Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 18
________________ वपाल्वर्गीघार्घा मभसपुच्छपिच्छगच्छाः ॥वाजीजकलिमपुञ्जमुआ अवटा पट्टहठमकोष्ठकोष्ठाः ॥८॥ अङ्गुष्टगण्डौ लगुडमगण्डकरण्डकूष्माण्डगुडाः शिखण्डः ॥३. वरुण्डरुण्डौ च पिचण्डनाडीव्रणी गुणभ्रूणमलतकुन्तौ ॥९॥ पोतः पिष्टातः पृपतश्चोत्पातवातावर्थकपर्दी । बुद्धदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाघाः ॥१०॥ अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ ।। पूपापूपी सूपकलापो रेफर शोफः स्तम्बनितम्वौ ॥ ११॥ शम्बाम्बौ पाश्चजन्यतिष्यी पुष्यः सिचयनिकाय्यरात्रभवा । अथवा, अनुगतो पाकोऽनेन तदनुवाकः इति अन्पपदार्थत्वेऽपि पुरूवार्धम् । नकको गलनम् ॥ रतक, पदमकम्पल ॥ अर' समीपम् । नक्तकराडकयोयरानाभल्वेनास्यान्तिकनामावेन सीवरचे पाले वचनम् ॥ न्युशा पोदारा' । सम्पग्मनोशे स्वाधयलिन ॥ उत्तरासा कक्ष्यम् । तहाची अर्थप्राधान्याकम्बलोऽपि ॥ तर ऊर्मि । खो नर्तनभूगि ॥ परागो धूरगादि । पूग कमुकसपोऽपि । अगसीनोऽपीति कक्षित् ॥ सगो भिन्दिपालाय शराबिशपोऽप्राधान्यानिन्दि(द)पालोऽपि ॥ मस्तुलिदो मस्तिष्क । कुमो क्षगटनम् ॥ कालिदा कालिदिनी तरपाल च। चिर्भय्या नविनामलादेव सीपम् । पतिनाम वेन गीत्ये फलनामस्पेन कीयस्वे प्राप्ते गचनम् । तमा इन्कोश मनो धर्मों नो शिरथ ॥७॥ पेगो रयः किपाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च ।। समुह संपुट ॥ अपानो गान्तसिसलका ॥ वर्ग संघात ॥ ओप' समूहादि । अर्थो मूल्य पूजाविशेपन ॥ वेगवरोधार्घाणामीणादिकगान्तानां समुद्रस्य च सन्तस्य ग्रहणम् । धजन्तत्ये तु सिरमेय ॥ मगो राजासनम् । पुरा पचानाग । लामुले तु पुनपुसफः ॥ पिछ लालम् । गछोऽभिमतसण्यायसानम् ॥ वाग पिच्छम् ॥ ओजो विपमसण्या ॥ किलिक्ष कर ॥ मुझ शरेपीका ॥ अपटो राम् ॥ पट्ट पेपणपापाण. पीठं प । ललाटभूपायां यालकत्वार गीत्वे पटी ॥ हठ यलाकार पारिपर्णी च ॥ प्रकोए' कूर्पराध ॥ कोष्ठ कुक्षिगृाट्योरन्तरालम् आत्मीय ॥८॥ अनुछोलिविशेष ॥ अथ गन्ता दश ॥ गण्ड. पिटक । लगुणे लोहमय शगम् ॥ प्रगण्ड' कृर्षरांसयोर्मध्यम् ॥ फरपडो भाउविशेष ॥ कृष्माण्ड कर्कार भ्रूणा ।। गुणे गोलक Puशिराउखूला ॥ चरणोऽन्तरापेदो ॥ रण्ट कयन्ध । रुपान्तत्याद्वारण्ड सेकपारम् ॥ पिचण्ड उदरम् ॥ णान्तारायः ॥ नाडीवणो रोगचिशेप । मणस पुनपुंसकत्वेन तत्पुरुपेण परवहिनता| प्राप्ती वचनम् ॥ गुण पट । घृणो गर्मिणी सी शिशुभ । गुणस्याशुकनामत्वेन नपुंसकत्ये भ्रणस्य तु योनिमन्नामत्वेन सीवे प्राप्ते पाठ । अथ तान्ता. सप्त ॥ अलको यावक ॥ कुन्त. प्रासः । अर्थप्राधान्यात् शलपराचदीर्घायुधा अपि ॥९॥ पोत प्रवहण शिशुभ ॥ पिष्टात पटयासकः । गृपता विन्दव । प्रायेण बहुवचनान्तोऽयम् । मृगवाचिनस्तु देहिनामत्वादेव पुस्वम् । उत्पात उपसर्ग ॥ मात समूतः ॥ अथ धान्त' । 'अर्ष प्रकारे विषये चिसकारणवस्तुप । अभिधेयेऽपि शब्दानाम् ' । धननामत्वेन शीवत्वे प्राप्तेऽस्य पाठ ॥ अथ दान्ता पट् । कपर्दो हरजटावन्धः । घराटवाचिनस्तु राजामायादेव सिर पुस्त्यम् ॥ गुन्दुद जलादिसंस्थानविशेष' ॥ गदो व्याधि विष्णोरनुजश ॥ अगद औषधम् ॥ मकरम्य पुष्परस । अर्थप्राधान्यान्मरन्द इति ॥ जनपदो जग18 समूहो विषयः करदक्ष कुटुम्बी ॥ अगदजनपदयों पजनामपदान्तरवाश्या गपुसकावे प्राप्ते पाठ ।। अथ धान्ता ॥ गन्धो गन्धक आमोदे लेशे संबन्धगयो' ॥ स्कन्ध, 'प्रकारेऽशे नृपे सम्ध । काये ब्यूहसमायो॥ अगाध चिरलम् । बिलनामत्यादेव छीयाचे प्राप्लेऽस्य पाठ ॥ विर छन्द' ॥१०॥ अर्ध खण्डम् । मामा । अर्थ पटी । अर्ध नगरम् । समांशे तु सीवत्यस्य व ' माणतया विषमांशत्तिरिहार्धशब्द ॥ अथ नान्ता सप्त ॥ सुदर्शन विष्णुचक शरुपुर च । मेरजग्वा गीपुसलियः ॥ देवन गक्ष । 'काविहारविजिगीपासु नान्तत्वानपुसकत्वमेव ।। 3 'सख्यात'-इति 'सर्वाश'-इति च कृतसमासान्तोऽहनशब्द । सग्याताः । सर्वमह साह । पूर्वमह पूर्वाह । एवं सायाह । प्रारम्भो मध्य चाह पाह. मध्यारा ॥ पुणीब । परपशिलतापपादोभास्य पाठ. ॥ अभिजन. कुले यातायभिजनो जन्मभूम्यां कुलध्वजो ॥ जन लोक. ॥ परिघातन अयोबद्धो लगुराफेन विण्डीर । अर्थप्राधार - ॥ अथ पान्ताश्चत्वार. ४ ॥ पूपोऽपूपक्ष गुणभेद. सूप' मुहादिविकार सूपकारे देहिनामत्यादेव सितम् । अर्थप्राधान्यात्सूद इत्यपि । पूपादीनां नपुंसकत्ये प्राप्लेऽस्य पाठ POORNOON GODAVANIBoomsosorosc -

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 1131