________________
लघुन
Co0
श्रीमश० नामसंगं भवति । वृक्षः । क्षः। शुकः । कृष्णः । डित्यः । डवित्थः । स्वः। प्रातः । धवश्च । खदिरश्च । धातुविभक्तिवर्जनं किम् । अहन् । वृक्षान् । अयजन् । अत्र ॥ ७॥ नामत्वाभावे 'नाम्नो नोऽनदः । (२।१।९१) इति नलोपो न भवति । विभवसन्तवर्जनाचावादिमत्ययान्तानां नामसंज्ञा भवत्येव । आप्, अजा ।बहुराजा । ङी,
गौरी । कुमारी । डायनि, गाायणी । गौकक्ष्यायणी । ति, युवतिः । ऊ, ब्रह्मबन्धूः । करभोरूः । कृत् , कारकः। कर्ता । भिनत्तीति भिद् । एवं छित् । तद्धित,
औपगवः । आक्षिकः । वाक्यवर्जनं किम् । साधुर्धर्म ब्रूते । अर्थवत्समुदायस्य वाक्यस्य नामसंज्ञामतिपेधात् समासादेर्भवसेव । चित्रगुः। राजपुरुपः । ईपदपरिसमाप्तो गुडो बहुगुडो द्राक्षा । अर्थवदिति किम् । वनम् | धनम् । नान्तस्यावधेर्मा भूत् । नामत्वे हि स्यायुत्पत्तौ पदत्वान्नलोपः स्यात् । यदानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षा तदार्थवत्त्वाभावान्न भवति नामसंज्ञा । यथा गवित्ययमाहेति । यदा तु भेदविवक्षा तदानुकार्येणार्थेनार्थवत्त्वाद्भवसेव । पचतिमाह । चः समुच्चये ।
नेविंशः । परावेर्जेरियादि । नामपदेशा 'नाम सिदय्व्यअने'(१।१।२१) इत्यादयः ॥ २७॥ शिघुट् ।१।१।२८॥ जस्शसादेशः शिघुसज्ञो भवति । है पद्मानि तिष्ठन्ति । पमानि पश्य । घुट्मदेशा 'घुटि' (१।४ । ६८) इसादयः ॥ २८ ॥ पुंस्त्रियोः स्थमौजस् । १।१।२९॥ औरिति प्रथमाद्वितीयाद्वि
वचनयोरविशेषेण ग्रहणम् । सि अम् औ २ जस् इत्येते प्रत्ययाः पुंलिङ्गे स्त्रीलिले च घुसंज्ञा भवन्ति । राजा । राजानम् । राजानौ तिष्ठतः। राजानौ पश्य । राजानः।
२४ -समुच्चयादिरिति । आदिपदाहा विकल्पायो पुवोऽयधारणे इत्यादि योध्यम् । तथा घोतकानां विशेषणं नास्ति । यथा घटा भव्यमिति । तथा चादीनां स्वार्थोऽपि चोत्यतया न वाचकतये
त्येकोऽप्यभिधेयो नास्ति । स्वरादीना तु लिदासगये न रत ॥ ननु नित्या विभगत्यन्तद्वारेणेव नामत्व न भविष्यति कि धातुवर्जनेन । सत्यम् । तथापि हन्तस्यत्र धानुवर्जनाभाये विभक्त D: प्राकनस्य एन् इत्यस्य नामाचे 'नाम सिद्'-इति न्यानद्वारा परत्वे च नलोप स्यादिति धानुवर्जनमिति ॥ अथ नुक्षानित्या नकारविधानसामदेिव नलुग् न भविष्यति कि विभक्तिवर्जनेनेति ।
सत्यम् । कास्कान इत्यादी 'शसोऽता'-शति नपिधान चरितार्थम् इत्यत्र नलोप: स्यात् इति ॥ ननु साधुर्धर्म ग्रूते इत्या विभक्त्यन्तत्वादेव नामत्व न भविष्यति कि वाक्यवर्जनेन । सत्यम् । 'प्रत्यग शकृत्यादे' इति परिभापया सूधातोरेप विभक्त्यन्तत्यम् न तु समग्रवाफ्यस्य । ततो वाफ्यस्य नामत्वे साधुर्धर्ममूते इत्येवंरूपाद्वाफ्याद्विभक्तावनिष्टरूपमसा इति ।- समासादेभंवत्येवेति । अन्यथा व्यर्थवच्छन्दरूपस्य नामस्वे विधीयमानेऽर्थयरसमुदायरुपस्य वापयस्य प्रसा एव नास्ति कि वाक्यवर्जनेन । ततश्चैतदेव वाक्यपर्गन चोधयति समासादे सगुदायस्य भवत्येवेति ननु अधातुविभकीरयन पर्युदासानपणादर्थवत एव नामस्य भविष्यति नार्थोऽर्थपदित्यनेन । सत्यम् । अर्थवदिति सज्ञिनिर्देशार्थम् । पर्युदासाश्रयणे रि केन धर्मण सादृश्यमाश्रीयत इत्य स्यात् । ततश्चानर्थकानामपि धर्मान्तरेण सदात्ये नामसंज्ञामसङ्ग इत्यार-अर्थवदिति । अन्युत्पत्तिपक्षाश्रयणे धन इत्यादेरणास्येपार्थवाव नतु तवयवस्य पन् इत्यादेनीन्तस्येति तु धारपर्थेनार्थवत्तायामपि धातुद्वारेणेव वर्जनसिद्धिरिति ।। ननु गौरिति वक्तव्ये शक्तिवैकल्यानो इति केनचिदुकं तरसमीपवर्ती च तदुक्रमपरेण पृष्टः सानुकरोति तदा तदनुकरण न येत्या -यदेत्यादि ।-अनुकार्येणेति । वर्णावलीरूपेणेत्यर्थः ॥-पुंखियो:-॥ अलौकिकोऽयं निर्देश । अन्यथा पुमांच सी चेति कृतेऽयंत्वाराीशब्दस्य प्राग्निपार इति समासान्ते च सीपुंसयोरिति स्यात् । अनेन चैतज्ज्ञाप्यते कचिदलौकिको निर्देशो भवतीति ।-स्यमौजासति । अा व्यतिकमनिर्देश एपायौकारद्वयं सा'