Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
॥ कन
• 'अधातुविभक्तिवाक्यमर्यवन्नाम' (१११।२७) इसादयः ॥ १९ ॥ तदन्तं पदम् । १।१।२०॥ स्यायन्तं सायन्तं च शब्दरूपं पदसंनं भवति । | खं, ददाति नः शास्त्रम् । अन्तग्रहणं पूर्वमुत्रे तदन्तप्रतिषेधार्थम् । पदप्रदेशाः 'पदस्य (२ । । । ८) इत्यादयः ॥ २०॥ नाम सिव्याने । २१११२ सिति प्रत्यये यकारवजितव्यञ्जनादौ च पर पूर्व नाम पदसंबं भवति । भवदीयः। ऊणायुः । अहंगुः । अहग्युः । शुभंयुः । शुभरः । व्यभने । पयोभ्याम् । पयस्स। राजता । दृक्त्वम् । राजकाम्यति । नामेति किम् । धातोर्माभूत् । वन्मि । यचा सिदयव्यअन इनि किम् । भवन्तौ । राजानौ । वजनं किम् । वाचमिच्छनि वाच्यति । अन्तर्वतिन्यैव विभक्त्या तदन्तस्य पदत्वे सिद्ध सिद्ग्रहणं नियमार्यम् । नेन प्रन्ययान्तरे न भाति । साश्रुतम् । भागवतम् ।। २१॥ नं क्ये ।१।१२॥ क्यइति उत्सृष्टानुबन्धानां क्यनक्यड्क्यङ्पां ग्रहणम् । नकारान्तं नाम क्ये प्रसय परे पदस भवनि । राजानमिन्दनि स्यन् । राजीयति । राजेवाचरति यद।। राजायते । अचर्म चर्म भवति क्यइप । चर्मायति । चर्मायते । पदत्यानलोपः। नमिनि किम् । साच्यति । य इति किम् । मामनि साधुः सामन्यः । एवं मन्यः । अथितिप्रतिषेधात्पूर्वणामाप्ते वचनम् ॥ २२ ॥ न स्तं मत्वर्थ ।।११।२३।। सकारान्तं नकागन्नं न नाम मत्यय प्रसये परे पदमं न भवति । यगती।
दिगंता
FEEE ITr
निय
मेना

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1131