________________
COMovie
॥ १०॥ चण्डातकश्चरकरोचककञ्चुकानि मस्तिष्कयावककरण्डकतण्डकानि ॥ आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझझेरकहंसकशंखपुंखाः ॥ ११॥ नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः ॥ ककचकवचकूर्चार्धर्चपुच्छोञ्छकच्छा व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥ १२ ॥ ध्वजमलयजकूटाः। कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्वटः कुक्कुटाहौ, कुटयकुटविटानि व्यङ्कटः कोहकुष्टौ ॥ १३ ॥ कमठो वारुण्डखण्डपण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः ॥ कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ दृढवारवाणवाणाः ॥ १४ ॥ कर्पापणः श्रवणपक्कणकङ्कणानि द्रोणापराह्मचरणानि तृणं सुवर्णम् ॥ वक्रदाीधार तत्र हि कपोतपङ्क्तिकीर्यते । मञ्चक २ पल्यङ्क | मेचक २ वर्णविशेष ॥ नाक २ स्वर्ग आकाश च ॥ पिनाक २ रुद्रधनु ॥ पुस्तक २ लिखितपत्रसञ्चय ॥ णकप्रत्ययान्तोऽयम् । तेन पुस्तात् स्वार्थिककेन न सिध्यति ॥ मस्तक २ गिर ॥ उणादौ तु कान्तोऽयम् तप्रत्ययान्ताद्वा स्वार्थिक क । मुस्तक २ मुस्ता ॥ शाक २ मूलकादि ॥ वर्णक २ विलेपनम् ॥ | मोदक २ लड़क ॥ मूपिक २ आबु ॥ मुक २ वृपण ॥ १० ॥ चण्डातक १ अधोरुकवयम् ॥ चरक २ शस्त्रविशेष ॥ रोचक २क्षुत् ॥ कन्चुक २ सन्नाहादि ॥ मस्तिष्क २ मस्तकस्नेह ॥ यावक २ अलक्तक ॥ करण्डक. २ पुष्पाद्याधार ॥ तण्डक. २ शाल्यादिसार ॥ आतङ्क २ इष्टवियोगतापरकशक्षादिषु ॥ घनन्तत्वात्पुसि ॥ शुक २ धान्यादे शृङ्गः ॥ सरक २ मद्यभाजनम् ॥ मद्यपाने तु त्रिलिङ्गः ॥ कटक २ सैन्य सानु वलयोऽद्रिशृङ्ग च ॥ शुल्क २ मार्गादी राजदेय सीविवाहपरिग्राह्य धान्य च ॥ पिण्याक २ तिलादिखल । झसरक २ कलियुगन् । हसक २ नपुरम् ॥ शख. २ कम्बु वलय प्राण्यङ्गम् ॥ पुस २ शरपृष्ठम् ॥११॥ नखमुखे प्रसिद्ध ॥ अधिकाङ्गः २ सारसन यद् हृदि बध्यते युधि ॥ सयुगः २ सग्राम ॥ पद्मराग २ शोणमणिः॥ भग २ उपस्थ ॥ युगो २ यूप ॥ टङ्गः २ खनित्रम् ॥ उद्योग २ पराक्रम ॥ शृङ्ग २ शिखरम् ॥ निदाध. २ ग्रीष्म ॥ कच. २ करपत्रम् ॥ कवच २ वर्म ॥ फूर्च. २ भ्रम- 12 ध्यम् दीर्घश्मनु कैतव च ॥ परचोऽर्धमर्धचं. २॥ 'परलिङ्गो द्वद्वोऽयी' इत्यस्यापवाद ॥ पुच्छ २ लाडूलम् ॥ उम्छ २ जीविकाविशेपः ।। कप्छो २ बहुजलो देश. ॥ प्रज. २ पन्थाः ॥ उटज २ तापसपर्णकुटी । निकुञ्ज. २ गह्वरम् ॥ कुञ्ज. २ गहर गजकुम्भाधो दन्तिदन्त हनुश्च ॥ भूर्ज २ च तरुविशेषत्वक् ।। अम्बुज. २ कमलम् ॥ चकारोऽनुक्तसमुच्चये। तेन चान्तेषु अध्य) २ नमस्या ॥१२॥ ध्यज २ पताकादि ॥ मलयज. २ श्रीखण्डम् ॥ कूट २ मायादि ॥ कालकूट २ विषम् ॥ आरकूटो २ रीति ॥ कवट २ उच्छिष्ठम् । कपटः २ दम्भ ॥ खेट २ फलकम् कफश्च ।। कर्पट. २ वास ॥ पिष्ट २ अपूप ॥ लोष्ट २ मृच्छकलम् ॥ नट २ नर्तकविशेष. ॥ निकट २ समीपम् ॥ किरीटः २ मुकुटम् ॥ कर्बट २ पर्वतावृतग्रामविशेप ॥ कुक्कुट. २ तानचूडः ॥ अब २ क्षौमम् गेहभेदश्च ॥ कुटो २ घट हलाङ्गविशेषश्च ॥ यकुट. २ वार्ताकीकुसुमम् ॥ विट. २ खिल- गोविशेषश्च ॥ व्यगट. २ शिक्यभेद ॥ कोट्ट २ दुर्ग. ॥ अथ ठान्ती ॥ कुष्ठर | त्वग्दोष गन्धद्रव्यविशेषश्च ॥ १३ ॥ कमठ. २ असुरविशेप भाजनं च ॥ कूमै तु देहिनामत्वात् पुस्त्वमेव ॥ वारुण्ड २ दर्णमल गणिस्थराजश्च ॥ खण्ड २ शकलमिथुविकारच ॥ गुणवृत्तेस्त्वाश्रयलिङ्गता ॥ खण्ड खण्डी खण्डमिति ॥ पण्ड २ वृक्षादिसमूह ॥ निगढ २ पादबन्धनम् ॥ आक्रीड. २ उद्यानविशेषः ॥ नड २ नड्वलजस्तृणविशेप. ॥ प्रकाण्ड २ स्तम्बः शस्तं तरोश्च मूलशाखान्तरम् ॥ काण्ड २ शर. समयश्च प्रकरण समूह जल वालं कुत्सितम् बृपस्कन्धः लता च ॥ कोढण्लु २ चापम् ॥ तरण्ड २ उडुप' ॥ मण्ड, २ दबद्वन्याणामुपरिस्थो भाग. भक्तादिनिर्यास एरण्ड मस्तु च ॥ मुण्डम् २ शिर ॥ दण्ड २ यष्टि मन्था सैन्य दमन च ॥ अण्ड' २ पक्ष्यादिप्रसव ॥ अथ दान्तः ॥ दृढ २ स्थूल बलवांश्च ॥ वारवाणं २ चर्म ॥ बाण. २ शर. पुप्पविशेपश्च ॥ १४ ॥ कर्षापण. २ मानविशेष पणपोउपकं च ॥ प्रज्ञाद्यणि कापणोऽपि ॥ श्रवण २ कर्ण ॥ पकण' २ शबरालय ॥ कङ्कण. २ हस्तरक्षासूत्रम् ॥ द्रोण २| परिमाणविशेष ॥ अपराह २ दिवसापरभागश्च ॥ चरण २ गोत्रादि ॥ तृण. २ उपलादि. ॥ सुवर्ण २ स्वर्ण, २ हेमम् ।। प्रण. २ ऊर. ॥ पण. २ मुक. ॥ भूपणः २ अलकार ॥ अर्थ
encetreencetreeeeeeeeeeeeeeeeeeeeeeeeeeeee