Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ खियां, सीमा । सीमानम् , सीमानौ तिष्ठतः पश्य वा । सीमानः । नि दीर्घ इति दीपः। पुंत्रियोरिति किम् । सामनी । वेमनी । घुदत्वाभावाई ९ पुनः पुमान स्त्री वा । लिङ्गम् । किं पुनस्तत् । अयमियमिदमिति यतस्तत्पुमान स्त्री नपुंसकम् इति लिङ्गम् । तच्चार्थधर्म इत्येके । शब्दधर्म इत्यन्ये । उभयथापि ॥ कब ॥अथ लिङ्गानुशासनम् ॥ पुंलिङ्गं कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तित् ॥ ननङौ घघनौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥ १॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ, केशान्धुगुच्छ अमौ । तत. सिश्च अमौ च जस्चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रह । आवृत्या तु व्याख्याने औश्च जस् च औजस् । सिच अम् च औजसूचेति कृते जस्साहचर्यात्प्रथमाद्विवचनस्य प्रहः । एकशेषो वा क्रियते । औश्च और आवौ । ततः सिध अम् च आवौ च जस्च तत्तथेति, इत्याह-औरिति ॥ x x x x x ॥ ॥ अथ लिङ्गानुशासनावचूरिः-- ओं नमः सर्वज्ञाय ॥ ॥ लिङ्गानुशासनमन्तरेण शब्दानुशासनं नाविकलमिति सामान्यविशेपलक्षणाभ्यां लिगमनुशिप्यते ॥ नामेति वक्ष्यमाणमिह संबध्यते । कटणथपभमयरपसान्तं स्न्वन्तं च नाम पुलिङ्ग स्यात् । कादयोऽकारान्ता गृह्यन्ते पृथक् सन्तनिर्देशात् । द्विस्वरसन्तानां नपुंसकत्वस्य वक्ष्यमाणत्वेन एकत्रिस्वरादिसन्ता गृह्यन्ते । कान्तः, आनकः पटाहो दुन्दुभिश्च । इत्यादि । टान्त , कक्षापुट सारसंग्रहमन्थः । इत्यादि ॥ णान्तः, गुणः भुम्बेऽप्रधानादौ । इत्यादि ॥ थान्त., निशीथः अर्धरात्रः । शपथः समयः । इत्यादि ॥ पान्त', क्षुपो लतासमुदायः । इत्यादि । भान्त., दर्भो यहि । इत्यादि ॥ मान्तः, गोधूमो नागरहे स्यादित्यादि । यान्तः, भागधेयो दायादः । राजदेये तु पुत्रियोर्वक्ष्यते । शुभे तु तमामत्वादेव कीवत्वम् । तन्दुलीयः शाकविशेषः । इत्यादि । रान्तः, निदुर कन्दरी । इत्यादि । पान्त , गवाक्ष । 'गवाक्षी शक्रवारुण्यां गवाक्षो, जालके कपौ' । इत्यादि । सान्तः, कूर्पासः कन्चुके । हंसो विहङ्गभेदे। इत्यादि ॥ सन्तः, माश्चन्द्रमासयोः पुंसि । अनेहा. काल. । इत्यादि ॥ नन्त', माया पाषाणो गिरिश्च । इत्यादि । उकारान्त , तर्क. सूत्रवेष्टनमग्न्याधारभाण्डं च । मन्तुः अपराधः । इत्यादि ॥ अन्तान्तं नाम पुंलिङ्गम् । पर्यन्तोऽवसानम् । विष्टान्तः मरणम् । प्रत्यन्तस्य बाहुलकत्वानपुंसकत्वमेव ॥ इमन्प्रत्ययान्तम् अल्प्रत्ययान्तं च नाम पुलिङ्गम् ॥ इमन् , प्रथिमा । नदिमा । ढिमा । इत्यादि । नन्तत्वेनैव सिद्धे इमन्महणम् 'आत्वात् त्वादिः' इति नपुंसकवाधनार्थम् । यस्त्वौणादिकस्तस्याश्रयलिङ्गता । भरिमा पृथ्वी, वरिमा तपस्वी इत्यादि ॥ अल्, प्रभवः । 'प्रभवस्तु पराक्रमे । मोक्षेऽपवर्गः' इत्यादि ॥ तथा क्यन्त स्तिवन्तं (च) नाम पुलिङ्गम् ॥ किः, अयं वृत्तिः वृतुङ् धातुस्तदर्थश्च ॥ श्तिव्, अयं पचतिः डुपचीप् धातुस्तदर्थश्च ॥ रितसाहचर्यात् 'इकिश्तिब् स्वरूपार्थे ' इति ।। विहितस्यैव केम्रहणम् ॥ तथा नप्रत्ययान्तं नट्प्रत्ययान्तं (च) नाम पुंलिङ्गम् ॥ 'स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शनेऽपि च ॥ प्रश्नः पृच्छा । नइ, विश्नो गमनम् ।। तथा धप्रत्ययान्तं घञ्प्रत्ययान्तं च नाम पुलिङ्गम् । ष', करः । करो वर्पोपले रश्मी पाणी प्रत्यायशुण्डयोः॥ परिसरो मृत्यौ देवोपान्तप्रदेशयोः ॥ उरभ्छदः कवचं प्रच्छदश्चोत्तरपट । छदस्य तु नपुंसकता वक्ष्यते । इत्यादि । घान्तम् , पादः । पादो युग्धांहितुर्याशरश्मिप्रत्यन्तपर्वतादिषु ॥ आप्ठाव. नानम् ॥ भाव । 'भाव' सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ फ्रियालीलापदार्थेषु विभूतिबन्धज|न्तुषु' ॥ अनुबन्ध. प्रकृत्यादेरनुपयोगी ॥ दासंज्ञकाद्धातोर्य. कि. प्रत्ययो विहितस्तदन्तं नाम पुलिङ्गम् ॥ आदि प्राथम्यम् । च्याधि. रोग. । उपाधिर्धर्मचिन्ता कैतवं कुटुम्बच्यावृतो विशेषणं च । उपधिः कपटम् । उपनिधिः न्यास- । प्रतिनिधि प्रतिबिम्बम् । संधिः पुमान् सुरसादौ । परिधि. परिवेष । अवधिस्त्ववधानादी । प्रणिधिः प्रार्थनमवधानं चरश्च । समाधिः प्रति समाधान

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1131