Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
दधिसेक् । दधिसेचौ । ईषदूनः सेक्, बहुसेक् । बहुसेचौ । अत्र पदसंज्ञायां पदादित्वात्सकारस्य 'नाम्यन्तस्था-(२।३।१५) इसादिना अन्तर्वतिभ्या विभक्तेः स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । न च सि सेवेति नियमेन तन्निवर्तयितुं शक्यम् । 'प्रत्ययः प्रकृसादेः (७१४ ॥ कवयस्मात्समुदायात्प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवत्यैते नतु तदवयवस्येति ॥ २५॥ सविशेषणमाख्यातं वाक्यम् ।१।१।२६॥ साधन्ते१५॥ ख्यातम् । साक्षात्पारंपर्येण वा यान्याख्यातविशेषणानि तैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं वाक्यसंज्ञं भवति । धर्मों वो रक्ष धर्मो नो रक्षतु । साधु वो रक्षतु । साधु नो रक्षतु । उच्चैवों वदति । उच्चैनों वदति । भोवतुं त्वा याचते । भोक्तुं मा याचते । शालीनां ते ओदनं ददाति । शालीनां । मे ओदनं ददाति । अप्रयुज्यमानविशेषणम् , लुनीहि ३ पृथुकॉश्च खाद । पुनीहि ३ सक्तूंश्च पिव । अप्रयुज्यमानमाख्यातं, शीलं ते स्वम् । शीलं मे स्वम् । अर्थासकरणाद्वाख्यातादर्गतावप्रयोगः । लोकादेव वाक्यसिद्धौ साकाङ्क्षत्वेऽप्याख्यातभेदे वाक्यभेदार्थं वचनम् । आख्यातमित्यत्रैकत्वस्य विवक्षितत्वात् । तेन ओदनं पच तव भविष्यति मम भविष्यति पच तव भविष्यति मम भविष्यति ओदनं तव भविष्यति मम भविष्यतीसादौ श्रूयमाणे गम्यमाने वाख्यातान्तरे भिन्नवाक्यत्वाद्वनसादयो न भवन्ति । लौकिके हि वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यत्वाद्वस्त्रसादयः प्रसज्जेरनिति । कुरुकुरु नः कटमिसादौ तु कृते द्विवचनेऽर्थाभेदादेकमेवाख्यातमिसेकवाक्यत्वाद्वस्त्रसादयो भवन्ति । वाक्यप्रदेशाः ‘पदाधुग्विभवसैकवाक्ये वस्त्रसौ बहुत्वे' (२।१।२१) इसादयः ॥ २६॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७॥ अर्थोऽभिधेयः स्वार्थों द्रव्यं लिहू संख्या शक्तिरिति, घोसश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभक्यन्तवाक्यवर्जितं -दधिसेगिति ॥ सिञ्चतीति विच् । ततो दन. सेगित्येव कार्यम् । दधि सिञ्चतीति तु न । यत. 'सोपपदात् सिचो विज्नेष्यते' इति न्यासः ॥-सविशे-॥ आख्यायते स क्रियाप्रधानत्वेन साध्यार्थाभिधायितया वा इत्याण्यातम् । तच त्याद्यन्तमिति । क्रियोपलक्षण चैतत् । तेन देवदत्तेन शयितव्यमित्याद्यपि वागय भवति ।-साक्षादित्यादि । यक्रियाया साधनस्य वा तदतदात्मनोऽतद्पादव्यवधानेन व्यवच्छेदक क्वचित्तासाक्षाद्विशेषणम् । यत्तद्विशेषणस्य विशेषण तत्यारपर्येण । धर्म इत्यादौ यत्र क्रियापद कर्तरि तत्र की क्रियापदस्य समानाधिकरण विशेषणमन्यानि ब्यधिकरणानि । कर्मणि तु क्रियापदे कर्म समानाधिकरणम् । साधु वो रक्षत्वित्यादी साध्विति रक्षणादिक्रियाया. समानाधिकरणम् । रक्षत्वित्यादिक्रियापदस्य तु व्यधिकरणमिति । शालीना ते इति । अन्नादनस्य साक्षाद्विशेषणस्य विशेषणत्वाच्छालीनामिति पारपर्येण विशेपणम् ॥-शीलं ते खमिति । अन्नास्तीत्यादि क्रियापद न प्रयुज्यते पर तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम् ॥ ननु पाब्दप्रयोगोऽर्थप्रतिपत्त्युपायः, तस्य चाप्रयुज्यमानस्यापि विशेषणविशेष्यभावेऽतिप्रसद्ध. अप्रयुज्यमानत्वाविशेषात् सर्व सर्वस्य विशेषण विशेष्यं च स्यात् । किच, यद्यप्रयुज्यमानमपि शब्दरूप विशेष्य विशेषण वा गमयेत् तदाऽनर्थक सर्वन्न तत्प्रयोग इत्याह-अर्थात् इत्यादि ॥-लोकादेवेति । लोको हि साकारत्वे सति क्रियाभेदेऽप्येकवाक्यत्व प्रतिपद्यते इति
साकाक्षत्वेऽपि क्रियाभेदे वाक्यभेदार्थ वचनमिति भाव. ||-कुरु कुरु न इति । अन्न युगपद्वाक्ययप्रयोग इति एकवाक्यत्वाभावानसादेशस्य न प्राप्तिरिति पराभिप्रायः ॥-अधातु-॥ उPH च्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात्करणेऽपि व्यणि वाक्यम् । कर्मणि तु प्रतीतमेव ॥ अर्थो द्वेधा अभिधेयो द्योत्पश्च । तत्राभिधेय. स्वार्थादिभेदात्पञ्चधा । द्योत्यश्च समुच्चयादिरिति ॥ यहा चका
रादिना द्योत्यस्यापि समुच्चयादे. समासादिनाऽभिधीयमानत्वादभिधेयत्वमस्तीत्याह-द्योत्यश्चेत्यादि । अभिधेय इति शेप' । न केवल स्वार्थादिरभिधेयो द्योत्यश्च समुच्चयाविरभिधेय इति चार्थ ॥
PROPORNO
recorder

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1131