________________
है बनयानोद्यानवातायनानि ॥ २०॥ अभिधानद्वीपिनौ निपानं शयनं लशुनरसोनगृजनानि ॥ खलिनखलीनानुमानदीपाः कुणपः कुतपावापचापसूर्पाः ॥ २१ ॥ स्तूपो
डपौ विटपगण्डपशष्पवाप्पद्वीपानि विष्टपनिपौ शफडिम्बविम्वाः ॥ जम्भः कुसुम्भककुभौ कलभो निभामसंक्रामसंक्रमललामहिमानि हेमम् ॥ २२ ॥ उद्यमकामोद्यामाश्रमकुटिमकुसुमसंगमा गुल्मः ॥ क्षेमक्षामौ कम्बलिवाह्यो मैरेयतूयौं च ॥ २३ ॥ पूयाऽजन्यममयसमया राजम्यो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कपायः॥ शल्यं कुल्याव्ययकवियवद्गोमयं पारिहार्यः पारावारातिखरशिखरमन्नवस्रोपवखाः ॥ २४ ॥ अलिअरः कूवरकूरवेरनीहारहिञ्जीरराहसमेहाः॥ संसारसीरौ तुवरश्च सूत्रगारपद्रान्तरकर्णपूराः ॥ २५ ॥ नेत्रं वक्त्रपवित्रपत्रसमरौशीरान्धकारा वरः केदारमवरौ कुलीरशिशिराबाडम्बरो गदरः ॥ श्रीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुपारः शर
पातायन २ गवाक्ष ॥ २० ॥ अभिधान २ सज्ञा शवश्च ॥ द्वीपिन २ व्याघ्र ॥ निपानम् २ आहाव ॥ शगन २ शय्या ॥ लशुनरसोनगृजना २ महाकन्दा ॥ खलिग २ रालीनं २ च | १९| कवियम् ॥ अनुमानो २ हेतु ॥ अर्चनदन्तोऽयम् ॥ भाये तु लीवत्यमेव ॥ दीप. २ प्रदीप ।। कुणप २ शवम् ॥ कुतप २ छागरोमतकाल. दर्भ' अपराहकालश्च ।। आवापो २ वलय. ॥ १ चाप २ धनु ॥ शूर्प २ धान्यादिपवन भाण्डम् ॥ २१ ॥ स्तूपो २ मृदादिस्ट. ।। उडुप २ प्लब. ॥ चन्दे तु पुस्त्वम् ॥ विटप २ तरो स्कन्धादूर्व शासा ॥ मण्डपो २ जनाश्रय ॥श-४
प्प २ बालतृण प्रोक्तम् ॥ बाप्प २ नेत्रवारि जम्मा च ॥ द्वीप २ मध्येजल देश. ॥ विष्टप २ जगत् ॥ निप २ घट ॥ शफ २ सुर' ॥ विम्य' २ उदरान्तोऽवयव ॥ विम्ब २ प्रतिबिन 17 मण्डल च ॥ जम्भो २ जम्बीर ॥ कुसुम्भ २ कमण्डलु महारजत च ॥ ककुभ २ वीणाप्रसेव. ॥ कलभ २ फरिपोत. ॥ निभो २ ब्याज ॥ अर्म २ चक्षरोग. ॥ सकाम सफमा २ जलतरणविशेष ॥ ललाम २ शृङ्गं पुच्छम् हयमुखेऽन्यवर्ण पुण्डू केतुश्च ॥ हिम २ तुपार. ॥ हेमम् २ स्वर्गः ॥ २२ ॥ उग्रम २ उत्साह ॥ काम २ अभिलाप ॥ उद्याम २ 'उद्यमोपरमौ' इति निपातनावृद्धिनिषेधेऽपि अत एव निपातनादात्वमपि ॥ आश्रम २ मुनिस्थानम् ब्रह्मचर्यादिया ॥ कुटिम २ सस्कृतभूमिविशेषः ॥ कुसुम २ पुप्पे खोरजस्यपि च ॥ नेग्गरोगे तु बाहुलकारकीयत्वमेव ।। सहम. २ संगम ॥ गुल्म २ विटप प्रकाण्ड च ॥ क्षेम २ कुशलम् लब्धरक्षण च ॥ क्षौमम् २ अट्टालक अभ्यन्तरे प्राकारधारणार्थ शोमास्यश्च ॥ कम्बलिवाह्य २ गन्त्री ॥ मेरेय २ सीधु ॥ तूर्य २ वाघम् ॥ २३ ॥ पूर्व २ कितासम् ॥ अजन्य २ उत्पात. ॥ प्रमय. २ मरणम् ॥ समय २ काल' । अन्यत्र पुसि ॥ राजसूयः २ ऋतु ॥ हिरण्य २/ स्वर्णम् ॥ अरण्य' २ अटवी ॥ सख्य २ आहव ॥ मलय. २ गिरिविशेष. ॥ वलय २ कटकन् ॥ वाजपेय. २ क्रतुभेद ॥ कपायो २ रसभेदेमरोगे च ॥ शल्यं २ बेहगत शसादि । कुल्य २ अस्थि ॥ अव्ययं २ स्वरादि ॥ कविय. २ खलिनम् ॥ गोमय. २ गोशकृत् ।। पारिहार्य २ वलयम् ।। अथ रान्ता २७ ॥ पार २ परतीरम् समाप्तिश्च ।। अवारम् २ अर्याक्तीरम् ॥ अतिखर २ औषधविशेप ॥ शिखर २ शैलवृक्षाय पुलक पकदाडिमनीजाभमाणिक्य च ॥ क्षत्रम् २ क्षत्रियः ॥ वसं २ वास ॥ उपयखम् २ उपवास ॥ यत्तूपयस्ता प्राप्तोऽस्पेति कृत्याणि औपवस्त्रमुपवासः तत्सयुक्तरान्तत्वानपुसकम् ॥ २४ ॥ अलिञ्जर २ मणिक ॥ कूयर २ युगधर ॥ कूर. २ ओदनम् ॥ बेरो २ देह ॥ नीहार. २ हिमम् ॥ हिीरः २ अन्दुक ॥ सहस्र २ दश शतानि ॥ मेण्ट्र २ शफ. ॥ ससार. २ जगत् ॥ सीर २ हलम् ॥ तुबर २ कपाय ॥ सूत्र २ तन्तु सूत्रणा च ॥ ऋद्वारो २ रसविशेष ॥ पद्द २ ग्रामस्थानविशेप. ॥ अन्तर २ | मध्य छिदं विनार्थ अवधि अवकाश' विशेपश्च ।। कर्णपूर. २ अवतस. नीलोत्पल च ॥ २५ ॥ नेत्रो २ नयनम् परिधानविशेपश्च ।। वो २ मुखम् ।। पवित्र २ पावनम् । गुणवृत्तेस्त्यानयलि-| इता ॥ पन २ पर्ण वाहन च ॥ समर २ रणम् ॥ उशीर २ वीरणीमूलम् ॥ अन्धकार २ तमः ॥ अर्थप्राधान्यानीलपङ्कदिनकेसरावपि ॥ वर २ श्रेष्ठ देवतादेव । मनागिष्टे त्यव्ययम् ॥
C0