Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 16
________________ . हाणाम् || नियोंसनाकरसकण्ठकुठारकोष्ठ, हैमारिवर्पविषबोलरथाशनीनाम् ॥२॥श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क, मन्थत्विषां जलधिशेवधिदेहभाजाम् ॥ नियमो मोन चित्तेकार्थ्य च । विधि. काल करपो ग्रमा विधिवाक्य विधान दैव प्रकारश्च । वारूधि पुच्छम् । शब्दधिः कर्णः । जलधि समुद्र । अन्तर्दियवधा । प्रधेस्तु नेमौ स्त्रीपुसव रोगविशेषे सीय, शिरोधेतु सीत्वम्, इषुधेस्तु सीपुसत्व वक्ष्यते । इत्यादि ॥ भावे खः, भावेऽर्थे व खो विहितस्तदन्त नाम पुलिङ्गम् । आशितस्य भवनम् आशितभवो वर्तते, तृप्तिरित्यर्थः ॥ भाव इति किम् । आशितो भवत्यनया आशिर्तभवा पञ्चपूली ॥ अकर्तरि च क. स्वात् । भावे कर्तृवर्जिते च कारके य क. प्रत्ययस्तदन्त नाम पुंलिङ्गम् ॥ आखूनामुत्थानमासूत्थ ॥ विहन्य तेऽनेनासिन्या विश अन्तरायः । इत्यादि । अकर्तरि चेति किम् । जानातीति ज्ञा परिषद् ॥1॥ हस्तादीना नाम जलध्यादीना तु सभिदा सप्रभेदानामपि पुलिङ्ग भवति । हस्तनाम, पञ्चशाख । ४कर । शयः । अय राय्यायामपि यान्तस्वात्पुंसि । हस्तस्य तु पुनपुंसकत्वम् ॥ स्तननाम, स्तन । पयोधर । कुच । वक्षोज । इत्यादि ॥ ओष्ठनाम, ओठः । अधर. । दन्तच्छद । इत्यादि । नखनाम, करजः । करसह । मदनादुशः । इत्यादि । नसः पुतीय ॥ नखरस्तु विलिन ॥ दन्तनाम, दन्त । दशन । अव रुद्रटेन कीबेऽपि नियद 'दशनानि च कुन्दकलिका स्यु. इति तचिन्त्यम् । द्विज । रदः । रदन । इत्यादि। कपोलनाम, कपोल. । गण्ड । गठः । इत्यादि ॥ गुरफनाम, गुल्फः । गुट । प्रपदाः । आप्रपद । खुरकः । निस्तोद । पादशीर्ष । इत्यादि । हस्तिगुल्फस्तु प्रौह । घुटिकघुण्टिषुण्टगुल्फास्तु सीपुसलिना वक्ष्यन्ते ॥ केशनाम, केश. । शिरोज । शिरोरुह । चिकुर । बिहुर । कच, । अयं बाहुलकागणेऽपि पुसि । गुरोः पुत्रे तु देहिनामव्वासितम् । इभ्या तु योनिमश्चात्त्रीत्वम् । असः । वेलितान । इत्यादि । बुजिना । यद्वौदः । वृजिन कल्मषे क्लीव केशे ना कुटिले त्रिषु' । कुन्तलश्च । 'कुन्तला स्युर्जन| पदो हलो वाला कुन्तल' ।हले बाहुलकात्पुसि । पाल. पुनपुसको वक्ष्यते । तद्विशेषोऽपि केश. । कुरल. । अलक. ॥ अन्धु. कूपस्तनाम, अन्धुः । इहि । पहिः । इत्यादि । कूपस्तु स्वीपुसलिा. ॥ गुच्छनाम, गुच्छः । गुत्स. । गुलुन्छ । स्तयकस्त पुतीय ॥ दिननाम, घस. । सूर्याङ्क । दण्डयामः । दिनदिवसवासराणां पुनपुसकत्वम् । दिवादोस्तु नपुसकत्वम् ॥ स इति समासस्पाख्या पूर्वीचार्याणाम् । तमाम, बहुव्रीहिः । अव्ययीभावः । इन्द्रः । इत्यादि ॥ ऋतुनाम, हेमन्त । वसन्तशिपिरनिदाधा पुग्नपुसका । शरत्प्रावृड्वर्गाश्च स्त्रीलिङ्गाः । ऋतुस्तु उदन्तत्वा- 18 रघुसि । पतगह आचेलकाधारस्तमाम, प्रतिग्रहः । प्रतिमाह । इत्यादि । निर्यासनाम, वृक्षादीना रस । गुग्गुल' । श्रीपृष्टः । श्रीपेष्ट । सर्जरस. । उप. । उसृखल नपुसकम् । निर्यासस्तु पुन| पुसक । कुम्भकुन्दोलूपले तु बाहुलकानपुंसके । नाकनाम, स्वर्ग । स्व' अव्ययम् । नाकत्रिदिवी पुनपुसको । दिवं त्रिविष्टब क्लीये । घोदिवी खी॥ रसा. नारादयस्तक्षाम, जारहास्यकर गरोदवीरभयानकशान्तवीभत्साहुता इति । वत्सलस्तु पुत्रादिस्नेहारमा रतिभेद एव । ऋगार पुतीय । गौठस्तु 'मारवीरौ बीभत्स रौदं हास्य भयानकम् ॥ करुणा चाद्भुत शान्त वात्सल्य च | रसा दश' इति ॥ कण्ठनाम, गलः । नाल ॥ कुठारनाम, परशु । पर्वा । खधिति । इत्यादि । कुठार. पुसी ॥ कोटनाम, कुशूल, । इत्यादि । हैमनाम, हैमो भेषजभेद. | किरातकसज्ञ ॥ अरिनाम, द्विषन् । प्रत्यर्थी । रिपु । इल्पादि । वर्षनाम, । वत्स' । सवत्सर । सवदित्ययमव्ययमपीति कश्चित् । वर्षहायनान्दास्तु पुशीयाः । शरत्समे नु सीलिङ्गे ॥ गर' । मासुतः । श्वेट । वत्सनाभः । इत्यादि । विषकालकूटगरलहालाहलकाकोला पुनपुसका । मधुरस्य बाहुलकात् क्लीयत्वम् ॥ बोल भीपधविशेषस्तनाम, गन्धरस. । प्राण स्थनाम, पताकी । स्वन्दनः । पुनपुंसकोऽयमिति गौवशेषः । रथ. पुसी ॥ अशनिनाम, पविः । इत्यादि । अशनि. पुखी । वज्रकुलिशौ पुक्लीयौ । भिदुर बाहुलकात् . भवेत' । कपर्दः ॥ लवनाम, | कोल । भेल' । उदुपस्तु पुतीय । आत्मनाम, जीव । पुत्रल । क्षेत्रज्ञ । प्रधाने व्याश्रयलिाता । पुरुषः । इत्यादि ॥ मुरजो

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1131