________________
CONcer
काकृष्णलागिराम् ॥ इत्तु माण्यवाचि स्यादीकस्वरं कृतः॥४॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे ॥ द्विगुरबावन्तान्तो वाऽन्यस्तु सो लिन्मिन्यनिण्यणिरुयुक्ताः कचित्तिगल्पहस्वे कप् ॥ विंशत्याचा शतावन्द्वे सा चैक्ये द्वन्द्वमेययोः॥६॥नुगगीतिलताभिदि ध्रुवा विडनरि वारि घटीं । कवर
मन शिला ॥ वचा शतपर्विका ॥ गोलोमी । जीवा पढ्मन्था । उग्रगन्धा इत्यादि ॥ लाला सृणीका ॥ शिम्या बीजकोशी ॥ कृष्णा कृष्णजीरकं राजिका च । पिप्पल्या वल्लिनामत्वात् सिद्ध उष्णिका यवागू ॥ श्रीः । कक्ष्मी. । कमला । पद्मा । पभवासा । हरिप्रिया । क्षीरोदतनया । मा । रमा । इन्दिरा । इत्यादि ॥ सूका गन्धद्व्याविशेषः । तमाम । मरुन्माला । पिचना | सका । देवीलता । इत्यादि ॥ पण्यानाम । पपया । कटती । सुवर्णलता । ज्योतिष्का । इत्यादि ॥ अतसीनाम । कृष्णप्रिया । चण्डिका । महणा । क्षुमा । उमा। इत्यादि ॥ धाय्यानाम ।। सामिधेनी ऋक् । इत्यादि ॥ सरघानाम । क्षुदा । मधुमक्षिका । इत्यादि ॥ रोचनेति गोरोचना वशरोचना च गृसते । तत्राद्यानाम | 'वन्दनीया तु रोचना । भूतनी भूतनाशिनी ॥ वंशरोचना तु वाशी तु काक्षीरी तुका शुभा । इत्यादि । भूनाम । भू । भूमिः । पृथ्वी । मही । इत्यादि ॥ हरिद्रा । पीतिका || सांसिगन्धनव्यविशेपः ॥ दूर्वा हरिताली ॥ आलू. कर्करी, गलन्तिका च ॥ बलाका पुध्वजेऽपि स्त्रीत्वमेव । वलाका विसकण्टिका ॥ कृष्णला गुञ्जा ॥ गीर्वाक् ॥ प्राण्यावाचि इकारान्त नाम स्त्रीलिङ्गम् ॥ गोधिर्ललाटम् । कटिः । पालि. । इत्यादि । इदिति किम् । कर्ण । प्राण्यङ्गवाचीति किम् । नामि. क्षत्रियः । प्राण्यङ्गवाचिनस्तु सीपुसत्वम् । चक्रपिण्डिकायां तु खीत्वम् ॥ ईकारान्तमूकारान्तं चैकखरं स्त्रीलिङ्गम् ॥हीः । प्री.। श्री। भू. । स्नू । दः। जूः ॥ एकस्वरमिति किम् । स्वयभूर्वमा । नीः लूरित्यादौ तु गुणवृत्तित्वादाश्रयलिशता ॥ कृत्सबन्धिनौ यावीदूतौ तदन्त नाम स्त्रीलिङ्गम् । अनेकस्वरार्थ आरम्भः । लक्ष्मीः । पपी. । ययी। इत्यादि । यवागूः । कुकुः । कच्छुः । भजू । तनू । इत्यादि ॥४॥ पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः समाहारे सी ॥ पञ्चानां पूलानां समाहारः पञ्चपुली। पात्रादिवर्जित इति किम् । द्विपात्रम् । हिमासम् । त्रिभुवनम् । चतुयुगम् । द्विग्निचतुर्थ्य. परः पथ. । त्रिपुरम् । इत्यादि । अदन्तेति किम् । पञ्चसमिति। त्रिगुप्ति । पञ्चकुमारि। दराडमारि। अन्त्ययो' स्त्रीपुंसत्वमपीत्येके ॥ उत्तरपदेति किम् पञ्च गावः समाहताः पञ्चगवम् । एव दृशगवम् । सप्तभूमम् । अन्न द्विगुरदन्तो नोत्तरपदम् । समाहार इति किम् । पञ्चाम्नप्रियः ॥ अन अन्तमावन्त च यदुत्तरपद तदन्तो द्विगुर्वा स्त्री । पञ्चराजी । पञ्चराजम् । पञ्चमाली । पञ्चमालम् । निसंध्यं तु शीवम् । अमन्तं चावन्तं चोत्तरपदं न द्विगुरिति द्विरन्तग्रहणम् ॥ उफ्तस्त्रीखादन्यो द्विगुः समाहारे वर्तमानो नपुंसकम् । तेन पानाधुत्तरपदस्यानदन्तोत्तरपदस्य विकल्पितस्त्रीत्वस्य च पक्षे क्लीबरवम् ॥ ५ ॥ लिस्मस्ययान्तं मि-नि-अनि-अणिप्रत्ययान्तं स्त्रियामुक्ता. रुयुक्ताः क्ति- क्यप् श य. भः भर भनः किप् सः भनि इञ् णकश्च इत्येतदन्तं च नाम सीलिङ्गं स्यात् । लित् । गवां समूहो गोना । एवं रथकव्यातृण्याजनतादयोऽपि । शुक्लस्य भावः शुक्लता। देव एव देवता । इत्यादि | मिः, नेमिः कूपस्यान्ते यत्रं काष्ठं चक्रधारा च । वल्मिरिन्द्रः । दल्मिः शस्त्रम् । नि , वेनि. केशरचना ॥ भनिः, वर्तनिः मार्गः। अटनिर्धनुष्मान्तः ॥ णिः, वाणिः मूल्यम् । वेणि केशरचना प्रवाहश्च ॥ अणि , सरणिः पन्थाः । तरणि सक्रमो यवागूश्च । समुद्रादौ तु खीपुसत्वम् । क्ति., भूत्यादयः । क्यप् , आस्या आसनम् । भट्या, व्रज्या, ईर्या च गमगे । श, क्रिया । य., जागर्या । भ., यांसा । इच्छा | शुश्रूषा श्रवणेच्छा ॥ अह , भिदा । छिदा । पूजा ॥ अन., वन्दना स्तुति । चेतना संवित्तिः । याचेरपि बाहुलकादने याचना ।। एपां भावे क्लीयत्वम् । किप् , संपत् । समित् एधो रणश्च ॥ रुक् स्विट् गुच्च कान्ति ॥ अ, ब्यारयुक्षी व्यतिहारेण सेचनम् ॥ अनि., अजननिस्ते वृपल भूयात् ॥ इन् को रवं कारिमकार्षी. सवी कारिमकार्षम् ॥ णक , भवत शायिका पायितुं पर्याय इत्यर्थ ॥ कचिशक्ष्यानुसारेण तिगन्त नाम सीलिङ्गम् । तनुतात्तन्तिरिस्यादि ॥ अल्पे इस्खे चार्थे यः कप तदन्तं नाम स्त्रीलिङ्गम् । अल्प क्रय क्रयिका । इस्व. पुट. पुटिका । कचिदिति किम् । पुटक ॥ विशत्याचा सण्या सरयेये सख्याने वर्तमाना घ स्त्रीलिङ्गम् । इयं विशतिः घटा घटानां वा । एवं निशदादयोऽपि ॥