________________
. हाणाम् || नियोंसनाकरसकण्ठकुठारकोष्ठ, हैमारिवर्पविषबोलरथाशनीनाम् ॥२॥श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क, मन्थत्विषां जलधिशेवधिदेहभाजाम् ॥
नियमो मोन चित्तेकार्थ्य च । विधि. काल करपो ग्रमा विधिवाक्य विधान दैव प्रकारश्च । वारूधि पुच्छम् । शब्दधिः कर्णः । जलधि समुद्र । अन्तर्दियवधा । प्रधेस्तु नेमौ स्त्रीपुसव रोगविशेषे सीय, शिरोधेतु सीत्वम्, इषुधेस्तु सीपुसत्व वक्ष्यते । इत्यादि ॥ भावे खः, भावेऽर्थे व खो विहितस्तदन्त नाम पुलिङ्गम् । आशितस्य भवनम् आशितभवो वर्तते, तृप्तिरित्यर्थः ॥ भाव इति किम् । आशितो भवत्यनया आशिर्तभवा पञ्चपूली ॥ अकर्तरि च क. स्वात् । भावे कर्तृवर्जिते च कारके य क. प्रत्ययस्तदन्त नाम पुंलिङ्गम् ॥ आखूनामुत्थानमासूत्थ ॥ विहन्य
तेऽनेनासिन्या विश अन्तरायः । इत्यादि । अकर्तरि चेति किम् । जानातीति ज्ञा परिषद् ॥1॥ हस्तादीना नाम जलध्यादीना तु सभिदा सप्रभेदानामपि पुलिङ्ग भवति । हस्तनाम, पञ्चशाख । ४कर । शयः । अय राय्यायामपि यान्तस्वात्पुंसि । हस्तस्य तु पुनपुंसकत्वम् ॥ स्तननाम, स्तन । पयोधर । कुच । वक्षोज । इत्यादि ॥ ओष्ठनाम, ओठः । अधर. । दन्तच्छद । इत्यादि ।
नखनाम, करजः । करसह । मदनादुशः । इत्यादि । नसः पुतीय ॥ नखरस्तु विलिन ॥ दन्तनाम, दन्त । दशन । अव रुद्रटेन कीबेऽपि नियद 'दशनानि च कुन्दकलिका स्यु. इति तचिन्त्यम् । द्विज । रदः । रदन । इत्यादि। कपोलनाम, कपोल. । गण्ड । गठः । इत्यादि ॥ गुरफनाम, गुल्फः । गुट । प्रपदाः । आप्रपद । खुरकः । निस्तोद । पादशीर्ष । इत्यादि । हस्तिगुल्फस्तु प्रौह । घुटिकघुण्टिषुण्टगुल्फास्तु सीपुसलिना वक्ष्यन्ते ॥ केशनाम, केश. । शिरोज । शिरोरुह । चिकुर । बिहुर । कच, । अयं बाहुलकागणेऽपि पुसि । गुरोः पुत्रे तु देहिनामव्वासितम् । इभ्या तु योनिमश्चात्त्रीत्वम् । असः । वेलितान । इत्यादि । बुजिना । यद्वौदः । वृजिन कल्मषे क्लीव केशे ना कुटिले त्रिषु' । कुन्तलश्च । 'कुन्तला स्युर्जन| पदो हलो वाला कुन्तल' ।हले बाहुलकात्पुसि । पाल. पुनपुसको वक्ष्यते । तद्विशेषोऽपि केश. । कुरल. । अलक. ॥ अन्धु. कूपस्तनाम, अन्धुः । इहि । पहिः । इत्यादि । कूपस्तु स्वीपुसलिा. ॥ गुच्छनाम, गुच्छः । गुत्स. । गुलुन्छ । स्तयकस्त पुतीय ॥ दिननाम, घस. । सूर्याङ्क । दण्डयामः । दिनदिवसवासराणां पुनपुसकत्वम् । दिवादोस्तु नपुसकत्वम् ॥ स इति समासस्पाख्या पूर्वीचार्याणाम् । तमाम, बहुव्रीहिः । अव्ययीभावः । इन्द्रः । इत्यादि ॥ ऋतुनाम, हेमन्त । वसन्तशिपिरनिदाधा पुग्नपुसका । शरत्प्रावृड्वर्गाश्च स्त्रीलिङ्गाः । ऋतुस्तु उदन्तत्वा- 18 रघुसि । पतगह आचेलकाधारस्तमाम, प्रतिग्रहः । प्रतिमाह । इत्यादि । निर्यासनाम, वृक्षादीना रस । गुग्गुल' । श्रीपृष्टः । श्रीपेष्ट । सर्जरस. । उप. । उसृखल नपुसकम् । निर्यासस्तु पुन| पुसक । कुम्भकुन्दोलूपले तु बाहुलकानपुंसके । नाकनाम, स्वर्ग । स्व' अव्ययम् । नाकत्रिदिवी पुनपुसको । दिवं त्रिविष्टब क्लीये । घोदिवी खी॥ रसा. नारादयस्तक्षाम, जारहास्यकर
गरोदवीरभयानकशान्तवीभत्साहुता इति । वत्सलस्तु पुत्रादिस्नेहारमा रतिभेद एव । ऋगार पुतीय । गौठस्तु 'मारवीरौ बीभत्स रौदं हास्य भयानकम् ॥ करुणा चाद्भुत शान्त वात्सल्य च | रसा दश' इति ॥ कण्ठनाम, गलः । नाल ॥ कुठारनाम, परशु । पर्वा । खधिति । इत्यादि । कुठार. पुसी ॥ कोटनाम, कुशूल, । इत्यादि । हैमनाम, हैमो भेषजभेद. | किरातकसज्ञ ॥ अरिनाम, द्विषन् । प्रत्यर्थी । रिपु । इल्पादि । वर्षनाम, । वत्स' । सवत्सर । सवदित्ययमव्ययमपीति कश्चित् । वर्षहायनान्दास्तु पुशीयाः । शरत्समे नु सीलिङ्गे ॥ गर' । मासुतः । श्वेट । वत्सनाभः । इत्यादि । विषकालकूटगरलहालाहलकाकोला पुनपुसका । मधुरस्य बाहुलकात् क्लीयत्वम् ॥ बोल भीपधविशेषस्तनाम, गन्धरस. । प्राण स्थनाम, पताकी । स्वन्दनः । पुनपुंसकोऽयमिति गौवशेषः । रथ. पुसी ॥ अशनिनाम, पविः । इत्यादि । अशनि. पुखी । वज्रकुलिशौ पुक्लीयौ । भिदुर बाहुलकात् . भवेत' । कपर्दः ॥ लवनाम, | कोल । भेल' । उदुपस्तु पुतीय । आत्मनाम, जीव । पुत्रल । क्षेत्रज्ञ । प्रधाने व्याश्रयलिाता । पुरुषः । इत्यादि ॥ मुरजो