Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ श्रीठमश० मतोरपि मत्वर्थान्यभिचाराव मत्वर्थशब्देन ग्रहणम् । पेचुष्मान् । विदुष्मान् । यशस्वान् । तडित्त्वान् । मरुत्वान् । विद्युत्त्वान् । स्तमिति किम् । तक्षवान् । राजवान् । मत्वर्थ इति किम् । पयोभ्याम् । अव्यञ्जन इति प्राप्त प्रतिषेधोऽयम् ॥ २३ ॥ मनुर्नभोऽगिरो वति ।१।१।२४॥ मनुस् नभस् अङ्गिरस् इसेतानि नामानि पति प्रसये परे पदसंज्ञानि न भवन्ति । गनुरिव मनुष्वत् । एवं नभस्वत्, अडिरस्वत् । पदत्वाभावाद्रुर्न भवति पत्वं तु भवति ॥ २४॥ वृत्त्यन्तोऽसपे।१।१।२५॥ परार्थाभिधानं वृत्तिः । तद्वॉश्च पदसमुदायः समासादिः । तस्या अन्तोऽवसानं पदसंज्ञो न भवति । 'असपे' सस्य पत्वे तु पदसंज्ञैव । परमदिवौ । वलिहौ । गोदुहौ। परमवाची । बहुदण्डिनौ । एष पदत्वाभावादुत्वढत्वयत्त्वकत्वलुगादीनि न भवन्ति । वृत्तिग्रहणं किम् । चैत्रस्य कर्म । अन्तग्रहणं किम् । राजवाक् । अत्र नलोपो भवति । वाक्त्वक्चुच इति त्रयाणां वृची न द्वयोः पृथग्वृत्तिरिति मध्यमस्य निषेधो न भवति ॥ अथ वाक्त्वचमित्यत्र समासान्ते सति वृत्त्यन्तत्वाभावात्पदलं पापोति । तथा च कत्वं स्यात् । उच्यते । समासात्समासान्तो विधीयत इति त्वचो वृत्त्यन्तत्वम् । असप इति किम् । सिञ्चतीति विच, सेक् । दन्नः सेक् प्रमुग उत्पन । न हि प्राणी प्राण्यन्तरस्य साक्षान्मुख भवतीति सामासाटश्यप्रतीति । समग्रेण चोट्रेण सह साद याभावादुष्शब्दोऽवयवे वर्तते । मुखेनैव च मुखसाय प्रसिद्धमिति सामध्यान्मुगमिय मुगमस्येत्ययोऽयतिष्ठते । एवमिरापि मनुशब्दस्यार्थेन सामानाधिकरण्यमनुपपद्यमानं मतुशब्द मत्वर्थवृत्ति गमयतीत्युक्तम् -मतोरपीति । मतुराब्दस्यापि मरवाज्यभिचारात मावभेन ग्राणमिति ॥-पेनुप्मानिति । 'स्थानीवावर्णविधी' इति न्यायेन अपदसशस्यादेशोऽप्यपदमित्युपादेशे ते सन्तत्वाभावेऽप्यपदत्वात् 'धुटस्तृतीय ' इति पस्य उत्व न भवति ॥-- त्यन्तो-॥ वर्तन गुशि क्ति । वर्तनन्यापारवतीत्यर्थ । वर्तन तु अवयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनम् यहा पर्तिपीष्ट परार्थमभिधेयात् इलयाशास्यमाना मृतिः । कर्तरि तिरू । ए गहा गर्तन्ते सायपरित्यागेन पदान्योति आधारे फी वृत्ति पदसमुदायादिरूपा । सा त्रेधा । समासवृत्ति सद्वितान्तगृत्ति २ नामधातुवृत्तिवेति । राजपुरुषः । श्रीपगव । पुत्रकाम्पतीत्यादि ।। -पराधोभिधानमिति । अवयवार्थापेक्षया परोऽर्थ समुदायार्थ । यहा अवयवपदापेक्षया परोऽर्थ समुदाया । यद्वा अवयवपदापेक्षया समुदाय परमदिवलक्षण' परस्तस्वाधस्तस्याभिधानम् । 6. अनेकार्थत्वात्परार्थाभिधानेऽपि युत्तिशब्द ॥ अवसानमिति । अवसीयतेऽस्मिन् इस्पवसानम् ॥ लीद इति लिही, किम् । शुनो लिही बलिहौ । 'पप्व्ययत्नाच्छेपे' इति समास ति कर्तव्यम् , 18: न तु वान लीठ इति । यतस्तस्मिन् कृते 'गतिकारक' इति फिवन्तेन लिहइत्यनेन समासे सति लिहिल्यस्याविभक्त्यन्तस्येन पदव्यप्राप्तिरेव नास्तीति ।-लुगादीनीति-आदिशब्दात् उत्पे सत्य१४ सेप उत्व वत्ये सति 'गडदवादे'-इति दस्य धत्व कत्ये सति गरवम् तुगभावे स्वान्दणनो हे' इति द्वित्व च न भवति ॥-राजवागिति । अत्रान्तग्रहणात् पूर्वस्व पदत्वे सति नलोप । सथाऽवयवाधितपदत्वप्रतिषेधेऽपि समुदायविभक्त्याश्रित पदश्यमन्तीति कत्य बभूवेति ॥--याकत्वकरच इति । अत्र चाकशब्दापेक्षया स्वशब्दो वृत्त्यन्त इति परस्याशय -चालत्वचामति । अत्र समासान्ते कृते वृत्तिरकारान्ता भवति । न च तन्न त्वगिति वृश्यन्त । ततो वृत्त्यन्तोऽसपे' इति पदत्यातिपेधस्त्वचो न प्रामोति ॥ समाधत्ते-उच्यते इत्यादिना । अयमर्थ । समासारसमासान्तो विधीयमानस्तस्वान्तत्व व्याहन्ति न तु सवयवस्य वचस्तस्य समासावयवत्वात । नहि समदायावययोऽवयवस्यावययो भवति । यद्वेत्वं व्याख्या । समासशब्देन समासावयवाऽभिधीयते । तत समासावयवात् त्वच समासान्तो विधीयत इति भवत्पनत्यन्तत्व त्वचस्तथापि सित्येवेति नियमेन पदव निवयते इति भावः । अथवा । समासात्परः समासान्तो वि. तत स्यादे पूर्वस्त्वच एवं परो भवति इति अस्तु भवृश्यन्तत्व त्वच । तत्र च पदत्वप्राप्तिरेव नास्तीति कत्याभाव इति । समासशब्दस्तु लक्ष्यवशात् कचिवसमासावयव कचित्समास: KC पाकि समास

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1131