॥ दितेःश्चैयग् वा । ६ । १ । ६९ ।। उन्यायूढः । ६ । २ । ७० || द्विस्वरादनयाः । ६ । १ । ७१ ॥ इतोऽनिनः
अष्टाध्यायी
॥ १५ ॥
Page #939
--------------------------------------------------------------------------
________________
See
।६।१।७२ ॥ शुभ्रादिभ्यः । ६।१।७३ ॥ श्यागलक्षणाद्वाशिष्ठे । ६।१।७४ ॥ विकर्णकुपीतकारकाश्यपे । ६॥ १॥ ७९ ॥ भ्रुवो भ्रष् च । ५ । । ॥ ७६ ॥ कल्पाण्यादेरिन् चान्तस्य । ६।१।७७ ॥ कुलटाया वा । ६।१।७८ ॥ चटकाण्णैरः स्त्रियां तु लुप् । ६।१ । ७९, ॥ क्षुद्राभ्य एरण वा ।६। १। ८० ॥ गोधाया दुष्टे णारश्च । ६ । ११८१॥ जण्टपण्टात् । ६।१।८२ ॥ चतुप्पान्य एयञ् । ६ । १। ८३ ॥ गृष्ट्यादेः।६।१ । ८४ ॥ वाडवेयो पे । ६ । १ । ८५ ॥ रेवत्यादेरिकण । ६ । ११ ८६ ॥ वृद्धखियाः क्षेपे णश्च । ६ । १।८७ ॥ भ्रातुर्व्यः । ६।१। ८८ ॥ ईयः स्वसुश्च । ६ । १। ८९ ॥ मातृपित्रादेयणीयणौ । ६।१।९० ॥ श्वशुरायः । ६।१।९१॥ जातौ राज्ञः ।६।१।९२ ॥ क्षत्रादियः।६।२।१३॥ मनोर्याणी पश्चान्तः ।६।१९४॥ माणवः कुत्सायास् । ६ । १।९५ ।। कुलादीनः । ६।१ । ९६ ॥ यैयकनावसमासे वा । ६ । १। ९७ ॥ दुष्फुलादेगण वा । ६।१।९८ ॥ महाकुलाद्वाऽजीननौ । ६ । ११९९ ॥ कुदियः।६।१।१०० ॥ सम्राजः क्षत्रिये । ६।१।१०१ ॥ सेनान्तकारुलक्ष्मणादिन् च । ६।१।१०२॥ सुयाम्नः सौवीरेवायनिन् । ६।१ । १०३ ॥ पाण्टाहृतिमिमताण्णश्च । ६।१।१०४ ॥ भागवित्तितार्णविन्दवाकशापेयान्निन्दायामिकण् वा । ६।१।१०५॥ सौयामायनियामुन्दावनिवाायणेरीयश्च वा ।६।११०६ ॥ तिकादेरायनिन् । ६।१।१०७ ॥ दगुकोसलकारच्छागपाद्यादिः। ६।१। १०८ ॥ द्विस्वरादणः । ६।१।१०९ ॥ अवृद्धाद् दोर्नवा । ६।१।११०॥ पुत्रान्तात् । ३।।११२ ॥ चमिवर्मिगारेटकाट्यकाकलकावा किनाच कश्चान्तोऽन्त्यस्वरात् । ६।१। २१२ ॥ अदोरायनिः प्रायः। ६।१।११३ ॥ राष्टक्षत्रियात्सरूपाद्राजापत्ये द्विरन् । ६।१।११४ ॥ गान्धारिमाल्याभ्याम् । ६।१ । ११५ ॥ पुरुमगधकलिङ्गमरमसद्विस्वरादण् । ६।१।११६ ॥ सालांशप्रत्यग्रथालकूटाश्मकादिन् । ६।१ । १२७ ॥ दुनादिकुर्वित्कोसलानादान् ञ्यः । ६।१ । १२८ ।। पाण्डोड्यण् । ६।१ । ११९ ॥ शकादिभ्यो ट्रेलुप् । ६ । १ । १२० ॥ कुन्त्यवन्तेः खियाम् । ६ । १ । १२१ ॥ कुरोर्वा । ६।१।१२२॥ देरनणोऽमाच्यभर्गादेः। ६।११ १२३ ॥ बहुष्वस्त्रियाम् । ६।१।१२४ ॥ यस्कादेगोत्रे । ६ । १ । १२५ ॥ यजमोऽश्यापर्णान्तगोपवनादेः।६।१। १२६ ॥ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च । ६।१ । १२७ ॥ भृग्वाङ्गिरम्कुत्सवाशिष्ठगोतमात्रेः । ६।१। १२८ ।। प्राग्भरते बहुस्वरादिवः।६।१। १२९ ॥ वोपकादेः।६।१। १३० ॥ तिककितवादी द्वन्द्र । ६।१।१३१ ॥ यादेस्तथा । ६।१।१३२ ।। वान्येन । ६।१।१३३ ॥ येकेषु पप्ठ्यास्तत्पुरुपे यजादेवा । ६।१ । ॥ १३४ ॥ न प्राग्जितीये स्वरे । ६।१ । १३५ ॥ गर्गमारिका । ६।१।१३६॥ यूनि लुप् । ६।१।१३७ ॥ वायनणायनिमोः। ६।१।१३८ ॥ द्वीओ वा। |६।१ । १३९ ॥ बिदापदिणिोः ।६।१।१४० ॥ अब्राह्मणाय । ६।१।१४१ ॥ पलादेः ६।११४२ ॥ प्राच्येवोऽतौल्वल्यादेः।६।१। १४३ ॥
MeroCE
Page #940
--------------------------------------------------------------------------
________________
श्री है मश
॥ १६ ॥
इति षष्ठस्याध्यायस्य प्रथमः पादः || || रागाट्टो रक्ते । ६ । २ । १ || लाक्षारोचनादिकण् । ६ । २ । २ || शकलकर्दमाद्वा । ६ । २ । ३ || नीलपीतादकम् । ६ । २ । ४ ॥ उदितगुरोर्भायुक्तेऽब्दे || ६ । २ । ५ ॥ चन्द्रयुक्तात्काले लुप् त्वप्रयुक्ते । ६ । २ । ६ ॥ द्वन्द्वादीयः । ६ । २ । ७ ॥ श्रवणाश्वत्थान्नाम्यः | ६ | २ । ८ ॥ षष्ठ्याः समूहे । ६ । २ । ९ || भिक्षादेः | ६ | २ | १० || क्षुद्रकमालक त्सेनानानि । ६ । २ । ११ ॥ गोत्रो नरसोष्ट्वृद्धाजोरभ्रमनुष्य राजराजन्यराजपुत्रादकञ् । ६ । २ । १२ ॥ केदारा ण्यश्च | ६ | २ | १३ || कवचिहस्त्र चिता चेकण् । ६ । २ । १४ ॥ घेोरनञः । ६ । २ । १५ ॥ ब्राह्मणमाणववाडवायः । ६ । २ । १६ ।। गणिकाया यः । ६ । २ । १७ ॥ केशाद्वा । ६ । २ । १८ ॥ वाश्वादीयः । ६ । २ । १९ || पव द्वण् । ६ । २ । २० ॥ ईनोऽद्दनः क्रतौ । ६ । २ । २१ ॥ पृष्ठाद्यः । ६ । २ । २२ || चरणाद्धर्मवत् । ६ । २ । २३ || गोरथवातात् त्रल्कव्यलुलम् । ६ । २ । २४ ॥ पाशादेय ल्यः । ६ । २ । २५ || श्वादिभ्योऽञ् । ६ । २ । २६ । खलादिभ्यो लिन् । ६ । २ । २७ || ग्रामजनवन्धुगजमायात्तल् । ६ । २ । २८ ॥ पुरुषात् कृतहितबधविकारे चैयन् । ६ । २ । २९ ॥ विकारे । ६ । २ । ३० ॥ माण्यौपधिवृक्षेभ्योऽवयवे च । ६ । २ । ३१ ॥ तालाद्धनुषि । ६ । २ । ३२ ॥ त्रपुजतो: पोऽन्तथ । । ६ । २ । ३३ ॥ शम्या लः । ६ । २ । ३४ ॥ पयोद्रोयैः । ६ । २ । ३५ ॥ उष्टादकम् || ६ । २ । ३६ ॥ उमोर्णाद्वा । ६ । २ । ३७ ॥ एण्या एयञ् । ६ । २ | ३८ || कभ्रेयम् | ६ | २ | ३९ || परशव्याघलुक् च । ६ । २ । ४० || कंमीयाज् ञ्यः । ६ । २ । ४१ || हेमान्ने । ६ । २ । ४२ ।। द्रोर्वयः । ६ । || हेम दिभ्योऽन् । ६ । २ । ४५ || अभक्ष्याच्छादने वा मयट् । ६ । २ । ४६ ॥ शरदर्भकूदीतृणसोमवल्वजात् । ६ । २ । ४७ ॥ एकहश्राव । ६ । २ । ४८ ॥ दोरप्राणिनः । ६ । २ । ४९ । गोः पुरीषे । ६ । २ । ५० ॥ श्रीहेः पुरोडाशे । ६ । २ । ५१ ॥ तिलयवादनानि । ६ । २ । ५२ || षष्टात् । ६ । २ । ५३ ।। नाम्नि कः। ६ २ । ५४ || खोगोदाहादीनन् हिगुवास्य | ६ | २ | ५५ || अपो यब् वा । ६ । २ । ५६ ॥ लुच् बहुलं युध्यतून | ६ | २ | ५७ || फले । ६ । २ । ५८ || पार । ६ । २ । ५९ ॥ जावा | ६ | २ | ६० ॥ न द्विदुवयगोमयफलात् । ६ । २ । ६१ ॥ मातुर्व्यङ्गुलं भ्रातरि । ६ । २ । ६२ ॥ पत्र ६ । २ । ६३ || अमेोडनसम् । ६ । २ । ६४ ॥ राष्ट्रेऽनङ्गादिभ्यः । ६ । २ । | ६५ || राजन् गदिभ्योऽकञ् | ६ | २ | ६६ ॥ ६७ || मौरिकादिर्तिकम् । ६ । २ । ६८ ॥ निरासादुरभव इति देशनानि | ६ | २| ६९ ॥ तदत्रास्ति | ६ । २ । ७० ॥ तेन निर्वृत्ते च । ६ । २ । ७ ॥ नयां मतु । ६ । २ । ७२ || मध्वादेः । ६ । २ । ७३ || नडकुमुद्वेत महिषाद् डित् । ६ । २ | ७४ || नडशादात् झालः | ६ । २ । ७५ ।। शिवायाः | ६ । २ । ७६ ॥ शिरीष दिककणौ । ६ । २ । ७७ ॥ शर्कराया इकणीया च । ६ । २ । ७८ ॥ रोऽश्मादेः । ६ । २ । ७९ ॥ मेक्षादेरिन् । ६ । २ । ८० ॥ तृणादेः सल् । ६ । २ । ८१ ॥ काशादेरिलः । ६ । २ । ८२ ॥ अरीहणादेरकण् । ६ । २ । ८३ ॥
२ | ४३ || मानात् क्रीतवत् । ६ । २ । ४४
।
वा
। ६ ।
२ ।
{अष्टाध्यायी
| ॥ १६ ॥
Page #941
--------------------------------------------------------------------------
________________
सुपथ्यादेयः।६।२।८४ ॥ सुसंगमादोरन् । ६।२। ८५॥ बलादेयः।६।२।८६ ॥ अहरगदिभ्योऽन् ।६।२।८७ ॥ राख्यादेरेयण ।६ । २१८८॥ पन्ध्यादेरायनण् । ६।२।८९ ॥ कर्णादेगयनि।६।२।९० ॥ उत्कराइरीयः । ६।२।९१ ॥ नडादेः कीयः।६।२।९२ ॥ कृशाश्चादरेरायण । ६। २।९३ ॥ ऋश्य देः कः। ६।२।९४ ॥ वराहादेः कम् । ६।२।९५॥ कुमुदादेरिकः । ६।२।९६ ।। अश्वत्तादेरिकण् । ६।२।९७ ॥ सास्य पौर्णमासी । ६।२ । ९८ ॥ अग्रहायण्यश्वत्यादिकण् । ६ । २ । ९९ ॥ चैत्री कार्तिकीफाल्गुठीपणाद्वा । ६ । २ । १०० ॥ देवता । ६।२ । १०१ ॥ पैङ्गाक्षी पुत्रा| देरीयः ॥६।२।१ २॥ शुका दयः ।६।२।१०३ ॥ शतरुद्रानौ । ६ । २ । १०४ ॥ अपोनपाठपानपातस्तु चान्तः । ६ । २।२०५॥ महेन्द्राद्वा । ६।२।१०६॥ कसोमाट्ट्यण् । ६ । २ । १०७ ॥ द्याव पृाथ शुनासीरानीपोममरुत्यद्रास्तोष्पानगृहमेधादीययौ । ६ ।२।१८॥ वास्तपित्रुपसो यः। ६।२।१०९॥ महाराजप्रोष्ठपदादिकण् । ६ । २।११०॥ कालाद्भववत् । ६ । २ । १११ ।। आदेश्छन्दमः प्रगाथे । ६ । २।११२ ॥ योद्धपयोजनायुद्धे । ६।२।११३ ॥ भावघोऽस्यां णः।६।२।११५ ॥ श्यैनं पाता ते पाता । ६।२।११५॥ महरणात् क्रीडायां णः।६।२।११६ ॥ तद्वेत्यधीते । ६।२।११७॥ न्यायादेरिकण् । ६ । २ । १२८ ॥ पदकल्पलक्षणान्।क्रत्वाख्यानाख्यायिकात् । ६ ।२।१९ ॥ अकल्पात सूत्र त । ६ । २ । १२० ॥ अधर्मक्षत्रात्रिसंसर्गागाद्विद्यायाः।६। २। १२१ ॥ याज्ञिकोक्थिकलौकायनिकम् ॥ ६।२।१२२ ॥ अनुब्राह्मणा दैन् । ६।२ । १२३ ॥ शतपष्टः पथ इकट् । ६।२। १२४॥ पदोत्तरपदेभ्य इकः ।। २।१२५ ।। पदक्रमशिक्षामीमांसा म्नोऽकः । ६।२ । १२६ ॥ ससर्वपूर्वाल्लुप् । ६ ।२।१२७ ॥ संख्याङ्कात्सूत्रे । ६।२।१२८ ॥ प्रोक्तात् ।६ ।२।१२९।। वेदेन्ब्राह्मणमत्रैव । ६ ।२।१३० ॥ तेन च्छन्ने रथे । ६।२।१३१ ॥ पाण्डुकम्बलादिन् । ६ । २ । १३२॥ दृष्टे सान्नि नान्नि । ६।२।१३३॥ गोत्रादाबत ।६।२।१३४ । वामदेवायः । ६।२। १३५ ॥ डिद्वाण । ६ ।२।१३६ ॥ वा जाने द्विः।६।२।१३७ ॥ तत्रोद्धते पात्रेभ्यः ।६।२।१३८ ॥ स्थाण्डिलाच्छेते व्रती।६।२।१३९ । संस्कृते भक्ष्ये । ६।२।१४० ॥ शूलोखाः ।६।२।१४१ ॥ क्षीगदेयण् । ६।२।१४२ ॥ दन इकण् । ६।२।१४३ ॥ वोदश्चितः । ६।२।१४४ ॥ कचित् । ६।२।१५५॥ इति षष्ठस्याध्यायस्य द्वितीयः पादः॥॥ शो ६।३१॥ नद्याइरेयण् ।६।३।२॥ राष्ट्रादियः॥६ ॥ दूरादेत्यः। ६ । ३ । ४ ॥ उत्तरादाह । ६ । ३।५॥ पारावारादीनः । ६।३।६ ॥ व्यस्तव्ययस्तात् । ६ । ३।७, घुमागपागुदक्प्रतीचो यः। ६।३८॥ ग्रामादीनञ् च । ६।३।९॥ कयादेश्चै किन् । ६ । ३ । १० ॥ कुण्ड्यादिभ्यो यलुक् च । ६।३।१। ॥ कुलकुक्षिग्रीवाच्छ्वास्यलंकारे।६।३। १२ ॥ दक्षिणापश्चात्पुरमस्त्यण् । ६ । ३॥ १३ ॥ बर्दियाका पिश्य'टायनण् । ६।३।१४ ॥ रङ्को प्राणिनि वा । ६ । ३ । १५ ॥ केहामात्रतसस्त्यच् ।६।३। १६॥ नेर्धवे । ६ । ३ । १७ ॥ निसा गते । ६।३।२८ ॥ ऐपमोबस्श्वसो वा । ६।३ । १९ ॥ कन्याया इकण् । ६।३।२०॥ वर्णावकञ् ।६।३।
Page #942
--------------------------------------------------------------------------
________________
श्रीहमन० ॥१७॥
२१ ॥ कप्योसरपदारण्याण्णः। ६।३ ॥ २२ ॥ दिक्पूर्वपदादनान्नः।६।३ । २३ ।। मद्रादन् । ६।३ ॥ २४ ॥ उदग्ग्रामायकल्लोन्नः ।६। ३ । २५ ॥ १६॥ अष्टाध्यायी गोष्ठीतेकोनैकेतीगोमतीशूरसेनवाहीकरोमकपटचरात् । ६ । ३ ॥ २६ ॥ शकलादेर्यजः । ६।३ २७ ॥ वृद्धजः । ६ । ३ ॥ २८ ॥ न द्विस्वरात्गाग्भरतात् । ६।११ ३॥ २९ ॥ भवनोरिकणीयसौ । ६।३।३० ॥ परजनराज्ञोऽकीयः । ६।३ ॥ ३१ ॥ दोरीयः। ६ । ३ ॥ ३२ ॥ उष्णादिभ्यः कालात् । ६। ३ । ३३ ॥ व्यादिभ्यो णिकेकणौ। ६।३।३४ ॥ काश्यादेः। ६ । ३ । ३५ ॥ वाहीकेषु न मात् । ६ । ३ । ३६ ॥ बोशीनरेषु । ६।३ । ३७ ॥ दृजिमद्राद् देशात्कः । ११ ६।३॥ ३८ ॥ उवर्णादिकण् । ६।३ ३९ ॥ दो वे पाचः। ६।३॥ ४० ॥ ईतोऽकन् । ६।३ । ४१ ॥ रोपान्त्यात् । ६।३॥ ४२ ॥ प्रस्थपुरवहान्तयोपात्यधन्वार्थात् । ६।३।४३ ॥ राष्ट्रेभ्यः । ६।३। ४४ ॥ बहुविषयेभ्यः । ६।३। ४५ ॥ धूमादेः । ६।३।४६ ॥ सौवीरेषु कूलात् । ६।३। ४७ ॥ समुद्रान्नुनायौ । ६।३।४८ ॥ नगरात्कुत्सादाक्ष्ये । ६।३१ ४९ ॥ कच्छ।ग्निवक्त्रवर्वोत्तरपदात् । ६ । ३ । ५० अरण्यात्पथिन्यायाध्यायेभनरविहारे । ६। ३१५१॥ गोमये वा । ६।३१५२ ॥ कुरुयुगंधरावा । ६।३।५३॥ साल्वाद्गोयवाग्वपत्तौ । ६।३।५४ ॥ कच्छादेनस्थे । ६।३।५५॥ कोपान्त्याचाण् । ६।३।५६ ॥ गोत्रपदादीयः। ६।३।५७ ॥ कटपूर्वात्याचः।६।३ । ५८ ॥ कसोपान्त्यकन्यापलदनगरग्रामदोत्तरपदाहोः । ६।३ । ५९ ॥ पर्वतात् । ६।३।६० ॥ अनरे वा । ६ । ३ । ६१॥ पर्णकुकणाद्भारद्वानात् । ६ । ३ १६२॥ गहादिभ्यः। ६।३ । ६३ ॥ पृथिवीमध्यान्मध्यमश्वास्य । ६।३१६४ ॥ निगासाचरणेऽण् । ६।३॥६५॥ वेणुकादिभ्य ईयण् । ६।३।६६ ॥ वा युष्मदस्पदोऽजीनी युष्माकास्माकं चास्यैकत्वे तु तवकममकम् । ६।३।६७ ॥ द्वीपादनुसमुद्र ण्यः । ६।३१६८ ॥ अर्धाद्यः। ६।३।६९ ॥ सपूर्वादिगण । ६।३॥ ७० ॥ दिक्पूर्वानौ । ६।३।७१ ॥ ग्रामराष्ट्रांशादणिकणौ । ६ । ३ । ७२ ॥ परावराधमोत्तमादेर्यः । ६।३ । ७३ ॥ अमोऽन्तावोधसः । ६ । ३ । ७४ ॥ पश्चादायन्ताग्रादिमः । ६।३। ७५॥ मध्यान्मः। ६।३। ७६ ॥ मध्य उत्कर्षाकर्णयोरः । ६।३१७७ ॥ अध्यात्मादिभ इकण । ६।३। ७८ ॥ समानपूर्वलोकोत्तरपदात् । ६ । ३ । ७९॥ व कालेभ्यः। ६ । ३८०॥ शरदः श्राद्ध कर्मणि । ६।३।८१॥ नवा रोगातपे । ६।३।८२ ॥ निशाणदोषात् । ६।३।८३ ॥ श्वसस्तादेः।६।३1८४ ॥ चिरपरुत्परारेस्त्नः।६। ३॥८५ ॥ पुरो नः।६।३।८६ ॥ पूर्वाहापरातत्तनद् । ६।३। ८७ ॥ सायांचरंपाले गेऽव्ययात् । ६।३।८८॥ भर्तुसंध्यादेरण । ६।३। ८९ ॥ संवत्सरात्फलपर्वणोः। ६।३।९० ॥ हेमन्नाद्वा तलुक् च । ६।३।९१ । प्राप एण्यः । ६॥ ३॥ ९२॥ स्थामाजिगन्तालप् । ६।३। ९३ ॥ तत्र कृतलब्धक्रीतसंभूते । ६। ३ । ९४ ॥ कुशले । ६।३।९५ ॥ पथोऽः । ६।३ ॥ ९६ ॥ कोऽसादेः । ६ । ३ । ९७ ॥ जाते । ६।३।९८ ॥ पाप इकः।६।१ ३ ॥ ९९ ॥ नाम्नि शरदोऽकन् । ६।३ । १०० ॥ सिंधपकरात्काणौ । ६।३।१०१॥ पूर्वानापराहा मूलमदोपावस्करादकः ।६। ३।१०२ ॥ पयः पन्थ ||
हो
॥१७॥
Page #943
--------------------------------------------------------------------------
________________
|
|
च | ६ | ३ | १०३ ॥ अथ वामावास्यायाः । ६ । ३ । १०४ ॥ श्रविष्ठापाढालीगण च । ६ । ३ । १०५ ॥ फल्गुन्याष्ट: । ६ । ३ । १०३ || बहुलानुराधापुष्या| पुनर्वसुहस्तविशाखास्वातेर्लुप् । ६ । ३ । १०७|| चित्रा रेवती रोहिण्याः खियाम् । ६ । ३ । १०८ ॥ बहुलमन्येभ्यः । ६ । ३ । १०९ ॥ स्थानान्तगोशालखरशालातु । | ६ | ३ | ११० ॥ वत्सशालाद्वा । ६ । ३ । १११ || सोदर्यसमानोदर्यौ । ६ । ३ । ११२ || कालाद् देव ऋणे । ६ । ३ । ११३ ॥ कलाप्यवत्यवबुसोमाव्यासै| मसोः | ६ | ३ | ११४ ॥ ग्रीष्मावरसमादकञ् । ६ । ३ । ११५ ॥ सवत्सराग्रहायण्या इकण् च । ६ । ३ । ११६ ॥ साधुपुष्प्यत्पच्यमाने । ६ । ३ । ११७ ॥ उसे । ६ । ३ । ११८ || आश्वयुज्या अकञ् | ६ | ३ | ११९ ॥ ग्रीष्मवसन्तदा । ६ । ३ । १२० || व्याहरति मृगे । ६ । ३ । १२१ ॥ जयिनि च । ६ । ३ । | १२२ || भवे | ६ || ३ | २३ || दिगादिदेहांशाधः | ६ | ३ | १२४ || नाम्न्युदकात् | ६ | ३ | १२५ ॥ मध्यादिनण्णेया मोsन्तथ | ६ | ३ | १२६ ॥ जिह्वामूटाङ्गुलेश्वेयः | ६ | ३ | १२७ || वर्गान्तात् | ६ | ३ | १२८ || ईयौ चाशब्दे | ६ | ३ | १२९ ॥ दृतिकुशिकल शिवस्य हेरेय ण् | ६|३ | १३० ॥ आस्तेयम् | ३ | ३ | १३१ ॥ ग्रीवातोऽण् च । ६ । ३ । १३२ ॥ चतुर्मासान्नानि । ६ । ३ । १३३ ॥ यज्ञे यः | ६ | ३ | १३४ ॥ गम्भीरच जनवहिर्देवात् । ६ । ३ । १३५ ॥ परिमुखादेव्ययीभावात् । ६ । ३ | १३६ ॥ अन्तःपूर्वादिकम् । ६ । ३ । १३७ || पर्योमात् । ६ । ३ | १३८ ॥ उपाज्जानुनी विकर्णात्प्रायेण । ६ । ३ । १३९ ॥ रूढावन्तःपुरादिकः । ६ । ३ । १४० ॥ कर्णललाटात्कल् । ६ । ३ । १४१ ॥ तस्य व्याख्याने च ग्रन्थात् । ६ । ३ । १४२ ॥ प्रायो बहुस्वरादिकण् । ६ । ३ । | १४३ ॥ ऋद्विस्वरयागेभ्यः | ६ | ३ | १४४ ॥ ऋपेरव्याये । ६ । ३ । १४५ ॥ पुरोडाशपौरोडाशादिकेकटौ । ६ । ३ । १४६ || छन्दमो यः | ६ | ३५४७।। शिक्षादेथाण् । ६ । ३ । १४८ ।। तत आगते । ६ । ३ । १४९ || विद्यायोनिसंबन्धादकञ् । ६ । ३ । १५० ॥ पितुर्यो वा । ६ । ३ । १५१ ॥ ऋत इक । | ६ | ३ | १५२ | आयस्थानात् । ६ । ३ । १५३ ॥ शुण्डिका देर । ६३ । १५४ ॥ गोत्रादकवत् । ६ । ३ । १५५ ॥ नृहेतुभ्यो रूप्यमयटौ वा । ६ । ३ । १५६ | प्रभवति । ६ । ३ । १५७ ॥ वैदूर्यः । ६ । ३ । ५८ ॥ स्वदादेर्मयट् । ६ । ३ । १५९ ॥ तस्येदम् । ६ । ३ । १६० ॥ हलसीरादिक । ६ । ३३ १६१ ॥ समिध आधाने टेन्यण् । ६ । ३ । १६२ | विवाहे द्वंद्वादक | ६ | ३ | १६३ | अदेवासुरादिभ्यो वैरे । ६ । ३ । १६४ ॥ नटान्नृत्ते ञ्यः । ६ । ३ । १६५ ॥ छन्दोगक्थिकयाज्ञिकवचाच्च धर्मनामधे । ६ । ३ । १६६ || आथर्वणिकादणिकलुक् च । ६ । ३ । १६७ | चरणादकञ् । ६ । ३ । १६८ । गोत्राददण्डमा - णवशिष्ये || ६ | ३ | १६९ ।। रैवतिकादेरीयः । ६ । ३ । १७० ॥ कौपिञ्जलहा स्तिपदादण् । ६ । ३ । १७१ ॥ संघघोषालक्षणेऽञ्यनिनः । ६ । ३ । १७२ | शाकलादकव् च | ६ | ३ | १७२ ॥ गृहेऽनीनो रण धश्व । ६ । ३ । १७४ ॥ रयःत्मादेश्व वो | ६ | ३ | १७५ ॥ यः । ६ । ३ । १७६ ॥ पत्रपूर्वादन् । | ६ | ७ | १७७ ॥ वाहनात् । ६ । ३ । १७८ ॥ वाह्यपध्युपकरणे ॥। ६ । ३ । १७९ ॥ वस्तु रिश्वादि: । ६ । ३ । १८० । तेन प्रोक्ते । ६ । ३ । १८१ ॥
Page #944
--------------------------------------------------------------------------
________________
श्रीमश ॥ १८ ॥
मौदादिभ्यः । ६ । ३ । २८२ | कट दिभ्यो वेदे लुप् । ६ । ३ । १८३ । तित्तिरिवरतन्तुखण्डकोखादीयण् । ६ । २ । १८४ ॥ छगलिनौ गोयेन् । ६ । ३ । १८५ || शौनकादिभ्यो णिन् । ६ । ३ । १८६ ॥ पुर कल्पे | ६ | ३ | १८७ ॥ काइपकौशिकाद्वेदवच । ६ । ३ । १८८ । शिलालिपाराशर्यान्नट भिक्षुसूत्रे । । ६ । ३ । १८९ ॥ कृशाशकर्मन्दादिन् । ६ । ३ । १९० ॥ उपज्ञाते । ६ । ३ । १९१ || कुने | ६ | ३ | १९२ || नाम्नि मक्षिकादिभ्यः ॥ ६ ॥ ३ । १९३ ॥ कुलालादेरक | ६ | ३ | १९४ ॥ सर्वचमण ईनेनी | ६ | ३ | १९५ || उरसो याणौ । ६ । ३ । १९६ ॥ छन्दस्यः । ६ । ३ । १९७ ॥ अमोऽधिकृत्य ग्रन्थे । ६ । ३ । १९८ । ज्योतिषम् । ६ । ३ । १९९ | शिशुक्रन्दादिभ्य ईयः । ६ । ३ । २०० । द्वंद्वात्यायः । ३ । ३ । २०१ ॥ अभिनिष्क्रामति द्वारे । ६ । ३ । २०२ || गच्छति पतेि । ६ । ३ । २०३ || भजति । ६ । ३ । २०४ || महाराजादिक । ६ । ३ । २०५ । अचित्ताददेशकालात् । ६ । ३ । २०६ ॥ वासुदेवार्जुनादकः | ६ | ३ | २०७ ॥ गोत्रक्षत्रियेभ्योऽकञ् माय । ६ । ३ । २०८ ॥ रूपात् द्रः सर्व राष्ट्रव | ६|३|२०९ || टस्तुल्यदिशि |६| ३ |२१० ॥ तसिः | ६/३/२११ ॥ यश्वोरमः | ६ | ३ | २१२ || सेर्निवासादस्य । ६ । ३ । २१३ | अभिजनात् । ६ । ३ । २१४ ॥ शांण्डकादेर्ण्यः । ६ । ३ । २१५ ॥ सन्ध्यादेरन् || ६ | ३ | २१६ ॥ सलातुरादीयण । ६ । ३ । २१७ || दीवसा एयण् । ६ । ३ । २१८ || गिरेरीयोऽखाजीने । ६ । ३ । २१९ । ।। ||६|४|१|| तेन जितजयई व्यत्खनत्सु । ६ । ४ । २ । संस्कृते । ६ । ४ । ३ । कुलत्थकोपान्त्यादण् ।
॥ इति षष्ठस्याध्यायस्य तृतीयः पादः || || इ
।
४ । ५ । लवणाद । ६
।
४
, । ६ । ४ । ४ ॥ सं नौद्विस्वरादिकः | ६ |
। ६ ॥ चूर्णमुद्र भ्यामिनणौ । ६ । ४ । ७ ॥ उपजनेभ्य उपसिक्ते । ६ । ४ । ८ । तरति । ६ |४| ९ | || पदारद् । ६ । ४ । १२ || पदिकः | ६ | ४ | १३ || श्वगणाद्दा | ६| ४ | १४ || वेतनादेजति
४
|| चरति | ६ | ४
|
११
। ६ । ४ । १५ ।। व्यस्ताच्च क्रयविक्रयादिकः । ६ । ४ । १६ ॥ वस्त्रात् । ६ । ४ । १७ ॥ आयुपादीयथ । ६ । ४ । १८ ॥ वातादीनञ् । ६ । ४ । १९ ॥ निर्वृत्तेऽक्षय्तादेः । ६ । ४ । २० || भावादिसः | ६ | ४ | २१ || याचितापमित्यात्कण् । ६ । ४ । २२ ॥ हरत्युङ्गादे: । ६ । ४ । २३ । भखादेरिकद् । ६ । ४|२४|| विवधत्रवधःद्वा | ६ | ४ | २५ || कुटिलिकाया अण् | ६ | ४ | २६ ॥ ओजःराहोऽम्भसो वर्तते । ६ । ४ । २७ ॥ तं मत्यनोलीमेपकुलात् । ६ । ४ । २८ ॥ परेर्मुखपार्श्वीत् । ६ । ४ । २९ ॥ रक्षदुञ्छतोः । ६ । ४ । ३० ॥ पक्षिमत्स्यमृगाद् नति । ६ । ४ । ३१ || परिपन्थात् तिष्ठति च । ६ । ४ । ३२ ॥ परिपथात् |६|४| ३३ || अवृद्धेति गर्ने । ६ । ४ । ३४ ॥ कुसीदादिट् । ६ । ४ । ३५ || देश कादशादिक । ६ । ४ । ३६ ॥ अर्धपदपदोत्तरपदललाममतिकण्ठात् । ६ । ४ । ३७॥ परदारादिभ्यो गच्छति । ६ । ४ । ३८ || प्रतिपादिक । ६ । ४ । ३९ ॥ मायो तरपदपदव्यानन्दाद् धावति । ६ । ४ । ४० ॥ पथाअनुपदात् । ६ । ४ । ४१ ॥ सुनातादिभ्यः पृच्छति । ६ । ४ । ४२ || प्रभूतादिभ्यो ब्रुति । ६ । ४ । ४३ || माशब्द इत्यादिभ्यः । ६ । ४ । ४४ ॥ शाब्दिक
।
६
|
१०
अष्टाध्यायी
1136 01
Page #945
--------------------------------------------------------------------------
________________
| दार्दरिकलालाटिककौक्कुटिकम् । ६॥ ४॥ ४५ ॥ समूहार्थात् समवेते । ६ । ४ । ४६ ॥ पर्पदो ण्यः । ६ । ४ । ४७ ॥ सेनाया वा । ६।४। ४८ ॥ धमाधर्मा- | चरति । ६।४।४९ ॥ पठ्या धम्य । ६।४ । ५०॥ ऋन्नरादेरण् । ६ । ४।५१ ॥ विभाजयितविशसितीलुक् च । ६।४।५२ ॥ अवक्रये । ६ । ४।५३ ॥ तदस्य पण्यम् । ६।४।५४ ॥ किशरादेरिकट् । ६।४।५५॥ शलालुनो वा । ६ । ४ । ५६ ॥ शिल्पम् । ६ । ४ । ५७ ॥ मड्डुकाराद्वाण ।६।४।०८॥ शीलम् । ६।४।५९॥ अस्थाच्छादेर । ६।४।६०॥ तूष्णीकः।६।४।६१ ॥ प्रहरणम् । ६ । ४ । ६२ ॥ परश्वधाद्वाण ।६।४।६३ ॥ शक्तियष्टेष्टीकण् । ६ । ४ । ६४ ॥ वेष्ट्यादिभ्यः । ६।४।६५ ॥ नास्तिकास्तिकदैष्टिकम् । ६ । ४ । ६६ ॥ वृत्तोऽपपाठोऽनुयोगे । ६ । । ४।६७ ॥ वहुस्वरपूर्वादिकः । ६।४।६८॥ भक्ष्यं हितमस्मै । ६।४।६२ ॥ नियुक्तं दीयते । ६।४।७ः॥ श्राणामांसौदनादिको वा । ६।४।७१॥ भक्तौदनाद्वा णिकद् । ६। ४ । ७२ ॥ नवयज्ञादयोऽस्मिन् वर्तन्ते । ६ । ४ । ७३ ॥ तत्र नियुक्ते । ६ । ४ । ७४ ॥ अगारान्तादिकः । ६।४ । ७५ ॥ अदेशकालादध्यायिनि । ६।४।७६ ॥ निकटादिषु वसति । ६।४ । ७७ ।। सतीर्थ्यः। ६ । ४ । ७८ ॥ प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति । ६ । ४१७९ ॥ संख्यादेश्चाईदलुचः । ६ । ४।८० ॥ गोदानादीना ब्रह्मचर्ये । ६।४।८॥ चन्द्रायणं च चरति । ६।४। ८२ ॥ देवव्रतादीन् डिन् । ६। ।४।८३ ॥ उकश्चाष्टाचत्वारिंशतं वर्षाणाम् । ६।४८४॥ चातुर्मास्यं तौ यलुक् च । ६।४।८५॥ क्रोशयोजनपूर्वाच्छतायोजनाचाभिगमाहे । ६ । ४ । ८६ ॥ तद्यात्येभ्यः । ६ । ४ । ८७॥ पथ इकट् । ६ । ४।८८ ॥ नित्यं णः पन्थश्च । ६ । ४ । ८९ ॥ शङ्क्त्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च ।६।४।९० ॥ स्थलादेमधुकमरिचेऽण् । ६।४।९१॥ तुरायणपारायणं यजमानाधीयाने । ६। ४ । ९२ संशयं प्राप्ते ज्ञेये । ६ ॥ ४॥ ९३ ॥ तस्मै योगादेः शक्ते । ६। ४ । ९४ ॥ योगकर्मभ्यां योकनौ । ६। ४ । ९५ ॥ यज्ञानां दक्षिणायाम् । ६।४ । ९६ ॥ तेषु देये ६।४। ९७ ॥ काले कार्ये च भववत् ।६।४।९८ ॥ व्युष्टादिष्वण् । ६ । ४ । ९९ ॥ यथाकथाचा णः । ६ । ४ । १०० ॥ तेन हस्तायः। ६।४।१०१ । शोभमाने । ६ । ४ । १०२ ॥ कर्मवेपाद्यः।६। ४ । १०३ ॥ कालात्परिजव्यलभ्यकार्यसुकरे । ६।४।१०४ ॥ निवृत्ते । ६ । ४ । १०५ ॥ तं भाविभूते । ६।४।१०६ ॥ तस्मै भृताधीष्टे च । ६।४। १०७ ॥ षण्मासादवयसि भयेको । ६।४।१०८ ॥ समाया ईनः । ६।४।१०९॥ राज्यहासंवत्सराच द्विगोर्वा । ६।४। ११० ॥ वर्षादश्च वा । ६।४।१११॥ माणिनि भूते । ६ । ४ । ११२ ॥ मासाद्वयसि यः। ६।४।११३ ॥ ईनश्च । ६।४।११४ ॥ पण्मासाद्ययणिकण् । ६।४।११५॥ सोऽस्य ब्रह्मचर्यतद्वतोः । ६।४।११६ ॥ प्रयोजनम् । ६।४ । ११७ ॥ एकागाराचौरे । ६।४।१२८ ॥ चूडादिभ्योऽण् । ६।४।११९ ॥ विशाखापाढान्मन्थदण्डे । ६।४।१२० ॥ उत्थापनादेरीयः। ६ । ४ । १२१ ॥ विशिरुहिपदिपूरिसमारनात्सपूर्वपदात् । ६।४ । १२२ ॥ स्वर्गस्वस्तिवाचनादिभ्यो
Page #946
--------------------------------------------------------------------------
________________
अष्टाध्यायी
श्रीपश० ॥१९॥
यलुपौ । ६।४।१२३ ॥ समयात प्राप्तः । ६।४।१२४ ॥ ऋत्वादिभ्योऽण् । ६।४ । १२५ ॥ कालाद्यः। ६।४।१२६ ॥ दीर्घः । ६।४ । १२७ ॥ आकालिकमिकथायन्ते । ६ । ४ । १२८ ॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाईदर्थे । ६।४ । १२९ ॥ संख्याडतेश्वाशचिष्टेः कः ।६।४।१३० ॥ शतात्केवलादतस्मिन् येकी । ६।४। १३१ ॥ वादोरिकः । ६।४। १३२ ॥ कापिणादिकप्रतिश्चास्य वा । ६।४।१३३ ॥ अर्धात्पलकसकर्षात् । ६।४। १३४॥ कंसार्धात् । । । ४ । १३५ ॥ सहस्रशतमानादण् । ६।४।१३६ ॥ शूपोद्वान् | ६।४ । १३७ ॥ वसनात् । ६।४।१३८ ॥ विशतिकात् । ६।४। १३९॥ द्विगोरीनः । ६।४।१४० ॥ अनाम्न्यद्विः प्लुप् । ६।४ । १४१ ॥ नवाऽणः । ६।४ । १४२ ॥ सुवर्णकापापणात् । ६ । ४ । १४३ ॥ द्वित्रिवहोनिष्कविस्तात । ६।४।१४४ ॥ शतायः।६।४ । १४५॥ शाणात् । ६।४। १४६ ॥ द्विग्यायोण वा । ६।४। १४७ ॥ पणपादमापायः। ६।४। १४८ ॥ खारीकाकणीभ्यः कच् । ६ । ४ । १४९ ॥ पूल्यैः क्रीते । ६ । ४ । १५० ॥ तस्य वापे।६।४।१५१ ॥ वातपित्तश्लेष्मसंनिपाताच्छमनकोपने । ६ । । १५२ ॥ हेती संयोगोत्पाते । ६ । ४ । १५३ ॥ पुत्रायेगौ। ६ । ४ । १५४॥ द्विस्वरब्रह्मवर्चसायोऽसंख्यापरिमाणावादेः। ६ । ४ । १५५ ॥ पृथिवीसर्वभूमेरीशज्ञातयोथान् । ६ । ४ । १५६ ॥ लोकसर्थलोका ज्ञाते । ६। ४ । १५७ ॥ तदत्रास्मै वा वृदयायलाभोपदाशुल्क देयम् । ६ । ४ । १५८ ॥ पूरणा दिकः । ६।४ । १५९ ॥ भागायेकौ । ६ । ४ । १६० ॥ तं पचति द्रोणाद्वाञ् । ६ । ४ । १६१ ॥ संभवदवहरतोश्च । ६ । ४ । १६२ ॥ पात्राचिताढकादीनो वा । ६।४।१६३ ॥ दिगोरीनेकौ वा । ६ । ४ । १६४ ॥ कुलिनाद्वा लुप् च । ६।४ । १६५ ॥ वशादेर्भाराद्धरदहदावहत्सु । ६ । ४ । १६६ ॥ द्रव्यवस्नात्केकम् । ६।४ । १६७ ।। सोऽस्य भृतिवस्तांशम् । ६ । ४ । १६८॥ मानम् । ६। ४ । १६९ ॥ जीवितस्य सन् । ६ । ४ । १७० ॥ संख्यायाः संघसूत्रपाठे ।६।४।१०१॥ नान्नि । ६।४ । २७२ ॥ विंशत्यादयः। ६।४ । १७३ ॥ वैशचात्वारिंशम् । ६।४। १७४ ॥ पञ्चदशदर्गे वा। ६ । ४ । १७५॥ स्तोमे इट् । ६।४।१७६ ॥ तमहति । ६ । ४ । २७७ ॥ दण्डादेर्यः । ६।४।१७८ ॥ यज्ञादियः। ६।४। १७२ ॥ पात्राचौ । ६।४ । १८० ॥दक्षिणाकडङ्गरस्थालीपिलादीययौ । ६।४।१८१ ॥ छेदादेनित्यम् । ।। ४ । २८२ ॥ विरागाद्विरङ्गश्च । ६।४।१८३ ॥ शीपच्छेदायो वा । ६।४।१८४ ॥ शालीनकौपीनात्विजीनम् । ६।४ । १८५॥ इति षष्ठोऽध्यायः ॥ ॥ ॥ ॥
॥ ॥
Page #947
--------------------------------------------------------------------------
________________
अथ सप्तमोऽध्यायः ॥७॥ यः।७।१।१॥ वहति रथयुगप्रासात् । ७ । १।२॥ धुरो यैयण् । ७ ॥ १ ॥ ३ ॥ वामाबादेरीनः । ७।१।४ ॥ अश्चैकादेः । ७।१५॥ हलसीरादिकण् । ७ । १॥ ६॥ शकटादण् । ७ । १।७॥ विध्यत्यनन्पेन । ७।१। ८॥ धनगण लब्धारि । ७।१।९॥णोऽन्नात् । ७ । १ । १० ॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् । ७।१।११॥ नौविषण तार्यये । ७।१।१२ ॥ न्यायार्थादनपेते । ७।१ । १३ ॥ मतमदस्य करणे ।७।१।१४ ॥ तत्र साधौ । ७।१। १५ ।। पथ्यतिथिवसतिस्वपतेरेयण । ७ । १ ॥ १६ ॥ भक्ताण्णः । ७।१।१७ ॥ पर्षदो ण्यणौ । ७।१।१८॥ सर्वजनाण्ण्येननौ । ७।१ । १९ ॥ प्रतिजनादेरीनन् । ७ ॥१॥ २०॥ कथादेरिकण् । ७ । १॥ २१॥ देवनान्ताचदर्थे । ७।१। २२ ॥ पाद्यायें । ७ । ११२३ ॥ ण्योऽतिथेः । ७।१।२४॥ सादेश्वातदः । ७ । १।२५ ॥ इलस्य करें । ७।१ । २६॥ सीतया संगते । ७।१।२७ ॥ ईयः । ७ । १ ॥२८॥ हविरन्नभेदापूपादेयों वा । ७।१। २९ ॥ उवर्णयुगादेयः। ७।१।३० ॥ नाभन चादेहांशात् । ७।१।३१॥ न चोषसः।७ । २ । ३२ ॥ शुनो वश्वोदूत् । ७ । १।३३ ॥ कम्बलान्नान्नि । ७ । १ ॥ ३४ ॥ तस्मै हिते । ७ । १ ॥ ३५ ॥ न राजाचार्यब्राह्मणकृष्णः । ७।१ । ३६ ॥ पाग्यङ्गरथखलतिलयवषब्रह्ममाषायः। ७।१।३७ ॥ अव्यज्ञात् थ्यप् । ७।१।३८॥ चरकमाणवादीनन् । ७।१।३९ ॥ भोगोत्तरपदात्मभ्यामीनः । ७ ॥१॥ ४०॥ पञ्चसर्वविश्वाजनात्कर्मधारये । ७।१। ४१ ॥ महत्सर्वादिकण् । ७॥१॥ ४२ ॥ सर्वाण्णो वा । ७।१।४३ ॥ परिणामिनि तदर्थे । ७।१।४४ ॥ चर्मण्यत् ।७।१४५ ॥ ऋषभोपानहाञ् ज्यः । ७।१। ४६ ॥ छदिवलरेयण् । ७।१।४७ ॥ परिखाऽस्य स्यात् । ७ । १ । ४८ ॥ अत्र च । ७ । १ । ४९ ॥ तद् । ७ । १ । ५०॥ तस्या क्रियायां वत् । ७।१॥५१॥ स्यादेरिवे । ७ ।। ५२ ॥ तत्र । ७।१।५३ ॥ तस्य । ७।१।५४ ॥ भावे खतल । ७ । ११ । १॥ ५५॥ प्राक् त्वादगडुलादेः । ७।१५६॥ नञ्तत्पुरुषाधादेः।७।१।५७ ॥ पृथ्वादेरिमन्या। ७।१ । ५८ ॥ वर्णवादिभ्यष्ठयण च वा ।७।१ । ५९ ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च । ७।१ । ६०॥ अर्हतस्तो न्त च । ७ । १ । ६१ ॥ सहायाद्वा । ७ । १ । ६२ ॥ सखिव। णिदूतायः। ७।१ । ६३ ॥ स्तेनानलुक् च ।७।१ । ६४ ॥ कपिज्ञातेरेयण् । ७।१। ६५ ॥ प्राणिजातिवयोऽर्थादग् । ७ । १ । ६६ ॥
युवादेरण् । ७।१।६७ ॥ हायनान्तात् ।७।१ । ६८ ॥ वृवर्णाल्लवादेः । ७ । १। ६९ ॥ पुरुषहृदयादसमासे । ७ । १ । ७० ॥ श्रोत्रि
Page #948
--------------------------------------------------------------------------
________________
अष्टाध्याय
श्रीहेमश यायलुक् च । ७ ।। ७१ ॥ योपान्त्याद्दरूपोत्तमादप्रख्यादकन् । ७।१। ७२ ॥ चोरादेः। ७।१।७३ ॥ द्वंद्वाल्लित । ७ । १। ७४ ॥
गोत्रचरणाच्छ्लाघात्याकारप्राप्त्यवगमे । ७ । । । ७५ ॥ होत्राभ्य ईयः ॥ ७।१ । ७६ ॥ ब्रह्मणस्त्व. ७ । । ७७ ॥ शाकटशाकिनौ क्षेत्रे । ७१११७८ ॥ धान्येभ्य ईनन् । ७।१।७९॥ बीहिशालेरेयण । ७।१।८०॥ यवयवकषाष्टिकाद्यः । ७।१।८१॥ वाणुमापात् । ७।१।८२॥ वोमाभङ्गातिलात् । ७ । १।८३ ॥ अलाव्वाश्च कटो रजसि । ७ । १ । ८४ ॥ अहा गम्येऽश्वादीन ।७।१ । ८५ ॥ कुलाज्जल्पे । ७ । १ । ८६ ॥ पाल्वादेः कुणः पाके । ७।१।८७॥ कर्णादेमले जाहः । ७।१।८८ ॥ पक्षात्तिः । ७।१।८९ ॥ हिमादेलुः सहे । ७।११९० ॥ वलवातादूलः । ७।१।११॥
शीतोष्णतपादालुरसहे । ७।१।९२ ॥ यथासुखसंमुखादीनस्तदश्यतस्मिन् । ७ । ११९३ ॥ सर्वादेः पथ्यङ्गकर्मपत्रपत्रिशरावं व्याप्नोति । ७।१।९४ ॥ आम। पदम् । ७ । १ । ९५ ॥ अनुपदं बद्धा । ७ । १ ॥ ९६ ॥ अयानयं नेयः । ७ । १॥ ९७ ।। सर्वान्नमत्ति । ७॥ १ ॥ २८ ॥ परोवरीणपरंपरीणपुत्रपौत्रीणन् । ७ । ११।९९ ॥ यथाकामानुकामात्यन्तं गामिनि । ७ । १ । १०० ॥ पारावारं व्यस्तव्यत्यस्तं च । ७।१।१०१ ॥ अनुग्वलम् । ७.२ । १०२॥'अध्वानं येनौ । ७ १ ।१।१०३ ॥ अभ्यमित्रमीयश्च । ७।१।१०४॥ समांसमीनाद्यश्वीनाचमातीनागवीनसाप्तपदीनम् ।७।१।१०५॥ अषडक्षाशितंग्वलंकालपुरुषादीनः । ७
। १ । १०६ ॥ अदिस्त्रियां वाचः ।७।१।१०७ ॥ तस्य तुल्य कः संज्ञामतिकृत्योः।७।१।१०८॥ न नृपूजार्यध्वजचित्रे । ७।१। १०९॥ अपण्ये जीवने । ७।१ । ११० ॥ देवपयादिभ्यः । ७।१।१११ ॥ वस्तरेया । ७।१।११२ ॥ शिलाया एयच्च । ७।१।११३ ॥ शाखादेयः । ७।१।११४॥ दोभव्ये । ७।१।११५ ॥ कुशाग्रादीयः । ७।१।११६ ॥ काकतालीयादयः । ७।१।११७॥ शर्करादेरण । ७।१।१२८॥ अः सपल्याः ।७।१। ११९ ॥ एकशालाया इकः।७।१ । १२० ॥ गोण्यादेचेकण् । ७ । १ । १२१ ॥ कर्कलोहितात् टीकण् च । ७ । १ । १२२ ॥ वविस्तृते शालशङ्कटौ । ७।१। १२३ ॥ कटः । ७।१।१२४ ॥ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे । ७।१।१२५ ॥ अवाकुटारथावनते । ७।१।१२६ ॥ नासानतितद्वतोष्टीटनाटभ्रटम ७ 1११ १२७॥ नेरिनपिटकाश्चिक्विचिकश्वास्य । ७।१।१२८ ॥ विडचिरीसौ नारन्ध्रे च । ७।१।१२९॥ लिनाल्लश्चक्षुपि चिल् पिल चुल् चास्य ७।१। १३० ॥ उपत्यकाधित्यके । ७।१ । १३१ ॥ अवैः सघातविस्तार कटपटम् । ७।१।१३२ ॥ पशुभ्यः स्थाने गोष्ठः । ७।१ । १३३ ॥ द्वित्वे गोयुगः ।। १ । १३४ ॥ पदत्वे षड्गवः । ७।१।१३५ ॥ तिलादिभ्यः स्नेहे तैलः । ७।१।१३६ ॥ तत्र घटते कर्मणष्ठः । ७।१।१३७ ॥ तदस्य संजातं तारकादिभ्य इतः । ७।१।१३८ । गीदमाणिनि । ७।१।१३९ ॥ प्रमाणान्मात्रट् । ७।१।१४० ॥ हस्तिपुरुपाद्वाण । ७।१।१४१ ॥ वो दन्नद् द्वयसद ।७।१।१४२ ॥ मानादसंशये लुप् । ७।१।१४३ ॥ द्विगोः संशये च । ७।१।१४४ ॥ मात्र ।७।१।१४५ ॥ मानशादिशतेः । ७।१।१४६ ॥
Page #949
--------------------------------------------------------------------------
________________
MPIMPAL
-vAvMVAV
Ammmmmmmmmmmmmn
डिन् । ७।१।१४७ ॥ इदंकिमोऽतरिय किय् च स्य । ७।११४८ ॥ यत्तदेवदो डावादिः ।७११ । १४२ ॥ यत्तरिकमः संख्याया डतिर्वा । ७।१।। १५० ॥ अवयवात्तयद् । ७।१।१५१॥ द्विनिभ्यां मयड्दा । ७।१।१५२ ॥ यादगुणान्मूल्य केगे मयट् । ७।१। १.३ ॥ अधिकं तत्संख्यमस्मिन् अतसहस्र शतिशद्दशान्ताया डः।७।१।१५४ ॥ संख्यापूरणे डट् । ७।२।१५२॥ विंशत्पादेवा तमट् ।७।१।१५६॥ शतादिमानार्धमाससंवत्सरात् ।७।१ १५७॥ पष्टयादरसंख्यादेः।७।१।१५८ ॥ नो मट् । ७ । १ । १५९ ॥ पित्तिथदाहुगणगसंघात् । ७।१।१६० ॥ अतोरिथन् ।७।१।१६१ ॥ पटकांतकतिपयात्यद । ७।१।२६२ ॥ चतुरः । ७।१।१६३ ॥ येयो चलुक् च । ७।१।१६४ ॥ द्वेस्तीयः । ७।१।१६५ ॥ त्रेस्तु च । ७।१।१६६ ॥ पूर्वमनेन सादेश्चेन् । ७।१।१६७ ॥ इष्टादेः । ७।१।१६८ ॥ श्राद्धमय भुक्तमिकेनौ । ७।१।१६९ ॥ अनुपयन्वेष्टा । ७।१।१७० ॥ दाण्डाजिनिकायःशुलिकपाचकम् । ७।१।१७१ ॥ क्षेत्रेऽन्यस्मिन्नाश्य इयः।७।१। १७२ ॥ छन्दोऽधीते श्रोत्रश्च वा । ७।१। १७३ ॥ इन्द्रियम् ।७।१।१७४ ॥ तेन विते चञ्चुचगौ । ७।१।१७५ ॥ पूरणाद्ग्रन्थस्य ग्राहकेको लुक् चास्य । ७।१।१७६ ॥ ग्रहणाद्वा । ७।१।१७७ ॥ सस्याद्गुणात्पारेजाते । ७।१।२७८ ॥ धनहिरण्ये कामे । ७ । १ । १७९ ॥ स्वाङ्गेषु सक्ते । ७। १ । १८० ॥ उदरे विकणायूने । ७।१ । १८१ ॥ अंशं हारिणि । ७ । १ । १८२ ॥ ११ तबादचिरोद्धते । ७।१।१८३ ॥ ब्राह्मणान्नानि । ७।१ । १८४॥ उष्णात् । ७ । १ । १८५ ।। शीताच कारिणि । ७ । १ । १८६ ॥ अधेरारूठे । ७।१। १८७॥ अनोः कमितार । ७।१।१८८ ॥ अभेरीश्च वा । ७।१।१८९ ॥ सोऽस्य मुख्यः । ७।१ । १९० ॥ शृखलकः करमे । ७ । १ । १९१ ॥ उत्सोरुन्मनसि । ७।१ । १९२॥ कालहेतुफलाद्रोगे । ७ ।।१९३ ॥ प्रायोऽन्नमस्मिन्नान्नि ।७।१।१९४ ॥ कुल्माषादण् । ७।१।१९५॥ वटकादिन् । 3 ७।१।१९६ ॥ साक्षाद् द्रष्टा । ७।१।१९७ ॥ ॥ इति सप्तमस्य प्रथमः पादः ॥ ॥ तदस्यास्त्यस्मिन्निति मतुः । ७।२।१ ॥ आ यात् । ७।११ २॥२॥ नावादेरिकः । ७।२।३॥ शिखादिभ्य इन् । ७।२।४॥ ब्रीद्यादिभ्यस्तौ । ७॥२॥५॥ अतोऽनेकखरात । ७।२।६॥ अशिरसोऽशीर्षश्च । ७।२।७॥ अर्थार्थान्ताद्भावात् । ७ । २१८॥ ब्रीह्यर्थतुन्दादोरिलश्च । ७।२।९॥ स्वाङ्गाद्विद्धाते । ७।२।१०॥ वृन्दादारकः । ७।२।११॥ शृङ्गात् । ७।२।१२ ॥ फलबर्हाच्चेनः । ७।२।१३ ॥ मलादीमसश्च । ७।२।१४ ॥ मरुत्पर्वणस्तः । ७।२। १५ ॥ वलिवटितुण्डेभः । ७ । २ । १६ ॥ कर्णाहंशुभमो युस । ७।२।१७॥ कंशंभ्यां पुस्तियस्तुतवभम् । ७।२।२८ ॥ बलवातदन्तललाटादूलः । ७।२।१९ ॥ प्राण्यङ्गादातो लः। ७॥२॥२०॥ सिध्पादिक्षुद्रजन्तुरुग्भ्यः । ७।२।२१ ॥ प्रज्ञापोंदकफेनाल्लेलौ । ७।२ । २२ ।। कालाजटाघाटात्क्षेपे । ७।२।२३॥ वाच आलाटौ । ७।२। २४ ॥ ग्मिन् । ७।२।२५ ॥ मध्वादिभ्यो स।७।२।२६ ॥ कृष्यादिभ्यो बलन् । ७।२।२७ ॥ लोमपिच्छादेः शेलम् । ७।२॥ २८ ॥ नोङ्गादेः।७।२।
-AVVIP
Page #950
--------------------------------------------------------------------------
________________
१/२९॥ शाकीपलालदिवा इस्वश्च । ७।२।३० ॥ विष्वचो विषुव । ७।२।३१ ॥ लक्ष्म्या अनः । ७ । २ । ३२ ॥ प्रज्ञाश्रद्धा_वत्तर्णः । ७।२। ३३॥ भोईयश० ज्योत्स्नादिभ्योऽण् । ७।२ । ३४ ॥ सिकताशर्कराते । ७।२।३५ ॥ इलश्च देशे । ७।२। मिः । ७ । २ । ३७ ॥ काण्डाण्डमाण्दादीरः ।
18अष्टाध्य ॥२१॥
७।२।३८ ॥ कच्छवा डुरः।७।२।३९ ॥ दन्तादुन्नतात् । ७ १२॥ ४० ॥ मेधारयानवेरः ।।२।४ ॥ कृपाहृदयादालुः । ७॥२॥४२॥ केशादः ७२॥४३॥ मण्यादिभ्यः । ७।२। ४४ ॥ हीनात्स्वानादः । ७।२।४६ ॥ अभ्रादिभ्यः । ७।२।४६ ॥ अस्तपोमायापेधास्त्र जो विन् । ७।२ । ४७॥ आमयादीर्घश्च । ७।२। ४८ ॥ स्वामिन्नीशे । ७।२। ४९ ॥ गोः । ७।२।५० ॥ ऊर्जा विन्वावस् चान्तः । ७।२। ५१ ॥ तमिस्त्रार्णवज्योत्स्नाः । ७। २ । ५२ ॥ गुणादिभ्यो यः । ७।२॥५३॥ रूपात्मशस्ताहतात् । ७।२।५४ ॥ पूर्णमासोऽण् । ७।२।५५ ॥ गोपूर्वादत इकण् । ७ । २ । ५६ ॥ निष्कादेः शतसहस्रात् । ७।२।५७ ॥ एकादेः कर्मधारयात् । ७।२।५८ ॥ सर्वादेरिन् ।७।२।५९ ॥ प्राणिरवादस्वाङ्गावद्वग्निग्यात् । ७।२१६०॥ वातातीसारपिशाचाकश्चान्तः । ७।२।६१ ॥ पूरणादयसि । ७।२।६२ ॥ सुखादेः । ७।२।६३॥ मालायाः क्षेपे । ७।२।६४ ॥ धर्मशीलवर्णान्ताव १७॥२६५॥ वाहादेवलात् । ७।२।६६ ॥ मन्माजादेनोम्नि । ७।२।६७ ॥ हस्तदन्तकराज्जातौ । ७। २ । ६८ ॥ वर्णाद् ब्रह्मचारिणि । ७ । २ । ६९ ॥ पुष्करादेर्देशे । ७।२।७० ।। सूक्तसानोरीयः । ७।२१७१॥ लुब्वाध्यायानुवाके । ७।२।७२ ॥ विमुक्तादेरण । ७।२।७३ ॥ घोपदादरिकः । ७। २।७४ ॥ प्रकारे जातीयर् । ७।२।७५॥ कोऽवादेः।७।२।७६ ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिबीहितिले ।७।२ । ७७॥
भूतपूर्वे प्रचरट् । ७ । २ । ७८ ॥ गोष्ठादीनन् । ७।२।७९ ॥ षष्ठया रूप्यचरट् । ७ । २ । ८० ॥ व्याश्रये तसुः । ७। २ । ८१॥ रोगात्मतीकारे ।। है।७२८२ ॥ पर्यभेः सौभये । ७।२। ८३ ॥ आधादिभ्यः । ७।२।८४ ॥ क्षेपातिग्रहाव्यथेष्वकर्तुस्मृतीयायाः। ७ । २। ८५ ॥ पापडीयमानेन ।
। ७ । २ । ८६ ॥ प्रतिना पश्चन्याः ।७ । २ । ४७ ॥ अहीयरहोऽपादाने । ७ । २ । ८८ ॥ किमयादिसर्वाधवैपुल्यवहोः पित्तस् ।७।२ । ८९ ॥ इतोऽतः कुतः । ७ । २ । ९० ॥ भवत्वायुष्मदीर्घायुदेवानांप्रियैकार्थात । ७ । २ । ९१ ॥ त्रप् च। ७। २ । १२ ॥ ककुत्रात्रेह । ७ । २ । ९३ ॥ सप्तम्या: । ७।२ । ९४ ॥ किंयसत्सवकान्याकाले दा । ७ । २ । ९५ ॥ सदाऽधुनेदानींतदानीमेतहि । ७ । २ । ९६ ॥ मयोऽयपरेयष्यादि । ७ । । ९७ ॥ पूर्वापराघरोत्तरोन्यान्यतरेतरादेयुस् । ७।२ । ९८ ॥ उभयान घुस् च । ७।२।९९ ॥ ऐपमः परुत्परारि वर्षे । ७।२।१७० ॥ अनद्यतने हिः।७।२।१०१॥ प्रकारे था ।७।२।१०२ ।। कथामित्यम् ।७।२। १०३ ॥ संख्याया था |७२।१०४॥ विचाले च ।७।२।१०।। वैकादध्यमन् ।७।२।१०६॥ द्विवेमले गौ वा ७।२।१०७॥ तद्वति धण १२ । १०८ ॥ वारे कृत्वस्
॥२१॥
reveraavrt.
Page #951
--------------------------------------------------------------------------
________________
।।७।२।१०९ ॥ दित्रिचतुः सुच् । ७ । १ । ११० ॥ एकात्मकचास्य । ७।३ । १११॥ वहोर्धासम्ने । ७।२।११२ ॥ दिक्शम्दादिग्देशकालेषु प्रथमाप
अमौसप्तम्याः । ७।३।११३॥ अदिरिष्टातायुपश्चास्य । ७।२।१४ ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैपाम् ॥ ७।२।१५॥ परावरात्स्तात् । ७ । २ । ११६ ॥ दक्षिणोत्तराचातस् । ७ । २ । ११७ ॥ अधरापराचात् । ७ । २ । १२८॥ वा दक्षिणात्पथमासप्तम्या आः। ७।२ । १९ ॥ आही दूरे । ७ । २ । १२० ॥ वोत्तरात् । ७।२।१२१ ॥ अरे एनः।।२।१२२ ॥ लुबञ्चेः । ७।२।१२३ ॥ पश्रोऽपरस्य दिपर्वस्य चाति । ७।२। १२४ ॥ वोसरपदेऽर्थे । ७।२।१२५ ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां पागतत्तत्त्वे चिः।७।२।१२६ ॥ अमनश्चक्षुश्वेतोरहोरजमा लुक च्चो । ७।२। १२७ ॥ इसुसो
बेहुलम् । ७।२।१२८ ॥ व्यञ्जनस्यान्त ।।७।२।१२९ ॥ व्याप्तौ स्सात् । ७।२।३०॥ जातेः संपदा च । ७।२।१३१ ॥ तत्राचीने । ७ । २। | १३२ ॥ देये त्रा च । ७।२।१३३ ॥ सप्तमीविनीयाद्देवादिभ्यः । ।२। १३४ ॥ तीयशंवत्रीजात् कुगा कृपौ डाच् । ७ ।२ । १३५ ॥ संख्यादेगुणात् ।७।२।१३६ ॥ समयाघापनायाम् । ७ । २ । १३७ ॥ सपत्रनिष्पत्रादतिव्यथने । ७।२।१३८ ॥ निष्फुलानिष्कोपणे । ७।२। १३९ ॥ प्रियमुखादानु
कूल्ये । ७।२।१४०॥ दुःखत् प्रातिकूल्ये । ७।२।१४१॥ शूलात् पाके । ७।२।१४२ ॥ सत्यादशपये । ७।२।१४२ ॥ मभद्रादपने । ७ ।२ । १२|१४४॥ अव्यक्तानुकरणादनेकस्वरात भ्वस्तिनाऽनिती द्विश्च । ७।२।१४५ ॥ इतायतों लुक । ७।२।१४६ ॥ न द्वितते । ७।२।१५७ ॥ तो वा । ७॥
२११४८ ॥ डाच्यादौ । ७।२।१४९ ॥ बडल्यार्थात् कारकादिष्टानिष्टे प्रशस् । ७ । २ । १५० ॥ संख्यैकार्थाद वीप्सायां शस् । ७ । २ । १५१ ॥ संख्यादेः पादादिभ्यो दानदण्डे चाकल्लुरु च । ७।२।१५२ ॥ तीयाट्टीकण न विद्या चेत् । ७।२।२५३ ॥ निष्फले तिलात पिजपेजौ । ७।२।१५४॥ पायोऽतोयसमात्रट् । ७।२।१५५ ॥ वर्णाव्ययात्स्वरूपे कारः।७।२।१५६ ॥ रादेफः। ॥२॥ १५७॥ नामरूपभागादेयः । ७ । २ । १५८ ॥ मतादिभ्यो यः। ॥२॥१५९ ॥ नवादीनतनत्नं च न चास्य । ७।२।१६० ॥ प्रात् पुराणे नथ । ७।२।१६१॥ देवात्तल् । ७।२।१६२ ॥ होत्राभ्य ईयः । १२।१६३ ॥ भेषजादिभ्यष्टयम् । ७।२।१६४ ॥ प्रज्ञादिभ्योऽण् । ७।२।१६५ ॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे।७।२।१६६ ॥ कर्मणः संदिष्टे । ७।२।१६७ ॥ वाच इकण् । ७।२। १६८ ॥ विनयादिभ्यः । ७।२।१६९ ॥ उपायाद्वस्वश्च । ७।२।१७० ॥ मृदस्तिकः । ७।२।१५१॥ सस्नो प्रशस्ते । ७।२।१७२ ॥ ॥ इति सप्तमस्याध्यायस्य द्वितीय पादः॥॥ प्रकृते मयट् । ७ । ३ ।१॥ अस्मिन् । ७।३।२॥ तयोः समूहवच बहुषु । ७॥ ३॥ ३ ॥ निन्ये पाशप् । ७ । ३ । ४॥ मष्टे तमप् । ७।३।५॥ योविभज्ये च तरप् । ७॥ ६॥ कचित् (साथै)। ७।३ १७॥ किंत्याद्येन्यपादसखे तयोरन्तस्याम् । ७ ॥ ३॥८॥ गुणाकाद्वेष्टेयम् । ७।३।९॥ सादेश्च प्रशस्ते रूपए | ७।३।१० ॥ अतमवादेरीषदसमाप्ते कल्यपू देश्यप् देशीयर
Page #952
--------------------------------------------------------------------------
________________
161
।७।३।११॥ नान्नः प्राग् बहुवा । १२॥ न तमवादि कपोऽछिन्नादिभ्यः । ७।३।१३॥ अनत्यन्ते । ७।३।१४॥ यावादिभ्यः कः । ७। ११अष्टाध्या ३॥ १५ ॥ कुमारीकीडनेयसोः। ७।३ । १६ ॥ लोहितान्मणौ । ७ । ३ । १७ ॥ रक्तानित्यवर्णयो । ७।३।२८ ॥ कालात् । ७।३ । १९ ॥ शीतोष्णादतौ । ७।३।२०॥ लूनवियातात्पशौ । ७।३ । २२ ॥ स्नाताद्वेदसमाप्तौ । ७ ॥३॥ २२ ॥ तनुपुत्राणुबहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्त ७३२३॥ भागेष्टमान् नः । ७।३॥ २४ ॥ पष्ठात् । ७ ॥ ३ ॥ २५ ॥ माने कश्च । ७।३।२६ ॥ एकादाकिन् चाऽसहाये । ७।३ ॥ २७ ॥ प्राग नित्यात्कए । ७ । ३ । २८ ॥ त्यादिसर्वादेः स्वरेवन्त्यात्पू! । ७ । ३ । २९ ॥ युष्मदस्मदोऽसोभादिस्यादेः । ७ । ३ । ३० ॥ अन्ययस्य कोऽद् च
। ७ । ३ । ३१ ॥ तूष्णीकाम् । ७।३ । ३२ ॥ कुत्सिताल्पाज्ञाते । ७ । ३ । ३३ ॥ अनुकम्पातयुक्तनीत्योः।७।३ । ३४ ॥ 2 अजातेनानो बहुस्वरादियेकेलं वा । ७ । ३ । ३५ ॥ वोपादेरडाको च । ७ । ३ । ३६ ॥ त्रवर्णोवर्णात् स्वरादेरादेर्लक् प्रकृत्या।
च । ७।३॥ ३७॥ लुक्युत्तरपदस्य कन् । ७ ॥ ३ ॥ ३८ ॥ लुरु चाजिनान्तात् । ७ । ३ । ३९ ॥ पड्वजै स्वरपूर्वपदस्य स्वरे । ७ ॥ ३ ॥ ४०॥ द्वितीयात्स्वरादुर्ध्वम् । ७।३।४१ ॥ संध्यक्षरात्तेन । ७ ॥ ३ ॥ ४२ ॥ शेवलाबादेस्तृतीयात् । ७।३।४३ ।। कचित्तुर्यात् । ७ । ३ । ४४ ॥ पूर्वपदस्य वा । ७।३॥ ४६॥ इस्खे । ७।३।४६ ॥ कुटीगुण्डाद्रः । ७।३। ४७ ॥ शम्या रुरौ । ७।३। ४८ ॥ कुत्ता डुपः । ७।३ । ४९ ॥ कानगोणीभ्यां तस्ट् । ७।३।५०॥ वसोक्षाश्चर्षभाद्धासे पित् । ७।३।५१ ॥ वैकाद् द्वयोनिये डतरः । ७ । ३ । ५२ ॥ यत्तात्किमन्यात् । ७ । ३।५३ ॥ वहूनां प्रश्ने डतमश्च वा । ७।३।५४॥ वैकात् । ७।३ । ५५ ॥ क्तात्तमवादेश्यानत्यन्ते । ७।३ । ५६॥ न सामिवचने । ७ ॥३॥ ५७ ॥ नित्यं त्रिनोऽण् । ७।३।५८॥ पिसारिणो मत्स्ये ।७। ३१५९ ॥ पूगादमुख्यकार ज्यो द्विः। ७।३।६० ॥ वातादास्त्रियाम् । ७।३।६१॥ शखजीविसंघाञ् ज्यट् वा । ७।३।६२॥ वाहीकेष्वब्राह्मणराजन्येभ्यः । ७।३।६३ ॥ वृकाट् टेण्यण् । ७ । ३ । ६४ ॥ यौधेयादेरज् । ७ । ३ । ६५॥ पर्यादेरण । ७ । ३ । ६६ ॥ दामन्यादेरीयः । ७।३ । ६७ ॥ श्रुमच्छ र मीवच्छिखावच्छालावदृर्णावदादिभृदाभिजितो गोत्रेऽणो यञ् । ७।३१ ६८ ॥ समासान्तः । ७।३ । ६९ ॥ न किमः क्षेपे । ७।३। ७० ॥ नञ्तत्पुरुषात् । ७।३ । ७१ ॥ पूजास्वतेः प्राक् टात् । ७ । ३ । ७२ ॥ बहो । ७ । ३ । ७३ ॥ इच् युद्धे । ७ । ३ । ७४ ॥ द्विदण्डयादिः । ७ । ३।७५॥ ऋप.पथ्यपोऽन
।७।३ । ७६ ॥ धुरोऽनक्षस्य । ७।३।७७ ॥ संख्यापाण्द्दकृण्णाभूमेः। ७।३ । ७८ ॥ उपमर्गादधनः । ७।३ । ७९ ॥ समवान्यात्तमसः ।७।३। १८० ॥ तप्तान्ववादहसः । ७।३।८१ ॥ प्रत्यन्ववात्सामलोम्नः । ७।३। ८२॥ ब्रह्महरितराजपल्गावर्चसः । ७।३ । ८३ ॥ प्रतेरुरस. सप्तन्याः । ७।३८४॥ अक्ष्णोआण्यङ्गे । ७।३।८५॥ संकटाभ्याम् | ७।३।८६॥ मातपरोऽनोरव्ययीभावात् । ७।३।८७ ॥ अनः। ७ ।३।८८॥ नपुंसकाद्वा । ७।३।
१४॥२२॥
SMA
Page #953
--------------------------------------------------------------------------
________________
2 ८९ ॥ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवर्यादा । ७।३ । ९० ॥ संख्याया नदीगोदावरीभ्याम् । ७ । ३ । ९१ ॥ शरदादेः । ७ । ३ । ९२ ॥ जराया जरस् च ।७।३ । ९३ ॥ सरजसोपशुनानुगवम् । ७ । ३ । ९४ ॥ जातमहद्धादुक्ष्णः कर्मधारयात् । ७।३ । ९५ ॥ स्त्रियाः पुंसो द्वंदाच । ७।३ । ९६ ॥ ऋक्सामर्य जुपधेन्वनडहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीवाक्षिVवदारगवम् ॥ ७।३। ९७ ॥ चवर्गदपहः समाहारे । ७ । ३ । ९८ ॥ द्विगोरन्नहोऽट् । ७ ॥ ३ ॥ ९९ ॥ द्विवेरायपः।७।३।१०० ॥ वाजलेरलुकः।७।३।१०१ ॥ खार्या वा । ७।३।१०२ ॥ वार्धाच । ७।३।१०३॥ नावः । ७.।
३ । १०४ ॥ गोस्तत्पुरुषात् । ७।३ । १०५ ॥ राजन्सखेः । ७।३ । १०६ ॥ राष्ट्राख्याब्रह्मणः । ७।३ । १०७ ॥ कुमहद्भ्यां वा । ७ । ३ । १०८ ॥ ग्राम११ कौटात्तक्ष्णः। ७।३।१०९ ॥ गोष्ठातेः शुनः। ७।३।११० ॥ पाणिन उपमानात् । ७।३ । १११ ॥ अप्राणिनि । ७।३ । ११२॥ पूर्वोत्तरमृगाच सक्थ्नः
। ७।३।११३ ॥ उरसोऽग्रे । ७।३ । १२४ ॥ सरोऽनोऽश्मायसो जातिनाम्नोः । ७।३।११५ ॥ अनः । ७।३।११६ ॥ संख्यातादहुनश्च वा। ७१३ । । ११७ ॥ सर्वांशसंख्याव्ययाद । ७।३।१२८ ॥ संख्यातैकपुण्यवर्षादीर्घाच रात्ररत् । ७।३ । ११९ ॥ पुरुषायुपदिस्तावत्रिस्तावम् । ७ । ३ । १२० ॥ श्वसो वसीयसः। ७ । ३ । १२१ ॥ निसश्च श्रेयसः ।७।३ । १२२ ॥ नअव्ययात्संख्याया डः । ७।३।१२३ ॥ संख्याव्ययादङ्गुलेः । ७।३।१२४॥ बहुव्रीहे. काष्ठे टः । ७।३ । १२५ ॥ सक्थ्यक्ष्णः स्वाङ्गे । ७।३ । १२६ ॥ द्विवनों वा । ७ । ३ । १२७ ॥ प्रमाणीसंख्यात् डः । ७।३।१२८ ॥ सुप्रातसुश्वमुदिव- | शारिकुक्षचतुरश्रेणीपदाजपदप्रोष्टपदभद्रपदम् । ७ । ३ । १२९ ॥ पूरणीभ्यस्तत्प्राधान्येऽप् । ७।३।१३०॥ नसुव्युपत्रेश्चतुरः । ७।३ । १३१ ॥ अन्तर्वहिन्या लोम्नः । ७।३ । १३२ ।। भान्नेतुः । ७।३।१३३ ॥ नाभेनान्नि । ७।३।१३४ ॥ नञ्चहोचो माणवचरणे ॥ ७।३।१३५ ॥ नासदर्ग्यः सक्तिसक्थि हलेगा । ७ । ३ । १३६ ॥ प्रजाया अस् । ७।३ । १३७ ॥ मन्दालाच मेघायाः । ७ । ३ । १३८ ॥ जातेरीयः सामान्यवति ।। ३ । १३९ ॥ भृतिप्रत्ययान्मासादिकः । ७ । ३ । १४० ॥ द्विपदाधर्मादन् । ७ । ३ । १४१ ॥ सुहरिततृणसोमाज्जम्भात् । ७।३।१४२॥ दक्षिणेर्मा व्याधयोगे । ७।३।१४३ ।। सुपूत्युत्सुरभेर्गन्धादिद्गगे।७।३।१४४ ॥ वाऽऽगन्तौ । ७।३ । १४२ ॥ वाल्पे । ७।३। १४६ ॥ वोपमानात ।७।३ । १४७ ॥ पात्पादस्याहस्त्यादेः । ७।३।१४८ ॥ कुम्भपद्यादिः । ७।३।१४९॥ सुसंख्यात् । ७।३।१५०॥ वयसि दन्तस्य दत् १३१५१॥ स्त्रियां नाम्नि । ७।३ । १५२ ॥ श्याचारोकाद्वा । ७।३ । १५३ ॥ वाग्रान्तशुद्रशुभ्रपवराहाहिमूपिकशिखरात् । ७।३।१५४ ॥ संपाज्जानो ज्ञौ । ७।३। १५५ ॥ वोयात् । ७ । ३ । १५६ ॥ मुहृदुइन्मित्राभित्रे । ७।३।१५७ ॥ धनुषो धन्वन् । ७।३. १५८ ॥ वा नान्नि । ७।३।१५९॥ खरखुरान्नासिकाया नम् । ७।३।१६ ॥ अस्थूलाच नसः । ७।३।१६१॥ उपसर्गात् । ७ । ३२१६२॥ वे खु खग्रम् । ७।३ । १६३ ॥ जायाया जानिः। ७ ।३ । १६४ ॥
Sonamorceremeena
Page #954
--------------------------------------------------------------------------
________________
12 अशा
॥२३॥
भीमशम्युः काकुदस्य लुक् । ७।३।१६५ ॥ पूर्णाद्वा । ।३ । १५६ ॥ फकुदस्यावस्थायाम् । ७।३।१७॥ त्रिकद गिरौ । ७।३।१५८ ॥ खियामधसोऽ
न्। ७।३ । १६९ ॥ इनः कच् । ७ । ३ । १७० ॥ ऋन्नित्यादतः । ७।३ । १७१ ॥ द-युरःसर्पिमेधूपानच्गलेः । ७।३.।, १७२ ॥ पुमनडुनौपयोलक्ष्म्या एकत्वे । ७।३। १७३ ॥ नमोऽर्थात् । ७।३ । १७४ ॥ शेषादा । ७।३ । १७५ ।। न नान्नि । ७।३ । १७६ ॥ ईयसोः । ७।३ । १७७॥ सहात्तुल्ययोगे ।७।१११७८ ॥ भ्रातुः स्तुती । ७।३ । १७९ ॥ नाहीतन्त्रीभ्यां स्वाङ्गे । ७।३ । १८०॥ निष्यवाणः । ७।३।१८२ ॥ सुवादिभ्यः । ७१३ ११८२॥
॥ इति सप्तमस्पाध्यायस्य तृतीयः पादः ॥॥ दिः स्वरेषादेणिति तदिते । ७।४।१॥ केकयभित्रयुमलयस्य यादेरिय च । ७॥ ४॥२॥ देविकाशिंश३१ पादीर्घसत्रश्रेयसस्तत्माप्तावाः । ७।४।३॥ वहीनरस्यैत । ७।४। ४ ॥ वः पदान्तात्यागदौत् । ७।४। ५॥ द्वारादेः। ७।४।६ ॥ न्यग्रोधस्य केवल
स्य । ७।४।७॥ न्यकोर्वा । ७।४।८॥न अस्वकादेः । ७।४।९॥ वादेरिति । ७ । ४॥ १० ॥ इत्रः ७।४।११॥ पदस्यानिति वा । ७।४ । १२ ॥ पोष्ठभद्राजाते । ७।४।१३ ॥ अंशादतोः। ७।४ । १४॥ सुसद्धिद्रिाष्ट्रस्य । ७ । ४ । १५ ॥ अमद्रस्य दिशः । ७ । ४ । १६ ॥ प्राग्रामाणाम् ।७।१।१७ ॥ संख्याधिकाभ्यां वस्याभाविनि । ७।४।१८॥ मानसंवत्सरस्याशाणलिजस्यानान्नि । ७।४।१९॥ अर्धात्परिमाणस्याऽनतो वा त्वादेः ।७।४।२०॥ पाद्वाहणस्यैये । ७॥ ४ ॥२१॥ एयस्य । ७।४।२२ ॥ नमः क्षेत्रनेश्वरकुशलचालनिपुणशुचः । ७। ४ । २३ ॥ जालधेनुवलजस्यात्तरपदस्य तु षा । ७।४।२४॥ हृद्गसिन्धोः।७।४।२५ ॥ प्राचां नगरस्य | ७॥ ४॥ २३ ॥ अनुशतिकादीनाम् । ७।४ । २७ ॥ देववानामात्वादौ ।७।४॥ २८ ॥ आतो नेन्द्रवरुणस्प । ७ । ४ ॥२९॥ सारवैश्वाकमैत्रेयभ्रौणहत्यधैवसहिरण्मयम् । ७।४ । ३० ॥ वाऽन्तमाऽन्तितमाऽन्तितोन्तियाऽन्तिषद् ।७। ४ । ३१ ॥ विन्मनोणीष्ठेय नौ लुप् । ७।४।३२ ॥ अल्पयूनोः कन् वा । ७ । ४ । ३३ ॥ प्रशस्यस्य श्रः । ७।४।३४॥ वृद्धस्य च ज्यः। ७।४। ३५॥ ज्यायान् । ७।४। ३६ ॥ वाढान्तिकयोः माधनेदौ । ७।४।३७॥ प्रियस्थिरस्फिरोरुगुरुपहलतुमदीर्घवृद्धवन्दारस्येमनि च प्रास्थास्फावरगरबत्रपद्राघवर्षरन्दम् । ७ । ४ । ३८ ॥ पृथुमृद्धशकृशदृढपारेदृढस्य ऋतो रः । ७ । ४ । ३९ ॥ वहोष्ठि भूय् । ७ । ४ । ४० ॥ भूलुक् चेवर्णस्य । ७ । ४ । ४१ ॥ स्थूलदरयुवइस्त्रासिमक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः । ७।४।४२ ॥ वन्यस्वरादेः।७।४।४३ ॥ नैकस्वरस्य ।७।४। ४४ ॥ दाण्डइस्तिनोरायने । ७ ।४।। ४५ ॥ वाशिन आयनौ । ७। ४ । ४६ ॥ एये जिह्मनः । ७।४।४. ॥ ईनेऽधात्मनोः । ७।४ । ४८॥ इकण्यथर्वणः । ७ । ४ । ४९ ॥ यूनोऽके ।७।४। ५०॥ अगोऽध्ये ये । ७।४।५१ ॥ अगि। ७।४ । ५२ ॥ सयोगादिनः । ७ । ४ । ५३॥ गाथिविदायिकशिपणिगणिनः । ७।४।५४ ॥ अनपये ७४। ५५ ॥ उगो कह।७।४।५६ ॥ ब्रमणः।७।४।५७ ॥ जाती।७।४।५८॥ आमणो मनोऽपत्ये । ७।४।५९ ॥ हितनानो वा । ७।४।६॥
Page #955
--------------------------------------------------------------------------
________________
drearan
नोऽपदस्य तद्धिते । ७।४। ६१॥कलापिकुयुमितता जाजलिलागलिशिखण्डिशिलालिसब्रह्मचारिपीठसर्पिसूकरसमनुपर्वणः । ७ । ४ । ६२ ॥ वाश्मनो विकारे 1७।४।६३॥ चर्मशुनः कोशसंकोचे । ७ । ४ । ६४ ॥ प्रायोऽव्ययस्य । ७। ४ । ६५॥ अनीनादव्यह्नोऽतः । ७ । ४ । ६६ ॥ विंशतेस्तेर्डिति ।७४ । ६७॥ अवर्णेवर्णस्य । ७ । ४ । ६८ ॥ अरुद्रुपाण्ड्वोरुवर्णस्यैथे । ७ । ४ । ६९ ॥ अस्वयभुवोऽव् । ७ । ४ । ७० ॥ ऋवौवर्णदोसिमुसशश्वदकस्मात्त इकस्येतो लुक् ।। १ ।। ४।७१ ॥ असकृत्संभ्रमे । ७।४ । ७२ ।। भृशाभीक्ष्ण्यापिच्छदे द्विः पार तमबादेः । ७।४।७३॥ नानावधारणे । ७। ४।७४ ॥ आधिक्यानुपूव्र्ये ।७। ४।७५ ॥ इतरडतमौ समाना स्त्रीभावपन्ने । ७।४।७६ । पूर्वप्रथमावन्यतोऽतिशये । ७।४। ७७ ॥ मोपात्सं पादपूरणे । ७।४।७८ ॥ सामीप्येऽथोऽ-युपरि । ७।४ । ७९ ॥ वीप्सायाम् ।७।४।८०॥ प्लप चादावेकस्य स्यादेः।७।४।८१ ॥ द्वन्दं वा ।७।४।८२॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्र. प्रयोगे । ७।४।८३॥ लोकज्ञातेऽत्यन्तसाहचर्ये । ७।४।८४ ॥ आराधे । ७।४।८५॥ नवा गुणः सदृशे रित् ।७।४।८६ ॥ प्रियसुख वाऽकृच्छ्रे ।७।
४।८७॥ वाम्यस्य परिर्वजने । ७।४।८८॥ संमत्यम्याकोपकुत्सनेष्वाद्यामध्यमादौ स्वरेष्वन्त्यश्च प्लुतः ।७।४।८९॥ भत्सने पर्यायेण । ७।४९०॥ | त्पादेः साकाङ्क्षस्याङ्गेन । ७ । ४ १९१॥ क्षिगाशीभैषे । ७।४ । ९२ ॥ चितीवार्थे । ७।४।९३ ॥ प्रतिश्रवणनिगृह्यानुयोगे। ७।४।९४ ॥ विचारे ।७।४ । ९५ ॥ ओमः प्रारम्भे । ७ । ४ । ९६ ॥ हे प्रश्नाख्याने । ७ । ४ । ९७ ॥ प्रश्ने च प्रतिपदम् । ७।४।९८ ॥ दूरादामध्यस्य गुरुकोऽनन्त्योऽपि
लनृत् । ७।४।९९ ॥ हेहेष्वेषामेव । ७ । ४ । १०० ॥ अस्त्रीशूद्रे प्रत्यभिवादे भागोत्रनाम्नो या । ७।४।१०१॥ प्रश्ना विचारे च संधेयसंध्यक्षरस्यादिदु | स्परः। ७।४।१०२ ॥ तयायव स्वरे संहितायाम् । ७।४।१०३ ॥पञ्चम्पा निर्दिष्ट परस्य । ७।४।१०४॥ सप्तम्या पूर्वस्य । ७।४ । १०५॥ षष्ठया. त्यस्य । ७।४।१०६ ॥ अनेकवर्णः सर्वस्य । ७।४।१०७॥ प्रत्ययस्य । ७।४।१०८ ॥ स्थानारीऽवविधौ । ७।४।१०९॥ स्वरस्य परे भाविधौ । ७।४।११० ॥ न सपिडीयाकिद्विदीर्घाम द्विधावस्लुकि ।७। ४ । १११ ॥ झुप्यय्यालेनत् । ७ । ४ । ११२ ॥ विशेषणमन्तः । ७।४।११३॥ सप्तम्या आदिः 1७।४।११४ ॥ मत्ययः प्रकृत्यादेः । ७ । ४ । ११५ ॥ गौणो ङयादिः । ७।४।११६ ॥ कृत्सगतिकारकस्यापि ।७। ४ । ११७ ॥ परः । ७ । ४ ॥१८॥ स्पर्धे । ७।४। ११९ ॥ आसन्नः।७।४।१२० ॥ संबन्धिनां संवन्धे ॥७।४।२१॥ समर्थः पदावधिः।७।४। १२२ ॥ ॥ इति सप्तमोध्यायः॥ क्षितिधव भवदीयः क्षीरधारावलक्ष रिपुविजययशोभिः श्वेत एवासिदण्डः। किमुत कवलितैस्तैः कज्जलैर्मालवीनां परिणतमहिमासौनीलिमानं विभार्सि ॥ १॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥.
लल्लल
Page #956
--------------------------------------------------------------------------
________________
श्री मश
॥ २४ ॥
॥ अष्टमोऽध्यायः ॥ ८ ॥
|| ॐ || अथ प्राकृतम् || ८ | १ | १ | बहुलम् || ८ | १ | २ || आर्पम् || ८ | १ | ३ || दीर्घ- स्वौ मिथोवृत्तौ ॥ ८ । १ । ४ ॥ पदयोः सन्धिर्वा | ॥ ८ ॥ १ ॥ ५ ॥ न युवर्णस्यास्त्रे || ८ | १ | ६ ॥ एदोतोः स्वरे || ८ | १ | ७ || स्वरस्योद्वृत्ते || ८ | १ | ८ || स्यादेः || ८ | १ | ९ || लुक् ॥ ८ | १ | १०|| अन्त्यव्यञ्जनस्य ।। ८ । १ । ११ ॥ न श्रदुदोः ॥ ८ । १ । १२ ॥ निर्दुरोर्वा || ८ | १ | १३ || स्वरेऽन्तरथ ॥ ८ । १ । १४ ॥ स्त्रियामादविद्युतः || ८ | १|१५|| रोरा || ८ | १ | १६ || क्षुध हो || ८ | १ | १७ || शरदादेरत् ॥ ८ । १ । १८ ॥ दिक्-प्रावृषो सः । ८ । १ । १९ ॥ आयुरस्सर मोर्वा ॥ ८ । १ । २० ॥ ककुभो हः || ८ | १ | २१ || धनुषो वा ॥ ८ । १ । २२ ॥ मोऽनुस्वारः || ८ | १ | २३ || वा स्वरे मथ | ८ | १ | २४ ॥ ङ-ज-ण-नो व्यञ्जने ॥ ८| १ | २५ || वक्रादावन्तः || ८ | १ | २६ ॥ क्त्वा स्यादेर्ण स्वोर्वा ॥ ८ । १ । २७ || विंशत्या देलुक् || ८ | २ | २८ || मांसादेव || ८ | १ | २९ ॥ वर्गेऽन्त्यो वा ॥ ८ ॥ १॥ ३० ॥ प्रावृद्-शरत्तरणयः पुंसि ॥ ८ । १ । ३१ ॥ स्नमदामशिरो नभः || ८ | १ | ३२ ॥ वाक्ष्यर्थ वचनाद्याः || ८ | १ | ३३ || गुणाद्याः क्लीवे वा ॥ ८ । १ । ३४ ॥ वैमाञ्जल्याद्याः स्त्रियाम् ॥ ८ । १ । ३५ || वाहोरात् || ८ | १ | ३६ || अतो डो विसर्गस्य || ८ | १ | ३७ || निष्यती ओस्सरी माल्य स्थोर्वा ॥ ८ ॥ १ ॥ ३८ ॥ आदेः ॥ ८ । १ । ३९ ॥ त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ ८ । १ । ४० ॥ पदादपेर्वा ॥ ८ । १ । ४१ ॥ इते: स्वरात् तथ द्विः ॥ ८ । १ । ४२ ॥ लुप्तय-र-व-श-य-सां श-ष-सां दीर्घः ॥ ८ । १ । ४३ ॥ अतः समृद्ध्यादौ वा || ८ | १ | ४४ || दक्षिणे हे || ८ | १ | ४५ || इ: स्वमादौ || ८ | १| ४६॥ काङ्गारललाटे वा ॥ ८ । १ । ४७ ॥ मध्यम-कतमे द्वितीयस्य ॥ ८ । १ । ४८ ॥ सप्तपर्णे वा ॥ ८ । १ । ४९ ॥ मयट्यइव || ८ | १ | ५० ॥ ई हेरे वा || ८ | १ | ५१ ॥ ध्वनि - विष्वचोरुः ||८ | १ | ५२ ॥ (च) वन्द्र खण्डिते णा वा ॥ ८ । १ । ५३ ॥ गवये वः ॥ ८ । १ । ५४ ॥ प्रथमे प थोर्वा || ८ | १ | ५५ ॥ ज्ञो णत्वेभिज्ञादौ || ८ | १ | ५६ ॥ एच्छय्यादौ ॥ ८ | १ | ५७ ॥ वल्ल्युत्कर- पर्यन्ताश्चर्ये वा ॥ ८ । १ । ५८ ॥ ब्रह्मचर्ये घः । । ८ । १ । ५९ ।। तोऽन्तरि ॥ ८ ॥ १ ॥ ६० ॥ ओत्पद्ये ॥ ८ | १ | ६१ ॥ नमस्कार- परस्परे द्वितीयस्य || ८ | १ | ६२ ॥ वार्षौ || ८ | १ | ६३ ॥ स्वपायुच्च ॥ ८ । ६४ ॥ नात्पुनर्यादाइ वा || ८ | १ | ६५ || | वालाब्वरण्ये लुक् || ८ | १ | ६६ ॥ वाव्ययोत्खातादावदातः || ८ | १ | ६७ ॥ घञ्वृद्धेर्वा || ८ | १ | ६८ || महाराष्ट्रे || ८ | १ | ६९ ॥ मांसादिष्वनुस्वारे || ॥ ८ । १ । ७० श्यामाके मः ||८ | १ | ७२ ॥ इ: सदादौ वा ॥ ८ । १ । ७२ ॥ आचार्ये चोच्च ॥ ८ | १ | ७३ ॥ ई : स्त्यानखल्वाटे || ८ | १ | ७४ ॥ छः सास्ना-स्तावके || ८ | १ | ७५ ॥ ऊद्वासारे || ८ | १ | ७६ ॥ आर्यायां यः श्वश्वाम् || ८ | १ | ७७ ॥ एद्राये || ८ | १ | ७८ ॥ द्वारे वा || ८ | १७९ ॥
॥ २४ ॥
अष्टाध्य
Page #957
--------------------------------------------------------------------------
________________
पारापते रो वा ॥८॥१८०॥ मात्रटि वा ॥ ८॥ १।८१ ॥ उदोदा । ८।१।८२॥ ओदाल्यां पङ्क्तौ ।। ८।१।८३ ॥ इस्वः संयोगे ॥ ८ ॥ १८४॥ इत एद्वा ॥ ८।१।८५ ॥ किंशुक वा ।।८।१।८६ ॥ मिरायाम् ॥ ८ ॥ १। ८७ ॥ पाथ-पृथिवी पतिश्रुन्मूपिक-हरिद्रा-विभीतकेष्वत् ॥८।१ । ८८ ॥ शिथिलेङ्गुदे वा ॥ ८॥२॥८२ ॥ वित्तिरी रः ॥ ८॥२।९० ॥ इतौ वो वाक्यादौ ॥ ८॥१॥ ९१ ॥ इजिहा-सिंह-त्रिंशदिशती त्या ॥८।१ । ९२ ॥ लुकि निरः॥८।१।२३ ॥ द्विन्योरुत ॥८।१।९४ ॥ प्रवासीक्षौ ॥ ८॥ १।९५ ॥ युधिष्ठिरे वा ॥ ८।१ । ९६ ॥ ओच्च द्विधाकृगः॥ ८॥१॥ ९७॥ वा निझरे ना ॥ ८॥१॥९८ ॥ हरीतक्यामीतोत् ॥ ८॥१।९९ ।। आत्कश्मीरे ॥८।१।२००॥ पानीयादिवित् ॥ ८॥१। १०१ ॥ उज्जीणे ॥ ८ । १।१०२ ॥ ऊहीन-विहीने वा ॥ ८॥१।१०३ ॥ तीथे हे ॥ ८।१।१०४ ॥ एत्पीयूपापीड-विभीतक-कीदृशेदृशे ॥८।१।१०५॥ नीडपीठे वा॥ ८ ॥ १।१९६॥ उतो मकुलादिष्यत् ।।८।१।१०७ ॥ वोपरौ ॥ ८।१।१०८ ॥ गुरौ के बा । ८।१।१०९ ॥ इभ्रंजुटौ ॥ ८॥१। ११० ॥ पुरुषे रोः ॥ | ८११।१११॥ ई. क्षुते ।।८।१।११२॥ उत्सुभग-मुसले बा ॥८।१।११३॥ अनुत्साहोत्सने सच्छे ॥८।२।११४॥ लुकि दुरोवा।।८।१२११५॥ ओत्संयोगे ।।१।११६॥ कुतूहले वा इस्वच ॥ ८ ॥ १। ११७ ॥ अदूनः शुक्षो वा ॥८११।१२८॥ दुकले वा लश्च दिः ।।८।२।११९॥ इर्वोद्वयूढे।। ८।१।१२०॥ उद्म-हनूमत्कण्डूय-वातूले ॥ १॥ १२१ ॥ मधूके वा ॥ ८ । १ । १२२ ॥ इदेतौ नूपुरे वा ॥ ८॥ १। १२३ ॥ गोत्कूष्माण्डी-तूणीर-कूपर-स्थाल-ताम्बूल-गुडूची-मूल्ये ॥ ८ ॥ १। १२४ ॥ स्थूणा-तुणे वा ।। ८1१ | १२५ ॥ ऋनोऽत् ॥ ८॥२॥ १२६॥ आत्कशा-मृदुक मृद्धत्वे वा ॥८।१ । १२७ ॥ इत्कृपादौ ॥८१।१२८ ॥ पृष्टे वानुत्तरपदे।।
८ ।१२९ ॥ मसूण-मृगाक-मृत्यु शृङ्ग-धृष्टे-वा ॥८।१ । १३० ॥ उदृत्तादौ ॥ ८।१ । १३१ ॥ निवृत्त-वृन्दारके वा। ८।१ । १३२ ॥ वृषभे वा | ॥८।१।१३३ ॥ गौणान्त्यस्य ॥ ८॥ १।१३४ ॥ मातुरिद्वा ॥ ८1१। १३५ ॥ उदोन्मपि ॥ ८॥ १।१३६ ॥ इदुनौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग-नप्तृके ॥८। | २ । १३७ ॥ वा वृहस्पतौ ॥ ८ । १ । १३८ ॥ इदेदोद्दन्ते ॥ ८ । १ । १३९ ॥ रिः केवलस्य ॥ ८ । १ । १४० ॥ ऋणर्वृषभत्āपौ वा ॥ ८ ॥ १ । १४१॥ दृशः
क्विप्-टक्सकः ॥ ८ ॥१॥ १४२ ॥ आदृते दिः ॥ ८।१।१४३ ॥ अरिदले ॥८।१।१४४ ॥ लत इलिः क्लुप्त-क्लन्ने ॥ ८।१।१४५ ॥ एत इवा वेदना| चपेटा-देवर-केसरे ॥ ८॥१॥ १४६ ॥ ऊः स्तने वा ॥८॥१।१४७ ॥ ऐत एत ॥८।१। १४८ ॥ इत्सैन्धव-शनैश्चरे ॥ ८॥१॥ १४९ ॥ सैन्ये वा ॥८॥ २॥ १५० ॥ अइदैत्यादौ च ॥ ८।१।१५१ ॥ वैरादौ वा ॥ ८।१ । १५२ ॥ एच दैवे ॥ ८।१ । १५३ ॥ उच्चैनीचैस्यः ॥८।१।१५४ ॥ ईद्वैयें ॥ ८ । १।१५५ ॥ ओतोद्वान्योन्यप्रकोष्ठातोद्यशिरोवेदनामनोहरसरोरुहे क्तोश वः॥८।१ । १५३ ॥ ऊतगोच्छयासे ॥८॥१।१५७ ।। गव्यउ-आअः ॥ ८॥ १॥ १५८ ॥ औत ओत ॥८॥१॥ १५९ ॥ उत्सौन्दर्यादौ ॥८।१।१६० ॥ कौशेयके वा॥८॥१।१६१ ॥ अउः पौरादौ च ॥दा१।१६२॥ आच गौरखे
SenternetraMM
Page #958
--------------------------------------------------------------------------
________________
AGO
श्रीहैमपा० १६३ ॥८॥ १ ॥ १६३ ॥ नाव्यावः ॥ ८॥१॥ १६४ ॥ एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥८।१। १६५ ॥ स्थविर-विचकिलायस्कारे ॥ ८।१ । १६६॥ अष्टाः ॥ २५॥ वा कदले ॥८।१।१६७॥ वेतः कर्णिकारे ॥ ८।१ । १६८ ॥ अयौ वैत् ॥ ८॥ १। १६९ ॥ ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ ८।१।।
१७० ॥ न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-गुकुमार-कुतूहलोदूखलोलूखले ॥ ८ । १ । १७१ ॥ अवापोते ॥ ८॥१॥ १७२ ॥ उच्चोपे ॥ ८।१।। १७३ ।। उमो निपण्णे ॥ ८॥ १।१७४ ॥ प्रावरणे अङ्ग्याऊ ।। ८।१ । १७५ ॥ स्वरादसंयुक्तस्यानादेः॥८॥१॥ २७६ ॥ क-ग-च-ज-त-द-प-यवां पायो लुक् ।। ॥ ८॥१॥ १७७ । यमुनाचामुण्डाकामुकातिमुक्तके मोऽनुनासिकश्च ॥८। १ । १७८ ॥ नावात्पः ॥ ८ । १ । १७९ ॥ अवों यश्रुतिः ।। ८ । । १ । १८०॥ कुन्जकर्पर कीले कः खोऽपुष्षे ॥ ८ । ।। १८१ ॥ मस्कत-मदकले गः कन्दुके त्वादः ॥ ८।१ । १८२ ॥ किराते चः ॥ ८।१ । १८३ ॥ शीकरे भ-हौ वा ॥ ८।१ । १८४॥ चन्द्रिकायां मः ॥८॥१॥ १८ ॥ निकप-स्फटिक-चिकरे हः ॥ ८॥१॥ २८६ ॥ ख-घ-थ-ध-भाम् ॥ ८॥ १।१८७ ॥ पृथकि धो वा ॥ ८॥ १ ॥ १८८ ॥ शृखले खः कः ॥ ८॥ १ ॥ १८९॥ पुन्नाग-भागिन्योर्गो मः ।। ८. ११९० ॥ छागे लः। ॥८।१ । १९१ ॥ ऊत्वे दुर्भग-सुभगे वः ॥ ८॥ १ ॥ १९२ ।। खचित-पिशाचयोश्च. स-लौ वा ॥ ८॥ १ । १९३ ॥ जटिले जो झो वा ॥८।१ । १९४ ॥2 टोटः॥ ८।१।१९५ ॥ सटा-शकट-कैटभे ढः ॥ ८।१ । १९६ ॥ स्फटिके लः ॥ ८॥१॥ १९७ ॥ चपेटा-पाटौ वा ॥ ८।२। १९८ ॥ ठोटः॥ ८॥२॥ १९९ ॥ अहोठे लः ॥८।१।२०० ॥ पिठरे हो वा रश्च डः॥८॥१॥ २०१ ॥ डो लः ॥ ८।१।२०२ ॥ वेणौ णो वा ॥ ८।२।२०३ ॥ तुच्छे तश्च-छौ। वा ॥८।१।२०४ ॥ तगर-बसर-तूबरे टः ॥ ८।१ । २०५ ॥ प्रसादौ डः॥ ८।१ । २०६ ॥ इत्वे वेतसे ॥ ८।११२९७ ॥ गर्भितातिमुक्तके णः ॥१ ॥८॥११ २०८ ॥ रुदिते दिनाण्णः ॥ ८।२।२०९ ॥ सप्ततौ सः॥८।१ । २१०॥ अतसी-सातवाहने लः॥ ८।१।२११॥ पलिते वा ॥ ८॥-१२॥ पीते वो ले वा ॥८।१।२१३ ॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः॥ ८॥ १। २१४ ॥ मेथि-शिथिर-शिथिल-प्रथमे थस्य डः॥ ८ । १ । २१५॥ निशीथ-पृथिव्योर्वा ॥८।१।२१६ ।। दशन-दष्ट-दग्ध-दोला दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः ॥८।१।२१७ ॥ दंश-दहोः॥८॥ २॥२१८॥ सख्या -गद्गदे रः॥८॥१॥ २१९ ॥ कदल्यामद्रमे ॥ ८।१।२२० ।। प्रदीपि-दोहदे लः ॥ ८॥१॥ २२१॥ कदम्बे वा ॥८।१ । २२२ ॥ दीपौ घो . वा ॥ ८॥ १।२२३॥ कदयिते वः ॥ ८॥ १ ॥ २२४ ॥ ककुदे हः । ८।१ । २२५ ॥ निपधे धो ढः ॥ ८॥१॥ २२६ ॥ वौषधे ॥ ८॥१॥ २२७ ॥ नो णः ॥८॥१॥ २२८ । वादौ ॥ ८॥ १२२९ ॥ निम्ब-नापिते ल-गणं वा ।।८।१।२३० ॥ पो 4 ॥८।१ । २३१ ॥ पाटि-परुष-परिघ-परिखा-पनस- १
॥२५ पारिभद्रे फः ॥८१।२३२ ॥ अभूते कः॥८॥ १॥ २३३ ॥ नीपापीडे मो वा ।।८।१।२३४ ॥ पापद्धौं ॥८।११२३५ ॥ फो भ-हौ॥८। ।
Page #959
--------------------------------------------------------------------------
________________
८
२३६ ॥ वो वः || ८ | १ | २३७ ॥ विसिन्यां भः ॥ ८ । १ । २३८ ॥ कबन्धे स-यौ ॥ ८ । १ । २३९ ॥ कैटभे भो वः ॥ ८ । १ । २४० ॥ विषमे मो दो वा ॥। ८ । १ । २४१ ॥ मन्मथे वः ॥ ८ । १ । २४२ ॥ वाभिमन्यौ । ८ । १ । २४३ ॥ भ्रमरे सो वा ॥ ८ । १ । २४४ ॥ आदेर्यो जः ॥ ८ । १ । २४५ ॥ युष्मद्यर्थपरे तः || ८ | १ | २४६ ॥ यष्टयां लः || ८ | १ | २४७ ॥ वोत्तरीयानीय तीय-कृधे ज्जः ॥ ८ । १ । २४८ ॥ छायायां होऽकान्तौ वा ॥ ८ । १ । २४९ || डाह वौ कतिपये ।। ८ । १ । २५० ॥ किरि-मेरे रो डः ॥ ८ । १ । २५१ ।। पर्याने डा वा ॥ ८ । १ । २५२ || करवीरे णः ।। ८ । १ । २५३ ।। हरिद्रादौ लः || ८ | १ | २५४ ॥ स्थूले लो रः || ८ | १ | २५५ || लाहललाङ्गल लाङ्गूले वादेर्णः || | १ | २५६ ॥ ललाटे च || ८ | १ । २५७ ॥ शवरे वो मः ॥ ८ । १ । २५८ ॥ स्त्रप्न- नीव्योर्वा ॥ ८ । १ । २५९ ॥ श षोः सः || ८ | १ | २६० ॥ स्नुषायां ण्हो न वा ॥ ८ । १ । २६१ ॥ दश-पापाणे हः ॥ ८ ॥ १ | २६२ || दिवसे सः || ८ | १ | २६३ || हो घोऽनुस्वारात् || ८ | १ | २६४ ॥ षट् शमी - शाव सुधा सप्तपर्णेयादेछः ॥ ८ । १ । २६५ ॥ शिरायां वा ॥ ८ । १ । २६६ ॥ लुग्-भाजन- दनुज- राजकुले जः सस्वरस्य न वा ॥ ८ । १ । २६७ ॥ व्याकरण- प्राकारागते कगोः ॥ ८ । १ । २६८ || किसलय- कालायस-हृदये यः ॥ ८ । १ । २६९ ॥ दुर्गादेव्युदुम्बर- पादपतन - पादपीठेऽन्तर्दः || ८ | १ | २७० ॥ यावत्तावज्जीवितावर्त्तमानावट प्राचारक-देवकुलैवमेत्रे वः ॥ ८ । १ । २७१ ॥ इत्याचार्य श्री हेमचन्द्रविरचिते सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासने अष्टमस्याध्यायस्य प्रथमः पादः 11 || अहम् || संयुक्तस्य || ८ | २ | १ ॥ शक्त मुक्त दृष्ट रुग्ण मृदुत्वे को वा || ८ | २ | २ || क्षः खः कचित्तु छ झौ ॥ ८ । २ । ३ ॥ ष्क- स्कयो - नीनि ॥ ८ । २४ ॥ शुष्क कन्दे वा ॥ ८ । २ । ५ ॥ क्ष्वेटकादौ || ८ | २ | ६ || स्थाणावहरे || ८ | २ | ७ || स्तम्भे स्वो वा ॥ ८ । २ । ८ ॥ थ ठावस्पन्दे ॥ ८ । | २३९ ॥ रक्ते गोवा ॥ ८ । २ । १० ॥ शुल्के ङ्गो वा ॥ ८ । २ । ११ ॥ कृति चत्वरे चः ॥ ८ ॥ २ । १२ ।। त्योऽचैत्ये ॥ ८ । २ । १३ ॥ प्रत्यूषे पश्च हो वा ॥ ८ । २ । १४ ॥ त्व-ध्य-द्व-व्वां च छ ज झाः क्वचित् ॥ ८ । २ । १५ ॥ वृश्चिके चुर्वा | ८ | २ | १६ || छोक्ष्यादौ || ८ | २ | १७ ॥ क्षमायां कौ ॥ ८ ॥ २ | १८ || ऋक्षेवा || ८ | २ | १९ ॥ क्षण उत्सवे || ८ | २ | २० || इस्वात् थ्य व त्स प्सामनिश्चले ॥ ८ । २ । २१ ॥ सामथ्यत्युकोत्सवे वा ॥ ८ । २ । २२ || स्पृहायाम् || ८ | २ | २३ || धन्य यो नः || ८ | २ | २४ || अभिमन्यौ ज-जौ वा ॥ ८ । २ । २५ || साध्वमन्ध्यां झः ॥ ८ । २ । २६ ॥ १ वजे वा || ८ | २ | २७ ॥ इन्धौ झा || ८ | २ | २८ ॥ वृत्त प्रवृत्त मृत्तिका - पत्तन कढर्थिते टः ॥ ८ । २ । २९ ॥ र्त्तस्याधूर्त्तादौ ॥ ८ । २ । ३० ॥ वृतेः | || ८ | २ | ३१ || ठोऽस्थि विस्थुले || ८ | २ | ३२ ॥ स्त्यान चतुर्थार्थं वा ॥ ८ । २ । ३३ ॥ स्यानुष्ष्टादष्टे ॥ ८ । २ । ३४ ॥ गर्चे डः ॥ ८ । २ । ३५ ॥ सम्मर्द -वितर्द-विच्छ च्छर्दि - कपर्द - मर्दिते देस्य || ८ | २ | ३६ || गर्दभे वा || ८ | २ | ३७ ॥ कन्दारिका भिन्दिपाले ण्डः ॥ ८ । २ । ३८ ॥ स्तब्धे उ-दौ
Page #960
--------------------------------------------------------------------------
________________
अराध्य
श्रीम ॥ २६ ॥
॥८॥२॥३९॥ दग्धविदग्ध यदि बदे दः॥८॥२॥४०॥ श्रददि-मूर्धाऽन्ते वा ॥ ८ ॥२ । ४१॥ मोणः॥८।२। ४२ ॥ पञ्चाशत्पश्चदश-दत्ते ॥ ८।२ । ४३ ॥ मन्यौ न्तो वा ॥ ८ । २ । ४४ ॥ स्तस्य थोऽतमस्त-स्तो ॥ ८ । २ । ४५ ॥ स्तवे वा ॥ ८।२ । ४६॥ पर्यसो य-दौ ॥ ८ । । ४७ ॥ बोत्साहे यो इन स॥८ । २ । ४८ ॥ आश्लिष्टे ल-धौ ॥ ८ । २ । ४९ ॥ चिन्यो वा ॥ ८ । २। ५० ॥ भस्मात्मनोः पोवा॥८॥२॥५१॥ इम-कमोः ॥ ८।२।५२ ॥ प स्पयोः फः॥८।२।६३ ॥ भीगे ष्पः ॥ ८।२।५४ ॥ श्लेष्माणि वा ॥८॥ २॥५५॥ ताम्राने म्यः॥ ८॥२॥५६॥ वो भो वा ॥ ८।२।५७ ॥ वा विहले वौ वध ॥ ८।२।५८ ॥ वोघे ॥ ८॥२॥ ५९॥ कश्मीरे म्भो वा ॥ ८।२।६० ॥ मो मः॥८।२।६१॥ मो वा ॥ ८॥२॥६२ ॥ ब्रह्मचर्य-तुर्य-सौन्दर्य-शोण्डीय यों सः ॥८॥२॥६३ ॥ धेर्ये वा॥ ८॥ २॥६४ ॥ एतः पर्यन्ते ॥ ८॥२॥६५॥ आवयें ॥ ८।२ । ६६ ॥ अतो रिआर-रिज्ज-रीय ॥ ८।२।६७ ॥ पर्यस्त-पर्याण-सौकुमायें ॥ ८२६८ ॥ बृहस्पति-वनस्प त्योः सों वा ॥८।२।६९॥ बाष्पे होऽणि ॥ ८।२।७० ॥ कापिणे ॥ ८।२।७१॥ दुःख-दक्षिण-तीर्थे वा ॥ ८।२। ७२॥ कूष्माण्डयां प्पो लस्तु ण्डो वा ॥ ८।२।७३ ॥ पक्ष्म-म-प्प स्म हो म्हः ॥ ८।२।७४ ॥ सूक्ष्प-इन-प्ण-स्न-ग-म-क्ष्णां हः ॥८।२।७५ ॥ को ल्हः ।।८।२१७६ ॥ कगर-द-त-द-प-शप स क पाम लुक ॥ ८।२।७७ ॥ अधो म-न-याम् ॥ ८॥२ । ७८ ॥ सर्वत्र ल-ब राम-वन्द्रे ॥ ८॥२॥ ७९ ॥ द्रे रो न वा॥ ८ । २।८०॥धाभ्याम् ॥ ८।२।८१॥ तीक्ष्णे णः ॥ ८।२। ८२ ॥ झोपः ॥ ८।२।८३॥ मध्याहे हः ॥ ८।२।८४ ॥ दशाहे ॥८।२।८५॥ आदेः । श्मशु श्मशाने ॥ ८ ॥२॥८६॥ श्री हरिचन्द्रे ॥ ८।२।८७ ॥ रात्रौ या ।। ८।२।८८ ॥ अनादौ शेपादेशयोदित्वम् ॥८।२ । ८९॥ द्वितीय-तुर्ययोरुपरि पूर्वः ।८।२।९०॥ दीर्धे वा।।८।२।९१॥ न दीर्घानुस्वारात् ॥ ८।२।९२ ॥ रहोः ।।८।२।९३॥ धृपयुम्ने णः ॥ ८।२।९४ ॥ कर्णिकारे वा ॥८॥२९५॥ दृप्ते।। ॥८॥२॥९६ ॥ समासे वा ॥ ८॥२॥९७ ॥ तैलादी ।। ८।२।९८ । सेवादौ वा ॥ ८।२।९९ ॥ शा जत्पूर्वोत् ॥ ८॥२ । १०० ॥ क्षमा-श्लाघा. रत्नेऽन्त्यव्यअनात् ॥ ८।२।१०१॥ स्नेहान्योः ॥ ८ ॥२॥ १०२ ॥ प्लक्षे लात् । ८।२।१०३ ॥ है-श्री-ही-कृत्स्न-क्रिया-दिष्टयास्वित् ॥ ८॥ ८/१०४॥ १६ शे--तप्त-वजे वा ।। ८ । २।१०५ ॥ लात् ॥ ८।२।१०६ ॥ स्याद्-भव्य-चैत्य-चौर्यसभेपु यात् ।। ८।२।१०७ ॥ स्वप्ने नात् ॥ ८॥ २ । १०८ ॥ स्निग्धे बादितौ ॥ ८ । २ । १०९ ॥ कृष्णे वणे वा ॥ ८।२। ११० ॥ उचाहति ॥ ८ । २ । १११॥ पद्म-छम-मूर्ख-द्वारे वा ॥ ८।२।११२ ॥ तन्वीतुल्येषु ॥ ८।२ । ११३ ॥ एकस्वरे श्वः-से ॥ ८।२ । ११४ ॥ ज्यायामीत् ॥ ८।२।११५ ॥ करेणूनाराणस्यो र-णोयत्ययः ॥८॥२॥ ११६ ॥ आलाने लनोः॥८।२।११७ ॥ अचलपुरे च-लोः॥८॥२ । ११८ ॥ महाराष्ट्र हरोः ॥ ८ । २ । ११९ ॥
॥ २६
Page #961
--------------------------------------------------------------------------
________________
MANMOHI
ArmAnamnamanenar
HI.
इदे इ-दोः ॥ ८।२।१२० ॥ हरिताले र-लोनवा ॥ ८॥२॥ १२१ ॥ लघुके ल-होः ॥८।२ । १२२ ॥ लाटे ल डोः ।।८।२ । १२३ ॥ वे ह्यः ॥ ८ ॥ २ ॥ १२४॥ स्तोकस्य थोक-थोव-थेवाः॥ ८ । २ । १२५ ॥ दुहित भगिन्योधू आ-पहिण्यौ ॥ ८ । २ । १२० ।। वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥ ८ । २ । १२७ ॥ वनिताया विलया ॥ ८।२।१२८ ॥ गौणस्येपतः कूरः ॥ ८ । २ । १२९ ॥ त्रिया इत्थी ॥ ८।२। १३० ॥ धृनेदिहिः ।। ८ । २ । १३१ ॥ मार्जारस्य मञ्जर-बञ्जरौ ॥ ८॥२॥ १३२ ॥ वैडूर्यस्य वेरुलिअं ॥८॥२॥१३३ ॥ एण्हि एत्ताहे इदानीमः ॥ ८॥२ १३४ ॥ पूर्वस्य पुग्मिः ॥ ८ । २ । १३५ ॥ प्रस्तस्य हित्थ-तछौ ॥ ८।२।१३६ ॥ दृहस्पती बहो भयः ।।८।२ । १३७ ॥ मलिनाभय-शुक्ति छुप्तारब्ध-पदातमइलावह-सिप्पि-छिकाढत-पाइ ॥८।२। १३८ ॥ दंष्ट्राया दाढा ॥ ८।२।१३९ ।। बहिसो बाहि-बाहिरौ ।। ८।२।१४० ॥ अधसो हठं ॥ ८॥२॥ १४१ ।। मातृ-पितुः खमुः सिआ-छ ॥ ८।२। १४२ ॥ तिर्यचस्तिरिच्छिः ॥८।२।१४३ ।। गृहस्य घरोऽपतौ ॥ ८॥२॥१४४ ॥ शीलाद्यर्थस्येरः॥८।२। १४५ ॥ क्लस्तुमत्तूण-तु आणाः ॥ ८॥२॥ १४६ ॥ इदमर्थस्य केरः ॥ ८।२।१४७ ॥ पर-राजभ्यां क्क-डिकौ च ॥ ८।२।१४८ ॥ युष्मदस्मदोज एचयः ॥ ८ । २ । १४९ ॥ वतेर्गः ॥ ८१२।१५० ॥ सर्वाङ्गादीनस्येकः॥ ८।२।१५१ ॥ पथो णस्येकद् ॥ ८॥२।१५२ ॥ ईयस्यात्मनो णयः॥ ८।२।१५३ ॥ त्वस्य डिमा-तणौ वा ॥८१२।१५४ ॥ अनकोठात्तैलस्य डेल्लः ॥ ८।२।१५५ ॥ यत्तदेतदोतोरित्तिअ एतल्लुक् च ॥ ८ । २ । १५६ ॥ इदंकिमश्च डेत्तिअ-डेतिल-डेदहाः ॥ ८ ॥
२ । १५७ ॥ कृत्वसो हुत्तम् ॥ ८।२। १५८ ॥ आल्विल्लोल्लाल-वन्त-मन्तेत्तर-मणा मतोः ॥ ८।२।१५९ ॥ तो दो तसो वा ॥८। २ । १६० ॥ पो हि-ह| स्थाः॥ ८।२।१६१ ॥ वैकादः सि सि इआ ॥ ८।२। १६२ ॥ डिल्ल डुल्लौ भवे ॥ ८।२। १६३ ॥ स्वार्थे कश्च वा ॥ ८।२ । १६४ ॥ लो नवैकाद्वा | ॥८१२।१६५ ॥ उपरेः संव्याने ॥ ८।२।१६६ ॥ भ्रुवो मया डमया ॥ ८॥२॥ १६७ ॥ शनैसो डिअम् ॥ ८।२। १६८ ॥ मनाको नवा डयं च । ॥८।२।१६९॥ मिश्राड्डालिगः ॥८२।१७०॥ रो दीर्घात् ॥८।२।१७२॥ त्वादेः सः ॥८।२।१७२॥ विद्युत्पत्रपीतान्धालः ॥८।२। १७३ ॥ गोणादयः ॥८१२ । १७४॥ है, अव्ययम् ॥८।२।१७५॥ तं वाक्योपन्यासे ॥८।२।१७६ ॥ आम अभ्युपगमे ॥८।२ । १७७॥ णवि वैपरीत्ये ॥८।२।१७८|| पुणरुत्त कृतकरणे ॥८॥२॥ १७९ ॥ हन्दि १६ विषाद विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ ८।२।१८० ॥ हन्द च गृहाणार्थे ॥ ८।२।१८१ ॥ विव पिव विव व व विअ इवाणे वा ॥ ८।२।१८२ जेण तेण लक्षणे ॥ ८१२।१८३ ॥ णइ चेअ चिअ च अवधारणे ॥ ८।२।१८४॥वले निर्धारण-निश्श्ययोः ॥८।२।१८५॥ किरेर हिर किलाय वा। ८।२।१८६॥ णवर केवले ॥ ८।२।१८७ ॥ आनन्तर्ये णवरि ॥ ८॥२॥१८८॥ अलारि नितारणे ॥ ८।२।१८९॥ अण णाई नभर्थे ॥८।२।१९० ॥ माई मार्थे ॥८॥२११९१ ॥ इद्धी निवेंदे ॥८॥२।१९२ ॥ वेब्वे भय-वारण-विषादे ॥ ८।२।१९३ ॥ बेन्च च आमन्त्रणे ॥ ८।२।१९४ ॥ मामि हला हले स
S
Page #962
--------------------------------------------------------------------------
________________
और ख्या वा ॥ ८।२। १९५ ॥दे सम्मुखीकरणे च ॥ ८।२।१९६ ॥ हुँ दान-पृच्छा-निवारणे ॥ ८।२।१९७ ॥ हु सु निश्चय-वितर्क-सम्भावन-विस्मये ॥८११
अष्टाध्य ॥ २७ ॥
२॥ १९८ ॥ ऊ गोक्षेप-विस्मय सूचने ॥८।२।१९९ ॥ यू कुत्सायाम् ॥ ८।२।२०० ॥ रे अरे सम्भापण-रतिकलहे ॥ ८॥२॥ २०१॥ हरे क्षेपे च ॥८॥ २।२०२ ॥ ओ सूचना-पश्चाचापे ॥ ८।२।२०३ ॥ अव्वो सूचना दुःख-सम्भाषणापराध-विस्मयानन्दादर-भय-खेद विषाद-पश्चात्तापे ॥ ८।२।२०४ ॥ अइ सम्भावने ॥ ८।२ । २०५॥ वणे निश्चय-विकल्पानुकम्प्ये च ।। ८।२।२०६॥ मणे विमझें ॥ ८।२। २०७ ॥ अम्मो आश्चर्ये ॥ ८।२। २०८ ॥ स्वयं-१४ मोर्थे अप्पणो न वा ॥ ८।२।२०९॥ मत्येकमः पाडिकं पाडिएकं ॥ ८॥२॥२१० ॥ उअ पश्य ॥ ८।२।२११ ॥ इहरा इतरथा ॥ ८।२।२१२ ॥ एकसरिअंझगिति सम्मति ॥ ८।२।२१३ ॥ मोरउल्ला सुधा ॥ ८।२।२१४ ॥ दरार्धाल्पे ।। ८।२।२१५ ॥ किणो प्रश्ने ॥ ८।२।२१६ ॥ इ-जे-राः पाद | पूरणे ॥८।२ । २१७ ॥ प्यादयः ॥ ८ ॥ २ ॥ २१८ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासने | अष्टमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ २॥ ॥ अहम् ॥ वीप्स्यात्स्यादेवीस्ये स्वरे मो वा ॥ ८॥३॥ १ ॥ अतः सेझैः ॥ ८ ॥३॥ २॥ वैतत्तदः | ॥८।३।३ ॥ जम्-शसोलुक् ॥ ८॥३॥ ४॥ अमोऽस्य ॥ ८॥३॥५॥टा-आमोणः ॥ ८॥३॥६॥ भिसो हि हि हिं॥४॥३७॥ उसेस् चो-दो-दु-हि हिन्तो लुकः ॥ ८।३।८॥ भ्यसस् चो दो दु हि हिन्तो मुन्तो ॥ ८॥३॥९॥ उसः सः ॥ ८।३।१०॥ डे म्मि ॥ ८॥ ३ ॥ ११ ॥ जस्-शस्-सितो दो-द्वामि दीर्घः॥ ८॥३॥ १२ ॥ भ्यसि वा ॥८॥३॥ १३ ॥ टाण-शस्येत् ॥ ८॥ ३ ॥ १४ ॥ भिस्भ्यस्सुपि ॥ ८।३।१५॥ इदुतो दीर्घः ॥ ८।३।। १६ ॥ चतुरो वा ॥ ८॥३॥ १७॥ लुप्ते शसि ॥८॥३॥ १८ ॥ अक्लीवे सौ॥८॥३॥ १९ ॥ पुंसि जसो डउ डओ वा ।। ८।३।२०॥ वोतो डवो ॥८॥ । ३॥ २१ ॥ जस् शसो! या ॥ ८॥ ३ ॥ २२ ॥ सि-उसोः पुं-वली वा ॥ ८॥३॥ २३ ॥ टोणा ॥ ८॥ ३ ॥ २४ ॥ वत्रीचे स्वरान्म् सेः ॥ ८ ॥ ३ ॥ २५ ॥ अम् शस इ ई-णयः समागदीर्घाः ॥८॥३॥ २६ ॥ खियामुदोती वा ॥ ८॥ ३ ॥ २७ ॥ इतः सेवा वा ॥ ८॥ ३ ॥ २८ ॥ टा-ङस्-डेरदादिदेवा तु उसेः ॥ ८। ३ ॥ २९ ॥ नात आत् ॥ ८ ॥ ३ ॥ ३० ॥ प्रत्यये छीन वा ॥ ८ ॥ ३ ॥ ३१ ॥ अजातेः पुंसः ॥८॥३॥३२॥ किं-यत्तदोस्यमामि ॥ ८ । ३।३३॥ छाया-हारिद्रयोः॥८॥ ३॥३४॥स्वसादे ॥८॥३।३५।। इस्वोमि।।८।३।३६॥ नामन्ध्यात्सौ मः॥८॥३॥३७॥ डोदी? वा ॥८३८॥ऋतोद्वा ॥८॥३॥३२॥ नाम्न्यरं वा॥८३॥४०॥वाप ए श४१॥ ॥ इंदूतोईस्वः॥८॥३॥ ४२ ॥ किपः ॥ ८।३। ४३ ॥ ऋतामुदस्पमौनु वा ॥ ८॥३॥ ४४ ॥ आरः स्यादौ ॥ ८॥३॥ ४५ ॥"आ अरा मातुः ॥ ८।३।।
४६ ॥ नाम्न्यरः ॥८।३।४७ ।। आ सौ न वा ॥ ८।३। ४८ ॥ राज्ञः ॥ ८१३ । ४९ ॥ जस्-शम् उसि-उसा णो ॥ ८॥३॥५०॥ टोणा ॥ ८॥३॥5 १५१॥ इर्जस्य णो-णा-उौ ॥ ८।३।५२ ॥ इणममामा । ८।३। ५३ । ईनिस्भ्यसाम्मुपि ॥ ८॥३॥ ५४॥ आजस्य टा-उ-सि-उस्सु सणाणोष्वण ॥10॥२७
Page #963
--------------------------------------------------------------------------
________________
18
८॥३॥५५॥ पुंस्यन आणो राजवच्च । ८।३।५६ ॥ आत्मनष्टो णिआ णइआ॥८।३।५७॥ अतः सर्वादे जसः॥८।३।५८॥ सिस-म्मिस्थाः॥८॥३॥ ५९॥न वानिदमेतदो हिं॥८॥३।६०॥ आमो डेसिं ॥८॥३॥ ६१ ॥ किंतदयां डासः॥८।३ । ६२॥ कियत्तगयो उसः ॥८।३। ६३ ॥ ईदयः स्सा से ॥८।३।६४॥ डेड हे डाला इआ काले ॥ ८।३ । ६५ ॥ ङोर्दा ॥ ८।३ । ६६ ॥ तदो डोः ।। ८।३ । ६७ ॥ किमो डिणोडीसौ ॥ ८।३।६८॥ इदमेतकि-यत्तद्यष्टो डिणा ॥ ८।३।६९ ॥ तदो णः स्यादौ कचित् ॥ ८॥ ३ ॥ ७० ॥ किमः कन-तसोश्च ॥ ८।३।७१ ॥ इदम इमः ॥ ८॥३॥७२॥ पुं-स्त्रियोन वायमि-मिआ सौ॥ ८।३।७३ ॥ स्मि-स्सयोरत् ॥ ८।३।७४ ॥ डेमेंन हः ।।८।३ । ७५ ।। न त्यः॥८॥३१७६॥ णोम्-शस्टा-भिसि ॥ ८॥३१७७ ॥ अमेणम् ॥ ८॥३॥ ७८ ॥ क्लीवे स्यमेदमिणमो च ॥ ८॥३॥ ७९ ॥ किमः किं ॥ ८ ॥३॥८० ॥ वेदं तदे-तदो ङ-साम्भ्यां से-सिमौ ॥ ८।३।८१॥ वैतदो ङसेस्तो चाहे ॥ ८।३। ८२ ॥ त्थे च तस्य लुक् ॥ ८।३।८३॥ एरदीतौ म्मौ वा ॥ ८।३। ८४ ॥ वैसेणमिणमो सिना ॥ ८।३।८५ ॥ तदश्च तः सोक्लीवे ॥ ८॥३॥८६॥ वादसो दस्य होनोदाम् ॥ ८।३ । ८७ ॥ मुः स्यादौ ॥ ८।३। ८८ ॥ मावयेऔ वा ॥८।३।८९ ॥ युष्मदस्तं तुं तुवं तुह तुम सिना ८।३।९०॥ मे तुम्भे तुज्ज्ञ (उज्झे) तुम्ह तुम्हे उव्हे जसा ॥८३९१॥ तं तुं तुमं तुवं तुह तुमे तुए अमा ॥८॥३॥९२ ॥ वो तुज्झ (उज्झे) तुम्मे तुम्हे उरहे भे शसा ॥८॥३॥९३॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ टा ॥ ८॥३॥९४॥ मे तुब्भेहिं उज्झेहिं उन्हेहिं तुम्हेहिं उव्हेहिं भिसा ॥ ८।३।९५॥ तइ-तुव-तुम तुह-तुम्भा उसौ ॥ ८१३९६॥ तुम्ह तुम तहिन्तो उसिना ॥ ८ । ३ । ९७ ॥ तुभतुय्होयहोम्हा भ्यसि ॥ ८ । ३९८॥ तइ-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ-ए-तुब्भोभोव्हा ङसा ।८।३।९९॥ तु वो भे (तुम्ह) तुम्भ तुम्भं (उन्भ)
तुन्माण तुवाण तुमाण तुहाण उ(तुम्हाण आमा ॥८॥३॥१०॥ तुमे तुमए तुमाइ तइ तए डिना ।।८।३।१०१॥ तु-तुव-तुम.तुह तुम्भा ङौ ॥ ८ ॥३॥ ३६१०२ ॥ सुपि ॥ ८॥ ३ । १०३ ॥ भो म्ह.ज्झौ वा ॥ ८॥ ३ ॥ १०४ ॥ अस्मदो म्मि अम्मि अम्हि ह अहं अहयं सिना ॥ ८।३ । १०५ ॥ अम्ह अम्हे अम्होमो
वयं भेजसा ।। ८।३।१०६ ॥णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा ॥ ८।३।१०७॥ अम्हे अम्हो अम्हणे शसा ॥ ८।३।१०८ ॥ मि पे ममं ममए ममाइ मइ मए मयाइ णे टा ॥८।३।१०९ ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ॥ ८॥३॥ ११० ॥ मइ-मम-मह मज्झा उग्सौ ॥ ८।३ । १११ ॥ ममाम्हौ भ्यसि ॥८॥३॥ ११२ ॥ मे मइ मम मह मई मज्झ मज्झं अम्ह अम्हं ङसा ॥८॥३१११३॥ णे णो मज्झ अम्ह अम्ई अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा ॥ ८॥३॥ ११४ ॥ मि मइ ममाइ मए मे डिना ॥ ८।३ । ११५ ॥ अम्ह-मम-मह-मज्झा डौ ॥ ८।३।११६ ॥ सुपि । ८१३। १२७ ॥ प्रेस्ती तृतीयादौ ॥ ८।३।११८ ॥ देदों वे ॥ ८।३।११९ ॥ दुवे दोणि वेण्णि च जस्-शसा ।।८।३।१२०॥ स्विणिः ॥ ८।३ । १२१॥
Page #964
--------------------------------------------------------------------------
________________
श्रीहेमश चतुरश्वत्तारो चउरो चचारि ॥८॥३॥ १२२ ॥ सव्याया आमो एह एहं ॥८॥३॥ १२३ ॥ शेपेऽदन्तवत् ॥ ८।३।१२४ ॥ न दीपों णो ॥८।३। ६ अष्टाध्यायी ॥२८॥ १२५ ॥ उसेला ॥ ८।३ । १२६ ॥ भ्यसश्च हिः॥ ८।३।१२७ ॥ डेडें ॥ ८।३ । १२८ ॥ एत् ॥ ८।३ । १२९ ॥ द्विवचनस्य बहुवचनम् ॥ ८ । ३ ।
१३० ॥ चतुर्थ्याः पष्ठी ।। ८।३ । १३१ ।। तादर्थ्या ॥ ८। ३ । २३२ ॥ वधाडाइश्च वा ॥ ८।३ । १३३ ।। कचिद् द्वितीयादेः ॥ ८।३ । १३४ ॥ द्वितीया-तृतीययोः सप्तमी ॥ ८ ॥ ३ ॥ १३५ ॥ पञ्चम्यास्तृतीया च ॥ ८ ॥ ३ । १३६ ॥ सप्तम्या द्वितीया ॥ ८।३ । १३७ ॥ क्योयलुक् ॥ ८। ३ । १३८ ॥ || त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ॥ ८॥३॥ १३९ ॥ द्वितीयस्य सि से ॥ ८। ३। १४० ॥ तृतीयस्य मिः ॥ ८।३ । १४१ ॥ बहुष्वाद्यस्य न्ति न्ते इरे १६ ॥८।३ । १४२ ॥ मध्यमस्येत्था-हचौ ॥ ८।३।१४३ ॥ तृतीयस्य मो मु माः ॥८।३ । १४४ ॥ अत एवैच से ॥ ८।३।१४५ ॥ सिनास्तेः सिः ॥८।३।१४६ ॥ मि-मो-मैम्हि-म्हो-म्हा चा ॥ ८।३।१४७ ॥ अत्थिस्त्यादिना ॥ ८।३ । १४८ ॥ ॥रदेदावावे ॥ ८ ।३ । १४९ ॥ गुर्वादेरविर्वा । ॥८।३।१५० ॥ भ्रमेराडो वा ॥ ८।३ । १५१ ॥ लुगावी क्त-भाव-कर्मसु ॥ ८।३। १५९ ॥ अदेल्लुक्यादेरत आः॥ ८।३ । १५३ ॥ मौ वा ॥
॥८॥३॥ १५४ ॥ इच मो-गु-मे वा ॥८।३।१५५ ॥ २ ॥८।३।१५६ ॥ एच क्त्वा-तुम्-तव्य-भविष्यन्सु ॥ ८।३।१५७ ॥ वर्तमाना-पञ्चमी-शतृषु ४३ वा ॥ ८।३।१५८ ॥ जा ज्जे ॥ ८॥ ३ ॥ १५९ ॥ ईअ-इज्जौ क्यस्य ।। ८।३ । १६० ॥ दृशि-चचेर्डीस-दुचं ॥ ८।३। १६१ ॥ सी ही हीअ भूतार्थस्य
॥८।३ । १६२ ॥ व्यञ्जनादीः ॥८।३ । १६३ ॥ तेनास्तेरास्यहेसी॥८।३ । १६४ ॥ जात्सप्तम्या इयं ॥ ८॥३॥ १६५ ॥ भविष्यति हिरादिः
॥८॥३॥ १६६ ॥ मि मो-मु-मेस्सा हा न वा ॥ ८ ॥३॥ १६७ ॥ मो-मु-मानां हिस्सा हित्या ॥ ८॥३॥ १६८ ॥ मे स्सं ॥ ८।३।१६९ ॥ कृ-दो हं॥८॥ ६३।२७० ॥ श्रु-गमि-रुदि-विदि-दशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं बेच्छं दच्छं मोच्छंवो (व)च्छं छेच्छं भेच्छं भोच्छं ॥ ८ । ३ । १७१ ॥
सोच्छादय इजादिषु हिलुक च वा ॥ ८।३।१७२ ॥ दस मुविध्यादिष्वेकस्मिंसयाणाम् ॥ ८।३ । १७३ ॥ सोहिया ॥ ८।३ । १७४ ॥ अत इज्जस्वि
जहीजे-लुको वा ॥ ८।३ । १७५ ॥ वह न्तु ह मो॥८।३ । १७६ ॥ वर्तमाना-भविष्यन्त्योश्च ज्ज ज्जा वा ॥ ८ ।३ । १७७ ॥ मध्ये च स्वरान्ताद्वा 2 ॥८॥३॥ १७८ ॥ क्रियातिपत्तेः ॥ ८ ।। १७९ ॥न्त-गाणौ ॥ ८।३ । १८० ॥ शत्रानशः ॥ ८।३ । १८१ ॥ईच स्त्रियाम् ॥ ८ । ३ । १८२ ॥
इत्याचार्यश्रीहेशचन्द्रविरचिते सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासने अष्टमस्याध्यायस्य तृतीयः पादः ॥ अहम् ॥ इदितो वा ॥ ८।४।१॥ कथेवज्जर-पज्जराप्पाल-पिसुण-सड्य-पाल्ल चव जम्प सीस-साहाः ॥ ८।४।२॥ दुःखे णिन्वरः ॥ ८१४।३॥ जुगुप्सेर्युण-दुगुच्छ-दुगुञ्छाः ॥८॥४॥ ४ ॥ बुभुक्षि-वीज्योणीरव-बोज्जौ ॥ ८।४।५॥ ध्या-गोह-गौ ॥ ८।४।६॥ ज्ञो जाण-मुणौ ॥ ८।४।७॥ उदो ध्मो धुमा ॥८॥४॥८॥
११ ॥२८॥
Page #965
--------------------------------------------------------------------------
________________
श्रदो धो दहः॥८॥४॥९॥ पिवेः पिज्ज-ड(डोल-पद-घोहाः॥८॥४।१०॥ उदातेरोरुम्मा वसुआ ॥८॥ ४॥ ११॥ निद्रातेरोहीरोयौ ॥ ८॥ ४ ॥१२॥ आ राइग्यः ॥ ८।४।१३ ॥ स्नातेर भुत्तः ॥ ८।४।१४ ॥ समः स्त्यः खाः ॥ ८॥ ४ । १५।। स्थष्ठा-थक-चिट्ठ-निरप्पाः ॥ ८॥ ४ ॥ १६॥ उदष्ठ-कुक्कुरौ ॥८॥४।१७ ॥ म्लेवा-पव्यायौ॥ ८॥ ४॥ १८ ॥ निर्मो निम्माण-निम्मवौ ॥८॥४॥ १९ ॥ क्षेणिज्झरो वा ॥ ८॥ ४॥ २० ॥ छदेणैर्गुम-नूम-सन्नुम-ढक्काम्बाल-पव्यालाः॥८।४।२१॥ निधिपत्योणिहोडः ॥ ८॥ ४ ॥ २२ ॥ दुङो दूमः ॥ ८॥ ४ ॥ २३ ॥ धवलेर्दुमः ॥ ८।४।२४ ॥ तुलेरोहामः ।।८। ४ । | २५॥ विरेचेरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ८४।२६ ॥ तडेराहोडविहोडौ॥ ८॥ ४ ॥ २७ ॥ मिशेर्वीसाल-मेलवौ ॥ ८॥ ४ ॥२८॥ उद्धलेगुण्ठः॥ ८।४ । २९॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ ८ ॥ ४ ॥ ३० ॥ नशेउिड नासव-हारव-विप्पगाल-पलावाः ॥ ८ ॥ ४ ॥ ३१ ॥ दृशेर्दाव-दस दक्खवाः ॥ ८ ॥४॥३२॥ उद्घटेरुग्गः ॥८।४ । ३३ ।। स्पृहः मिहः ॥ ८॥४॥३४॥ सम्भावेरासन्धः ॥८।४।३५।। उनमेरुत्थचोलाल-गुलुगुञ्छोप्पेलाः ॥८॥४॥३६॥ प्रस्थापः पट्ठव-पेण्डवौ ॥४॥३७॥ विज्ञपेर्वोक्काबुक्कौ ॥८४॥३८॥ अरल्लिव चच्चुप्प-पणामाः ।८।४। ३९॥ यार्जवः ॥ ८॥ ४॥ ४० ॥ प्लावेरोम्बाल-पव्वालौ ॥८॥४॥४१॥ विकोशेः पक्खोड: ॥८॥४॥४२॥ रोमन्थे रोग्गाल वग्गोलौ ॥ ८॥ ४॥४३॥ कमेणिहुवः ॥८॥४॥४४॥ प्रकाशेणुवः ॥४॥४५॥ कम्पेविच्छोलः ।।८।४।४६॥ आरोपेर्वलः ॥८॥४॥४७॥ | दोलेरखोलः ॥ ८॥४॥४८॥ रज्जेरावः ॥८॥४॥ ४९ ॥घटेः परिवाडः ॥ ८॥४॥ ५० ॥ वेष्टेः परिलः॥८।४।५१॥ क्रियः किणो वेस्तु के च ॥८॥४॥५२॥ भियो भा-बीहौ ॥ ८॥ ४ । ५३ ॥ आलीडोल्ली ॥ ८।४।५४ ॥ नीलीडेर्णिलीअ-णिलुक-णिरिग्ध-लुक्क-लिक-ल्हिक्काः ॥८।४।५५॥ विलीअर्विरा ॥८।४।५६ ॥ रुते रुज-रुण्टौ ॥ ८।४। ५७ ॥ श्रुटेईणः ॥ ८।४।५८ ॥ धुगेधुवः॥ ८॥ ४ ॥ ५९॥ भुवेहो-हुव-हवाः।। ८।४।६० ॥ अविति हुः॥ ८।४।६१ ॥ पृथक्-सप्ठे णिव्वडः ॥ ८।४। ६२ ॥ प्रभौ हुप्पो वा ॥ ८।४।६३॥ क्ते हूः॥८।४।६४॥ कृगेः कुणः ॥ ८॥४॥६५॥ काणेक्षिते णिआरः ॥ ८।४।६६ ॥ निष्टम्भावष्टम्भे णिह-संदाणं ॥ ८।४।६७॥ श्रमे वावम्फः ॥ ८॥ ४॥ ६८ ॥ मन्युनौष्ठमालिन्ये णिव्वोलः ॥८॥४॥
६९ ॥ शौथल्य लम्बने पयल्लः॥८१४।७० ॥ निष्पाताच्छोटे णीलुञ्छः॥८॥४।७१॥ पुरे कम्मः॥८॥४। ७२ ॥ चाटौ गुललः॥ ८४ ॥७३॥ | स्मरेझर-झूर-भर-भल लढ-विम्हर-सुमर पयर-पम्हुताः ।।८।४।७४ ॥ विस्मुः पम्हुस-विम्हर-वीसराः ॥ ८॥ ४ । ७५ ॥ व्याहृगेः कोक्क-पोक्कौ ॥ ८ ॥ ४ ७६ ॥ प्रसरेः पयल्लोवेलौ ॥ ८॥ ४ । ७७॥ महमहो गन्धे ।। ८ । ४ । ७८ ॥ निस्सरेणीहर-नील धाड-वरहाडाः॥ ८॥९॥ ७९ ॥ जाग्रेजग्गः ॥ ८॥४८॥ व्यामेराअड्डः । ८।४।८१॥ संहगेः साहर साहहौ ॥८॥४॥८२॥ आदः सन्नामः॥८४।८३ ॥ महगेः सारः॥८॥४८४॥ अवतरेरोह-ओरसौ ॥८।४।८५ ॥ शकेश्चय-तर-तीर-पाराः ।।८।४।८६॥ फक्कस्थक्कः॥८॥४।८७ ॥ श्लाघः सलहः॥ ८।४।८८ ॥ खचेर्वेअडः ॥८॥४।८९ ॥
AMOSALA
Page #966
--------------------------------------------------------------------------
________________
श्रीहेमश
भष्टाध्यायी
पचे सोल-पउली ॥८४।९० ॥ मुचेश्छड्डाबहेड-मेल्लोरिसक्करेअव-णिलुञ्छ-घसाडाः ॥८१४।९१ ॥ दुःखे णिब्बलः ॥ ८॥ ४॥ ९॥ पञ्चेवेंडववेलव-जूर॥२९॥
बोमच्छाः॥८४।९३ ॥ रचेरुगाहावह-विडविड्डाः ॥८।४।९४ ॥ समारचेरुवहत्य-सारव-समार केलायाः॥८॥४॥९५॥ सिचेः सिच-सिम्पौ॥८॥ । ४।९६ ॥ मच्छः पुच्छः ॥ ८॥ ४ ॥ ९७ ॥ गजेंचुक्कः ॥ ८।४।९८॥ वृषे ढिक्कः ॥ ८।४।९९ ॥ राजेरग्ध-छज्ज-सह-रीर-रेहाः ॥ ८ । ४ । १०० ॥
मस्जेराउड्ड-णिउडड-बुड-खुप्पाः ॥ ८।४ । १०१ ॥ पुजेरारोल बमालौ ॥ ८।४।१०२ ॥ लस्जीदः ॥ ८।४।१०३ ॥ तिजेरोमुक्कः ॥ ८४।१०४ ॥ मजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह हुल रोसाणाः॥८।४।१०५ ॥ भवेमय मुसुमुर-मूर सूर सूड-विर-पविरज करज-नीरजाः ॥ ८।४।१०६ ॥ अनुव्रजेः पदिग्गः ॥८।४।१०७ ॥ अजेंदिवः ॥८॥४।१०८ ॥ युजो-जुञ्ज-जुज्ज-जुप्पाः ॥८।४। १०९ ॥ भुजो-भुज-जिम-जेम-कम्माह-समाण-चमढचड्डाः ॥ ८॥ ४॥ ११० ॥ वोपेन कम्मवः ।।८।४।१११ ॥ घटेर्गढः ॥ ८१४ । ११२ ॥ समो गलः ॥ ८॥ ४॥ ११३ ॥ हासेन स्फटमरः ॥ ८॥ ४११४॥ मण्डश्विन-चिनअ-चिचिल्लरीर-टिविडिक्काः ॥ ८ । ४ । ११५ ॥ तुडेस्तोड तुट्ट-खुट्ट-खुदोक्खुढोल्लुक्क-णिल्लुक्क-लुक्कोल्लूराः ॥ ८।४। ११६ ॥ घूणों घुलघोल-घुम्म-पहल्लाः ॥ ८।४ । ११७ ॥ विवृतेसः ॥८ । ४ । ११८ ॥ कथेरहः ॥८।४ । ११९ ॥ ग्रन्थो गण्ठः ॥ ८ ॥ ४ । १२० ॥ मन्थे
घुसल-विरोलौ ॥ ८। ४ । १२१ ॥ हादेवअच्छः ॥ ८॥ ४॥ १२२ । नेः सदो मज्जः ॥ ८।४। १२३ ॥ छिदेदुहाव-णिच्छल्ल-णिज्झोड-णिब्बर-पिल्लूर-लूराः ३॥८॥४॥ १२४ ॥ आङा ओअन्दोदालौ ॥ ८॥ ४ । १२५ ॥ मृदो मल-मढ-परिहट खड्ड-च-मा-पन्नाडाः ॥ ८॥ ४॥ १२६ ।। स्पन्देचुलुचुलः ॥ ८।४ ।।
१२७ ॥ निरः पदेलः ॥ ८।४।१२८ ॥ विसंवदेविअट्ट-विलोट-फंसाः॥८४ ॥ १२९ ।। शदोज्झड-पक्खोडौ।८।४।१३० ॥ आक्रन्देणीहरः ॥८४॥ १३१॥ सिर्जर-विमरौ ॥८॥४॥ १३२ ॥ रुरुत्ययः ॥ ८॥ ४॥ १३३ ॥ निषेधेईक्कः ॥ ८।४।१३४ ॥ क्रुधेर्जरः॥८४।१३५ ॥ जनो जा-जम्मौ ॥ ८।४।१३६ ॥ तनेस्तड तड्ड-ताव-विरल्लाः।। ८।४।१३७ ।। तृपस्थिप्पः ॥ ८।४ । १३८ ॥ उपसरलिअः ।। ८।४ । १३९ ।। संतपेझवः ॥ ८॥ ४॥ १४०॥ व्यापेरोअग्गः ॥ ८। ४ । १४१ ॥ समापेः समाणः ॥ ८।४।१४२ ॥ क्षिपेर्गलत्याड्डक्ख-सोल्ल-पेल-गोल्ल-छुह-हुल परी-घत्ताः ॥ ८।४।१४३॥ उत्तिपेगुलगुञ्छोत्ययाप्लत्योन्मुत्तोरिसक्क-हक्खुवाः ॥ ८।४।१४४ ॥ आक्षिपेीरवः ॥ ८।४।१४५ ॥ स्वपेः कमवस-लिस-लोहाः॥८४।१४६॥ वेपेराय. म्वायज्झौ ।। ८ । ४ । १४७ ।। विलपर्सङ्ख-बडबडौ ॥ ८।४।१४८ ॥ लिपो लिम्पः ॥ ८।४। १४९ ॥ गुप्योवर-णडौ ॥ ८।४।१५०॥ क्रपो-बहोणिः॥८ ४ । १५१ ॥ प्रदीपस्तेअव-सन्दुम-सन्धुक्काब्भुत्ताः ॥ ८।४।१५२ ।। लुभेः सम्भावः ॥ ८।४ । १५३ ॥ शुभेः खउर-पड्डहौ ॥ ८। ४। १५४ ॥ आको रभे रम्भ-ढवौ ॥ ८।४। १५५ ॥ उपालम्भेझड्ख-पचार-वेलवाः ॥ ८।४। १५६ ॥ अवेर्जुम्भो जम्भा ॥ ८।४ । १५७ माराकान्ते नसणेमुदः ॥ ८ ॥४॥
Page #967
--------------------------------------------------------------------------
________________
Ma
१५८ ॥ विश्रमेणिया।८४।१५९ ॥ आफमेरोहावोत्थारछुन्दाः ॥८४।१३०॥भ्रमष्टिीरटिल-डुण्डुल्ल-ढण्ढल्ल-चक्कम्म-मम्मड-भमड-भमाड-तलअण्ट-झण्ट-झम्पभुम-गुम-फुम-फुस दुम-दुस-परी-पराः ॥ ८।४।१६१॥ गमेरई-अइच्छाणुवज्जाव नसोक्कुसाक्कुस-पञ्चड्ड-पच्छन्द-णिम्मह-णी-णीण-णीलुक्क-पदअ रम्भ-पारिअल्ल-बोलपरिअल-णिरिणास-णिवहावसेहावहराः॥८।४।१६२॥ आङा अहिपच्चुअः॥८॥ ४ ॥ १६३ ॥ समा अभिडः ।।८।४।१६४ ॥ अभ्याडोम्मत्यः ॥८ ४।१६५ ॥ प्रत्याग पलोहा । ८।४।१६६ ॥ शमः पढिसा-परिसामी ॥ ८ । ४ । १६७ ॥ रमेः संखुड्ड-खेड्डोभाव-किालकिन-कोट्टम मोट्टाय-णीसर वेल्लाः ॥ ८।४ । १६८ ॥ परेरग्घाडोग्यवोधुमाङगु-माहिरेमाः ॥ ८ । ४ । १६९ ॥ त्वरस्तुवर-जअडौ ॥ ८।४ । १७० ॥ त्यादिशत्रोस्तुरः ।।८।४।१७१ ।। तुरोत्यादौ ॥८।४।१७२ ॥ क्षरः खिर-झर-पज्झर-पश्चड-णिचल-णिटुआः॥८। ४ । १७३ ॥ उच्छल उत्थल्ल: ॥८।४।१७४ ॥ विगलेस्थिप्पणिहौ ॥ ८॥ ४ । २७५ ॥ दलि-वल्योर्विसट्ट-वम्फो । ८।४।१७६।। भ्रंशेः फिड-फिट-फुड फुट-चुक-मुल्लाः ॥८।४।२७७॥ नशेणिरणास-णिवहावसेड-पडिसा-सेहावहराः॥८।४।१७८ ॥ अवात्काशो वासः॥ ८॥ ४॥ १७९ ॥ संदिशेरप्पाहः ॥4। ४ । १८० ॥ दृशोनिअच्छ. पेच्छावयच्छावयज्झ-वज्ज-सव्वव-देक्खोअक्खावक्खावअक्ख-पुलोअ(ए)-पुलअ-निआवआस-पासाः ॥ ८।४।१८१॥ स्पृशःफास-फंस-फरिस-छिव-छिहालवालिहाः ॥ ८।४।१८२ ॥ मविशे रिअः ॥ ८।४। १८३ ॥ मान्मृश-मुपोम्हुंसः ॥ ८ । ४ । १८४ ॥ पिषेणिवह-णिरिणास-णिरिण(णि)ज-रोच-चड्डाः ॥ ८।४।१८५।। भषे(क्कः ॥ ८।४।१८६ ॥ कृपेः कड्ढ-साअड्ढाञ्चाणच्छायञ्छाइञ्छाः ॥ ८।४ । २८७ ॥ असावक्खोडः ॥ ८।४। १८८ ॥ गवेषेर्दण्डह-ठण्डोल-गमेसघत्ताः॥८॥४।१८९ ॥ श्लिषेः सामग्गावयास-परिबन्ताः ॥८।४। १९० ॥ म्रक्षेचोप्पडः ॥ ८।४। १९१ ॥ काक्षेराहाहिलङ्घाहिल-बच्च-वम्फमह-सिह-विलुम्पाः ॥ ८।४।१९२ ॥ प्रतीक्षेः सामय-विहीर-विरमालाः॥ ८।४। १९३ ॥ तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः ॥८४११९४॥ विकसेः कोआसवोसट्टौ ॥ ८॥ ४॥ १९५॥ हसेर्गुञ्जः॥ ८।४।१९६ ॥ संसर्व्हस-डिम्भौ ॥ ८॥४॥ १९७ ॥ त्रसेर्डर-बोज्ज-वज्जाः ॥८।४। १९८ ॥ यसो णिमणुमौ ॥८।४।१९९ ॥ पर्यसः पलोट्ट-पल्लट्ट-पल्हत्याः ॥८।४।२००॥ निश्वसझेखः॥८ । ४ । २०१॥ उल्लसेरूसलोसुम्भणिल्लस-पुलआअ-गजोलागेआः॥ ४।२०२॥ भासेभिंसः ॥ ८॥ ४१२०३ ।। ग्रसेधिसः ॥८।४।२०४ ॥ अवागाहेवाहः॥ ८॥४॥२०५॥ आरुहेश्चढ-बलग्गौ ॥ ८ ॥ ४। २०६ ॥ महेशुम्म-गुम्मडौ ।। ८ । ४ । २०७ ॥ दहेरहिऊलालुखौ ॥ ८।४।२०८ ॥ ग्रहो वल-गेण्ह-हर-पग-निरुवाराहिपच्चुआः॥ ८।४।२०९ ॥ क्त्वा-तुम् तव्येषु-घेत ॥ ८।४।२१० ॥ वचो बोत् ॥ ८॥ ४ । २११ ॥ रुद-भुज-मुचा तोऽन्त्यस्य ॥ ८।४।२१२ ॥ दृशस्तेन ट्ठः ॥८।४ । २१३ ॥ आः कुगो भूतभविष्यतोश्च ॥ ८॥ ४॥ २१४ ॥ गमिष्यमासां छः ॥८॥४। २१५॥ छिदि-भिदोन्दः॥८॥४॥२१६ ॥ युध-बुध-गृध-क्रुध-सिध-मुहां झः
Page #968
--------------------------------------------------------------------------
________________
श्री हेमश० ॥ ३० ॥
अष्टाध्या
॥ ८ । ४ । २१७ ॥ रुधोन्धम्मौ च ॥ ८ । ४ । २१८ ॥ सद पतोर्डः ॥ ८ । ४ । २१९ ॥ कथ वर्धा ढः ॥ ८ । ४ । २२० || वेष्टः || ८ । ४ । २२१ ॥ समो छः || ८ | ४ | २२२ || वोदः || ८ | ४ | २२३ ॥ स्विद ज्जः ॥ ८ । ४ । २२४ ॥ व्रज-नृत-मदां चः ॥ ८ । ४ । २२५ ॥ रुद-नमोः ॥ ८ । ४ । २२६ ॥ उद्विजः ॥ ८ । ४ । २२७ ॥ खाद-धावो ॥ ८ । ४ । २२८ ॥ जो रः ॥ ८ । ४ । २२९ ॥ शकादीनां द्वित्वम् || ८ | ४ | २३० ॥ स्फुटि चलेः || ८ | ४ | २३१ || प्रादेमलेः || ८ ४ । २३२ ॥ उवर्णस्यातः ॥ ८ । ४ । २३३ ॥ ऋवर्णस्यारः ॥ ८ । ४ । २३४ ॥ वृषादीनामरिः ॥ ८ । ४ । २३५ ॥ रूपादीनां दीर्घः || ८ | ४ | २३६ ॥ युवर्णस्य गुणः ॥ ८ । ४ । २३७ || स्वराणां स्वराः || ८ | ४ | २३८ ॥ व्यञ्जनाददन्ते || ८ | ४ | २३९ ॥ स्वरादनतो वा ॥ ८ । ४ । २४० ॥ चि-जि-श्रु-हु-स्तु-लू-प्र-धूगां णो ह्रस्व || ८ । ४ । २४१ ॥ न वा कर्म-भावे व्वः क्यस्य च लुक् ॥ ८ । ४ । २४२ ॥ म्मचेः ॥ ८ ॥ ४ ॥ २४३ ॥ हन्खनोऽन्त्यस्य || ८ । ४ । २४४ ॥ भो दुह लिह वह रुघा मुयातः ॥ ८ । ४ । २४५ || दहो ज्झः ॥ ८ । ४ । २४६ ॥ बन्धो न्धः ॥ ८ । ४ । २४७ ॥ समनूपाद्रु. ॥ ८ । ४ । २४८ ॥ गमादीनां द्वियम् ॥ ८ । ४ । २४९ ॥ हृ-कृ-तू-जामीरः || ८ | ४ | २५० || अर्जेढिप्पः || ८ | ४ | २५१ ॥ ज्ञो गव्वणज्जौ ।। ८ । ४ । २५२ ॥ व्याहृगेवहिप्पः || ८ | ४ | २५३ ॥ आरभेराढप्पः ॥ ८ । ४ । २५४ ॥ स्त्रिह-सिचोः सिप्पः ॥ ८ । ४ । २५५ ॥ ग्रप्पः ॥ ८ । ४ ॥ २५६ ॥ स्पृशेञ्छिप्पः || ८ | ४ | २५७ ॥ केनाम्फुण्णादयः ॥ ८ । ४ । २५८ ॥ धातवोऽर्थान्तरेऽपि ॥ ८ । ४ । २५९ ॥ तो दोनादौ शौरसेन्यामयुक्तस्य ॥ ८ । ४ । २६० ॥ अधः कचित् ॥ ८ । ४ । २६१ || वादेस्तावति ॥ ८ । ४ । २६२ ॥ आ आमन्त्रये सौ वेनो नः ॥ ८ । ४ । २६३ ॥ मो वा ||८ |४| २६४ ॥ भवद्भगवतोः ॥ ८ । ४ । २६५ ॥ न वा र्यो य्यः || ८ | ४ | २६६ ॥ योधः ॥ ८ । ४ । २६७ ॥ इह-हचोईस्य ||८ | ४ | २६८ || नोभ ॥ ८ | ४|२६९ ॥ पूर्वस्य पुरवः || ८ | ४ | २७० || क्त्व इय-दूणौ ॥ ८ । ४ । २७१ ॥ कृ-गमो डहुअः || ८ | ४ | २७२ ॥ दिरिचेचोः || ८ | ४ | २७३ || अतो देव ॥ ८ । ४ । २७४ || भविष्यति स्सिः || ८ । ४ । २७५ ॥ अतो उसे दो-डादू || ८ | ४ | २७६ ॥ इदानीमो दाणिं || ८ | ४ | २७७ || तस्मात्ताः || ८ | ४ | २७८|| मोन्त्याण्णां वेदेतोः || ८ | ४ | २७९ ॥ एवार्थे य्येव ॥ ८ । ४ । २८० ॥ हखे चेटचाहाने ॥ ८ । ४ । २८२ ॥ हीमाणहे विस्मय निर्वेद ॥ ८ । ४ । २८२ ॥ णं नन्वर्थे ॥ ८ । ४ । २८३ ॥ अन्महे हर्षे ॥ ८ । ४ । २८४ ॥ हीडी विदूषकस्य || ८ | ४ | २८५ || शेषं प्राकृतवत् ॥ ८ । ४ । २८६ ॥ अत एत्सौ पुंसि मागध्याम् ॥ ८ । ४ । २८७ ॥ र-सोर्ल-शौ ॥ ८ । ४ । २८८ ॥ स-पोः संयोगे सोग्राप्ये ॥ ८ । ४ । २८९ ॥ दृष्ट्यांस्टः ॥ ८ । ४ । २९० ॥ स्थ-र्थयोस्तः ॥ ८ । ४ । २९१ ॥ ज-द्य-यां-यः ॥ ८ । ४ । २९२ ॥ न्यय्य-ज्ञ-जां नः ॥ ८ । ४ । २९३ ॥ व्रजो जः ॥ ८ । ४ । २९४ ॥ स्य श्रनादौ || ८ | ४ १ २९५ ॥ क्षस्य ५ कः || ८ | ४ | २९६ ॥ स्कः प्रेक्षाचक्षोः ॥ ८ । ४ । २९७ ॥ तिष्ठश्चिष्ठः || ८ | ४ | २९८ ॥ अवर्णाद्वा उसो डाइः || ८ | ४ | २९९ ॥ आमो डाह
॥ ३० ॥
Page #969
--------------------------------------------------------------------------
________________
Voc
वा ॥ ८।४।३०० ॥ अहं वयमोहगे ॥ ८।४।३०१॥ शेषं शौरसेनीवत् ॥ ८।४ । ३०२ ॥ जो ज्या पैशाच्याम् ॥ ८।४ । ३०३ ॥ राज्ञो वा चित्र ॥८।४ । ३०४ ॥ न्य-ण्योञ्जः ॥ ८।४।३०५ ॥ णो नः ॥ ८॥ ४ । ३०६ ॥ तदोस्तः ॥८।४ । ३०७ ॥ लोकः ॥ ८।४ । ३०८ ॥ मा-पोः सः ॥८।४।३०९ ॥ हृदये यस्य पः॥ ८।४ । ३१० ॥ टोस्तुर्वा ॥८॥४।३११ ॥ क्त्वस्तूनः ॥ ८।४ । ३१२ ॥ खून-त्थूनौ वः ॥८।४ । ३१३ ॥ र्य-स्न-टां रिय-सिन-सटाः कचित् ॥८।४।३१४ ॥ क्यस्येय्यः॥८।४।३१५ ॥ कृगो डीरः॥८॥४।३१६ ॥ यादृशादेदोस्तिः ॥८।४। ३१७॥ इचेचः॥ ८।४।३१८ ॥ आत्तेश्च ॥ ८।४।३१९ ॥ भविष्यत्येय्य एव ॥ ८॥४।३२०॥ अतो उसेडोतो-डातू ॥८१४ । ३२१॥ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ८।४ । ३२२ ॥ शेषं शौरसेनीवत् ॥ ८॥ ४ । ३२३ ॥ न-क-ग-च-जादि-पट्-शम्यन्त-सूत्रोक्तम् ।। ८ । ४ । ३२४ ॥ चूलिका-पैशाचिके तृतीय- | तुर्ययोराद्य-द्वितीयौ ।। ८।४।३२५ ॥ रस्य लो वा ॥ ८।४।३२६ ॥ नादि-युज्योरन्येपाम् ॥ ८॥ ४ । ३२७ ॥ शेषं प्राग्वत् ॥ ८।४ । ३२८ ॥ स्वराणां स्वराः प्रायोऽपभ्रंशे ॥ ८।४ । ३२९ ॥ स्यादौ दीर्घहस्वौ ॥८॥४।३३० ॥ स्पमोरस्योद ॥ ८।४।३३१ ॥ सौ पुस्योदा ॥ ८॥ ४॥ ३३२. ॥ एट्टि ॥४।४।३३३ ॥ डिग्नेच्च ॥ ८॥ ४॥ ३३४ ॥ भिस्यद्वा ॥ ८॥ ४ । ३३५ ॥ उसेहे-हू ॥८॥४॥ ३३६ ॥ भ्यसो हुं ॥८।४ । ३३७ ॥ उसः स-हो-स्सवः ॥ ८॥ ४॥ ३३८ ॥ आमो है ॥ ८।४ । ३३९ ॥ ९ चेदुद्भ्याम् ॥ ८।४ । ३४० ॥ उसि-भ्यस्-डीनां हे ई-हयः ॥ ८ । ४ । ३४१ ॥ आहो णानुस्वारौ ॥ ८।४ । ३४२ ॥ एं चेदुतः ॥ ८॥ ४ । ३४३ ॥ स्यम्-जस्-शसां लक् ॥ ८॥ ४ । ३४४ ॥ षष्ठयाः॥ ८।४। ३४५ ॥ आमन्व्ये जसो होः ॥ ८॥४॥३४६ ॥ भिस्सुपोई ॥ ८॥ ४ । ३४७ ॥ त्रियां जस्-शसोरुदोत् ॥ ८।४।३४८ ॥ टए॥८।४ । ३४९ ॥ ङस्-डस्योई ॥ ८॥ ४॥ ३५० ॥ भ्यसामोर्तुः ॥८।४। ३५१ ॥ डे-हिं । ८।४ । ३५२ ॥ कीवे जम्-शसोरि ॥ ८॥ ४ । ३५३ ॥ कान्तस्यात उं स्यमोः॥ ८।४ । ३५४ ॥ सर्वादेर्डसेही ॥८॥४। ३५५ ॥ किमो डिहे वा ॥ ८।४।३५६ ॥ डेहि ॥ ८॥ ४ । ३५७ ॥ यत्ततिभ्यो ङसो डासुर्नवा ॥ ८॥४॥ ३५८ ॥ स्त्रियां डहे ॥ ८॥ ४ ॥ ३५९ ॥ यत्तदः स्यमो ॥८।४।३६० ॥ इदम इमुः क्लीवे ॥ ८॥ ४ । ३६१ ॥ एतदः स्त्री-पुं-क्लीवे एह एहो एहु ॥८ । ४ । ३६२ ॥ एइजेस-शसोः ॥ ८।४ । ३६३ ॥ अदस
ओइ॥८॥४॥३६४ ॥ इदम आयः॥८॥४। ३६५ ॥ सवेस्य साहो वा ॥4॥४।३६६ ॥ किमः काई-कवणों वा ॥८॥४।३६७ ॥ युष्मद: सौ तुई ॥८।४ । ३६८ ॥ जस्-शसोस्तुम्हे तुम्हई ॥ ८॥ ४॥ ३६९ ॥ दा-न्यमा पई तई ॥८।४। ३७० ॥ भिसा तुम्हेहिं ॥८।४। ३७१ ॥ उसिडस्भ्यां तउ तुज्झ-तुध्र ॥ ८।४ । ३७२ ॥ भ्यसांभ्यां तुम्हहं ॥८४।३७३ ॥ तुम्हासु सुपा ॥ ८।४ । ३७४ ॥ सावस्मदो हजै ॥८।४ । ३७५ ॥ जस-शसोरम्हे अम्हइं ॥८।४।७३ ॥ टा-धमा मई ॥4॥४॥३७७ ॥ अहोई भिसा ॥८॥४॥ ३७८ ॥ महू मशु उसि-डास्भ्याम् ॥८।४। ३७९ ॥ अम्हहं भ्य
ordina
mercenenec
ANADANIADMAWAL
Page #970
--------------------------------------------------------------------------
________________
श्रीम.
साम्भ्याम् ॥ ८॥ ४॥३८० ॥ सुपा अम्हासु ॥ ८।४ । ३८१ ॥ त्यादेराध-त्रयस्य बहुत्वे हि नवा ॥ ८।४ । ३८२ ॥ मध्य-त्रयस्यायस्य हिः ॥ ८ । । ३८३ ॥ बहुत्वे हुः ॥ ८।४।३८४ ॥ अन्त्य-त्रयस्यायस्य उं॥ ८।४ । २८५ ॥ बहुत्वे हुँ ॥ ८।४।३८६ ॥ हि-स्वयोरिदुदेत् ॥ ८।४।३८७ ॥ वर्त्यति स्यस्य सः॥८॥४॥ ३८८ ॥ कियेः कीसु ॥ ८।४। ३८९ ॥ भुवः पर्याप्ती हुच्चः॥८४ । ३९० ॥ गो ब्रुवो वा ॥८॥४॥३९१ ॥ ब्रजेवुवः ॥ ८ ३९२ ॥ दृशेः प्रस्सः॥८।४ । ३९३ ॥ ग्रहेण्हः ।। ८।४ । ३९४ ॥ तक्ष्यादीनां छोल्लादयः ॥ ८।४ । ३९५ ॥ अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-ध-द-ध-व-भाः॥८।४।३९६ ॥ मोऽनुनासिको वा ॥ ८॥ ४ ॥ ३९७ ॥ वाघो रो लुक् ॥ ८।४ । ३९८ ॥ अभूतोऽपि कचित् ॥ ८ ४ । ३९९ ॥ आपद्विपसंपदा द इः ॥८४|४००॥ कथं-यथा-तथा धादेरेमेमेहेधा डितः ॥४॥४०१॥ यादृक्तादृक्कीदृगीदृशां दादेहः ॥८४४०२॥ अतां डइसः ॥८४ । ४०३ ॥ यत्र-तत्रयोवस्य डिदेत्य्वत्तु ॥ ४।४०४॥ एत्थु कुत्रात्रे ॥ ८४|४०५॥ यावत्तावतोर्वादे उं महि ॥ ८।४। ४०६ ॥ वा यत्तदोतो.बडः ॥ ८॥ ४४०७॥ वेदकिमोर्यादेः ॥८॥४,४०८॥ परस्परस्या-दिरः ॥८४१४०९॥ कादि-स्थैदोतोरुचार-लाघवम् ॥८४४१०॥ पदान्ते -हुँ-हि-हंकाराणाम् ॥८॥ ४ ॥ ४११॥ म्हो म्भो वा ॥दा४।४२२॥ अन्यादृशोन्नाइसावराइसौ ॥८॥४४१३॥ प्रायसः पाउ-प्राइव-प्राइम्ब-पग्गिम्वाः ॥८॥४|४१४॥ वान्यथानुः ॥८।४।४१५॥ कुतसः कउ कहन्तिहु ॥८४ । ४१६॥ ततस्तदोस्तोः ॥८४४१७॥ एवं-पर-सम-ध्रुव-मा-मनाकएम्ब-पर समाणु ध्रुवु मं मणाचं ॥८४॥४१८॥ किलाथवा-दिवा-सह-नहेः किराहवइ दिवे सहुँ नाहि ॥८४४१९॥ पश्चादेवमेवैवेदानी-प्रत्युतेतसः पच्छइ एम्बड़ जि एम्बहिं पञ्चलिउ एत्तहे ॥८४|४२०॥ विषण्णोक्त-वमनो बुन्न-वुत्त-विचं ॥८॥४॥ ४२२॥ शीघ्रादीनां वाहल्लादयः ॥८॥४।४२२॥ हुहुरु-घुग्यादयः शब्द-चेष्टानुकरणयोः ॥८॥४/४२३|| घइमादयोऽनर्थकाः ॥८॥४॥४२४॥ तादर्थे केहि-तेहि-सि-रेसि-तणेणाः॥ ८ ॥४॥ ४२५ ॥ पनर्विनः स्वार्थे डः ॥ ८॥ ४॥ ४२६ ॥ अवश्यमो डे-डौ ॥८।४।४२७ ॥ एकशसो दिः ॥८।४।४२८ ॥ अ-डड-डुल्लाः स्वार्थिक-क-लुक च ॥८।४। ४२९ ॥ योगजाश्चैपाच ॥८।४।४३०॥ स्त्रियां तदन्तावोः ॥८॥४।४३१॥ आन्तान्तालाः ॥८।४।४३२ ॥ अस्येदे ॥ ८॥४३।। युष्मदादेरीयस्य डारः॥८॥४॥ ४३४ ॥ अतोडेतलः ॥८४।४३५॥ त्रस्य डेतहे ॥८४१४३६॥ त्व-तलोः पणः ॥८४४३७॥ तव्यस्य इएन्वउ एन्वर्ड एवा ॥८॥ ४॥४३८॥ क्त्व इ-इउ-इवि-अवय: ॥८।४।४३९ ॥ एप्प्येपिण्वेव्येविणवः ॥४॥४४०॥ तुप एक्मणाणहमणहिं च ॥ ८।४।४४१ ॥ गमेरेप्पिण्वेप्प्योरेलुंग वा ॥ ८४४४२॥ तनोणमः॥८। ४.४४३ ॥ इवाथै ननउ नाइ-नावइ-जणि जणवः ॥८॥४॥ ४४४ ॥ लिङ्गमतन्त्रम् ॥ ८।४।४४५॥ शौरसेनीवत् ।।८।४ । ४४६ ॥ व्यत्ययश्च ॥ ८॥४॥४४७ ॥ ॥शेष संस्कृतवत्सिद्धम् ॥ ८ । ४ । ४४८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते सिद्धहेमचद्राभिधानस्वोपज्ञशब्दानुशासने अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः॥
॥
१॥
Page #971
--------------------------------------------------------------------------
________________
प्रथमाध्याय.
अशुद्धम्
पत्रम्
शुद्धम् ।
पवम्
पृष्ठम् पतिः
निःशेप शब्द
निस्तुप
पृष्टम् पङ्क्तिः अशुद्धम् १५ कण्ट्याः
दिलस्य
कण्ठवाः बिलस्य
विशेषणं पणामि यमित्या
च वा' विशेष्यं पणमि य इत्या
हणे थेम्'
न
इयग्रहणं पुंलि
स्वरस्य
तत्र स्वरस्या इस्वादि
निर्दरः
निदुरः बुन्धां सुरगादौ लपले
नोकार
नौकार
बुध्नां सुरुगादी लूखले
कोष्ट
कोष्ठ
२ पुल
Page #972
--------------------------------------------------------------------------
________________
॥ २ ॥
अशुद्धम्
शुद्धम्
पत्रम्
पृष्ठम्
पक्तिः अशुद्धम्
१० स्यापिग्रहणं ११ भाव १९ व्या १७ इति ॥ यथा
पृष्ठम् पक्तिः
१८१६ २ ५।
श्रृंगा
बाय
वाय
" "
छात्र
शुद्धम् पत्रम् स्यापि ग्रहणं , भावः व्या इति ।यथा बहुसूपे। बहुधृतं श्रेय इति।।-२५ सघे इति ॥ यथा
२
EACEPOADp39.
अच्छोटना
१
१६
रोदसी
आच्छोटना रोदसीर पाश्यापारि छत्री
बृहद्वत्ता
पाश्या पारि छत्री
मपाच्छ
मपीच्छ
रणु
२८
समेऽशे काम् नम् । परम् ७५
समेऽशे कामम्
पदार्थ च
पितृणभः। १२ / सकारेण
झत पदार्य स्वार्थ च २६ पितृपभः। पले पितृपभः, महर्षिः सकारेण २६
नात्
परम् (चिरम्) ७५ २३
वेदोतो
बबंदाता
"
"
वर्णका
वर्णिका अर्जुन
अजुन
देश प्रति
देशमति
२७१
येयुः
शाक्ये
पुरुष पुरुष अभ्रा
"
"
Page #973
--------------------------------------------------------------------------
________________
अशुद्धम्
सा ऊढा परोखति
संन
सनम् पर्जन्यवत्
त्मानं येति
दयादेशा वायू इति इति प्रथमं
इत्थल्
शुद्धम
सा ओढा प्रोखति । परोखति
संग्र
ननम् पर्जन्यवत्सर्वत्र त्मानयेोति
दवादेशा
वायू ३ इति
प्रथमं
पर इति
बृहद्वृत्तौ
च मूच
अन्त
वॉ
इत्यल्
पञ्चम्
२८
"
"
""
"
31
२९
',
"
३०
३१
"
३२
===
पृष्ठम्
१
""
"
२
""
"
१.
२
"
22
१
१
२
१
२
"
पङ्क्तिः | अशुद्धम्
४ पुंस
६ वाच्यं
११
३
कार्य
वर्तेत
परशि
५
९
७
१३
१८
१२ यनले
८
वन्तौ
स्थानित्वा
दद्रम्यंते
अक्ल
स्योत्वं
इत्येव अ
अत्र ॥
चावर्य
७
१४
३
३-४ दत्त ३छत्र
७-८ इत्युच्यते
१६ आछा
शुद्धम्
पञ्चम्
पुंसः
ፃፃ
"
वाच्यं तथा सति ३३ १
हि कार्य
वर्तेते
परामर्शि
दंद्रम्यते
यवले
वन्तौ वा
दीर्घत्वे कर्तव्ये 'न संधि-' इति स्थानित्वा
दत्त३च्छत्र
इत्युच्यते इति । उच्यते ।
आच्छा
"
अस्कृ स्यात्वम्
इत्यत्रैवासंधिः स्वरेवा इत्येवम अत्र । अघो अत्र ॥ चार्वय
"
י,
"
"
३४
17
,
22
"
३५
"
२
"
पृष्ठम्
21
"
17
"
२.
""
"3
99
""
"
11
"
"
पक्तिः
१७
१५
१२
के হ তনলুঝহনন
NNNNNNNNNN2
Page #974
--------------------------------------------------------------------------
________________
अशुद्धम्
पृष्ठम्
पङ्क्तिः । अशुद्धम्
कृत
पत्रम् ३६
reca --00-0cce
शुद्धम् कृते द्वित्वं अत्तम्
।
सूत्रसूत्र
शुद्धम् पत्रम् पृष्ठम् पङ्क्तिः 'परिव्यवास्कियः' इतिसूत्रसूत्र,
पतम्
चयों । दह्यम्
त्रासरि
वयो । वयम् त्रासीर
" "
लस्य द
स्या अन्त
स्था अस्या अन्तर
स्यम्
च तकारः
इति किग् कत्वेन शकता
॥ ननु च सस्य तकार, सकारौ ३९ राज्ञः । मज्जः ।
खेन
राज्ञः
शि
१० ग्राम
cceed-e-a
इत्यपि,
नगडिता
शिह " " इत्यपि-॥ पुत्र-॥ नकारान्तता-, भिव्यक्त्यथैमादिन्निात सूत्रांशे लक्षण प्राप्तोऽपि नलोपो न कृतः। आदिन्पु
ग्रामे वसति गृहे . मज्ञ , वर्ग ४०
22 rvin» 0224 BearerscreereaaseesBRABINoverwwwm2005
भभादन्नुपादानेऽपि नामग्रहणेऽपीति
११२ धुडति
थुडति
"
उत्स्नोता
Beer
न्यायान्त्रियामुदाहृतम्।तत्रैव मायेणाक्रोशसंभवात्
उत्स्तोता स्तभव भ्रयते ३८ र
वृत्ती ओदनं मिस्सा
॥ भिस्सटोत। ८ नाभिगतं १० निषधः
बृहता " ओदनभिस्सटा . ॥-भिस्सटति। ४० साधुत्वेन नाभिमतं, निषेधः ४१
मितः
Page #975
--------------------------------------------------------------------------
________________
NAWN20
अशुद्धम्
ये
पया
दिक् ।
अथ च
पुरुषो
नदुत्का
सहखिय
विधानति
म्
ङिदिति
२३॥
बन्ध्वाः
वि ।
स्त्रीदूत इत्यव
शुद्धम्
ये
ये यैया
दिक् । तस्यै
अथ
पुरुषो
नेत्का
सहस्रय
विधानोति
०
ङिदिनि एतो
२३ )
भुवः २ | भुवाम् । भुवि
किम् ।
इति स्त्रियै । स्त्रियाः २ । स्त्रियाम् परमस्त्रियै । परमस्त्रियाः २ । परमस्त्रियाम् । अत्रापि पूर्वेण नित्यमेव । स्त्रीदूत इत्येव
पत्रम् पृष्ठम्
४२
४३
"
"
"
""
11
"
४४
"
"
४५
२
"
19
"1
39
"
"
37
बन्ध्वाः २
27
19
भ्रवि । धियै । धिये । धियाः धियः २ ।) धियाम् । धिये । । भुवे । भुवाः -- ४५
ܙ,
१
पङ्क्तिः अशुद्धम्
१
शुद्धम्
९ सुधियाम् । सुधियाम् । इयुव इत्येव ।
१
11
१९
७
९
क्यान,
४ अदिति
१२
षष्ठीवचन
जम्
३५
४
सनेः किखि:
पूगानी
मन्त्र
घया
मरु
1
समीपानि
प्रधानाम् । वपोभूणाम्। स्त्रीदूत इत्येव । यवक्रियाम् । क > ४५ भुवाम् । सुष्ठु ध्यायन्तीति
सुधियाम्
षष्ठीबहुवचन
नाम्
३५
क्यान, किपि
अदित
• सनेर्डखिः
पूनोनी
,
मन्त्र
ध्यया
हे भूः ।
गेरु
भ्रूः ।
पत्रम्
के तु
समीपानि हे
४५
91
"1
"
17
"
४६
**
"
४६
"
४७
"
पृष्ठम्
१
11
२
"
"
"
"
२
"
17
"
१
17
पक्तिः
??
७
229 w
AAAAAT BALVANT
Page #976
--------------------------------------------------------------------------
________________
॥४॥
अशुद्धम्
पत्रम्
पृष्ठम्
पञ्चम्
पृष्टम्
पङ्क्तिः
"
वचन विज्ञा
वचनादेश विज्ञा
पङ्क्तिः । अशुद्धम्
नपुसके ६ सबन्धा
नपुंसकस्य णायाः
शुद्धम् नपुंसके संवन्या नपुंसके
णायाम्
१-२/मिका
मध्याहिन प्रियाष्ट्नः न्त्येक।
मध्याह्न प्रियाष्ट्रणः त्येके । तन्मते इति
मरिका तत्वात्
त्वत्वाव विधा नक्कीच वा
नि
'क्लीवे वा'
सिद्धति
विध्यति ग्रहणं सति
देउशनन् पश्य।
हेउशनन् । हेउशन । पो पश्य । चतुरः पश्य ,
werseaseasrareereasureerorocareerCESRee
६
एवं दधि
एवं
किषि.
स्वापी
वा । पक्षे लुबेव । हे वारि । हे त्रपु।।
हे कर्तृ प्रियत्रि कुलं तिष्ठति पश्य वा दशता दशत्
द्धि भ्वा चनं स्व । क्रोष्टाः। एरव्य
महत्यतीति किपि ५२ स्वापम् । स्वापो सिद्धेऽभ्या चनं तस्व . २। क्रोष्टोः ।
परत्वात्
निरखकाशत्वात्
"
दना।
दध्ना । दल्ने ।
वृत्ता
गनेः
-----------
-
Page #977
--------------------------------------------------------------------------
________________
अशुद्धम्
शुद्धम्
पञ्चम्
• द्वितीयाध्याये.
शुद्धिपत्रकम् पृष्टम् पङ्क्तिः । अशुद्धम्
प्रत्याये ८ त्वदि १० देशो
इस्प
पङ्क्तिः
स्वभ्याम् स्थायि
स्वद्भ्याम् स्थायां
१०
प्रत्ययो
त्वाद
KASAMIncremendramewsmsma
शद्वाद्
लज्जे
लेव
प्रत्यये । अतियुवत्
प्रसयेषु देहि । अतियुवत्
MarwMANANAGAR MANISorrevendorran
स्य तवममा वाक्ये संख्येयः 'इत्ये स्थात्पदात्प
युवया
वाक्यम् । सख्ययः' इत्य
युक्यो
स्थात्प
वृत्यशः
युक
क्यवस्य अतिमा
रिति वृत्त्यशः
वयवस्य अतिमाम् । अतिक्रान्तौ त्वां मां वा अतित्वाम् अतिमां
कम् । अस्माकम् ।
पचतं
" "
५ देशी
देशो यथासंख्पं ११ शीलं ते स्वम् । धर्मस्ते स्वम् । धर्मों मे स्वम् ,
कम् ।
Page #978
--------------------------------------------------------------------------
________________
पृष्ठम् पक्तिः
॥५।
पृष्ठम्
पङ्क्तिः । अशुद्धम्
परमानयोः वाच च परे तथा
। अशुद्धम्
शुद्धम्
पञ्चम् शीलं तव स्वम् । । धपेस्तव स्वम् । धर्मो मम शील मे स्वम् । स्वम् । पदादित्येव । तुभ्य शील मम स्वम् । धमो दीयते । मह्यं धर्मों
मा " दीयते । तव शीलं स्वम् मम शीलं स्वम् । नैनैव
व्यादि ज्ञानं च शीलं च त्वा रक्षतु) मा रक्षतु । ज्ञान च त स्वम्। । ज्ञानं च मे स्वम् । नैतेषु ।
शुद्धम् परमानेन । परमानयोः, चाचि च प्रत्यये परे तदा । तथा भवान् ॥ सेस्त्वोः
नेनेव
किम् ॥ विद्ध
Cam
व्यमि
अमून्
अमून् । स्थाने .
च स्थाने
नवग्रम्
अतिस्त्रियः
न तु पुत्राविनि
त्रियम्
me----
धीता
भवतीति
११११
साक निवृत्तम् ।*
'तनुपुत्राणु -' इति धीता अथा साक निवृत्तम्।* पृथग्योगात्, भवति प्रियेदम्भ्याम् । प्रियदंसु,
अतिस्त्रयः तं त्रियम् भवतीति दृन्भः सतिषः कीटविशेषः । हतेऽपिन विकिरति १२ गीः । गभ्यिाम् "
हतेऽपि
"विकरति
भवात पियेदंसु
".
| गीाम्
"
Page #979
--------------------------------------------------------------------------
________________
अशुद्धम् कत्व
पत्रम्
पृष्ठम्
ड्यते रित्था
शुद्धम् पत्रम् कत्वं
" ज्यते
रित्या प्रदान्भ्याम् । परिक्लान्भ्याम् १३
नंनन्मि । ननन्धः हे उपसेदिवन्
पृष्ठम् पङ्क्तिः | अशुद्धम् " १० धात्थः ।
१७ तोवि २१ | पीत्वम्
भ्वोदे वत्वा तच्चञ्चुः
शुद्धम् धात्थः। धात्थ। तोर्वि पीध्वम् भ्वादे वत्ता तच्चुच्चुः
प्रदान्भ्याम् ननन्मि। उपसेदिवन्
सत्वा
सवा
युनेन
पुतन
केचितु काष्ट क्षेत्रमा
केचित्तु काष्ठ
वाऽक वित्भ्याम् ॥ ७१
वा कज् त्विग्भ्याम्
क्षेत्रमात् । गृहपात्
॥ ७०
Preranaakaanswearcareeream
वाक्यर्थ
बतमा
वर्तमा अहोरू
अरोरू पष्टया
दीर्घत्वे
पष्टचा
काक्यर्थ
घुम् । धुंवत् दीर्घत्वे च ह्यस्तन्याः सिवि आदेश्चतुर्थत्वे लघोरुपान्त्यस्यति गुणे सेः रद्धां च होति सिब्लुकि धकारस्य च रुत्वे रो रे लुग्दीर्घश्वादिदुन इति रे रलोपे पूर्वस्य दीर्घत्वे
किपि,
किपि, हुण्डिप
योश्च
योः स्वोश्च प्रत्यययोः धत्तः । धत् ।
धत्तः ।
Page #980
--------------------------------------------------------------------------
________________
॥ ६ ॥
अशुद्धम् अजाग इ
एम्भो
बासमती
सानुमती
शिम्बी । वन्धुमती
स्यैव भवतीति प मन्येत
समख्या
कारास्या
मध्वग्भ्याम्
पश्यति
' मातरिश्वन् ' अदन्ति । रीडयोः तुदती स्त्री ।
भान्ती स्त्री
शुद्धम
अजागरि
एम्पो
चारुमती
सानुमती भानुमती
सुप्रख्या
कारस्या
मध्वग्भ्याम्
पश्येति
पञ्चम्
"
तुदती श्री । करिष्यन्ती,
करिष्यती कुले भाती स्त्री
१८
= = = =
शिम्बी । हरि । वन्धुमती
स्यादेशा भवन्तीति पा"
न मन्यत ।
17
"
"
१९
"1
,
' श्वन्मातरिश्वन् - १९ अदन्ति । आसे । डिया:
२०
"
זן
"
पृष्ठम्
"
"
"
"
"
२
"
"
11
11
२
"
"7
२
पङ्क्तिः अशुद्धम्
१३ | १११६
१० सीव्यता
3
११
१२
१९
वाण्णा
। १ ।
९ |१|
१७
१९ धर्मम् ।
६ दनम् ।
९
तन्तताम्
कालाध्व
१४
शिष्यो
१८ यः प्रवेयः
७ वाह
12.
१०
११
शुद्धम्
१ । ११६
भवता
वृहत्तौ
त्वप
| १ |
। १ ।
पत्रम्
कालाध्व
शिष्यो
"
""
"
"
→
२१
यः स भवेयः
*वाहयिता भारस्य बली-) दोन वाह
भारं बलीवर्दानमिति भारस्य बलीवर्दानिति
वाद
दि
१ प्रयुक्ते
मयुङ्क्ते
11
तन्त्रताम्
धर्मम् । वोध्यते शिष्यो धर्मम् | २२
दनम् । भोज्यतेऽतिथिरोद्दनम् ।
"
11
"
२३
12
"
२४
"1
पृष्ठम्
"1
19
け
39
"1
"
२
"
"
"
"
२
די
"
"1
पक्तिः
५.
॥ ६ ॥
Page #981
--------------------------------------------------------------------------
Page #982
--------------------------------------------------------------------------
________________
शुद्धम्
पत्रम्
पृष्टम्
अशुद्धम् गृलाति
पृष्ठम्
womenorrectors
द्वजादो यात
द्विजादौ यान्तं
पङ्क्तिः । अशुद्धम् शुद्धम् पत्रम् १८ | क्षिप्नुः क्षिपणुः २० ताच्छी जीच्छी
द्विभुङ्क्ते अहि भुङ्क्ते वृत्त्योक्तेनानभिहिते। वृत्तौ क्तेनानभिहिते
तुमोऽर्थों
तुमोऽर्थे
६५
६४ उसमें कुरयते शन्नोति
उत्सर्ग कुत्स्यते
शक्तो मैत्रश्चैत्राय । शक्नोति३७ जिनानामाय
है। अब तक अजय बजर
rantikarironeennewwwwwwwwwwww
पत्र
सूत्र
सूत्रम् अध्वव
अध्यन णोऽधिको णोऽधिको तस्मिन् तस्मिन्भाववति
यत्र च गच्युनेषु गव्यूतेषु
४४ विष्यति विध्यति कोशे वा लक्ष्य विध्यति ।
भोक्ता आहे वा भोक्ता, सिद्धव सिद्धैव ४५ रोग
राग जातिः जातिरुच्येत तथा राति नाजातिः ४५ | विशेपणेन विधिनापि विशेषणे न विधिनापि ,
जिनाय
सर्पिपोऽस्मै
सापोऽस्म न्योन्य
भोक्ता
न्यान्य
वेत्य के * भेदिका
।२।
वेत्येक भोदका चैत्रस्य काष्ठानाम् ।।४१ णिगन्त भिदेस्तु * भेदिका
२
ओटो
ओष्ठा
Page #983
--------------------------------------------------------------------------
________________
अशुद्धम्
शुद्धम्
पत्रम्
पृष्ठम्
शुद्धम् गादौ ग्रामः वृहद्वृत्तौ
पत्रम्
"
गोदा,
पृष्ठम् पङ्क्तिः अशुद्वम् २ ७ स्येकारे
२ | द्याय
स्यैकारे
वृत्ती
त्याध
सव्येष्ट्र
सव्येष्ठ
इति तु कृत्रिम
८ 'कशी
AMANARANAMMeeramecome
भूकंसः? कृतेऽपि
कृत्रिम अच् कंसः कृतेऽचि अलुप्
रुद्भि 'उप सव्येष्ट हा त्वम सुप्ठ्वा
लुप्
AIRMANANASANSAR
दति
KONKAN
दयति सर्पि
सर्पि
व्यप
व्यप मातत्वेन आगतने
मान्तत्वेन
आगते
स्तराम् | तमाम्
कारचा १३ | उप
दिस
स्तमम्
कोरेवा अट्यपि, अभ्यष्टोभत । पर्यष्टोभत, उप
धाल द्विर्वच स्तम्भः सका
जोति
टिस ज्योति शयति २।३
५२
ध्यात्व | द्विवच ३ स्तम्भसका
Page #984
--------------------------------------------------------------------------
________________
पृष्ठम् पक्तिः
पत्रम्
पृष्ठम्
शुद्धम्
पृष्ठम्
माप्नोति
पत्रम्
पङ्क्तिः । अशुद्धम्
भवति
दुत्तर २०
दुत्तरपदे सति उत्तर
"
ब्ध 64GH
सत्ता
men Emल
क्यभेदा
अशुद्धम् द्वित्वेऽपि द्वित्वेऽप्यद्यपि पर्यषेव्यत
पर्यपेवत प्रातषिधः
प्रतिषेधः क्यभदा
रूपात्॥-अन्ये विति। चन्द्रपाणिनिदेवनन्दिप्रभृतयः) ।
स्तस्या समाविस्करन् समचिस्कर ध्वसर अजनम् । अर्जनम् । झझनम् ५५ *ओपभ्यः भियंगुवणम् । प्रियंगुवनम् । ओपध्यः, केनाभ्भसा
केनाम्भसा प्रता नव
प्रतानव
रूपात्
प्सातिः शब्दास्था
शम् । प्साति शब्दस्था पणीयम् दिभ्यो धातुभ्यो प्रभानीयम् यणं
Seaveeaveenawarendereeroesweawwveerdos
स्वस्था
पणयिम्
"
धूसर
८ दिभ्यो ११ प्रभायनीयम्
१९ / यणं
निर्णयणम्
निर्याणम् २।३
२३
यदा
यद्वा
चायति
कमार
एचायते ग्रहण
कारि रवीर
ग्रहणं
क्षीर
निलयनम्
स्त्वे
was
निव्यम्
Page #985
--------------------------------------------------------------------------
________________
हो, 23 Asa
Chat The FEDERNE
अशुद्धम् तल्प * तप
गजेबेक
कलभी
केतीका तर्प इत्यपि
ऋषि
* कन्द
थ्य
| त्रिवि
चद्रा
वृत्तौ
स्वाक्क
पदी
क्सनन्तर कृत्वरी
तानु
शुद्धम्
तिल्पि
* तिपि
गजपृष्ठैक
कलभो
कारतीक
तिर्पि
डित्यपि
रिषि
कन्दल * कन्द
र्थ्य
। त्रिपि
चन्द्रा
वृहद्रौ
त्वात्क
पनेर्दी क्त्यानन्तर्य
कृत्वरी । राजकृत्वरी
तत्वानु
पञ्चम्
11
"1
19
+9
"
"
17
"
"
"
"
11
"
"1
19
६२
"
"
पृष्ठम्
"
"
19
21.
"
""
"
"
२
19
"
',
"
"
婚
"
पक्तिः अशुद्धम् ९ वादेशे
सिध्य
१२ | दोषः
"
१८ वेति
タ
१९
२०
१
महोनी
"
४
५
दद
४११
तक्ष्ण्यौ ।
वत्येव
बहुराजा ।
यभि
६ कात्स्त्री
१३ स्याज्य
खङ्
औद्राह
१० माति
११ आरद
शुद्रम्
वागम
सिध्य
दोपः
घटोध्नी । महोनी
भवा वेति
देर्दा
४ । ११
तक्ष्ण्यौ । बहुतक्षे
वति
बहुराजाः ।
1
* वाला
मभि
कादव स्त्री
स्याट्य
खट्
औद्गाह
मानि आलम्बि
आह
पचम्
६२
"
י,
19
६३
"
"
"
19
"
"
"
"
"7
"
६४
"
"
पृष्ठम्
१
"
"
२
१
"
19
"
"
19
19
"
""
"
१
"
"
पक्तिः
१२
SEN.
Page #986
--------------------------------------------------------------------------
________________
॥
९
অষ্টম कृरिमृडि
शुद्धम् कुरिमृदि
पत्रम्
॥
पत्रम् पृष्ठम् पङ्क्तिः
उकणी
पृष्ठम् पङ्क्तिः । अशुद्धम्
१२ ओकणी
अलन्दी सच्छेदी
अलिन्दी
वात:
चातः
शतृ कलण् शतृ
तत्र कचिट्वयं
कणी
६५
तकार
कारी
भृङ्ग बिम्ब
ओकण
उकण अलिन्द शच गण्डज
| विशेषण चरीत्यादि चिरण्टी द्विवडवी शद्वात्यु वत्रहन भाड्यते वक्रा
विशेषणं किम् चरेत्यादि चिरिण्टी द्विकुडवी शद्धत्वात्यु
गण्डूज सच्छेद विणी अपच्चितकरी
यणी आपचि
भाज्यते चक्रा
तारी
मूपी मूपिका।
१३ एतेन
यथा सैव नीलना आने
।
उर्दी
दृष्टा तरुणतणषु दृश्यते । एतेन
"
॥ ९॥
Page #987
--------------------------------------------------------------------------
________________
नकल৬লsa
अशुद्धम् अनिवनी वृधिका
पुच्छाच
पड. ण्डु
मधूदूना बी
यमिति
५१
न दिशो
सिद्ध
जानि
तद्योगे
रिति विकल्प
शुद्धम् अभिक्ती
वृश्चिकी
पाकाद्यन्तात् जाति
गर्भग्रहणं विनि णा यवा
क
चिकीर्षुः
ताह
पुच्छ शब्दाच
पलाण्डु
साद: सपू दूना पतिः
यामिति
५२
नादेशा
सिद्ध
तद्योगात्
रपि विकल्प गर्भावाने
यथ
चिकीर्षुः स्त्री नहि
पत्रम् पृष्ठम्
13
39
F
६८
"
""
$5
"
"9
"
७०
"
27
"
७१
19
"
"
17
31
२
"
"9
11
,
२
"
२
"
"
11
२
19
पङ्क्तिः अशुद्धम् ८ जातिवाच
१० पुग्य
३ अजन्तस्थ १२ योगपरि
५ शत्रु
७
सह
१२ इत्यस्याम
म्यूरू
""
२ स्वरे इनि
१६ स्वणी
२
ओड्राहमाती
ड्यादि
१० विद्या
इति विम् ।
१४ | आषिशनि
१ | परयो
९
६
19
营
शुद्धम् क्रियाराचि
पुरुम
अञ् । तरंग योगपरपरि
शफ
शफ
इत्यभ
म्यूहः
स्वरेति
स्थूणी
ओद्वाहमानी
उयादि
विद्युदा
आपिजल केवलयोः परयो
पत्रम्
"
"
"
७२
""
"
"
19
11
19
"
"
ܕܪ
७३
इति किम् । कारीषगन्ध्या },”
पतिरस्य स्येयं
17
पृष्ठम्
===
17
"
====
""
91
"
"
11
२
"7
पङ्क्तिः
१२
१०
११
Page #988
--------------------------------------------------------------------------
________________
॥ १० ॥
44.7
परच भार
अशुद्धम् वात्सायत
संध्या
कपिन
विल्वः
विकारो
कि ततः
ज्या
राजसखेः
उरी
फर
शिशि
**
પ
भार
शुद्धम्
एवं वात्सायते
संध्या
बल्पिन
विल्वाः
विकारावयवो
किप् कुमारी ततः
डचा
राजन्सखेः
கப்
उर
शिश
पत्रम्
७४
"
25
"
७५
"
17
19
"
17
::
पृष्ठम्
१
31
19
१
"
19
"
19
17
२ यति
1
पक्तिः | अशुद्रम् १० तुर्यः
१७ भार
१०
१२
१० ट्राका
१४
12
१०
किम् गोणी
बहुल
कश्चिव
15
दकाभावो
पिका
भटकाटि
टो
शुद्धम् सूर्प
भर
किम् । गोगी
बहुल
कचिस
वाका
दको भाव
विका दपत्यका अटका पि
बृहत्ता
पत्रम्
७७
::::::
७८
पृष्ठम्
"
"
१ २-१२-१३
"
१
पहूक्तिः
".
"
॥ १७ ॥
Page #989
--------------------------------------------------------------------------
________________
तृतीयाध्याये.
पृष्ठम्
पत्रम्
पृष्ठम्
पतितः
----
पञ्चम् सबद्धाः अति सिक्त्ना अति स्तुला, निवर्तयति
"
---
अशुद्धम् धातुसंवद्धाः अति स्तुखा निवर्तयति प्रयुज्यते बुद्धि खभ्य
पङ्क्तिः अशुद्धम् ६ गायि
इतश्च ५ ण्यत्र
तन्त्री संचाय
शुद्धम् णाति इतेश्च त्यत्र तन्द्रितन्त्रि
---
-
युज्यते
Miravinam -currower-0
ma-RAMANASAMA
संचीय
बुद्धि रभ्य
तन्त्री
-
तान्द्रतान्त्र * गलु
-
तिष्ठ
फल फली
-
-
-
फलूफली नादा
-
-
-
नापा
-
-
-
0
सुमना
-
-
- N
-
-
गुनना ३।१। शैवाली
Meerwarerwor*730
-
रोऽन्यत्र ८ मत्वा
-
-
शेवाली
रो यप् च भूत्वा धान
-
n r an
-
-
"प्याने
-
--n
९ । मेवेति ।
भवति
- -६-
- - --
-
~
Page #990
--------------------------------------------------------------------------
________________
अशुदम् गा
पत्रम्
पृष्ठम्
पङ्क्तः
अशुद्धम्
पत्रम्
पृष्ठम्
पङ्क्तिः
॥२०॥
कृगो कृत्य
पहलेति च
असहनं पतपने
मसहने ध्वनानां
ध्वनीनां
"
"
११ सोयो
१३ बाहा
स्तीति निष्टि सुमनस्
मुमनोमालास्तीति निष्ठि., सुमनस्म
स्थार्थे
स्यायें
"
२ मारं गङ्गाया इति सप्त- पारे गङ्गाया इति,) पीयदा तु पार गद्गायाः पारेण गङ्गायाः ।
ग्रहणा
शद्रौ ? आङ १० नंग ११ पार्थम् ल्पार्थ वचनम् १२ तथा
तथा भगतल
nawar
समासः
समासः यदा समासः ।।
पेनैवा
रमचे
रसते बीहिः
नीहिः
-
स्थिता
A
स्थिताः कण्ठे स्थिता ७ नैतिच
निति
२
६ मनन
गनेन
varan
Page #991
--------------------------------------------------------------------------
________________
अशुद्धम्
पन्नम्
पृष्ठम्
पङ्क्तिः । अशुद्धम्
हादेशः
पञ्चम् पृष्ठम् पङ्क्तिः
हादेशः
सवृत्तं किख्या
एवं सत्तं किख्याः
प्यात ग्रह गेन
शुद्धम्
मिति प्यगतरन्त ग्रहणेन इत्यत्र करण मुहने
श्रुत्वा
७ मत
गुरुः
स्तुत्या सह नियं तेरु तद् श्रात् तेने। *कारकस्य
सवस्यते प्रप्तगवो, जीविकामाप्तः, त्वाद्योगे
समस्वत एवं प्राप्तगी, तेन जीविकामाप्त, त्वा तद्योगे ते गुणमु
कारकस्य
गणम
ANNADAAmarANareesmire
त्यर्थ
त्यर्थ
पित्तेत
दवचनं शक्त चाणामामन्त्रयस्य
दवचन वचनं शक्तः त्राणामामन्त्रयस्व अधुना
पितोरी आत्मना दुनमुलभः तेजस दिभिः
अमुना
आत्मना दुर्जनदुलेगः तजसः दिभिः सह कृत्ययम
स्वाद नाध
-
धना
१४ । कृसम
kinr--
Page #992
--------------------------------------------------------------------------
________________
॥ १२
अशुद्धम् मांवेति
आशसा
उद्रतक
निषेध
पया
घ्राणः
इति
र्थ
एवंति
संबन्धे पष्ठी
पथ्य प्रत्ययः
ननु
मक्रिया
यदात्म
मिति च
दूका:
शुद्धम्
मवेति
लैंड
आशंसा
उद्वर्तक वर्तक
निषेध
पयः
भ्राणः
इति कः
थ
एव इति
संबन्ध पछी
पिध्य
इमत्ययः
पञ्चम्
यद्यात्म
निवित्
डुका
"
"
17
१६
17
१७
"
17
"
17
11
17
ननु अनेनैव व्याख्यानेन..
वचनगौरवम्, प्रक्रिया १८
17
17
पृष्ठम्
"1
19
"
17
१
"
?
"
ני
"
"
"
19
17
पङ्क्तिः | अशुद्धम्
१५ स्यामयो
१६ वृत्ति
२० । इति ।
८
२०
४
१३
१९
२०
७
A
१०
२०
१
समाना
सव
न्यस
लोट
मका
१८ |रूढः
१३
प्लुप
पूली
122222
राजी
रूढा
कुत्स
हरात्
१८ उत्याद
कालत
शुद्धम्
स्प प्रया
हांच
इति । लोहित इति विशेष्यं । तक्षको विशेषण व्यत्ययेनतु ।
सामाना
सव
न्यास
लोष्ठ
मका
पत्रम्
प्लुप्
पूली । दशपूली
ཀྑཾ, སྐྱུ
"
==
टारात्
उयादे
अपकृत कलित
!
"
"
"
२०
"
राजी । एव दराराजी,
"1
२१
17
"
खलदेयाकरणः। कुत्स
21
"
२२
पृष्ठम्
"
22
१
17
13
,
१
२
१
19
17
17
"
"
पड़ाकः १९
220
The Weers
॥ १२
Page #993
--------------------------------------------------------------------------
________________
पत्रम्
पृष्टम्
पत्रम्
पृटम्
पदाक्तिः
शिताशातम्
अशुद्रम् शिताशिनम् च्छित विपुलं
च्छान
पङ्क्तिः | अशुद्धम्
७ सहोक्तिः ८धिकार १२ गमन्न ४ दन्यत्र ६ क्यन्त
nemia..
इति वैपुल्यं नार्थं च एवं कतरकालापः
"
" २३
२७
कतरकालाप: पणी
शुद्धम् सा सहोक्तिः धिकर गमान्न दन्यत्र तु क्त्यन्त न स्यात् मूर्ख त्वम् प्रयोगायोगात् कुक्कुटी
यिणी
न भवति
संवत्
संश्चत्
भर्खत्वम्
प्रयोगात् वुकुटा शेप शुक्ले वा।
१६
शेपे
कुत्सया নিয়া वचनम् रिका व्यंसका विक्षणु विकृतं उच्चावचम्
,
११-१२
कुत्साया विशेप्य वचनमिति रका व्यंसिका
" विक्षिणु विकृतं च उचितं चावचितं चेति। वा उच्चावचम् गलेचोपका २६ लव
शुक्ले वा । शुक्लं च वस्त्रं शुक्ला च शाटी तदिदं शुक्लं ते इमे शुक्ले वा।
द्वाद्भ पुष्येण
३/ पुष्पण
weKarown
१३० ३ एकार्थी
पक एकार्थों
गलचोपकः
Page #994
--------------------------------------------------------------------------
________________
पत्रम्
अशुद्धम्
पृष्ठम्
पृष्ठम् पतिः
पङ्क्तिः । अशुद्धम्
५ कडाराः ३ तिलमापम्
शुद्धम् एवं युग च शंख द्वन्द्व एक दादि नदी. उद्ध्यश्च
शुद्धम् पत्रम् कडारादयः तृणकाष्ठम्। तिलमाषम् , तत्तत्पूर्व नुपूर्व पूर्व स्पर्धे पर
नुपूर्व
दथादि उध्यश्च * उध्ये
स्पर्धेपर
उद्ध्ये
1१।
१५-७-९-२०
शद्वानां इंद्व पन्थ्या लपम्
।२। नञ् स्या ।२।
arrearraireverwwesewa-1.00..
--- - ----------
न स्या
८
लुपम्
| वन्ती
वध्या
पूर्वनिपाते *जंपती
संक्रमाद् तस्य
ओष्टो
ऋणस्य पूर्वनिपाते प्राप्ते, जायापती। * जंपती ३५
ओष्ठो त्वात्पू क्तान्तस्य पूर्व वाचित्वात् खड्गहस्तः । वज्रहस्त:३६ गुडः । गुड
त्वात्य क्तान्तपूर्व चाचित्वात् । वजहस्तः गड्डः गड्ड
संक्रमाद् तस्य पदे परे ।२। ब्रह्मणा मोक्तो ब्रह्म शंस् ३।२ पदे परे
ब्राह्मणमोक्तो
-
------
.
Page #995
--------------------------------------------------------------------------
________________
samm
अशुद्धम्
जतु
द्रकाः
रुपस्त
। १ ।
वर्त
किामति वर्त
बन्धनिमि
प्रयास
दुहिता
वरुणौ ।
देवते
अग्नीमरुता
।१।
थम्
। १ ।
तेता
लुप् ।
शुद्धम्
जतुः दुकाः
रुप निषेधस्त
। २ ।
किमिति
बन्धे निर्मि
प्रत्यास
दुहिता वा
वरुणौ । इन्द्रापूषणौ ।
देवता
अग्नामरुता
।२।
थ च
। २ ।
ततो
प्लुपः
पत्रम्
४१
x:x:xx:
"
19
"
"
39
४३
17
""
४४
पृष्ठम्
"
"
२
له وه له
"
"
१
19
17
२
"
31
"7
39
39
पक्तिः
अशुद्धम्
२ लुपेः
एवंम्
११ १४ पीति
७ णेकणोः
९ श्रता
२० कल्याणीम
१ भार्यः
७
वैदि
१० हियते
१२ | कृन्नरादे
१७
अन्ये
५
६ | तस्मिंश्र
१४ दक्षिणो
४ तित्कृता
५ भवति
२०
१०
वदरीतरा
स्थ
शुद्धम्
लपः
एवम्
पीति भविष्यति
ययोः
श्रुता
कल्याणम
भार्यः
पत्रम्
तस्मिथ
* दक्षिणो
तिकृतौ
भवति वा चदरीतमा
रूये
"
11
"
,"
77
४५
सौनीभार्यः । वैदि
हियेत
ऋन्नराद
"
स्वरेति किम् । वैयाकरणभार्यः। ।
*अन्ये
11
४५
४६
"
४७
"
"
"
19
"
२
पृष्ठम् पङ्क्तिः
११
37
१४
१९
१५
""
१
"
27
१
"
२
१
२
२
"9
11
१६
१७
२०
कलाकारका
Page #996
--------------------------------------------------------------------------
________________
॥ १४ ॥
অগ্রজম
पत्रम् महाजातीयः । (इत्यादि)महाजातीयः। ( इत्यादि),
पृष्टम् पङ्क्तिः । अशुद्धम्
१६ | गृह्यते
पत्रम्
पृष्ठम् पङ्क्तिः
गृह्यते अशीति बहु
स्थति
अशीतिबहु
स्यति वा जातीयका
*एका
दौसा
दौर्दा
दीयों
एवं त्रिपाद्यम्
खदून ( खड्न)
खदून ( खडून)
कृष्टि
བ་འ༤བན འབབ འབ༤>ཝཚཀ༤་ཟླགབ་འ་འཁབ་《ང་ན་ཝུའ༦་
त्रिपाद्यम् पणपाकाया वा
शिरसा। १७ शुभ
चाने इन्धनं सध्रीचः। समीचः।
पणपादकया वा शिरसा । शिरसे । ५२१ सुभग चानेकं च
༧ པ : ,ཐོ་གཉཔག་《དཔ ༠་འཁ་བ་ཐ་ འབཀཔ
शिवदना दनमाभःखदूना
पिङ्गला
खन्ना
खदूना दूनामेभिः ? खदूना पिङ्गला
खपुर ऋषीवल: कृपीवल: प्रत्यया
प्रत्यययो
छिन्नौ कर्णौ यस्य । भेद, निकाशते निकाशते निकाश्यत इतिवा ५० श्वकल्प
वफलक:
इन्धान
सधीचः । सधीचा । , समीचः । समीचा। "
थेच
नासत्यौ
१६ / 'चीनी
नासत्यः । नासत्या गेरु 'चिनी दयोऽपि
: བ་
शब्द
Page #997
--------------------------------------------------------------------------
________________
अशुद्धम्
पृष्ठम् पङ्क्तिः
अशुद्धम्
पत्रम्
पृष्ठम् पङ्क्तिः
कुत्सितो वदो
पत्रम् कुत्सितो वदः कद्वदः।। कुत्सितो वदो "
पदे परे ज्योति
तथा. * भावे तथा ॥- भावे वतमा असिद्ध
MANTRasmirmedia
शुद्धम् हि द्वयं * तथा भावे ॥- तथा भावे वर्तमा असिद्धं प्रवृत्ति एकवचेति
ज्योति ४८
१४८
प्रवृत्तं
तीति वा
| ऐकवचति
भाव
भावि
दृक्दृश
* तत्सा
२०॥ तत्सा
३।२।१५१॥ दृक्दृश, ख मेहनखं ग्गिलति
ग्गलति द्धोऽथ रौते रवर्णा
दोऽर्थ
रौते रक्षणा
१० क्तमि १८ लृदिद १९ दिखा ९ नेसर्थः
संग्रहा राजजनो
और
आर
भावे क्नमि लदिद् दितखात् स्वेत्यर्थ सग्रहा राप्तजनो ३ । ३१ चरिरेवा
यथा भवति । एधते ज्ञा प्रत्यपादि यावा
ज्ञापत्ययादि वावा
१८ चरिरवा
Page #998
--------------------------------------------------------------------------
________________
॥१५ ।
अशुद्ध
शुद्धम्
पञ्चम्
पृष्ठम्
पङ्क्तिः । अशुद्धम् ।
भुङ्क्ते ।
भुङ्क्ते । उपभुङ्क्ते
ओष्ठौ
शीनर जिज्ञासितु इति तेन वाचिक
"
Parvs-.-..OVERVIN
रया
जया ३१४२ वा भवति ददाति । प्रददाति ।
१० जिज्ञ सितु १२ | इसि ११ वाचिक १५ कृते न
१ ‘णिश्रु ११ प्रयोग १४ दक्षते १६ तथा १३ | ‘णिश्रु १८ पाति
•णिस्नु
वा स्यात्
प्रयोगे
६७
ददाति ।
तथा अत्रापि कर्तृभेदेन ,
'णिस्नु
सम
पीति
६ सद्रिक्ष्यते
सद्विवक्ष्यते
भवति
वा भवति
समं उभयेन । । उभयेन, शिशित्सति शिशत्सति
यद्येवं तितिक्षयति जुगुप्सयति । मीमांसयतत्यित्रापि पामोति । नैवम् । अवयवे कृत लिङ्गं त- स्यैव समुदायस्य विशेष भवति यं
केदाचि साधुः
केचिदा साधु
६५
१
३ १०२ ३ १०४
३ । १०२ ३ । १०४
किम् ।
nar
Page #999
--------------------------------------------------------------------------
________________
अशुद्धम्
पृष्ठम् पङ्क्तः
शुद्धम्
पृष्ठम्
पङ्क्तिः अशुद्धम् ।
१५ म्यती
रत्वम्
स्त्वात् मनेन
वृहदचा
शुद्धम्
पत्रम् म्यतीत्यादि तु समर्थत्वा त् । अघमिच्छति, दुःखमि | च्छतीसत्रापि परस्येत्यपे.." क्षितत्वात्सापेक्षत्वम् । कथं तर्हि पुत्रकाम्यती
कमिच्छति । नकारः ॥ णचिव चिकी द्भवति वा प्रखयो वा
नकार णीवच
चिका द्भवति
प्रत्यय
त्यय
त्यर्थ
SESS
कर्मणः
oadaareenscreen
त्यथः
त्यर्थः
बसण्
भारतण
वसण भर्सिण पार
विहति
विहन्ति पभ्रंश यल अनन्त
शालण्
१२ अंश
यड्लु १८ अतन्त
शीलण
रेच
Page #1000
--------------------------------------------------------------------------
________________
॥१६॥
पक्ति:
पत्रम्
शुद्ध
पृष्ठम्
पृष्ठम्
पत्रम्
पङ्क्तिः । अशुद्धम्
अशुद्धम् दृक्षाता आस्थत
दृक्षता
२०
ग
गंच
आस्थत्
७८
॥
१० स्तम्भू
one De
पदं नेत्य
स्तम्भूस्तम्भ
गुपश्
ञ्चू
अZचत्
rinwriternearerane.sareeeeeeeroein
अस्तुभत् । अस्तुम्भीत् । अनुचत् "
ग्ल धातो:
ग्लू
स्तृग्श गुधश् बन्धंश
भस्जीत् करिष्यते कटः स्वयमेव । क्रियते ८१
भिद्यते क्रिय इति
भ्रस्नीत् क्रियते भिद्यते । क्रिय| येति
धानो
शो
पच् शोच
avec en DERCO verean, 23 n
शुन्धंच्
शुन्ध बुसच
पुसच्
कचि दित्युक्त्याप कचिदित्युक्त्या क्योऽपि ,
Page #1001
--------------------------------------------------------------------------
________________
चतुर्थाध्याय
पृष्टम्
पङ्क्तिः अशुद्धम्
६ बम्भजाति
पत्रम् पृष्टम् पक्तिः
पत्रम् नाम्नो धातोः अमूयियिपति | आसायियत् ।
अशुद्धम् र्नान्नो आसूयियत् ५ १५ सीति ।
वम्भजीति द्वित्वे सति लुप्पपि
veo
४ लुप्पपि
स्मादी
सीति
स्थादी १३ | उरु
मा
मांक
Meameeroenwwwseenewwwwweens
हनिया मिच्छति पेचिव । पेचिम
हनिय मिच्छन्ति पेचिम च्छृता जहास। तेरि
धा? अनाता | आनृजे
आनञ्जतः मिकारो टुवपी स्थान्त
परोक्षायां धातो अनातो आनृधुः । आनृजे , आनञ्ज । आनञ्जतुः॥
च्छृता
Maaeeaadiwaseerone
मकारो
जघास । हा टेष्ठीव्यते । तेरि थकार चस्य छ:
टकार
डुवपी स्यान्त उद्यात् । उदितः उष्यते । उष्यात्
उदितः
ममतः । अननु
६ उज्यात्
Page #1002
--------------------------------------------------------------------------
________________
अशुद्धम्
पवम्
पृष्ठम्
पृष्टम्
सोसु
प्रत्यये
शुद्धम् सापुप्रत्यये परे ज्ञापयति प्यायः अकर्मको कर्म इणिकिङा
पङ्क्तिः अशुद्धम्
११ वाच्यं २-३ प्रत्यये विषये
लोऽऽन्तो पा पाने, पै शो
ज्ञाययति
वाच्यं न प्रयये लोऽन्तो पां पाने, पै शो १९ ॥ * पा
पाय: अकर्मककर्म इणिका
१३
* पा
८ शदे
Brease
wwललललnamera:
मोर्मा
*मोर्मा
हणे:
मूर्तिः । हूर्णः मामीति
२३ शीयते रग
" कृषिप् १४ एक
शीयतेरंग क्रषिप्
*मोमोति मोमोति सति
मोति
सति । सर्गः। विसर्गः।
सर्गः।
। मतेना ७ संशंशमः
कगे १९ णिनि
सादौ
नृ नये । एक मनेना शशम: कगे इति पिणचि त्यादौ च
टटेपण
टटेण्याण
ऋतु
वृत्तों गता।
घुटि
धुटि
म्लाता । शो निशाता । ११ तेन त्वक्त्रैः
परऽन्त ६ पहलन्नवान्
खब
परेऽन्त महलनः। महलनवान् १६ र्धपात्रो
१५ / धपायो
Page #1003
--------------------------------------------------------------------------
________________
अशुद्धम्
शुद्धम्
पत्रम्
पृष्ठम्
पृष्ठम्
.
१७ "
२
पङ्क्तिः । अशुद्धम्
१९ | तत्वम् ।
१३ लोपे ८ -९ धृष्टः ।
४।४ | सनीत्येव विधि
सिनो ७७ ७८ परस्य क्तस्य यश्च चे तनु । करु
wwwललललललल
पत्रम् न्तत्वम् । यद्वा यत्वे २३ नलोपे धृष्टः । धृष्टवान् ।
२४ सनित्येव विवर्तिपते । विवधि "
४।३ कर्मणि तु नित्यं बिच् स्यात्
गोरिवा परे समानस्य ॥ सेटि सिचि अग्रहीत् । अचहीत् । २५ अचङ्क्षणीत् इति । उदन्त इत्यर्थः । अयवादेशे आचम इति
Anna innaNNREAL
द्रितः। अक्रामन्
६ स्यात्
गोरिखा १० परे
सिचि अग्रहीत् । अचाक्षणीत् इति ।
द्रितः । दरिद्रियः । दरिद्रिय
अक्रामत् ११२ इति हकारस्य वित्त्व
हकारस्य
वित्व
वृत्ता
प्रत्यये
प्रत्यये परे
अवादेशे
यडि व्याख्याने
२२
व्याख्या
आचाम इति
॥ ६२ ॥ "। अघात्
च थावि
अघ्रात्
२७
"
Page #1004
--------------------------------------------------------------------------
________________
•%taraa
__ पृष्टम्
पृष्ठम्
पङ्क्तिः
।
पङ्क्तिः अशुद्धम्
४ नृचक्षी
शौसों
पत्रम् नृचक्षा विभ्रज्जिपति । भष्टुम् .,
१८४२०
वेति ॥-सो से वेति । इति निषेधान्न गुणः। यद्वा) सिच्प्रत्ययेनाद्यतन्युपलक्षणासिज्लोपे 'वर्णात्' इति ।
यङ्य -इति दा
-इति मारच्छ पस्ल
मारब्ध
यको
यिका
घस्ल
णक तनीविष मिदादेशेऽपि तान्तः खयत्यसू
तन्या विष म्यादेशेऽपि तोऽन्तः श्वयत्यमू
२१ ययितुमिच्छता
| आत्त
२९
जिगा पयितुमिच्छती आत आदिष्यदित्यत्रैव च ३३ 'योऽशिति' इति यलोषे ., भ्यश्च धातुभ्यः ३४ द्रुहोच
ओह्यते
ओह्यते समोह्यते
"
१ 'योऽशिति इति
भ्यश्च ११-१३ द्रुहांच
निर्मि
तकारोऽभावे ३ धूगीद
निमि
वृत्ती
तकाराभावे धूगोदि
उच्यते
अवोचत । उच्यते
२०
॥१८॥
CAMT32
Page #1005
--------------------------------------------------------------------------
________________
AA
w wwwwwwwwwww~------
अशुद्धम् सिस्यूपति
पृष्टम्
पञ्चम् पृष्ठम्
पङ्क्तिः
पत्रम् मुस्यूपति ४ ४९
४। ४९ जिगमिषितुम् जिगमिपिता । जिगमिपितुम् ,
पङ्क्तिः अशुद्धम्
१५ | स्वेतुम् १० खेत्तम्
१८ | क्षिपंच,
खेत्तुम् क्षिपंच , क्षिपीत् वा ॥
ww
"
ཚཕནཙཝཙགཟཚཔང་ལཙཁནཙན་
विरिवा
चिकीपति । पश्चादनेक-) स्वरत्वेऽपत्र प्रतिषेधो भवत्येव । अनुस्वारेत (" इति किम् । विरिवा । जिश्विदाच वा,स्वेदिता, पिधौच दन्तयु
क्ष्वेदिता पिधौ
MAMARPendsexraveeeeeeeeeeases
दन्तायु
प्रस्नविता प्रस्नविता । प्रस्नवितासि ।, स्नोष्यमाणः प्रस्नोप्यमाणः ५३-५४ आत्मने पदं आत्मनेपदं ५४-५५ ५३-५४
५४-५५ त्मनाम्
त्मने तन्न स्ति तन्नास्ति स्वस्त
श्वस्त ५६-५७
५५-५६
पाने भजी, भोंप, भक्ता । भवतुम् । मर्जी।
क्षिपि
५७
५८-५९
५७-५८
इत्यर्थः
पान
५९-६० ७ | लुलपति
५८-५९ बुभूपति लुलूपति
Page #1006
--------------------------------------------------------------------------
________________
ང་ཨ༣
पृष्ठम् पक्तिः
पञ्चम्
पृष्ठम्
पङ्क्तिः
शुद्धम्
अशुद्धम्
अशुद्धम्
॥१९॥
७२
७३-७४ ७४ । निध ७५-७६
४ ७४
७४-७५ ७५ । विश्व ७६-७७ भवति
६२-६३
. འའཚག་ཕན་ཚཔང་
लस्जे ६१-६२ ६२-६३ ६३-६४ ६४-६५ द्रियन्ते
MOREAM.OMME
६३-६४
न भवति
६४-६५ ६५-६६
द्वियन्त
६६-६७
७७
७८ ७८-७९ ७९-८० ८०-८१
धृष
८०-८१
६७-६८
६६-६७
६८
६९
པའ༦༤ཝ་པ 《བའ་ཐའཕན་
७-८ द्वमा
|८३-८४
८४-८५ १२ / ८५
८२-८३
८३-८४
८४
७०-७१ ७१-७२
७२-७३
"
Page #1007
--------------------------------------------------------------------------
________________
অয়জ
शुद्धम्
पत्रम्
पृष्ठम्
पङ्क्तिः अशुद्धम्
१० ९७-९८
शुद्धम् ९६-९७
पञ्चम् पृष्ठम् पङ्क्तिः
८५
प्रातु
अधावीत् ८६-८७ ८७-८८
९७-९८
९८-९९ ९९-२०० १००-१०१
९४-९९
९९-२००
धूम्, अधावीत् ८५-८६ ८६-८७ ८७
८ शितोऽयकारादेरादि ८८-८९ ८९-९० काच पर
| १०१
१००
NewarmananewaniNREnemierence
शित आदि ८९-९० ९०-९१ कात्पर ९१-९२
१०२-२०३
१०२-१०३ २०३-१०४ १०४ १०५ १०५-२०६
----- - -------- --- 9XCVNMNamev-Peanerve
१०४
१०६
१०७
९४-९५ प्रतिकीर्ण ९५-९६
९३-९४ प्रतिकीर्णम् । उपकीर्णम् ॥ ९४-९५
१०८-१०९ । १०९-११०
१०७-१०८ १०८-१०९
Page #1008
--------------------------------------------------------------------------
________________
অল্প
पञ्चम्
पृष्ठम्
॥२०॥
शुद्धम् १०९-११० ११०-१२१ १२२-११२
पङ्क्तिः | अशुद्धम्
१० अकित् १२ | ११८-११९
१११-११२
अकित्कृत ११७-११८
११३-११४ कनि
१९९-२२० १२०-१२१ १२२-१२२
कनि ११३-११४ ११४-११५ ११६
१२०-१२१
१२१-१२१ ९ १२२-१२३
११ १२३ १२-१३ वृत्ती
१४ | कृतैत्
१२२
११७
११८
कृतत् कृतप्
॥२०॥
Page #1009
--------------------------------------------------------------------------
________________
पञ्चमाध्याये
पञ्चम्
पृष्ठम्
के चि
केचि
पङ्क्तिः अशुद्धम् ९ गोसंदाय
सीधुपः
पत्रम् गोसंदायः ५ सीधुपः ( शीधुपः) ६ च्छिरसः शीर्षभावः
पृष्ठम् पङ्क्तिः १ २ "
"
"
च्छिरसः
उपस्थितो गुरुं स्था, उपस्थितो गुरुं , तेरभ्यवहृतम् । तेरभ्यवहृतम् । इह तैरभ्यवहृतम् । २ तैरशितम् । तैरशितम् । इह तैराशितम् , অধ্যা
अश्च वा
BananewMakerMRA
भ्योऽण्
ग्रहणं
"भ्योऽण ११ ग्रह णं
तच्छीलं यशस्करोति
२। लव्यम्
हव्यम् । लन्यम्
MAMANNAPrasam
तच्छीला यशः करोति टः। तीर्थ
तीर्थ
गोपाय्य जुष्यः
गोप्य जुप्, जुष्यः
भवति
भवति । शर्धे
शधै जहात शर्धे स्थूलंभ अन्धभविष्णुः । अन्धंभावुकः। स्थूलभ, प्लवगः
प्रवगः । प्लवगः
परस्वर 'विरोचनः
परैः स्वरे रोचनः । विरोचनः
Page #1010
--------------------------------------------------------------------------
________________
पत्रम्
पृष्ठम् पङ्क्तिः
पत्रम्
पृष्ठम्
अशुद्धम्
पहात अशुदम् ८ तु मां | क्रियायो
नु मां
॥२१॥
मुनिः
इस्ती
क्रियाया चास्ते च यद्वा मा क्लेदयन्
कारों
चास्ते
यद्रा
गोत्रभित् देवद्यह स्त्रेण
ककारः
खरनादी।
wa
भ्य एभ्यः जिष्णुः । ककारः त्वात् ४० डिदित्त्वा
द्भते
त्वात
खादों
MODELO Panxannonsertern
कमणो
गोत्रभित् । प्रभित् देवयङ् । अदब्यङ् । १० सूत्रेण खरनादी । सिंहनादी।११
द्भूते त्यादी कर्मणो त्वात्स कर्मकारः सोमाकर्मणः प्रसयो थें वर्तमानात
बृहदत्तौ भावे शाशि राणमित्यादि । बहुला,
अकार्षीत् । अहापात् ॥
त्वास
कथं
कमकारः कर्मणः
ra
कर्तरि
व्याप्ये करि
बहुला
.
.
अकापी
Page #1011
--------------------------------------------------------------------------
________________
अशुद्धम् विद्युत्
शुद्धम्
पत्रम्
पृष्ठम्
शुद्धम् पेचकमेचक
पञ्चम्
पृष्ठम् पङ्क्तिः
इति विद्युत्
धूनेतो
८७
८८
पङ्क्तिः | अशुद्धम् ५ पेचक वटकर
आङ् फलफल
म्लेच्छातिः १५ कित् ॥ ११ विदक
एतिकः ऋचीक नोपार्ज
interesenzema
आङ् पलफल म्लेच्छजातिः कित् ॥ ३५॥
....A
फलनिष्पत्ती
| कालोली
फल निष्पत्ती काकोली ड्वान्
विदक इंतिका
मृमृ कुरि
ऋचीकः ऋषिः नोर्ज
जानि
१३ निदर्श
निर्दश
शिङय
शिड्य
AMANANDr.A.MP3
कुरुष
कुरत् कुरव
Narvest
प्रधान
अङ्गम् ।
गाः ४ माघे ८ आयातः
प्रधानम्
मधे
कृपत
कृषी कार्पकः
आयतः
कर्षक:
९ कूपू
Page #1012
--------------------------------------------------------------------------
________________
Neera
॥२२॥ 2
अशुद्धम् च्छक
शुद्धम्
पृष्ठम्
शुद्धम्
पृष्ठम्
पक्तिः
5सात्वने
d ee
सान्त्वने
पक्तिः अशुद्धम्
९ द्धो १२ अध्च २ क्षीणम
२
शलुक्
व इति शमेलु ठादयः
क्षीणम् अ बुधि महत्त्वे
टादयः स्वाद सरण्डा
खाद
४ महत्वे किदा
क्षुधनः १५क्षते
णिद्वा
खरण्डा
क्षुधुनः
गुण
अण
भुंग्क
Nicornercerencreeneran.dneechecker
मुंगक
ARNARruruBABAMPara
:
नीडं गुल्फश्च ज अम गती, अम्बा बभ्रुः
ग्लेच्छ: बंध.
पुसि म्लेच्छा. वञ्चयः
अम्बा बन्भ्रुः नादेशो रक्षि
विद
९
वृग
मेघव
न्तादेशो
तेजथ देष्यः
१६ इम
वन्धश्
बन्धश्
१० | संग्रामः
संग्राम.
a
Page #1013
--------------------------------------------------------------------------
________________
अशुद्धम्
पङ्क्तिः
३६७
मियतेश्च डिच
३६६ अग्निः
अग्रिः
मीजी
मार्जा
पत्रम् पृष्ठम् पङ्क्तिः । अशुद्धम् ३८१ ९. म्रियतेश्च डि
१ इड्सव | समाप
आश्चर्य च सेचने चडालान्
Maw.
नोपार्ज नद्य
नोर्ज
समीप आश्चर्यम् आचार्यश्च ., सेवने चण्डालान् कुलि
যুগা
कूलि
३९४
करणं
wordaramananews
करण निपूर्वात्
विपूर्वोत्
जातिः स्वरान्ना पिशिङ्गः
~aaramsaeraasveer
भ्याम
'नातिः। स्वरान्नी पिशङ्गः दीप्न्यादा इपत् णाम
भ्यां म
इणक
दीमा
इपत
शंकरः
संकरः
पीधि
पीयि
ददर:
आङ
आङ् तिजानिश्च
Page #1014
--------------------------------------------------------------------------
________________
॥ २३॥
पृष्ठम्
पत्रम्
पृष्ठम् पङ्क्तिः
TEATER
हृपंच अध
हृषच
पङ्क्तिः । अशुद्धम्
५ कटुचिर्भठी
शुद्धम् कटुचिर्भटी
अर्ध ६५३ स्वर्गः सभा
रुपंच
स्वर्गः
गिट्
रुपच् डुमिग्ट
सज्यि प्रत्यय
सञ्ज्य
| ११७
प्रत्ययः
९१७
चाकरी
पक्षी
पक्षी
पुरीपं
चाकारो पुरीपम्
Grammar
भ्यामिः प्रभूतम् । वभ्यो
न
भ्यां मिः प्रभूतम् वृभ्यो श्रीश्
रखा
रवाः
श्रीश्
॥ सहे
amrammarnarcomamerandommomaainment
| प्रतिबोधी
प्रबोधी । प्रतिवोधी सत्त्व
८/ सत्व
चातु
शाला धारण
आइ
धारण
हुपच भ्यामि
कत्रों
स्यामि
१५ | यमु
Page #1015
--------------------------------------------------------------------------
________________
अशुद्धम्
पृष्ठम्
पत्रम्
पृष्ठम्
मत्वयं
पङ्क्तिः | शुद्धम्
११ प्रत्ययय १४ | कावे १८ | कृते
क्लीचे
रमते इति कृते
संहारः
तस्मिन्या संहारः
॥
पुष्प
नान्तात्
प्रत्ययः उपावधिः
प्रत्ययो उपविधिः
MANNARHamroseroNNMMein
संवरणं
२।१४०
संरवणं सांको परिचर्या । परेरि स्फूर्तिः पचा गपूर्वेभ्य पवतेः पूः। पूतिः । ना-"
| आगन्ता | सामान्ये प्रतिपेधः
सबन्धे १५ सेवेत
आगन्ता वा सामान्येन प्रतिषेधः। संबन्ध सेवेत कथं सेवते वाध्यन्त
"
वाध्यन्ते
नजस्व
न जस्व
७२
रूप
Page #1016
--------------------------------------------------------------------------
________________
॥२४॥
पात:
पञ्चम्
पृष्ठम्
०२
अशुद्धम् मन्त्रणे क्त्यवाद वाञ्छेत
पङ्क्तिः अशुद्धम्
२० कथकारम् १० दित्येव
कथंकारं भुङ्क्ते दित्येव ।
शुद्ध मन्त्रण क्त्यपवाद वाञ्छेत् मप्तमी वा णत्वेन अधीत ऽवसरः
मेघः,
सममी
कालमध्ययन
कालं दान गोष्यदा गाष्पद सबन्धे वपुषित
गोष्पदा गोष्पद
अधीता ऽमरः
भवान
भवान्
प्रयने
ce tournamSareeeeeeerernmeemendomendin
सबन्ध वयवपुपिः पूर्यते स्य वेति ममन्तात्
तायाः
वधी ग्राग
तया प्वाची
ग्राम रोदनेन । अलं रुदितेन । ८०
संबन्धे
स्यवेति समतात्
MaraamirsianRanee
रोदनेन। सबन्धे
अभीक्ष्ण्ये
७
कऽर्थे द्वैधकार
आभीक्ष्ण्ये केऽथें द्वैधंकारं कृत्वा कारलक्ष
क्खा अग्रे
कुत्वा कार लक्ष
॥२४॥
R
Page #1017
--------------------------------------------------------------------------
________________
অর্থ
पृष्ठम्
शुद्धम्
पङ्क्तिः । अशुद्धम्
१२/ पीठी
पत्रम्
पृष्ठम्
पङक्तिः
वितिक: जाड्यिः
पञ्चम् वित्तिकः जाडियः (जधिः ) २८
पाठ
how Sw
के च 'दृकृन
"
चौद्धि
"
खासन
३ थम्
२४
शासन किं विम
किचित् । न च वृत्ता
३ विश्व
विश्व वैश्व धेनव
ग्रामः
पौत्रम्
वृत्रा पास्त्रम् 'न राजन्य दष
ग्रामाः | लिङग मति
लिङ्ग मेवेति
'राजन्य
द्रुमवती
वेत्त्य
न
स्वर्णा
पाटलि शम्या
शम्याश्च
| काश्यादिः
वादस्त | मुर कस
| वीरसरस १७ / अजिन ११ वंश खण्ड
द्रुमती 'न काशादिः वायुदत्त मरकस चौर मरस अजिन अभिजन वंश खण्डु
६।२ कणा । वला
कणावला
२३
१३ | पूर्वा
Page #1018
--------------------------------------------------------------------------
________________
57020
शुद्धम्
पत्रम्
पृष्ठम्
पृष्ठम् पक्तिः
मोटो
पङ्क्तिः । अशुद्धम्
१७ शोण १८-१९ यत्ययो
२० खण्डक
शुद्धम् शोण प्रत्ययो
मोट-पोष्ट गाभ्य
3
गार्तिभ्य
तण्डक
वय
मस्याः
सवाकिः भार किम् ग्रामीणः
सवातिका भाल्ल इति किम् ग्रामीणः
नृशंसः। ऋष्यादेः
नृशंसः
वी इति ग्रेवाऽन्यः
नश्यादेः श्रादं कर्म
श्री-' इति ग्रेवोऽन्यः (७१२।११९) यान्ते
| परुत्नम् मारुदित
परुत्नम् । मोरुदित परुन्त्तनम्
योन्ते
१४ परुत्तनम्
शेत
पूर्वपदा समह
३ तलुक ८ शते ५ जनक
तता १ । ऽवाद:
समूह मायवक:
जनेक
मायक:
॥
-
पाठलि
पाटलि
ऽपवादः
-
-
Page #1019
--------------------------------------------------------------------------
________________
अशुद्धम्
पत्रम्
पृष्ठम् पङ्क्तिः
अशुद्धम् नत्व
शुद्धम्
पत्रम्
पृष्ठम्
पक्तिः
चति
वेति ११२
नन्वञ्
भवो
भवः
१५ अभि
अपि विपये
ज्य:
१८ | विपे
गरिकः
निपस
निवस चरण ( चणक)
ऋद्यजि
KARNATANAMwcanemierrecene
नाक
देश
गारिक: १४१॥ ऋज्यजि नारक ऽल्प तत्
अणीय पुरोडाशिका, पुरोडाशिकी,
पोतकम् स्यात्
marewerAmarwaccMMeanina
ऽल्य
कवित्
कचित्
। तत्
वेत
अणाय
प्रयुक्त
प्रयुक्तं
पुरोडाशिकी
प्रति
पतृकम्
स्यात
१० | तव
नरणा
'ऋणा हास्ति
१९ | भवो ३ | पाणविकः ५/ विपय
एवं पाणविकः विपये
Page #1020
--------------------------------------------------------------------------
________________
-
॥२६॥
पृष्ठम्
पत्रम्
पृष्ठम् पक्तिः
-
पङ्क्तिः । अशुद्धम्
१३ । अस्योप
शुद्धम् अस्योपा
३
धेऽण
तत्वे
अशुद्धम्
पत्रम् ओदनिकः। औदनिकी । ओदनिकः । ओदनिकी, श्मशाना
श्माशाना तत्वे परुत्नम् परुनम्
अकृच्छ्रेण तात्विका
ताविका उत्सवेन
*द्विशत
* द्विशात
५७
१
अकृच्छेण
कम्
तिका
उत्संवेन
चामारिका
चामरिकः
ताध
ता चाच प्रचन्त
चन्त
५रीयो
Maarmirmwareneuward
Page #1021
--------------------------------------------------------------------------
________________
षष्ठाध्याय.
अशुद्धम्
शुद्धम्
पृष्ठम् १
पत्रम्
पृष्ठम्
प्रकृतिभ्यो
'कृसि
पत्रम् प्रकृतिविकृतिभ्यो १ बृहत् महत् कथं 'त्य ४ तत्तद्धि
पङ्क्तिः । अशुद्धम् १२ काश
हस्या १० नाप
भारद्वाजौ।
'कथं त्य
२
रिपि भारद्वाजो नान्य (ताव्य)
ततदि
कापि
नान्य
किकित
वण्ट
मगोत्र
सोमनसः । भास्मः। भास्मः । सौमनसः।
मगोत्रं दणिजोः दणिो '
वण्ट ( चण्ड)
vn
मौष्ठा
विन्द
वजिाण
वजेण्
burmarwawwari
पोष्टा भद्राया उध्यः ङन्ता 'ऋष्याज
गन्तो एवं वा 'हृश्या
भद्रा उद्ध्यः ङन्ता 'ज्यजि मवक्राभ्रुवोऽपत्यं * भौवेयः । दुर्भगा
AN.PNPan-Pvt.
हृस्या
मक्का
* भ्रौपेयः १८ | दुर्गा
'हनिय
'हनिया
Page #1022
--------------------------------------------------------------------------
________________
॥२७॥
अशुद्धम् स्म कल्पते
पृष्ठम्
पङ्क्तिः
अशुद्धम्
पत्रम्
पृष्टम्
पाक्तः
शालि
"
माता गागयो चफद्क
स्म कल्पतेः । शके माता।
१ चफद्क ( चफटक) १२
सम्रा मुरत के । दम्भूट दम्भे 'ज्य १२
गार्गयो
२१ स्या १६ गोपवादो
सम्राट
कटुका शलि त्या गोपवनादौ ६ कौण्डिन्यः राजसु लुप् लुप् यनित्रः অসী इत्यत्र
'ऋष्य
यस्या ,
यस्य,
हृन्ता
हता.
সন্স
अत्र
कोण्डिन्य. १७ | राजसु १८ लुप् न
गनिजः অালী
इत्यत्र १२ | लुम्
रिमन्न २२ गार्गस्य ११ गाग्यः
| ङयादि
२०६
स्मिश्च व गाग्यस्य
बते
गगा
गगा काकिः । लाइ
काकिः । लाद्दा बन्तेः
१४ । अनन 'दुनादि'-इतिभ्यः, अनेन ,
कटुक मिजयुमित्रयु ''-इति कदुः 'पृका'-इति किदुः ॥
२
गर्णिः
व्यादि
१७ | ति णः
इति णः
Page #1023
--------------------------------------------------------------------------
________________
सप्तमाध्याये.
अशुद्धम्
पत्रम्
पृष्ठम्
पङ्क्तिः
अशुद्धम्
पृष्ठम् पङ्क्तिः
भासङ्गः
रये विदिति
रेयण
शुद्धम् भूत शंखोद (शंखाद) स्नेहनवान् शृङ्गा
१६ | शंखोद
स्नेहवान् १० शृङगी
वदिति
वर्ण्य
ब
cexMmmernamwww.mewaternet
पश्चाद् वपल अश्वयु रेकादशे प्रत्यया
मतुर्न
पश्चाद् कृपल अध्वर्यु रेकदेशे प्रत्ययो
andmarnavarNareMMeras
प्रत्ययो
मेघावी
२ वली
तुल्यत
तुल्पता
धर्मिणी
मेधावी च दन्तिलो दन्ती बली धर्मिणी ( वर्षिणी) भवति अपादाने यतमानाया
भवति
एकविंशम् मस्या
केयम् एकविंशति, एकविंशम् , मस्यां पोर्णमास्यां १६
७ आपादाने ११ । यते मानाय
Page #1024
--------------------------------------------------------------------------
________________
॥ २८ ॥
पत्रम् पृष्ठम्
पत्रम्
पृष्ठम्
परक्ति ।
चारप्रस्ता
अशुद्ध एकधा क्रियन्ते त्रैधानि पण प्रत्ययो
एकधा वा क्रियन्ते
धानि। पणे
पङ्क्ति अशुद्धम् १४ | चार प्रस्ता ३ चैत्रे
कचित् ॥ स्वार्थेऽपि
चैत्रैवा
मत्ययौ
कचित्स्वार्थे । कचित्स्वार्थेऽपि
२६
णायम्
उतर
णीयम् उत्तर शुक्ली
शुबली
नांतर उलकः।
सेयायां
सेनायां
नात्तर उलक: सन्धि नन्त
सन्धे
कुभ्य
BMMearee117aareewaaree
कृभ्व द्वितीय
नत्यन्त
द्वितायं कृगो निष्यत्रा
त्यञ्
ते शस्त्र
Serencecareewwwcore
स्मात्
यादिमत्य पटीदत्यादि
निष्पत्रा पटत् यदि प्रत्य पटदित्यादि द्विधा बहुवद्भावः
भवति ताद
भवन्ति न्तात्समासाद
प्रयोगो
बहुद्भावः
भ्रुवों
हर
19/11 २८॥
Page #1025
--------------------------------------------------------------------------
________________
शुद्धम्
पृष्ठम्
पृष्ठम्
रनपत्ये
प्रयोजनम्
भखम् ।
रपसे प्रयाजनम् श्वाशद्वः त्परा अयो जाति
श्वा शद्धः
४८
॥
त्परो
अयोजाति
पङ्क्तिः | अशुद्धम्
पत्रम् १७ / न्पग्रोध
न्यग्रोध १९ भत्रम् | अपर
अपर संवत्सर, संवत्सर, द्वाभ्यां संवत्सराभ्या निवृत्तो ४९ भवः अर्धखारीकः। भवा अर्घखारी। कः ४९ प्रावह
पावाह लिज इति लिजिक इति मन्तानां मन्तानां शब्दानां कुरुरुत
कुरुकत सिन्धवन्ते *पूर्वेषु
'इति
निर्दे
किम् व
मात
किम् । व न्मति । विपदी विषये
सिध्वन्ते
Karan dewareMereeMere
विपदी
विषये
पूर्वेषु
पुभाव
पुंभाव
यो
इति पारि प्यतीति रर् पकारस्य त्वो ये परेऽन्त्य सांको
जङ
१६ | परि
ध्यताति ररपकारस्य चो
येऽन्स १६ सांको
ऊकामाक्
नैचाक
नैवाक
तिक
४७
Page #1026
--------------------------------------------------------------------------
________________
पम् पृष्ठम्
पत्रम्
पृष्ठम् पक्ति
॥ २९ ॥
अशुद्धम् चाचि
पङ्क्तिः , अशुद्ध
१९ दिक
वाचि
दिक किषि
२-४
निपाद को
| नेन
तेन अस
पुनः
असावि
निपादकवी पुन पुनः धारणे उपचरित
घुटः स्तृतीयः
धुटस्तृतीयः
धरणे उपचारत
वृद्धिन
शेषे
वृद्धिर्न त्येव पूर्वा
शीमेपे
wwwwwwermire 'པསྐྱོང་ནོ་བར་བ༠.སྒྲར་བསྐཆེན་ཀ
वादये
नार्थम्
कोटि
शीः षे वादय नार्थ आगमः दायित्वं श्रयणा इवाह
अगमः
दीर्घत्वं श्रयाणा इचग्रह लुकम्
१७ | कौटि ६ सूर्यं न
मासो रचनः भवदीयः सौ नीलिमान)
सूर्यमपि न मासौ रचनः (चरितः । भवदीयैः नं कालिमान ।
"
"
तनाति
। विभति
Page #1027
--------------------------------------------------------------------------
________________
।
श्रीसिद्धहेमचन्द्राभिधशब्दानुशासनस्थसूत्राणाम अकारादिवर्णक्रमसूची
अइउवर्ण-देः। १।२।४१॥
अं अः-गौ । १।१।९॥ अं क -ट् । १।१।१६ ॥
अंशं हारिणि । ७।१ । १८२ ॥ अंशादृतोः । ७।४।१४॥ अः सपल्याः । ७।१।११९ ॥ अः सृजिदृशोऽकिति । ४ । ४ । १२१ ॥ अः स्थानः।६।१।२२ ॥ अकखाद्य-चा।२।३।८०॥ अकदिनोश्च रज्जेः । ४ । २ । ५०॥ अकद्रूपा-ये।७।४।६९॥ अकमेरुकस्य । २।२।९३ ॥ अकल्पात् सूत्रात् । ६।२।१२०॥ अकालेऽव्ययीभावे।३।२।१४६ ॥ अकेन क्रीडाजीवे । ३।११८१॥ अठीवेऽध्वर्युक्रतोः । ३ । १ । १३९ ॥ अक्ष्णोऽमाण्यङ्गे । ७।३।८५॥
अगारान्तादिकः ।६।४।७५॥ अगिलागिलागल-योः । ३।२।११५ ॥ अग्निचित्या ।५।१ । ३७ ॥ अग्नेश्चः । ५। १ । १६४ ॥ अग्रहानुपदेशेऽन्तरदः।३।११५॥ अघक्य बल-: । ४।४।२॥ अघोपेम-दः।१।३।५०॥ अघोपे शिटः । ४।१।४५॥ अङपतिस्त-म्भः।२।३ । ४१॥ अङे हिहनो-वोत् । ४ । १।३४ ॥ अङ्गानिरसने णित् । ३ । ४।३८॥ अस्थाच्छन्वादेरन् । ६।४।६०॥ अच् । ५।१।४९॥ अचः।१।४।६९॥ अचि।३।४।१५॥ अचिचाददेशकालात् । ६।३।२०६॥ अचित्ते दक् । ५।१।८३॥ अच्च मा-च।२।२।१०४॥
| अजातेः पञ्चम्याः । ५।१।१७० ॥
अजातेः शीले । ५। १ । १५४ ॥ अजातेनूवा । ७।३ । ३५॥ अजादिभ्यो धेनोः।६।१।३४॥ अजादेः।२।४।१६॥ अज्ञाने ज्ञः पष्ठी । २।२।८०॥ अञ्चः।२।४।३॥ अञ्चोऽनोंयाम् । ४।२।४६ ॥ अञ्जनादीनां गिरी । ३।२।७७ ।। अञ्बर्ग-तः।१।३। ३३ ॥ अवर्गाव-न् । ११२॥४०॥ अट्यतिसू-पों।। ३।४।१०॥ अधातोरा-डन । ४।४।२९ ।। अणजेयेक-ताम् । २।४।२०॥ अणि । ७।४।५२॥ अणिकमणिक्-तौ। ३।३। ८८ ।। अणिगि प्राणिक-गः।३।३ । १०७ ।। अतः।४।३।२॥
Page #1028
--------------------------------------------------------------------------
________________
C
OOL
॥
अतः कृकामि-स्व।२।३।५॥ अतः प्रत्ययाल्लुक् । ४ । २।८५॥ अतः शित्युत् । ४ । २ । ८९ ॥ अतः स्यमोऽम् । १॥ ४।५७॥ अत था:-ये ।१।४।१॥ अत एव । ६।१।३१॥ भतममादे-पर् । ७।३।११॥ अतिरविक्रमे न । ३।१।४५॥ अतोऽति रोरुः।१।२०॥ अतोऽनेफस्वरात् । ७।२।६॥ अतो म आने । ४।४।११४ ॥ अतोरिथद् । ७ । १ । १६१ ॥ अतोऽतस्य । २।३।७३॥ अत्र च ।७।१।४९॥ अवाट् । ४।४।९०॥ अदसोऽकमायनणोः । ३।२।३३॥ अदसो दः सेस्तु डौ । २।१।४३॥ अदिस्त्रियां वाचः । ७।१।१०७॥ अदीपोत्ने । १।३ । ३२ ॥
अदुरुपमर्गा-नेः । २ । ३ । ७७ ॥ अदूरे एनः । ७।२ । १२२ ॥ अदृश्याधिके । ३ । २ । १४५॥ अदेत:-क् । १। ४ । ४४ ॥ अदेवासुरादिभ्यो रे । ६।३ । १६४ ॥ अदेशकालाध्यायिनि । ६।४।७६ ॥ अदोऽननाद । ५।१।१५०॥ अदोमुमी । १।२।१५॥ अदोरायनिः मायः । ६।१ । ११३ ॥ अदोर्नदीमा-मः।।१।६७॥ अद्यतनी । ५।९।४॥ अघतनी-माह। शरा१॥ अद्यतन्यां वा-ने । ४।४।२२॥ अधर्याचाधारे । ५। १ । १२॥ अयजनात्स-लम् । ३।२।१८॥ अपजने ।२।१।१५॥ अधण्-सः । १।१।३२॥ अधरापराचात् । ७।२।११८॥ अधर्मक्षत्रि-याः।६।२।१२१ ॥
अधचतुर्थाचथोर्धः । २ । १ ॥ ७९ ॥ अधातुवि-म।१।१।२७॥ अधातूदृादितः ।२।४।२॥ अधिकं तत्सं-डः।७।१।१५४ ॥ अधिकेन भूयसस्ते । २।२।१११॥ अधीष्टौ । ५।४ । १२ ॥ अधेः प्रसहने । ३।३ । ७७॥ अधेशीलस्थास आधारः।२।२। अधेरारूढे । ७।१।१८७॥ अध्यात्मादिभ्य इकण् । ६।३१७ अध्वानं येनौ । ७।१।१०३ ॥ अनः1७11८८॥ अनक् । २।१।३६॥ अनजिरादि-तौ । ३ । २ । ७८ ॥ अनशा पवो यप् । ३।२।१५४ . अनमो मूलात् । २।४।५८॥ अनन् । ५।३।१२४ ॥ अनहुदा सौ। ११४।७२॥ अनतोऽन्तोदात्मने । ४।२।११४ ॥ अनतो लुप् । १।४।५९॥
become
Page #1029
--------------------------------------------------------------------------
Page #1030
--------------------------------------------------------------------------
________________
॥ २ ॥
३
अपो ययोनिमतिचरे । ३ । २ । २८ ॥ अमत्यादावसाधुना । २ । २ । १०१ ।। अप्रयोगीत् । १ । १ । ३७ ॥
अमाणिनि । ७ । ३ । ११२ ॥
मणिपश्वादेः । अब्राह्मणात् । ६
। १ । १३६ ॥ । १४१ ॥
। १
अभक्ष्याच्छादने वा मयट् । ६ । २ । ४६ ॥ अभिनिष्क्रामति द्वारे । ६ । ३ । २०२ ॥ अभिनिष्टानः"। २ । ३ । २४ ॥ अभिव्याप्तौ - जिन् । ५ । ३ । ९० ॥
अभेरीश्च वा । ७ । १ । १८९ ॥ अभ्यमित्रमीयश्च । ७ । १ । १०४ ॥ अभ्यम्भ्यसः । २ । १ । १८ ।। अभ्रादिभ्यः । ७ । २ । ४६ ॥
अभ्वादे - सौ । १ । ४ । ९० ॥ अमद्रस्य दिशः । ७ । ४ । १६ ॥ अव्ययीभाव - म्याः | ३।२।२ ॥
अमा त्वामा । २ । १ । २४ ॥
अमाव्ययात्क्यन् च । ३ । ४ । २३ ॥
अमूर्धमस्तका - मे । ३ । २ । २२ ॥ अमोऽकम्यमिचमः । ४ । २ । २६ ॥ अमोऽधिकृत्य ग्रन्थे । ६ । ३ । १९८ ॥ अमोऽन्तावोधसः । ६ । ३ । ७४ ॥ अमौमः । २ । १ । १६ ॥ अयज्ञे खः । ५ । ३ । ६८ ॥ अयदि श्रद्धा - नवा । ५ । ४ । २३ ॥
अयदि स्मृन्ती । ५ । २ ।९ ॥ अयमियं पुं-सौ । २ ।
१
। ३८ ॥
अयि रः । ४ । १ । ६ ॥ अरण्यात्पथि - रे । ६ । ३ । ५१ ॥ अरीहणादेरकण् । ६ । २ । ८३ ॥ अर्मनश्च - । ७ । २ । १२७ ॥ अरोः सुपि रः । १ । ३ । ५७ ॥ अर्कै च । १ । ४ । ३९ ।। अतिवलीही - पुः । ४ । २ । २१ ॥ अर्थपदपदोत्तर - ण्ठात् । ६ । ४ । ३७ ॥
अर्थार्थान्ता-व् । ७ । २ । ८ ॥ अर्धपूर्वपदः पूरणः । १ । १ । ४२ ।। अर्धात्परि-दे' । ७ । ४ । अर्धोत्पलकं अर्घाद्यः । ६ । ३ । ६९ ॥
२० ॥
- तू । ६ । ४ । १३४ ॥
अर्हतस्वो न्व् च । ७ । १ । ६१ ॥ अहेम् । १ । १ । १ ।। अहें तृच् । ५ । ४ । ३७ ॥
अर्होऽच् । ५ । १ । ९१ ।। अलाव्वाथ सि । ७ । १ । ८४ ॥ अलुपि वा । २ । ३ । १९ ॥ अल्पयूनोः कन् वा । ७ । ४ । ३३ ॥ अल्पे । ३ । ९ । ९३६ ॥
अवः स्वपः । २ । ३ । ५७ ॥ अवक्रये । ६ । ४ । ५३ ।। अवयवात्तयद् । ७ । १ । १५१ ।। अवर्णभो-धिः । १ । ३ । २२ ॥ अवर्णस्या-साम् । १ । ४ ॥ १५ ॥ अवर्णस्ये रल् | १ । २ । ६ ॥
॥ २ ॥
Page #1031
--------------------------------------------------------------------------
________________
अवर्णाश्रो- उन्योः । २ । १ । ११५ ॥ अवर्णवर्णस्य । ७ । ४ । ६८ ॥ अवमेणो-त्ये । ७ । ४ । ५९ ॥ अहसास्रोः । ५ । १ । ६३ । अवाच्चाश्रयो रे । २ । ३ । ४२ ॥ अवात् । ३ । ३ । ६७ ।।
अवात् । ५ । ३ । ६२ ।। अवात्कुटा-ते । ७ । १ । १२६ ॥
अवात् दृस्तृभ्याम् | ५ | ३ | १३३ ।। अविति वा । ४ । १ । ७५ ।। अवित्परोक्षा- रेः । ४ । १ । २३ ॥ अविदूरेऽभेः ४ । ४ । ६४ ॥ अविवक्षिते । ५ । २ । १४ ॥ अविशेषणे-दः । २ । २ । १२२ ।। अवृद्धाद्दानवा | ६ । २ । ११० ॥ अवृद्धेर्गृह्णति गर्ने । ६ । ४ । ३४ ॥ अवेः संघा-टम् । ७ । १ । १३२ ॥ अबेर्दुग्धे - सम् । ६ । २ । ६४ ॥
अव दावों दा | ३ | ३ |५ ॥ अव्यक्तानु-व । ७ । २ । १४५ ।। अव्यजात्थ्यप् । ७ । १ । ३८ ॥ अव्ययम् । ३ । १ । २१ ॥ अव्ययं मभिः । ३ । १ । ४८ ।। अव्ययस्य । ३ । २ । ७ ॥ अव्ययस्य कोऽद् च । ७ । ३ । ३१ ॥ अव्याप्यस्य मुचेग्वा । ४ । १ । १९ ।। अशवि ते वा । ३ | ४ | ४ ॥ अशियस्सन्- टि । ४ । ३ । ७७ ॥
अशिरसोऽशीर्पश्च । ७ । २ ।७॥ अशिशोः । २ । ४ । ८ ।
अथ वाऽमावास्यायाः । ६ । ३ । १०४ ॥ अथैकादेः । ७।१।५ । अश्रद्धामर्षे-पि । ५ । ४ । १५ ।। अश्वत्थादेरिकण् । ६ । २ । ९७ ॥ अश्ववडवपू-राः । ३ । १ । १३१ ॥ अम्वादेः । ६ । १ । ४९ ॥
अयडक्षा-नः । ७
। १
। १०६ ।।
अपष्ठीतृतीर्थे ।
३
।
२ ।
११९ ॥
अष्ट और्ज -सोः । १ । ४ । ५३ ॥ असंभवाजिनैक-त् । २ । ४ । ५७ ॥ असंयोगादोः । ४ । २ । ८६ ॥ असकृत् संभ्रमे । ७ । ४ । ७२ ।। असत्काण्ड - तू । २ । ४ । ५६ ॥ असत्वाराद-म् । २ । २ । १२० ।। असवे उसेः । ३ । २ । १० ॥ असादेवा-र्वम् । २ । १ । २५ ॥ असमानलोपे - डे । ४ । १ । ६३ ॥ असरूपोप - क्तेः । ५ । १ । १६ ॥ असहनविभ्यः । २ । ४ । ३८ ।। अमुको वाकि । २ । । ४४ ॥ अस्सूर्योग्राद् दृशः । ५ ।
१
१ । १२६ ॥
असोङसिवू -टाम् । २ ।
३ ॥ ४८ ॥
अस् च लौल्ये । ४ । ३ । ११५ ।। अस्तपोमाया - विन् । ७ । २ । ४७ ॥
Page #1032
--------------------------------------------------------------------------
________________
अस्विनुषोभूषचावशिति । ४।४।१॥ अस्ते सि-वि।४।३१७३। अस्त्रीयद्रे-वा । ७111१०१॥ अधूलाच नसः।।३।१५१ ॥ अस्पष्टशव-वा।।३।२५॥ मस्मिन् ।७।३।२॥ अस्य स्पो लुक्छ । २।४।८६॥ अस्यादेराः परोक्षायाम्। ४।१।६८॥ मस्याऽपत्त-नाम् । २।४।१११।। अस्वयंभुवोऽन् । ७।४।७०॥ अस्वस्थगुणैः । ३ । ११८७॥ अहन्पश्चमस्प-ति ।४।१।१०७॥ अहरादिभ्योऽ । ६।२।८७॥ अहीयहो-ने । ७१२१८८॥ आः।२।१।७४।।
आःखनिसनिमनः । ४।।१०॥ माकालिक-वे । ६१४४१२८॥ भारुयातऍपयोगे ।२।२॥ ७॥ बागुणावन्यादेः। ४।१।४८॥ बाग्रहायण्यष-कण । ६।९। ९९ ॥ आ ।४।१।१२० ॥ मालकीरमुषः। ५१२१५१ ।। बालशीले । ५।११९६॥ आडसे।३।१॥४६॥
डावधौ । २।२।७०॥ आलो च्योतिरुद्गमे ।।३।५२ ॥ आङोऽधूधसो।।४।।९३॥ आङो यमहन:-च ।३।३।८६ ॥ आडो यि । ४।४।१०४॥ आलो युद्धे । ५। ३१४३ ॥ आङो रुप्लोः।५।३। ४९ ॥
आ च हो। ४।२।१०१ | आत् । २।४।२८॥
आत ऐफो । ४।३।५३॥ आसामातेभाषा-दि।४।२।१२१।। आ तुमोऽत्या- 1५1१1१॥ आवो डोहावामः । ५१११७५ ॥ आतो णव औः।४।९।१२०॥ आतो नेन्द्र-स्य । ७।४।२९॥ आत्मना पूरणे।।।२।१४ ॥ मात्रयाद् भारद्वाजे । ६।१। ५२॥ आसंध्यक्षरस्य । ४।२।१॥ आयवणिका-च । ६।३।१६७॥ आदितः।४।४।१॥ आदेश्छन्दस: प्रगाथे।६।२।११२।। आधद्वितीय-पाः।१।१।१३॥ आधात् । ६।१॥२९॥ आधादिभ्यः । ७।२।८४॥ आधाऽश एकस्वरः।४।१।२॥
आद्वंद।३।२।३९॥ | आ देर।२१॥४१॥
MRIDEOBaaaaaaaaaaaaaeeeareseawwarmerama
अहा ग-नम् । ७।५।८५ ॥
आ आ अम्शसोऽता। ११४/७५ ।।
Page #1033
--------------------------------------------------------------------------
________________
आधाराच्चोप-रे । ३ । ४ । २४ ॥ आधाशत् । ५ । १ । १३७ ॥
आधारात् । ५ । ४
1
६८
॥
४
।
७५ ॥
आधिक्यानुपूर्व्यं ।
७
।
आनायो जालम् । ५ । ३ । १३६ ॥
आनुलोम्येऽन्वचा । ५ । ४ । ८८ ॥ आपत्यस्य
| २ | ४ ।९१ ॥
।
४ ॥ १७ ॥
। ७ । १
।
९५
॥
आपोडितां यामू । १ आपपदम् आवाधे । ७ । ४ । ८५ ।। अभिजनात् । ६ । ३ । २१४ ॥ आम आकम् । २ । १।२० ॥
आमः कृगः । ३ । ३ । ७५ ॥ आमन्ताल्वाय्येत्नावय् । ४ । ३ । ८५ ।। आमध्ये | २ । २ । ३२ ॥ आमयाद्दीर्घथ । ७ । २ । ४८ ॥ आमो नाम वा | १ | ४ | ३१ ॥ आयस्थानात । ६ । ३ । १५३ ।। आ यात् । ७ । २ । २ ।
आयुधादिभ्यो देः । ५ । १ । ९४ ॥ आयुधादयश्च । ६ । ४ । १८ ॥ आरम्भे । ५ । १ । १० ॥ आरादर्थैः । २ । २ । ७८ ॥ आ रायो व्यञ्जने । २ । १।५ ॥ आर्यक्षत्रियाद्वा | २ | ४ | ६६ ॥ आशिपि तु तङ् । ४ । २ । ११९ ।। आशिपि नाथः | ३ | ३ | ३६ | आशिषि हनः । ५ । १ । ८० ॥ आशिषीणः | ४ | ३ | १०७ ॥ आशिष्यकन् । ५ । १ । ७० ॥ आशिष्याशीः पञ्चम्यो । ५ । ४ । ३८ ॥
आशीः क्यात्-सीमहि । ३ । ३ ११३ ॥ आशीराशा-गे । ३ । २ । १२० ।। आश्वयुज्या अकन्
। ६
। ३ । ११९ ॥
आसन्नः । ७ । ४ । १२०
॥
आसन्नादुरा-र्थे । ३ । १ । २० ॥
आसीनः । ४ । ४ । ११५ ॥ आमुयुमः । ५ । १ । २० ॥
आस्तेयम् । ६ । ३ । १३१ ॥ आस्पटिव्रज्यजः क्यप् । ५ । ३ । ९७ ।। आहावो निपानम् । ५ । ३ | ४४ ॥ आहिताग्न्यादिषु । ३ । १ । १५३ ।। आही दूरे । ७ । । १२० ॥
२
इ
इकण् । ६ । ४
इन इतः
। २
।
।
३
१
इकण्यथर्वणः । ७ । ४ । ४९ ॥ इकिश्तिव् स्वरूपार्थे । ५ । ३ । १३८ ॥ इको वा । ४ । ३ । १६ ॥ इङितः कर्त्तरि । ३ । ३ । २२ ।। इङितो व्यञ्जना-त् । ५ । २ । ४४ ॥ इङो ऽपादाने - द्वा । ५ । ३ । १९ ॥ इच्चापुंसो रे । २ । ४ । १०७ ॥ इच्छार्थे कर्मणः सप्तमी । ५ । ४ । ८९ ॥ इच्छायें सप्तमीपञ्चम्यौ । ५ । ४ । २७ ॥
इच्यस्वरे दी च । ३ । २ । ७२ ॥
इच् युद्धे । ७ ।
७४
४
।
।।
॥
। ७१ ।।
Page #1034
--------------------------------------------------------------------------
________________
waareer
इजः । ७।४।११॥ इट इति । ४ । ३ । ७१॥ इद् सिजाशिपो-ने । ४।४।३६॥ इडेत्पुसि-लुक । ४।३।९४॥ इणः । २ । १॥ ५१॥ इणिकोगाः। ४।४।२३॥ इणोऽभ्रेपे । ५ । ३ । ७५ ॥ इतावतो लुक् । ७।२।१४६ ॥ इतोऽक्त्यात् । २।४ । ३२॥ इतोऽतः कुतः।७।२।९०॥ इतोऽनित्रा।६।१।७२।। इदंकिमीत्कीः।३।२।१५३ ॥ इदंकिमो-स्य । ७।१।१४८॥ इदमः।२।११३४॥ इदगदसोऽक्येव । ११४॥३॥ इदुतोऽखे-छ । १।४ । २१ ॥ इनः कच् । ७ । ३ । १७० ॥ इन्डीस्वरे लुक् । १॥ ४॥ ७९ ॥ इन्द्रियम् । ७।१।१७४ ।
| इन्द्रे । १।२ । ३०॥ इन्ध्यसंयोगा-द्वत् । ४ । ३।२१॥ इन्हन्-स्योः। १।४।८७ ॥ इरंगदः । ५।१।१२७ ॥ इदरिद्रः । ४।२।९८॥ इवृद्धिमत्यविष्णौ । ३।२ । ४३॥ इलञ्च देशे। ७।२।३६ ॥ इवर्णादे-लम् । १।२।२१॥ इध-मनः । ४ । ४ । ४७ ॥ इश्च स्थादः। ४।३।४२॥ इपोऽनिच्छायाम् । ५।३।११२ ॥ इप्टादेः।७।१।१६८॥ इसासः शासोळ्यजने । ४ । ४ । ११८ ॥ इसुसोहुलम् । ७।२।१२८॥
इतोऽकञ् । ६ । ३ । ४१॥ इंदूदे-नम् । २।२।३४॥ इनञ् च । ६।४।११४ ॥ इनयो चाशब्दे ।६।३ । १२९॥ इनऽध्वात्मनः।७।४।४८॥ इनोऽतः कतौ । ६।२।२१॥ इयः।७११॥२८॥ ईयः स्वमुश्च । ६।१।८९॥ इयकारके । ३ । २ । १२१ ॥ ईयसोः । ७ । ३ । १७७ ॥ ईय॑जनेऽयपि । ४ । ३ । ९७ ॥ इशीट:-मो:।४।४।८७॥ इश्वाववर्ण-रय । ४।३।१११ ॥ ईपगुणवचनैः । ३ । १ । ६४ ॥
swaranormeosadoresentareerveeroeeeeeeeeeeee
इश्वा । १।२।३३॥
ई: पोमवरुणेऽग्नेः । ३।२॥ ४२ ॥
झंगितः । ३।३।९५। इडने वा ।२।१।१०९ ॥ । ईच गणः।४।२।६७ ।।
उपदान्तेऽनूत् । २ । १ । १२८ ॥ ( उक्ष्णो लुक् । ७१४॥५६॥
Page #1035
--------------------------------------------------------------------------
________________
veBaroenar
उणादयः।५।२१९३॥ उत और्विति व्यञ्जनेऽद्वेः । ४।३।५९ ॥ उति शबही-भे । ४।३।२६ ॥ उतोऽनडुच्चतुरो वः । १।४।८१॥ उनोऽमाणिन-ऊङ् । २ । ४ । ७३ ॥ उत्करादेरीयः । ६ । २ । ९१ ।। उत्कृष्टेऽनूपेन । २ । २ । ३९ ॥ उत्तरादाहन् । ६।३।५॥ उत्थापनादेरीयः।६।४।१२१ ।। उत्पातन ज्ञाप्ये । २१२१५९ ॥ उत्सादेरन् । ६ । १॥ १९ ॥ उत्स्वरायु-चे।३।३ ॥ २६ ॥ उदः पचि-रेः।५।२।२९॥ उद श्रेः। ५। ३ । ५३ ॥ उद- स्थास्तम्भः सः।२।३।४४ ॥ उदकस्योदः पेपंधिवास-ने । ३।२।१०४॥ उदग्ग्रामाद्य-म्नः। ६।३।२५ ॥ उदड्कोऽतोये । ५। ३ । १३५ ॥ उदच उदीच । २।१।१०३ ॥ उदन्वानन्धौ च । २ । ११९७ ।।
| उदरे विकणाधूने । ७।१।१८ ॥ उदश्चरः साप्यात् । ३।३।३१॥ उदितः स्वरान्नोन्तः।४।४।९८॥ उदितगुरो -ब्दे । ६।२।५॥ उदुत्सोरुन्मनसि । ७ । १ । १९२ ॥ उदोऽनूव॑हे । ३ । ३ । ६२ ॥ उद्यमोपरयो । ४।३। ५७ ॥ उपज्ञाते । ६।३।१९१ ॥ उपत्यकाधित्यके । ७।१।१३१ ॥ उपपीडरुध-म्या । ५।४।७५ ॥ उपमानं सामान्यैः।३।१।१०१॥ उपमानसहित-रोः ।२।४।७५ ॥ उपमेयं व्यामा-की।३।१।१०२।। उपसर्गस्यानि-ति । १।२ । १९ ॥ उपसर्गस्यायौ । २।३ । १०० ॥ उपसगोत् । ७ । ३ । १६२॥ उपसगाव खल्योश्च । ४ । ४ । १०७ ॥ उपसगात् सुग्-त्वे । २ । ३ । ३९ ॥ उपसगाँध्वनः । ७।३।७५ ॥ । उपसगोदस्योहो वा । ३।३। २५ ॥
| उपमर्गादातः । ५। ३ । ११०॥ उपसर्गादातो-श्य । ५ । १ । ५६ ॥ उपसगाहो इस्वः । ४।३ । २०६ ।। उपसगादः किः । ५।३।८७॥ उपसगादिवः ।२।२।१७॥ उपसगादेव-शः।५।२।६९॥ उपाजेऽन्याजे । ३।१।१२॥ उपाज्जानुनीवि-ण । ६।३ । १३९ ॥ उपात् । ३।३।५८॥ उपात् किरो लवने । ५।४।७२॥ उपात् स्तुती । ४ । ४ । १०५ ॥ उपात्स्थः । ३।३।८३॥ उपाद्भूपासमवाय-रे।४।४।९२॥ उपान्त्यस्यासमा-डे । ४।२।३५ ॥ उपान्त्ये । ४।३।३४॥ उपान्वध्यावसः।२।२।२२॥ उपायाद्भस्वश्च । ७।२।१७० ॥
उपेनाधिकिनि । २।२।२०५॥ । उसे । ६ । ३ । ११८ ॥
Beezeeneeeeeeeeese-seedoesexeeeee
Page #1036
--------------------------------------------------------------------------
________________
areeeaa
उभयाद् घुस् च । ७ । २ । ९९ ॥ उमोर्णाद्वा । ६ । २ । ३७ ॥ उरसोऽग्ने । ७।३।११४॥ उरसो याणौ । ६ । ३ । १९६ ॥ उवर्णयुगादेर्यः । ७ । १ । ३०॥ उचात् । ४ । ४ । ५८ ॥ उवर्णादावश्यके । ५ ॥ १ ॥ १९॥ उवर्णादिकण् । ६।३ । ३९ ।। उश्नोः । ४।३।२॥ उपासोपसः।३।२।४६ ॥ उष्ट्रमुखादयः । ३॥ १ ॥ २३ ॥ उष्ट्रादकन् । ६ ।२।३६॥ उष्णात् । ७।१।१८५॥ उष्णादिभ्यः कालात् । ६।३॥ ३३ ॥
अदितो वा।४।४।४२॥ अकुपो णौ। ४ । २ । ४० ॥ अध्नः । २।४।७॥ ऊनार्थपूर्वाधैः । ३ । १ । ६७॥ ऊजो विन्य-न्तः । ७॥२॥५१॥ ऊर्णाहंशुभमो युम् । ७ । २ ॥ १७ ॥ ऊर्धात् पूःशुपः । ५।४ । ७०॥ ऊर्ध्वादिभ्यः कर्तुः । ५। १ । १३६ ॥ अध्वादिरिष्टा-स्य । ७।२।११४ ॥ ऊयोधनु-तिः । ३।१॥२॥
ऋणे प्र-र । १।२।७॥ बात इकण् । ६।३।१५२ ।। प्रातः। ४ । ४ । ७९ ॥ बहतः रवरे वा । ४।३।४३॥ प्रहतां विधायो-न्धे । ३।२।३७॥ ऋते तृ-से । १।२।८॥ प्रत्त द्वितीया च । २।२।११४ ॥ बतेडीयः।३।४।३॥ बातो डर । १॥ ४ ॥ ३७॥ बडतोऽत् । ४ । १॥ ३८॥ बातो स-नि । २।११२॥ घडतो र-ते । १।२।२६॥ प्रस्तो रीः। ४।३।१०९ ॥ बातो पा तौ च । १।२।४॥ नातृपगृपकृश-रोट् । ४ । ३ । २४ ॥ ऋत्यार-स्य ।।२।९॥ ऋत्वादियोऽण् । ६।४।१२५ ॥ ऋत्विदिश्वगः।२।१।६९॥ गइदुदितः । १ । ४ । ७० ॥
awwarorrecessNAawa
अलति-वा । १।२।२॥ नामः । ४।४।२०॥ ऋक्रपथ्यपोऽन् । ७।३ । ७६ ॥ ऋक्सामग्य-यम् । ७।३।९७ ॥ अविस्वरयागेभ्यः । ६।३।१४४ ॥ ऋचः शसि । ३।२।९७ ॥ ऋचि पादः-दे । ९ । ४ । १७॥ ऋणादेतोः। २।२ । ७६ ॥
Dewers
ऊः ।३।२।६७॥ ॐ चोन् । १ ॥ २ ॥ ३९॥ जटा ।२।२।१३॥ उदायाम् । २।४।५१॥
।
५
॥
resex
Page #1037
--------------------------------------------------------------------------
________________
%E0902
ऋपभोपा-ज्यः । ७॥१॥४६॥ ऋपिनान्नोः करणे।५।२।८६॥ ऋपिवृष्ण्यन्धककुरुभ्यः । ६।१।६१॥ ऋपेरध्याये । ६।३ । १४५॥ ऋषौ विश्वस्य मित्रे । ३ । २१ ७९ ॥ ऋस्मिपूङञ्जशौ-च्छः । ४।४।४८॥ ऋदीघाधावा । ४।२।७६ ॥
teredaves
es
ऋदुर्दित्तरतम-श्च । ३।२।६३ ॥ ऋदुपान्त्याद-चः।५।१।४१॥ ऋदुशनस्पु-डाः।१।४।८४ ॥ ऋदृवणेस्य । ४ ।२ । ३७॥ ऋद्धनदीवंश्यस्य । ३।२।५॥ ऋध इत् । ४।१।१७॥ ऋन्नरादेरण् । ६।४।५१॥ ऋन्नित्यदितः । ७।३।१७१ ॥ ऋफिडादीनां डच लः । २।३।१०४॥ ऋमतां रीः । ४॥ १ ॥ ५५ ॥ ऋर लुलं-पु । २।३ । ९९ ॥ ऋवणेदृशोऽङि । ४ । ३१७॥ ऋवर्णव्यज-व्यण् । ५।१।१७ ॥ ऋवणथ्यूणुगः कितः । ४ । ४ । ५७॥ ऋवोत् । ४ । ३ । ३६ ॥ ऋवीवर्ण-लुक् । ७।४ । ७१॥ ऋवर्णोवा-च । ७॥ ३ ॥ ३७॥ अव्येद इद् । ४।४। ८०॥ अश्यादेः कः।६।२।९४ ॥
ऋतां क्डिन्तीर । ४।४।११६ ॥ ऋदिच्चिस्तम्भू-चा । ३ । ४ । ६५ ॥ ऋत्वादेरे-मः। ४ । २।६८ ॥ ऋस्वयोः । १।२।५॥
ए ऐ ओ औ-रम् । १ । १।८॥ एः।१।४।७७॥ एकदित्रि-ताः।१।१।५॥ एकद्विवहुपु । ३ । ३।१८॥ एकथातो कर्म-ये।३।४।८६ ॥ एकशालाया इक.।७।१।१२०॥ एकस्वरात् । ६।२।४८॥ एकस्वरादनु-तः।४।४।५६ ॥ एकागाराचौरे । ६ । ४ । १२८॥ एकात्-स्य । ७।२ । १११॥ एकादश पोडश-डा । ३।२।९१॥ एकादाकि-ये । ७।३ । २७ ॥ एकादेः कर्मधारयात् । ७। २।५८ ॥ एकार्थे चानेकं च । ३॥ १॥ २२ ॥ एकोपसर्गस्य च घे । ४।२।३४ ॥ एजेः।५।१।१२८॥ एण्या एयञ् । ६।२। ३८ ॥ एतदश्च से । १।३। ४६ ॥
लत-वा । १।२।३॥ लत्याल् वा । १ । २॥ ११॥ लूदिद्युतादि-स्मै । ३ । ४ । ६४ ॥
EPSCMAMMON-2020
लृदन्ताः-नाः । १ ॥ १॥७॥
Page #1038
--------------------------------------------------------------------------
________________
॥६॥
| ऐपमोद्यःश्वसो वा । ६।३ । १९ ॥
ved
एताः शितः । ३।३।१०॥ एत्यकः । २।३।२६ ॥ एत्यस्तेदृद्धिः।४।४।३०॥ एदापः । १॥ ४॥ ४२ ॥ एदेतोऽयाय । १।२।२३ ॥ एदोतः-लुक् । १।२।२७॥ एदोद्देश एवेयादी । ६।१।९॥ एदोद्भ्यां -रः।१।४।३५॥ एबहुस्भोसि । १।४।४॥ एयस्य । ७॥४॥२२॥ एयेऽनायी।३।२।५२ ॥ एये जिह्माशिनः । ७।४।४७॥ एपामीव्यञ्जनेऽदः । ४।२।९७ ॥ एष्यत्यवधौ-गे।५।४।६॥ एष्यदृणेनः । २।२।९४॥
ओजःसहो-ते । ६ । ४ । २७॥ ओजोजःस-टः।३।२।१२ ॥ ओजोऽप्सरसः।३।४।२८।। ओत औः। १।४।७४ ॥ ओत: श्ये । ४।२।२०३॥ ओदन्तः । १।२ । ३७॥ ओदौतोऽवाव् । १।२।२४ ॥ ओमः भारम्भे । ७। ४ । ९६॥ ओमाङि । १।२।१८ ॥ ओन्तिस्था-णे । ४।१ । ६०॥ ओष्ठयादुर् । ४।४।११७ ॥
कसार्धात् । ६ । ४ । १३५॥ कंसीयायः । ६।२ । ४१॥ ककुदस्या-म् । ७ । ३ । १६७ ॥ कखोपान्त्य-दो.।६।३। ५९ ॥ कगेवनूजन-रजः । ४।२।२५ ॥ कङञ्चन् । ४।१। ४६ ॥ कच्छाग्निवक्त्र-दात् । ६।३।५०॥ कच्छादेर्नुनस्थे । ६ ॥ ३ ॥ ५५ ॥ कच्छ्वा दुरः । ७।२।३९॥ कटः। ७।१।१२४॥ कटपूर्वासाचः।६।३।५८ ॥ कठादिभ्यो वेदे लुप् । ६।३।१८३ ।। कडारादयः कर्मधारये । ३ । १ । १५८ ॥ कणेमनस्तृप्तौ । ३ । १॥६॥ कण्ड्वादेस्तृतीयः । ४ ॥१॥९॥ कतरकतमौ-ने। ३ । १ । १०९ ॥ कविः ।३।२।१३३ ॥ कन्यादेश्चैयकञ् । ६ । ३ ॥१०॥ | कथमित्थम् । ७ । २ । २०३॥
PR
औता । १।४।२०॥ औदन्ताः स्वराः । १।१।४॥ औरीः।१।४।५६॥
ऐकायें । ३ । २।८॥ ऐदौत्-रैः । १ । २ । १२ ॥ ऐषमापरु-पें। ७।२।१०० ॥
| केशंभ्यां-भम् । ७ । २।१८॥
-
Page #1039
--------------------------------------------------------------------------
________________
eGo
कथाम सप्तमी च वा | ५।४।१३॥ कथादेरिकण् । ७।१॥ २१ ॥ कदाकोनेवा । ५।३।८॥ कन्याया इकण । ६।३।२०॥ फन्यात्रिवेण्या:-च । ६।१।६२ कपिज्ञातरेयण् । ७।१।६५॥ कापियोधा-से | ६।१।४४॥ कपोत्रे । २।३।२९ ॥ कवरमणि-देः।२। ४ । ४२॥ कमेणिङ् । ३ ॥ ४॥२॥ कम्बलान्नान्नि । ७॥१॥३४॥ करणक्रियया कचित् । ३ । ४ । ९४ ॥ करणं च । २।२।१९॥ करणाधजो भूते । ५।१।१५८ ॥ करणाधारे । ५।३।१२९ ॥ करणेभ्यः । ५। ४ । ६४ ॥ कर्कलोहि-च । ७।१।१२२॥ फर्णललाटात्कल् । ६ । ३ । १४१॥ कर्णादेशयनिन् । ६।२।९०॥
कणादमूले जाहः।७।१।८८॥ कर्तरि । २।२।८६ ॥ कर्तरि । ५। १३॥ कतनयः शब् । ३ । ४।७१॥ कर्तुः किप्-डिन् । ३ । ४ । २५ ॥ कर्तुः खम् । ५। १ । ११७ ॥ कतुजीबपुरुषा--हः । ५।४।६९॥ कर्तुणिन् । ५। १ । १५३ ॥ कर्तुाप्यं कर्म । २।२॥३॥ कर्तुस्थामूर्ताप्यात् । ३ । ३ । ४० ॥ कर्मजा तचा च । ३ । १।८३॥ कर्मणः संदिष्टे । ७।२।१६७ ।। कमणि । २॥ २ ॥ ४०॥ कमणि कृतः ।२।२।८३॥ कर्मणोऽण् । ५। १ । ७२ ॥ कर्मणोऽण् । ५। ३ । १४ ॥ कर्मण्यग्न्यर्थे । ५। १ । १६५ ॥ कमवेपाद्यः। ६ । ४।१०३ ॥ | कर्माभिप्रेयः संप्रदानम् । २।२।२५॥
कलापिकुथु--णः । ७।४।६२॥ | कलाप्यश्वत्थ-कः।६।३११४ ॥ कल्यग्नेरेयण् । ६।१।१७॥ कल्याण्यादेरिन्नान्तस्य । ६।११७७ ॥ कवचिह-कण् । ६।२।१४ ॥ कवर्गकस्वरवति । २।३ । ७६॥ कपः कृच्छ्रगहने । ४।४।६७ ॥ कपोऽनिटः।५।३।३॥ कष्टकंक्षकृच्छ्र-णे ।३।४।३१॥ कसमा--धः । १ । १ । ४१॥ कसोमात् ट्यण् । ६।२।१०७॥ काकतालीयादयः। ७।१।११७ ॥ काकवी वोणे । ३।२।१३७ ॥ काकाथैः क्षेपे । ३।१।९० ॥ काक्षपथोः।३।२।१३४ ॥ काण्डाण्डभाण्डादीरः। ७॥२॥३८॥ काण्डात्ममा-त्रे । २। ४।२४॥ कादियञ्जनम् । १।१।१०॥ कामोक्तावकञ्चिति । ५।४।२६ ॥
Page #1040
--------------------------------------------------------------------------
________________
॥७॥
vaanavar
कारकं कृता । ३।१।६८॥ कारणम् । ५। ३ । १२७ ॥ कारिका स्थित्यादौ । ३ । १।३॥ कापणा-वा । ६।४। १३३ ॥ कालः । ३।२।६०॥ कालवेलासमये-रे ।५।४।३३॥ कालस्यानहोरात्राणाम् । ५।४।७॥ कालहेतु-गे । ७।१।१९३ ॥ कालाजटाधा-पे । ७।२।२३ ॥ काळात् । ७।३।१९।। कालाचनतरतमकाले।३।२।२४ ॥ कालात्परि-रे।६।४।१०४ ।। कालाईय भरणे ।६।३।१२३ ॥ कालाववत् । ६।२।१११॥ कालाद्यः।६।४। १२६ ॥ कालावनोयाप्तौ । २।२ । ४२ ॥ कालावभा-णाम् ।२।२।२३ ॥ काले कार्य-वत् । ६।४॥९८ ॥ कालेन तृष्य--रे।५।४।८२॥
काले भानवाधारे । २।२।४८ ॥ कालो द्विगौ च मेयैः । ३।१।५७ ॥ काशादेरिलः। ६।२।८२ ॥ काश्यपको-च। ६।३।१८८॥ काश्यादेः। ६।३।३५॥ कास्गोणी-रट् । ७।३।५०॥ किंयसत्सर्वदा । ७।२।९५॥ किकृते लिप्सायाम् । ५।३।९॥ कित्ते सप्तमी-त्यौ । ५।४।१४॥ किंयत्तद्रहोरः।५।१।१०१॥ किकिलास्त्यर्थ-न्ती । ५।४। १६ ।। कि क्षेपे । ३।१।११०॥ कितः संशयमतीकारे । ३।४॥६॥ कित्याये--स्याम् । ७।३॥८॥ किमः क-च।२।१॥४०॥ किमयादि-चस् । ७।२।८९॥ | किरो धान्ये । ५।३।७३ ॥ किरो लबने । ४।४।९३ ।। |किशरादेरिकद् । ६।४।५५॥
| कुक्ष्यात्मोदरा-खिः । ५।१।९० ॥ कुजादेनोयन्यः । ६।१।४७ ॥ कुटादेटिंद्रदणित् । ४ । ३ । १७ ॥ कुटिलिकाया अण् । ६ । ४१२६ ॥ कुटीशुण्डागः।७।३ । ४७ ॥ कुण्डयादिभ्यो यलुक् च । ६।३।१२॥ कुत्वा डुपः । ७।३ । ४९ ॥ कुत्सिताल्पाज्ञाते । ७।३।३३॥ कुन्त्यवन्तेः खियाम् । ६।१।१२१ ।। कुप्यभियो-न्नि । ५॥१॥ ३९ ॥ कुमझ्या वा । ७।३।१०८॥ कुमारः श्रमणादिना । ३।१।११५॥ कुमारशीपाणिन् । ५।१।८२॥ कुमारीक्रीड-सोः।७।३।१६॥ कुमुदादेरिकः । ६।२।९६॥ कुरुछुरः।२।१।६६ ॥ कुरुयुगंधरावा । ६।३।५३ ॥ कुरोर्वा । ६।१ । १२२ ॥ कुर्वादेयः । ६।१।१०॥
Pva
Page #1041
--------------------------------------------------------------------------
________________
memeenasamacar
verseerease
कुलकक्षि-रे । ६।३।१२॥ कुलटाया वा ।६।११७८ ॥ कुलत्वकोपान्त्यादण् । ६।४।४॥ कुलाख्यानाम् । २।४।७९ ॥ कुलाजल्पे । ७।१।८६॥ कुलादीनः । ६।१।९६॥ कुलालादेरकञ् । ६।३। १९४ ॥ कलिजाद्वा लुप् च । ६।४।१६५ ॥ कुल्मासादण् । ७।१ । १९५ ॥ कुशलायु-याम् । २।२।९७ ॥ कुशले । ६।३।९५॥ कुशाग्रादीयः । ७।१ । ११६ ॥ कुपिर व्याप्ये-च । ३।४ । ७४ ॥ कुसीदादिक । ६ । ४ । ३५ ॥ । कूलादुद्रुजावहः । ५.१ । १२२ ॥ कूलाभ्रकरी-पः।५।२ । १२० ॥ कृगः खनद्-णे ।५।१।१२९ ।। कृगः प्रतियत्ने । २।२। १२ ॥ कृगः श च वा । ५। ३ । १०० ॥
कृगः सुपुण्य-त् । ५। १ । १६२ ॥ कृगा नवा । ३१॥ १० ॥ कृगो यि च । ४ । २१८८॥ कृगोऽव्ययेना-मौ । ५।४।८४। कृग्ग्रहो- वात् । ५। ४।६१ ॥ कृगतनादेशः । ३।४।८३॥ कृतचूतनृत-वा । ४।४।५०॥ कृतायः । २।२। ४७॥ कृतास्मरणा-क्षा । ५२॥ ११ ॥ कृति । ३।२।७७ ॥ कृते । ६।३। १९२ ॥ कृत्पतुल्या-त्या । ३।११।११४ ॥ कृत्येऽवश्यमो लुक् । ३।२।१३८ । कृत्यस्य वा । २।२।८॥ कृत्सगति-पि । ७।४।११७ ॥ कृयनावश्यके । ३ । ११९५॥ कृपः वस्तन्याम् । ३।३।४६॥ कृपाहृयादालुः।७।२।४२॥ कृभ्वस्तिभ्यां-चिः।७।२।१२६ ॥
कृषिमृजि-वा ।५।१॥ ४२ ॥ कृशाश्चक--दिन् । ६।३।१९० ॥ कृशाश्चादेरीयण । ६ । २१३ ॥ कृष्यादिभ्यो वलच् । ७।२।२७॥ कृतः कीर्तिः। ४।४।१२३ ॥ केकयमित्रयु-च । ७ । ४।२। केदाराण्यश्च । ६ । २।१३॥ केवलमामक-जात् । २।४ ॥ २९॥ केवलस-रौः।१।४।२६॥ केशादः । ७।२।४३॥ केशाद्वा ।६।२।१८॥ केशे वा । ३।२।१०२॥ कोः कत्तत्पुरुषे । ३ । २ । १३०॥ कोटरमिश्रक-णे । ३ । २ । ७६॥ कोऽण्वादेः । ७।२।७६ ॥ कोपान्त्याचाण् । ६।३।५६ ।। कोऽश्मादेः। ६।४।९७ ॥ कौण्डिन्याग--च । ६।१ । १२७ ॥ कौपिजलहास्तिपदादण् । ६।३। १७१ ॥
wwweserved
Page #1042
--------------------------------------------------------------------------
________________
॥ ८ ॥
कौरव्यमाण्डूकासुरेः | २ | ४ | ७० ॥ कौशेयम् । ६ । २ । ३९ । क्ङिति यि शय् । ४ । ३ । १०५ ॥ तं ननादिभिन्नः । ३ । १ । १०५ ॥ तक्तवतू । ५ । १ । १७४ ॥
क्कयाः । ४ । ४ । ४० ॥
क्तयोरनुपसर्गस्य । ४ । १ । ९२ ॥ तयोरसदाधारे । २ । २ । ९१ ॥ क्ताः । ३ । १ । १५१ ।।
क्ताच्च नाम्नि वा । २ । ४ । २८ ॥
क्तात्तमवादे ---ते । ७ । ३ । ५६ ॥
तादपे । २ । ४ । ४५ ।। कादेशोऽपि । २ । १ । ६१ । केटो गुरोर्व्यञ्जनात् । ५ । ३ । १०६ ।।
केन । ३ । १ । ९२ ।।
तेनासत्वे । ३
।
१ । ७४ ॥
क्तेऽनिटच जोः - वि । ४ । १ । १११ ॥ क्त्वा । ४ । ३ । २९ ॥
क्वातुमम् । १ । १ । ३५ ॥
३
।
| ४
११२ ॥
क्त्वातुमम्-चे । ५ । १ । १३ ॥ नः पलितासितात् | २ | ४ | ३७ ॥ क्यः शिति । ३ । ४ । ७० ॥ क्यङ् । ३ । ४ । २६ ॥ क्यमानिपित्-ते । ३ । २ । ५० ॥ नदा
क्यो
| ३ | ३ | ४३ ॥
क्यनि । ४
।
क्याशीयें
| ३ | १० ॥
क्यो वा । ४ । ३ । ८१ ।
क्रमः । ४ । ४ । ५४ ॥
क्रमः क्त्वि वा । ४ । १ । १०६ ।। ऋमो दीर्घः परस्मै । ४ । २ । १०९ ।। क्रमोऽनुपसर्गात् । ३ । ३ । ४७ ॥
ऋय्यः क्रयार्थे । ४ । ३
। ९१ ॥
१
।
कव्याकव्या - दौ । ५ । १५१ ।। क्रियातिपत्ति:-महि । ३ । ३ । १६ ॥
क्रियामध्येऽध्व च । २ । २ । ११० ॥ क्रियाया क्रियार्थान्ती । ५ । ३ । १३ ।। क्रियार्थों धातुः | ३ | ३
| ३ ॥
क्रियाविशेषणात् । २ । २ ' ४१ ॥ क्रियाव्यतिहार्थे । ३ । ३ । २३ ॥ क्रियाश्रयस्या - णम् । २ । २ । ३० ॥ क्रियाहेतुः कारकम् । २ । २ । १॥ क्रीडोडकूजने । ३ । ३ । ३३ ।। क्रीतात्करणादेः । २ । ४ । ४४ ॥ क्रुत्संपदादिभ्यः किप् । ५ । ३ । ११४ ॥ क्रुद्धुहे -पः । २ । २ । २७ ॥ क्रुशस्तुनः सि । १ । ४ । ९१ ॥ क्रोशयोजन हें । ६ । ४ । ८६ ॥ क्रोष्टुशलङ्कोर्लुक् च । ६ । १ । ५६ ॥ कौड्यादीनाम् । २ । ४ । ७९ ॥ ऋचादेः | ३ | ४ | ७९ ॥ हिन्नाल्ल - स्य । ७ । ५ । १३० ॥ क्लीवमन्ये वा । ३ । १ । १२८ ।। छौ
। २ । ४ । ९७ ॥
कीचे क्तः । ५ । ३ । १२३ ॥
क्लीचे
वा । २ । ९ । ९३ ॥ क्लेशादिभ्योऽपात् । ५ । १ । ८१ ॥
॥ ८ ॥
Page #1043
--------------------------------------------------------------------------
________________
खित्यनव्यया-श्च । ३।२। ११२ ॥ खेयमृषोद्ये । ५।१।३८॥ रुणम् चाभीक्ष्ण्ये । ५। ४ । ४८॥ ख्यागि । १।३।५४ ॥ ख्याते दृश्ये । ५ । २ । ८॥
SANNANOR
ककुत्रानेह । ७।२।९३ ॥ कचित् ॥ ५। १ । १७१॥ कचित् । ६ । २ । १४५॥ कचित्तुर्यात् । ७ । ३ । ४४ ॥ कचित्स्वार्थे । ७।३॥ ७॥
सुष्मतौ च । २।२।२०५॥ किम् । ५११।१४८ ॥ किव्वृत्तेरसुधियस्तो । २।२।५८॥ कहामात्रतसस्त्यच् । ६।३।१६ ॥ कौ । ४ । ४ । १२० ॥ क्षत्रादियः । ६।१।९३॥ क्षय्य जय्यौ शक्तो । ४।३।९०॥ क्षिपरटः । ५।२। ६६ ॥ क्षिमाशसार्थ-म्यौ । ५ । ४ । ३॥ क्षियाशी मैपे । ७।४।९२ ॥ सीरादेयण् । ६ । २ । १४२ ॥ क्षुत्तुड्गऽशना-यम् । ४ । ३ । १२३ ।। क्षुद्रकमालवा-नि।६।२।१२।। क्षुद्राभ्य एरण वा । ६।१।८॥
क्षुधक्लिशकुप-सः । ४।३।३१॥ शुधवसस्तेषाम् । ४।४। ४३॥ क्षुब्धविरिय-भी। ४।४। ७१ ॥ शुभ्नादीनाम् । २ ॥ ३ ॥ ९ ॥ क्षुश्री।६।३ । ७१॥' क्षेः क्षी।४।३।८९॥ क्षेः क्षी चाध्यार्थे । ४ । २ । ७४ ॥ क्षेत्रेऽन्य-यः। ७ । ११ १७२ ॥ क्षेपातिन--याः।७।२।८५।। क्षेपे च वच्चयो । ५। ४ । १८ ॥ क्षेपेऽपिजावो-ना। ५।४। १२ ॥ क्षेममिय-खाण । ५।१।१०५॥ क्षेषिपचो-वम् । ४ । २ । ७८॥
गच्छति पथिदूते । ६ । ३ । २०३ ।। गडदवादे-ये । २ । ११७७ ॥ गड्वादिभ्यः । ३।१।१५६ ॥ | मणिकाया ण्यः । ६।२।२७ ।। गतिः। १।१।३६॥ गतिकारक-कौ । ३।२।८५॥ गतिकन्य-पः।३।१॥ ४२ ॥ गतिबोधा-दाम् । २।२।५॥ गते गम्येऽध्व-वा । २।२ । १०७ ॥ गतेनैवाऽनाते। २।२।६३॥ गतौ सेधः।२।३। ६१॥ गसर्थवदोऽच्छः । ३।१।८॥ गत्याकर्मक-जे।५।१।११॥
खनो डडोकेकवकषं च । ५।३।१३७ ।। खलादिभ्यो लिन् । ६।२।२७॥ खारीकाक-कच् । ६।४ । १४९ ॥ खायों वा । ७।३।१०२॥ खितिखीती-र । १।४।३६॥
ee
Page #1044
--------------------------------------------------------------------------
________________
गवर्थात्कुटिले । ३।४।११॥ गत्वरः।५।२ । ७८ ॥ गन्धनावक्षे-गे।३।३।७६ ॥ गमहनजन-लुक् । ४।२।४४ ॥ गमहनविद्ल-वा । ४ । ४ । ८३ ॥ गमां को। ४।२।५८॥ गमिषद्यमश्छः । ४।२।१०६॥ गमः क्षान्ता । ३।३।५५॥ गमोऽनात्मने । ४।४।५१॥ गमो वा । ४।३।३७ । गम्भीर-वात् । ६।३। १३५ ॥ गम्ययपः कांधारे । २।२।७४ ।। गम्यस्याप्ये । २ । २।६२॥ गर्गभागीवका । ६।१।१३६ ॥ गोदेयेन् । ६।१।४२॥ गर्वोत्तरपदादीयः । ६।३।५७ ॥
गर्भादमाणिनि । ७।१।१३९ ॥ | गवावादिः ।३।१।१४४॥
गवि युक्ते । ३।२।७४ ॥
गवियुधेः स्थिरस्य । २।३ ॥२५॥ गस्थकः।५।१।६६ ॥ गहादिभ्यः । ६।३।६३ ॥ गहोर्जः।४।१॥ ४०॥ गाः परोक्षायाम् । ४॥ ४ ॥२६॥ गात्रपुरुपातस्नः । ५। ४ । ५९ ॥ गाथिविद-नः।७।४।५४॥ गान्धारिसाल्वेयाभ्याम् । ६।१।११५ ॥ गापापचो भावे । ५।३।९५ ॥ गापास्थासादा-कः। ४।३।९६॥ गायोऽनुपसर्गादृक् । ५। १ । ७४ ॥ गिरिनदी-द्वा । ७।३। ९०॥ | गिरिनद्यादीनाम् । २ । ३ । ६८॥ गिरेयोऽखाजीवे । ६।३।२१९ ।। गुणाङ्गादेष्ठेयम् । ७।३॥९॥ गुणाद-नवा । २।२।७७ ॥ गुणादिभ्यो यः । ७।२। ५३ ॥ गुणोऽरेदोत् । ३ । ३ ॥२॥ गुपौधूपवि-यः । ३।४।१॥
| गुप्तिजो-सन् । ३।४।५॥
गुरावेकश्च । २।२।१२४ ॥ गुरुनाम्यादे-णोः।३।४।४८॥ गृष्टयादेः । ६ । १।८४ ॥ गृहेऽनीधो रणधश्च । ६।३ । १७४॥ गृह्णोऽपरोक्षायां दीर्घः । ४।४।३४ ॥ गृलुपसद-गर्थे । ३ । ४ । १२ ॥ गेहे ग्रहः ।५।१।५५ ॥ गोः। ७। २। ५०॥ गोः पुरीपे । ६।२।५० ॥ गोः स्वरे यः । ६॥ १॥२७॥ गोचरसंचर-पम् । ५।३। १३१ ।। गोण्यादेश्चकण् । ७।१।१२१ ॥ गोण्या मेये । २।४।१०३॥ गोत्रक्षत्रिय-यः । ६।३ । २०८॥ गोत्रचरणा-मे । ७।१।७५ ॥ गोत्रादववत् । ६ ।२ । १३४॥
गाबादडवत् । ६।३। १५५ ॥ | गोत्राददण्ड-प्ये । ६ । ३ । १६९ ॥
Page #1045
--------------------------------------------------------------------------
________________
गोत्रोक्षवत्सो-कन् । ६ । २ । १२ ।। गोत्रोचरपदाद् - त्यात् । ६ । १ । १२ ।। गोदानादीनां - र्ये । ६ । ४ । ८१ ।। गोधाया दुष्टे णारश्च । ६ । १ । ८१ ।। गोपूर्वादत इक । ७ । २ । ५६ ॥
गोमये वा । ६ । ३ । ५२ ॥ गोस्वाम्यस्य । २ । ३ । ३० ।।
॥
गोरथवातान्त्र - लम् । ६ । २ । २४ ॥ गोर्नाम्न्यवोऽक्षे । १ । २ । २८ ॥ गोश्चान्ते - हौ । २ । ४ । ९६ ॥ गोष्ठातेः शुनः | ७ | ३ | ११० गोष्ठादीनन् । ७ । २ । ७९ ॥ गोस्तत्पुरुषात् । ७ । ३ । १०५ ॥ गोहः स्वरे । ४ । २ । ४२ ॥ गौणात्सम- या । २ । २ । ३३ ॥ गौणो उयादिः । ७ । ४ । ११६ ॥ गौरादिभ्यो मुख्यान् ङीः । २ । ४ । १९ ।। गौष्ठीतैकी - चरात् । ६ । ३ । २६ ॥ ग्मिन् । ७ । २ । २५ ॥
ग्रन्धान्ते । ३ । २ । ९४७ ॥
। ३
।
५५
॥ सनः । ४ । ४ । ५९ ॥
। ८४ ॥
३
। १०९ ॥ । २ । २८
।।
ग्रहः । ५ ग्रहगुह
ग्रहणाद्वा । ७ । १ । १७७ ॥ ग्रहवथभ्रस्जमच्छः । ४ । १
ग्रहादिभ्यो णिन् । ५ । १ । ५३ ॥
ग्रामकौटा चक्ष्णः । ७ । ग्रामजनबन्धु-- तल्
। ६
ग्रामराष्ट्रांशाद - णौ । ६ । ३ । ७२ ॥
ग्रामाग्रान्नियः । २ । ३ । ७१ ॥ ग्रामादीनञ्च । ६ । ३ ।९। ग्राम्यानि शुद्धि - यः । ३ । १ । १२७ ।।
६ ।
३
।
१३२ ।।
ग्रीवातोऽण् च । ग्रीष्मवसन्ताद्वा
। ६ । ३ । १२० ।
ग्रीष्मावर - कञ् । ६ । ३ । ११५ ।।
ग्रो यङि । २ । ३ । १०१ ॥ ग्लाहाज्यः । ५ । ३ । ११८ ।।
ध
धनि भावकरणे । ४ । २ । ५२ ।।
। २
४
।
।
। ४
४
|युपसर्ग-लम् । ३ । २ । ८६ ॥ घटादेइस्वो- रे । ४ । २ । २४ ॥
सेकस्वरा-सो । घस्लृ सन-लि । ४
।
। २७ ॥
८२ ।।
। ३ । ३६ ॥
ङसेचाद् | २ । १ । १९ ॥
ङसोऽपत्ये । ६ ।
घस्वसः
घुटि । १
४
।
६८
॥
घुपेरविशन्दे । ४ । ४ । ६८ ॥ घोपदारकः । ७ । २ । ७४ ॥ घोपवति । १ । ३ । २१ ॥ घ्राध्मापाद्धे शः । ५ । १ । ५८ ॥ प्रायोर्यङि । ४ । ३ । ९८ ॥ व्यण्यावश्यके । ४ । १ । ११५ ।।
ङ
१ । २८ ॥
उस्युक्तं कृता । ३ । १ । ४९ ॥
॥
डिडौ: । १ । ४ । २५ ङित्यदिति । १ । ४ । २३ ॥ डेः स्मिन् । १ । ४ । ८ ।
Page #1046
--------------------------------------------------------------------------
________________
॥ १० ॥
डेङसा ते मे । २ । १ । २३ ॥ डेढस्योर्यातौ । १ । ४ । ६ ॥ ङे पिवः पीप्यू । ४ । १ । ३३ ।। ङौ सास हिवाव-ति । ५ । २ । ३८ ॥ णोः कटा वा । १ । ३ । १७ ॥
ङन्यः । ३ । २ । ६४ ॥ उत्यादीदूतः के | २ | ४ | १०४ ॥ इत्यादेगण - च्योः । २ । ४ । ९५ ।। दापो बहुलं नाम्नि । २ । ४ । ९९ ॥ त्याप्रयूङः । ६ । १ । ७० ॥
च
चक्षो वाचि ख्यांग् । ४ । ४ । ४ ॥ चजः कगम् । २ । २ । ८६ ॥ चटकारः-प् । ६ । १।७९ ॥ चटते स-ये । १ । ३ । ७ ॥ चतस्रार्ध (र्द्ध)म् । ३ । १ । ६६ ॥ चतुरः | ७ | १ | १६३ ॥ चतुर्थी । २ । २ । ५३ ॥ चतुर्थी प्रकृत्या । ३ । २ । ७० ॥
| चतुर्मासान्नान्नि | ६ | ३ | १३३ ॥ चतुष्पाद् गर्भिण्या । ३ । १ । ११२ ।। चतुष्पाद्रय एयन् । ६ । १ । ८३ ।। चतुर्ब्रह-सि । २ । ३ । ७४ ॥ चत्वारिंशदादौ वा । ३ । २ ४९३ ॥ चन्द्रयुक्तात्-के । ६ । २ । ६ ॥ चन्द्रायणं च चरति । ६ । ४ १८२ ॥ चरकमा नञ् । ७ । १ । ३९ ।। चरणस्य स्थेणो-दे । ३ । १ । १३८ ॥ चरणादकन् । ६ । ३ । १६८ ।। चरणाद्धर्मवत् । ६ । २ । २३ ॥ चराते । ६ । ४ । ११ ॥ चरफलाम् । ४ । १ । ५३ ।। चराचरचला - वा । ४ । १ । १३ ।। चरेशस्त्वगुरौ । ५ । १ । ३१ ॥ चरेष्टः । ५ । १ । १३८ ॥
चर्मण्यञ् । ७ । १ । ४५ ॥
चर्मण्वत्य त् । २ । १३९६ ॥ चर्मशुनः- चे १७ । ४ । ६४ ॥
चर्मिवर्मिं- रात् । ६ । १ । ११२ ।। चर्मोदरात्पूरेः । ५ । ४ । ५६ ॥ चलशब्दाथो-त् । ५ । २ । ४३ ॥ चल्याहारार्थेङ्-नः । ३ । ३ । १०८ ॥
वर्ग - रे । ७ । ३ । चहणः
९८ ॥ शाग्यै । ४ । २ । ३१ ॥ चातुर्मास्यन्-च । ६ । ४ । ८५ ॥ चादयोऽसत्वं । १ । १ । ३१ ।। चादि:- नाड । १ । २ । ३६ ॥ चायः कीः । ४ । १ । ८६ ॥ चायें द्वन्द्वः सहोती । ३ । १ । ११७ ।। चाहवैवयोगे । २ । १ । २९ ॥ चिक्लिदचक्रम् | ४ । १ । १४ ॥ चितिदेहा-दे: । ५ । ३ । ७९ ॥ चितीवायें । ७ । ४ । ९३ ॥
चितेः कचि । ३ । २ । ८३ ॥ चित्ते वा । ४ । २ । ४१ ॥ चित्रारेवती - याए । ६ । ३ । १०८ ।।
चित्रे । ५ । ४ । १९ ।।
।। १० ।
Page #1047
--------------------------------------------------------------------------
________________
ViGMES
छन्दोगौ-धे । ६।३ । १६६ ॥ छन्दोऽधीते-वा । ७।१।१७३ ॥ छन्दोनान्नि । ५ ॥ ३ ॥ ७० ॥ छाशोवा । ४।४। १२॥ छेदादेनित्यम् । ६।४ । १८२ ॥
चिरपरुत्प-स्त्न । ६।३।८५ ॥ चिस्फुरो वा । ४।२।१२॥ चीवरात्परिधाजने । ३ । ४। ४१ ॥ चुरादिभ्यो णिच् । ३ । ४ । १७ ॥ चूडादिभ्योऽण । ६ । ४ । ११९ ॥ चूर्णमुद्गा-णौ । ६।४।७॥ चेः किर्वा । ४ । ११ ३६ ॥ चेलार्थात् कोपेः ५ । ४ ५८ ॥ चैत्रीकार्तिकी-हा । ६ । २। १०० ॥ चौरादेः । ७ । १ । ७३ ॥ च्चों कचित् । ३।२।६०॥ च्व्यर्थे काप्या-गः । ५।३।१४०॥ चच्यर्थे भशादेः स्तोः । ३।४।२९॥
जङ्गाल-वा । ७।४।२४॥ जण्टपण्यात् । ६।१।८२॥ जनशो न्युपान्त्ये-क्त्वा । ४ । ३ । २३ ॥ जपजभदइदश-शः।४।१।५२॥ जपादीनां पो वः । २१३ । १०५॥ जभः स्वरे।४।४।१००॥ जम्बावा।६।२।६०॥ जयिनि च । ६।३।१२२॥ जरत्यादिभिः।३।१॥५५॥ जरसो वा । १।४।६०॥ जराया ज-च । ७।३। ९३ ॥
जराया ज-वा।२।१।३॥ | जस इः।२।४।९॥
जस्येदोत् । १ ॥ ४ ॥ २२॥ जस्विशेन्व्ये । २।१ । २६ ॥ जागुः।६।२।४८॥ जागुः किति । ४।३।६॥ जागुरश्च । ५।३।१०४ ॥ जागुर्बिणवि । ४।३। ५२॥ जाग्रुपसमिन्धेर्नवा । ३।४। ४९ ॥ जा ज्ञाजनोऽत्पादौ । ४।२।१०४ ॥ जातमहद्-यात् । ७।३।९५॥ जातिकालसुखा-वा।३।१।१५२ ॥ जातिश्च णितद्धि-रे । ३।२।११॥ जातीयकार्थेऽच्चेः । ३।२ । ७० ।। जातुयद्यदायदो सप्तमी । ५। ४ । १७ ॥ जाते । ६।३१९८ ॥ जातेः सम्पदा च । ७१२।१३१ ॥ जातेरयान्त-त् । २।४।५४ ॥ जातेरीयः सामान्यवति । ७ । ३ । १३९ ।। जातौ । ७।४।५८॥ | जातौ राज्ञः । ६ । २ । ९२ ॥
Veeo
छगलिनो णोयन् । ६।३ । १८५ ॥ छदिवेलेरेयण । ७।१।१७॥ छदेरिस्मन्त्रट् कौ । ४।२।३३॥ छन्दसो यः । ६।३।१४७ ॥ छन्दस्यः । ६।३।२९७ ।।
Page #1048
--------------------------------------------------------------------------
________________
-29-
cia ONDvSA
जात्याख्याया-वत् । २।२।१२२ ॥ जायापतेश्चि-ति । ५ । १।८४ ॥ जायाया जानिः । ७।३।१६४ ॥ जासनाट-पाम् । २।२।१४ ॥ जिघ्रतेरिः। ४।२।३८॥ जिविपून्यो-ल्के । ५ । १॥ ४३॥ जितामूला-यः। ६।३ । १२७ ॥ जीदक्षि-थः।५।२।७२।। जीर्णगोमूत्रा-ले।७।२ । ७७ ॥ जीवन्तपर्वताद्वा । ६ । १।५८॥ जीविकोपनि-ग्ये । ३ । १ । १७ ॥ जीवितस्य सन् । ६।४।१७० ॥ तृभ्रमवम-वा । ४।१।२६॥ जुनश्चः स्वः। ४।४।४१ ॥ नृपोऽहः । ५।१।१७३ ॥ जेनिः सन्परोक्षयोः । ४ । १ । ३५ ॥ ज्ञः।३।३ । ८२॥ ज्ञप्यापो ज्ञीपीप-सनि । ४।१।१६॥ ज्ञानेच्छार्का-न।३।११८६॥
ज्ञानेच्छाचार्थजी-तः ।५।२।९२॥ ज्ञीसारथेये । ३।३ । ६४ ॥ ज्ञोऽनुपसर्गात् । ३ । ३ । ९६॥ ज्यश्च यपि । ४।१।७६॥ ज्यायान् । ७।४ । ३६ ॥ ज्याव्यधः क्छिति । ४।१।८१॥ ज्याव्येव्यधिव्यचि-रिः।४।१।७२ ॥ ज्योतिरायु-स्य । २।३।१७॥ ज्योतिषम् । ६ । ३ । १९९॥ ज्योत्स्नादिभ्योऽण् । ७।२।३४॥ ज्वलद्धलाल-वा।४।२।३२॥
टः पुंसि गा । १॥ ४ ॥ २४ ॥ टनण् । ५ । १। ६७॥ टस्तुल्यदिशि । ६ । ३ । २१०। टाङसोरिनस्यौ । १।४।५॥ टाब्योसि यः ।२।१।७॥ टादी स्वरे वा । १। ४ । ९२॥ टोस्पनः । २।१ । ३७॥ टॉस्येत् । १॥ ४ ॥ १९॥ धेघाशाछासो वा । ४ । ३ । ६७ ॥ धेश्वेर्वा । ३ । ४ ॥ ५९॥ पितोऽथः । ५। ३ । ८३॥
-
"NABRe-verseosaaseeeeerMet.camvaare.
3.2908.0
जिरणमोर्चा । ४ । ४ । १०६ ॥ जिर ते पद-च । ३।४।६६ ॥ जिणवि घन् । ४।३।१०१॥ जिदापादणियोः । ६।१।१४० ॥ ञ्णिति । ४।३।५०॥ |णिति घात् । ४।३।१०॥
डकश्चाष्टाच-णाम् । ६।४।८४॥ डतरडतमो-ने । ७।४।७६ ॥ डतिष्ण'-प् । १ । ४ । ५४ ॥ डत्यतु संख्यावत् । १ । १।३९॥ डाच्यादौ । ७।२।१४९ ।। डाच्लोहिता-पित् । ३ । ४ । ३० ॥
989
Page #1049
--------------------------------------------------------------------------
________________
डित्यन्त्यरबरादेः।२।१।११४ ॥ डिद्वाण् । ६ । २ । १३६ ॥ डिन् | ७ | १ | १४७ ॥ डीयश्व्यदितः क्तयोः । ४।४।६१ ॥ इनः सः-चः।१।३। १८ ॥ इविनखिमक्-तम् । ५ । ३ । ८४ ॥
णिस्तोरेवाड-णि । २ । ३ । ३७ ।। णिस्नुश्यात्मने-त् । ३।४।९२ ॥ णेरनिटि । ४ । ३1८३॥ णे; । २।३।८८॥ णोऽन्नात् ।७।१।१०॥ णौ क्रीजी।४।२।१०॥ गौ मानि।४।२।८८॥ णो दान्तशान्त-सम् । ४।४।७४ ॥ णौ मृगरमणे । ४।२।५१॥ गौ सन्डे वा । ४ । ४ । २७॥ ण्योतिथेः । ७।१।२४ ॥
MeerNetwoNVermicens
दस्तड्ढे । ११३ ४२ ॥
तत्र । ७।१।५३ ॥ तत्र कृतलब्ध-ते । ६।३।९४॥ तत्र कमुकानौ-त् ।५।२।२॥ तत्र घटते-टः । ७।१।१३७ ॥ तत्र नियुक्त । ६।४।७४॥ तत्र साधौ । ७।१।१५॥ तत्रादायमि-यः।३।१।२६ ॥ तत्राधीने । ७।२।१३२॥ तत्राहोरात्रांशम् । ३।१।९३ ।। तत्रोद्धते पात्रेभ्यः । ६।२।१३८ ।। तत्साप्यानाप्या-श्व । ३।३।२१ ॥ तद् । ७/१॥५०॥ तदः से:- । १।३१४५॥ तदन्तं पदम् । १ । १ । २०॥ तदत्रास्ति । ६ । २।७० ॥ तदत्रास्मै वा-यम् । ६।४ । १५८ ॥ तदर्थार्थेन । ३ । १।७२॥ तदस्य पण्यम् । ६।४।५४॥ तदस्य सं-तः।७।२।१३८ ॥
णकचौ । ५।१।४८ ॥ णश्च विश्रवसो वा । ६।१।६५ ॥ णपमसत्परे स्यादिनिधौ च । २ । १ । ६०॥ णस्वराघोपा-३ । २ । ४।४॥ णायज्ञाचे गमुः । ४ । ४।२४ ॥ णिज् बहुलं-पु । ३।४। ४२॥ णिद्वान्गो गन् । ४ । ३ । ५८॥ णिन् चावश्य-र्थे । ५।४।३६॥ णिदेत्यास-नः । ५।३ । १२१ ॥ णिविद्रुत्सुकपः-डः । ३ । ४ । ५८ ॥
तः सौ सः।२।११ ४२॥ तक्षः स्वार्थे वा । ३ । ४।७७ ॥ तत शिटः । १।३।३६॥ तत आगते । ६।३।२४९ ॥ ततोऽस्याः ।१।३।३४ ॥ ततो ह-र्थः। १।३।३॥ तत्पुरुषे कृति । ३ । २ ॥२०॥
Page #1050
--------------------------------------------------------------------------
________________
Marveerse
तदस्यास्त्प-तुः।७।२।१॥ तद्धितः स्वर-रे।३।२।५५॥ तद्धितयस्वरेऽनाति । २।४ । ९२॥ तद्धिताकको-ख्याः । ३।२।५४ ॥ तद्धितोऽणादिः।६।१।१॥ तन्द्रायुष्य-पि।२।२।६६ ॥ तयात्यभ्यः।६।४।८७॥ तद्वति धण् । ७।२।१०८॥ तद्वेत्यधीते । ६ । २ । ११७ ॥ तयुक्ते हेतौ । २।२ । १०० ॥ तनः क्ये । ४।२।६३ ॥ तनुपुत्राणु-ते । ७ ॥३॥ २३ ॥ तनो वा । ४।१।१०५॥ तन्त्रादचि-ते । ७।१।१८३ ॥ तन्भ्यो वा-च। ४।३।६८॥ तन्व्यधी-त । ५।१।६४॥ तपः कनुताप च ।३।४।९१॥ तपसः क्यन् । ३।४ । ३६ ॥ तपेस्तपःकर्मकात् । ३।४।८५ ।।
| तप्तान्ववादहसः।७।३।८२॥ तमहति । ६ । ४ । १७७ ॥ तमिलार्णवज्योत्स्नाः । ७।२।५२ ॥ तं पचति द्रोणाद्वान् । ६।४।१६१ ।। तं प्रत्यनो-लात् । ६॥ ४ ॥२८॥ तंभाविभूते । ६।४। १०६॥ तयोचौं-याम् । ७।४।१०३ ॥ तयोः समू-पु । ७।३।३॥ तराति । ६।४।९॥ तरुतृणधान्य-त्वे । ३ । १ । १३३ ॥ तव मम ङसा।२।१।१५।। तवर्गस्य श्च-ौ । १।३।६०॥ तव्यानीयौ । ५ ॥१॥२७॥ तसिः । ६।३।२११॥ तस्मै भूता-च।६।४।१०७॥ तस्मै योगादेः शक्ते । ६।४।९४॥ तस्मै हिते । ७।१॥ ३५ ॥ तरूप | ७ ॥१॥ ५४॥ तस्य तुल्ये का-त्योः । ७।१।१०८ ॥
तस्य वापे । ६ । ४ । २५१॥ तस्य व्याख्या-त् । ६।३।१४२ ॥ तस्येदम् । ६।३।१६०॥ तस्याह-वत् । ७।११५१॥ तादर्थे । २।२।५४॥ ताभ्यां वा-त् । २।४।१५॥ तारका वर्णका-त्ये।२।४। ११३ ॥ तालानुपि ।६।२।३२॥ तिककितवादी द्वन्द्वे ६।१।१३१ ॥ तिकादेरायनिन् । ६।१।१०७ ॥ तिक्कृतौ नाम्नि । ५।११७१॥ ति चोपान्त्या-दुः। ४।१॥ ५४॥ तिचिरिवर-यण् । ६।३।१८४ ॥ तिरसस्तियति । ३ । २ । १२४ ॥ तिरसो वा । २।३।२॥ तिरोन्तधौं । ३।१॥९॥ तिर्यचापवर्गे । ५।४। ८५॥ तिर्वा ष्टिवः। ४।१।४३॥ तिलयवादनान्नि । ६।२ । ५२ ॥
॥१२॥
Page #1051
--------------------------------------------------------------------------
________________
পন শষ কর হতকAL DEALE
तिलादिभ्यः - लः । ७ । १ । १३६ ॥ तियां णवः परस्मै । ४ । २ । ११७ ।। तितेः । ४ । २ । ३९ ॥ तिष्ठदग्वियः । ३ । १३६ ।। तिष्यपुष्ययोर्माणि । २ । ४ । ९० ॥ तीयं ङित् – वा । १ । ४ । तीयशम्ब - डाच् । ७ । २ तीयाट्टीकण चेत् । ७ । २ । १५३ ॥
१४ ॥
।
१३५ ॥
तुः । ४ । ४ । ६४ ॥
तुदादेः शः | ३ | ४ | ८१ ॥ तुभ्यं मया । २ । १ । १४ ॥ तुमहीदिच्छायां नः | ३ | ४ । २१ ।। तुम मनःकामे । ३ । २ । १४० ॥ तुमोथ भा-तु । २ । २ । ६१ ।। तुरायणपा ने । ६ । ४ । ९२ ।। तुल्पस्थाना- स्त्रः । १ । १ । १७ ॥ | तुल्यार्थैस्तृतीयापष्ठच । २ । २ । ११६ ॥ तूदीवत्या एयण् । ६ । ३ । २१८ ॥ तूष्णीकः । ६ । ४ । ६१ ॥
१३ ॥
तूष्णीकाम् | ७ | ३ | ३२ ॥ तूष्णीमा । ५ । ४ । ८७ ॥ तृणादेः सल् । ६ । २ । ८२ ॥ तृणे जातौ । ३ । २ । १३२ ॥ तृतीयस्तु-थें । १ । ३ । ४९ ॥ तृतीयस्य पञ्चमे । १ । ३ । १ ॥ तृतीया तत्कृतैः | ३ | १ | ६५ ॥ तृतीयान्तात् - गे । १ । ४ । तृतीयायाम् । ३ । १ । ८४ ॥ तृतीयापीयसः । २ । २ । ११२ ।। तृतीयोक्तं वा । ३ । १ । ५० ॥ तुन्तुदन्ता -- स्य । २ । २ । ९० ॥ तृन् शीलधर्मसाधुषु । ५ । २ । २७ ॥ वृतार्थ पूरणा - शा । ३ । १ । ८५ ॥ तृपिधृषिस्वपो नजिङ् । ५ । २।८० ॥ तुस्वट - र् । १ । ४ । ३८ ॥ हः श्नादीत् | ४ | ३ | ६२ ॥ त्रपफलभजाम् । ४ । १ । २५ ।। तं कृत्याः । ५ । १ । ४७ ।।
तेन च्छन्नेरथे । ६ । २ । १३१ ॥
तेन जित-त्सु । ६ । ४ । २ ॥
तेन निर्वृत्ते च । ६ । २ । ७१ ।।
तेन मोक्ते । ६ । ३ । १८१ ॥ तेन वित्ते णौ । ७ । १ । १७५ ॥ तेन हस्ताय: । ६ । ४ । १०१ ।। तेर्ग्रहादिभ्यः । ४ । ४ । ३३ ॥ ते लुग्वा । ३ । २ । १०८ ॥ तेषु देये । ६ । ४ । ९७ ॥
तो वा । ७ । २ । १४८ ॥ तौ मायाक्रोशे । ५ । २ । २१ ॥ तौ मुमो- स्वौ । १ । ३ । १४ ॥
तौ सनस्तिक | ४ | २ | ६४ ॥ त्यजयजमवचः । ४ । १ । ११८ ॥ त्यदादिः । ३ । १ । १२० । त्यदादिः | ६ | १ | ७ ॥ त्यदादेर्मयद् ॥ ६ ॥ ३ ॥ १५९ ॥ त्यान्यसमा च । ५ । १ । १५२ ।। त्यदामेन --ते | २ | १ | ३३ ॥
Page #1052
--------------------------------------------------------------------------
________________
॥ १३ ॥
त्यादिसर्वादेः-ऽक् । ७ । ३ । ९९ ॥ त्यादेः सा न । ७ । ४ । ९१ ॥ त्यादेश्च म पप् । ७ । ३ । १० ॥ त्यादौ क्षेपे । ३ । २ । १२६ ।।
त्रने वा । ४ । ४ ॥ ३ ॥ अन्त्यस्तरादेः । ७ । ४ । पुजतोः पोऽन्तश्च । ६ । २ । ३३ ॥
४३ ॥
1
चप् च । ७ । २ । ९२ ॥ समृधि-वनुः | ५ | २ | ३२ ॥ त्रिककुद् गिरौ । ७ । ३ । १६८ ।। त्रिचतुरस्-दौ । २ । १ । १ । त्रिशद्विशते थे । ६ । ४ । १२९ ।। त्रीणि त्रीण्यन्य- दि । ३ । ३ । १७ ॥ त्रैस्तु च । ७ । १ । १६६ ॥
त्रेयः । १ । ४ । ३४ ॥ शचालारिंशम् । ६ । ४ । १७४ ॥ त्वते गुणः । ३ । २ । ५९ ॥
त्वमहं कः । २ । १ । १२ ॥ त्वमौ प्र-न् । २ । १ । ११ ॥
से । २ । ४ । १०० ॥
स्वे वा । ६ । १ ॥ २६ ॥
थे वा । ४ । १ । २९ ॥
थो न्थ् । १ । ४ ॥ ७८ ॥
थ
द दंशसञ्जः शवि । ४ । २ । ४९ ॥ दंशेस्तृतीया । ५ । ४ । ७३ ॥ शेखः । ५ । २ । ९० ।। दक्षिणाकडङ्गर - यौ । ६ । ४ । २८२ ॥ दक्षिणापथा त्यण् । ६ । ३ । १३ ॥ दक्षिणेर्मा व्याधयोगे । ७ । ३ । १४३ ॥ दक्षिणोत्तराच्चातस् । ७ । २ । १७ ॥ दगुकोशल-दिः । ६ । १ । १०८ ॥ दण्डाः । ६ । ४ । १७८ ॥ दण्डहस्तिने । ७ । ४ । ४५ ॥ दत् । ४ । ४ । १० ॥
दध्न इकण् । ६ । २ । १४३ ॥ दायरिथ-न् । १ । ४ । ६३ ॥
दध्युरःस-ले: । ७ । ३ । १७२ ॥ दन्तपादना वा । २ । १ । १०१ ।। दन्तादुन्नतात् । ७ । २ । ४० ॥ दम्भः । ४ । १ । २८ ॥ दम्भोधि । ४ । १ । १८ ॥ दयायास्कासः | ३ | ४ । ४७ ॥ दरिद्रोऽयन्यां वा | ४ | ३ | ७६ ॥ दर्भकृष्णाग्निशर्म-त्स्ये । ६ । १ । ६७ ॥ दशनावोदै-थम् । ४ । २ । ५४ ॥
दशैकादशादिकश्च । ६ । ४ । ३६ ॥
दवाङः । ५ । १ । ७८ ॥ दस्ति । ३ । २ । ८८ ।।
दागोऽस्य सारविकासे । ३ । ३ । ५३ ॥ दाघेसिशद-रुः | ५ | २ | ३६ ॥ दाण्डा जिनि-कम् । ७ । १ । १७१ ॥ दाम संगदा च । २ । २ । ५२ ।। दामन्यादेरीयः । ७ । ३ । ६७ ॥ दाम्नः । २ । ४ । १० ॥ | दावत्सान्मवत् । ४ । १ । १५ ॥
॥ १३ ॥
Page #1053
--------------------------------------------------------------------------
________________
११३ ।
दिपूपदानाम्नः । ६ । ३ | २३ || दिक्पूर्वात्तौ । ६ । ३ । ७१ ॥ दिक्शब्दातीर-रः । ३ । २ । १४२ ॥ दिक्शब्दा म्याः । ७ । २ । दिगधिकं संज्ञा दे । ३ । १ । ९८ ॥ दिगादिदेहांशाः । ६ । ३ । १२४ ॥ दितेश्चैयण वा । ६ । १ । ६९ ॥ हिज्ज -पः । ५ । २ । ८३ ॥ दिन औ: सो । २ । १ । ११७ ॥ दिवस दिवः वा । ३ । २ । ४५ ॥ दिवादेः श्यः | ३ | ४ | ७२ ॥ दिनो द्यावा | ३ | २ | ४४ ॥ दिशो रूढ्या-ले । ३ । १ । २५ ॥ दियोरीट् । ४ । ४ । ८९ ॥ दीङः सनि वा । ४ । २ ॥६॥ दीपजनवा | ३ | ४ | ६७ ॥ दीप्तिज्ञानयत्न-दः । ३ । ३ । ७८ ॥ दी दीङ:- रे । ४ । ३ । ९३ ॥ दीर्घः | ६ । ४ । १२७ ॥
| दीर्घयाव्-सेः | १ | ४ | ४५ ॥ दीर्घत्यम् । ४ । १ । १०३ ॥ दीर्घश्च्चिय च । ४ । ३ । १०८ ॥ दीर्घानाम्य-पू: । १ । ४ । ४७ ॥ दुखात्मातिकूल्ये । ७ । २ । १४१ ।। दुःस्त्रीतः खल् । ५ । ३ । १३९ ॥ दुगोरू च । ४ । २ । ७७ ॥ दुनादिकुर्वि यः । ६ । १ । ११८ ॥ दुनिन्दाच्छ्रे | ३ | १ | ४३ ॥ दुष्कुलादेयण्वा । ६ । १ । ९८ ॥ दुहदिहलिह - कः । ४ । ३ । ७४ ॥ दुहे डुवः । ५ । १ । १४५ ॥ दूरादामन्त्र्य - नृत् । ७ । ४ । ९९ ॥ दूरादेत्यः | ६ | ३ | ४ || दृग्दृशदृक्षे । ३ । २ । १५१ ॥ दृति कुक्षि- यण् । ६ । ३ । १३० ॥ नापशाव | ५ । १ । ९७ ।। दून्पुनर्वर्षाकारैर्भुवः । २ । १ । ५९ ॥ | दृष्टस्तुजुपे - सः । ५ । १ । ४० ॥
|दृशः कनिप् । ५ । १ । १६६ ॥ दृश्य भवदोरात्मने । २ । २ । ९॥ दृश्यथैश्विन्तायाम् । २ । १ । ३० ॥
सान्निनानि । ६ । २ । १३३ ॥ देये ना च । ७ । २ । १३३ ॥ देर्दिगिः परोक्षायाम् । ४ । १ । ३२ ।। देवता । ६ । २ । १०१ ॥ देवतानामात्यादौ । ७ । ४ । २८ ॥ देवतान्तात्तदर्थे । ७ । २ । २२ ॥ देवादिभ्यः । ७ । १ । १११ ।। देवतादापः । ५ । १ । ९९ ॥ देवतादीन् डिन् । ६ । ४ । ८३ ॥ देवाचल् । ७ । २ । १६२ ॥ देवाद्यञ् च । ६ । १ । २१ ॥ देवानांप्रियः | ३ | २ | ३४ ॥ | देवार्चामैत्री स्थः | ३ | ३ । ६० ।। देविकाशिश - वाः । ७ । ४ । ३ ॥ देशे । २ । ३ । ७० ॥ देशेऽन्तरो नः । २ । ३ । ९१ ॥
Page #1054
--------------------------------------------------------------------------
________________
दैर्येऽनुः । ३ । १ १३४ ॥ || १४ || दैवयज्ञिशोचिष्ट - । २ । ४ । ८२ ॥
दो मः स्यादौ । २ । १ । ३९ ॥
दोराणिनः । ६ । २ । ४९ ॥
दोरीयः | ६ | ३ | ३२ ॥ दोरेव माचः | ६ | ३ | ४० ॥ दोसोमास्थ इ: । ४ । ४ । ११ ॥ द्यावापृथिवी -यौ । ६ । २ । १०८ ॥ श्रुतेोरः । ४ । १ । ४१ ।। युद्भूयोऽयतन्याम् । ३ | ३ | ४४ ॥ मुद्रामः । ७ । २ । ३७ ॥ घुमागपागु-य: । ६ । ३॥ ८ ॥ धावत् । ३ । २ । २७ ॥ मक्रमो यङः | ५ | २ । ४६ ॥ द्रव्यवस्नात्कम् | ६ |४ | १६७ ॥ द्रवो वा । ६ । १ । १३९ ॥ द्रेरणोऽप्राच्यभर्गादेः । ६ । १ । १२३ ॥ द्रोणाद्वा । ६ । ९ । ५९ ॥ द्रव्ये । ७ । १ । ११५ ॥
द्रोर्वयः । ६ । २ । ४३ ।। द्रास्तथा । ६ । २ । १३२ ॥ द्वन्द्वं वा । ७ । ४ । ८२ । द्वन्द्वात्मयः । ६ । ३ । २०१ ॥ द्वन्द्वादीयः । ६ । २ । ७ ॥ द्वन्द्वाल्लित् । ७ । १ । ७४ ॥ द्वन्द्वे वा । २ । ४ । ११ ।। द्वयोर्विभज्ये च तर ।७।३।६ ॥ द्वारादेः | ७ | ४ | ६ || द्वि: कानः स । १ । ३ । ११ ।। द्विगोः संशये च । ७ । १ । १४४ ॥ द्विगोः समाहारात् | २ । ४ । २२ ॥ द्विगरिनपत्ये द्वि । ६ । १ । २४ ॥ द्विगोरनट् । ७ । ३ । ९९ ॥ द्विगोरीनः । ६४ । १४० ॥ द्विगोरीने कटौ वा । ६ । ४ । १६४ ॥ द्वितीयतुर्य - बौं । ४ । १ । ४२ ॥ द्वितीयया । ५ । ४ । ७८ ॥ द्वितीया खवा क्षेपे । ३ । १ । ६९ ।।
द्वितीयात्स्वरादुर्ध्वम् | ७ | ३ | ४१ ॥ द्वितीयायाः काम्यः । ३ । ४ । २२ ॥ द्वितीया षष्ठयावे-श्वेः । २ । २ । ११७ ॥ द्वित्रिचतुरः सुच् । ७ । २ । ११० ।। द्वित्रिचतुष्पू-य: । ३ । १ । ५६ ।। द्वित्रिवहो - स्तात् । ६ । ४ । १४४ ॥ द्वित्रिभ्यामयद्वा । ७ । १ । १५२ ॥ द्वित्रिस्वरौ -भ्यः । २ । ३ । ६७ ॥ द्विरायुषः | ७ | ३ | १०० ॥ द्वित्रेर्धमधौ वा । ७ । २ । १०७ ॥ द्वित्रेर्मूध्न वा | ७ | ३ | १२७ ॥ द्विश्यष्टानां - हौ । ३ । २ । ९२ ॥ द्विव्यादेर्याण् वा । ६ । ४ । १४७ ॥ द्वित्वे गोयुगः । ७ । १ । १३४ ॥ द्वित्वेऽघोऽभ्युपरिभिः । २ । २ । ३४ ॥ द्वित्वेऽप्यन्ते वा । २ । ३ । ८१ ॥ द्वित्वे वां नौ । २ । १ । २२ ॥ द्वित्वे द्वः । ४ । २ । ८७ ॥ द्विदण्डादिः । ७ । ३ । ७५ ॥
র হV
॥ १४ ॥
Page #1055
--------------------------------------------------------------------------
________________
-
-
4120-
44010EANPO-
R
O
।
द्विपदाद्धर्मादन् । ७ । ३ । १४१ ॥ द्विर्धातुः परोक्षाडे-धेः । ४।१।१ ॥ द्विपन्तगपरन्तपौ । ५। १ । २०८॥ द्विपो वातृशः । २।२। ८४ ॥ द्विस्वरब्रह्म-देः । ६ । ४ । १५५ ॥ द्विस्वरादणः । ६।१।१०९॥ द्विस्वरादनद्याः । ६।१।७१॥ द्विहेतो-गा। २।२। ८७॥ द्वीपाद्नुसमुद्र ण्यः । ६।३।६८ ॥ वस्तीयः । ७।१।१६५ ॥ त्यन्तरनव-इए । ३ । २।१०९॥
यादेर्गुणान्-यत् । ७ । १ । १५१ ॥ द्वयुक्तजक्षपञ्चतः । ४ । २ १९३ ॥
युक्तोपान्त्यस्य-रे । ४ । ३ ॥ १४ ॥ द्वय के पु-वो । ६। १ । १३४ ॥ इथेपसूत-स्य । २ । ४ । १०९॥
धनादेः पत्युः । ६।१।१४॥ धनुर्दण्डत्सरु-हः ।५।१।१२ ॥ धनपा धन्वन् । ७।३।१५८ ॥ धर्मशील-त् । ७१२।१५॥ धर्मामांच्चरति । ६।४।४९ ॥ धर्मार्थादिपु द्वन्दे । ३ । १।१५९॥ धवायोगा-न् । २।४।५९॥ धागः । ४ । ४ । १५॥ धागस्तथोश्च । २।१।७८॥ धातोः कण्ड्वादेर्यक् । ३।४।८॥ धातोः पू-च । ३ । १।१॥ धातोः सम्बन्धे प्रत्ययाः। ५ । ४।४१॥ धातोरनेकस्वरादाम्-न्तम् । ३ । ४ । ४६ ॥ धातोरिवों-ये।२।१॥५०॥ धात्री । ५ ॥ २ ॥ ९१॥ धान्येभ्य ईनञ्।७।१।७९॥ धाश्यापाय्यसा-से । ५।१।२४ ॥ धारीङोऽकृच्छ्रे तृश् । ५ । २॥२५॥ धारेधर् च । ५।१।११३॥
घुटस्तृतीयः । २।१७३॥ घुटा पाक् । १ । ४ । ६६ ॥ धुटो धुटि-वा। १।३। ४८ ॥ धुहसा-योः। ४।३।७० ॥ . धुरोऽनसस्य । ७।३।७७॥ धुरो यैयण । ७।१।३॥ धूगोदितः । ४। ४ । ३८ ॥ धूम्पीगोनः । ४।२।१८॥ धृग्सुस्तोः परस्मै । ४।४।८५॥ धूमादेः।६।३॥ ४६॥ धृपशसः प्रगल्भे । ४।४।६६॥ धेनोरनञः।६।२।१५॥ घेनोभव्यायाम् । ३ । २ । ११८ ॥
MCHAR.
GAMES
or...
धनगणालब्धरि । ७ ॥१॥९॥ धनहिरण्ये कामे । ७।१।१७९ ॥
न ।२।२।१८॥ नं क्ये । १।२।२२ ॥ नः शिञ्च् । । ।३।१९॥ न कचि । २।४ । २०५॥ न कर्तरि । ३॥ १॥ ८२॥
wwe.
- rwwwmorwwwww
Page #1056
--------------------------------------------------------------------------
________________
%3D
न कर्मणा बिच् । ३।४।८८ ॥ न कवतेर्यडः । ४ ११४७॥ न किमः क्षेपे । ७।३।७०॥ नखमुखादनान्नि । २।४।४०॥ नखादयः।३।२।१२८॥ न ख्यापूग-श्य । २।३।९०॥ नगरात्कुत्सादाक्ष्ये ।
६ ४९॥ नगरादगजे । ५।१।८७॥ न गृणाशुभरुचः । ३।४ । १३ ॥ नगोआणिनि वा ।३।२।१२७ ॥ नग्नपलित-कना ।५।१।१२८॥ न जनवधः । ४।३१५४॥ नञ् । ३।१।५१॥ नत्रः क्षेत्रों-चेः । ७।४।२३ ॥ नजत् । ३१२ । १२५॥ नजन्य ग-डः । ७।३।१२३ ॥ नजस्वलादेः १७।४।९॥
नजोऽनिः शापे । ५।३।११७ ॥ | नोर्थात् । ७।३ । १७४ ॥
नञ्तत्पुरुषात् । ७।३।७१॥ नञ्तत्पुरु-देः। ७।२१५७॥ नब्बहो-णे । ७ । ३ । १३५ ॥ नमुदय वा । ७।३ । १३६ ॥ नसुव्युप-रः । ७।३ । १३१॥ नटान्नृत्ते ज्यः । ६।३।१६५॥ नडकुमुदचेतस-डित् । ६।२।७४ ॥ नडशादाद् बलः । ६।२ । ७६ ॥ नडादिभ्य आयनण् । ६।१।५३ ॥ नडादेः कीयः । ६।२ । ९२ ॥ न डीशीङ्-दः। ४।३।२७॥ न णिङ्यसूद-क्षः।५।२४५ ॥ न तमवादि -भ्यः । ७।३।१३ ॥ न तिकि दीर्घश्च । ४।२।५९॥ न दधिपयआदि । ३।१।१४५ ।। न दिस्योः ।४।३।६१॥ नदीदेशपुरां-नाम् । ३ । १ । १४२ ॥ नदीभिर्नानि । ३ । १॥२७॥ नद्यादेरेयण । ६ । ३ ॥२॥
| नयाँ मतुः । ६।२।७२ ॥
न द्वित्वे । ७।२।१४७॥ | न द्विरद्रुवय-त् । ६ ।२।६१ ॥ न द्विस्वरा-तात् । ६ । ३ । २९ ॥ न नाब्देित् । १।४।२७॥ न नाम्नि । ७।३ । १७६ ॥ न नाम्येक-ऽमः । ३।२।९॥ न नृपूजार्थध्वजचित्रे । ७।१।१०९ ॥ ननौ पृष्टोक्ती-त् । ५।२॥१७॥ नन्धादिभ्योऽनः । ५।११ ५२॥ नन्वोर्वा । ५।२॥१८॥ नपुंसकस्य शिः।१।४।५५॥ नपुंसकाद्वा । ७।३।८९॥ न पुंवन्निषेधे । ३।२।७१॥ न प्राग्जितीये स्वरे ।६।१। १३५॥ न पादिरसत्ययः । ३।३।४॥ न बदनं संयोगादिः। ४ । १॥५॥ नमस्पुरसो-सः । २।३।१॥ नमोवरिनश्चित्रहो-ये।।४।३७ ॥
Page #1057
--------------------------------------------------------------------------
________________
न यि तद्धिते । २।१।६५॥ न राजन्य के । २ । ४ । ९४ ॥ न राजाचार्य-ष्णः । ७।१।३६॥ न रात्स्वरे । १।३॥ ३७॥ नरिका मामिका । २ । ४ । ११२॥ नरे। ३।२।८०॥ न वञ्चेर्गतौ । ४।१।११३॥ नवभ्यः -चा। १।४।१६॥ न वमन्तसंयोगात् । २ । १ । १११ ॥ नवयज्ञादयोऽन्ते । ६ । ४ । ७३ ॥ न वयो य् । ४ । ११७३॥ नवा कणयमहसस्वनः।५।३।४८ ॥ नयाऽखित्कुद-1३।२।११७ ॥ नवा गुणः-रित् । ७ । ४ । ८६ ॥ नवाण-।६।४।१४२॥ नवादीन-स्य | ७|२|१६० ॥ नवायानि शत-दम् । ३।३।१९॥ नवापः।२।४।१०६॥ नवा परोक्षायाम् । ४।४॥५॥
.avate
नवा भावारम्भे । ४ । ४ । ७२ ॥ नवा रोगातपे।६।३। ८२॥ नवा शोणादेः। ३।४।३१॥ नवा सुजः काले । २।२।९६ ॥ नवा स्वरे। २।३।१०२॥ न विंशत्यादि-न्तः।३।१।६९॥ न वृद्धिश्चा-पे । ४।३। ११ ॥ न वृदयः। ४।४।५५॥ नवैकलराणाम् ।३।२।६६॥ नशःशः।२।३ । ७८॥ न शसदद-नः।४।१।३०॥ न शात् । १।३।६२॥ न शिति । ४।२।२॥ नशेनें वाङि । ४।३। १०२॥ नशो धुटि । ४।४। १०९ ॥ नशो वा । २|११७०॥ न विजागृशस-तः। ४।३।४९॥ न संधिः।१।३। ५२ ॥ न संधिङीय-कि । ७।४।१११ ॥
न सप्तमीन्द्रादिश्यथ । ३।१।१६५ ॥ न सोदिः । १।४१२ ॥ नसत्य । २।३ । ६५ ॥ न सागिवचने । ७।३ । ५७॥ नस्तं-थें । २।१॥२३॥ नस् नासिका-द्रे । ३।२।९९ ॥ न स्सः । २।३।५९॥ न हाको लुपि । ४ । १ । ४९ ॥ नहाहोधितौ । २।१।८५॥ नाडीघटीखरी-श्च । ५।१।१२० ॥ नाडीतन्त्रीभ्यां खाने । ७।३।१८०॥ नाथः । २।२।१०॥ नानद्यतन-त्योः । ५॥४॥५॥ नानावधारणे । ७।४।७४॥ नान्यत् । २।१ । २७॥ नापियादौ । ३।२।५३॥ नाभेनम् -शात् । 01१।३१॥ नाभेनाम्नि । ७।३।१३४ ॥ नामव्ये ।२।१।९२॥
EPALBRe asEREDEE
ac.. and
RPIOBAH-80PAN.N
Page #1058
--------------------------------------------------------------------------
________________
200AMExam
।
ParSSAGARMess
नाम नाम्नैकार्य लम् । ३।१।१८ ॥ नामरूप यः । ७।२ । १५८ ॥ नाम सिद-ने । १।१॥२१॥ नामिनः काशे । ३।२।८७॥ नापिनस्तयो. पः।२।३।८॥ नामिनोऽकलिहलेः । ४।३ । ५१ ॥ नामिनो गुणो-ति । ४।३।२॥ नामिनोऽनिट् । ४।३। ३३ ॥ नामिनो लुग्वा । १॥ ४६॥ नाम्नः प्रथम-हौ । २।२।३१॥ नानः प्राग-वो । ७।३।१२॥ नाग्ना ग्रहादिशः। ५।४।८३॥ नाम्नि ।२।१।१५॥ नाम्नि । २।४।१२॥ नाम्नि ।३।१।९४ ॥ नाम्नि ।३।२।१६॥ नाम्नि । ३।२।७५॥ नाम्नि । २११४४॥ नाम्नि । ६ । ४ । १७२ ॥
नाम्नि कः । ६।२।५४॥ नाम्नि पंसि च ।५।३।१२१ ॥ नाम्नि माक्षकादिभ्यः।६।३।१९३ ॥ नाम्नि वा । १।२॥१०॥ नाम्नि शरदोऽका । ६।३।१००॥ नाम्नो गम:-हः । ५। १ । १३१ ॥ नाम्नो द्विती-टम् । ४।११७॥ नाम्नो नोऽनहः ।२।१।९१॥ नाम्नो वदः क्यप् च । ५॥१॥ ३५ ॥ नाम्न्युत्तरपदस्य च । ३।२।१०७ ॥ नाम्न्युदकात् । ६।३ । १२५ ॥ नाम्यन्तस्था-पि । २।३१५ ॥ नाम्यादेरेव ने । २।३। ८६॥ नाम्युपान्त्य-कः।५।१ । ५४ ॥ नारी सखी-श्रू । २।४।७६ ॥ नावः । ७।३।१०४॥ नावादेरिकः । ७।२।३॥ नाशिष्यगोवत्सहले । ३।२।१४८ ॥ नासत्वाश्लेषे । ३ । ४१ ५७॥
नासानति-टम् । ७।१।१२७ ॥ नासिकोदरौ-ण्ठात् । २।४ । ३९ ॥ नास्तिका-कम् । ६।४।६६॥ निसनिक्ष-वा।२।३। ८४ ॥ निकटपाठस्य । ३।१।१४०। निकटादिषु वसति । ६।४।७७ ॥ निगवादेर्नाम्नि ।५।।६१॥ निघोद्घसंघो-नम् । ५।३। ३६ ॥ निजां शित्येत् । ४।१।५७ ॥ नित्यदिद-स्वः।१।४।४३ ॥ नित्यमन्वादेशे । २।२। ३१ ॥ नित्यवरस्य । ३।१।१४१ ॥ नित्यं अजिनोऽण् । ७।३।५८॥ नित्यं णः पन्धश्च । ६।४।८९॥ नित्यं प्रतिनाल्पे । ३।१॥ ३७॥ नित्य इस्ते-हे । ३।१।१५॥ नि दीर्घः । १।४।८५॥ निनद्याः-ले । २।३।२०॥ | निन्दहिंस-रात् । ५ । २ । ६८॥
aavaaeeHEEV
More
Page #1059
--------------------------------------------------------------------------
________________
॥
निन्द्य कुत्सनै - यैः । ३ । १ । १०० ॥ निन्द्ये पाश | ७ | ३ | ४॥ निन्द्ये व्याप्यायः ॥ ५ । १ । १५९ ॥ निपुणेन चार्चायाम् । २ । २ । १०३ ।। निप्राग्रुजः शक्ये । ४ । १ । ११६ ।। निषेभ्यो घ्नः । २ । २ । १५ ॥ निमील्यादिमेङ - के | ५ | ४ । ४६ ॥ निमूलात्कषः | ५ | ४ | ६२ निये आम् । २ । ४ । ५१ ॥ नियचानुपसर्गाद्वा | ५ | ३ | ६० ॥ नियुक्त दीयते । ६ । ४ । ७० ॥ निरमे: पूवः । ५ । ३ । २१ ।। निरभ्यनोव - नि । २ । ३ । ५० ॥ निर्गो देशे । ५ । १ । १३३ ॥ निर्दुः सुवे: -ते: । २ । ३ । ५६ ॥ निर्दुर्वेहि-राम् । २ । ३ । ९ ॥ निर्दुःसोः - न्नाम् । २ १ ३ | ३१ ॥ निर्नेः स्फुरस्फुलोः । २ । ३ । ५३ ॥ निर्वाणमवावे । ४ । २ । ७९ ॥
निर्विण्णः । २ । ३ । ८९ ॥ निरृता: । ६ । ४ । २० ॥ निर्वृत्ते । ६ । ४ । १०५ । निव । १ । ४ । ८९ ॥ निवासाच्चरणेऽण् । ६ । ३ । ६५ ॥ निवासादूरभवे - नि । ६ । २ । ६९ ॥ निविशः । ३ । ३ । २४ ॥ निवात् | ४ | ४ | ८ ॥ निशापदोपात् । ६ । ३ । ८३ ॥ निषेधेऽखल्वोः क्त्वा । ५ । ४ । ४४ ॥ निष्कादेः स्रात् । ७ । २ । ५७ ।। निष्कुलान्नि - णे । ७ । २ । १३९ ॥ निष्कुपः । ४ । ४ । ३९ ॥ निष्पवाणिः । ७३ । १८१ ॥ निष्फले तिला जौ । ७ । २ । १५४ ॥ निष्मा - नस्य । २ । ३ । ६६ ॥ निसस्त पेनासेवायाम् । २ । ३ । ३५ ।। निसश्च श्रेयसः । ७३ । १२२ ।। निसो गते । ६ । ३ । १८ ।।
निवे ज्ञः | ३ | ३ | ६८ ॥ नीदासू-खद् । ५ । २ । ८८ ॥ नीलपीतादकम् | ६ | २ | ४ ॥ नीलमण्यपध्योः । २ । ४ । २७ ।। तुमच्छ: । ३ । ३ । ५४ ॥
तुर्जातः । २ । ४ । ७२ ॥ नुवो। १ । ४ । ४८ ।
नृतेर्यङि । २ । ३ । ९५ ॥ नृत्खन्रज्ञ्जः ट् । ५ । १ । ६५ ॥ हेतुभ्यो वा । ६ । ३ । १५६ ॥ नृनः - वा । १ । ३ । १० ॥ नेनसिद्धस्थे । ३ । २ । २९ ।। नेमा वा । १ । ४ । १० ॥
रिपिट - स्य । ७ । १ । १२८ ॥ |मादात धौ । २ । ३ । ७९ ॥ नेर्ध्रुवे । ६ । ३ । १७ ॥ नेदपठणः | ५ | ३ | २६ ॥ नेर्बुः । ५ । ३ । ७४ ॥ नैकस्वरस्य । ७ । ४ । ४४ ॥
Page #1060
--------------------------------------------------------------------------
________________
॥ १७
काक्रिये । २ । ३ । १२ ॥ नोऽपादेः । ७ । २ । २९ ॥ नोतः | ३ | ४ | १६ ॥ नोsपदस्य तद्धिते । ७ । ४ । ६१ ॥ नोपसर्गात् दा । २ । २ । २८ ॥ नोपान्यवतः | २ | ४ | १३ ॥ नोपशानो रे । १ । ३ । ८ ॥ नोभयोर्हेतोः । २ । २ । ८९ ।। नो मद् । ७ । १ । १५९ ।। नोर्म्यादिभ्यः । २ । १ । ९९ ॥ नोञ्जनस्यातः । ४ । २ । ४५ ॥ नौद्विस्वरादिकः | ६ | ४ | १० ॥ नौविषेण ध्ये । ७ । १ । १२ ॥ नू चोधसः । ७ । १ । ३२ ॥ न्यग्रोधस्य स्य । ७ । ४ । ७ ॥ व्यद्द्रयः । ४ । १ । ११२ ।। न्योर्वा । ७ । ४ । ८ ॥ न्यभ्युपचेर्याश्चोत् | ५ | ३ | ४२ ॥ न्यवाच्छा | ५ | ३ | ५६ ॥
न्यादो नवा । ५ । ३ । २४ ॥ न्यायादेरिकण् । ६ । २ । ११८ ॥ न्यायादनपेते । ७ । १ । १३ ॥ न्यायावाया - रम् । ५ । ३ । १३४ ॥ न्युदो ग्रः । ५ । ३ । ७२ ॥ महतोः | १ | ४ | ८६ ॥
प
पक्षाच्चापमादेः । २ । ४ । ४३ ॥ पक्षात्तिः । ७ । १ । ८९ ॥ पक्षिमत्स्य-ति | ६ | ४ | ३१ ॥ पचिदुद्देः | ३ | ४ | ८७ ॥ पञ्चको वर्गः । १ । १ । १२ ॥ पञ्चतोऽन्यादे-दः । १ । ४ । ५८ ॥ पञ्चदशद्वर्गे वा । ६ । ४ । १७५ ।। पञ्चमी-आमहैव् । ३ । ३ । ८ ॥ पञ्चमी भयाद्यैः । ३ । १ । ७३ ॥ पञ्चम्यपादाने । २ । २ । ६९ ।। पञ्चम्यतौ । ५ । ३ । ११ ।। पञ्चम्याः कृग् । ३ । ४ । ५२ ।।
पञ्चम्या त्वरायाम् । ५ । ४ । ७७ ॥ पञ्चम्या नि-स्य । ७ । ४ । १०४ ॥ पञ्च सर्व-ये । ७ । १ । ४१ ॥ पणामाः । ६ । ४ । १४८ ॥ पर्माने | ५ | ३ | ३२ ॥ पतिराजान्त च । ७ । १ । ६० ।। पतिवत्न्यन्त - ण्योः । २ । ४ । ५३ ॥ पत्तिस्थौ गणकेन । ३ । १ । ७९ ॥ पत्थुर्न' । २ । ४ ॥ ४८ ॥ पत्रपूर्वादञ् । ३ । ३ । १७७ ॥
पथ इकटू | ६ | ४ | ८८ ॥ पथ: पन्थ च । ६ । ३ । १०३ ॥ पथिन्मथिन्-सौ । १ । ४ । ७६ ॥ पथोकः । ६ । ३ । ९६ ॥ पथ्पतिथि - यण् । ७ । १ । १६ ॥ पद: पादस्याज्या-ते । ३ । २ । ९५ ।। पदकल्पल-कातू । ६ । २ । ११९ ।। पदक्रम शिक्षा-कः । ६ । २ । १२६ ।। पदरुजविश छन् । ५ । ३ । १६ ॥
॥ १७ ॥
Page #1061
--------------------------------------------------------------------------
________________
9
.
marica
SANS-CGPS
06
Annanod
पदस्य ।२।१४८९॥ पदस्यानिति वा । ७।४।१२॥ पदााग्-त्वे । २।१।२१॥ पदान्तरगम्ये वा । ३।३१ ९९ ॥ पदान्ताह-तेः।१।३१६३॥ पदान्ते । २।१।६४॥ पदास्वरिवा-हः।५।१॥४४॥ पदिकः।६।४।१३॥ पदेऽन्तरेऽना-ते । २१३।९३ ॥
पदोत्तरपदेभ्य इकः । ६।२ । १२५ ॥ १३ पद्धतेः । २।४ । ३३ ॥
पन्ध्यादेरायनण् । ६।२।८९॥ पयोद्रोर्यः।६।२ । ३५ ॥ परः। १४ । ११८ ॥ पर शतादिः । ३ । १ । ७५॥ परजनराज्ञोऽकीयः। ६।३।३२॥ परतः सी पुंचन-ङ् । ३।२।४९ ॥ परदारादिभ्यो गच्छति । ६।४।३८ ॥ परशव्याघलुक् च ।। ६।२।४०॥
परश्वधाद्वाण । ६।४।६३॥ परस्त्रियाः प-ये । ६।१।४०॥ पररपरान्योन्येत-सि । ३ । २ । १॥ पराणि कानान-दम् । ३।३।२०॥ परात्मभ्यां ।३।२।२७॥ परानोः कृगः । ३ । ३ । १०१॥ परावरात्स्तात् । ७।२।११६ ॥ परावराधमो-यः।६।३।७३॥ परावरे । ५।४।४५ ॥ परावेजेः।३।३।२८॥ परिक्रयणे । २।२।६७॥ परिक्लेश्येन । ५।४।८०॥ परिखाऽस्य स्यात् । ७।१।४८॥ परिचाय्योप-नौ। ५ ।।२५ ॥ परिणामि-थे । ७।२।४४॥ परिदेवने ।५।३।६॥ परिनिवेः सेवः।२।३।४६ ॥ परिपथात् । ६ । ४ । ३३॥ परिपन्यात्तिष्ठति च । ६।४।३२॥
.
परिमाणा-ल्यात् । २।४।२३ ॥ परिमाणार्थ-चः।५।१।१०९॥ परिमुखादे-वात् । ६।३ । १३६ ॥ परिमुशायमा-ति । ३।३।९४ ॥ परिव्ययात् क्रियः । ३।३।२७॥ परः।२।३।५२॥ परेः क्रमे । ५।३।७६॥ परेः सूचरेयः । ५।३।१०२॥ | परेघः। ५३॥ ४०॥ परेघोङयोगे । २।३ । १०३ ॥ परेदविमुहश्च । ५।२।६५ ॥ परयू ते । ५।३॥ ६३॥ परेमुखपार्थात् । ६। ४ । २९ ॥ परे पश्च । ३।३।२०४॥ परे वा ।५।४।८॥ परोक्षा-महे । ३।३।१२॥ परोक्षाया नया । ४।४।१८॥ परोक्षे । ५।२।१२॥ | परोपात् । ३ । ३ | ४९॥
sonnone
Page #1062
--------------------------------------------------------------------------
________________
॥१८॥
परोपरीण-णम् । ७।१।९९॥ पर्णाकणात्-जात् । ६ । ३ । ६२॥ पदिरिकद् । ६ । ४ । १२ ॥ पर्गधैर्वा । ५ ॥ ३ ॥ ११३ ॥ पर्यनोगामात् । ६ । ३ । १३८ ॥ पर्यपाइ-ग्या। ३ । १ ॥ ३२॥ पर्यपात् स्खदः । ४।२।२७॥ पर्यपाभ्यां वज्यै । २।२।७१ ॥ पर्यः सर्वोभये । ७ । २ । ८३ ॥ पर्यायाहणोत्पत्तौ च णकः । ५। ३ । १२० ॥ पर्वतात् । ६।३।६०॥ पश्चा इवण् । ६।२।२०॥ पश्चादेरण । ७।३।६६ ॥ पर्पदो ण्यः । ६।४। ४७॥ पर्पदो प्यणौ । ७।१ । १८॥ पशुभ्यः-8ः1७1१1१३३ ॥ पशुव्यञ्जनानाम् । ३ । १ । १३२ ॥ पश्चात्यनुपदात् । ६।४।४१॥ पश्चादायन्ता-मः । ६ । ३ । ७५ ॥
पश्नोऽपरस्य-ति । ७।२।१२४ ॥ पश्यद्वाग्दि-ण्डे । ३ । २ । ३२॥ पाककर्णपर्ण-त् । २ । ४ । ५५॥ पाठे धात्वादेो न । २ । ३ । ९७ ॥ पाणिकराव । ५। १ । १२१॥ पाणिगृहीतीति ।२।४।५२ ॥ पाणिघताडघौ-नि । ५।१। ८९ ।। पाणिसमवाभ्यां सृजः । ५।१।१८॥ पाण्टाहात-णश्च । ६।१। १०४ ॥ पाण्डुकम्बलादिन् । ६।२।१३२ ॥ पाण्डोडयण । ६।१। २२९ ।। पातेः । ४।२।१७॥ पात्पादस्याह-देः। ७।३ । १४८॥ पात्राचिता-वा।६।४।१६३ ।। पात्रात्तौ । ६।४।१८० ॥ पात्रेसमि-यः । ३ । १ । ९१ ॥ पाठ्यशुद्रस्य । ३।१।१४३ ॥ पादायोः ।।। १।२८॥ पाद्याये । ७।१।२३ ॥
पानस्य भावकरणे । २।३ । ६९ ॥ पापहीयमानेन । ७।२।८६ ॥ पारावारं-च । ७।१।१०१॥ पारावारादीनः। ६।३।६॥ पारेमध्ये-या। ३ ॥१॥३०॥ पार्थादिभ्यः-छः । ५। १ । १३५ ॥ पाशाच्छासा-यः। ४।२।२०॥ पाशादेश्च ल्यः । ६ । २।२५॥ पिता मात्रा वा । ३११। १२२ ॥ पितुर्यो वा । ६।३।१५१॥ पितृमातुव्य-रि ।६।२।६२॥ पित्तिथट्-धात् । ७।१।१६०॥ पित्रो महद् । ६।२।६३॥ पिवैतिदाभूस्था-ट् । ४ । ३ । ६६ ॥ पिष्टात् । ६ । २।५३॥ पीलासाल्वा-द्वा।६।१।६८॥ पील्वादेः-के।७।१।८७॥ पुंनाम्नि घः । ५।३।१३०॥ पुंवत् कर्मधारये । ३ । २।५७॥
BenetvNAVevo
creaseera
News
Page #1063
--------------------------------------------------------------------------
________________
पुंसः । २ । ३ । ३ ॥ पुंसोः -न्स् । १ । ४ । ७३ ॥ पुंस्त्रियो:-स् । १ । १ । २९ ॥ पुच्छात् । २ । ४ । ४१ ॥ पुच्छादुत्परिव्यसने । ३ । ४ । ३९ ॥ पुजनुपोऽनुजान्थे । ३ । २ । १३ ॥ पुत्रस्यादि - शे । १ । ३ । ३८ ।। पुत्राय । ६ । ४ । १५४ ॥ पुत्रान्तात् । ६ । १ । १११ ॥ पुत्रे । ३ । २ । ४० ॥
पुत्रे वा । ३ । २ । ३१ ।। पुनरेकेपाम् ||४ | १ | १० || पुनर्भूपुत्र - न् । ६ । १ । ३९ ॥
पुमनडु–त्वे । ७ । ३ । १७३ ॥
पुमोऽशि-रः । १ । ३ । ९ ॥ पुरंदरभगंदरौ । ५ । १ । ११४ ॥ पुराणे कल्पे । ६ । ३ । १८७ ॥ पुरावावर्त्तमाना । ५ । ३ । ७ ॥ पुरुमगधकलिङ्ग-दण् । ६ । १ । ११६ ॥
पुरुषः स्त्रिया । ३ । १ । १२६ ॥ पुरुषहृदयादसमासे । ७ । १ । ७० ॥ पुरुषात् कृत - यञ् । ६ । २ । २९ ॥ पुरुषाद्वा | २ | ४ | २५ ॥ पुरुषायुवम् । ७ । ३ । १२० ॥ पुरुपे वा । ३ । २ । १३५ ॥
पुरोऽग्रतोऽग्रे सर्ते । ५ । १ । १४० ॥ पुरोडाश - टौ । ६ । ३ । १४६ ॥ पुरो नः । ६ । ३ । ८६ ॥
| पुरोऽस्तमव्ययम् । ३ । १ । ७ ॥ पुत्रो दैवते | ५ | २ | ८५ ॥ पुष्करादेर्देशे । ७ । २ । ७० ॥ पुष्यार्थां पुनर्वसुः । ३ । १ । १२९ ॥ पुरूषौ । ४ । ३ । ३ । पूगादमुख्य द्रिः । ७ । ३ । ६० ॥ पूक्तिशिभ्यो नवा । ४ । ४ । ४५ ॥ पूज्यजेः शान' । ५ । २ । २३ ॥ पूजाचार्यक - यः | ३ | ३ | ३९ ॥ पूजास्वतेः प्रादात् । ७ । ३ । ७२ ॥
13/
पूतक्रतुवृपा च । २ । ४ । ६० ।। पूदिव्यचेर्ना -ने । ४ । २ । ७२ ॥ प्ररणाद्ग्रन्थ-स्य । ७ । १ । १७६ ॥ पूरणाद्वयसि । ७ । २ । ६२ ॥ पूरणार्द्धादिकः | ६ | ४ | १५९ ॥ पूरणीभ्यस्तत्-पू । ७ । ३ । १३० ॥ पूर्णमा । ७ । २ । ५५ ॥ पूर्णा । ७ । ३ । १६० ।। पूर्वकालैक-लम् । ३ । १ । ९७ ॥ पूर्वेपदस्था - गः । २ । ३ । ६४ ॥ पूर्वपदस्य वा । ७ । ३ । ४५ ॥ पूर्वप्रथमा-ये । ७ । ४ । ७७ ॥ पूर्वमनेनन् । ७ । १ । १६७ ॥ पूर्वस्यास्वे स्वरे योरियुत् । ४ । १ । ३७ ॥ पूर्व प्रथमे । ५ । ४ । ४९ ॥ पूर्वर्तुः । ५ । १ । १४१ ॥ पूर्वापरम-रम् । ३ । १ । १८३॥ पूर्वापराध-ना । ३ । १ । ५२ ॥ पूर्वापरा-युस् । ७ । २ । ९८ ॥
asas De
Page #1064
--------------------------------------------------------------------------
________________
-
~
~
॥१९॥
Apprecarmendocroreersexin
निराध - पाम् । ७ । २ । ११५ ॥ पूर्वाधा-नट् । ६।३।८७ ॥ पूर्वाधा-कः। ६ । ३ । १०२ ॥ पोचर-72नः । ७।३।११३ ॥ पृगग् नाना- च । २।२।११३ ॥ पृथिवीमध्यान्-स्य । ६।३।६४ । पृथिवीसन-धान् । ६।४।१५६ ॥ पृषिव्या जाज। ६।१।१८॥ पृथुगदु-रः। ७ । ४ । ३९॥ पृथादेरिमन्वा । ७ । १ । ५८ ॥
पोदरादयः।३२१५५ ॥ पृष्ठायः। ६ । २ । २२॥ प्रभमानाडामिः । ४ । ११५८॥ पैसाक्षीपुत्रादेरीयः । ६।२ । १०२ ॥ पैलादेः।६।१।१४२ ॥ पोटा युवति-ति । ३।१।१११॥ पौत्रादि वृद्धम् । ६ । १।२। प्यायः पीः। ४।१।९१॥ प्रकारे जातीयर् । ७।२।७५ ॥
| प्रकारे था। ७१२।१०२॥ प्रकृते मयद् । ७।३।२॥ प्रकृष्टे तमम् । ७।३।५॥ प्रघणाघाणी गृहाशे । ५।३। ३५ ॥ प्रचये नवा-रय । ५।४। ४३ ॥ प्रजाया अस् । ७।३। १३७॥ प्रज्ञादि योऽण् । ७१२।१६५ ॥ प्रज्ञापोंद-लौ । ७१२॥ २२॥ प्रज्ञाश्रद्धा-णः । ७।२ । ३३ ॥ गणाय्यो नि-ते ।५।११२३॥ प्रतिजनादेरीनन् । ७ ॥ १॥२०॥ प्रतिज्ञायाम् । ३।३।६५॥ प्रतिना पश्चम्याः । ७।२।८७ ॥ प्रतिपन्थादिकश्च । ६ । ४ । ३९॥ प्रतिपरोऽनो-वात् । ७।३ । ८७ ॥ प्रतिश्रवण-गे। ७१४।९४ ॥ प्रतेः । ४ । ११९८॥ प्रतेः स्नातस्य सूत्रे । २।३।२१ ॥ प्रतेस्रसः सप्तम्याः । ७।३। ८४ ॥
प्रतेश्च वधे । ४।४।९४॥ प्रत्यनोणा-रि । २ । २ । ५७ ॥ प्रत्यन्नवात्सामलोम्नः । ७ । ३ । ८२ ॥ मत्यभ्यतेः क्षिपः।३।३।१०२॥ प्रत्ययः-३।७।४।११॥ प्रत्ययस्य । ७।४।१०८॥ प्रत्यये । २।३।६॥ प्रत्यये च । १।३।२॥ प्रत्याङ: श्रु-नि । २।२।५६ ॥ प्रथमाद-छ । १।३।४॥ प्रथमोक्तं प्राक् । ३।१।१४८ ॥ मभवाते । ६।३।१५७॥ प्रभूतादि--ति । ६ । ४ । ४३ ॥ प्रभृत्यन्यार्थ--रैः । २।२।७५ ॥ प्रमाणसमासत्त्योः । ५।४।७६ ॥ प्रमाणान्मात्र । ७।१।१४०॥ प्रमाणीसंख्याड्डः । ७।३।१२८॥ प्रयोक्तृव्यापारे णिम् । ३।४।२०॥ प्रयोजनम् । ६ । ४ । ११७ ॥
Page #1065
--------------------------------------------------------------------------
________________
2222NRANNANNTEDER
भे गृधिवचैः । ३ । ३ । ८९ ॥ वचनीयादयः | ५ | १ | ८ ॥ शस्यस्य श्रः 1७ | ४ | ३४ ॥ माख्याने वेञ् । ५ । ३ । ११९ ॥ प्रश्नाचीनिचा - रः । ७ । ४ । १०२ ।। प्रश्ने च प्रतिपदम् । ७ । ४ । ९८ ॥ gs | २ | ३ | ३२ ॥
समः स्त्यः स्तीः । ४ । १ । ९५ ॥
प्रसितोत्सु द्धैः । २ । २ । ४९ ॥ प्रस्तारसंस्थान -ति । ६ । ४ । ७९ ॥ प्रस्थपुरवहान्त--त् । ६ । ३ । ४३ ॥ प्रस्यैपै- ण । १ । २ । १४ ॥ प्रहरणम् । ६ । ४ । ६२ ॥ हरणात् । ३ । १ । २५४ ॥ महरणात् क्रीडायां णः | ६ | २ | ११६ ॥ प्राकारस्य व्यञ्जने । ३ । २ । १९ ॥ प्राक्काले | ५ | ४ | ४७ ॥ प्राक्त्वादगडुलादेः | ७ | १ | ५६ ॥
प्राग्नित्यात्कप् । ७ । ३ । २८ ॥ प्राणिनात् । २ । १ । ४८ ॥ प्राग्ग्रामाणाम् । ७ । ४ । १७ ॥ प्राग्जितादण् । ६ । १ । १३ ।। प्रादेशे । ६ । १ । १० । प्राग्भरते - नः । ६ । १ । १२९ ।। माग्वत् । ३ । ३ । ७४ ॥ प्राग्वतः - स्नञ् । ६ । १ । २५ ।। प्राचां नगरस्य । ७ । ४ । २६ ॥ माच यययसः । ५ । २ । ५२ ॥ मायेो तौलवल्यादेः । ६ । १ । १४३ ।। माज्ञश्च । ५ । १ । ७९ ।। प्राणिजाति - दञ् । ७ । १ । ६६ ॥ माणितूर्याङ्गाणाम् । ३ । १ । १३७ ॥ प्राणिन उपमानात् । ७ । ३ । १११ ॥ प्राणिनि भूते । ६ । ४ । ११२ ।। प्राणिस्थादस्वा-त् । ७ । २ । ६० ॥ माण्यङ्गरथखल-चः । ७ । १ । ३७ ॥ प्राण्यङ्गादातो लः । ७ । २ । २० ॥
माण्योपधि च । ६ । २ । ३१ ॥ प्राचथ मो वा । ४ । २ । ९६ ॥ प्राम्पतेर्गवि । ४ । ४ । ९७ ॥ प्रात्राणे न । ७ । २ । १६२ ॥ मात्यवपार - तैः । ३ । १ । ४७ ॥ प्रात्सुजोरिन् । ५ । २ । ७१ ॥ प्रात् सुदुस्तोः । ५ । ३ । ६७ ॥ प्रादुपसर्गा - स्तेः । २ । ३ । ५८ ॥ मदागस्त आ ते । ४ । ४।७॥ प्राद्रमितुला सूत्रे । ५ १३ । ५१ ॥ प्राः । ३ । ३ । १०३ ॥ माणस्यैये | ७ | ४ | २१ ॥
कन्धे । ३ । १ । १६ ॥ प्राप्तापन्नौ च । ३ । १ । ६३ । मायोडतोय ऋद् । ७ । २ । १५५ ।। प्रायोsन्नम नि । ७ । १ । १९४ ॥ प्रायो बहुस्वरादिकण् । ६ । ३ । १४३ ।। मायोsव्ययस्य । ७ । ४ । ६५ ॥ प्रालिप्सायाम् । ५ । ३ । ५७ ॥
Page #1066
--------------------------------------------------------------------------
________________
फलवहांञ्चनः । ७।२।१३॥ फलस्य जातौ । ३ । १।१३६ ॥ फले । ६ । २।५८॥ फल्गुनीपो-भे । २।२। १२३ ॥ फल्गुन्यारः। ६।३। २०६॥ फेनोष्मवाष्प-ने। ३।४।३३ ॥
व
पारप इकः । ६।३।९९ ॥ गावृप एण्यः।। ६ । ३ १९२॥ प्रियः।३।१।१५०॥ पियवशाददः।५।१।२०७॥ मिगसुख-छे । ७।४।८७॥ भियसुखादा-ल्ये । ७ । - । १४० ॥ प्रियस्थिर-न्दम् । ७१४ । ३८॥ घुसल्वोऽकः साधौ । ५।१।६९॥ प्रेक्षादेरिन् । ६।२।८०॥ पैपालुज्ञावसरे-म्यौ । ५।४।२९॥ पोक्तात् । ६।२।१२९॥ प्रोपादारम्भे । ३ । ३ । ५१॥ पोपोत्सं-णे । ७ । ४ । ७८॥ पोष्ठभद्राजाते । ७।४।१३ ॥ पक्षादेरण । ६।२१५९॥ प्रताद्वा । ११३|२९ ॥ प्लुतोऽनितौ । ११२॥३२॥ प्लुप्चादा-देः । ७।४। ८१॥ प्वादेईस्वः । ४।२।१०५॥
वन्धे घजि नवा । ३।२ ॥ २३ ॥ वन्धेर्नाम्नि । ५।४।६७॥ बन्धौ बहुव्रीहौ । २।४। ८४॥ बलवातदन्त-लः। ७१२।१९ ॥ चलवातादूलः । ७।१।९१॥ चलादेयः। ६।२।८६ ॥ बलिस्थूले दृढः । ४ । ४ । ६९॥ वफयादसमासे । ६।।२०॥ वहिपष्टीकण च । ६ ॥ १ ॥ १६॥ बहुग-दे। १।१॥ ४०॥ बहुलं लुप् । ३ | ४ | १४ ॥
बहुलम् । ५।।२॥ बहुलमन्येश्य.।६।३।२०९॥ बहुलानुराधा-लुप् । ६।३ । १०७॥ बहुविध्वरु-दः।५।१।१२४ ॥ व विपयेभ्यः । ६ । ३ । ४५ ॥ बहुव्रीहे:-टः । ७।३ । १२६ ॥ बहुष्वखियाम् । ६। १ । १२४ ॥ बहुष्वेरीः।२।११ ४९॥ बहुस्वरपूर्वादिकः । ६ । ४ । ६८॥ बहूनां पने-वा । ७॥३॥५४॥ वहो । ७।३।७३ ॥ वहोणीष्ठे भूय् । ७ । ४ । ४० ॥ वहोर्धासन्ने । ७ । २ । ११२॥ वहल्पा-प्शम् । ७ । २ । १५० ॥ वाढान्तिक-दौ । ७ । ४ । ३७॥ वाहबादेवलात् । ७।२।६६ ॥ वाहन्तक-म्नि । २।४ । ७४ ॥ वाहादिभ्यो गोत्रे । ६।१॥ ३२ ॥ विडविरी-च । ७।१।१२९॥
Page #1067
--------------------------------------------------------------------------
Page #1068
--------------------------------------------------------------------------
________________
॥२१॥
भिचं शकलम् । ४ । २।८१॥ गिदादगः।५।३।१०८॥
भियो नवा । ४।२।१९ ॥ १ भिगो रुरुकलुकम् । ५। २ । ७६ ॥
भिस ऐस् । १।४।२॥ भीमादयोऽपादाने । ५।१।१४ ॥ भीरुष्ठानादयः । २।३।३३ ॥ भीपिभूपि-भ्यः । ५।३।१०९ ॥ भीहीभृहोस्तिच्चत् । ३ । ४।५०॥ गुजन्युज-गे । ४ । १ । १२० ॥ भुजिपत्या--ने । ५ । ३ । १२८॥ भुजो भक्ष्ये । ४।१।१२७ ।। भुनजोऽत्राणे । ३ । ३ । ३७॥ भुवो व-न्योः । ४ । २ । ४३ ॥ भुवोऽवज्ञाने वा। ५।३।६४ ॥ भूङ प्राप्तौ णित् । ३ । ४ । १९ ॥ भूजेः प्णुक् । ५।२।३०॥ भूतपूर्व पचरद् । ७ । २ । ७८ ॥ भूतवचाशंस्ये वा । ५।४।२॥
भूते । ५।४।१०॥ भूग संभूयो-च।६।१।३६॥ भूलक चेवर्णस्य । ७।४।४१ ॥ भूथ्यदोऽल् । ५।३ ॥२३॥ भूपाक्रोधार्थ-नः । ५। २ । १२ ॥ भूपादरक्षेपे-त् । ३ । १॥ ४॥ भूपार्थसन्-क्यौ । ३ । ४ । ९३ ॥ भूस्वपोरदुतौ । ४ । १ । ७०॥ भृगो नाम्नि । ५। ३ ॥ ९ ॥ भृगोऽसंज्ञायाम् । ५॥ १॥ ४५ ॥ भृग्वाङ्गिरस्कु-ः । ६।१।१२८ ॥ भृजो भजे । ४ । ४।६॥ भृतिप्रत्य-कः । ७।३।१४०॥ भृतौ कर्मणः । ५।१।१०४ ॥ भृवृजितृ-म्नि । ५ । १ । ११२ ॥ भृशाभीक्ष्ण्या-देः। ७१४।७३ ॥ भृशाभीक्ष्ण्ये हि-दि । ५।४। ४२ ॥
भेपजादिभ्यष्टयण् । ७।२।१६४ ॥ | भोगवद्गौरिमतोनाम्नि । ३ १२॥६५॥
भोगोचर-नः । ७।१॥ ४० ॥ भोजस्तयो:-त्योः।२।४।८१॥ भौरियेषु-क्तम् । ६।२।६८॥ भ्राजभासभाप-नवा । ४।२।३६ ॥ भ्राज्यलंग-ष्णुः। ५।२।२८ ॥ भ्रातुम् ।६।२।८८॥ भ्रातुः स्तुतौ । ७।३।१७९ ॥ भ्रातुष्पत्र-यः।२३।१४॥ भ्रातपुत्राः स्वस-भिः । ३ । १ । १२१॥ भ्राष्ट्राग्नेरिन्धे । ३ । २ । ११४॥ भ्रासभ्लासभ्रम-र्वा । ३ । ४ । ७३ ॥ भ्रुवोऽच-टयोः । २।४।१०१॥ भ्रुवो भ्रम् च ! ६ । १ । ७६ ॥ भ्रश्नाः ।२।१।५३॥ भ्वादिभ्यो वा। ५।३।११५ ॥ भ्वाददादेः ।२।१1८३ ॥ भनादेनामिनो-ने ।२।१।६३ ॥
मड्डुकशझरादाण । ६।४।५८॥
S२१॥
Page #1069
--------------------------------------------------------------------------
________________
WON
..
.
.
.
---
Here
मण्यादिभ्यः । ७।२।४४॥ मतमदस्य करणे | ७|2|४|| मत्स्यस्य यः।२।४।८७ ।। मथलपः । ५।२।५३ ॥ मद्रभद्राद्पने । ७।२।२४४ ॥ मद्रादञ् । ६।३।२४ ॥ मधुवभ्रोर्ब्राह्म-के । ६ । १ । ४३॥ मध्य उत्त-: । ६।३ । ७७॥ मध्यादिनण्णेया मोन्तश्च । ६।३ । १२६ ॥ मध्यान्ताद्गुरौं । ३ । २ ॥ २१ ॥ मध्यान्मः।६।३।७६ ॥ मध्ये पदे नि-ने । ३॥ १ ॥ ११॥ मध्वादिभ्योरः । ७।२।२६॥ मध्वादेः । ६।२|७३॥ मनः । २।४।१४ ॥ मनयवलपरे हे । १ । ३ । १५॥ मनसश्चाज्ञायिनि । ३।२।१५ ॥ मनुर्नभो-ति । १ । १ । २४॥ मनोरौ च वा । २।४।६१ ॥
मनोर्याणी पश्चान्तः ।।१९४ ॥ मन्तस्य युगा-यो।।२।१।१०॥ मन्धीदनमा-चा। ३।२। १०६ ॥ मन्दाल्याच मेधायाः । ७।३।१३८ ॥ मन्मानादर्नाम्नि । ७।२।६०॥ मन्यस्यानावा-ने ।२। २ । ६४ ॥ मन्याण्णिन् । ५। १ । ११६ ।। मन्मन्स्यनि--चिन् । ५।१।१४७॥ मयूरव्यंस केत्यादयः । ३। १ । ११६ ॥ मरुत्पर्पणस्तः । ७ ॥२॥१५॥ मतादिभ्यो यः । ७।२।१५९॥ मलादीमसथ । ७ । २ । १४ ॥ मव्यविधिवि-न।४।१।१.९॥ मव्यस्याः । ४।२।११३ ॥ मस्जः सः । ४।४।११०॥ महत:-डाः।३।२१६८॥ महत्मादिकण् । ७।१॥ ४२ ॥ महाकुलादात्रीनौ । ६।१॥ २९ ॥ महाराजमो-कण । ६।२।१२० ॥
महाराजादिकम् । ६।३।२०५ ॥ महेन्द्रादा ।६।२।१०६॥ मासस्यानड्-या। ३।२।१४१ ॥ माढययननी । ५। ४ । ३९ ॥ माणाः कुत्सायाम् । ६। १ । ९५ ॥ मानमात मातुके था। २।४।८५॥ मातरपितरं वा । ३।२। ४७ ॥ मातुर्मातः-ये।?|४|४० ॥ मातुलाचार्या-दा । २।४।६३ ॥ मातृषितः स्वसुः । २ । ३ । १८ ॥ मातृपित्रायणीयौ।६।१।२०॥ मात्रद् । ७।२।१४५ ॥ पाथोत्तरपद-ति । ६।४।४०॥ मानुवर्णोऽनु । २।१।४७॥ मानम् । ६ । ४ । १६९ ॥ मानसंव-म्नि । ७।४।१९॥ मानात् क्रीतवत् । ६।२।४४ ॥ मानादसंशये लुप । ७।१।१४३ ।। | माने । ५1३1८१॥
Page #1070
--------------------------------------------------------------------------
________________
॥२२॥
HAPPYMPCMC
माने कथ । ७।३।२६॥ मारणतोषण-ज्ञश्च । ४।२।३०॥ मालायाः क्षेपे । ७।२। ६४॥ मालेपीके-ते । २ । ४ । १०२॥ मावर्णान्तो-वः ।२।११९४॥ माशब्दइत्यादिभ्यः।६।४।४४॥ मासनिशा-चा । २ । १ । १०० ॥ मासवणेभ्रात्रनुपूर्वम् । ३।१।१६१ ॥ मासाद्वयसि यः । ६ । ४ । ११३ ॥ मिग्मीगोऽखलचलि । ४।२१८॥ मिथ्याकृगोऽभ्यासे । ३।३।९३ ॥ मिदः श्ये । ४।३॥५॥ मिमीमादामित्स्वरस्य । ४.१।२०॥ मुचादितृफदृफ-शे । ४ । ४ । ९९ ॥ मुरतोऽनुनासिकस्य | ४ ॥१॥५१॥ मुटुहष्णुहष्णिहो वा । २।१:८४ ॥ मूर्तिनिचिताभ्रे घनः। ५।३।३७॥ मूलविभुजादयः । ५।१।१४४ ॥ | मूल्यैः क्रीते । ६।४। १५० ।।
मृगक्षीरादिषु वा । ३।२।६२॥ मृगयेच्छा याच्जा-र्दा । ५। ३ । १०१॥
जोऽस्य वृद्धिः । ४ । ३ ॥ ४२ ॥ मंदस्तिकः । ७१२।२७१ ॥ मृपः क्षान्तौ । ४ । ३ ॥ २८॥ मेघर्तिभया-खः । ५।१।१०६ ॥ मेडो वा मित् । ४।३।८८॥ मेधारयानवेरः । ७।२ । ४१॥ मोऽकमियमिरमि-मः । ४।३॥ ५५॥ मो नो म्वोश्च । २।१।६७॥ मोर्चा । २।१॥९॥ मोऽवर्णस्य ।२।१।४५॥ मौदादिभ्यः । ६।३ । १८२ ॥ म्नां धु-न्ते । १।३ । ३९ ।। म्रियतेरद्यत-च । ३।३।४२॥
यः सप्तम्याः । ४।२।१२२ ।। यङ्तुरुस्तोर्वहुलम् । ४ । ३ । ६४ ॥ यजसृज-पः।२।२।८७॥ यजादिवचे. किति । ४।। ७९ ॥ यजादिवश-वृत् । ४ । १।७२ ।। यजिजपिदंशि-कः।५।२।४७ ॥ यजिस्वपिरक्षि-नः।५।३।८५ ॥ यजेर्यज्ञाने । ४।१ । ११४ ॥ यज्ञादियः । ६।४ । १७९ ॥ यज्ञाना दक्षिणायाम् । ६।४ । ९६ ॥ यज्ञे ग्रहः । ५।३।६५॥ यज्ञे व्यः।६।३।१३४ ॥ यवनोऽश्या-देः। ६ । १ । १२६ ॥ यभित्रः । ६।१।५४॥ या डायन् च चा ।२।४।६७ ॥ यतः प्रतिनि-ना । २।२१७२ ॥ यत्कर्मस्पर्शात-तः । ५। ३ । १२५ ॥ यत्तकिमः । ७ । १ । १५० ॥ यत्त स्किमन्यात् । ७।३ । ५३ ॥
य एचातः । ५। १ ॥ २८॥ यः । ६।३। १७६ ॥ यः।७।१।१॥
Page #1071
--------------------------------------------------------------------------
________________
यत्तदेतदो डावादिः। ७११ । १४९ ॥ यथाकथाचाण्णः । ६।४।१०० ॥ यथाकामा-नि । ७।१।१००॥ यथातथादीर्योत्तरे । ५।४। ५१॥ यथाऽथा।३।१।४१॥ यथासुख-स्मिन् । ७।१।९३ ॥ यद्भावो भावलक्षणम् । २ । २।१०६ ॥ यद्भेदैस्तद्वदाख्या । २ । २।४६॥ यद्वीक्ष्ये राधीक्षी । २।२।५८॥ यपि । ४।२।५६॥ यपि चादो जग्ध् । ४।४ । १६॥ यवङिति । ४ । २।७॥ यमः सूचने । ४।३।३९ ॥ यमः स्वीकारे।३।३ । ५९॥ यममदगदोऽनुपसर्गात् । ५।१।३०॥ यमिरमिनमिगमि-ति । ४ । २ ॥ ५५ ॥ यमिरमिनम्या-श्च । ४।४।८६॥ यमोऽपरिवे-च । ४ । २ ॥२९॥ यरलवा अन्तस्थाः ।१।२।१५॥
यवयचक-धः।७।१।८१ ॥ यवयवनार-वे । २।४। ६५ ॥ यश्चोरसः । ६।३। २१२ ॥ यस्कादेगोत्रे । ६।१ । १२५ ॥ यस्वरे पा-टि । २।१।१०२॥ याचितापमित्यात्कण । ६ । ४ । २२ ॥ याजकादिभिः । ३ । १ । ७८ ॥ याज्ञिकौक्थिक-कम् । ६ । २ । १२२ ॥ याज्या दानचि । ५।१।२६॥ याम्युसोरियमियुसौ । ४।२।१२३ ॥ यायावरः।५।२।८२॥ यावतो विन्दजीवः । ५।४।५५॥ यावदियत्त्वे । ३।१।३१॥ यावादिभ्यः कः । ७।३।१५॥ यि सन्वेयः । ४ । १ । ११ ॥ | यि लुक् । ४।२। २०२॥
युजञ्चक्रुञ्चो नो ङः । २ । १ । ७१॥ युजभुजभज-नः । ५२॥५०॥ युजादेनेवा ।३।४।१८॥
युञोऽसमासे । १ । ४।७१ ॥ युदुद्रोः। ५। ३ । ५९॥ युपद्रोघेञ् । ५।३।५४ ॥ युवणद्रवश-ह. । ५। ३ । २८॥ युववृद्धं सार्चे वा । ६।१॥५॥ युवा खलति-नैः । ३ । १ । ११३ ॥ युवादरण् । ७।१।६७॥ युष्मदस्मदोः।२।१।६॥ युष्मदस्मदो-देः१७।३।३०॥ यूनस्तिः । २ । ४ । ७७ ॥ यूनि लुप् । ६ । १ । १३७ ॥ यूनोऽके । ७।४।५०॥ यूयं वयं जसा । २।१।१३ ॥ ये नवा । ४।२।६२॥ येयौ चलुक् च । ७।। १६४ ॥ येऽवणे । ३।२ । १००॥ यैयकनावसमासे वा । ६।१।९७ ॥ योगकमभ्यां योको । ६ । ४ । ९५ ॥ योग्यतावीप्ता-श्ये । ३।१॥ ४०॥
areecareerveeMeerNareeMM0
awariMeanNDARAine
M
Page #1072
--------------------------------------------------------------------------
________________
॥ २३ ॥
202
योद्धयोजनाबुद्धे | ६ | २ | ११३ ॥ aishnav | २ । १ । ५६ ॥ योपान्त्या - कन् । ७ । १ । ७२ ।। योऽशिति । ४ । ३ । ८० ॥
यौधेयादेरन् | ७ | ३ | ६५ ॥ य्यये । १ । २ । २५ ॥ वः पदान्तात्-दोत् । ७ । ४ । ५ ॥ वृत्सकृत् । ४ । १ । १०२ ।। वर्णावादेः । ७ । १ । ६९ ॥ ध्वयव्यञ्जने लुक् । ४ । ४ । १२१ ॥
रः कखप - २८ पौ ।
र
।
३ ।५ ॥
३ ।
रः पदान्ते योः । १ ।
रक्ता नित्यवर्णयोः | ७ | ३ । १८ ॥ रक्षदुञ्छतो: । ६ । ४ । ३० ॥ रङ्कोः प्राणिनि वा । ६ । ३ । १५ ॥
५३ ॥
रजः फलेाद्रहः । ५ । १ । ९८ ॥ रथवदे | ३ | २ | १३१ ॥ रथात्सादेव वो । ६ । ३ । १७५ ।।
रदादमूर्च्छम च । ४ । २ । ६९ ॥ रथ इटि तु च । ४ । ४ । १०१ ॥ रमल शुरू - मिः । ४ । १ । २१ ॥ रभोsपक्षाशचि । ४ । ४ । १०२ ॥ रम्यादिभ्यः - रि । ५ । ३ । १२६ ।। रपृणीनो रे । २ । ३ । ६३ ॥ रहस्यमय । ७ । ४ । ८३ ॥ रागाट्टो रक्ते । ६ । २ । १ ॥
राजघः । ५ । १ । ८८ ॥ राजदन्तादिषु । ३ । १ । १४९ ॥ राजन्यादिभ्योऽकञ् । ६ । २ । ६६ ॥ राजन्वान् सुराज्ञि । २ । १ । ९८ ॥ राजन्स खेः । ७ । ३ । १०६ ॥ रात्रौ वसो | ५ | २ |६ ॥ राज्यहः संर्वा । ६४ । ११० ॥ रामः । २ । १ । ९० ॥ राः | ७ | २ | १५७ ॥
राधे । ४ । १ । २२ ॥ राल्लुक् । ४ । १ । ११० ॥
राष्ट्र क्षत्रियात् रञ् । ६ । १ । ११४ ॥ राष्ट्र ख्याद्ब्रह्मणः । ७ । ३ । १०७ ॥ राष्ट्रादियः । ६ । ३ । ३ । राष्ट्रेऽनङ्गादिभ्यः । ६ । २ । ६५ ।। राष्ट्रभ्य: । ६ । ३ । ४४ ॥ रिक्याशी | ४ | ३ | ११० ॥ रिति । ३ । २ । ५८ ॥ रिरिष्टात्-ता । २ । २ । ८२ ॥ रिरौ च लुषि । ४ । १ । ५६ ॥ रुचिप्य - पु । २ । २ । ५५ ॥ रुच्या व्यथ्यवास्तव्यम् । ५ । १ । ६ ॥ रुजार्थस्या-रि । २ । २ । १३ ॥ रुत्पञ्चकाच्छिदयः । ४ । ४ । ८८ ॥ रुदविदमुष-च | ४ | ३ | ३२ ॥
रुपः । ३ । ४ । ८९ ॥
रुघां स्वराच्छ्नो-च | ३ | ४ । ८२ ॥
रुहः पः । ४ । २ । ९४ ॥ रूद्रावन्तःपुरादिकः । ६ । ३ । १४० ॥ रूपात्मशस्ता हतात् । ७ । २ । ५४ ॥
॥ २३ ॥
Page #1073
--------------------------------------------------------------------------
________________
-
~
रूप्योत्तरपदारण्याण्णः । ६ । ३ । २२ । । रेवतरोहिणाढ़े । २।४।२६॥ रेवत्यादेरिकण् । ६।१।८६ ॥ रैवतिकादेरीयः। ६।३ ॥ १७ ॥ रोः काम्ये । २ . ३ ॥७॥ रोगात्मतीकारे । ७।२।८२॥ रोपान्त्यात् । ६ ॥ ३ ॥ ४२ ॥ रोमन्थायाप्या-णे । ३। ४ । ३२ ॥ रोरुपसर्गात् । ५ । ३ । २२ ॥ रो रे लुग्-तः । १ । ३ । ४१॥ रोयः । १।३ ॥२६॥ रोलुप्यरि।२।१।७५॥ रोऽउमादेः। ६।२।७९ ॥ नोम्यन्ताव-दः । २।१।८०॥ लौ वा । १ । ४ । ६७ ॥ होदहेस्व-वा।।३।३१॥
लक्ष्म्या अनः । ७।२ । ३२ ॥ लघोदीर्घोऽस्वरादेः। ४।१।६४ ॥ लयोरुपान्त्यस्य । ४ । ३ । ४ ॥ लघायाप । ४।३।८६॥ लघ्वक्षरास-कम् । ३।२।१६० ॥ लगिकम्प्यों -त्योः।४।२।४७॥ लभः । ४।४।१०३॥ ललाटवात-क.।५।१।१२५॥ लवणादः।६।४।६॥ लपपतपदः । ५।२। ४१॥ लाक्षारोचनादिकण् । ६।२।२ लिप्स्यसिद्धौ । ५।३।१०।। लिम्पविन्दः।५।१॥६॥ लियो नोऽन्त.-चे। ४।२।१५।। लि लौ। । । ३ ॥६५॥ लिहादिभ्यः। ५॥१॥५०॥ लीङ्लिनो-पि। ३।३।९०॥ लीलिनोवा । ४।२१९॥ | लुक् । १।३। १३ ॥
| लुक्चाजिनान्तात् । ७।३। ३९ ॥ लुक्युत्तरपदस्य कन् । ७ ॥ ३॥ ३८ ॥ लुगस्यादेत्यपदे ।२।१।११३ ॥ लुगातोऽनापः । २ । १ । १०७ ॥ लुप्यवृल्लेनत् । ७ । ४ । ११२ ॥ लुवञ्चेः । ७।२ । १२३ ॥ लुब्बहुलं पुष्पमूले । ६।२।५७॥ लुब्वाध्यायानुवाके । ७।२।७२॥ लुभ्यश्चेविमोहाचें । ४ । ४ । ४४ ॥ लूधमू-तः।।२।८७॥ लूनवियातात पशौ । ७।३।२१॥ लोकंपृणम-त्यम् । ३।२।११३ ॥ लोकज्ञाते-यें । ७१४ । ८४ ॥ लोकसर्व-ते । ६।४।१५७॥ लोकात् । १।१।३॥ लोमपिच्छादेः शेलम् । ७।२।२८ ॥ लोनोऽपत्येषु । ६।१।२३ ॥ लो लः। ४।२।१६॥ लोहितादिश-न् ।२ । ४ । ६८ ॥
CALENDAR021253828HER-23
लक्षणवीप्स्य-ना । २।२। ३६ ॥ लक्षणेनाभि-ख्ये ।३।१।३३॥
Page #1074
--------------------------------------------------------------------------
________________
Vvs
॥२४॥
लोहितान्मणौ । ७ । ३ । १७॥
वंशादेर्भा-त्सु । ६ । ४ । १६६ ॥ वंश्यज्यायो-या।६।१।३॥ वंश्येन पूर्वार्थे । ३ । १ ॥ २९॥ बचोऽशब्दनाम्नि । ४।१ । ११९ ॥ बञ्चस्रसवंस-नीः।४।१।५०॥ वटकादिन् । ७।१।१९६॥ वतण्डात् । ६।१।४५॥ वचस्याम् । १।१।३४॥ वत्सशालाद्वा । ६।३ । १२१ ॥ वत्सोक्षाश्व-पित। ७।३।५१॥ बदबजलू।४।३।४८॥ वदोऽपात् । ३।३१९७॥ बन्याङ्पञ्चमस्य । ४।२।६५ ॥ वमि वा । २ । ३।८३॥ वम्यविति वा । ४ । २।८७ ॥ वयःशक्तिशीले । ५।२।२४ ॥ वयसि दन्त-तु । ७।३ । १५१॥
वयस्यनन्त्ये । २।४।२१॥ वराहादेः कण् । ६।१९५॥ वरुणेन्द्र-न्तः । २।४ । ३२॥ वान्तात् । ६।३।१२८॥ वर्चस्कादिष्व-यः। ३।२।४८॥ वर्णदृढा-वा । ११ । ५९॥ वर्णाद-णि । ७।२।६९॥ वर्णावकञ् । ६ । ३ । २१॥ वर्णाव्ययात्-रः । ७ । २ । १५६ ॥ वर्तमाना--महे । ३ । ३ ॥६॥ वर्तेर्वृत्तं ग्रन्थे । ४ । ४।६५॥ वस्य॑ति गम्यादिः । ५।३।१॥ वर्त्यति- ले । ५ । ४ । २५॥ वर्मणाऽचक्रात् । ६ ॥ १ ॥ ३३॥ वर्योपसर्या--ये।५।१।३२ ॥ वर्पक्षर-जे । ३।२।२६॥ वर्पविघ्नेऽवादग्रहः । ५।३।५० ॥ वर्षाकालेभ्यः । ६ । ३ । ८०॥
| वर्षादयः क्लीवे । ५। ३ । २९ ॥ वर्षादश्च वा । ६ । ४ । १११॥ वलच्यपित्रादेः । ३ । २ । ८२॥ वलिवटि-भः । ७।२।१६॥ वशेरयङि । ४।१।८३ ॥ वसातेर्वा । ६।२।६७॥ वसनात् । ६।४।१३८॥ वसुराटोः। ३।२।८१॥ वस्तेरेयञ् । ७ । ११ ११२ ॥ वस्नात् । ६।४।१७॥ वहति रथयु-त् । ७॥१॥२॥ वहाभ्राल्लिहः । ५। १ । १२३ ॥ वहीनरस्यैत् । ७ । ४॥४॥ वहेः प्रवेयः । २।२।७॥ वहेस्तुरिश्चादिः । ६ । ३ । १८० ॥ वह्यं करणे । ५। १॥ ३४॥ बल्यूदिपदि-नण् । ६ । ३ । १४ ॥ वाः शेषे । १।४। ८२॥ वाऽकर्मणा-णौ । २।२।४॥
॥२४॥
Page #1075
--------------------------------------------------------------------------
________________
वाकाङ्क्षायाम् । ५ ॥२॥१०॥ वाक्यस्य परिर्वजने । ७।४ । ८८ ॥ वाक्रोशदैन्ये । ४ । २ । ७५ ॥ वा क्लीवे ।२।२।९२ ॥ वाक्षः । ३ । ४ । ७६ ॥ वागन्तौ । ७ । ३ । १४५ ॥ वाग्रान्त-रात् । ७।३ । १९५ ॥ वाच आलाटी।७।२।२४॥ वाच इकण् । ७।२।१६८॥ वाचंयमो व्रते । ५।१।११५॥ वाचस्पति-सम् । ३।२।३६॥ वा जाते द्विः।६।२।१३७॥ वा ज्वलादि-णः । ५।१।६२॥ वाजलेरलुकः । ७।३ । १०१ ॥ वाटाट्यात् । ५ । ३ । १०३ ॥ वाडवेयो पे।६।१।८५॥ वाणुमापात् । ७।१।८२॥ वातापित्त-ने । ६।४। १५२ ॥ वातातीसार-न्तः । ७।२।६१ ॥
CamerHEMAg. Came
। वा तृतीयायाः।३।२।३॥ वातोरिकः । ६ । ४ । १३२ ॥ वात्मने । ३ । ४।६३ ॥ चात्यसंधिः । ११२॥३१॥ वा दक्षिणात-आः।७।२।११९ ॥ वादेश्च णकः ॥५।२।६७॥ वाद्यतनीक्रिया-गीङ् । ४ । ४ । २८॥ वाद्यतनी पुरादौ । ५। २ । १५॥ वाद्यात् । ६।१।११॥ वाद्रौ । २।१।४६॥ या द्विपातोऽनः पुस । ४।२।९२॥ वाधारऽमावास्या ।५।१।२२।। वा नाम्नि । १।२।२०॥ वा नानि । ७।३।१५९ ॥ वान्तिके । ३।१।२४७॥ वान्तिमान्ति-पद् । ७।४।३१॥ यान्यतः पुमान्-रे। १।४।६२॥ वान्येन । ६।१।२३३ ।। वापगुरो णमि । ४।२।५॥ वा परोक्षायङि । ४।२।९०।'
वा पादः।२।४॥६॥ वाप्नोः ।४।३।८७॥ वा बहुव्रीहेः ।२।४।५॥ वाभिनिनिशः । २।२।२२ ॥ वाऽभ्यवाभ्याम् । ४।१।९९ ॥ वामः । ४।२।५७॥ वामदेवायः । ।।२। १३५ ॥ चामायादेरीनः । ७।१॥४॥ वारशसि । २।१।५५॥ वायनणायनिओः । ६।१।११८ ॥ वा युष्मद-कम् । ६।।६७ ॥ वास्तपित्रुपसोय ।६।२।१०९॥ वारे कृत्वस् । ७।२।१०९ ।। वार्धाच । ७ । ३ । १०३ ॥ वा लिप्सायाम् । ३।३।६१ ॥ वाल्पे । ७।३ । १४६ ॥ वावाप्यो-पी।३।२। १५६ ॥ या वेत्तेः त्वसुः। ५।२॥ २२ ॥ वा वेष्टचेष्टः । ४।।। ६६ ॥
erveeec
Page #1076
--------------------------------------------------------------------------
________________
॥ २५ ॥
वाशिन आयनौ । ७ । ४ । ४६ ॥ वाश्मनो विकारे । ७।४।६३ ॥ पाश्चादीयः । ६ ।२।१९। बाटन आः स्यादौ । ।। ४ । ५२॥ वासुदेवार्जुनादकः । ६ । ३ । २०७॥ वा स्वीकृतौ । ४।३।४०॥ चाहनात् । ६।३।१७८॥ बाहर्पत्यादयः । १।३ । ५८॥ बाहीके पु ग्रामात् । ६।३।३६ । वाही केवब्राह्म-पः । ७।३।७३ ॥ वा हेतु सिद्धौ क्तः। ५। ३।२। वाश्चपथ्युपकरणे । ६।३ । १७९ ॥ बाह्याद्वाहनस्य । २ । ३ । ७२ ॥ विशतिकात् । ६ । ४ । १३९ ॥ विशते-ति । ७।४।६७॥ विशत्यादयः।६। ४ । १७३ ॥ विंशत्यादेर्वा तमट् । ७।१ । १५६ ॥ विकर्णकुपीव-पे।६।२ । ७५ ॥
| विकर्णच्छगला-ये । ६।१।६४ ॥ विकारे । ६।२।३०॥ विकुशमिपरेः-स्य । २।३।२८॥ विचारे पूर्वस्य । ७॥ ४।९५ ॥ विचाले च । ७।२।१०५॥ विच्छो नङ् । ५ । ३।८६॥ विजेरिट् । ४ । ३ । १८॥ वित्रं धनप्रतीतम् । ४।२।८२॥ विद्ग्भ्य –णम् । ५। ४ । ५४॥ विद्यायोनिसम्बन्धादकञ् । ६।३ । १५० ॥ विधिनिमन्त्रणा-ने । ५।४।२८॥ विध्यत्यनन्येन । ७ । ११८॥ विनयादिभ्यः । ७।२।१६९ ॥ विना ते तृतीया च । २।२।११५॥ विनिमेयद्यूतपणं-होः ।२।२।१६ । विन्द्विच्छ । ५१२॥ ३४ ॥ विन्मतोणीष्ठे-लुप् । ७१४ । ३२ ॥ | विपरित्रात्सर्तेः । ५। २ ॥ ५५॥ विभक्तिय-भाः।२।१।३३ ॥
विभक्तिस-यम् । ३।१॥ ३९ ॥ विभाजयित-च।६।४। ५२ ॥ विमुक्तादेरण् ।७।२।७३॥ वियः प्रजने । ४।२।१३॥ विरागाद्विरङ्गश्च ॥ ६।४।१८३ ॥ विरामे वा । १।३।११॥ विरोधिनाम-स्वैः । ३ । १ । १३० ॥ विवधवीवधार। ६।४।२५॥ । विवादे वा । ३।३।८॥ विवाहे द्वन्द्वादकल् । ६।३। १६३ ॥ विशपतपद-क्ष्ण्ये । ५।४।८१॥ विशाखापा-ण्डे । ६।४ । १२० ॥ विशिरुहि-दात् । ६।४ । १२२॥ विशेषणं वि-श्च । ३ । १।९६ ॥ विशेषणमन्तः । ७।४। ११३ ॥ विशेषणस-हौ। ३।१।१५० ॥ विशेपाविव-श्रे।५२।५। विश्रमेर्वा । ४।३।५६॥ विष्वचो विषुश्च । ७।२।३१॥
B.wwwdrawade
Cre3ADS
Beares
Page #1077
--------------------------------------------------------------------------
________________
-
-
-
veena
निसारिणो मत्स्ये । ७ ॥ ३ ॥ ५९॥ बीप्सायाम् । ७।४।८०॥ वीरुन्यग्रोधौ । ४ । १ । १२१ ॥ काटेपण । ७ । ३ । ६४ ॥ गो नते।५।३। ५२ ॥ हाजमाइशाकः।६।३।३८ ॥ वृनिसर्गतायने । ३ । ३ । ४८ ॥ वृत्तोऽपपाठोऽनुयोगे । ६।४।६७॥ वृत्त्यन्तोऽसपे । १ । १ । २५॥ | वृद्धसिया:-णश्व । ६ । १ । ८७ ॥ वृद्धस्य च ज्यः । ७।४। ३५॥ वृन्दायूनि । ६।।३०॥ वृद्धि स्वरेवा-ते।७।४।१॥ नृद्धिरादौत् । ३।३।।॥ वृद्धिर्यस्य स्व-दिः ।६।१।८। वृद्धवः । ६ । ३ ॥२८॥ वृद्धो गुना तन्मात्रभेदे । ३।११ १२४ ॥ वृद्भिक्षिलुण्टि-कः । ५ ॥२॥ ७० ॥ वृदय स्यसनोः । ३ । ३ । ४५।
वृन्दादारकः ।७।२।११॥ वृन्दारकनागमः । ३ । १।१०८॥ वृपाश्चान्मैगुने सोऽन्तः । ४ । ३ । १५४॥ दृष्टिमान-वा। ५।४।५७॥ वृतो नवाऽना-ग। ४।४ । ३५ ॥ व।२।३॥ ५४॥ के कृगः-शे।३।३।८५॥ वेः खुस्खग्रम् । ७।३ । १६३ । वेः स्कन्दोक्तयोः।२।३।५१॥ वेः सः । २।३ । २३ ॥ वः साथै ॥३।३।५०॥ वेगे सर्तेर्धात् । ४ । २ । १०७ ॥ । बेटोऽपतः । ४।४।६२॥ वेणुकादिभ्य इयण । ६।३ । ६६ ॥ देतनादेविति । ६ । ४।१५॥ वेचिच्छिदभिदः कित् । ५। २ । ७५ ॥ | वेत्तेः कित् । ३।४।५१॥ | वेत्तेलेवा । ४ । २ । ११६॥ | वेदसहश्रु-नाम् । ३।२।४१॥
। वेदतोऽनन्य-दे । २।४।९८॥
वेदेन्ब्राह्मणमत्रैव । ६।२।१३०॥ | वेयिवदनाच-नम् । ५ ॥ २ ॥ ३ ॥ वेयुवोऽसियाः।४ । ३० वेरयः । ४।१।७४ ॥ चेरशब्दे प्रथने । ५। ३ । ६९ ॥ वेदेहः ।५।२।६४॥ वेवय । ४ । ४ । १९॥ । वेर्विचकत्थ-नः । ५।२।५९॥ वेर्विस्तृते-दौ । ७ । १ । १२३ ॥ वेश्च द्रोः । ५।२।५४ ॥ वेष्टयादिभ्यः। ६।४।६५॥ वेसुमोऽपेक्षायाम् । २।३।११॥
वैका द्वयोः।२।२। ८५॥ . | वैकव्यञ्जने पूर्ये । ३ । २।१०५॥ वैकात् । ७ । ३ । ५५॥ वैकात्-रः। ७ । ३ । ५२॥ । वैकाद् ध्यमञ् । ७ । २ । १०६ ॥ बेडूयः।६।३।१५८ ॥ वैणे क्वणः । ५।३।२७।
।
Page #1078
--------------------------------------------------------------------------
________________
POverdPNPOM
वोतात् गाक । ५ । ४ । ११ ॥ वोत्तरपद-हः।२।३।७५ ॥ वोत्तरपदेऽर्थे । ७।२।१२५ ॥ वोत्तरात् । ७। २ । १२१॥ वोदः । ५।३।६१॥ वोदश्चितः ।६।२।१४४ ॥ वोपकादेः । ६। १ । १३०॥ वोपमानात् | ७।३।१४७ ॥ वोपात् । ३ । ३ । १०६॥ वोपादेरडाको च । ७।३ । ३६॥ वोमाभजातिलान् । ७।१।८३ ॥ वोर्तुगः सेटि । ४।३। ४६ ॥ वोर्णोः । ४ । ३ । १९॥ वोणोंः।४।३।६०॥ वोध्यै द-सद् । ७।१।१४२ ॥ बोर्धात् । ७।३।१५६ ॥ वो विधूनने जः । ४।२।१९॥ वोशनसो-सौ । १।४।८०॥ वोशीनरेषु । ६।३।३७॥
वो वर्तिका । २ । ४ । ११०॥ वौ विफिरो वा । ४ । ४ । ९६ ॥ चौ व्यवनादेः-खः । ४ । ३ ॥ २० ॥ चौष्ठौतौ-से । १ । २ । १७ ॥ व्यः । ४ । १॥ ७७॥ व्यक्तवाचा सहोक्तौ । ३ । ३ । ७९ ॥ व्यचोऽनसि । ४ । १।८२॥ व्यजनस्या-लुक् । ४।१।४४॥ व्यन्जनस्यान्त ई।७।२ । १२९ ॥ व्यअनानाहेरानः । ३।४।८०॥ व्यञ्जनात्तद्धितस्य । २।४।८८॥ व्यञ्जनात्प-वा।।।३।४७ ॥ व्यजनादेरेक-वा । ३।४।९। व्यञ्जनादेनीम्युपान्त्याद्वा । २।३। ८७ ॥ व्यजनादेर्वो-तः । ४ । ३ । ४७ ॥ व्यञ्जनाद् घञ् । ५। ३ । १३२ ॥ व्यञ्जनाः सश्च दः। ४।३।७८ ॥ व्यञ्जनानामनिटि । ४।३।४५ ॥ व्यज्जनातस्था-ध्यः । ४।२।७१ ॥
व्यञ्जनेभ्य उपसिक्ते । ६।४।८॥ व्यतिहारेऽनीहा-जः । ५।२१ ११६ ॥ व्यत्यये लुग्वा । १ ॥ ३ ॥५६॥ व्यधजपमद्भयः । ५। ३ । ४७ ॥ व्यपाभेलेपः।५।२।६०॥ व्ययोद्रोः करणे । ५। ३।३८॥ व्यवात्स्वनोऽशने । २।३।४३॥ व्यस्तव्यत्यस्तात् । ६।३।७॥ न्यस्ताच क-कः।६।४।१६ ॥ व्यस्थावणवि । ४।२।३॥ व्याघ्राघ्र प्रा-सोः।५।१॥ ५७॥ व्याङ्परे रमः । ३ । ३ । २०५॥ व्यादिभ्यो णिकेकणौ । ६।३ ॥ ३४ ॥ व्याप्तौ । ३।१।११॥ व्याप्तौ स्यात् । ७ । २ । १३०॥ व्याप्याचेवात् । ५।४।७१॥ व्याप्यादापारे । ५।।८८॥ व्याप्य केनः । १२१९९॥ | व्याप्ये घुरफे-च्यम् ॥ ५ ॥१॥ ४ ॥
and
wwwmakaman
MVALSADAVvv
Page #1079
--------------------------------------------------------------------------
________________
व्याप्ये द्विद्रो-याम् । २ । २ । ५० ॥ व्याश्रये स्रुतः । ७ । २ । ८१ ॥ व्यासवरुद चाकू । ६ । १ । ३८ ॥ व्याहरति मृगे । ६ । ३ । १२१ ॥ व्युदः काकु लुक् । ७ । ३ । १६५ ।। व्युदस्तपः | ३ | ३ | ८७ ॥ व्युपाच्छीङः । ५ । ३ । ७७ || व्युष्टादिष्वण् । ६ । ४ । ९९ ॥ व्येस्यमोर्यङि | ४ | १ | ८५ ॥ व्योः । १ । ३ । २३ ॥ व्रताद्भुजितन्निवृत्योः | ३ | ४ | ४३ ॥ व्रता । ५ । १ । १५७ ॥ वातादस्त्रिगाम् | ७ | ३ | ६१ ॥ वातादीनन् । ६ । ४ । १९ ॥ व्रीहिशालेयण् । ७ । १ । ८० ॥ श्रीहेः पुरोडाशे | ६ | २ | ५१ ॥
तुन्दा-श्च । ७ । २ । ९ ॥ श्रीह्यादिभ्यस्तौ । ७ । २ ।५ ॥
शंसंस्वयं - दुः । ५ । २ । ८४ ॥ शंसिप्रत्ययात् । ५ । ३ । १०५ ॥ शकः कर्मणि । ४ । ४ । ७३ ॥ शकधृपज्ञारभ-तुम् । ५ । ४ । ९० ॥ शकटादण् । ७ । २ । ७ ॥ शकलकदेमाद्वा । ६ । २ । ३ ॥ शकलादेर्यत्र । ६ । ३ | २७ ॥ | शकादिभ्यो द्रेर्लुप् | ६ | १ | १२० ॥ शकिनकिचति व् । ५ । १ । २९ ।। शकृत्स्तम्वाद्-गः । ५ । १ । १०० ॥ शको जिज्ञासायाम् । ३ । ३ । ७३ ॥ शक्तार्थवपट्नमः -भिः । २ । २ । ६८ ॥ शक्ता कृत्याथ | ५ | ४ | ३५ ॥ शक्तियष्टेष्टीकण । ६ । ४ । ६४ ॥ शक्तेः शस्त्रे । २ । ४ । ३४ ॥ शकूतर - च । ६ । ४ । ९० ॥ शण्डिकादेर्ण्यः । ६ । ३ । २१५ ॥ शतरुद्रात्तौ । ६ । २ । १०४ ॥ शतषष्टेः पथ इकट् । ६ । २ । १२४ ॥
''
शतात्केव - कौ । ६ । ४ । १३१ ।। शतादिमासा - रात् । ७ । १ । १५७ ॥ शताद्य: । ६ । ४ । १४५ ॥ शत्रानशावे - स्यौ । ५ । २ । २० ॥ शदिरगतौ शात् । ४ । २ । २३ ॥ शदेः शिति | ३ | ३ | ४१ ॥ शनशद्विशतेः । ७ । १ । १४६ ॥ शप उपलम्भने | ३ | ३ | ३५ ॥ शभरद्वाजादात्रेये । ६ । १ । ५० ॥ शब्दनिष्कघोष मिश्रे वा । ३ । २ । ९८ ।। शब्दादेः कृतौ वा । ३ | ४ | ३५ ॥ शमष्टकात् - ण् । ५ । २ । ४९ ॥ शमो दर्शने । ४ । २ । २८ ॥ शमो नान्यः । ५ । १ । १३४ ॥ शम्या रुरौ । ७ । ३ । ४८ ॥
शम्या लः । ६ । २ । ३४ ॥
सप्तकस्य श्ये । ४ । २ । १११ ॥ शयवासिवासे-त् । ३ । २ । २५ ॥ शरद: श्राद्धे कर्मणि । ६ । ३ । ८१ ।।
Page #1080
--------------------------------------------------------------------------
________________
EYE8
॥२७॥
शरदर्भकूदी-जात् । ६।२।४७ ॥ शरदादेः । ७।३ ॥१२॥ शर्करादेरण । ७।१।११८ ॥ शर्कराया इक-च । ६।२।७८ ॥ शलालुनो वा । ६।४।५६॥ गपसे श-या। १।३॥६॥ शसोता-गि।१।४। ४९ ॥ शसो नः ।२।१।१७।। शखजीवि-चा । ७।३ | ६२॥ शाकटशा-।।७।११७८ ॥ शाकलादकञ् च । ६।३।१७३ ॥ शाकीप-श्च । ७।२।३०॥ शाखादेयः । ७।१।११४ ॥ शाणात् । ६।४।१४६ ॥ शान्दान्मानधा-तः।३।४।७॥ शापे व्याप्यात् । ५।४।५२॥ शाब्दिकदार्द-कम् । ६ । ४ । ४५ ॥ शालक्यौदिषा-लि।६।१।३७ ॥ शालीनको--नम् । ६। ४ । १८५॥
शासम्हन:-हि । ४।२।८४॥ शाम्रयुधिदृशि-नः । ५।३।१४१ ॥ शास्त्यबक्ति-रङ्।३।४।६०॥ शिक्षादेश्चाण् । ६।३।१४८॥ शिखादिभ्य इन् । १२॥४॥ शिखायाः।६।२।७६ ॥ शिटः प्रथ-स्य ।१।३।३५॥ शिव्यघोपात् । १।३ । ५५ ॥ शिव्यावस्य द्वितीयो वा । १।३१ ५९ ॥ शिद्देऽनुस्वारः।।३।४०॥ शिदवित् । ४।३।२०॥ शिरसः शीर्षन् । ३।२ । १०१ ॥ शिरीपादिकमणी । ६ । २ । ७७ ॥ शिरोऽधस -क्ये । २।३।४॥ शिर्घट् । १ ॥ १॥ २८॥ शिलाया एयच्च । ७।२।११३ ॥ शिलालिपा-ने।६।३।१८९ ॥ शिल्पे ।।४।५७॥ शिवादेरण् । ६।१।६०॥
शिशुक्रन्दा-यः।६।३।२००॥ शीङ ए: शिति । ४।३।१०४ ॥ शीडो रतु । ४।२।१२५ ॥ शोश्रद्धानिद्रा-लु । ५॥२॥ ३७॥ शीताच कारिणि । ७।१।१८६ शीतोष्णतृ-डे । ७।१।९२॥ शीतोष्णादतौ । ७।३।२०॥ शीर्पः स्वरे तद्धिते । ३।२।१०३ ॥ शीपच्छेदायो वा । ३।४।२८४ ॥ शीलम् । ६।४। ५९॥ शीलिकामि-णः।५।१।७३॥ युक्रादियः।६।२।१०३ ॥ शुद्धाभ्यां भरद्वाजे ।६।२।६३ ।। शुण्डिकादेरण । ६।३। १५४ ॥ शुनः । ३ । २।९०॥ शुनीस्तन-2।५।३ । ११९ ॥ शुनो वश्चोदूत् । ७।१।३३ ॥ शुभ्रादिभ्यः । ६।१।७३॥ शुष्कचूर्ण-च।५।४।६०॥
Pree...evereveocoedoes
Bedaroes
॥२७॥
Page #1081
--------------------------------------------------------------------------
________________
शूर्पाद्राव् । ६ । ४ । १३७ ॥ शूलात्पाके | ७ | २ | १४२ ॥ शूलोखाद्यः । ६ । २ । १४१ ॥ शृङ्खल-मे । ७ । १ । १९१।। शृङ्गात् । ७ । २ । १२ ।। कमगम-कण् । ५ । २ । ४० ॥ 'शुवन्देरारुः | ५ | २ | ३५ ||
पपुच्छला - नः । ३ । २ । ३५ ॥ वाद्या- यात् । ७ । ३ । ४३ ॥ शेपात्परस्मै | ३ | ३ | १०० ॥ शेषाद्वा । ७ । ३ । १७५ ।।
शेषे । २ । २ । ८१ ॥ शेपे । ६ । ३ । १ ॥
शेपे
भविष्यन्यदौ । ५ । ४ । २० ॥ शेपे लुक् | २ | १ | ८ ॥ शोकापनुद-के | ५ | १ | १४३ ॥ शोभमाने । ६ । ४ । १०२ ।। शो व्रते । ४ । ४ । १३ ।। शौनकादिभ्यो णिन् । ६ । ३ । १८६ ॥
शो वा । ४ । २ । ९५ ॥
श्रथातः । ४ । २ । ९६ ॥
श्नास्त्यार्लुक् । ४ । २ । ९० ॥ यः शीद्रवमूर्ति । ४ । १ । ९७ ॥ शव । २ । १ । ११६ ॥ श्यामलक्षणा । ६ । १ । ७४ ॥ श्यावारोकाद्वा । ७ । ३ । १५३ ॥ श्येतैतहरित - नश्व | २ | ४ | ३६ ॥ श्यैनंपाता - ता । ६ । २ । ११५ ॥ श्रः नृतं हविः क्षीरे । ४ । १ । १०० ॥ श्रन्थग्रन्थो नलुक् च | ४ | १ | २७ ॥ पेः प्रयोक्ये | ४ | १ । १०१ ।। श्रवणाश्वत्थान्नान्यः । ६ । २ । ८ ॥ श्रविष्ठा पाहादीयण च । ६ । ३ । १०६ ।। श्रीणामांसौ वा । ६ । ४ । ७१ ॥ श्राद्धमय-नौ । ७ । १ । १६२ ॥ श्रितादिभिः | ३ | १ | ६२ ॥ श्रुमच्छमी - यञ् । ७ । ३ । ६८ ॥ श्रुवोऽनाङ्गतेः | ३ | ३ | ७१ ॥
श्रुसद्वसुभ्यः वा । ५ । २ । १ ॥ - | ४ | १ | ६ || श्रेण्यादिकृता । ३ । १ । १०४ ॥ श्रोत्रियादलुक् च | ७ | १ | ७१ ॥ श्रोत्रौषधि-गे । ७ । २ । १६६ ॥ श्रो वायुवर्णनिवृते । ५ । ३ । २० ॥ श्रोतिकृबुधिवु-दम् । ४ । २ । १०८ ।। श्रादिभ्यः । ५ । ३ । ९२ ॥ श्लाघस्था ज्ये । २ । २ । ६० ॥ श्लिषः | ३ | ४ | ५६ ॥ लिपशी - क्तः । ५ । १ । ९॥ श्वगणाद्रा | ३ | ४ | १४ ॥ श्वन्युवन्म-उः । २ । १ । १०६ ।। श्वयत्यमुवच - तम् । ४ । ३ । १०३ ॥ श्वशुरः श्वश्रूभ्या वा । ३ । १ । १२३ ॥ श्वशुराः । ६ । १ । ९१ ॥ श्वसनपवम-मः । ४ । ४ । ७५ ।। श्वमस्तादि: । ६ । ३ । ८४ ॥ श्वसो वसीयसः । ७ । ३ । १२१ ॥
KANNNNN
Page #1082
--------------------------------------------------------------------------
________________
श्वस्तनी ता-तास्महे । ३।३।१४॥ श्वादिभ्योऽम् । ६।२ । २६ ॥ वादेरिति । ७।४।१०॥ श्वेताश्वाश्वतर-लुक् | ३|४|४५॥ श्वेर्वा । ४।१।८९॥
षष्ठया धये । ६।४।५० ॥ पष्टवान्यस्य । ७।४।१०६॥ पष्ठया रूप्य-ट् । ७।२।८०॥ पात्पदे ।२।३।९२ ॥ पादिहन्-गि । २।१ । ११० ॥ पावटादा । २।४।६९ ॥ पि तवर्गस्य ।।३।६४॥ । पितोऽङ् । ५।३।१७७॥ ष्ठिवलम्बाचमः।४।२।११० ॥ ष्ठिसिवोऽव।। ४।२।११२ ॥ ध्या पुत्रपत्योः -पे । २।४।८३॥
पः सोऽष्ट-कः।२।३।९८॥ पदकति-थट् । ७ । १ । १६२ ॥ पट्त्वे पड्गवः । ७।१।१३५ ॥ षड्वर्जेक-रे । ७।३।४०॥ पढो कः सि । २।१।६२ पण्यासादवयसि-कौ। ६।४।१०८ ॥ षष्मासाद्य-कण।६।४।११५ ॥ षष्टयादेर-दे।७।१।१५८ ॥ षष्ठात् । ७।३ ॥ २५॥ षष्ठी वानादरे ।२।२ । १०८ ॥ पष्ठययत्नाच्छेपे । ३।१।७६ ॥ षष्टयाः क्षेपे । ३ । २॥३०॥ षष्ठयाः समूहे । ६ । २१९॥
संख्यादेर्गुणात् । ७।२।२३६ ॥ संख्यादेहाय-सि ।२।४।९॥ संख्यादेश्वा-चः । ६।४।८०॥ संख्याधि-नि । ७।४।१८॥ संख्यानां र्णाम् । १।४।३३॥ संख्याने । ३ । १ । १४६ ॥ संख्यापाण्डू-मः । ७।३ । ७८ ॥ संख्यापूरणेडट् । ७।१।१५५ ॥ संख्यायाः संघ-ठे।६।४।२७२ ॥ संख्याया धा । ७।२।२०४॥ संख्यायानदी-म् । ७।३।९१॥ संख्याव्ययादगुलेः । ७।३।१२४ ॥ संख्या समासे ।३।१।१६३ ॥ संख्या समाहारे।३।१॥२८॥ संख्या समाहारे-यम् । ३।१।९९॥ संख्यासाय-वा।१।४।५०॥ । संख्यासंभ-च।६।१।६६॥.. संख्याहदिवा-दः।५।१।१०२॥ सख्यकार्या-शम् । ७ । २।२५१ ॥
SARAMMA NAVAMINEHEATRE
annotamnaamana manor-rrrrrrnama
संकवाभ्याम । ७।३।८६ ॥ संख्यात-चौ । ३ । १। ३८॥ संख्यावादसूत्रे । ६ । २ । १२८ ॥ संख्याडते-कः । ६।४ । १३०॥ | संख्याता-बा। ७।३।११७॥ संख्यातेक-रत् । ७ । ३ । ११९ ॥ संख्यादेः पादा-च । ७।२।१५२॥
Page #1083
--------------------------------------------------------------------------
________________
Coe -man
संगतेऽजयम् । ५॥१॥५॥ संघघोषा-जः।६।३।२७२ ॥ संघेऽनुर्वे । ५ । ३ । ८० ॥ संचाय्यफुण्ड-तौ। ५११॥ २२ ॥ संज्ञा दुर्वा । ६।१।६॥ संध्यक्षरात्तेन । ७ । ३ । ४२ ॥ संनिवेः । ३ । ३ । ५७॥ संनिवेरदः। ४ । ४ । ६३ ॥ संनिव्युपाद्यमः । ५ ॥ ३ ॥ २५ ॥ संपरिव्यनुमावदः । ५।२।५८॥ संपरः कृगः स्सद् । ४।४१९१॥ संपरेवा । ४।१।७८॥ संप्रतेरस्मृतौ । ३।३।६९॥ संपदानाचान्य-यः।५।१।१५॥ | समाजा-ौ । ७॥३॥ २५५॥ संभावसात् । ५।२।६१॥ संपोने-ऐ। ७।११२२५॥ संवन्धिनां संबन्। ७।४।१२२ ॥ संभवदयाइरतोश्च । ६।४ । १६२ ॥
SeeeeeeeeeeeeMAMINotes
संभावनेलमर्थे-क्तौ । ५।४।२२ ॥ संभावने सिद्धवत् । ५।४।४॥ संमत्यम्-तः । ७।४।८९॥ संमदनमदो हर्षे । ५।३॥ २३॥ संयोगस्या-क् । २।२।८८॥ संयोगात । २।। ५२॥ संयोगादिनः । ७॥४॥५३॥ संयोगादतः । ४।४ । ३७॥ संयोगाददतेः। ४।३।९॥ संयोगादेवा-ये। ४ । ३ । ९५ ॥ संवत्सरान-च।६।३।११६ ॥ संवत्सराव-भोः।६।३।९०॥ संविभावात् । ३ । ३।६३ ॥ संवेः सजः । ५।२।६७॥ संशयं माले ज्ञेये । ६।४।९३ ॥ संसष्टे । ६।४।५॥ संस्कृते।६।४।३॥ संस्कृते भक्ष्ये । ६।२।२४० ॥ संस्तो। ५। ३ । ६६ ॥
सः सिजस्तदिस्योः ।४।।। ६५॥ सक्थ्यक्ष्णः स्वाङ्गे।७।३।१२६ ॥ सखिवाणिज्दूतावः । ७ । १ । ६३॥ सख्यादेरेषण् । ६ । २ । ८८॥ सरव्युरितोऽशावेत् । १।४।८३ ॥ सजुषः । २।१।७३ ॥ साझेवा । २।३।३४॥ सति । ५। २ । २९॥ सतीच्छार्थात् । ५। ४ । २४ ॥ सतीथ्यः । ६।४।७८॥ सत्यागदास्तोः कारे। ३।२।११२॥ सत्सादशपथे । ७।२।१४३ ॥ सत्यार्थवेदस्याः ।३।४।४४॥ सत्सामीप्ये सदा । ५ । ४ । २॥ सदाधुने-हि । ७।२।९६ ॥ सदोऽमते-देः । २।२१४४॥ सघोऽ-कि। ७१२९७॥ सनस्तत्रा या । ४ । ३ । ६९ ॥ सनि । ४।२।६१॥
wecNAwarenes
DarooreepooesaareeroeKBP wwwmnAnamnneKhatanamir
Page #1084
--------------------------------------------------------------------------
________________
॥ २९ ॥
१०७ ॥
सनी । ४ । ४ । २५ ॥ सन्भिक्षाश सेरुः । ५ । २ । ३३ ॥ सन्महःपरमो-याम् । ३ । १ । सन्यङश्च । ४ । १ ३ ॥ सन्यस्य । ४ । १ । ५९ ।। सपत्न्यादौ । २ । ४ । ५० ॥ सपत्रनिष्पत्रा ने । ७ । २ । १३८ ॥ सपिण्डेवयः स्थानाद्वा । ६ । १ ॥ ४ ॥ पूर्वाद्वा । २ । १ । ३२ ॥ पूर्वादिकण । ६ । ३ । ७० ॥ सप्तमी - इमहि । ३ । ३ । ७ ॥ राप्तमीचा - णे । २ । २१०९ ॥ सप्तमीचोर्ध्व के । ५ । ३ । १२ ।। सप्तमीचो के । ५ । ४ । ३० ॥ सप्तमीद्वितीभ्यः । ७ । २ । १३४ ।। सप्तमीयदि । ७ । ४ । ३४ ॥
मी । ३ । १ ॥ ८८ ॥ सप्तम्यधिकरणे । २ । २ । ९५ ।। सप्तम्यर्थेकि- त्तिः । ५ । ४ । ९ ॥
सप्तम्याः । ५ । १ । १६९ ॥ सप्तम्याः । ७ । २ । ९४ ॥ सप्तम्या आदिः । ७ । ४ । ११४ ॥ सप्तम्या पूर्वस्य । ७ । ४ । १०५ ॥ सप्तम्या वा । ३ । २ । ४ ॥ सप्तम्युताप्योर्वाडे | ५ | ४ | २१ ॥ सब्रह्मचारी । ३ । २ । १५० ॥ समः क्ष्णो । ३ । ३ । २९ ॥ समः ख्यः । ५ । १ । ७७ ॥ समः पृचैपज्वरे: । ५ । २ । ६६ ॥ समज निपनिपद - णः । ५ । ३ । ९९ ॥ समत्यपाभिरः । ५ । २ । ६२ ॥ समनुब्गवाद्रुधः । ५ । २ । ६३ ।। समयात् प्राप्तः । ६ । ४ । १२४ ॥ समयाद्यायाम् । ७ । २ । १३७ ॥ समर्थः पदविधिः । ७ । ४ । १२२ ॥
समवान्धात्तमराः। ७ । ३ । ८० ॥ समरततहितेवा । ३ । २ । १३९ ॥ समस्तृतीयया । ३ । ३ । ३२ ॥
समांसमीनम् । ७ । १ । १०५ ॥ समानपूर्व-व । ६ । ३ । ७९ ॥ समानस्य धर्मादिषु । ३ । २ । १४९ ।। समानादमोतः । १ । ४ । ४६ ॥ समानानार्थः । १ । २ । १ ॥ समानामर्थेनैकः शेषः । ३ । १ । ११८ ॥ समाया ईनः । ६ । ४ । १०९ ।। समासान्तः । ७ । ३ । ६० ॥ समासेऽग्नेः स्तुतः । २ । ३ । १६ ॥ समासेऽसमस्तस्य २ । ३ । १३ ॥ समिणा सुगः । ५ । ३ । ९३ ॥ समिधआ न्यण् । ६ । ३ । १६२ ।। समीपे । ३ । १ । ३५ ॥ रामुदाडमेरग्रन्थे । ३ । ३ । ९८ ॥ समुदोऽजः पशौ । ५ । ३ । ३० समुद्रान्नावोः । ६ । ३ । ४८ ।। समूहार्थात्समेवते | ६ | ४ | ४६ ॥ समेऽशेऽर्ध नवा । ३ । १ । ५४ ॥ समोगमृ-शः । ३ । ३ । ८४ ॥
॥ २९ ॥
Page #1085
--------------------------------------------------------------------------
________________
NimiTEDERHA
समोगिरः | ३ | ३ | ६६ ॥ समोझो वा । २ । २ । ५१ ॥ समो मुष्टौ । ५ । ३ ॥ ५८ ॥
समोवा । ५ । १ । ४६ ॥ सम्राजः क्षत्रिये । ६ । १ । १०१ ।। सम्राद् | १ | ३ | १६ ॥ सयसितस्य । २ । ३ | ४७ ॥
| सरजसोप-वम् । ७ । ३ । ९४ ॥ सरूपाद्देः-वत् । ६ । ३ । २०९ ॥ सरोऽनो-म्नोः | ७ | ३ | ११५ ॥ सर्वेः स्थिर-त्स्ये । ५ । ३ । १७ ॥ सर्त्यर्वा । ३ । ४ । ६१ ॥ सर्व चर्मण ईनेनौ । ६ । ३ । १९५ ॥ सर्वजनाण्ण्येनौ । ७ | १ | १९ ॥
| सर्वपचा यः | ३ | १ | ८० ॥ | सर्वाण्णा वा । ७ । १ । ४३ ॥ सर्वात्सह । ५ । १ । १११ ॥ सर्वादयोऽस्यादौ । ३ । २ । ६१ ॥ | सर्वादिविष्धन्-चौ । ३ । २ । १२२ ।।
सर्वादेः प-ति । ७ । २ । ९४ ॥ सर्वादेः सर्वाः । २ । २ । १११ ॥
सर्वादेः स्मैस्मातौ । १ । ४ । ७ ॥ सर्वादेस् पूर्वाः । १ । ४ । १८ ॥ सर्वादेरिन् । ७ । २ । ५९ ॥
सर्वान्नमति । ७ । १ । ९८ ॥ सर्वाश-यात् । ७ । ३ । ११८ ॥ सर्वोभया-सा | २ | २ | ३५ ॥ 'सलातुरादीयण् । ६ । ३ । २१७ ॥ "सविशेषण - क्यम् । १ । १ । २६ ।। ससर्वपूर्वाल्लुप् । ६ । २ । १२७ ॥
सस्तः सि । ४ । ३ । ९२ ॥ सस्नौ प्रशस्ते । ७ । २ । १७२ ॥ सस्मे ह्यस्तनीच | ५ | ४ | ४० ॥ सस्य शपौ | १ | ३ | ६१ ॥
सस्या गुणात्-ते । ७ । १ । १७८ ॥ सखि चक्रिदधि-मि | ५ | २ । ३९ ॥ सहराजम्यां-: । ५ । १ । १६७ सहलुभेच्छ-देः । ४ । ४ । ४६ ॥
सहममः सतिमि । ३ । २ । १२३ ।। सहस्तेन । ३ । १ २४ ॥ सहस्रशत- द । ६ । ४ । १३६ ॥ सहस्य सोऽन्यार्थे । ३ । २ । १४३ ॥ | सहा तुल्ययोगे । ७ । ३ । १७८ ॥ सहायाद्वा । ७ । १ । ६२ ॥
'सहार्थे । २ । २ । ४५ ।। सहिवहे - स्य । १ । ३ । ४३ ॥ साक्षादादि व्यर्थे । ३ । १ साक्षाद्द्रष्टा । ७ । १ । १९७ ॥
सातिहेतियूति - तिं । ५ । ३ । ९४ ॥ सादेः । २ । ४ । ४९ ।। सादेश्वातद्ः । ७ । १ । २५ ॥
साधकतमं करणम् | २ । २ । २४ ॥ साधुना । २ । २ । १०२ ॥ साधुपुण्यत्पच्यमाने । ६ । ३ । ११७ ॥ ।५।१।१५५ ॥
समयेऽधो-रि । ७ । ४ । ७९ ॥ सायं चिरंमा यात् । ६ । ३ । ८८ ॥
१४ ॥
Page #1086
--------------------------------------------------------------------------
________________
॥ ३० ॥
CARN ANDERE
सायाहादयः । ३ । १ । ५३ ॥ सारवैक्ष्या-यम् । ७ । ४ । ३० ॥ साल्वात् तो । ६ । ३ । ५४ ॥ साल्वांशत्य - दिन । ६ । १ । ११७ ॥ सास्य पौर्णमासी । ६ । २ । ९८ ॥ साहिसातवे तु । ५ । १ । ५९ ॥ सिकदाचरात् । ७ । २ । ३५ ॥ सिचि - परस्त्र-ति । ४ । ३ । ४४ ॥ सिचो ऽञ्जः । ४ । ४ । ८४ ॥ सिचो यङि | २ | ३ | ६० ॥ सिजयतन्याम् | ३ | ४ | ५३ ॥ सिजाशिषावात्मने | ४ | ३ | ३५ ॥ सिविदोऽभुवः । ४ । २ । ९२ ॥ सिद्धिः-त् । १ । १ । २ सिद्धौ तृतीया । २ । २ । ४३ ॥ सिध्मादिग्भ्यः । ७ । २ । २१ ॥ सिध्यतेरज्ञाने । ४ । २ । ११ ॥ सिन्ध्वपकरात्काणौ । ६ । ३ । १०१ ।। सिन्ध्यादेरन् । ६ । ३ । २१६ ॥
।
सिंहाः पूजायाम् । ३ । १ । ८९ ॥ सीतया संगते । ७ । १ । २७ ॥ सुः पूजायाम् । ३ । २ । ४४ ॥ सुखादेः । ७ । २ । ६३ ॥ सुखादेरभवे | ३ | ४ | ३४ ॥ सुग दुर्गमाधारे । ५ । १ । १३२ ॥ लुगः स्यसनि । २ । ३ । ६२ ॥ सुग् द्विधाई :- त्ये । ५ । २ । २६ ॥ सुचो वा । २ । ३ । १० ॥ सुजवायें सं-हिः । ३ । १ । १९ ।। सुतंगमादेरिञ् । ६ । २ । ८५ ॥ सुदुर्भ्यः । ४ । ४ । १०८ ॥ सुषन्धमादेः । ६ । २ । ८४ ॥ सुपूत्युत्सु - थे । ७ । ३ । २५४ ॥ सुप्रातसुश्व-दम् । ७ । ३ । १२९ ॥ सुभ्रवादिम्य: । ७ । ३ । १८२ ॥ सुयजोर्ङ्गनिप् । ५ । १ । १७२ ॥ सुयाम्नः सौवी - निन् । ६ । १ । १०३ ।। सुरा शीधोः पिवः । ५ । १ । ७५ ॥
| सुवर्णकार्षापणात् । ६ । ४ । १४३ ॥ सुसर्वाङ्गशष्टस्य । ७ । ४ । १५ ॥ संख्यात् । ७ । ३ । १५० ॥ सुनातादि-वि । ६ । ४ । ४२ ॥ सुहरित तृण । ७ । ३ । २४२ ॥ दुर्हृन्त्रे । ७ । ३ । १५७ ॥ सुक्त साम्नोपः । ७ । २ । ७१ ॥ सुतेः पञ्चम्या | ४ | ३ | १२ ॥ सूत्राद्धारणे । ५१९ । ९३ ॥
साधोदितः । ४ । २ । ७० ॥ सूर्यास्त्पयो - च । २ । ४ । ८९ ।। सूर्यादेवतायां वा । २ । ४ ६४ ॥ सृग्लहः मजना । ५ । ३ । ३१ ॥ सृघस्यदोमरक् । ५ । २ । ७३ ॥ सृजः श्राद्धे तथा । २ । ४ । ८४ ॥ सृजिदृशिस्कृ-वः । ४ । ४ । ७८ ॥ सृजीणनशष्टवर५ । ५ । २ । ७७ ॥ से: च । ४ । २ । ७९ ॥
सद् वतयोः । ४ । ३ । ८४ ॥
DEDEDZA
॥ ३० ॥
Page #1087
--------------------------------------------------------------------------
________________
सेड़नानिटा । ३ । १ । १०६॥ मेनाङ्गक्षुद्र-नाम् । ३ । १ । १३४॥ सेनान्तका-च । ६।१ । १०२ ॥ सेनायावा । ६ । ४ । ४८॥ सेनासे कर्मकर्तरि । ४ । २ । ७३ ॥ सेनिवासादस्य । ६।३ । २१३ ॥ सोदर्य समानोदयौँ । ६।३ । ११२ ॥ मोधिवा । ४ । ३ । ७२॥ सोमात सुगः । ५। १ । १६३ ॥ सोरुः । २।१।७२॥ सोवालुक्च । ३।४ । २७ ॥ सोऽस्य ब्रह्म-तोः। ६।४।११६ ॥ सोऽस्य भृति-शम् । ६।४।१६८ ॥ सोऽस्य मुख्यः । ७ । । । १९० ॥ सौनवेतौ । १।२।३८॥ सोयामायनि-वा । ६।१।१०६ ।। सौवीरेषु कूलात् । ६ । ३ । ४७॥ स्कन्द स्यन्दः । ४।३।३०॥ स्कम्नःR३१५५॥
स्कृच्छ्रतो-याम् । ४।३॥८॥ स्वसृरभृ-याः । ४ । ४।८१॥ स्तम्बाद् घनश्च । ५।३।३९ ॥ रतम्भू स्तुम्भू-च । ३।४।७८ ॥ स्तायशितो-रिट । ४॥ ४३२ ॥ स्तुखजश्चा-वा । २।३। ४९ ॥ स्तेनान लुक्च । ७।१।६४ ॥ स्तोकाल्प-णे । २ । २ । ७९ ॥ स्तोमेडट् । ६ । ४ । १२६॥ स्त्यादिविभक्तिः १।।१९।। स्त्रियाः । २।२।५४॥ स्त्रिया पुंसो-च। ७।३।९६ ॥ स्त्रिया डिन्तां-म् । ११ ४ । २८॥ स्त्रियाक्तिः। ५। ३॥ ९१ ॥ स्त्रियां नाम्नि । ७।३ । १५२ ॥ स्त्रियां नृतो-डी । २।४।१॥ स्त्रियां लुप् । ६।१॥ ४६॥ स्त्रिया । १ । ४ । ९३ ॥ । स्त्रियाम् । ३ । २ । ६९ ॥
स्त्रियामूधप्तोऽन् । ७ । ३ । १६९ ॥ स्त्रीदूतः । १ । ४ । २९ ॥ स्त्री पुंवच्च । ३ । १ । १२५ ॥ स्त्री बहुप्यायनन् । ६ । १ । ४८ ॥ स्थण्डिलात्-ती । ६ । २ । १३९ ॥ स्थलादेमधुक-ग् । ६ । ४ । ११ ।। स्थाग्लाम्लापचि-स्नुः । ५।२।३१॥ स्थादिभ्यः कः । ५।३ । ८२ ॥ स्थानान्तगो-लात् । ६।३।१२० ॥ स्थानी वा वर्णविधौ । ७।४।१०९ ।। स्थापास्नात्रः कः।५।१।१४२ ॥ स्थामाजिना- । ६।३ । ९३ ॥ स्थासेनिसेव-पि । २।३। ४० ॥ स्थूल दूर-नः।७।४। ४२॥ स्थेशभास-रः।५।२।८२॥ स्थोवा । ५। ३ । ९६ ॥ स्नातादेदसमाप्तौ । ७ ॥ ३ ॥२२॥ स्नानस्य नाम्नि । २।३ । २२ ॥ स्नोः । ४ । ४ । ५२ ॥
crex०७ecs
eeeeecER
Page #1088
--------------------------------------------------------------------------
________________
३१॥
| स्पर्षे । ७।४।११९॥ स्पृश मुश कृप-वा । ३।४।५४॥ स्पृपादि सुपोवा । ४ । ४ ११२ ॥ रपृशोऽनुदकात् । ५।१।१४९ ॥ स्पृहेयाप्य वा । २ । २।२६॥ सजाय स्फाव् । ४ । २ । २२॥ सफायः स्फीया । ४ । १ । ९४ ॥ स्फुर स्फुलोजि । ४ । २॥ ४॥ स्मिङः प्रयोक्तुः पार्थे । ३ । ३ । ९१ ॥ स्मृत्यर्थ दगेशः । २ । २ । ११॥ स्मृत्वरपथ-रः। ४।१।१५॥ स्मृदृशः । ३।३ । ७२ ॥ स्पेच माना । ५।२।१६॥ स्यै पञ्चमी । ५।४ । ३१॥ स्म्य जसहिंस-रः । ५।२ । ७९ । स्यढोजये । ४।२।५३॥ स्थादावसंख्गेयः ।३।१।१९ ।। साडेरिवे । ७।।। ५२॥ स्यादौ वः । २।१।५७ ॥
स्यौजस-दिः।।१।२८॥ संस् ध्वंस्-दः।२।१।६८॥ खजश्च । २।३ । ४५॥ स्व र्नवा । ४ । ३ । २२ ॥ स्वज्ञा जभ-कात् । २ ! ४ । १०८ ॥ स्वतन्त्रः कतो । २।२।२॥ स्वपेयजेच । ४ । २ । ८० ॥ स्वपोगावुः । ४ । १ । ६२ ॥ स्वयं सामी क्तेन । ३।१।५८॥ स्वर ग्रह दृश-वा । ३।४।६९ ॥ स्वर दुडो वा । ३ । ४ । ९०॥ स्वरस्य परे-धौ । ७।४।११० ॥ स्वर हनगमोः-टि । ४।१।१०४ ॥ स्वराच्छौ । १ । ४ । ६५ ॥ स्वरात । २।३। ८५॥ स्वरादयोऽ-यम् । १।१।३०॥ स्वरादुतो-रोः।२|४|३५ ॥ खरादुपसगाव-धः।४।४॥९॥ स्वरादेद्वितीयः । ४।१॥४॥
| स्वरादेस्तासु । ४ । ४ । ३१॥ स्वरेऽतः । ४।३।७५॥ सरेभ्यः । १।३।३०॥ स्वरेवा । १।३ । २४॥ स्वरेवाऽनक्षे । १।२।२९॥ स्वर्ग स्वस्ति-पौ। ६। ४ । १२३ ॥ स्वसृपत्योर्वा । ३।२।३८ ।। स्वस्नेहनार्था-पः । ५। ४ । ६५॥ स्वागतश्चव्यर्थ- श्च । ५ । ४ । ८६ ॥ स्वाङ्गात् नि । ३ । २ । ५६ ॥ स्वाङ्गादेरकृत-हेः । २ । ४ । ४६ ॥ स्वाङ्गाहिद्धात्ते । ७।२।१०॥ स्वाङ्गेनाध्रुवण । ५। ४ । ७९ ॥ स्वाङ्गेपु सक्ते । ७।१।१८० ॥ स्वादेः अनुः । ३ । ४ । ७५ ॥ स्वादिदीर्घात । ५। ४ । ५३ ॥ स्वान्मिन्नीशे । ७।२॥४९॥ स्वामि चिडणे।३।२।८४॥ | स्वामि वैश्येऽर्यः । ५।१।३३ ॥
NavBARMANANA
DEEOH
Page #1089
--------------------------------------------------------------------------
________________
स्वामीश्वरा - तैः । २ । २ । ९८ ॥ स्वाम्येऽधिः । ३ । १ । १३ ॥ स्वार्थे | ४ | ४ | ६० ॥ स्वेशेऽधिना । २ । २ । १०४ ॥ स्वैर-ण्याम् । १ । २ । १५ ॥
स्मटि समः । १ । ३
।
५
१२ ॥
ह
हः काल व्रीह्योः । ५ । १ । ६८ ।।
हत्या भूयं भावे | ५ | १
| ३६ ॥
हनः । २ । ३ । ८२ ॥ हनः सिच | ४ |
३
|नश्च समूलात् |
| ३८ ॥
| ४ | ६३ ॥
नृतः स्वस्य । ४ । ४ । ४९ ।।
हनो वि । २ । ३ । ९४ ॥
1
| ४ | ३ | ९९ ।।
हनो णिन् । ५ । १ । १६० ॥ होना देगे । ५ । ३ । ३४ ॥ हनो व आ-नौ । ४ । ४ । २१ ॥ हनो वा वधू च । ५ । ३ । ४६ ॥
इनो हो घ्नः । २ । १ । ११२ ॥ हरत्युत्सङ्गादेः | ६ | ४ | २३ ॥ हरितादेरनः । ६ । १ । ५५ ॥ हलक्रोडास्येपुत्रः । ५ । २ । ८९ ।। हल सीरादिकण | ३ | ३ | १६१ ॥ हल सीरादिकण् । ७ । १ । ६ ॥ हलस्य कर्पे | ७ | १ | २६ ॥ हवः शिति । ४ । १ । १२ ॥ दविरन्न - वा । ७ । १ । २९ ॥ हविष्यः कपाले । ३ । २ । ७३ ॥ हशद्युगान्तः- च । ५ । २ । १३ ॥ हशिटोना- सक् । ३ । ४ । ५५ ॥ हस्तदन्त-तौ । ७ । २ । ६८ ॥ हस्त माध्ये चेरस्तेये । ५ । ३ । ७८ ॥ इस्तार्याग्रह -तः । ५ । ४ । ६६ ॥ हस्ति पुरुषाद्वाण । ७ । १ । १४१ ॥ हस्तिवाहुकपा-का | ५ | १ | ८६ ॥
हाकः । ४ । २ । १०० ॥ हाको हिः क्वि । ४ । ४ । १४ ॥
हान्तस्थाज्ञ् जीभ्यांवा । २ । १ । ८१ ॥ हायनान्तात् । ७ । १ । ६८ ॥ हित नाम्नो वा | ७ | ४ | ६० ॥ हितसुखाभ्याम् | २ | २ | ६५ ।। हितादिभिः । ३ । १ । ७१ ॥ हिमहतिकापिये पढ् | ३ | २ | ९६ ॥ हिमादेलुः सहे | ७ | १ | ९० ॥ हिंसार्थादेकाप्यात् । ५ । ४ । ७४ ॥ हीनास्वाङ्गादः । ७ । २ । ४५ ॥ हुधुटो होधिः । ४ । २ । ८३ ॥ हुक्रोर्नवा । २ । २ । ८ ॥ हगो गतताच्छील्ये । ३ । ३ । ३८ ॥ Ease | ५ | १ | ९५ ॥ हृदयस्य ण्ये । ३ । २ । ९४ ॥ हद्भगसिन्धोः । ७ । ४ । २७ ।। हृद्य पद्य तुल्य-र्म्यम् । ७ । १ । ११ ॥ हृषेः केशलोम-ते । ४ । ४ ७६ ॥ हे मश्वाख्याने । ७ । ४ । ९७ ॥ हेतु कर्तृकरणे - णे । २ । २ । ४४ ॥
Bala
Page #1090
--------------------------------------------------------------------------
________________
Anamvaad
हेतु ताच्छील्या-त् । ५। १ । १०३ ॥ ४ हेतु सहार्थेऽनुना । २।२।३८ ॥
हेतौसं-ते । ६।४ । १५३ ॥ हेत्वषैस्तु-याः । २।२।१८॥ हेमन्तादातलक्च । ६।३।९१॥ हेमादिभ्योऽन् । ६।२॥ ४५ ॥ हेमार्था माने । ६।२ । ४२ ॥ हेहेष्वेपामेव । ७ । ४ । १०० ॥ होत्राभ्य ईयः १७ । १ । ७६ ॥
| होत्राया ईयः । ७।२।१६३॥
हो धुट्पदान्ते । २ । १॥ ८॥ हो दः। ४।१।३१॥ हस्वः । ४ । १॥ ३९॥ हस्वस्य गुणः।१।४।४१॥ हस्वस्य तः पित्कृति । ४ । ४ । ११३ ॥ हस्वान्ङणनोव । १ ॥ ३ ॥ २७ ॥ हस्वान्नाम्नस्ति । २।३।३४।। हस्वापश्च । १।४।३२॥
हस्ते । ७।३ ॥ ४६॥ हस्खोऽपदे वा । १ । २ ॥ २२ ॥ ह्यस्तनी-महि । ३।३।९॥ ह्यो गोदोहादी-स्य । ६।२॥५५॥ दादो उद्-थ। ४ । २ । ६७॥ वः समाया-म्नोः।५।३।४२ ॥ वः स्पर्धे । ३ । ३ । ५६ ॥ द्वालिप् सिचः । ३ । ४ । ६२॥ द्विणोरप्पिति व्यो। ४।३।१५ ॥
.O.AMROVEJAN S EAM rammarrianawaneminimalaswwws So
Page #1091
--------------------------------------------------------------------------
________________
S
श्रीहेमचन्द्राचार्यविरचितोणादिसूत्रसूची
zl
B
---
m
earcaneer
| अः। पं० उ० वि । २। अगपुला-डित् ॥ ३६३ ॥ अगिविलिपलि-स्तिक ॥ ६६०॥ अग्यङ्गिमदि-आरः ॥ ४०५॥ अजिस्थायरीभ्योणुः ॥ ७६८ ॥ अजेोऽन्तश्च ॥ ८३४॥ अश्चेकचंबा ॥ ६५६ ॥ अरिष्णुः ॥ ७७१ ॥ अञ्ज्यजियुजि-गच ॥ ९६६ ॥ अजयतः कित् ॥ ७७७ ॥ अञ्जयवेरिष्टुः ॥ ७६४ ॥ अडोल्चवा ।। ८३७॥ अर्डित् ।। ७२ ॥ अणेडोऽन्तश्च ॥ ८३६॥ अतेरिथिः ॥ ६७३॥
अदुपान्त्यत्र-तः ॥ १४ ॥ अदेरन्धचवा ।। ९६३॥ अदेर्णित् ॥ १०४ ॥ अदेनिः ॥ ६८५॥ अदेस्त्रिन ! ९२२ ॥ अदे स्त्रीणिः ॥ ६४५ ॥ अदो भुवो डुतः ॥ २१४ ॥ अनसो वहे:-डः॥१००६॥ अनिकाभ्यां तरः॥ ४३७॥ अनिशप-आटः ॥ १४५॥ अने रोकहः ॥ ५९५ ॥ अपुपधनुपादयः ॥ ५५९॥ अभेर्यामाभ्याम् ॥ ६६३ ॥ अभ्रेरमुः ॥ ८००॥ अमि मृभ्यां णित् ॥ ५४९ ॥ अमेही चान्तौ ॥ ९६२॥
अमेर्वरादिः ॥ ५६५॥ अम्भिकुण्ठिक-च ॥ ६१४॥ अर्जेज्च ॥ ७२२ ॥ अर्तीणभ्यां नम् ॥ ९७९ ॥ अर्तीणभ्यां पिशतशौ ॥ ५३९॥ अर्तीरिस्तु-मः ॥ ३३८ ॥ अतः शसानः ॥ २९५॥ अर्तेरत्निः ॥ ६८२ ॥ अर्तेरुराशीच ॥ ९६७ ॥ अर्च ॥ ७३६ ॥ अधच ॥ ९०९॥ अर्ते तिनक् ॥ ९२८ ॥ अरिपः ॥ ५४६॥ अलेरम्बुसः॥ ५८५ ॥ अवभृनिळ-भ्यः ॥ २२९॥ अवागोऽचवा ॥ २२६ ॥
Poeeravinteree७-200
----------------------rrr-mmmmmm ------------------------
Page #1092
--------------------------------------------------------------------------
________________
योणित् ॥ ९९५॥ गोगा ॥ ३४८॥ मोचना ।। २९८ ॥ मोर्गः ॥ ९३३ ॥ गया ९६१॥ अबोईसय वा ॥ ३४२ ॥ अगतिगृभ्योऽनुः ॥ ७६२ ॥ अजऊपपश्च ॥ ३१२ ॥ अशेरानोऽन्तथ ॥ ७१९ ॥ अशेडित ॥८॥ अशेणित् ॥ ४१५ ॥ अशेयंशादिः ।। ९५८ ॥ अशारश्चादिः ॥ ६२२॥ अशोरशादिः ॥ ६८८ ॥ अशोरश्चादी ॥ २७॥ अश्नोतरी देः ॥ ४४२ ॥ अम् ॥ ९५२॥
आ आङ: कह-नः ।। ६४३॥
आङः पणिपनि-भ्यः ॥ ३९॥ आडवाणित् ।। ९२०॥ आपः किए सत्र ॥ ९३२॥ आपोऽपच ।। २३८ ॥ आपोऽपन ।। ७७६॥ आपोऽपच ।। ८२३ ॥ आपोऽच ।। ८६१॥ आपोऽपाप्ता- ॥ ९६४ ॥ आरगेधः ।। २५४ ॥ आस्फायडित् २१८॥
इणो दमन् ॥ ९३८ ॥ इणधाग्भ्या या ।। ३८९ ॥ इण्पूभ्याकित् ॥ ४३८॥ इदुदुपान्त्या-च ॥ १७ ॥ इवर्णादिलपि ॥ २०६॥ इपेः स्वाकुश्च ॥ ७५७ ॥ उपेरुधक् ॥ २५६॥ इप्यशिमसिभ्यस्तकक् ॥ ७७ ॥
ई कमिशमि-डित् ॥ ९४१॥ इडेरावड हस्वश्च ॥ ८७९ ॥
इजयविभ्यागुदः ॥ २४२॥ इण आस् ॥ ९८८ ॥ इणः ॥ ५८२॥ इणः कित् ॥ ३२८ ॥ इणस्तद् ॥ ८९६ ॥ इणस्तशम् ॥ ९८४॥ इणुर्विशा वेणि-णः ॥१८२॥ इणो णित् ॥ ९९८॥
cree
उक्षितक्ष्यक्षी-रन् । ९०० ॥ उचिलिङ्गादयः ॥ १०५ ॥ उच्यश्चः कच ॥ ९६५॥ उटजादयः ।। १३४ ॥ उडेरुपक् ॥ ३११ ॥ उह च मे ॥ ७३८॥ उदकाच्छडित् ॥ ८८८॥
Page #1093
--------------------------------------------------------------------------
________________
उदद्वा ॥ ६७२ ॥ उटिकुल्य - कुमः ॥ ३५९ ॥
|उन्देर्नलुक्च ॥ २७९ ॥ उपसर्गाच्चेत् ि॥ ७५४ ॥ उपसर्गाद्वसः ॥ २३३ ॥
| उभेर्द्वत्रौ च ॥ ६१५ ॥ उभ्यवेलुक् च ॥ ३०३ ॥ उर्देर्धच ॥ ५०७ ॥ उर्वेरादे रूदेतौच ॥ ८१४॥
उलेः कित् ॥ ८२८ ॥
उशेरशक् ॥ ५३१ ॥
उपेः किल्लुक्च ॥ ८८ ॥ उपेरधिः ॥ ६७५ ॥
उपेच ॥ ९६९ ॥ उर्णोऽन्तश्च ॥ ५५६ ॥
ऋकमृट - आलः ॥ ४७५ ॥ ऋकृवृ–उणः ॥ १९६ ॥ ऋच्यृजिहृषी-कित् ॥ ४८ ॥
ऋच्छचटिवटि - ररः ॥ ३९७ ॥ ऋजनेर्गोऽन्तश्च ॥ ४६७ ॥ ऋजिरिपि - कित् ॥ ५६७ ॥ ऋभ्यः ॥ ५५४ ॥ ऋज्यजितञ्जि - कित् ॥ ३८८ ॥
ऋञ्जिरञ्जि - ऽसानः ॥ २७९ ॥
ऋलृगृमृभ्राश्च ॥ ७२७ ॥
ऋतोरत्च ॥ ८४० ॥ ऋधिपृथिभिपि-कित् ॥ ८७४ ॥ ऋशि जनि-कित् ॥ ३६१ ॥
ऋःशीक्रुशि - कनिप् ।। ९०६ ॥ ऋषि ऋषि लुसि-कित् ॥ ३३१ ॥
|ऋव्यालि-रडः ॥ १७१ ॥
ऋहृसृमृधृ-णिः ॥ ६३८ ॥
ऋतष्टित् ॥ ९ ॥ ऋद् घृटकु-कित् ।। ६३५ ।। ऋद्भुहेः कित् ॥ १९५ ॥ ऋनहिहनि - उपः ॥ ५५७ ॥
एपेरिनिः ॥ ६८३ ॥
ए
क
ककिमकिभ्यामन्दः || २४५ ॥ ककुत्रिष्टुवनुष्टुभः ॥ ९३२ ॥ कफे णित् ॥ ६४० ॥
ककेरुभः ॥ ३३३ ॥
ककेनिंद्रा || २४३ ॥ करिच्चास्य वा ।। ६३९ ॥
कञ्चुकांशुक-यः ॥ ५७ ॥
कटिकुटयर्तेररुः ॥ ८१२ ॥ कटिपटिकण्डि-ओलः ॥ ४९३ ॥ कठिचकिसहि- ओरः || ४३३ ॥ कडेरेवराङ्गरौ ॥ ४४५ ॥
कणि भले वा ॥ ६० ॥ कण्यणिखनिभ्योणिद्रा ॥ १६९ ॥ कण्यणेर्णित् ॥ ५६ ॥
कदेणिद्रा ।। ३२२ ॥ कनिगदिमनेः सरूपे || ८ |
བང་
Page #1094
--------------------------------------------------------------------------
________________
३४॥
कनेः कोचिद-थ ॥ ४१०॥ कनेरीनकः ॥ ७३ ॥ कनेरीशातः ।। ५३४ ॥ कन्देः कुन्दच ॥ ८१८॥ कपटकीकटादयः ॥ १४४ ॥ कपाट विराट-यः ॥ १४८॥ कपोट वकोटा-यः ॥ १६१ ॥ कफादीरेलच ॥ ८३९ ॥ करोतः च ॥ २१७॥ कमिजनिभ्यां बूः ॥ ८४७ ॥ कमितमिशमिभ्योडित् ॥ १० ॥ कमितिमेर्दोऽन्तश्च ॥ ५४॥ कमि गार्तिभ्यस्थः ॥ २२५ ॥ कमिवमिजमि-णित् ॥ ६१८॥ कमरत उच॥ ४०९॥ कम्यमिभ्यां युः ॥ ७९९ ॥ करारुः ॥ ८१३ ॥ कलिकुलिभ्यांमासक् ॥ ५८४ ॥ कालिगलेरस्योच ॥ ३१५॥
कलेः किल्वच ॥ ५५१॥ कलेरविकः ॥६५॥ कलेरापः ॥ ३०८॥ कलेमपः ॥ ५६२ ॥ कलेष्टित ॥ ५३२ ॥ कल्यनिमहि-इलः ॥ ४८१ ॥ कल्यालपुलि-इन्दक् ॥ २४६ ॥ कल्यविमदि-ऽचः ॥ ११४॥ कल्याणपर्याणादयः १९३ ॥ कशेर्मोऽन्तश्च ॥ ४२० ॥ कपर्डित ॥ २२४ ॥ कपेण्डच्छौ च पः ॥ ८३१॥ कसिपद्यादिभ्योणित् ॥ ८३५ ॥ कसेरलादिरिचास्य ॥ ३६८ ॥ कस्यर्तिभ्यामिपुत् ॥ ७९८ ॥ काकुसिभ्याकुम्भः ॥ ३३७॥ काच्छीङोडेरूः ॥ ८५१॥ कायः किरिचवा ॥ ६२३ ॥ कावावीक्रीश्रि-णिः ॥ ६३४॥
किच ॥१०॥ कितिकुडि-कित् ॥ ५१८॥ कितोगेच ॥ ५८७॥ किमः श्रोणित् ॥ ७२५ ॥ किरः पच ॥ ७५१॥ किरोऽङ्कोरोलश्चवा ॥ ६२॥ किरोलश्चवा ॥ १४७॥ किलिपिलिपिशि-भ्यः ॥ ६०८ ॥ किलेः कित् ।। ५७५ ॥ किवृभ्यः करः ॥ ४३५॥ कीचकपेचक-यः ॥ ३३ ॥ कुकः कोऽन्तश्च ॥ ३३४ ॥ कुगुपतिकथि-केरः ॥ ४३१॥ कुगुवलि-रयः ॥ ३६५ ॥ कुगुहुनी-कित् ॥ १७ ॥ कुच्योनोंऽन्तश्च ॥ ६५२॥ कुटिकुलि-इश्चक् ॥ १२३ ॥ कुटेरजः ॥ १३०॥ कुहिवेष्टि-इमः ।। ३४९ ॥
va.MEANMALVice-PACITY
Page #1095
--------------------------------------------------------------------------
________________
Naseenetween
कुटयुन्दिचुरि-कुम्बः॥ ३२६ ॥ कुडितुड्यडेरुवः ॥ ५२४॥ कुणेः कित् ॥ १८०॥ कुथिगुधेरूमः ॥ ३५३ ॥ कुन्दुमलिन्दुम-दयः ॥ ३५२ ॥ कुपूसमिणभ्य-श्च ॥ ११२॥ कुपेवं च वा ॥ २४७ ॥ कुन्द्रिकुड्यादयः ॥ ६९५ ॥ कुमुदबुद्धदादयः ॥ २४४ ॥ कुमुलतुमुल-दयः ॥ ४८७ ॥ कुलिकनिक-किशः ॥ ५३५ ॥ कुलिचिरिभ्यामिकक् ॥ ६४॥ कुलिपुलि-कित् ॥ ४१०॥ कुलिमयिभ्यामूतक् ॥ २१५ ॥ कुलिलुलि-कायः ॥ ३७२ ॥ कुलिविलिभ्यांकित ॥ १४३॥ कुले डेचवा ॥ ३६२॥ कुलेरिजक् ।। १३५ ॥ कुलेश्चमाषक् ।। ५६३ ॥
कुवः कुन् कुनौच ॥ १२९॥ कुशिकमिभ्यां च ॥ ५०३॥ कुशिकहदिक-यः ॥ ४५ ॥ कुशेरुण्डक् ॥ १७८ ॥ कुपे कित् ।। ८०॥ कुषेवों ॥ १६४ ॥ कुष्युपिसपिभ्यःकित् ॥ ९१२ ॥ कुसेरिदेदौ ॥ २४१॥ कूर्चचूर्चादयः ॥ ११३ ॥ कूलिपिलिविशि-कित् ॥ ४७६ ॥ कृकडिकटिवटेरम्बः ॥ ३२१॥ कृकलेरम्भः ॥ ३३६ ॥ कुकस्थूरावचः क्च ।। ७२८॥ कृकुरिभ्यांपासः ॥ ५८३॥ कृगः कादिः ॥ ८४९ । कृगः कित् ॥ ३७६ ॥ कृगोऽञ्जः ॥ १३६ ॥ कृगोद्वेच ॥ ७॥ कृगोमादिश्च ॥ ४०७॥
कूगोयङः ॥ २०५॥ कृगोवा ॥ २३ ॥ कृजन्यधिपाभ्यइत्वः ॥ ५२६ ॥ कृतिपुतिलति-कित् ॥ ७६ ॥ कृतेः कृन्त्च ॥ ४५८ ॥ कृतेः कृच्छौच ॥ ३९५ ॥ कृतेस्तच ॥ ७२३ ॥ कुत्यशोभ्यां स्नक् ॥२९४ ॥ कृधृतन्यूपिभ्यः कित् ॥ ४४० ॥ कृषिक्षुधिपी-कित् ॥ ८१५ ॥ कृपिविषि-णक् ॥ १९१॥ कृपिशकिभ्यामटिः ॥ ६३०॥ कृभूभ्यां कित् ॥ ६९०॥ कृलाभ्यां कित् ।। ७८०॥ कुवापाजि-उण् ॥१॥ कृष्ठभृवनिभ्यः कित् ॥ ५२८॥ कृशक्शाखेरोटः ॥१६॥ कृशृकुटिग्रहि-वा ॥ ६१९ ॥ कृशेरानुक् ॥ ७९४ ॥
wwwwwwwwwwwwwwwwwwser
Page #1096
--------------------------------------------------------------------------
________________
कणेर्डयिः ॥ ६९१ ॥ किपिम्लेच्छश्चवा ॥ ८८०॥ क्षः कित् ॥ १९७ ॥ क्षुचुपिपूभ्यः कित् ॥ ३०१॥ क्षिपेः कित् ॥ ६४२॥ क्षिपेरणुक् ॥ ७७० ॥ क्षुहिन्यांवा ॥ ३४१॥
eeeeeeeeeaamere
कृषिचमितनि-ऊः॥ ८२९ ॥ कृषेर्गुणवृद्धीच वा ॥ ३१॥ कृपश्चादेः ॥ ६४१॥ कृसिकम्यमि-स्तुन् ॥ ७७३ ॥ कहनेस्तुक्नुकौ ॥ ७९१ ॥ कहभूजीवि-एणुः ॥ ७७२॥ कृगप-कित् ॥ २८८ ॥ कृगगग-वरद् ॥ ४४१ ॥ कृऋतउर्च ॥ ७३४॥ कृतृभ्यामीपः॥ ५५३ ॥ कृपृकटिपटि-रहः ॥ ५८९॥ कृवृकल्यलि-आतक् ॥ २०९।। कुशगृशलि-भः ॥ ३२९॥ कृशषपूर-ईरः ॥ ४१८॥ कृशम-स्य ॥ २९८॥ केवयुभुरण्यव-यः ॥ ७४६ ॥ कैरव भैरव-यः ॥ ५१९ ॥ कैशीशमिरमिभ्यः कुः ॥ ७४९ ॥ कोरचौरमोर-यः॥ ४३४ ॥
कोषाटरूप-दयः ॥ ५६१ ॥ कोरन्धः ॥ २५७ ॥ कोरषः ॥ ५४४ ॥ को रुरुण्टि रण्टिभ्यः ॥ २८ ॥ कोर्डिखिः ॥ ६२६ ॥ कोडिंम् ॥ ९३९ ॥ कोर्यपादिः॥ ६४८॥ कोळ ॥ ४६९ ॥ कोर्वा ॥ ५२९॥ कौतेरियः ॥ ३७५ ॥ क्रकचादयः ॥ १२५॥ क्रमिगमिक्षमे-तः ॥ ९४२ ॥ क्रमितमि-वा ॥ ६१३ ॥ क्रमिमविभ्यां चन्मनौच ॥ १२॥ क्रमे कृमचवा ॥ ५३॥ क्रमेरेलकः ॥६६॥ क्रीकल्यलि-इकः ॥ ३८॥ क्रुशिपिशि-कित् ॥ २१२॥ क्रुशेदृद्धिश्च ॥ २६५ ॥ | क्लिशः केच ॥ ५३० ॥
9098DVSPOESeroelow.ra.eMME
खजेररीटः ॥ १५२॥ खनोलुक्च ॥ ८०८॥ खलिफलि-उपः ॥ ५६०॥ खलिहिसिभ्यामीनः ॥ २८६ ॥ खल्यमिरमि-रतिः ।। ६५३॥ खुरक्षुरदूर-यः ॥ ३९६ ॥
गन्धेरान्तः ॥ ५०८॥ गमिजमिक्षमि-डित् ।। ९३७॥ गमेः सन्वच्च ।। ७९२ ॥ | गमेराच ॥ ४५३ ॥
Page #1097
--------------------------------------------------------------------------
________________
ग्रहेराच ॥ ९०५ ॥ ग्रह्याद्भयः कित् ॥ ४९४ ॥ ग्रोगुप्च ॥ ६४९ ॥ ग्रोणित् ॥ १५९॥ ग्रोमादिर्वा ॥ ८९० ॥ ग्लानुदिभ्याडौः ॥ ८६८॥
MAN
गमेरिन् ।। ९१९ ॥ गमेम् चवा ॥ १३॥ गमेट्वेिच ॥ ८८५॥ गम्यमिरम्य-गः ॥ ९२ ॥ गयहृदयादयः ॥ ३७॥ गादाभ्यामेष्णक् ।। १९९ ॥ गुङ ईधुकधुकौ ॥ ७४ ॥ गुडरूचट् ॥ १२०॥ मुधिगृधेस्तच ।। ५६८ ॥ गुपिमिथिध्रुभ्यः कित ॥ ४८३ । गुलुञ्छपिलि-यः ॥ १२६ ॥ गृहलगुग्गुलुकमण्डलवः ॥ ८२४ ॥ गृधेगंभूच ॥ ६६१ ॥ गृजव च ॥ १५३ ॥ गृदृरमि-भः ॥ ३२७॥ गृपटुर्विधुर्विभ्यः किम् ॥ ९४३ ॥ गोः कित् ॥ २३९॥ गोपादरनेरसिः ॥ ७०८॥ ग्रसिहाग्भ्यां ग्रा-च ॥ ३३९॥
घटाघाटाघण्टादयः ॥ १४१॥ घसिवशिपुटि-कित् ॥ ४१९॥ घुयुहिपितुशोर्दीर्घश्च ॥ २४ ॥ घृवीहाशुष्यु-कित् ॥ १८३॥
चपेरेटः ॥१५८ ॥ चमेरुचातः ॥ ६३२॥ चमेरूरूः ॥ ८१९ ॥ चात्वालककाल-दयः॥४८॥ चायः केच ॥ ७७८ ॥ चायः केकच ॥ ३६६॥ चाये!हस्वचवा ॥ ९५७ ॥ चिक्कणकुक्कण-दयः ॥ १९०॥ चिजिशुसि-श्च ॥ ३९२॥ चिनीपीम्यशिभ्योरुः ॥ ८०६ ॥ चिमिदिशंसिभ्यः कित् ॥ ४५४॥ चिमेझैचडञ्चौ ॥ १२२ ॥ चिरेरिटोभ्च ॥ १४९॥ चुम्बिकुम्बि-च ॥ ३९॥
vowereeeeeewativeNavavasexevision
weeeeeeeeee
चकिरमि-स्य ॥ ३९३ ॥ चक्षः शिवा ॥ ९६९ ॥ चक्षेः शिवा ॥ १००१॥ चटिकठिपर्दिभ्यआकुः ॥ ७५२ ॥ चण्डिभल्लिभ्यामातकः ॥ ८॥ चतेरुर् ॥ ९४८॥ | चन्दोरमस् ॥ ९८६ ॥
छदिवहिभ्यां छन्दोधौच ॥ ९५४ ॥ छविच्छिवि-दयः ॥ ७०६ ॥ छिदिभिादपिटेर्वा ॥३०॥ छो डग्गादिर्वा ॥ ४७१ ॥
Page #1098
--------------------------------------------------------------------------
________________
३६ ॥
WANNE
MAN
ज
जजलतितल - यः ॥ १८ ॥
जठरक्रकर-दयः ॥ ४०३ ॥ जनिपणिकिजु - ॥ जनिहनिशद्यस्तच ॥ ८०९ ॥
१४० ॥
जम्बीराभीर - दयः || ४२२ ।।
२६१ ॥
जाया मिगः ॥ ८६० || जिभृसृभ्रस्जि-श्च ॥ ४४७ ॥ जीणशीदी - कित् ॥ जीवेरदानुक् ॥ ७९५ ॥ जीवेतुः ॥ ७८२ ॥ जीवेरानुकोजैव्च ॥ ६७ ॥ जीवेश्च ॥ २१६ ॥ शृकृत-ण्डः ॥ १७३ ॥
नृपदृष्ट-दौ ॥ ४७ ॥
नृविशिभ्यामन्तः ॥ २१९ ॥
हृवृभ्यामृथः ॥ २३६ ॥
जनस्तृजागृ-ङित् ॥ ७०५ ॥ नृपारश्च वः ॥ ६९४ ।।
झ
झमेझः ॥ १३७ ॥
ट
टिटवा ।। १५० ।।
ड
डिव ।। ६०५ ॥
डिमेः कित् || ३५६ ॥ डीनीवन्धि - डिम्बः || ३२५ ॥
ण
लुप् ॥ २० ॥
त
तविङ्कङ्कि - रिः ।। ६९२ ॥ तडेरागः ॥ ९७ ॥
तनितृलापा - उत्रः ॥ ४६१ ॥ तनित्यजियजि- डद् ॥ ८९५ ॥
तः ॥ ७४८ ॥
तत् ॥ ६७४ ॥
तनेच् । ८७२ ॥
तनेर्यतुः ॥ ७८१ ॥
तप्यणिपन्य- रसः ॥ ५६९ ॥ तमिमनिकणिभ्योः ॥ ७६५ ॥ तमेर्वोऽन्तोदीर्घस्तुवा ॥ ४८९ ॥ तलिकसिम्यामीस ॥ ५७६ ॥ तवे ॥ ५५० ॥
तसः ॥ ५८० ॥
तिजियुजेर्गुच ॥ ३४५ ॥ तिनिशेतिशादयः ॥ ५३७ ॥
तीवर धीवर - दयः ॥ ४४४ ॥ तुदादिविषिगुहि- कित् ॥ ५ ॥ तुदादिवृजि - कित् ॥ २७३ ॥ तुदिमदिपद्य - छक् ॥ १२४ ॥ | तुभूस्तुभ्यः कित् ॥ ९९६ ॥ तुम्वस्तम्वादयः || ३२० ॥ तुम्बेरुरुः ॥ ८१७ ॥ तुल्लेल्लादयः ॥ ५०० ॥ तुपिकुठिभ्यां कित् ॥ ४०८ ॥ तूपेरीम् णोऽन्तश्च ॥ तृ पिवपिकुपि - कित् ॥ ४६८ ॥
९४० ॥
॥ ३६ ॥
Page #1099
--------------------------------------------------------------------------
________________
300
तपेश्कत् ।। ८८१॥ तृकृकृषि-कीट ॥ १५ ॥ तृकप-रणः ।। २८७ ॥ तृखडिभ्यांडूः ॥ ८४५ ॥ तृजिभूवदि-भ्यः ।। २२१ ॥ तृभ्या दुः॥ ८४६॥ तृपलिमलेरक्षुः ॥ ८२७ ॥ तृभ्रम्ययापि-श्च ।। ६११ ॥ तृस्तृतन्द्रितन्त्र्य-ईः ।। ७११॥ तोः किक् ॥ ८६९ ॥ वः कादिः ॥ ४०६ ।। ट् ॥ ४४६ ॥
पेरुसः ॥ ५७८ ॥ त्वष्टक्षत्नदुहित्रादयः ॥ ८६५ ॥
दोलुंक्च ।। ७५९ ॥ दमोदुण्ड् च ।। ३३५ ॥ दम्यमिताम-स्तः ॥ २०॥ दलिबलि-पः ॥ ३०४ ।। दले रीपो दिल्च ॥ ३१ ॥ दस्त्यूहः ॥ ५९४ ॥ दामाभ्यांनुः ॥ ७८६॥ दाभूक्षण्युन्दि-रनुङ् ॥ ७९३ ॥ दिननग्नफेन-यः॥ २६८ ॥ दिव ऋः ॥ ८५२॥ दिवादिभि-कित् ॥ ५७२ ॥ दिविपुरिवृषि-कित् ॥ ५९९ ॥ दिवेडिन् ॥ ९४९ ॥ दिवेधौंच ॥ ४४८॥ दिव्यविश्रुकु-ऽटः ॥ १४२ ॥ दुः स्वपवनिभ्यः स्थः ॥ ७३२ ॥ दुकूलकुकूल-दयः ॥ ४९१ ॥
दुरोद्रः-दुर्च ॥ २५६ ॥ | दुर्डित् ॥ ९९९॥
दृपृभृम-ऽतः ॥ २०७॥ दृभिचपेःस्वरा-श्च ॥ ८४१॥ दृमुषिकृषि-कित् ॥ ६५१॥ दुकनृसृभृ-ऽकः॥२७॥ दृपवभ्यो विः ॥ ७०४॥ देङः ॥ ६६८॥ दो डिमः ॥ ३५५ ॥ युगमिभ्यां डोः ॥ ८६७ ॥ युतरादेश्वजः ॥ ९९१॥ बुद्रुभ्याम् ॥ ७४४॥ युसुनिभ्योमाङोडित् ॥६६॥ द्रमोणिवा ॥ ९५॥ द्रागादयः ॥ ८७० ॥ द्रुहियहिमाह-कतः ॥ ८८४ ॥ दूहयहि-इणः ॥ १९४ ॥ द्रोवी ॥ १८४ ॥ द्रोहस्वश्च ।। ८९८ ॥ द्वारशृङ्गार-दयः ॥ ११ ॥
CayaPVTECCALCance
दधिपाय्यदीधीपाय्यौ ॥ ३७४ ॥ दोरुनमूनसौ ॥ ९८७ ॥ दणिद्वादश्चडः ॥ ४०२॥ दमेर्दुभिर्दुम्च ।। ६८६॥
Page #1100
--------------------------------------------------------------------------
________________
33
॥ ३७॥
धामाजिश-न्यः ॥ ३७९ ॥ धालूशिघिभ्यः ॥ ७० ॥ धगो धुन्च ।। ७८५ ॥ धमभ्यालिलिणौ ॥ ७०१॥ धूशाशीडोहस्वश्च ॥ ६७८ ॥ धृपिबहे-स्य ॥ १८९॥ | धृपेदिधिपदिधीपाच ॥ ८४२॥ ये शित् ।। ७८७॥ व्याप्यो(पीच ।। ९०८ ॥ ध्रुधून्दि-कित् ॥ २९॥
नजो व्यथेः ॥ ५५२ ॥ नो हलिपतेः ॥ ३५ ॥ नडेर्णित् ।। ७१२ ॥ नदिवल चर्ति-ररिः ॥ ६९८॥ नमितनिजनि-च ॥ १३९ ॥ नमेःपच ॥ ८६२॥ नमेनांश्च ।। ७२० ॥ नर्कुटकुकुटो-यः ॥ १५५॥ नशिनूभ्या नक्तनूनौच ।। ९३५॥ नसिवसिकसि-णित् ॥ ४० ॥ नहिलङ्गेदर्दीर्घश्च ॥ ४६६ ॥ नहेच ॥६२१ ॥ नाम्युपान्त्यकृगृ-कित् ॥ ६०९ ॥ निघृषीष्य-कित् ॥ ५११॥ नियः पादिः॥ ८६४ ॥ नियोडित् ।। ८५४॥ नियो डित् ।। ९९ ॥ नियो वा ॥ ३०॥ निरइण ऊहश् ।। ७९३॥
| निपजेचित् ॥ ६७१ ॥ निष्कतुरुष्को-यः ॥ २६ ॥ नीनूरमि-कित् ॥ २२७ ॥ नीमीकुतुचेदीर्घश्च ॥ ४४३॥ नीवीपहुभ्योडित् ॥ ६१६ ॥ नीसाव्युश-मिः ॥ ६८७॥ नीहिण्ध्यै-स्त्वः ॥ ५२५ ॥ दुवो धयादिः ॥ ९७३ ॥ नृतिशृधि-कित् ।। ८४४ ॥ नेःस्यतेरधक् ।। २५२ ॥ नेरचेः ॥ ७२४ ॥ न्युखादयः ॥९॥ न्युभ्यामञ्चेः-च ॥ १०.३॥ न्युभ्यां शीङः ।। २२८ ॥
-Saar weer van
नत्र आपेः ॥ २११॥ नाईहेरेहेधौच ॥ ९७५ ॥ नत्रः क्रमिगमि-डित् ॥ ४॥ नञः पुंसः ॥ ३२ ॥ नञः सहे: पाच ॥ १८१ ॥ नको दागो डितिः ॥ ६६७॥ नओ भुवो डित् ॥ ५१२॥ नमोलम्बे लुक्च ।। ८३८॥
5
~
पंसेदीर्घश्च ।। ।। ७१८॥ पपीप्योचवा ॥ ७७५ ॥ पचिवचिभ्यांसम् ॥ ९८३ ॥ पचेरिचातः ।। ७३५॥
-
~
Page #1101
--------------------------------------------------------------------------
________________
:38-520NANAMBAR
पञ्चमाडः ॥ १६८॥ पटच्छपदादयो-णाः ॥ ८८३ ॥ पटिवीभ्यां टिसडिसौ ॥ ५७९ ॥ पठणित ॥ २८७ ॥ पतिलभ्योणित् ॥ ४७९ ॥ पतितमितृ-गः ।। ९८॥ पने सलः ॥ ५०४॥ पतेरत्रिः ॥ ६९७ ॥ पतेरनिन् ॥ ९३०॥ पथयूथ-दयः ॥ २३१ ॥ पथिमन्धिभ्याम् ॥ ९२६ ॥ पदिपठिपचि-भ्यः ॥ ६०७ ॥ पनेदीर्घश्च ॥ ७६६ ॥ पम्पाशिल्पादयः ॥ ३०॥ परमात् कित् ॥ ९२५ ॥ पराभ्यांश-डित् ॥ ७४२ ॥ पराच्छो डित् ॥ २५५ ॥ पालमृभ्यामाण्डुकण्डुको ॥ ७६७ ॥ पलिसचेरिवः ॥ ५२२ ॥
पलेराशः ॥ ५३३ ॥ पपोणित् ॥ १९२ ॥ पप्लैधिठादयः ॥ १६६ ॥ पस्थोऽन्तश्च ॥ ९९३ ॥ पाट्यान्जिभ्यामलिः ।। ७०२ ॥ पातेःकृथ् ।। ८९३ ॥ पातरिच ॥ ८५८ ॥ पातेजस्थसौ ॥ ८७७॥ पातडुम्सुः ॥ २००२ ॥ पातेर्वा ॥ ६५९ ॥ पादाच्चात्यजिभ्याम् ॥ ६२०॥ पादायम्यामेभ्यः शः ॥ ५२७॥ पालिकृषि-कित् ॥४१॥ पारेरज् ।। ८७३ ॥ पाहाभ्यांपयह्याच ॥ ९५३ ॥ पिचण्डैरण्ड-दयः ॥ १७६ ॥ पिञ्छोल कल्लोल-दयः ॥ ४९५॥ पिजिमञ्जि-उलः ॥ ४८८ ॥ | पिशिमिथिक्षुधिभ्यःकित् ॥ २९० ॥
पिशेराचक् ॥ ११६॥ पिः पिन् पिण्याच ॥ ३६ ॥ पीङः कित् ॥ ८२१ ॥ पीडो नसक् ॥ ५८२॥ पीपूडो हस्वश्च ॥ १२५॥ पीपगमित्र-युः ॥ ७४१॥ पीविशिकुणि-कित् ॥ १६३ ॥ पुतपित्त-दयः ॥ २०४ ॥ पुत्रादयः ।। ४५५ ॥ पुले कित् ॥ ५९०॥ पुवः पुन्च ॥ १२८॥ पूगो गादिः ॥ १७४ ॥ पूमुदिभ्यां कित् ॥ २३ ॥ पूमुहोः पुन्मूरौच ॥ ८६ ।। पूसन्यामिभ्यः-श्च ॥ ९४७ ॥ पृपूभ्यां कित् ॥ २९३ ॥ पृपिरन्जि-कित् ।। २०८ ॥ पृपिहपिभ्यांदृद्धिश्च ॥ ६३६॥ पृकाहपिधृषीषि-कित् ॥ ७२९ ।।
Page #1102
--------------------------------------------------------------------------
________________
फनसतामरसादयः ।। ५७३ । फलिवल्यमेगुः ।। ७५८ ॥ फले फेलच ।। ८३॥ फलेगोऽन्तश्च ।। २९१॥
पृपलिभ्याटित्-स्य ॥११॥ पृपालिभ्याणित् ॥ २४८॥ प्याधापन्यनि-नः ॥ २५८॥ प्राशुः ।। ८२५॥ मः सद् ॥ ८९७॥ प्रथरिवट पृथ्च ।। ५२१ ॥ प्रथेलाचवा ॥ ६४७॥ प्रप्रतेयुधिभ्याम् ॥ ९२३ ॥ महाहाय-यः॥ ५१४॥ पाङः पणिपान-भ्यः ॥ ४२॥ पात्सदिरी-च ॥ ९१०॥ मात्स्थः ॥ ९२४॥ प्रादतेरर ॥ ९४५॥ भिग' कित् ॥ ६९॥ प्रीकैपनीलेर र ॥ ७६१ ॥ पुपिप्लुपिशुषि-सिक् ॥ ७७॥ प्लुज्ञायजिघाप-स्तिः ॥ ६४६॥ | प्लुषेः प्लप्च ॥ ५६६ ॥
बहिहेर्नलुक्च ॥ ९९०॥ वन्धिवहि-इत्रः ॥ ४५९ ॥ वन्धेः ॥१७॥ वलि विलि-आहकः ॥ ८॥ बलेजिंदा ॥ ५३६ ॥ वलेवोऽन्तश्चवा ॥१३३॥ बहुलंगुणवृद्धीचादेः ॥१९॥ बृहेनोंऽज्ञ ॥ ९१३ ॥ भजेः कगौच ॥ ४७७॥ भण्डेनलुक्चवा ॥ ४८२ ॥ भन्देवों ।। ३९१ ॥ भलेरिदुताचातः ॥ १०३ ॥ भातेडेवतु ॥८८६॥
भापाचणि-पः ॥ २९६ ॥ भिक्षुणी ।। १९८॥ भियः पोऽन्तश्चवा ॥ ३४४ ॥ मियोद्वेच ॥ ७८ ॥ भिल्लाच्छभल्ल-दयः॥ ४६४ ॥ भिपेमिषभिष्णौचवा ॥ १३१ ॥ भीवृधिरु-रः ॥ ३८७॥ भीण् शलिवलि-कः ॥२१॥ भुजिकुति-कित ॥ ३०५॥ मुजे कित् ।। ८०२॥ भुवोवा ।। ९२२ ॥ भूक्षिपिचरेरन्युक् ।। ८०४ ॥ भूगृवदिचरिभ्योणित ॥४६॥ भूभृकुशिविशि-कित् ।। ६९३ ॥ भूपणिभ्यामिज-च ।। ८७५ ॥ भृमृनृत्सरि-उ. ॥ ७१६॥ भृवृभ्यांनोऽन्तश्च ॥ १४॥ भृशीशापि-ऽथ: २३२॥ भ्रमिगमितनिभ्योडित् ॥ ८५३ ।।
॥३८॥
C239VOCA
Page #1103
--------------------------------------------------------------------------
________________
भ्रूणतुणगुण-दयः ॥ १८६॥
TRADDA
wwwimmineCCBLEM
मघाघवाघदीर्घादयः ॥ ११०॥ मङ्के लुक्-स्य ॥ ४२४ ॥ मझेर्मकमुकौच ॥ १५४ ॥ मङ्गे लुक्च ॥ २५३ ॥ मण्डेमड्ड्च ॥ ५५॥ मणिवसेर्णित ॥ ५१६॥ मदिमन्दिचन्दि-इरः॥ ४१२ ॥ मदेः स्यः ॥ ३८३॥ मन् ॥ ९११॥ मनिजनिभ्यांधतौच ॥ ७२१ ॥ मनेरुदेतौ-वा॥ ६१२॥ मनेर्मन्मातौच ॥ १०॥ पयेधिभ्यासूखेखौ ॥ ९१॥ मलेचा ॥ ५१७॥ मवाकश्यामाक-यः ॥ ३७॥ मषिमसेर्वा ॥१५॥ मस्जीप्यशिभ्यः सुक् ॥ ८२६ ॥
मस्ज्यविभ्यामुशः ॥ ५३८॥ मस्यसिघसि-उरिः ॥ ६९९ ॥ महत्युर्च ॥ ७३७ ॥ महिकणिचण्य-णित् ॥ ४२८॥ महेरुचास्यवा ॥ ८९ ॥ महेरेलः ॥ ४९२॥ महेर्णिदा ॥ २८५ ॥ भविभ्यांटित् ॥ ५४७॥ माङस्तुलेरुङ्गाक्च ।। १०६ ॥ मानिभ्राजेलश्च ।। ८५९ ॥ मावावद्यामि-सः॥ ५६४ ॥ मासालिभ्या-मली ॥ ७०३ ॥ मिगः खल-च ॥ ४९७॥ मिथिर युषि-कित् ॥ ९७१ ॥ मिवामिकटि-रुकः ॥५१॥ मिवहिचरिचटिभ्योवा ॥ ७२६ ।। मीज्यजिमा-सरः ४३९ ॥ मीमासिपाशि-ऊरः ॥ ४२७॥ मुचिस्वदेर्धच ॥ ६०२॥
मुचेर्पयघुयौ ॥ ३७१॥ मुचेडुकुन्दकुकुन्दौ ॥ २५०॥ मुदिगुरिभ्यां-न्तौ ॥ ४०४ ॥ मुमुचान-णाः ॥२७८ ॥ मुरलोरलवि-दयः ॥ ४७४ ॥ मुरच ॥ १३२ ॥ मुपेरुण्चान्तः ॥ ६३३ ॥ | मुपदीर्घश्च ।। ४३ ॥ मुस्त्युक् ॥ ८०५॥ मुहिमिथ्यादेः कित् ।। १००० ॥ मुहे. कित् ॥ ७० ॥
मृजिखन्याहनि-डित् ॥ ४७२ ॥ । मृजशृकम्य-ऽठः ॥ १६७॥
मृजेगुणश्च ।। ८३३ ॥ मृजेर्णालीयः ॥ ३७७ ॥ मृत्रपिभ्यामिचः ॥ ११७ ॥ मृदिकन्दिकुण्डि-रल ॥ ४६५॥ मृदिकन्दिकुण्डि-रलः ॥ ४६५ ॥ मृदेवोऽन्तश्चना ॥ ४९ ॥
VaMan3070-800SAL2
Page #1104
--------------------------------------------------------------------------
________________
गृशुन्दिपिठि-कित् ।। ३९९॥ ममन्यजिनलि-ऊकः ॥ ५८॥ मृशीपसि-दिः ॥ ३६० ॥ पश्चिमण्यणि-ईचिः ॥ ६२७॥ मउत ।। ८८९ ॥ म्रियतेरीगण् ॥ ११८॥ म्लेच्छोडेस्वभवा ॥३॥
युयुजियुधि-कित् ॥ २७७॥ युष्यसिभ्याक्मद् ॥ ८९९ ॥ यसकुरु-च ।। २९७ ॥ येन्धिभ्यायादेधौच ॥ ९६८॥ योः कित् ॥ ६५८॥ योरागूः ॥ ८५० ॥ योरुचवा ॥ ५४१॥ वसिरसि-रनः ॥ २६९॥
-
-
-
रीशीभ्यांफः ॥ ३१४ ॥ रुक्मग्रीष्म-दयः ॥ ३४६ ॥ रुचिकुटि-मलक् ॥ ५०२॥ रुचिभुजिभ्यांकिष्यः ॥ ३८४॥ रुन्यचियांच-इस ॥ ९८९॥ रुघर्तिजनि-उस् ॥ ९९७॥ रुपूभ्यां कित् ॥ ८०७ ॥ रुहिनन्दि--शिपि ॥ २२० ॥ रुहियजेः किन् ॥ २८ ॥ रुहेर्टद्धिश्च ॥ ५४८ ॥ रोवा ॥ २३५॥
-
यजिशुन्धिदहि-युः ॥ ८०१॥ यजे: कच ॥ ८९२॥ यजो यच ।। ६६४ ॥ यतिननन्दिभ्यादीर्घश्च ॥ ८५६ ॥ यमिदमिभ्यां डोस् ॥ १००५ ॥ यमेरुन्दः ॥ २४९ ॥ यमेनुक् ॥ ७८३ ॥ यम्यजिशक्य-उनः॥ २८८ ॥ यापाभ्यांदच ॥ ७१४॥ युजलेरापः ॥ ५४५ ॥ युवलिभ्यामामः ।। ५७४ ॥
रशिलङिलिङ्गेर्नलुक्च ॥ ७४० ॥ रञ्जः कित् ॥ ६८२॥ रभिपथिभ्या-रस्य ।। ७३०॥ रमेस्तच ॥ २६४ ॥ रसेर्वा ॥ २६०॥ राते?ः ।। ८६६॥ रालापाकाभ्यः कित् ॥ ६३॥ राशदिशकि-त्रिः॥ ६९६ ॥ रिचेः कच ॥९८० ॥ रीवभ्यांपस् ॥ २८१ ॥
AMMANEMPANNAVAMIntervice
लक्षेोऽन्तश्च ॥ ७१५॥ लगेरुडः ॥ २७७ ॥ लडेरटनलुक्च ॥ ८७७ ॥ लटिखाट-वः ॥ ५०५॥ लपेःशच ॥ २८९॥ लपेरुचः कश्च ।। ११९ ॥ | लपेलिप्चवा ॥ ५०९॥
शा॥३०॥
Page #1105
--------------------------------------------------------------------------
________________
लस्नीशिळेरालुः || ८२२ ॥ लाक्षाद्राक्षामिक्षादयः ।। ५९७ ॥
लादिभ्यः कित् ॥ ३६७॥ लिहेजिंह च ।। ५९३ ।।
लुपेष्टः ॥ १३८ ॥ लूगो हः ॥ ५८६ ॥
लुधूच्छिभ्यः कित् ।। ६७९ ।। लूप्युवृषि - कित् ॥ ९०९ ॥
लूम्रो वा ।। २०२ ।।
व
बचेः कगौ च ॥ ७९० ॥ वचेरक्नुः ॥ ७९६ ॥ वचोऽथ्य उत् च ॥ ३८६ ॥ वच्यर्थिभ्यामुष्यः ॥ ३८५ ॥
वडिवटिपे - रवः ॥ ५१५ ॥ वणेर्णित ॥ ६२९ ॥
वदिसदिभ्यामान्यः ॥ ३८९ ॥ वद्यविच्छदि-न्तिः ॥ ६६५ ॥
वनिकणिः ॥ १६२ ॥
वनिवपिभ्यां णित् ॥ ४२१ ॥ वनेस्त च ॥ १७५ ॥ वयः पयः पुरो-गः ॥ ९७४ ॥ वमिखचिमादयः || ३५० ॥
वधेरकिः || ६२४ ॥ वलिनितनिभ्यां वः || ३१७ ॥ वपुषेः कलक् ॥ ४९६ ॥ वलेरक्षः ॥ ५९६ ॥ वशेः कित् ॥ ८७६ ॥ वष्टेःकनस् ।। ९८५ ॥
वसेर्णिद्वा ॥ ७७४ ॥
वस्त्यगिभ्यां णित् ॥ ९७० ॥ वस्यतिभ्यामातिः || ६६२ ।।
वहियुभ्यां वा ॥ ५७१ ॥
वहिमहिगु-तुः ॥ ७७९ ॥ वधू च ॥ ८३२ ।। वारिसर्त्यादेरिणिक् ॥ ६४४ ॥
वातात्ममः कित् ॥ ७१३ ॥ वाश्यसिवासि - उरः ॥ ४२३ ॥
वातेर्णिद्वा ॥ ६५७ ॥ बाहरौ ॥ ९४४ ॥ विचिपुषिमु—कित् ॥ २२ ॥ विडिविलि-कित् ।। १०१ ।। विदनगगन-दयः ॥ २७५ ॥ विदिषृभ्यां कित् ॥ ५५८ ॥
विदिभिदि - कित् ॥ २३४ ॥
विदितेर्वा ॥ ६१० ॥
विदोरधिक् || ६७६ ॥ विधेःकित् ॥ ४२५ ॥ विधेर्वा ॥ ९७२ ॥ विपिनाजिनादयः || २८४ ॥
विन्देर्नलुक् च ॥ ६ ॥
वियो जक् ।। १२७ ।। विलिभिलि- कित् ॥ ३४० ॥ विलेः कित् ॥ ५९२ ॥ विशिविपाशिभ्यां किप् ॥ ९५० ॥ विशेरिषक् ।। ३०९ ।।
Page #1106
--------------------------------------------------------------------------
________________
॥ ०४ ॥
3230
DERERE DERY
विश्वाद्विदिभुजिभ्याम् ॥ ९५६ ॥ विपेः कित् ॥ ७६९ ।। विष्टपोलप-यः ॥ ३०७ ॥ बिहडकहोड-दयः ॥ १७२ ॥ विहायस्सुमनस् - सः ॥ ९७६ ॥ विहाविशा - केलिमः || ३५४ ॥ वीपतिपटिभ्यस्तनः ॥ २९२ ॥ वीयुसुवागिभ्योऽनिः ॥ ६७७ ॥ वीसज्ज्यसिभ्यस्थिक् ।। ६६९ ॥ वृकटिशमिभ्य आहः ॥ ५९२ ॥ वृकृमीमाभ्यः पः ॥ ५४० ।। गो व्रत् च ।। ६५५ ॥ ग्नक्षिपचित्रः ॥ ४५६ ॥
टङ एण्यः || ३८२ ॥ वृद्धः शप चान्तौ ॥ ३६९ ॥
वृजितुहि- कित् ॥ २८३ ॥ वृतुङ्घसु च ।। २४० ।। वृतिकः ।। ७५ ।। वृधृवृट्टसाभ्यो नसिः ॥ ७०९ ॥
वृधेर्वा ॥ २८२ ॥ वृमिथिदिशि - न्ताः ॥ ६०१ ॥
वैः साहाभ्याम् || ६०० ॥ वेगो डित् ॥ ६२८ ॥ वेतेरुतादिः || ३७८ || वौरिचेः स्वरा ॥ ६१७ ॥ व्यवाभ्यां तने वेः ॥ ५६५ ॥
व्यंग एदोतौ च वा ॥ ९२४ ॥ त्रियो
हिक् ।। ७१० ॥
श
शंसे श इचातः ॥ ३०६ ॥ शः सन्वच ।। ७४७ ॥
शकेरन्धूः ॥ ८४८ ॥
शकरुन्तः ॥ २२३ ॥
शकेरुन्तिः ॥ ६६६ ॥ शकेरुनिः || ६८४ ॥
शकेत् ॥ ८९१ ॥ शतेरादयः ॥ ४३२ ॥ शदिवाधि-च ।। २९९ ॥
शदेरुच ॥ ३९४ ॥ शपेः फू च ॥ ४०१ ॥
शफकफ-दय: ।। ३१६ ॥ शमिकमिपलिभ्यो वलः ॥ ४९९ ॥ शमिमनिभ्यां खः ॥ ८४ ॥ शमिपणिभ्यां ढः ॥ १७९ ॥ शमेर्व च वा ॥ ४७० ||
शमेर्लुक् च वा ।। १६५ ।। शमोनियो स्मलुक च ॥ १००४ ॥ शम्बूकशाम्बूकः ॥ ६१ ॥ शम्यमेणिद्वा ॥ ३९८ ॥ शलिबालपति- आकः ॥ ३४ ॥
शरः ॥ ७५५ ॥ शलेरादुः ॥ ७६३ ।।
शल्यणेर्णित् ।। ५९ ।। शल्यलेख्यातः ॥ ३१९ ॥ शवशशेरियातः ॥ ४१३ ॥
शाखेरिदेतो चातः || ४००
शामाश्याशक्य-लः ॥ ४६२ ॥
॥ ४० ॥
Page #1107
--------------------------------------------------------------------------
________________
शाशपिमनि-दः ॥२७॥ शासिशंसि-स्तुः ॥ ८५७॥ शिक्यास्यान्य-यः॥ ३६४ ॥ शिग्रुगेरुनमवादयः ॥ ८११॥ शिलविलादेः कित् ।। ३२३ ।। शीङः फस् च ॥ ९८२॥ शीङ सन्वत् ॥ २६७ ॥ शीङस्तलपा-बाः ॥५०१॥ शीङपो इस्वश्च वा ॥ ५०६॥ शीडो धुक् ॥ ७८४ ॥ शीङो लुः ॥ ८२०॥ शीभीराजेश्वानकः ॥ ७१ ॥ शीरीभूदू-कित् ॥ २०१॥ शुकशीमूभ्यः कित् ॥ ४६३ ॥ शुभिगृहि-कित् ॥ ३५॥ शुभेः स च वा ॥ ७४३ ॥ शुपीषिवन्धि-कित् ॥ ४१६ ॥ शृङ्गशादियः ॥ ९६ ॥ शृणातेरावः ।। ५२०॥
शुभसेरद् ॥ ८९४ ॥ श्मनः शीडो डित् ।। ८१० । श्यः शीत च ॥ ८१६ ॥ श्यतेरिच वा ॥ ८५॥ श्याकठिखलि-इनः ॥ २८२ ॥ श्रन्थेः शिथ् च ॥ ४१४ ॥ श्रुदक्षिगृहि-य्यः ॥ ३७३ ॥ अर्हिः ॥ ६३१॥ श्रो नोऽन्तो इस्वश्च ॥ ४९८ ॥ श्लिपः क च ।। ७३९ ॥ श्लिपेः शे च ॥ ५४३ ॥ श्लेष्मातकाम्रा-दयः ॥ ८३॥ वन्मातरिश्चन्-ति ॥ ९०२॥ श्वशुरकुकुन्दुर-दयः ॥ ४२६ ॥ श्वितेवेश्च मो वा ॥ ४५२॥ श्वेः शव च वा ॥ ९५५ ॥
संविभ्यां कसेः ॥ ५२ ॥ संश्चदेहत्साक्षादादयः ॥ ८८२॥ संस्तुस्पृशिमन्थेरानः ॥ २७६ ॥ सजेधं च ।। ३५९ ॥ सदिवृत्यमि-रनिः ॥ ६८०॥ सनिक्षमिदुपेः ॥ ६०४॥ सनेस्यवन्यू ।। ८०३॥ सनेदेखिः ॥ ६२५॥ सनेर्डित् ॥ ३३० ॥ समिणनिकपिभ्यामाः॥ ५९८ ॥ सर्तेरघः ॥ १११॥ सर्तेरड् ॥ ८७८ ॥ सतेोऽन्तश्च ॥ ४७८॥ सतॆणित् ॥ २३०॥ सतैः पपः॥ ३१३ ॥ सर्तेः सुर् च ॥ १०८॥ सलेणिवा ॥ ५१०॥ सव्यात्स्थः ।। ८५५॥
RRYONOMedaeoeverewardeevesed
पप्यशोभ्यां तन् ॥ ९०३॥ पसेर्णित् ।। २५९॥
Page #1108
--------------------------------------------------------------------------
________________
सहेः षप् च ॥ ९५१॥ सहेर्ध च ॥ ९९२॥ सात्मनात्मन्व-ति ॥ ९१६।। सारेरथिः ॥ ६७०॥ सिटिकिभ्या-च ॥ ३३२ ॥ सिन्दूरकचूर-दयः ॥ ४३०॥ सिविकुटिकुठि-कित् ॥ ७५३ ॥ सिवेर्डित् ॥ १२१॥ सीमन्तहेमन्त-यः ॥ २२२ ॥ सुवः ।। ९२१ ॥ मुसितनि-वा ।। २०३॥ सूङः कित् ।। ७८८ ॥ सूधूभूभ्रस्जिभ्यो वा ।। २७४ ॥ सूपुषिभ्यां कित् ॥ ४३६ ॥ सूमूखन्युषिभ्यः कित् ॥ ४४९ ।।। सृजे स्रक्सकों च ॥ ९०७॥ सृणीकास्तीक-यः ॥५०॥ सृपृभ्यां दाकुः ॥ ७५६ ॥ सृपृथिचरि-रमः ॥ ३४७ ॥
सृवयिभ्यां णित् ॥ ५७० ॥ सृनृभ्यो णित् ॥ ९९ ॥ सृसृपेः कित् ॥ १४६ ॥ सुहस्तृसभ्य इमन् ॥ ९१८ ॥ सेरी च वा ॥ ३४३ ॥ सेडित् ।। ५७७॥ सेर्वा ॥ २६२॥ सोरतेलुक् च ॥ ९४६ ॥ सोरसेः ॥ ८५३ ॥ सोरस्तेः शित् ।। ६५० ॥ सोरूच ॥ २६३ ॥ सो तेरम् ॥ ९३४ ॥ सोबग आह च ॥ ६०३ ॥ सोर्षिदः कित् ॥ ४५७ ॥ स्कन्देधं च ॥ ९६० ॥ स्कन्द्यमिभ्यां धः ॥ २५ ॥ स्त्री ॥ ४५०॥ स्थाण्डिलकाप-दयः ॥ ४८४ ॥ स्थविरपिठिर-दयः ॥ ४१७ ॥
स्थाचतोरूच ।। १८५॥ स्थाछामासा-यः ॥ ३५७ ॥ स्थामदिपद्यति-वन् ॥ ९०४ ॥ स्थार्तिजनिभ्यो घः १०९॥ स्थावङ्कि-क् च ॥ ४८६॥ स्थाविडेः कित् ॥ ४२९ ॥ स्थो वा ॥ ४७३॥ स्नुपूसम्बर्क-कित् ॥ ५४२॥ स्यतेरी च वा ॥ ९१५ ॥ स्पृशेः श्वः पार च ॥ ५२३॥ स्फुलिकलि-इङ्गक् ॥ १०२॥
पशिभ्रस्जेः स्लुक् च ।। ७३१ ॥ स्यतेर्णिम् ॥ ९३६ ॥ स्यन्दिसृजिभ्यां च ॥ ७२७ ।। स्यमिकषिद्-ईकः ॥ ४६ ।। स्यमे सीम् च ॥ ४४ ॥ स्रर्तेरूचातः ॥ ६८९॥ सुरीभ्यां तम् ।। ९७८ ॥ स्रोश्चिक् ॥ ८७१ ॥
ResereCCeleen
Seemarva
॥ ४१॥
Page #1109
--------------------------------------------------------------------------
________________
--
NON
स्वरेभ्य इः ॥ ६०६॥
0ero
हनियाकृभृ-दे च ॥ ७३३ ॥ हनेतजघौ च ॥ २७२ ॥ इन्तरंह् च ॥ ६५४॥ हरिपति-द्रुवः ७४५ हिण्डिविले:-च ॥ ३२४॥ हिरण्यपर्जन्यादयः ॥ ३८०॥ हिंसेः सिम् च ।। ५८८ ॥
हुपूग्गोनी-जि ॥ ८६३ ॥ हृयामाश्रु-स्वः॥ ४५१॥ हूर्णिधूर्णिभूर्णि-दयः॥ ६३७ ॥ हग ईतण् ॥ २१३ ॥ हुजनिभ्यामिमन् ॥ ९१७ ॥ हुभूलाभ्य आणकः ॥ ६८॥ हुरुहिपिण्डिभ्य ईतकः ।। ७९ ॥ हृश्यारहि-इतः ॥ २१० ॥ हृषिपुषिघुपि-नुः ॥ ७९७ ॥
| हृषिटतिचटि-उलः ॥ ४८५॥ हसूफलिकपेरा च ॥ १६ ॥ हसूलहि-इन् ॥ ८८७॥ हहिन् च ॥ ७६०॥ हो जङ् च ॥ ७८९ ॥ होमिन् ॥ ९२७ ॥ हियः किद्रो लश्च वा ॥ ७५० ॥ हियो रश्च लो वा ॥२५॥
Powedisaneer
download
Page #1110
--------------------------------------------------------------------------
Page #1111
--------------------------------------------------------------------------
________________
अ
इत्यादौ च । ८ । १ । १५१ ।।
अड संभावने । ८ । २ । २०५ ॥ अः पौरादौ च । ८ । १ । १६२ ॥ अक्कीचे मौ । ८ । ३ । १९ ॥ अकोठे लुः । ८ । १ । २०० ॥ अचलपुरे चलोः | ८ | २ | ११८ ॥ अजातेः पुंसः । ८ । ३ । ३२ ॥ अविंडपः | ८ | ४ | २५१ ॥ अविवः | ८ | ४ । १०८ ।।
अ डड डुल्ला:- च । ८ । ४ । ४२९ ॥ अण पाई नगर्थे । ८ । २ । १९० ॥ अत इज्ज वा । ८| ३ | १७५ ।। अत एत्सौ पुंसि-म् । ८ । ४ । २८७ ।। अत एवैच से | ८ | ३ | १४५ ॥ अतः समृद्ध्यादौ वा । ८ । १ । ४४ ॥
प्राकृतव्याकरणस्थ सूत्राणा सूची.
cana
अतः सर्वोदेर्डेजसः । ८ । ३ । ५८ ॥ अतः सेडः । ८ । ३ । २ ॥ अतसीसात - लः । ८ । १ । २११ ॥ अत इसः । ८ । ४ । ४०३ ॥ अतो उसेर्डातोडातू । ८ । ४ । ३२१ ॥ अतो उसेदोडा | ८ | ४ | ३७६ ॥ अतो डो विसर्गस्य । ८ । १ । ३७ ॥ अतो देश । ८ । ४ । २७४ ॥
अतो रिविर रिज्ज रीअं | ८ | २ | ६७ ॥ अतोर्डत्तुलः । ८ । ४ । ४३५ ॥ अस्थिस्त्यादिना । ८ । ३ । १४८ ॥ अथ प्राकृतम् । ८ । १ । १ ॥ अदस ओइ | ८ | ४ | ३६४ ॥ अतः सूक्ष्मे वा । ८ । १ । ११८ ।। अदेल्लुक्यादेरत आः | ८ | ३ | १५३ ॥ अधः क्वचित् । ८ । ४ । २६१ ॥
असो हे | ८ | २ | १४१ ॥ अधोम-न-याम् । ८ । २ । ७८ ॥ अनकोठा-लः । ८ । २ । १५५ ॥ अनादौ शे-त्वम् । ८ । २ । ८९ ॥ अनादौ स्वराद - भाः | ८ | ४ | ३९६ ॥ अनुत्साहोत्सन्ने लच्छे । ८ । १ । ११४ ।। अनुव्रजेः पडिअगः | ८ | ४ । १०७ ॥ अन्त्यत्रयस्याग्रस्य उ । ८ । ४ । ३८५ ।। अन्त्यव्यञ्जनस्य । ८ । १ । ११ ।। अन्यादृशोऽन्या - सौ । ८ । ४ । ४१३ ॥ अभिन्यौ जीवा | ८| २ । २५ ॥ अभूतोऽपि क्वचित् । ८ । ४ । ३९९ ॥ अभ्याङोम्मत्थः । ८ । ४ । १६५ ।। अमेणम् | ८ | ३ | ७८ ॥ अमोऽस्य । ८ । ३ । ५ ॥
अम्महे हर्षे । ८ । ४ । २८४ ॥ अम्मो आश्चर्ये । ८ । २ । २०८ ॥
Page #1112
--------------------------------------------------------------------------
________________
॥ ४३ ॥
अम् अम्बे जगा । ८ । ३ । १०६ ॥ अन् मम छौ । ८ । ३ । ११६ ।। अहं भवसम्भ्याम् | ८ | ४ | ३८० ॥ अम्हे अम्हो - शसा । ८ । ३ । १०८ ॥ अहि अम्बाहि भिमा । ८ । ३ । ११० ॥ अहिं भिसा | ८ | ४ | ३७८ ॥ अौ नैत् | ८ | १ | १६९ ॥ अरिते । ८ । १ । १४४ ॥ अरचित - माः | ८ | ४ | ३९ ॥ अलाहि-णे । ८ । २ । १८९ ॥ अनतरेरोह ओरसौ । ८ । ४ । ८५ ॥ अवर्णादा दसो अहः । ८ । ४ । २९९ ॥ अवर्णो यश्रुतिः । ८ । १ । १८० ॥ अनयमो हैं डौ । ८ । ४ । ४२७ ॥ अनारकाश वाराः । ८ । ४ । १७९ ॥ अवाद्वाहः । ८ । ४ । २०५ ।। अनापोते । ८ । १ । १७२ ।। अविति हुः | ८ | ४ | ६१ ॥ अनेर्जुम्भो जम्भा | ८ | ४ | १५७ ॥
अव्यगम् । ८ । २ । १७५ ॥
अन्नो सूच-पे । ८ । २ । २०४ ॥ असक्खोडः । ८ । ४ । १८८ ।। अस्मदो म्म अम्मिना । ८ । ३ । १०५ ॥ अस्गेदे | ८ | ४ | ४३३ ॥ अहंमोगे | ८ | ४ | ३०१ ।।
आ
आ अरा मातुः । ८ । ३ । ४६ ॥ आ आमन्त्रये सौ वेनो नः । ८ । ४ । २६३ ॥ आः कुमो भूतभविष्यतो । ८ । ४ । २१४ ॥ आक्रन्देहः | ८ | ४ | १३१ ॥ आक्रमेरोहा - न्दाः । ८ । ४ । १६० ।। आक्षिपणरवः । ८ । ४ । १४५ ॥ आराइयः । ८ । ४ । १३ ॥ आटा अहिपन्चुअः । ८ । ४ । १३३ ।। आङा ओअन्दोदालो । ८ । ४ । १२५ ।। आने रमे रम्भदौ । ४ । ४ । १५५ ॥ आचायें चोच्च । ८ । १ । ७३ ॥ आवेश | ८ | ४ | ३१९ ॥
आन गौरवे । ८ । १ । १६३ ।। आजस्य टाकसि - पण् । ८ । ३ । ५५ ॥ आहो णानुस्वारौ । ८ । ४ । ३४२ ॥ आकश्मीरे । ८ । १ । १०० ॥ आकशा वा । ८ । १ । १२७ ॥ आत्मनटो-आ । ८ । ३ । ५७ ॥ आदः सामः । ८ । ४ । ८३ ॥ जादू ढिः । ८ । १ । १४३ ॥ आदेः | ८ | १ | ३९ ॥ आदेः ममशाने । ८।२ । ८६ ॥ आदेय जः । ८ । १ । २४५ ॥ आनन्तर्ये णवरि । ८ । २ । १८८ ॥ आन्वान्ताड्डाः । ८ । ४ । ४३२ ॥ आपदिपत्संपद इः । ८ । ४ । ४०० ॥ आम अभ्युपगमे । ८ । २ । १७७ ॥ आमन्त्रये जसो होः । ८ । ४ । ३४६ ॥ आमो डाह वा | ८ | ४ | ३०० ॥ आमो डेसि | ८ | ३ | ६१ ॥ आमो है । ८ । ४ । ३३९ ॥
॥ ४३ ॥
Page #1113
--------------------------------------------------------------------------
________________
| इन्धौ झा । ८।२।२८॥ इर्जस्य णो णा डौ । ८।३ । ५२ ॥ इर्धकुटौ । ८।१।११०॥ इवार्थे नं नउ-वः । ८।४। ४४४ ॥ इहरा इतरथा । ८ । २ । २१२ ॥ इह हचोईस्य । ८ । ४ । २६८॥
आयुरप्सरसोर्वा । ८।१॥२०॥ आरः स्यादौ । ८।३ ॥ ४५ ॥ आरभेराढप्पः । ८।४।२५४॥ आरहेश्चड वलग्गौ । ८ । ४ । २०६ ॥ आरोपेलः । ८ । ४ ।,४७॥ आर्यायां यः श्वाम् । ८ । १।७७ ॥ आपम् । ८।११३॥ आलाने लनोः।८।२।११७ ॥ आलीडोल्ली। ८।४।५४ ॥ आखिल्लो-मतोः।८।२।१५९॥ आचर्ये । ८।२।६६॥ आश्लिष्टे लधौ । ८।२।४९॥ आ सौ न वा । ८।३।४८॥
इणममामा । ८।३॥ ५३॥ इत एद्वा । ८1१1८५॥ इतेः स्वरात्तश्च द्विः।८।१।४२॥ इतो तो वाक्यादौ । ८।१।९१॥ इत्कृपादौ । ८।१।१२८ ॥ इत्वे वेतरो । ८ । १ । २०७॥ इत्सैन्धवशनैश्चरे । ८।१।१४९ ॥ इदंकिमश्च-हाः । ८।२।१५७॥ इदम आयः । ८।४। ३६५ ॥ इदम इम:1८1३।७२ ॥ इदम इमुः क्लीवे । ८ । ४ । ३६१ ॥ इदमर्थस्य केरः।८।२।१४७॥ इदमेतत्ति-डिणा । ८।३।६९॥ इदानीमो दाणि । ८।४ । २७७ ॥ इदितो वा । ८।४।१॥ इदुतो दीर्घः । ८।३ । १६॥ इदुतौ वष्ट-प्तृके । ८ । १॥ १३७ ॥
इदेतौ नूपुरे वा । ८।२।१२३ ॥ | इदेदोदृन्ते । ८ । १ । १३९॥
E-KAVACYMBBCN
ईक्षुते । ८।१।११२॥ ई: स्त्यान-टे । ८।१।७४ ॥ इच स्त्रियाम् । ८।३।२८२ ॥ इतः सेवा वा।८।३।२८॥ ईदूतोईस्वः । ८॥ ३ ॥ ४२ ॥ ईद्धर्ये । ८1१।१५५॥ ईद्भिस्भ्यसाम्मुपि । ८ । ३ ॥ ५५॥ ईद्भयः समासे । ८।३।६४॥ ईअ इज्जौ क्यस्य । ८।३।१६०॥ ईयस्यात्मनो णयः। ८।२।१५३ ॥ ईजिहा-या। ८।१।९२॥ | ईर्वोचूढे । ८ । १ । १२० ॥
BAROEMBERecrate
इ: सदादौ वा । ८ । १ । ७२ ॥ इः स्वप्नादो । ८।१।४६ ॥ इचेचः । ८। ४ । ३१८ ॥ इच मोमुमे बा । ८।३।१५५ ॥ इजेराः पाद पूरणे । ८।२।२१७ ॥
Page #1114
--------------------------------------------------------------------------
________________
हरे वा । ८ ॥ १ ॥५१॥
अद्विजः । ८।४।२२७॥ उन्नमेरु-ला।८।४।३६॥ उपरेः संव्याने । ८।२।१६६॥ उपसरलिअः।८।४ । १३९ ॥ उपालम्भेझ-वाः । ८।४ । १५६ ॥ उमो निषण्णे । ८।२।२७४ ॥ उद्धृ हनूप-तूले । ८ । १ । १२१ ॥ उल्लसेरूसलो-आः।८।४।२०२ ॥ उवर्णस्यावः । ८। ४ । २३३ ॥
ऋक्षे वा । ८।२।१९॥ ऋणीपभāषौ वा । ८।१ । १४१॥ ऋतामुदस्यमौसु वा । ८।३। ४४ ॥ अतोऽन् । ८।१।१२६॥ अतोऽद्धा । ८।३ ॥ ३९ ॥ ऋवर्णस्वारः। ८।४।२३४ ॥
reseaeeeerrorder
CA000032013
लत इलि:-ने । ८।१ । १४५ ॥
उअ पश्य । ८।२।२११॥ उसास्ना स्तावके । ८1१।७५ ॥ उच्चाईति । ८।२।१२१॥ उचैन चैस्यअः । ८।१।१५४ ॥ उच्छल उत्थल्ल । ८।४।७४ ॥ उज्जीणे । ८।१।१०२॥ उतो मुकुलादिष्वत् । ८।१।१०७॥ उक्षिपेर्गुल-वाः।८।४।१४४ ॥ उत्सौन्दर्यादौ । ८।१ । १६० ॥ | उदष्ठकुकुरी । ८।४।१७॥ उदोन्मृपि । ८।१।१३६ ॥ उदृत्वादौ । ८।१।१३१॥ उदोदा । ८।१।८२॥ उदो ध्मो धुमा । ८।४।८॥ उटरुगः।८।४।३३॥ उद्धलेगण्ठः । ८॥ ४॥२९॥ उद्वातेरो-आ।८।४।११॥
जस्तेने वा । ८।१ । १४७॥ ऊ गाँ-ने । ८।२।१९९॥ उचोपे । ८।१ । १७३ ॥ ऊत्वे दुर्भग सुभगे वः । ८ । १ । १९२ ॥ ऊत्सुभग मुसले वा।८।१।११३ ॥ ऊत्सोच्छासे । ८।१। १५७ ॥ उदासारे । ८।१।७६ ॥ ऊहीन विहीने वा । ८।१।१०३ ॥
एइजम्शसोः । ८।४ । ३६३ ॥ एकशसो डिः। ८।४।४२८॥ एकस्वरे श्वःस्वे । ८।२।११४ ॥ एकसरिअं-ति । ८।२।२१३ ।। एच क्त्वा-सु । ८।३।१५५ ॥ एच देवे । ८ । १ । १५३ ॥ एच्छच्यादौ । ८।१।५७॥ एदि । ८।४।३३३ ॥ । एहि एचाहे इदानीम. 1 ८।२।१३४ ॥
ve
C
Page #1115
--------------------------------------------------------------------------
________________
..
. P
E
ओस्कूष्माण्डी-ल्ये । ८ । १ । १२४ ॥ ओत्पझे । ८।१।६१॥ ओत्पूतर-फले । ८।१ । १७० ॥ ओत्संयोगे । ८।१ । ११६॥ ओदाल्यां पङ्क्तौ । ८।१ । ८३ ॥ ओ सूचना-पे । ८।२।२०३॥
R
3-3.
एत इद्रा-केसरे । ८।१ । १४६ ॥ एतः पर्यन्ते । ८।२।६५॥ एतदः स्त्रीपु-हु । ८।४ । ३६२॥ एत् । ८ । ३ । १२९॥ एत्रयोदशादौ-न ।८।१।१६५॥ एत्थु कुत्राने । ८।४। ४०५॥ एत्पीयूपा- दृशे । ८।१।१०५ ॥ एदोतोः स्वरे । ८।२।७॥ एदाधे । ८ । १ । ७८ ॥ एप्प्येप्पिण्वेव्येविणवः । ८ । ४ । ४४०॥ एरदीतो म्मौ वा । ८ । ३ । ८४ ॥
एवं परं समं-उं । ८४॥ ४१८ ॥ १ एवायें व्येव । ८।४।२८० ॥
एं चेदुतः । ८।१।१४८॥
औत ओत् । ८ । १ । १५९॥
ककुदे हः । ८।१ । २२५ ॥ ककुभो हः।८।१।२१॥ कगचज-लुक् । ८।२।२७७॥ कगटड-लुक् । ८।२।७७॥ कथेवजर-हाः।८।४।२॥ कथंयथातथा-तः।८।४।४०१॥ कदम्बे वा।८।२।२२२ ॥ कथिते वः।८।१।२२४ ॥ कदल्यामद्रुमे । ८।१। २२०॥ कन्दारिका-ण्डः।८।२।३८॥
कवन्धे मयौ । ८।१।२३९॥ कमणिहवः । ८।४।४४॥ कम्पेर्विच्छोलः । ८।४।४६॥ करवीरे णः।८।१।२५३ ॥ करेणूना-यः। ८।२।११६ ॥ कर्णिकारे वा । ८।२।९५ ॥ कश्मीरे भ्भो वा । ८॥२॥६॥ काक्षेराहादि-म्पाः1८।४।१९२ ॥ काणेक्षिते णिआरः।८।४।६६॥ कादिस्थदोतो-वम् । ८।४। ४१०॥ कान्तस्यात उ स्यमोः।। ४ । ३५४॥ कापणे । ८ । २।७१॥ किंतयां डासः । ८।३।६२॥ किंयत्तदोऽस्यमामि । ८।३।३३॥ कियचद्भयो उसः । ८।३।६३ ॥ किंशुके ।।८।१।८६॥ किणो प्रश्ने । ८।२।२१६ ॥ किमः कल तसोश्च । ८।३ । ७१ ॥ | किमः काईकवणौ वा । ८1 ४ । ३६७ ॥
ऐत एन् । ८।४। ३४३॥
Recene
: ओच द्विधाकृगः। ८।११९७ ॥ १ ओनोदा-यः।८।१।१५६ ॥
Page #1116
--------------------------------------------------------------------------
________________
130
लीवे स्यमेदमिणमो च । ८।३ । ७९ ॥ कीचे स्वराना सेः। ।३।२५ ॥ कचिद्वितीयादेः । ८।३। १३४ ॥ कथ वर्धा ढः।८।४।२२०॥ कथरः।८।४।११॥ किपः।८।३।४३॥
समिः कि। ८।३।८॥
किमो डिणो दीसा । ८।३।६८॥ किमो डिसेना । ८।४।३५६ ॥ किराने नः। ८1१।१८३ ॥ फिरि मेरे रोडः।८।१।२५१॥ फिरेराहेर किलार्थेवा । ८।२। २८६ ॥ फिलाथवादिना-हि। ८।४। ४१९ ॥
फराळय-यः।८।१।२६९ ॥ कुतराः कटु-ए । ८ । ४ । ४१६ ॥ कुतूहले वा स्वय। ८।१।११७॥ कुन्जापर-पे । ८।।१८१ ॥ कुष्माण्डमां-वा । ८।२।७३ ॥ फ गमो उः ।८।४।२७२॥ कगे: कुणः।८।४।६५॥
गोडीर:14४।३१६ ॥ ऋचि चत्तरे चः ।।२।१२॥ कृत्तसो हुत्तम् । ८।२।१५८ ॥ क दो है । ८।३ । १७० ॥ कृपः कड्ढ-उछाः।८।४।१८७॥
कपणे वणे वा । ८।२।११०॥ कैटगे मो वः।८।१।२४० ॥ कक्षियके वा।८।१।१६१॥ गते । ८।३।१५६॥ पते हः। ८।४।६४॥ लिइ इउ इवि-अवयः। ८।४।४३९ ॥ नत्व ईयण । ८।४।२७१ ॥ क्लस्तूनः । ८।४।३१२॥ रत्वस्तुमच-णाः । ८।२।१४६ ॥ रत्वा तुम् तव्येपु घेत् । ८।४।२१०॥ पत्वा स्यादेणे स्वोर्वा । ८।१।२७ ॥ क्पङोर्यलुक् । ८ । ३ । १३८ ॥ क्यस्येव्यः । ८।४।३१५॥
पो वहो णिः। ८।४।१५१ ॥ क्रियः किणो वेस्तु के च । ८।४।५२। क्रियातिपत्तेः । ८।३। १७९ ॥ क्रियः कीगु । ८ । ४ । ३८९ ॥ धेर्जूरः। ८।४।१३५ ॥ सोवे जमशसोरिं । ८।४ । ३५३ ॥
क्षः खः-झौ । ८।२।३॥ क्षण उत्सवे । ८।२।२०॥ क्षमायां की। ८।२।१८॥ क्षरः खिर झर-आः।८।४।२७३ ॥ क्षस्यकः ।८।४।२९६ ॥ क्षिपेगैलत्व-ताः।८।४।१४३॥ क्षुधो हा । ८।१।१७॥ क्षुभेः खउर-हौ । ८।४।१५४ ॥ क्षुरे कम्मः । ८।४।७२ ॥ क्षेणिज्झरो वा । ८।४।२०॥ क्ष्मा श्लाघा-त् । ८।२।२०१॥ वटेकादौ । ८।२।६॥
Versexmeere-exse
- - --- --- --------
Page #1117
--------------------------------------------------------------------------
________________
"..
-
-
-
संघय भाम् । ८।१।१८७ ॥ खचितपिशा-वा।८।१ । १९३ ॥ खचेर्वे अडः। ८।४ । ८९॥
धावोर्लक् । ८।४ । २२८ ॥ विदेरविसरौ । ८।४ । १३२ ॥
गप्परिणडौ । ८ । ४ । १५० ॥ गरी के वा।८।१।१०९॥ गुर्गादेरविर्वा । ८ । ३ । १५०॥ गृहस्य घरोऽपतौ । ८।२ । १४४ ॥ गोणादयः । ८।२।१७४ ॥ गौणस्येपतः कूरः। ८।२।१२९ ॥ गौणान्त्यस्य । ८।१।१३४ ॥ ग्मो वा । ८।२।६॥ ग्रन्थो गण्ठः । ८।४। १२ ॥ | ग्रसेधिसः । ८।४।२०४॥ | ग्रहगण्हः । ८।४।३२४ ॥ ग्रहपः । ८।४।२५६ ॥ ग्रहो वल गेह-आः।८।४।२०९ ॥
गमादीनां द्वित्वम् । ८ । ४ । २४९॥ गमिष्यमासां छः । ८।४ । २१५ ॥ गमेरई अइ-राः। ८।४।१६२॥ गमेरेपिण्वे-प्योरेलुंग्वा । ८।४।४४२ ॥ गर्नेबुकः । ८।४।९८ ॥ गर्ने डः। ८।२।३५॥ गर्दभे ना । ८।२।३७॥ गर्भितातिमुक्तके णः। ८।१ । २०८ ॥ माये वः। ८।११५४। मोपेर्दुष्टुलु-त्ताः।८।४।१८९॥ गव्य उआ:1८1१।१५८॥ गुणाद्याः क्लीवे चा । ८ । १।३४॥
' उजणनो व्यजने । ८1१२५॥ • उसः स्सः । ८।३।१०॥ उसः सुहोस्सनः।८।४।३३८ ।। इसिडसोः पुं-वा।८।३।२३॥ इसिङमभ्यां तउ-न । ८।४ । ३७२ ॥ असिभ्यसडीनां-यः।८।४ । ३४१॥ हुम्ही । ८।३।६६ ॥
सेल । ८।३।१२६ ॥ ङसेह । ८ । ४ । ३३६ ॥
सेस्तोदो-लुकः । ८।३।८॥ उम्हस्योह। ८।४ । ३५०॥ डिनेन । ८ । ४।३३४॥
सिम्मित्था । ८।३। ५९ ॥ डेर्डः । ८।३।१२८ ॥ डेड हेडाला-ले । ८।३।६५ ॥ डेर्मन हः । ८।३ । ७५ ॥ डेहि । ८ । ४ । ३५२ ॥
घइमादयोऽनर्थकाः । ८ । ४ । ४२४ ॥ घवृद्धा । ८।१।६८॥ घटे परिवाह । ८ । ४ । ५०॥
घटेर्गढः । ८।४।११२॥ | घू! घुलघो-लाः । ८ । ४ । ११७ ॥
PIANOPaavaewwecameroces
Page #1118
--------------------------------------------------------------------------
________________
॥ ४६ ॥
DERERERE.
''
च
॥
चतुरचत्तारो - रि । ८ । ३ । १२२ ।। चतुरो वा । ८ । ३ । १७ चतुर्थ्याः पष्ठी । ८ । ३ । १३१ ॥ चन्द्रिकायां मः । ८ । १ । १८५ ।। चपेटापाटौ वा । ८ । । १९८ ॥ | चाट गुलः | ८ | ४ । ७३ ।। चिजि श्रु हुन् | ८ | ४ | २४१ ॥ चिहे न्धो वा । ८ । २ । ५० ।। चूलिका पैशाचि -यौ । ८ । ४ । ३२५ ॥
छ
छदेर्णेणुम-लाः । ८ । ४ । २१ ।। छम्य योनादौ । ८ । ४ । । २९५ ॥ छागे लः । ८ । १ । १९१ ।। छाया होकान्त वा । ८ । १ । २४९ ॥ छायादरिद्रयोः | ८ | ३ | ३४ ॥ छिदिभिदो द्वः । ८ । ४ । २१६ ॥ छिदेर्दुहाव-राः । ८ । ४ । १२४ ॥ छोट्यादौ । ८ । २ । १७ ॥
ज
जटिले जो झो वा । ८ । १ । १९४ ॥ जयया यः | ८ | ४ । २९२ ।। जनो जा जम्मौ । ८ । ४ । १३६ ।। जशसङसिङसां णो । ८ । ३ । ५० ॥ जस्सूड -ः । ८ । ३ । १२ ॥ जस्स इंइंण-र्घाः । । ३ । २६ ।। जस्शसोरम्हे अम्हई | ८ | ४ | ३७६ ॥ जशसोणों वा । ८ । ३ । २२ ॥ जम्शसोलुक् | ८ | ३ | ४ | जस्शमोस्तुम्हे तुम्हईं | ८ | ४ | ३६९ ॥ जाग्रेर्जगः | ८ | ४ | ८० ॥ जुगुप्से - ञ्छाः | ८ | ४ | ४ | जेण तेण लक्षणे | ८ | २ । १८३ ।। ज्जाज्जे । ८ । ३ । १५९ ॥ ज्जात्सप्तम्या इवो । ८ । ३ । १६५ ।। ज्ञो जाणमुणौ । ८ । ४ । ७ ॥ ज्ञो ञः । ८ । २ । ८३ ॥ ज्ञो ञ्ञः पैशाच्याम् । ८ । ४ । ३०३ ।।
ज्ञो येऽभिज्ञादौ । ८ । १ । ५६ ॥ ज्ञो णव्वणज्जौ । ८ । ४ । २५२ ॥ ज्यायामीत् | ८ | २ | ११५ ॥
ट
टाङमा पई तई | ८ | ४ | ३७० ॥ टाङमा मई | ८ | ४ | ३७७ ॥ टाङमुंडे-सेः । ८ । ३ । २९ ॥
शयेत् | ८ | ३ | १४ | टामोर्णः । ८ । ३ । ६ ॥
टोडः । ८ । १ । १९५ ॥ टोणा । ८ । ३ । २४ ॥
टो णा | ८ | ३ | ५१ ॥ टोस्तुर्वा | ८ | ४ | ३११ ॥ दृष्टयोस्टः । ८ । ४ । २९० ॥
ठ
ठोढः । ८ । १ । १९९ ॥ थिस् | ८ | २ । ३२ ॥
ड
steal कतिपये | ८ | १ | २५० ॥
१४ ॥ ४६ ॥
Page #1119
--------------------------------------------------------------------------
________________
डिल्लडल्लो भवे । ८ । २ । १६३ ॥ डेम्मि डेः । ८ । ३ । ११ ॥ डो दीर्घो वा । ८।३ । ३८ ॥
डो लः।।। १ । २०२॥ | डुक्मोः । ८।२१५२॥
णइचेअ-णे । ८।२।१८५
णं नन्वर्थे । ८ । ४ । २८३ ॥ १४ णवर कंवले । ८।२।१८७ ॥
णवि वैपरीये । ८।२।२७ ॥ B णे णो मज्झ-आमा । ८।३।११४॥
णे णं मि-अमा । ८।३ । १०७॥ णेरदेदावावे । ८।३।१४९ ॥ णो नः । ८ । ४ | ३०६॥ णोऽशस्टाभिसि । ८।३।७७ ॥
vmaceusewweeeeeeeeeMorenvener
तं वाक्योपन्यारो । ८।२।१७६ ॥ तक्षेतच्छचच्छ-फाः । ८१४। १९४ ॥ तक्ष्यादीनां छोल्लादयः । ८।४। ३९५ ॥ तगर सर-टः।८।१। २०५॥ तडेराहोडविहोडौ । ८।४।२७ ॥ ततस्तदोस्तोः । ८।४। ४१७ ॥ तदश्च तः सोऽक्लीवे । ८।३।८६॥ तदिदमोष्टा-ए। ८ । ४ । ३२२ ॥ तदो डोः । ८।३।६७॥ तदो णः स्यादौ कचित् । ८ । ३ । ७० ॥ तदोस्तः।८।४।३०७॥ तनेस्तडतड्ड-ल्लाः।८।४।१३७ ॥ तन्वीतुल्येषु । ८।२।११३॥ तव्यस्य इएव्वउ-या । ८।४।४३८॥ तस्मात्ताः।८।४ । २७८ ॥ तादWडेर्वा । ८।३। १३२ ॥ वादथ्य केहि-णाः। ८।४ । ४२५ ॥ ताम्राने म्बः । ८।२।५६ ॥ | तिजेरोमुक्कः । ८।४।१०४ ॥
| तित्तिरी ।८।१।९० ॥ तिर्यचस्तिरिच्छिः । ८।२ । १४३ ॥ तिष्ठश्विष्ठः । ८।४ । २९८ ॥ मीक्षणे णः। ८।२।८२॥ तीर्थे हे । ८ । १ । १०४ ॥ तुच्छे तश्चछौं वा । ८ । १ । २०४ ॥ तुडेस्तोडतु-राः । ८ । ४ । ११६ ॥ तु तु तुम-ङो । ८।३।१०२॥ तुम्भतुय्हो-भ्यसि । ८ । ३ ॥ ९८ ॥ तुम एवमणा-च।८।४।४४१॥ तुमे तुमए-डिना । ८।३ । १०१॥ तुम्हासु सुपा । ८ । ४ । ३७४ ॥ तुयह तुम्भ-ना। ८।३।९७ ॥ तुरांत्यादौ ।८।४।१७२ ॥ तुलेरोहामः । ८१४॥२५॥ तु वो भे तुम्भ-आमा । ८।३। १००॥ तृतीयस्य मिः। ८।३ । १४१ ॥ तृतीयस्य मो मु माः। ८।३।१४४ ॥ तृनोणः ।८।४। ४४३॥
14nRNVPNPATALABOVE
emarimmAAAAAA
-OEMS
तइ तु ते-उसा । ८।३ । ९९ ॥ तड तुव तुम-ङसौ । ८ । ३ । ९६ ॥ तं तुं तुवं-अमा । ८।३ । ९२ ॥
vara
Page #1120
--------------------------------------------------------------------------
________________
| स्ती तृतीयादौ । । ।३ । ११८ ॥ त्वतलो प्पणः । ८।४।४३७ ॥ त्वथ्वद्रध्वां-चित् । ८ । २ । १५॥ त्वरस्तुबरजगडौ। ८।४ । १७० ॥ त्वस्य डिमात्तणौ वा । ८।२।१५५ ॥ त्वादेः सः । ८।२। १७२ ॥
xex.20seree-e
तृपस्थिप्पः।८।४।१३८ ॥ तनास्ते-मी।८।३।१६४॥ तैलादौ । ८।२।९८॥ तो दोऽनादी शौर-स्य । ८।४।२६० ॥ तोऽन्तरि। ८।१।६० ॥ केना'फुण्णादयः ।८।४।२०८ ॥ चोदो तसो वा । ८।२।१६॥ त्थे च तस्य लुरु। ८1३1८३ ॥ त्यदाम-लुक् । ८।१॥ ४०॥ त्यादिशोस्तुरः । ८।४।१७१॥ त्यादीनामा-चौ । ८।३। १३९ ॥ गादेः। ८।१॥९॥ त्याने रायन-वा।८।४। ३८२ ॥ योऽनत्ये । ८।२।१३॥ गपो हिहत्थाः । ८।२।१६१॥ वरोर्डरबोजवज्जाः ।८।४ । १९८ ॥ मस्तस्य हित्यतछौ । ८ । । १३६ ॥ नस्य डेचहे । ८।४। ४३६ ॥ रेरितषिणः। ८।३ । १२१ ॥
थठावस्पद्ने । ८॥ २ ॥९॥ धू कुत्सायाम् । ८।२।२००॥ थो धः।८।४।२६७॥
| दशाह । ८।२।८५॥ दशेदोव-वाः । ८।४।३२॥ दहेरहिऊलालुखौ ।।। ४।२०८ ॥ दहो ज्यः । ८।४।२४६ ॥ दिक्मापोः सः।८।।। १९ ॥ दिरिचचोः।८।४।२७३ ॥ दिवसे सः।८।१।२६३ ।। दोपौ धो वा । ८।१ । २२३ ॥ दीर्घहस्खौ मिथोवृत्तौ । ८।१।४॥ दीर्थे वा । ८।२।९१॥ दुःख दक्षिण-वा। ८।२।७२॥ दुःखे णिन्धरः। ८।४।३॥ दुःखे णिज्वलः। ८।४।२२॥ दुरुले वा लव दिः । ८।।११९ ॥ दर्गादेव्यु-दः। ८।१ । २७० ॥ दुवे दोणि-शसा।८।३ । १२० ॥ दुसमु-णाम् । ८।३।१७३ । दुहितभाग-यो । ८।२।१२६ ॥ दूो दूमः । ८ । ४ । २३ ॥
neareration
दंशदहोः । ८।१।२१८॥ दंष्टाया दाढा । ८।२।१३९॥ दक्षिणे ।।८।१।४५॥ दग्धविदग्ध-दः॥८॥२॥४०॥ दरााल्पे । ८।२।२१५ ॥ दलिवल्योनिस-म्फो । ८।४।२७६ ॥ दशन दष्ट-वाडः । ८।१ । २१७ ॥ दश पापाणे :1८1१।२६२।।
EHP-~
॥४७॥
ra
M
Page #1121
--------------------------------------------------------------------------
________________
दृप्ते । ८ । २ । ९६ ॥
दृशः किष्टक्सकः | ८ | १ | १४२ ॥ दृशस्तेन दुः | ८ | ४ | २१३ ॥ दृशिवचेडींसडुच्चं । ८ । ३ । १६१ ॥
दृशेः प्रस्सः | ८ | ४ | ३९३ ॥
दृशो निअच्छ-साः । ८ । ४ । १८१ ॥
|दे संमुखीकरणे च । ८ । २ । दोले रङ्खोलः | ८ | ४ | ४८ ॥ नत्थूनौ ट्वः । ८ । ४ । ३१३ ॥
१९६ ॥
द्यजः । ८ । २ । २४ ॥ द्रे रो न वा । ८ । २ । ८० ॥ द्वारे वा । ८ । १ । ७९ ।। द्वितीयतुर्य - र्वः । ८ । २ । ९० ॥ द्वितीयस्य सिसे । ८ । ३ । १४० ॥ द्वितीयातु मी । ८ । ३ । १३५ ॥ द्विन्योरुत् । ८ । १ । ९४ ॥ |दिवचनस्य-नम् । ८ । ३ । १३० ॥ वे | ८ | ३ | ११९ ॥
ध
धनुषो वा । ८ । १ । २२ ।। धवलेर्दुमः । ८ । ४ । २४ ॥ धातवोऽर्थान्तरेपि । ८ । ४ । २५९ ॥ धात्र्याम् । ८ । २ । ८१ ॥
धूगेर्धुवः । ८ । ४ । ५९ ॥
धृतेर्दिहिः । ८ । २ । १३१ ॥
धृष्टद्युम्ने णः । ८ । २ । ९४ ॥ धैर्ये वा । ८ । २ । ६४ ॥ ध्वनि - विष्वचोरुः । ८ । १ । ५२ ॥ ध्या- गोर्झ-गौ । ८ । ४ । ६॥
ध्वजे वश । ८ । २ । २७ ॥
न
नकगच-तम् | ८ | ४ | ३२४ ॥ नत्थ । ८ । ३ । ७६ ॥ न दीर्घानुस्वारात् । ८ । २ । ९२ ॥ न दीर्घो णो । ८ । ३ । १२५ ।। नमस्कारप-स्य । ८ । १ । ६२ ।। न युवर्णस्यास्वे | ८ | १ | ६ ॥
नवा कर्मभावे - लुक् । ८ । ४ । २४२ ॥ नवानिदमे दो हिं । ८ । ३ । ६० ॥ नवा मयूखले । ८ । १ । १७१ ॥ नवा र्यो य्यः । ८ । ४ । २६६ ॥ नशेणिरणास - राः । ८ । ४ । १७८ ॥ नशेविंउड - वाः । ८ । ४ । ३१ ॥ न श्रदुदोः । ८ । १ । १२ ॥
नात आत् | ८ | ३ | ३० ॥ नात्पुनर्यादा वा । ८ । १ । ६५ ॥ नादियुज्योरन्येषाम् । ८ । ४ । ३२७ ॥ नामात्समः । ८ । ३ । ३७ ॥ नाम्म्परं वा । ८ । ३ । ४० ॥ नाम्न्यरः । ८ । ३ । ४७ ॥ नात्यः । ८ । १ । १७९ ॥ नाव्यावः । ८ । १ । १६४ ॥ निःश्वमेर्झङ्खः । ८ । ४ । २०१ ॥ निकपस्फटि-हः । ८ । १ । १८६ ।। निद्र'तेरो–ङ्गौ । ८ । ४ । १२ ॥ निम्नापित लण्डं वा । ८ । १ । २३० ॥
Page #1122
--------------------------------------------------------------------------
________________
॥ ४८
4བདྲུག་པ 、
निरः पर्बल. । ८ । ४ । १२८ ॥ | निर्दुरोर्वा । ८ । १ । १३ ॥ निम निम्मा-वौ । ८ । ४ । १९ ॥ निवृत्तवृद्वारके वा । ८ । १ । १३२ ।। नित्रिपत्योर्णिहोडः । ८ । ४ । २२ ।। निशीयपृथिव्योर्वा । ८ । १ । २१६ ॥ निपधे धो ढः । ८ । १ । २२६ ॥ निषेधेर्हक्कः । ८ । ४ । १३४ ॥ निष्टम्भावष्टम्भे - णं । ८ । ४ । ६७ ॥ निष्पाताञ्छः । ८ । ४ । ७१ ॥ निष्पती स्थोर्वा । ८ । १ । ३८ ॥ निस्मरेणींहर - डाः । ८ । ४ । ७२ ॥ नीडपीठे वा । ८ । १ । १०६ ।। नीपापी डेमो वा । ८ । १ । २३४ ॥ नीली ङेर्णि - काः । ८ । ४ । ५५ ॥ नेः सदो मज्जः । ८ । ४ । १२३ ।। नो णः । ८ । १ । २२८ ॥ न्तपाणौ । ८ । ३ । २८० ॥ न्मो मः । ८ । २ । ६१ ।।
न्यण्यज्ञञ्जा ज्ञ | ८ | ४ | २९३ ॥ न्यण्यो ञः | ८ | ४ | ३०५ ॥ न्यसो णिमणुमौ । ८ । ४ । १९९ ॥
प
पकाङ्गारललाटे वा | ८ | १ | ४७ ॥ पक्ष्ममष्म म्हः । ८ । २ । ७४ ॥ पचे: सोलपउलौ । ८ । ४ । ९० ॥ पञ्चम्यास्तृतीया च । ८ । ३ । १३६ ।। पञ्चाशत्पं-ते । ८ । २ । ४३ ॥ पथिपृथिवी वत् । ८ । १ । ८८ ।। पथो णस्येकद् | ८ | २ | १५२ ॥ पदयोः धर्वा । ८ । १ । ५॥
पादपे । ८ । १ । ४९ ॥ पदान्ते उंहु हिं-म् । ८ । ४ । ४११ ॥
पद्मछ वा । ८ । २ । ११२ परराजभ्यां च । ८ । २ । १४८ ॥ परस्परस्यादिरः । ८ । ४ । ४०९ || पर्यसः पलोदूं-त्थाः । ८ । ४ । २०० ॥ पर्यस्तपयण लः । ८ । २ । ६८ ।।
पर्यस्ते थठी | ८ | २ | ४७ ॥ पर्याण डा वा । ८ । १ । २५२ ॥ पलिते वा । ८ । १ । २१२ ॥ पञ्चादेन मे है | ८ | ४ | ४२० ॥ पाटिपरुप - फः । ८ । १ । २३२ ॥ पानीयादिष्वित् । ८ । १ । १०१ ॥ पाप र । ८ । १ । २३५ ॥ पारापते रो र्चा । ८ । १ । ८० ।। पिठरे हो वा रथ डः । ८ । १ । २०१ ।। पिवेः पिज्ज - द्वाः | ८ | ४ | १० ॥ पिपेणिनह - डाः । ८ । ४ । १८५ ॥ पीते वाले वा । ८ । १ । २१३ ॥
॥
पुंसि जोडउडओ ना । ८ । ३ । २० ॥ पुंखियोर्नवा -सौ । ८ । ३ । ७३ पुंम्पन आणो च । ८ । ३ । ५६ ।। पुजेसरोल माली । ८ । ४ । १०२ ॥ पुरुत । ८ । २ । १७९ ॥ पुनर्निन खायें डुः । ८ । ४ । ४२६ ॥ पुन्नागभागिन्योगमः । ८ । १ । १९० ॥
॥ ४८
Page #1123
--------------------------------------------------------------------------
________________
।
down
पुरुषे रोः। ८।१।१११॥ पूर्वस्य पुरवः।८।४।२७०॥ पर्वग पुरिमः।८।२।१३५ ।। पूरेग्घाडा-माः।८।४।१६९॥ पृथकि धो वा ।४।१।१८८ ॥ पृथक्स्पष्टे णिवड:1८1४।६२॥ प्रष्टे वानुत्तरपदे।८।२।१२९ ॥ पोव:1८1१।२३१॥ प्यादयः।८।२।२१८॥ प्रकाशेणुचः।८।४।४५॥ प्रच्छः पुच्छः।८।४।९७ ॥ प्रतीक्षेः सामय-लाः।८।४।१९३ ।। प्रत्यये की नेवा।८।३।३१ ॥ प्रत्याङा पलोहः । ८।४।१६६ ॥ प्रत्यादौ डा।८।२।२०६॥ प्रत्यूपे पश्च हो वा । ८१२॥१४॥ प्रत्येकम:-के।८।२।२१०॥ प्रथमे पथावा। ८॥१॥५५॥ प्रदीपिदोहदे लः। ८।११२२१ ॥
। प्रदीपेस्तेअब-ताः।८।४।१५२॥ प्रभूते वः।८।१। २३३॥ प्रभो दुप्पो वा । ८।४।६३ ।। प्रवासीक्षौ । ८।१।९५॥ प्रविशेरिअः। ८।४। १८३ ॥ प्रसरेः पयल्लोवेल्लौ । ८। ४ । ७७ ।। प्रस्थापेः पट्ठवपेण्डवो। ८।४।३७॥ प्रहगे सारः । ८।४।८४॥ प्रादेमीलेः । ८ । ४ । २३२॥ प्रान्मृशमुपोईसः । ८ । ४ । १८४ ॥ प्रायसः पाउ-म्वाः।८।४।४१४॥ प्रावरणे ऊ।८।१।१७५ ।। मारशरत्तरणयः पुंसि । ८1१1३१॥ प्लने लात् । ८।२।१०३ ॥ प्लावेरोम्बालपव्वालौ। ८।४।४१॥
चन्धो न्धः।८।४।२४७ ॥ वले निर्धा-योः। ८।२।१८५ ॥ बहिसो वा-रौ । ८।२।१४० ॥ बहुखे हुँ । ८।४।३८६ ॥ बहुत्ये दु:1८।४।३८४॥ बहुलम् । ८।१।२॥ बहुवावस्य-रे। ८।३।१४२ ॥ बहुहुन्तहमो।८।३।१७६॥ वाष्प होऽश्रुणि।८।२।७०॥ बाहोरात् । ८।१॥ ३६॥ चिसिन्यां भः।८।१।२३८॥ बुभुक्षि-ज्जौ। ८।३१॥ बृहस्पति-सो वा।८।२।६९॥ बृहस्पतो वहो भयः।८।२।१३७ ॥ वो व.1८1१।२३७॥ भो दुहादह-तः।८।४।२४५॥ भो म्हज्झौ वा।८।३।१०४॥ ब्रह्मचर्य-४।८।२।६३ ॥
vdeeBarmaveerime
ramanant-AAM
फकस्थकः । ८।४।८७॥ | फो भहो । ८।१।२३६ ॥
areaseeISBI
Page #1124
--------------------------------------------------------------------------
________________
म
ब्रह्मचर्ये चः।८।१॥ ५९॥ ब्रूगो त्रुवो वा । ८।४।३९१॥
भुजो भुञ्जजिम-ड्डाः । ८ । ४ । ११० ॥ भुवः पर्याप्तौ हुचः । ८ । ४ । ३९० ॥ भुवेहोहुवहवाः । ८।४।६०॥ भुवो भः।८।४।२६९ ॥ मे तुम्भे तुज्झ-जसा । ८।३/९१ ॥ भे तुब्भेहि-भिसा ।।१९५॥ भेदिदेते-टा। ८।३।९४ ॥ भ्यसश्च हिः।८।३।१२७ ॥ भ्यसस्तोदो-सुन्तो । ८।३॥९॥ भ्यसामोईः । ८।४। ३५१॥ भ्यसाम्भ्यां तुम्हहं । ८।४।३७३ ॥ भ्यसि वा । ८।३।१३॥ भ्यगो हुँ । ८।४ । ३३७॥ भ्रमरे सो वा । ८1१।२४४ ॥ भ्रमेराडो वा । ८।३। १५ ॥ भ्रमोष्टरिटिल्ल-राः। ८।४।१६१ ॥ भ्रमेस्तालि अण्टतमाडौ । ८।४।३०॥ भ्रंशः फिड-ल्लाः । ८।४। १७७ ॥ भ्रुवो मयाऽमया । ८।२।१६७॥
भन्जेमय-जाः।८।४। २०६॥ भवद्भगवतोः। ८।४।२६५ ॥ भषे कः । ८।४ । १८६ ॥ भविष्यति रिसः । ८।४। २७५ ॥ भविष्यति हिरादिः।८।३।६६ ॥ भविष्यत्येव्य एव । ८1 ४ । ३२०॥ भरमात्मनोः पो वा । ८11५१॥ भाराक्रान्तेनये-ढः । ८ । ४ । १५८ ॥ भामर्भिसः । ८।४।२०३ ॥ भिया भावीहौ । ८।४।५३॥ भिसा तुम्हहि । ८।४ । ३७१ ॥ भिसो हि हिँ हि। ८॥३७॥ भिस्भ्यस्सपि।८।३।५॥ भिस्यद्वा । ८।४।३३५ ॥ भिस्सुपोहि । ८।४ । ३४७॥ भीष्मे मः।८।२॥५४॥
मई मम-सौ । ८।३।१११ ॥ मणे विपर्छ । ८।२।२०७॥ पण्डाश्चश्च-काः1८1५।११५ ॥ मधूके वा । ८।१।१२२॥ मध्यगकतमे द्वितीयस्य । ८1१॥४८॥ मध्यमत्थाहचौ । ८1३1४५ ॥ मध्याहे हः । ८।२।८४॥ मध्ये च स्वरान्ताद्वा । ८।३।१७८ ॥ मनाको नवा-च । ८ । २ । १६९ ॥ मन्थेवुसलविरोलौ । ८।४।१२१ ॥ मन्मथे वः । ८। । ।२४२॥ यन्युनौष्ठमालिन्ये णिव्योलः । ८।४।६९ ॥ मन्यौ न्तो वा । ८।२।४४ ॥ समाम्डौ भ्यासि । ८।३।११२ ॥ मयव्यइना । ८1१।५०॥ मरकतमद-दे । ८।१।१८२ ॥ मसृणमू-वा । ८ । १ । १३०॥ मस्जेराउड्ड-प्पाः।८।४।१०१ ॥
४-20PARBAVANASALA
Page #1125
--------------------------------------------------------------------------
________________
महम गन्धे | ८ | ४ | ७८ ॥ महाराष्ट्रे । ८ । १ ।
६९ ।।
महाराष्ट्र हरोः । ८ । २ । ११९ ॥ महुमज्झु ङसिङ भ्याम् | ८ | ४ | ३७९ ।। माई मार्थे | ८ | २ | १९१ ॥ मातुरा | ८ | १ | १३५ ॥ मातृषितुः - छौ । ८ । २ । १.२ ।। माटि वा | ८ | १ | ८१ ॥ महिला वा । ८ । २ । ११५ ॥ मार्जारस्य रौ । ८ । २ । १३२ ॥ मालिनोभय - कं | ८ | २ । १३८ ॥ मांसादिष्वनुमारे । ८ । २ । ७० ॥ मांसादेर्वा | ८ | १ | २९ ॥ मिश्रा ड्डाइअ: । ४ । २ । १७० ॥ मि मइ ममाइ - ङिना । ८ । ३ । ११५ ।।
मि मे ममं टा | ८ | ३ | १०९ ।। मो - नवा | ८ | ३ | १६७ ।। मिमोहि वा । ८ । ३ । १४६ ॥ मिरायाम् | ८ | १ | ८७ ॥
मिava - वा । ८ । २ । १८२ ॥ मिसाल | ८ | ४ | २८ ॥ मुः स्यादौ । ८ । ३ । ८८ ॥ मुचेश्छड्डाव- डाः । ८ । ४ । ९१ ॥ मुर्गुम्मगुम्मडौ | ८ | ४ | २०७ ॥
रुग्घुस - णाः । ८ । ४ । १०५ ॥ मृदो मलमड-डाः । ८ । ४ । १२६ ॥ मेः स्मं | ८ | ३ | १६९ ॥ शिथिरः । ८ । १ । २१५ ॥
- उसा । ८ । ३ । ११३ ॥ मोऽनुनासिको वा । ८ । ४ । ३९७ ॥ मोsनुस्वारः | ८ | १ | २३ ॥ मोऽन्त्याण्णो वेदेतोः | ८ | ४ | २७९ ॥ मोघुमाना - त्था । ८ । ३ । १६८ ।। मोरला सुधा | ८ | २ | २१४ ॥ मो वा । ८ । ४ । २६४ ॥
मौना । ८ । ३ । १५४ ॥
नज्ञाणः । ८ । २ । ४२ ॥ पचेः । ८ । ४ । २४३ ॥
माव वा । ८ । ३ । ८९ ॥
airs | ८ । ४ । १९२ ॥ म्ले पायो । ८ । ४ । १८ ।। म्हो भो वा । ८ । ४ । ४१२ ॥
य
यत्कियो - नवा | ८ | ४ | ३५८ ॥ यत्तः स्मो | ८ | ४ | ३६० ॥ यत्तदेतदोतो- च । ८ । ४ । १५६ ॥ यत्रतत्रोत्रस्य तु । ८ । ४ । ४०४ ॥ यमुनाचामु च । ८ । १ । १७८ ॥ यांल. । ८ । १ । २४७ ॥ यादृक्तादृ-हः । ८ । ४ । ४०२ ।। यादृशादेर्दुस्ति । ८ । ४ । ३१७ ॥ यापेजेवः । ८ । ४ । ४० ॥ यावत्तावतो - हिं । ८ । ४ । ४०६ ॥ गावत्ताव-वः । ८ । १ । २७१ ।। जो जुजुज्जुपाः । ८ । ४ । १०९ ।। युवधगृध- ज्झः । ८ । ४ । २१७ ॥ युधिष्ठिर वा । ८ । १ । ९६ ॥
Page #1126
--------------------------------------------------------------------------
________________
॥ ५० ॥
AlRental
सुवर्णस्य गुणः । ८ । ४ । २२७ ॥ युप्पदः सौ तुहुं | ८ | ४ | ३६८ ॥ युष्मदस्तं तुं - सिना । ८ । ३ । ९० ॥ युष्मदस्मय 1८ । २ । १४९ ॥
| युष्मदादरीपस्य डारः । ८ । ४ । ४३४ ॥ पद्यर्थपरेतः | ८ | १ | २४६ ॥ योगजाश्चैषाम् । ८ । ४ । ४३० ॥
र
रक्ते गोवा । ८ । २ । १० ॥ रजेरशवः । ८ । ४ । ४९ ॥ रमेः संखुड्ड -छाः । ८ । ४ । १६८ ।।
स्पो शौ । ८ । ४ । २८८ ॥
रस्य लोवा | ८ | ४ | ३२६ ॥ रहोः । । २ ।९३ ॥
राजे ग्वहाः । ८ । ४ । १०० ॥
राज्ञः | ८ | ३ | ४९ ॥ राज्ञो वा चित्र | ८ | ४ | ३०४ ॥
| रात्रौ वा । ८ । २ । ८८ ॥ रिः केवलस्य | ८ | १ | १४० ॥
रुचे रुग्गहा- ट्डाः । ८ । ४ । ९४ ॥ रुरु | ८ | ४ | ५७ ॥ रुदनपोत्रः । ८ । ४ । २२६ ॥ रुदमुचा तोन्त्यस्य । ८ । ४ । २१२ ॥ रुदित दिनाण्णः । ८ । । २०९ ॥ | रुथैरुत्थङ्कः । ८ । ४ । १३३ ॥ रूसो न्वम्पौ च । ८ । ४ । २१८ ॥ | रूपादीनां दीर्घः । ८ । ४ । २३६ ।।
रे अरे - हे | ८ | २ । २०१ ॥
रो दीर्घात् । ८ । २ । १७१ ॥ रोमन्ये रोगालवग्गोलो । ८ । ४ । ४३ ॥ रोरा । ८ । १ । १६ ॥ स्यादौ । ८ । २ । ३० ॥ र्यस्नष्ट रिय-त् । ८ । ४ । ३१४ ॥ लुकि दुरो वा । ८ । १ । ११५ ॥
लुकि निरः | ८ | १ | ९३ ॥
शेर्ष वा । ८ । २ । १०५ ॥ | ई श्रीही-त् । ८ । २ । १०४ ।।
ल
लघुके लहोः । ८ । २ । १२२ ।। ललाटे च | ८ | १ | २५७ ॥ ललाटे लडोः | ८ | २ | १२३ ।। लस्र्जेजींहः । ८ । ४ । १०३ ॥ लात् | ८ | २ | १०६ ॥ लाहल - णः | ८ | १ | २५६ ॥ लिङ्गमतन्त्रम् । ८ । ४ । ४४५ ॥ लिपो लिम्पः । ८ । ४ । १४९ ॥ लुक् । ८ । १ । १० ॥ लुगावी क-सु । ८ । ३ । १५२ ।। लुग्भाजन नवा । ८ । १ । २६७ ॥ तर - दीर्घ । ८ । १ । ४३ ॥ लुप्ते शसि | ८ | ३ | १८ ॥ लुभेः संभावः । ८ । ४ । १५३ ॥ लो ळः । ८ । ४ । ३०८ ॥ ल्लोकाद्वा | ८ | २ | १६५ ।।
व
वक्रादावन्तः | ८ | १ | २६ ॥
॥ ५० ॥
Page #1127
--------------------------------------------------------------------------
________________
ar
eKanvar
वचो बोत् । ८ । ४ । २११॥ वञ्चेवहव-च्छाः । ८ । ४ । ९३ ॥ वणे निश्चय-च । ८।२। २०६ ॥ बनेर्वः। ८।२।१५०॥ वघाड्दाइश्च वा । ८ । ३ । १३३ ॥ वनिताया लिया। ८।२।१२८ ॥ (च) वन्द्रखण्डि तणा वा । ८ । १।५३ ॥ वर्गेऽन्त्यों वा । ८।२।३०॥ वर्तमानापञ्च-वा। ८।३।१५८॥ वस्यति स्यस्य सः । ८ । ४ । ३८८ ॥ बल्लथत्कर-चा।८।१।५८॥ वा कदले।८।२।१६७ ॥ वाक्ष्यर्थवचनाद्याः॥ ८॥१॥ ३३ ॥ वादसो दस्य-म् । ८।३।८७॥ वादेस्तावति । ८। ४ । २६२॥ बाहो। ८1१।२९॥ वायो रो लुक् । ८।४ । ३९८॥ वा निदरे ना । ८1१।९८॥ वान्यथोनुः।८।४।४१५॥
वाप ए।८।३।४१॥ वा बृहस्पती । ८।१ । १३८ ॥ वाभिमन्यौ । ८।१।२४३॥ बायनदो-डः । ८।४। ४०७ ॥ वायौं।८।१।६३॥ वालाधरण्ये लुक् । ८।१ । ६६ ॥ वा विहले-श्च । ८।२।५८॥ वाव्यया-दातः । ८1१।६७ ॥ वा स्वरे मश्च । ८।१॥२४॥ विकसे कोआ-हौ । ८।४। १९५ ।। विकोशेः पक्खोडः । ८।४॥ ४२ ॥ गिरेस्थिप्प-हौ। ८।४। १७ ॥ विज्ञपेोकाबुक्कौ । ८।४ । ३८ ॥ वितस्तिवसति-दः।८।१ । २१४ ॥ विद्युत्पत्र-छः।८।२।१७३ ॥ विरेचेरोलु -त्थाः।८।४।२६ ॥ विली निरा । ८।४।५६॥ विलपर्सङ्-डौ। ८।४।१४८ ॥ | विवृतेर्डसः । ८।४। ११८ ॥
विश्रमेणिव्या । ८।४।१५९ ॥ विषण्णोक्तव चं।८।४। ४२१॥ विषमे मो टोवा।८।१।२४१॥ विसंवदेविअ-साः।८।४। १२९ ॥ विस्मुः पम्दुस-राः । ८ । ४ । ७५ ॥ विंशत्यादेलुक् । ८।१।२८॥ बीपस्यात्स्या-वा।८।३।१॥ वृक्षक्षिप्त-दौ । ८।२।१२७ ॥ वृत्तपत्त-ट:।८।२।२९ ॥ वृन्ते ण्टः। ८।२।३१॥ वृश्चिके-वो। ८।२।१६॥ वृषभे वा।८।१।१३३ ॥ वृषादीनामरिः । ८ । ४ । २३५ ।।
पे ढिक्कः । ८।४।९९॥ वेणौ णो वा । ८ । १।२०३ ॥ वेतः कर्णिकारे । ८।१ । १६८ ॥ वेदकिमोर्यादेः । ८।४।४०८॥ वेदंतदेतदो-मौ । ८।३।८१॥ वेपेरायम्बायज्झौ। ८।४।१४७॥
Page #1128
--------------------------------------------------------------------------
________________
Severes
6. -MARATPURPRA-
Aama
पेभाजल्यायाः तियाम् । ८ । १ । ३५॥ वे व्य च आमन्त्रणे । ८।२।१९४ ॥ नव्य-पादे । ८।२।१९३ ॥ वेष्ट । ८। ४ । २२१॥ चेष्टेः परिआलः1८१४५१॥
वादा इ आ। ८।२।१६२ ॥
बैडूर्यस्य-अं। ८।२।१३३॥ 2: वैतवदः।८।३।३॥ १. वैतदो उमे-है । ८ । ३ । ८२ ॥
वैरादों वा । ८1१1१५२ ॥ वैरीणामि-ना।८।३।८५॥ वो तुज्झ-शसा । ८।३।९३ ॥ वोतो डवो।८ ।२१॥ वोत्तरीया-जः । ८।१ । २४८ ॥ वोत्माहे-रः। ८।२। ४८ ॥ वोदः।८।४।२२३ ॥ वोपरौ । ८।१।१०८ ॥ वोपेन कम्मवः । ८।४।१११ ॥ वोधे । ८१२।५९॥
वोपधे । ८ । १ । २२७॥ व्यजनाददन्ते । ८ । ४ । २३९ ॥ व्यज्जनादी अः । ८।३।१६३ ॥ व्यत्ययश्च । ८।४। ४४७॥ व्याकरण-गोः।८।१। २६८ ॥ व्यापेरोअग्गः । ८।४। १४१॥ व्याने रा अड्डः । ८ । ४ । ८१ ॥ व्याहगे:-कौ । ८ । ४।७६ ॥ व्याहगे हिप्पः । ८ । ४ । २५३ ॥ बजनृतमदां चः।८।४।२२५ ॥ बजेर्बुजः । ८।४ । ३९२ ॥ बजो जः । ८|४|२९४ ।।
-.-
शनर वो मः । ८।१ । २५८ ।। शमेः पडिसापरिसामौ । ८।४।१६७ ॥ शरदादेरत् । ८ ११॥ १८॥ शपोः सः।८।१।२६.॥ शपोः सः1८1५।३०९॥ शाङे ङात्पूर्वोऽत् । ८ । २।२००॥ शिथिलेगुदे वा । ८ । १।८९॥ शिरायां वा । ८।१।२६६ ॥ शाकरे महौ वा । ८।१।१८४॥ शीघ्रादीनां वहिल्लादय । ८।४ । ४२२ ॥ शीघ्रायशेस्वरः।८।२।२४२ ।। शल्के हो वा । ८।२।११॥ शुष्कस्कन्दे वा।८।२॥५॥ शुखले खः कः । ८।१ । १८९ ॥ शेपं प्राकृतवत् । ८ । ४ । २८६॥ शेपं प्राग्वत् । ८ । ४ । ३२८ ॥ शेपं शौरसेनीवत् । ८ । ४।३०२ ॥ शेष शौरगेनीवत् । ८ । ४ । ३२३ ।। शेष संस्कृतवत्सिद्धम् । ८ । ४ । ४४८ ।।
MA-AR.M.NE.
POww.
शकादीनां द्वित्वम् । ८ । ४ । २३० ॥ शकश्चयतर-राः।८।४।८६॥ शक्तमुक्त वा । ८।२।२॥ शत्रानशः।८।३ । २८१ ॥ शदो अलपक्खोडौ। ८। ४ । १३० ॥ शनैसो डिअम् । ८।२ । १६८ ।।
ne
Page #1129
--------------------------------------------------------------------------
________________
CS
CONVeer-reak
शेपे ऽदन्तवत।८।३।१२४ ॥ शथिल्यल-लः । ८।४।७० ॥ शौरसेनीवत् । ८।४।४४६ ॥ यो हरिश्चन्द्रे । ८।२।८७॥ श्यामाके मः। ८।१।७१॥ श्रदो धो दहः । ८।४।९॥ प्रद्धाध-वा । ८।२।४१॥ श्रम वावम्फः।८।४।६८॥ श्रुगमिरुदि-भोच्छं।८।३। १७१॥ श्रुटेर्हणः । ८ । ४ । ५८॥ श्लाघः सलहः।८।४।८८॥ श्लिपेः सामग्गा-न्ताः।८।४।१९०॥ श्लेष्मणि वा।८।२।५५॥
संख्यागद्गदे ।।८।१।२१९॥ संख्याया आमोण्हण्हं । ८ । ३ । १२३ ॥ संतपेझखः । ८।४। १४० ॥ संदिशेरप्पाहः। ८।४।१८० ।। संभावेरासङ्कः । ८ । ४ । ३५ ॥ संमदेवितदि-दस्य । ८।२। ३६ ॥ संयुक्तस्य । ८।२।१॥ संहगेः साहरसाहटौ । ८।४। ८२ ॥ सटाशकट-टः । ८।१।१९६ ॥ सदपतोडः।८।४।२१९ ॥ सप्ततौरः । ८॥१॥२१॥ सप्तपणे वा । ८।१ । ४९ ॥ सप्तम्या द्वितीया । ८।३ । १३७ ॥ समः स्त्यः खाः।८।४।१५॥ समनूपाद्रुधेः।८।४।२४८॥ समा अभिडः । ८।४ । १६४ ॥
समापेः समाणः । ८।४ । १४२ ॥ | समारचेरुव-याः।८।४।९५ ।।
समासे वा।८।२९७॥ समो गः। ८।४।११३॥ समोलः।८।४ । २२२ ॥ सर्वत्र लबरामवन्द्रे । ८।२।७९ ॥ मर्वस्य साहो वा । ८।४।३६६ ॥ सर्वानादीनस्येकः।८।२।१५१ ॥ सर्वादेर्डसेहो। ८।४। ३५५॥ सपोः संयोगे-प्पे । ८ । ४ । २८९ ।। साध्वसध्ययां झः । ८।२।२६ ॥ सामो -चा। ८।२।२२॥ सावस्मदो हउँ । ८ । ४ । ३७६ ॥ मिचेः सिञ्चसिम्पो । ८।४।९६ ॥ सिनास्तेः सिः । ८।३ । १४६ ॥ सी ही हीअ-स्य । ८।३। १६२ ॥ सुपा अम्हासु । ८ । ४ । ३८१ ॥ मुपि। ८।३।२०३॥ सुषि । ८।३।११७॥ सूक्ष्मश्नष्ण-हः । ८।२।७५ ॥ मुजोरः।८।४ । २२९ ॥
पट् शमी-छः।८।१।२६५ ॥ पष्ठयाः । ८।४। ३४५ ॥
कस्कयो नि । ८।२।४॥ पृत्यानुष्टे-ऐ। ८।२।३४॥ प्पस्पयोः फः॥८॥२॥५३॥
Page #1130
--------------------------------------------------------------------------
________________
k
॥५२॥
...-
पेवादौ वा । ८ । २ । ९९ ॥ सैन्ये वा । ८1१।१५०॥ सोच्छादय-वा । ८ । ३ । १७२ ॥ सोहि । ८।३।१७४॥ सौ पुंस्योद्वा । ८ । ४ । ३३२ ॥
का प्रेक्षाचक्षोः । ८। ४ । २९७ ॥ स्तब्धे ठढौ । ८ । २॥ ३९ ॥ स्तम्भे स्तो वा । ८।२।८॥ स्तवे वा । ८।२।४६॥ स्तस्य थो ऽस-म्बे । ८।२।४५॥ स्तोकस्य-थेवाः । ८।२।१२५ ॥ स्त्यानचतुर्थार्थ वा । ८ । २ । ३३ ॥ स्त्रिया इत्थी। ८।२।१३०॥ स्त्रियां जस्शसोरुदोत् । ८ । ४ । ३४८॥ खिया डहे । ८।४ । ३५९ ॥ सिया तदन्ताड्डीः । ८ । ४ । ४३१ ॥ खियामादविद्युतः । ८1१॥१५॥ सियामुदोतौ वा । ८।३।२७ ॥ स्थैथयास्तः । ८।४।२९१ ॥
स्थविर-स्कारे।८।१।१६६ ॥ स्थष्ठाथक-प्पा । ८। ४ । १६ ॥ स्थाणावहरे । ८।२७॥ स्थूणातूणे वा । ८।१।१२५॥ स्थूले लो।।८।।२५५॥ नमदामशिरोनभः। ८।१।३२॥ सातेरभुत्तः। ८।४।१४॥ स्निग्धे वादितौ । ८।२।१०९॥ निहसिचोः सिप्पः । ८ । ४ । २५५॥ स्नुषायां हो नवा । ८।१ । २६१॥ स्नेहान्यो । ८।२। १०२ ॥ स्पन्देश्चुलुचुलः।८।४।१२७॥ स्पमनीव्यो । ८। १ । २५९॥ स्पुटिचलेः । ८ । ४ । २३१ ॥ स्पृशः फासफंस-हाः।८।४।१८२॥ स्पृशेछिप्पः।८।४ । २५७ ॥ स्फटिके लः । ८।१ । १९७॥ स्परेझर झूर-हाः। ८।४ । ७४ ॥ स्यमोरस्योत् । ८।४।३३१॥
स्यम्जमशसां लुक् । ८।४।३४४॥ स्यादौ दहिस्वी । ८ । ४ । ३३०॥ स्याद्भव्य-यात् । ८।२।१०७ ॥ स्रल्हेसडिम्भौ । ८।४।५०७॥ स्वयमो ऽर्थे-नवा । ८।२ । २०९ ॥ स्वपावुच । ८।१।६४॥ स्वपेः कमवस-ट्टाः।८।४।१४६ ॥ स्वरस्योद्वत्ते । ८।१।८॥ स्वराणा स्वराः।८।४।२३८ ॥ स्वराणां स्वरा:-शे । ८ । ४ । ३२९ ॥ स्वरादनतो वा । ८।४।२४० ॥
सरादसं-देः । ८।१। २७६ ॥ स्वरेन्तरश्च । ८।१।१४॥ स्वस्त्रादेड । ८ ॥ ३ ॥ ३५॥ सार्थे कश्च वा । ८।२। १६४ ॥ स्विदां जः। ८।४ । २२४ ॥ स्वमे नात् । ८।२।१०८ ॥ स्पृहः मिहः । ८।४।३४॥ स्सस्सयार । ८।३ । ७४ ॥
८०NIMa
Page #1131
--------------------------------------------------------------------------
________________ Romeo GTEDE DERR हज्जे चेट्याहाने / 8 / 4 / 281 // / हद्धी निदे / 8 / 2 / 192 // हन्खनो ऽन्त्यस्य / 8 / 4 / 244 // हन्द च गृहाणार्थे / 8 / 2 / 281 // इन्दि विषाद-त्ये / 8 / 2 / 180 // हरिताले रलोर्नवा / 8 / 2 / 121 // हरिद्रादौ कः।८।१।२५४॥ हरीतक्यामीतोत् / 8 / 1 / 99 // हरे क्षेपे च / 8 / 2 / 202 // | इसेर्गुञ्जः / 8 / 4 / 196 // हासेन स्फुटेमुरः।८।४।११४ // हिस्वयोरिदुदेत् / 8 / 4 / 387 // हीमाणहे विस्म-दे। / / 4 / 242 // हीही विपकस्य / 8 / 4 / 285 // हुँ दान-रणे / 8 / 2 / 197 // हुँ चेदुद्भ्याम् / 8 / 4 / 340 // हु खुनिश्च-ये। 8 / 2 / 198 // हुहरुघुग्घादयः-योः।८।४। 423 // | हुकृतृजामीरः। 8 / 4 / 250 // हृदये यस्य पः / 8 / 4 / 310 // हो घो ऽनुस्वारात् / 8 / 1 / 264 // ह्ये योः / 8 / 2 / 124 // इदे दो। 8 / 2 / 120 // इस्वः संयोगे / 8 / 1 / 84 // इस्वात्-ले / 8 // 2 // 21 // इस्वो ऽमि / 8 / 3 36 // हादेवअच्छः / 8 / 4 / 122 // बो ल्हः / 8 / 2 / 76 // हो भो वा।८।२।५७ // edeoलल~ 7