Book Title: Haimshabdanushasanam Laghunyas Sahitam Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 1
________________ ॥ श्रीहैमशब्दानुशासनम् (बृहद्वृत्तिः) लघुन्याससहितम् ॥ ॥ अहं ॥॥ प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् ॥ आचार्यहेमचन्द्रेण स्मृत्वा किश्चित्मकाश्यते ॥ १॥ अहं । अहमित्येतदक्ष अहं॥ प्रणम्य केवलालोकावलोकितनगागम् ॥ जिनेश श्रीसिदहेमचन्द्रशब्दानुशाराने ॥ 1 ॥ शारिवानिता पन्योदगचन्द्रोपदेशत ॥न्यासत. कतिचिनपढप्यारा गाभिधीयते ॥ २॥ इह नि शेपशेमुपीसगुन्मेपनिर्मितानेकविहजनमनश्चमत्कारकारिशासनिकरविरमापितविशवप्रज्ञपिमहर्षिकानेकरिः निप्रतिमप्रतिभामभारापहस्तितनिदशसूरि श्रीकुमारपालक्ष्मापालप्रतिबोधविधाननिगिलोणिमण्डलाभयप्रदानप्रभृतिसग्यातिक्रान्तप्रभावनानिर्माणस्मृतिगोचरसचरिष्णुकृतचिरतनपैरस्वाम्यादिप्रवरसूरि सुगृहीतनामधेय श्रीहेमनन्त्रसूरिनिरिमाडिमग्रस्त ममसामपि विगमनलोय तदनुकम्पापरीतचेता शब्दानुशासन कर्तुकाम प्रथम मालार्थमभिधेगादिप्रतिपादनाय चेष्टदेनतानमस्कारमाह-प्रणम्येति ॥ ननु प्रयोगोऽयं भाने कर्मणि या । उच्यते । भावे एव । सहि रुवं परमा मानमिति कर्म । उच्यते । सकर्मकाणामुत्पन्नस्त्याविर्भावविवक्षया ॥ अपाऊोति कर्मार्थ स्वभापान पुन, कृत' ॥1॥ ननत्यनेनापि सिध्यनि कि प्रकारेण । प्रकारो मानसिक गोतगति उपहासनमस्कार च निराकरोति । 'नमस्य तत्ससि प्रेम घण्टारसितसोदरम् । कमकशिमनि सारमारम्भगुडम्मरम् ।। 11-नादिवत् ॥ परमेति । परमात्मानमित्यदा कर्मणि कृत इति पष्ठी प्रामोति पर 'तन्नुदन्त'-इति निषेधः ॥-श्रेय इति 'प्रशस्यस्य श्र' इति श्रादेशविधानगलात् झियाशवत्वेनागुणागादपि प्रशस्यशदाढीयस् । 'नेकस्वरस्य ' इति निषेधात् 'अस्पस्वराडे इति नान्न्यस्वरादिलोप । 'अवर्णवर्णस्य' इत्यपि न प्रवर्तते । अन्त्यस्वरादेरनेकरूपरत्य' इत्यायोगेनैव सिद्दे पृभग्योगकरणमलापि याधनामिति ॥-शब्दानुशासनमिति । अा कथ पष्टीसमासस्तृतीमिति निषेधात् । सत्यम् । प्रत्यासत्तिन्यायेन यस्य कृत्प्रत्यवस्थापेक्षया पष्टी यदि तद्रपेक्षयेन तृतीया स्यात । अग तु प्रकाशते इत्यस्यापेक्षगा तृतीया अनुशासन इल्पपेक्षगा न पडीति न ॥-आचायति । आचर्यते मेव्यते चिनयार्थमिति ध्यण ।। आचारे साधु । 'तत्र साधी' य. २ । आचारान् सातीति, कनिए ३ । भाचारानानटे गिर बलम् --इत्यनेन 'चित्चनौ हो चार चीति शिव्यापाटा'-इत्यनेन निपात्यते ४ । आचारान् गृहानि प्रायति चा 'कर्मणोऽ' पोढराद्रिस्यात् साधुः ॥ ॥ किमपि चिनोति किष् , किम सर्वविभवलन्तात् २. परम्, श्रेय इति बाचिञ्चिदिति । असगडमव्यग या । मौलोऽर्थ- प्रतीत एन ॥ अथ पूर्वार्धमानृत्या व्यारयायते । परम् आत्मान व प्रणम्प प्रतीकृत्य सावधानीकृत्येति गोग । किनिशिष्ट दाननुशासयति अपशब्दानुशासनस्तम् । किविशिष्ट चात्मानम् , श्रेय शब्दाननुशास्ति श्रेय शब्दानुशासनस्तम् । उभयन 'रम्यादिभ्यः' इत्यनट् ॥ पूर्न ताबड़ौदोका अतिशया मानमित्यनेन स्वार्थसपत्ति पार्थसपत्युपायलक्षणश्न हो, श्रेय गब्दानुशासनमित्यनेन परासपत्ति परार्थसपायुपायलक्षणश्च वी लभ्येते । एव सर्वदर्शनानुगायित्वेनातिशया भावनीया । चतुस्तिशतिगयन्मग्राइकातिशयचतुष्टयमध्ये क केन पदेनोच्यते सूयते वा इत्यभिधीयते । परमात्मानमित्यनेन पूजातियः । अत एव 'मन्महत्परम'-इल्पनेन पूजाया सभास । द्वितीयपाडेन 'ऐयाश ३ एकशेपे धेयांस., ते च ते शब्दाच ताननुशास्तीति व्युत्पत्तवचनातिशय । बच गतिशयश्च न जानातिशयं चिनेति यगनातिशगेन शानातिशय आक्षिग्यते । शानातिशगश शय विनेति तेनापायापगमातिगयाक्षेप । अपायभूता हि रागादयस्तेपामपगम स एवातिसरा इति ।-अहमिति । अहंति पूजामित्यदनावविस्तृपोदरादिन्यात्मानुनासिक सिग भेट-वाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 1131