________________
वृत्राः ॥ मन्त्रामित्रौ कटमपुण्ड्राः कल्लोलोलौ च खल्लतल्लौ ॥ १२ ॥ कण्डोलपोटगलपुद्गल कालवालावेला गलो जगलहिङ्गुलगोलफालाः || स्या
पत्रपालवातुलतालजडुला भृमलो निचोलः ॥ १३ ॥ कामलकुद्दालावयवस्वाः स्रुवरौरवयावाः शिवदावौ ॥ माधवपणवादी नवहाव ध्रुवकोटीशांशाः स्पशवे ॥ कबकुशोडीशपुरोडाशवृष कुल्मासनिष्कुहाः || अहनिर्यूहकलहाः पक्षराशिवराश्यृषिः || १५ || दुन्दुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिर्घृणिः ॥ अग्निवह्निक्कै १५ ।।
कान्च्याम् भूषणतूणयो,' ॥ पिच्छनामत्वान्नपुसकत्वेऽस्य पाठ ॥ अथ फान्तौ । रेफोऽवद्यम् । वर्णविशेषे तु विपयनामत्वेनैव पुस्त्वम् || शोफ श्वयथुः ॥ अथ वान्ता. ४ ॥ स्तम्व आलान व्रीह्यो दीना प्रकाण्डविशेषश्च । तत्र चार्थप्राधान्याद् गुच्छोऽपि ॥ नितम्व 'खिया पश्चात्कटी सानौ नितम्ब कटरोधसो. ' ॥ ११ ॥ शस्त्र मुसलाप्रस्थो लोहमण्डलक. अशनौ तु तन्नामत्यादेव पुंस्त्वम् ॥ अम्ब, सरकादीनाम् ॥ अथ यान्ता ॥ पाञ्चजन्यो विष्णो शङ्ख पोटगलश्च ॥ तिष्य. पुण्यश्च कलियुगम् । नक्षत्रे बहुल नक्षत्रेत्यनेन मासविशेषे तु मासनामत्वादेव पुस्त्वम् ॥ सिचयो वस्त्रम् । अशुकनामत्वेन कीवत्ये प्राप्तेऽस्य पाठ ॥ निकाय्यो निवास ॥ अथ रान्ता ॥ रात्र इति कृतसमासान्त ' सख्यातैक' इति ऋक्साम' इति च रात्रिशब्द । पुण्या रात्रि पुण्यरात्र | वर्षांरात्र । दीर्घरात्र । चिररात्र । पूर्वरात्र । अपररात्र । अर्धरात्र | अहोरात्राविमौ । एकात्समाहारे च पुक्लीव । परवल्लिङ्गत्तापवादोऽस्य पाठ ॥ वृत्रोऽन्धकार रिपुश्च ॥ मन्त्र ऋगादिलक्षण. ॥ अमित्रो वैरी । अरिनामत्वादेव सिद्धे संयुक्तरान्तत्वात् क्लीवत्वबाधनार्थं वचनम् ॥ कदप्र. समूह ॥ ' पुण्ड्रो दैत्यविशेपेक्षुभेदयोरतिमुक्तके ' ॥ आर आरकूट ॥ द्रवनामत्यात् क्लीवत्वे प्राप्तेऽस्य • पाठः । अथ लान्ता २६ । कल्लोलस्तरङ्ग । अर्थप्राधान्यादुहोलोऽपि । उल्ल सूरण ॥ खल्ल कृतौ हस्तपादावमर्दनात्यरुजि च ॥ तलस्तडाग ॥ १२ ॥ कण्डोल पिटकारस्य भाजनम् ॥ पोटगल काश नडश्च । पुल परमाणु देव । कालो मृत्यु । बालोऽश्वकरिवालधि । तुटौ तु बाहुलकात् स्त्रियाम् || आवेलवर्वितताम्बूलम् ॥ गल सर्जरस ॥ अर्थप्राधान्यात् कलकल इत्यपि । | कण्ठे तु तन्नामत्वादेव पुंस्त्वम् ॥ दवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ. ॥ जगल पिष्टमयम् ॥ हिङ्गुलं दारदम् ॥ गोल सर्वतोवृत्त बालक्रीडनकाष्टे स्त्रीपत्राञ्जनादौ की । यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचक स आश्रयलिङ्ग ॥ फाल कुशी । देवल देवायतनम् ॥ बहुल कृष्णपक्ष ॥ तण्डुल धान्यसार विडग च ॥ पत्रपाल दीर्घा छुरी ॥ वातूल वातसमूह । वातासहे चोन्मत्ते चाश्रयलिङ्ग ॥ ताल गीतकालक्रियामानकरतलादौ । जडुलो देहे कृष्ण लक्ष्म ॥ भ्रमलो रोगविशेष ॥ निचोल निचुलकम् । उपसर्गस्यातत्वात् चोल वीणा कूर्पाको ॥ १३ ॥ कामलो 'मरौ रोगेऽवतसे ना कामलखिषु कामुके ' ॥ कुद्दाल खनित्रविशेष ॥ अथ वान्ता १२ ॥ अवयव अङ्गम् ॥ स्व आत्मा स्वभाव ज्ञातिश्च । अर्थं तु पुक्की । आत्मीये तु गुणवृत्तित्वादाश्रयलिङ्ग ॥ स्रुव स्रुग्भेद ॥ रौरवो नरकभेद ॥ याव अलक्तक | शिवो वेदादि ॥ दावोऽरण्यम् । वह्निविशेषे तु पुस्त्वं सिद्धमेव । अर्थप्राधान्यादव इत्यपि ' कानने वनवह्नौ च स्यादावो दववन्नरि' ॥ माधवो मधुमिश्र भासव । स्वार्थिके के माधवक । माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुस्त्वम् । खियामपीति कश्चित् । पणव पटह ॥ आदीनयो दोष परिक्लिष्ट दुरन्तश्च ॥ हाव भावसूचक ॥ ध्रुव आतौशिवे शङ्कौ इत्यादि ॥ अथ शान्ता ७ ॥ कोटीशी लोष्टभेदन | अर्थप्राधान्यात्कोटिशोऽपि ॥ अश भाग ॥ स्परा सपराय प्रणिधिश्च ॥ ' वंशो वर्गे कुले वेणी पृष्ठस्यावयवेऽपि च ॥ १४ ॥ कुश योम् द्वीपक्ष || उड्डीशो ग्रन्थविशेष । हरे तु देहिनामत्वात्पुरत्वम् ॥ ' पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ॥ रसे सोमलतायाश्च हुतशेषे च पुस्यपि ' ॥ अथ पान्त ॥ वृप गवादि । व्रतिनामासन वृषी ॥ अथ सान्त ॥ कुल्मास अर्धविनो मापादि । अन्ननामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ । मूर्धन्योपान्त्योऽप्ययम् ॥ अथ हान्ता ४ ॥ निष्कुह कोरम् | ये तु टान्तमाहुस्तन्मते टान्तत्वात्पुरत्वम् ॥ अह इति 'द्विगो ' इति 'अह्न ' इति च कृतसमासान्तो ऽहनूशब्द । द्वयोरनो समाहारो । यह । पञ्चाह । सप्ताह । द्विगुरन्नेति स्त्रीनपुसकत्वे परमाह उत्तराह इत्यादौ परवल्लिताप्राप्तौ वचनम् । सुदिनैकाभ्या क्लीवत्वम्, पुण्याहस्य तु पुनपुसकत्वम् ॥ निह