________________
कक्षः । अवरस्परा अपरस्परा वा क्रियासातत्ये । अवरस्पराः सार्थों गच्छन्ति । सनतं गच्छन्तीत्यर्थः । अन्यत्रावरपराः सार्थी गच्छन्ति । अवरे च अपरेच सकृदेव गच्छन्तीत्यर्थः । आस्पदं प्रतिष्ठायाम् । प्रतिष्ठा खानमात्मयापनापदम् । अन्यत्र आ ईपत् पदमा पदादा आपदम् ॥ आश्चर्यमद्धते ।। आश्चर्य नीला द्यौः। Se अन्यत्र आचर्य कर्म शोभनम् ॥ प्रतिष्कश सहाये ॥ पुरोयायिनि दूते वा । ग्रामपध्ये प्रवक्ष्यामि भव मे त्वं प्रतिष्कशः । अन्यत्र कशां पतिगतः पतिकशोऽधः ॥
प्रस्कण्वहरिश्चन्द्रासपौ ॥ प्रगतं कथं पापमस्मादिति प्रकण्यः । हरिचन्द्र इवाह्लादको यस्य हरिश्चन्द्रः । ऋपेरन्पत्र प्रकण्वो देशः। हरिचन्द्रो माणवकः ॥ मस्तSRITणदण्डयोः ॥ मा कियते प्रतिषिध्यतेऽनेनति पस्करः । मकरशब्दस्य चाऽव्युत्पन्नप मस्कर इति रूपम् । अन्यत्र मकरो ग्राहः॥ मस्करी परिव्राजके ॥
| माकरणशीलो मस्करी । स ह्याह मा कृपा कर्माणि शान्तिवः श्रेयसीनि । मकरिन्शब्दस्य वा मस्करीति रूपम् । अन्यत्र मकरीति, समुद्रः ॥ कास्तीराजस्तुन्दे नग| रे॥ईपचीरमजस्येव तुन्दमस्येति व्युत्पत्तिमात्रम् । *कास्तीरमजस्तु-दं च नगरम् । अन्यत्र कातीरम् । अजतन्दम् ॥ *कारस्करो वृक्षे ॥ कारं करोति किल कारस्करो PERः । कारकरोऽन्यः ॥ वनस्पतिः पुष्प रिना फलपति वृक्षे ॥ सर्वो हरितकायो वनस्पतिरित्यन्ये । वनपतिरन्यः ॥ पारस्करो देशे ॥ पारं करोति पारस्कगे SRI देशः। पारकरोऽन्य' ॥ करफरो गिरिवृक्षयोः। करं करोतीति करस्करो नाम गिरिः । करस्करो वृक्षः। करकरोऽन्यः ।। रथस्या नद्याम् ॥ रथं पाति पिवति
वा रथस्पा नाम नदी । रथपाऽन्या ॥ किष्कुरुः प्रहरणे ॥ कस्य कुरुः किष्कुरुः नाम पहरणम् । किमो मकारस्य पफारादेशः॥ किष्फुः प्रमाणे ॥ किमपीपत्परिया कुर्भमिरस्य किफुः वितस्तिहस्तो वा ।। किं करोतीति वा किष्कुः । करोतेर्डप्रत्ययः किमो मकारस्य च पकारः । कार्य करोतीति वा किष्कः। उपत्ययः कार्यशब्दस्य च किष्भावः ॥ *किष्किन्ध इति गुहापर्वतयोः ॥ किमप्यन्तर्दधाति किष्किन्धा नाम गुहा । किमो द्विवचनं पूर्वस्य च मकारस्य षकारः। किं किं दधाति किष्किन्धः पर्वत. ॥ आस्कथं नगरे ॥ आहुताः कथा अस्मिन्नित्यास्कथं नाम नगरम् ॥ तस्करश्चौरे ॥ तत् करोति तस्करचौरः ॥ बृहस्पतिर्देवतायाम् । बृहतां पतिः बृहन् पतिरिति वा बृहस्पतिः । उभयत्र तकारस्य सकारः । अन्यत्र तत्करः बृहत्पतिः ।। प्रायश्चित्तप्रायश्चित्तो अतीचारशोधने ॥ प्रकर्षेणैसागच्छसस्मादाचारधर्म इति प्रायो मुनिलोकः । चिन्यते स्मयते इति चित्तम् चित्तिश्च व्रतम् । प्रायश्चित्तं चिन्तितं किल्विषविशुद्धये प्रायश्चित्तमतिचारशोधनम् आलोचनप्रतिकमणादि । एवं प्रायश्चित्तिः। पक्षे विसर्जनीयपूर्वः शकार इत्यन्ये । प्रायश्चित्तम् । प्रायःश्चित्तिः। अन्ये तु मायणं प्रायः तस्य चित्तं प्रायश्चित्तं प्रायश्चितिरित्यपि मन्यन्ते ॥ शष्कुलो कृतान्ने । शकुलशब्दागौरादित्वात् डोः । कृतान्नादन्यत्र शकुली मत्स्यविशेषः ॥ गोष्पदं गोसेविते प्रमाणे च ॥ यत्र गावः पद्यन्ते स | कात् तीत्वम् ।-आस्पदमिति । आपद्यते प्राप्यते सद्भि वदित्वादल ॥-मस्कर इति । 'पुनाम्नि घ' बाहुलकाच समासो 'नाम नाम्ना'-इत्यनेन ‘पृषोद -इति माडो हल ॥ कु ईषत्
तीर-कास्तीरम् 'अल्पे ' कादेश ॥-कारस्करोऽय टप्रत्ययेऽचि पा । किष्किन्धाशब्दोऽप्रत्यये । 'शीरीभूदूमपाधाग'-इत्यादिना औणादिके ते वा चित्तम् । अपरत्र वादिभ्य ' इति क्ती॥ EK अन्ये तु प्रायण प्राय इति कोऽथे परलोकगमन भोजनत्यागो वा प्राय । तस्य चित्त प्रायचित्तम् । गवा पद गोष्पदं तस्य पूरण ' वृष्टिमाने '-इति णम् ॥-गोष्पदमात्रमिति । गोष्पद मानमस्य