________________
माणे गोष्पदपूरं दृष्टो देवः। *रण्यानि । अगोष्पदेपरण्यास एवाशुक्ल इति भवति नापयर्थ । बहुवचनमा
| लिए: साम। शोभनमार्यः । अपनी पृशौ । ते भात। परत इति किम् शब्दतः प्रत्यासना का किम् । कल्याणी मायः ।।
|च कल्याणपञ्चमा
। पूर्वस्य तु व्यवधानाना
। अत्र पुंबद्भावे शब्दखीग्रहणं किम् । कल्याणा
अनूङिति प्रस
श्री गोभिः सेवितो ग्रामसमीपादिर्देश उच्यते ॥ प्रमाणे गोष्पदपुरं दृष्टो देवः। गोष्पदमात्र क्षेत्रम् । अप गोः पदमन्यस्येयचा परिच्छेत्तुमुपादीयमानं प्रमाणं भवति । | mame अन्यत्र गोपदम् ॥ अगोष्पदं सेवारहिते ॥ न विद्यते गोः पदं येषु तान्यगोष्पदान्यरण्यानि । अगोष्पदेषरण्येषु विश्वासमुपजाग्मान् ॥ ननु गोष्पदप्रतिपेधादगोष्प
दमिति सिध्यति । सत्यम् । किंतु यत्र गवां प्रसको न ताभिः सेवितस्तत्रैव स्यात् । यथा यत्र शुक्रगुणप्रसङ्गः स एवाशुल इति भवति नात्मा काशादि । यत्र तु | गवामत्यन्तासंभवस्तत्र न स्यात् वत्रापि यथा स्यादित्येवमर्थ निपातनम् । न विद्यते गोः पदं यत्रति त्रिपदबहुव्रीहिविवक्षाया रूपान्तरनिकृत्यर्थम् । बहुवचनमा-2 कृतिगणार्थम् । तेनावोवचपरोवरादयोऽपि द्रष्टव्याः॥४८॥ परतः स्त्री पंवत स्त्र्येकार्थेऽनङ॥३१॥४९॥ परतो विशेष्यवशायः शब्दः खोलिस स्त्रिया वर्तमाने एकार्थे तुल्याधिकरणे उत्तरपदे परे पुंवद्भवति ' अनून चेदुङन्तो भवति । दर्शनीया भार्या यस्य स दर्शनीयभार्यः। एवं पटुभार्यः । कल्याणभार्यः। शोभनमार्यः । प्रसूतभार्यः । प्रजातभार्यः । एनी भार्या यस्य स एतभार्यः । एवं श्येतभार्यः । युवनिर्जायास्य युवजानिः । कल्याणी चासौ पञ्चमो च कल्याणपञ्चमी । पदवी च मृदी च पदवी मृत्यौ । ते भार्ये अस्य पदवीमृदुभार्यः। अत्र द्वंद्वपदानां परस्परार्थसंक्रमात् द्यर्थस्य मृदुशब्दस्य व्यर्थेन भार्याशब्देन सामानाधिकरण्यमिति पुंबद्भावः । पूर्वस्य तु व्यवधानान्न भवति । परत इति किम् । दुणीभार्यः। वरटाभार्यः। वडवाभार्यः। अत्र 'बद्भावे अर्थवः प्रत्यासन्नाः कूमईसाश्वशब्दाः माप्नुयुः । द्रोणीभार्यः । कुटीभावः । पात्रीभार्यः । अत्र पुंवद्भावे शब्दतः प्रत्यासन्ना द्रोणकुटपात्रशब्दाः प्राप्नुयुः । स्रोति किम् । ग्रामणि कुलं | दृष्टिरस्य ग्रामणिदृष्टिः । खलपुष्टिः । स्त्र्येकार्थे इति किम् । कल्याण्याः वस्त्रम् कल्याणीवस्त्रम् । सीग्रहणं किम् । कल्याणी प्रधानमेषां कल्याणीप्रधानाः । गृहिणोSA नेत्राः। एकार्थ इति किम् । कल्याण्याः माता कल्याणीमाता । दर्शनीयामाता । अनङिति किम् । ब्रह्मवन्धूभार्यः। करभोरूभायः। अनङिति मसज्यप्रतिषेधात् as इडविडोऽपत्यं सी अज् तस्य लुप् । इडापित् । सा चासौ भार्या च ऐडचिडभायेंत्यादिपु उत्तरेण पुंवद्रावः । पर्युदासे डि ऊमहशमत्ययान्तस्यैव पुंचद्भाचः as गात् 'दिगो सशरो च ' इल्पऽधिकारे 'मागर' इति मानद ॥ - रूपान्तरनिवृत्यर्थमिति । अगोपदमिति रूपस्येत्यर्थ । गृह्मातीति वा 'जातादिदुनी -पति ग्राद ॥ -मस्करीति । णिन्याराशे र
उभयनापि हा ॥-आचोवचपरोचरादयोऽपीति । आयतीति अगायतीति गाइन अयार न 'चार्गदपट -अब आपोषनामिति निपालम् । परधाऽरवा परागच अराइच इति या परी-13
परग ॥-परत: सी-1-सियामेकार्थ सी न तत् एका ति या स्पेका तस्मिन् ॥-अत्र पुवावे अर्थत इति । दुणी इत्यादीना पयाणामाशिष्टलिझाना पुतिले प्रयोगादर्शना र कातिरूप पुंषनाग स्पादियाशङ्का ॥ ननु गुणशब्दस्य धिनानकस्य पुस्तमपि दृश्यते तत्का गिल्पसीलराम् । सत्यम् । न तत् याकरणसम्मतम् अपि राभिधान काराणामेर ।-शब्दतः प्रत्या135] सन्चा इति । न सात राई । गगु फुटपा पशव्यायलिशायपि रतस्तकामानिटरिजातम् । सत्यम् । कुटशब्दो गेहे पानशदस्तु भाजो वर्तमान सौलिए एा केपिदुक्तस्तदभिप्रायाश्रयणेनेदमु-125
यते -अनूजिति किमिति । नगरिति निषेधोऽग गर्ने किमुच्यो 'नाप्रियादी' इत्यादो प्रक्रमायाते प्रतिषेपाधि कारे एा तु युक्त । सत्यम् । यद्योत न कुर्गात फितु निषेधाधिकारे अदिति LDKI सूनान्तर विध्यार तेता यथा नाणियादीना पिंधाना 'पुनत कर्मधारये' इति प्रतिप्रसष उक्तस्तथाऽस्यापि स पाधक स्थान स मा भूदिलेगमर्थम् ॥-उत्तरेण पुवन्नाव इति । 'पुनरकर्मधारये