Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 4
________________ श्रीहेमा० ॥२॥ प्रवादाः ॥ नयानशेपानविकोपमिच्छन्न पक्षपाती समयस्तथा ते ॥१॥ स्तुतिकारोऽप्याह 'नयास्तव स्यात्पदलाञ्छना इमे रसोपविदा इव लोहधातवः ॥ भवन्त्यभिसमेतफला यतस्ततो भवन्तमार्याः प्रणता हितैपिण' ॥१॥ इति । अथवा, वादाद्विविक्तवान्दप्रयोगात्सिद्धिः सम्यग्ज्ञानं तद्द्वारेण च निःश्रेयसं स्याद्भवेदिति शब्दानु शासनामिदमारभ्यत इत्यभिधेयप्रयोजनपरतयापीदं व्याख्येयम् ॥ २॥ लोकात् ।१।१।३॥ उक्तातिरिक्तानां क्रियागुणद्रव्यजातिकाललिङ्गस्वाइसंख्यापरिमाणापत्यवीप्सालुगवर्णादीनां संज्ञानां परान्निसं नित्यादन्तरङ्गमन्तराच्चानवकाशं बलीय इसादीनां न्यायानां च लोकाद्वैयाकरणसमयविदः प्रामाणिकादेश्च शासमवृत्तये लघु cenenerce प्रकणोयते प्रतिपायते स्वाभ्युपगतोऽयों वैरिति ध्यानाद् धन्' इति धजि--प्रवादाः प्रवचनानि ॥ यथा परस्परविरोधात्परे प्रवादा मत्सरिणो न तथा त्वत्समय इति । अत्र विशेषणद्वारेण हेतुमाह-पक्षपातीति । यतो रागनिमित्तवस्तुवीकाररूप पक्ष पातयति नाशयतीत्येवशीलो रागस्य जीवनाश नष्टत्वात् । अत्रैव हेतुमाह-नयानशेषानविशेषमिच्छन्निति । नयान् गमादीन् १ समस्तानविशेषमभेद यया भवस्येयमशीकुर्वन् । अय भाव । नयाना समत्वेन दर्शनाद्वागमयस्य पक्षस्य पातितत्वात्समयस्य मासराभाव., परेषा तु विपर्ययात् तत्सनाव इति ॥ सम्यगेति गच्छति शब्दोऽयमनेनेति 'पुमानि' इति थे-समयः सवेत । यद्वा, सम्यगयन्ति गम्ति जीवादय पदार्था. स्वसिपे प्रतिष्ठा प्राप्नुवन्स्यसिजिति समय आगमः । मत्सरित्वस्य विधेयत्वानेव नज सबम्धार पक्षपातिशम्देन त्यसबन्धात् प्रक्रमभेदाभाव ॥ परोक्तेनापि यति-नया इत्यादि । नीयन्ते प्राप्यन्ते जीवादयोऽर्थी एकदेशविशिष्टा एभिरिति नया निरवधारणा अभिप्रायविशेषा । सावधारणस्य दुर्मययात् । समस्तापास्तु प्रमाणाधीनत्वात् । ते च गमावय सस तव स्यात्पदेन चिहिता अभिमेत फलन्ति, लिहावच् । अभिमेत फल येभ्य इति यहुमीहिया ॥--प्रणता इति । प्रणन्तुमारब्धवन्त. ॥-हितैषिण इति । विशेषणद्वारेण हेतु , हितैपित्यादित्यर्थ ॥ आरादूरान्तिकयो.। सम्पग्ज्ञानाचाममोक्षमार्गस्यारा समीप याता प्राप्ता, दूर वा पापक्रियाभ्यो याता इत्यार्याः॥ ननु अस्तु युक्तियुक्त स्याद्वावस्तधीनत्वाच्छन्दसिद्धे, तथापि अनभिहिताभिधेयप्रयोजनवारकथमिद प्रेक्षावत्प्रवृत्तिविषयमित्याशङ्कयाह अथवेति । विविक्तानामसाधुत्वविमुक्काना शब्दाना प्रयुक्त सम्यग्ज्ञानरूपा सिन्दिः । साधुशब्दाचानाभिधेया ॥ यमर्यमधिकृत्य प्रवर्तते तम्प्रयोजनमिति सम्यग्ज्ञानमनन्तर प्रयोजन तद्द्वारेण तु नि.श्रेयस परं परमिति । यत., 'द्वे ब्रह्मणी वेदितव्ये शब्दावल परं च यत् । शब्दप्रमाणि निष्णात परै महाधिगच्छति ॥॥' व्याकरणात्पदसिद्धि. पदसिद्धरर्थनिर्णयो भवति । अर्थातत्वज्ञानं तत्वज्ञानात्पर श्रेय.' ॥ ॥ इति ॥ सवन्धस्त्वमिधेयप्रयोजनयो साध्यसाधनभावः । शब्दानुशासनाभिधेययोस्तु अभिधानाभिधेयरूप । स च तयोरेवान्तर्भूतत्वात्गृथग्नोपदर्शित इति ॥ २॥-लोकात् ॥ लोक्यते तत्वनिश्चयाय, घन् । लोकते सम्यक्पदार्यानित्यचि या लोक ॥-उक्तेति । उकाभ्य स्वरादिसज्ञाभ्योऽतिरिक्ता अधिकारतासाम् ॥ साध्यरूपा पूर्वापरीभूतावयवा किया । विशेषण गुणः । 'सत्वे निविशतेऽपति-' इत्यादिलक्षणो। वा। विशेष्य द्रव्यम् ॥ 'आकृतिग्रहणा' इत्यादिरूपा जातिः ॥ त्रुमादिलक्षण कालः ॥ लिई पुखीनपुसकरूपम् ।। 'अविकारोऽदवम्' इत्यादि स्वाङ्गम् ॥ एकाद्यभिधानप्रत्ययहेतु संख्या ॥ सन मान परिमाणम् ॥ अपत्य प्रसिद्धम् ॥ नामाभिधायिना शब्दाना क्रियागुणदष्यैर्युगपत्नयोक्तुाप्नुमिच्छा वीप्सा॥ अदर्शन लक । अष्टादशभेदोऽकारादिसमुदायोऽवर्ण: । आदिशब्दादिवर्णा इति वैयाकरणा । कर्म उक्षेपणादि । इग्याश्रयो गुणः । गुणाश्रयो द्रव्यम् । अनुवृतिप्रत्ययहेतु सामान्य जाति: । परापरादिप्रत्ययहेतु काल: । अनुमान लिगम् । स्वागधारम स्वाइम् । अणुमहदादिप्रत्ययहेतु परिमाणमिति तार्षिका ॥-परान्नित्यमिति । तथाहि-वनानीत्यादी शिसोऽता'-इति दीर्घ वाधित्वा परत्वात् 'नपुसकस्य शि' इत्येवा

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 1131