________________
दधिसेक् । दधिसेचौ । ईषदूनः सेक्, बहुसेक् । बहुसेचौ । अत्र पदसंज्ञायां पदादित्वात्सकारस्य 'नाम्यन्तस्था-(२।३।१५) इसादिना अन्तर्वतिभ्या विभक्तेः स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । न च सि सेवेति नियमेन तन्निवर्तयितुं शक्यम् । 'प्रत्ययः प्रकृसादेः (७१४ ॥ कवयस्मात्समुदायात्प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवत्यैते नतु तदवयवस्येति ॥ २५॥ सविशेषणमाख्यातं वाक्यम् ।१।१।२६॥ साधन्ते१५॥ ख्यातम् । साक्षात्पारंपर्येण वा यान्याख्यातविशेषणानि तैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं वाक्यसंज्ञं भवति । धर्मों वो रक्ष धर्मो नो रक्षतु । साधु वो रक्षतु । साधु नो रक्षतु । उच्चैवों वदति । उच्चैनों वदति । भोवतुं त्वा याचते । भोक्तुं मा याचते । शालीनां ते ओदनं ददाति । शालीनां । मे ओदनं ददाति । अप्रयुज्यमानविशेषणम् , लुनीहि ३ पृथुकॉश्च खाद । पुनीहि ३ सक्तूंश्च पिव । अप्रयुज्यमानमाख्यातं, शीलं ते स्वम् । शीलं मे स्वम् । अर्थासकरणाद्वाख्यातादर्गतावप्रयोगः । लोकादेव वाक्यसिद्धौ साकाङ्क्षत्वेऽप्याख्यातभेदे वाक्यभेदार्थं वचनम् । आख्यातमित्यत्रैकत्वस्य विवक्षितत्वात् । तेन ओदनं पच तव भविष्यति मम भविष्यति पच तव भविष्यति मम भविष्यति ओदनं तव भविष्यति मम भविष्यतीसादौ श्रूयमाणे गम्यमाने वाख्यातान्तरे भिन्नवाक्यत्वाद्वनसादयो न भवन्ति । लौकिके हि वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यत्वाद्वस्त्रसादयः प्रसज्जेरनिति । कुरुकुरु नः कटमिसादौ तु कृते द्विवचनेऽर्थाभेदादेकमेवाख्यातमिसेकवाक्यत्वाद्वस्त्रसादयो भवन्ति । वाक्यप्रदेशाः ‘पदाधुग्विभवसैकवाक्ये वस्त्रसौ बहुत्वे' (२।१।२१) इसादयः ॥ २६॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७॥ अर्थोऽभिधेयः स्वार्थों द्रव्यं लिहू संख्या शक्तिरिति, घोसश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभक्यन्तवाक्यवर्जितं -दधिसेगिति ॥ सिञ्चतीति विच् । ततो दन. सेगित्येव कार्यम् । दधि सिञ्चतीति तु न । यत. 'सोपपदात् सिचो विज्नेष्यते' इति न्यासः ॥-सविशे-॥ आख्यायते स क्रियाप्रधानत्वेन साध्यार्थाभिधायितया वा इत्याण्यातम् । तच त्याद्यन्तमिति । क्रियोपलक्षण चैतत् । तेन देवदत्तेन शयितव्यमित्याद्यपि वागय भवति ।-साक्षादित्यादि । यक्रियाया साधनस्य वा तदतदात्मनोऽतद्पादव्यवधानेन व्यवच्छेदक क्वचित्तासाक्षाद्विशेषणम् । यत्तद्विशेषणस्य विशेषण तत्यारपर्येण । धर्म इत्यादौ यत्र क्रियापद कर्तरि तत्र की क्रियापदस्य समानाधिकरण विशेषणमन्यानि ब्यधिकरणानि । कर्मणि तु क्रियापदे कर्म समानाधिकरणम् । साधु वो रक्षत्वित्यादी साध्विति रक्षणादिक्रियाया. समानाधिकरणम् । रक्षत्वित्यादिक्रियापदस्य तु व्यधिकरणमिति । शालीना ते इति । अन्नादनस्य साक्षाद्विशेषणस्य विशेषणत्वाच्छालीनामिति पारपर्येण विशेपणम् ॥-शीलं ते खमिति । अन्नास्तीत्यादि क्रियापद न प्रयुज्यते पर तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम् ॥ ननु पाब्दप्रयोगोऽर्थप्रतिपत्त्युपायः, तस्य चाप्रयुज्यमानस्यापि विशेषणविशेष्यभावेऽतिप्रसद्ध. अप्रयुज्यमानत्वाविशेषात् सर्व सर्वस्य विशेषण विशेष्यं च स्यात् । किच, यद्यप्रयुज्यमानमपि शब्दरूप विशेष्य विशेषण वा गमयेत् तदाऽनर्थक सर्वन्न तत्प्रयोग इत्याह-अर्थात् इत्यादि ॥-लोकादेवेति । लोको हि साकारत्वे सति क्रियाभेदेऽप्येकवाक्यत्व प्रतिपद्यते इति
साकाक्षत्वेऽपि क्रियाभेदे वाक्यभेदार्थ वचनमिति भाव. ||-कुरु कुरु न इति । अन्न युगपद्वाक्ययप्रयोग इति एकवाक्यत्वाभावानसादेशस्य न प्राप्तिरिति पराभिप्रायः ॥-अधातु-॥ उPH च्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात्करणेऽपि व्यणि वाक्यम् । कर्मणि तु प्रतीतमेव ॥ अर्थो द्वेधा अभिधेयो द्योत्पश्च । तत्राभिधेय. स्वार्थादिभेदात्पञ्चधा । द्योत्यश्च समुच्चयादिरिति ॥ यहा चका
रादिना द्योत्यस्यापि समुच्चयादे. समासादिनाऽभिधीयमानत्वादभिधेयत्वमस्तीत्याह-द्योत्यश्चेत्यादि । अभिधेय इति शेप' । न केवल स्वार्थादिरभिधेयो द्योत्यश्च समुच्चयाविरभिधेय इति चार्थ ॥
PROPORNO
recorder