________________
मानमाद्रिविषयाशुगशोणमास, धान्याध्वराग्निमरुतां सभिदां तु नाम ॥ ३ ॥ बोऽच्छदे हिर्वप्रे त्रीह्यन्योर्हायनवहिषौ ॥ मस्तुः सक्तौ स्फटिकेऽच्छो नयोः॥४॥ कोणेऽस्रश्चपके कोशस्तलस्तालचपेटयोः ॥ अनातोये घनो भूम्नि दारमाणामुवल्वजाः॥५॥ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः दसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ ६॥ वाकोत्तरा नक्तकरल्लकाङ्का, न्युखोत्तरासतरङ्गराः ॥ परागपूगौ सुगमस्तुलुङ कुडङ्गकालिङमतामङ्गाः ॥ ७॥ वेग भेदोऽपि । मुरज ॥ असिनाम, निस्विशः । खड्ग । ऋष्टेस्तु पुस्त्रीत्वम् ॥ कफ । श्लेष्मा । सेटस्तु पुक्कीवः । अभ्र मेघ । अभ्रस्तु पुक्लीब. ॥ पङ्को निषदर । पङ्कजम्बालौ पुक्कीयौ ॥ मन्थ। मन्थान ॥ विट कान्ति । अशु । अय स्वावपि । अभीषु । मूर्धन्योपान्त्योऽयम् । मयूस । अयं शोभाज्वालयोरपि बाहुलकात्पुसि ॥ रुचित्विटद्युतिदीधतय. स्त्रीलिङ्गा । रोचि शोचिपी तु द्विख| रसन्तत्वात् कीवे । गोमरीचिप्रभवस्तु पुसीलिदाः । रश्मिः । अय रजी सियाम् ॥ जलधिः । अर्णवः । समुद्र । महाकच्छः । पश्चिमाशापती तु देहिनामत्वात्पुसि । तत्प्रभेदनाम, क्षीरोद । लवणोद । इत्यादि ॥ शेवधिः । निधि । तत्प्रभेद । ‘महापद्मश्च पद्मश्च शहो मकरकच्छपौ ॥ मुकुन्दकुन्दनीलाश्च सर्वश्च निधयो नव' ।। पास विभबिन्दी नपुंसकत्वम् ॥ देही। जन्तु । जन्मी । जन्मशब्दोऽकारान्तोऽप्यन्ति । जन्तु पुनपुसकः । तत्प्रभेद । ब्राह्मण. । क्षत्रिय । वैश्य । शुद्र । इतादि ॥ देव । सुर । इत्यादि । तत्प्रभेद । इन्द्र । चन्द्र । इत्यादि ॥ माननाम, तूल । कुडव । प्रस्थ पुनपुसक । आढकस्तु त्रिलिक ॥ दुमनाम, अहिप । वनस्पति ॥ विपयनाम, विपय इन्द्रियग्रादो गन्धब्दस्पर्शादि । देशश्च । तुवररावकपायकोलाहलनीलाना 16 पुक्लीयत्वम् । रुपस्य तु नपुसकत्वम् ॥ आशुगनाम, पतत्रि । शरवाणकाण्डा पुनपुसका । इपुस्खिलिङ्गः ॥ धान्यनाम, नीहि । स्तम्बकरि । धान्यसीत्यशस्याना सयुक्तयान्तत्वेन नपुंसकत्वम् । मापाणू पुनपुसकौ । आढकीप्रियगू स्त्री । मसूर स्वीपुस । शणं नपुसकम् ॥ अध्वरनाम, अध्वर । मस । यज्ञ । वितानवाजपेयराजसूयाना यज्ञविशेषाणा पुंनपुसकत्वम् । यहि सन्नयोस्तु | नपुसकत्वम् ॥ अग्निनाम, भास्कर आशुशुक्षणिः । अयमण्यन्तोऽपि वाहुलकात्पुसि ॥ मल्साम, वात. । समानस्तु पुनपुसक ॥३॥ छद पर्ण पिच्छ च । ततोऽन्यस्मिन्वई. पुसि । यह. परिवार । तयोस्तु पुनपुसक. ॥ वने केदारेऽहि पुसि । सर्पे तु पुस्खी । हायनयर्हिपी बीहावग्नौ च पुसि । वर्परश्म्योश्च भेदे पुनपुसकौ । वहिपोऽग्निनामत्वादेव सिद्धे द्विस्वरसन्तकीबत्वबाधनार्थम् ॥ सक्तौ धानाविकारे मस्तु । अन्यत्र तु स्त्वन्तत्वात् क्लीयत्वम् ॥ स्फटिकेऽच्छ । अयमव्ययमाभिमुख्येऽप्यस्ति ॥ मणौ रखे इने सूर्य क्रमेण नील मित्रौ पुंसि। नीलान्तत्वान्महीनीलोऽपि । मित्रस्य देहिनामत्वादेव सिद्ध नियमार्थ, तेन सुहृदि सयुक्तरान्तत्वेन लीवत्वम् ॥ ४॥ कोणेऽत्र. पुसि । कोण अस । अन्यत्रेदमसं रुधिरम् । सयुक्तरान्तत्वानपुसकत्वम् । केशे तु तज्ञामत्वादेव पुस्त्वम् ॥ चपके कोश पुसि । कोशवपक । प्रत्याकारे शम्बायां च त्रिषु । भाण्डागारादौ तु पुनपुंसक. ॥ तालो वृक्षविशेषो वितस्तिश्च तयोश्चपेटे च तल. पुसि । तलान्तत्वात्प्रतलोऽपि चपेटे ॥ आतोद्यमुपलक्षण नृत्यस्य । आतोद्यान्मध्यमनृत्ताच्चान्यन घन. पुसि ॥ दारा कलनम् । माणा असयो जीवित च । असव प्राणा. । बलजा उपलाण्यस्तृणभेदः । एते पुलिझा., भूनि बहुत्व एव । क्वचिडेपामेकत्वमपि । असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम् । पुंस्त्व तु णान्तत्वादेव सिद्धम् ॥ ५॥ चन्द्रार्कनामभ्योऽय शब्दाच्च पर कान्तो यानार्थवाचिन. परो युगश्च पुंलिङ्ग । चन्द्रकान्त । सूर्यकान्तः । अयस्कान्त, लोहाकर्षणः । (यूपयुग्मयोरपि) यानयुग । शकटयुग ॥ यश्चासमाहारे इतरेतरयोगे द्वन्द्वोऽश्ववढयाविति स पुसि । अश्वश्च वढवा चेमावश्ववडवी । द्विवचनमतन्त्रम् । तेनेमेश्ववडवा । अश्ववडवान् पश्य । 'अश्ववढवपूर्वांपराधरोत्तरा' इति निर्देशागस्वत्वम् । असमाहार इति किम् । अश्ववडवम् । द्वन्द इति किम् । अग्धो वडपाऽस्याश्ववडवमुन्मुग्ध ? कुलम् । अश्ववडवा स्त्री । इन्हस्यापरवल्लिनत्यप्राप्ती वचनम् ॥ ६॥ अत. पर स्वरान्तक्रमेण शब्दा उदाह्रियन्ते । तत्र स्वरान्तेषु ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते ॥ वाकोत्तरपदा नक्तकादयश्व शब्दा पुलिदा ॥ अनुच्यत इति अनुवाकः ऋग्यजु समूहात्मक बचनम् । धजन्तत्वादेव सिद्धे नियमार्थ वचन 'भाव एव पुस्त्वमिति' तेन वह्न काष्ठमित्यादौ भावादन्यत्र धजन्तस्याश्रयलि