________________
खियां, सीमा । सीमानम् , सीमानौ तिष्ठतः पश्य वा । सीमानः । नि दीर्घ इति दीपः। पुंत्रियोरिति किम् । सामनी । वेमनी । घुदत्वाभावाई ९ पुनः पुमान स्त्री वा । लिङ्गम् । किं पुनस्तत् । अयमियमिदमिति यतस्तत्पुमान स्त्री नपुंसकम् इति लिङ्गम् । तच्चार्थधर्म इत्येके । शब्दधर्म इत्यन्ये । उभयथापि ॥ कब
॥अथ लिङ्गानुशासनम् ॥ पुंलिङ्गं कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तित् ॥ ननङौ घघनौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥ १॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ, केशान्धुगुच्छ
अमौ । तत. सिश्च अमौ च जस्चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रह । आवृत्या तु व्याख्याने औश्च जस् च औजस् । सिच अम् च औजसूचेति कृते जस्साहचर्यात्प्रथमाद्विवचनस्य प्रहः । एकशेषो वा क्रियते । औश्च और आवौ । ततः सिध अम् च आवौ च जस्च तत्तथेति, इत्याह-औरिति ॥ x x x x x ॥ ॥ अथ लिङ्गानुशासनावचूरिः--
ओं नमः सर्वज्ञाय ॥ ॥ लिङ्गानुशासनमन्तरेण शब्दानुशासनं नाविकलमिति सामान्यविशेपलक्षणाभ्यां लिगमनुशिप्यते ॥ नामेति वक्ष्यमाणमिह संबध्यते । कटणथपभमयरपसान्तं स्न्वन्तं च नाम पुलिङ्ग स्यात् । कादयोऽकारान्ता गृह्यन्ते पृथक् सन्तनिर्देशात् । द्विस्वरसन्तानां नपुंसकत्वस्य वक्ष्यमाणत्वेन एकत्रिस्वरादिसन्ता गृह्यन्ते । कान्तः, आनकः पटाहो दुन्दुभिश्च । इत्यादि । टान्त , कक्षापुट सारसंग्रहमन्थः । इत्यादि ॥ णान्तः, गुणः भुम्बेऽप्रधानादौ । इत्यादि ॥ थान्त., निशीथः अर्धरात्रः । शपथः समयः । इत्यादि ॥ पान्त', क्षुपो लतासमुदायः । इत्यादि । भान्त., दर्भो यहि । इत्यादि ॥ मान्तः, गोधूमो नागरहे स्यादित्यादि । यान्तः, भागधेयो दायादः । राजदेये तु पुत्रियोर्वक्ष्यते । शुभे तु तमामत्वादेव कीवत्वम् । तन्दुलीयः शाकविशेषः । इत्यादि । रान्तः, निदुर कन्दरी । इत्यादि । पान्त , गवाक्ष । 'गवाक्षी शक्रवारुण्यां गवाक्षो, जालके कपौ' । इत्यादि । सान्तः, कूर्पासः कन्चुके । हंसो विहङ्गभेदे। इत्यादि ॥ सन्तः, माश्चन्द्रमासयोः पुंसि । अनेहा. काल. । इत्यादि ॥ नन्त', माया पाषाणो गिरिश्च । इत्यादि । उकारान्त , तर्क. सूत्रवेष्टनमग्न्याधारभाण्डं च । मन्तुः अपराधः । इत्यादि ॥ अन्तान्तं नाम पुंलिङ्गम् । पर्यन्तोऽवसानम् । विष्टान्तः मरणम् । प्रत्यन्तस्य बाहुलकत्वानपुंसकत्वमेव ॥ इमन्प्रत्ययान्तम् अल्प्रत्ययान्तं च नाम पुलिङ्गम् ॥ इमन् , प्रथिमा । नदिमा । ढिमा । इत्यादि । नन्तत्वेनैव सिद्धे इमन्महणम् 'आत्वात् त्वादिः' इति नपुंसकवाधनार्थम् । यस्त्वौणादिकस्तस्याश्रयलिङ्गता । भरिमा पृथ्वी, वरिमा तपस्वी इत्यादि ॥ अल्, प्रभवः । 'प्रभवस्तु पराक्रमे । मोक्षेऽपवर्गः' इत्यादि ॥ तथा क्यन्त स्तिवन्तं (च) नाम पुलिङ्गम् ॥ किः, अयं वृत्तिः वृतुङ् धातुस्तदर्थश्च ॥ श्तिव्, अयं पचतिः डुपचीप् धातुस्तदर्थश्च ॥ रितसाहचर्यात् 'इकिश्तिब् स्वरूपार्थे ' इति ।। विहितस्यैव केम्रहणम् ॥ तथा नप्रत्ययान्तं नट्प्रत्ययान्तं (च) नाम पुंलिङ्गम् ॥ 'स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शनेऽपि च ॥ प्रश्नः पृच्छा । नइ, विश्नो गमनम् ।। तथा धप्रत्ययान्तं घञ्प्रत्ययान्तं च नाम पुलिङ्गम् । ष', करः । करो वर्पोपले रश्मी पाणी प्रत्यायशुण्डयोः॥ परिसरो मृत्यौ देवोपान्तप्रदेशयोः ॥ उरभ्छदः कवचं प्रच्छदश्चोत्तरपट । छदस्य तु नपुंसकता वक्ष्यते । इत्यादि । घान्तम् , पादः । पादो युग्धांहितुर्याशरश्मिप्रत्यन्तपर्वतादिषु ॥ आप्ठाव. नानम् ॥ भाव । 'भाव' सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ फ्रियालीलापदार्थेषु विभूतिबन्धज|न्तुषु' ॥ अनुबन्ध. प्रकृत्यादेरनुपयोगी ॥ दासंज्ञकाद्धातोर्य. कि. प्रत्ययो विहितस्तदन्तं नाम पुलिङ्गम् ॥ आदि प्राथम्यम् । च्याधि. रोग. । उपाधिर्धर्मचिन्ता कैतवं कुटुम्बच्यावृतो विशेषणं च । उपधिः कपटम् । उपनिधिः न्यास- । प्रतिनिधि प्रतिबिम्बम् । संधिः पुमान् सुरसादौ । परिधि. परिवेष । अवधिस्त्ववधानादी । प्रणिधिः प्रार्थनमवधानं चरश्च । समाधिः प्रति समाधान