________________
वपाल्वर्गीघार्घा मभसपुच्छपिच्छगच्छाः ॥वाजीजकलिमपुञ्जमुआ अवटा पट्टहठमकोष्ठकोष्ठाः ॥८॥ अङ्गुष्टगण्डौ लगुडमगण्डकरण्डकूष्माण्डगुडाः शिखण्डः ॥३. वरुण्डरुण्डौ च पिचण्डनाडीव्रणी गुणभ्रूणमलतकुन्तौ ॥९॥ पोतः पिष्टातः पृपतश्चोत्पातवातावर्थकपर्दी । बुद्धदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाघाः ॥१०॥
अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ ।। पूपापूपी सूपकलापो रेफर शोफः स्तम्बनितम्वौ ॥ ११॥ शम्बाम्बौ पाश्चजन्यतिष्यी पुष्यः सिचयनिकाय्यरात्रभवा । अथवा, अनुगतो पाकोऽनेन तदनुवाकः इति अन्पपदार्थत्वेऽपि पुरूवार्धम् । नकको गलनम् ॥ रतक, पदमकम्पल ॥ अर' समीपम् । नक्तकराडकयोयरानाभल्वेनास्यान्तिकनामावेन सीवरचे पाले वचनम् ॥ न्युशा पोदारा' । सम्पग्मनोशे स्वाधयलिन ॥ उत्तरासा कक्ष्यम् । तहाची अर्थप्राधान्याकम्बलोऽपि ॥ तर ऊर्मि । खो नर्तनभूगि ॥ परागो धूरगादि । पूग कमुकसपोऽपि । अगसीनोऽपीति कक्षित् ॥ सगो भिन्दिपालाय शराबिशपोऽप्राधान्यानिन्दि(द)पालोऽपि ॥ मस्तुलिदो मस्तिष्क । कुमो क्षगटनम् ॥ कालिदा कालिदिनी तरपाल च। चिर्भय्या नविनामलादेव सीपम् । पतिनाम वेन गीत्ये फलनामस्पेन कीयस्वे प्राप्ते गचनम् । तमा इन्कोश मनो धर्मों नो शिरथ ॥७॥ पेगो रयः किपाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च ।। समुह संपुट ॥ अपानो गान्तसिसलका ॥ वर्ग संघात ॥ ओप' समूहादि । अर्थो मूल्य पूजाविशेपन ॥ वेगवरोधार्घाणामीणादिकगान्तानां समुद्रस्य च सन्तस्य ग्रहणम् । धजन्तत्ये तु सिरमेय ॥ मगो राजासनम् । पुरा पचानाग । लामुले तु पुनपुसफः ॥ पिछ लालम् । गछोऽभिमतसण्यायसानम् ॥ वाग पिच्छम् ॥ ओजो विपमसण्या ॥ किलिक्ष कर ॥ मुझ शरेपीका ॥ अपटो राम् ॥ पट्ट पेपणपापाण. पीठं प । ललाटभूपायां यालकत्वार गीत्वे पटी ॥ हठ यलाकार पारिपर्णी च ॥ प्रकोए' कूर्पराध ॥ कोष्ठ कुक्षिगृाट्योरन्तरालम् आत्मीय
॥८॥ अनुछोलिविशेष ॥ अथ गन्ता दश ॥ गण्ड. पिटक । लगुणे लोहमय शगम् ॥ प्रगण्ड' कृर्षरांसयोर्मध्यम् ॥ फरपडो भाउविशेष ॥ कृष्माण्ड कर्कार भ्रूणा ।। गुणे गोलक Puशिराउखूला ॥ चरणोऽन्तरापेदो ॥ रण्ट कयन्ध । रुपान्तत्याद्वारण्ड सेकपारम् ॥ पिचण्ड उदरम् ॥ णान्तारायः ॥ नाडीवणो रोगचिशेप । मणस पुनपुंसकत्वेन तत्पुरुपेण परवहिनता| प्राप्ती वचनम् ॥ गुण पट । घृणो गर्मिणी सी शिशुभ । गुणस्याशुकनामत्वेन नपुंसकत्ये भ्रणस्य तु योनिमन्नामत्वेन सीवे प्राप्ते पाठ । अथ तान्ता. सप्त ॥ अलको यावक ॥ कुन्त. प्रासः । अर्थप्राधान्यात् शलपराचदीर्घायुधा अपि ॥९॥ पोत प्रवहण शिशुभ ॥ पिष्टात पटयासकः । गृपता विन्दव । प्रायेण बहुवचनान्तोऽयम् । मृगवाचिनस्तु देहिनामत्वादेव पुस्वम् । उत्पात उपसर्ग ॥ मात समूतः ॥ अथ धान्त' । 'अर्ष प्रकारे विषये चिसकारणवस्तुप । अभिधेयेऽपि शब्दानाम् ' । धननामत्वेन शीवत्वे प्राप्तेऽस्य पाठ ॥ अथ दान्ता पट् । कपर्दो हरजटावन्धः ।
घराटवाचिनस्तु राजामायादेव सिर पुस्त्यम् ॥ गुन्दुद जलादिसंस्थानविशेष' ॥ गदो व्याधि विष्णोरनुजश ॥ अगद औषधम् ॥ मकरम्य पुष्परस । अर्थप्राधान्यान्मरन्द इति ॥ जनपदो जग18 समूहो विषयः करदक्ष कुटुम्बी ॥ अगदजनपदयों पजनामपदान्तरवाश्या गपुसकावे प्राप्ते पाठ ।। अथ धान्ता ॥ गन्धो गन्धक आमोदे लेशे संबन्धगयो' ॥ स्कन्ध, 'प्रकारेऽशे नृपे सम्ध ।
काये ब्यूहसमायो॥ अगाध चिरलम् । बिलनामत्यादेव छीयाचे प्राप्लेऽस्य पाठ ॥ विर छन्द' ॥१०॥ अर्ध खण्डम् । मामा । अर्थ पटी । अर्ध नगरम् । समांशे तु सीवत्यस्य व ' माणतया विषमांशत्तिरिहार्धशब्द ॥ अथ नान्ता सप्त ॥ सुदर्शन विष्णुचक शरुपुर च । मेरजग्वा गीपुसलियः ॥ देवन गक्ष । 'काविहारविजिगीपासु नान्तत्वानपुसकत्वमेव ।। 3 'सख्यात'-इति 'सर्वाश'-इति च कृतसमासान्तोऽहनशब्द । सग्याताः । सर्वमह साह । पूर्वमह पूर्वाह । एवं सायाह । प्रारम्भो मध्य चाह पाह. मध्यारा ॥ पुणीब । परपशिलतापपादोभास्य पाठ. ॥ अभिजन. कुले यातायभिजनो जन्मभूम्यां कुलध्वजो ॥ जन लोक. ॥ परिघातन अयोबद्धो लगुराफेन विण्डीर । अर्थप्राधार - ॥ अथ पान्ताश्चत्वार. ४ ॥ पूपोऽपूपक्ष गुणभेद. सूप' मुहादिविकार सूपकारे देहिनामत्यादेव सितम् । अर्थप्राधान्यात्सूद इत्यपि । पूपादीनां नपुंसकत्ये प्राप्लेऽस्य पाठ
POORNOON
GODAVANIBoomsosorosc
-