________________
शल्यध्वनिवाघभित्सु तु वेडा दुन्दुभिरतविन्दुषु ॥ ७॥ गृणा शाखापुरेऽश्मन्तेऽन्तिका कीला रताइतौ ॥ रजौ रश्मिर्यवादिदोषादौ गा सुरागृहे ॥८॥ अहंपू॥ ११ ॥ ४ विकादिर्वमिधा अकृत्तिका बहौ ॥ वा तु जलौकाप्सरसः सिकतामुमनःसमाः ॥९॥ गायत्र्यादय इष्टका बृहतिका संवर्तिका सर्जिका,-दूपीके अपि पादुका डिरुकया
पर्यस्तिका मानिका ॥ नीका कञ्चलिकाऽऽलुका कलिकया राका पताकान्धिका, शुका पूपलिका त्रिका चविकयोल्का पञ्चिका पिण्डिका ॥ १०॥ ध्रुवका क्षिपका कनीनिका शम्बूका शिविका गवेधुका ॥ कणिका केका विपादिका महिका यूका मक्षिकाष्टका ॥ ११ ॥ कूचिका कूचिका टीका कोशिका केणिकोमिका ॥ जलौका | पष्टिसिलिङ्ग । शताचाना पुनपुसकत्वम् । नन्तसख्या स्वलिझा । द्वन्दे विशत्याद्या सख्या शतावर्वाक स्त्रीलिङ्गम् एकविंशतिर्यावन्नवनवति । द्वन्द्वैकत्वे इति क्लीवत्वबाधनार्थ वचनम् ॥ सा वि
शत्याथा सण्या द्वन्द्वे इतरेतरसमासे मेये सण्येये च वर्तमाना एकत्व एव प्रयोक्तव्या । इतरेतरार्थ वचनम् । एकविशतिघंटा घटाना वा । एकशतम् । द्विलक्षम् । द्विसहस्रम् । द्वन्द्वमेययोरिति किम् । द्वे विशती घटानाम् तिस्रो वा विंशत्यः । विशत्यादे. सख्यास्थानस्यैव द्विस्वयहुस्वविषक्षाया द्विवचनबहुवचने । साचेति प्रसिद्धसख्यापरामर्शादिह न स्यात् । एकश्चैत्राय विशतिमैंवायेति एकविशती आभ्या दीयतामिति द्विवचनमेव ॥६॥ सुगभेदे यज्ञभाण्डभेदे गीतिलताभिदो. शालिपर्णीमूर्वयोश्च धुवाशब्द. स्त्रीलिन । नरादन्यत्र विट् । वारीति शब्दरूप घट्यामिभवन्धनभुवां वा । शल्यभिदि वेणुशलाकाया, ध्वनिभिदि भटानां सिंहनादे, वाद्यभिदि च दन्तोष्ठवाये श्वेदा नी ॥ अक्षविन्दुपु पासकबिन्दुषु दुन्दुभि. सी ॥७॥ शाखापुर समीपस्थपुर तन गृह्मा, अश्मन्ते चुल्यामन्तिका, रताहता सुरतमहणने कीला स्त्री ॥ रजौ वाच्याया रश्मि स्त्री । इह यवादयो यवयवनेति सूत्रोक्ता. शब्दा दोषादयश्चार्था गृह्यन्ते । दुष्टो यवो यवानी । यवनानां लिपिर्यवनानी । उरु अरण्यमरण्यानी । महदिम हिमानी । दोषादाविति किम् । यव । यवनाः । धान्यविषयनामत्वात्पुस्त्वमेव । भरण्यहिमयोस्तु प्रतिपदपाठानपुसकत्वम् ॥ सुरागृहे वाच्ये !
गजा स्नी । खाना स्त्रीपुसलिङ्ग ॥ ८॥ अहंपूर्विकादयो मयूरच्यसकादिषु कृतनिपाता स्त्रीलिङ्गा । 'मह पूर्वोऽह पूर्व इत्यहपूर्विका स्त्रियाम् । आहोपुरुषिका दर्पाद्या स्यात्सभावनात्मनि ॥ अहमह-) Sमिका तु सा स्यात्परस्परमहकृति ' ॥ वर्षामघाऽप्रकृत्तिका स्त्रीबहुवचनान्ताश्च । जलौकादयोऽपि स्त्री० विकल्पेन बहुवचनान्ताश्च । कृत्तिकाऽर्थप्राधान्याबहुलापि ॥ समान्तत्वात्सुपमाऽपि का-15
लभेदे परमशोभाया च ॥ ९ ॥ पडक्षरी गायत्रीमादीकृत्य पद्विशत्यक्षरीमुकृष्टि यावत् छन्दोजातिनामानि स्त्री० । शर्करी मेखलानद्योरपि । अक्षरनियमात्मक छन्दः । गुरुलघुनियमात्मक वृत्तम् । इति बहुल वृत्तेत्यादिना न सिध्यति ॥ इष्टका मृतिकार । वृहतिका उत्तरासम । कप्रत्ययाभावे वृहती रिङ्गिणी । सवर्सिका पनादीना नवोद्भिन्न दलम् ॥ सर्जिका क्षारविशेष । अर्थप्राधान्यात्सर्शिकापि । सुवर्चिका । सुनी इत्यादि ॥ दूपीका नेग्नमलम् । अर्थप्राधान्यात् दूषिका इत्यादि ॥ पादुका उपानत् । अर्थप्राधान्यादुपानदादयोऽपि तत्पर्याया सर्वे । बिरुका कोष्ठिकाख्यो मृद्विकार । पर्यस्तिका परिकर । अर्थप्राधान्यादवसस्थिकापि ॥ मानिका द्रोणचतुष्टयम् ॥ नीका सारणि ॥ कन्चुलिका कन्चुक । भलका धान्यकम् ॥ कालिका कुड्मलम् । कलिकान्तावादुत्कालकापि हेलोत्कण्ठयो । राका कच्छ् ॥ पताका सौभाग्य ध्वजश्च । अर्थप्राधान्यात्पटाकावैजयन्तीजयन्त्योऽपि । अन्धिका कैतवम् ॥ एका हल्लेखा ॥ पूपलिकाऽपूप । काभावे पूपली । अर्थप्राध पोली । त्रिका कूपस्यान्ते इयत्र काष्ठम् ॥ चविका श्लेष्मनश्चव्याण्यो भेषज । अर्थप्राधान्यात् सुगन्धापि ॥ उल्का ज्वाला ॥ पच्चिका न्यास ॥ पिण्डिका चक्रनाभि ॥ १० ॥ ध्रुवका , शेष । उपलक्षणत्वात् धुवकापि ॥ क्षिपका शस्त्रविशेष ॥ कनीनिका नेप्रतारा ॥ शम्बूका शुक्ति ॥ शिबिका याप्ययानम् । गवेधुका तृणधान्यविशेष । अर्थप्राधान्यात् गवीधुका गोधूमचूर्णम् । अर्थप्राधान्यात् शुद्धसमितापि । केका मयूरध्वनि ॥ विपादिका पादस्फोट ॥ मिहिका हिमम् ॥ यूका क्षुद्रजीपविशेप । मक्षिकापि । भटका पितृदेवत्य कर्म । क्षीरविकृतिः ॥ फूचिका कपाटाङ्कट ॥ अर्थप्राधान्यात् कुशिकापि ॥ टीका वृत्ति ॥ कोशिका दीपभाजनम् ।। कोणका गुणलयनी । जर्मिका अगुलीयकम् । जलौका रक्ताकर्ष