________________
श्रीहेमशहिदीदिविग्रन्थिकुक्षितयोऽर्दनिर्ध्वनिः ॥१६॥ गिरिशिश्रुजायुको हाहाहूहूश्च ननहूगर्मुत् ॥ पादश्मानावात्मा पाप्मस्थेमौष्मयक्ष्माणः ॥१७॥ इति पुंलिई समाप्तम्।
स्त्रीलिई योनिमम्रीसेनावल्लितहिन्निशाम् ॥ बीचितन्द्राऽवटुग्रीवाजिहाशस्त्रीदयादिशाम् ॥१॥ शिशपाया नदीवीणाज्योत्स्नाचीरीतिथीधियाम् ॥ अङ्गलीकल8 शिकदिडपत्रीमुरानसाम् ॥ २॥ रास्ताशिलावचालालाशिम्बाकृष्णोणिकाश्रियाम् ॥ एक्कापण्यातसीधाय्यासरघारोचनाभुवाम् ॥ ३॥ हरिद्रामासिवोऽऽलूबला
शेखरे नागदन्ते निर्यासेऽपि ॥ कलह साकोशे भण्डने च ॥ अथ क्षान्त । पक्ष पिच्छम् । युदपिच्छनामत्वाकीवत्वे प्राप्ले वचनम् । प्रतिज्ञार्थादौ च पक्षस्य पान्तत्वादेव पुस्त्वम् ॥ अकारान्ता ॥ राशिमपादि पुजय ॥ घराशि स्थूलशाट ॥ नखनामस्वात् कीवत्वे प्राप्तेऽस्य पाठ ॥ झापिदविशिष्टादौ ॥१५॥ दुन्दुभिभैरी विशेपे । दैत्ये तु सिद्धमेव । अक्षे सीत्वम् ॥ वमतिान्ति
वृष्णि कुलविशेष मेषध ॥ पाणि हस्त ॥ अवि मूषककम्बल ॥ ज्ञाति स्वजन ॥ राति कलह ॥ काल अन्त्ययुगम् ॥ अञ्जलि पाणिपुट ॥ धृणिरभीशु ॥ अग्नि कृशानु ॥ वहि स एव ॥ कृमि कीट । अर्थप्राधान्चात् फिमिरपि ॥ भद्रि पाद ॥ अर्थप्राधान्यादधिरपि ॥ दीदिवि गोदनम् । अर्थप्राधान्यात् कुरुष ॥ ग्रन्थि रज्ज्वादिवेष्टनबन्ध ॥ कुक्षिर्जठरम् ॥ इतिश्चर्म चर्मप्रसेवकव ॥ अर्दनि अशि ॥ धनि प्रतीयमानोऽर्थ । वृष्णिपण्योन्तत्वात् अग्निवहयोश्च न्यन्तत्वात् गर्दनेरन्यन्तवात् कमर्म्यन्तस्वात् पाणिकुक्ष्याहीणा प्राण्यावाचीदन्तत्वात् त्रीत्वे दीदियेरानामवाबालेध युजामत्वाकीवत्वे प्राप्ते वचनम् ॥ १६॥ गिरि कन्दुक ॥ शिभु श्रोत्रम् ॥ जायुरौषधम् । कर्पू परापाति ॥ हाहाहूहूरित्यखण्ड नाम देवगायनवाचि । केचित् खण्डयन्ति । अन्यथत्वादलिताविति केचित् । गन्धौ च हाहा हूहूरिति तु लक्ष्यम् । एकदेशविकृतत्यानन्यत्वादर्थप्राधान्याहा निर्देशस्य तदपि सगृहीतम् । देहिनामत्वादेव पुस्त्वसिदौ विमतिज्ञापनार्थम् इहूरित्यस्य कृत इति खीत्ववाधनार्थम् ॥ नमुहूर्मापदलिन्यादियीजम् । अर्थप्राधान्यानशहुरित्यपि ॥ नान हयतीति व्युत्पत्तिप्राधान्ये त्वाश्रयलिझता ॥ अथ व्यञ्जनान्ता ८॥ गर्मुत् सुवर्णम् सरधा च । वनामत्वानपुसकत्वे प्राप्तेऽस्य पाठ ॥ पाद् चरण । अदन्तोऽप्ययम् । अश्मा पाषाण ॥ उपलक्षणत्वाद्वेमलोऽपि ॥ आत्मा शरीर स्वभावश्च ॥ पाप्मा पाप रोगद्य ।। स्पेमा स्थैर्यम् ॥ इमान्तत्वादेव सिद्ध द्विस्वर मनकर्तरि इति सीवत्ववाधनार्थमस्य पाठ ॥ अप्पा सताप समृविध ॥ यक्ष्मा क्षयरोग । तदन्तत्वाद्राजवक्ष्यापि । अमादीनामनन्तत्वेन कीवत्वे प्राप्ते वचनम् ।। एव शेपेयपि लिजेषु स्यरयानान्तक्रमो ज्ञेय ॥ १७ ॥ इति पुलिदस्तावरि ॥-नामेति स्मर्यते । योनिमदादीना नाम खोलिन भवति । पुरुषी । खी । रामा । वामा । हस्तिनी । वशा । वृपी । अश्वा । मकरी । मत्सी । मयूरी । इत्यादि । वनीनाम उपदेहिका इत्यादि । सेनानाम चमू । पृतना । चाहिनी । इत्यादि । बहिनाम । लता । प्रतानिनी । वहरी । इ. त्यादि । वल्ली । अजमोदाया तु अस्य बाहुलकात् सीत्वम् ॥ तदिशाम । शवा । चपला । चरा । इत्यादि । निशानाम । तुदी। तमी। निशब्दोऽप्यस्ति निशावाची ॥ वीचिनाम । वीचि ।। उत्कलिका । लहरी । भग्निः । इत्यादि । तरखोहोलकलोलाना । पुंस्त्वमुक्तम् ॥ तन्द्राशब्देनालस्पनिद्रे गृहोते ॥ अवटुनाम । घाटा । कृकाटिका । इत्यादि । अवटोस्तु सीपुसत्वम् ॥ ग्रीवा--- नाम । ग्रीवा । अयं तशिरावामपि ॥ जितानाम । रसज्ञेत्यादि । शस्त्रीनाम । राखी । भसिपुत्री । इत्यादि । दयानाम । दया । करुणा । इत्यादि । दिग्नाम । आशा । ककुप् । इल'
शिशपादिगणो नद्यादीना नाम च सीलिन भवति । शिशपादि । शिशपा । वीरुत् । पाटला । विठा । फल्गुका । स्नुकस्नुष्यो । निर्गुण्डी । शण्टी । जम्बू । श्रीपर्णी । भद्रपर्णी इत्यादिगणपाठ ॥ नदीनाम, नदी । धुनी । निकागा । इत्यादि । वीणानाम । घोपवती । तझेदोऽपि । विपक्षी इत्यादि ॥ ज्योत्स्नानाम । चन्द्रिका । कौमुदी । इत्यादि । विशेष ॥ तिथीति सचन्त पदम् ॥ प्रतिपदाथा द्वितीया तृतीया चतुर्थी इत्यादि यावत् पजदशी । सैव पूर्णचन्दा राका । पूर्णिमा । न्यूनचन्द्राऽनुमति । नाम । धिषणा । पण्डा । अङ्गुलीनाम । अमुली । करशाखा ॥ कलशी । गर्गरी ॥ दुर्धान्यविशेष ॥ हिनुपत्री गुल्मभेद । सुरा वारुणी । नसा नासिका ॥ २॥ रास्ना
200a