Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
मानमाद्रिविषयाशुगशोणमास, धान्याध्वराग्निमरुतां सभिदां तु नाम ॥ ३ ॥ बोऽच्छदे हिर्वप्रे त्रीह्यन्योर्हायनवहिषौ ॥ मस्तुः सक्तौ स्फटिकेऽच्छो नयोः॥४॥ कोणेऽस्रश्चपके कोशस्तलस्तालचपेटयोः ॥ अनातोये घनो भूम्नि दारमाणामुवल्वजाः॥५॥ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः दसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ ६॥ वाकोत्तरा नक्तकरल्लकाङ्का, न्युखोत्तरासतरङ्गराः ॥ परागपूगौ सुगमस्तुलुङ कुडङ्गकालिङमतामङ्गाः ॥ ७॥ वेग भेदोऽपि । मुरज ॥ असिनाम, निस्विशः । खड्ग । ऋष्टेस्तु पुस्त्रीत्वम् ॥ कफ । श्लेष्मा । सेटस्तु पुक्कीवः । अभ्र मेघ । अभ्रस्तु पुक्लीब. ॥ पङ्को निषदर । पङ्कजम्बालौ पुक्कीयौ ॥ मन्थ। मन्थान ॥ विट कान्ति । अशु । अय स्वावपि । अभीषु । मूर्धन्योपान्त्योऽयम् । मयूस । अयं शोभाज्वालयोरपि बाहुलकात्पुसि ॥ रुचित्विटद्युतिदीधतय. स्त्रीलिङ्गा । रोचि शोचिपी तु द्विख| रसन्तत्वात् कीवे । गोमरीचिप्रभवस्तु पुसीलिदाः । रश्मिः । अय रजी सियाम् ॥ जलधिः । अर्णवः । समुद्र । महाकच्छः । पश्चिमाशापती तु देहिनामत्वात्पुसि । तत्प्रभेदनाम, क्षीरोद । लवणोद । इत्यादि ॥ शेवधिः । निधि । तत्प्रभेद । ‘महापद्मश्च पद्मश्च शहो मकरकच्छपौ ॥ मुकुन्दकुन्दनीलाश्च सर्वश्च निधयो नव' ।। पास विभबिन्दी नपुंसकत्वम् ॥ देही। जन्तु । जन्मी । जन्मशब्दोऽकारान्तोऽप्यन्ति । जन्तु पुनपुसकः । तत्प्रभेद । ब्राह्मण. । क्षत्रिय । वैश्य । शुद्र । इतादि ॥ देव । सुर । इत्यादि । तत्प्रभेद । इन्द्र । चन्द्र । इत्यादि ॥ माननाम, तूल । कुडव । प्रस्थ पुनपुसक । आढकस्तु त्रिलिक ॥ दुमनाम, अहिप । वनस्पति ॥ विपयनाम, विपय इन्द्रियग्रादो गन्धब्दस्पर्शादि । देशश्च । तुवररावकपायकोलाहलनीलाना 16 पुक्लीयत्वम् । रुपस्य तु नपुसकत्वम् ॥ आशुगनाम, पतत्रि । शरवाणकाण्डा पुनपुसका । इपुस्खिलिङ्गः ॥ धान्यनाम, नीहि । स्तम्बकरि । धान्यसीत्यशस्याना सयुक्तयान्तत्वेन नपुंसकत्वम् । मापाणू पुनपुसकौ । आढकीप्रियगू स्त्री । मसूर स्वीपुस । शणं नपुसकम् ॥ अध्वरनाम, अध्वर । मस । यज्ञ । वितानवाजपेयराजसूयाना यज्ञविशेषाणा पुंनपुसकत्वम् । यहि सन्नयोस्तु | नपुसकत्वम् ॥ अग्निनाम, भास्कर आशुशुक्षणिः । अयमण्यन्तोऽपि वाहुलकात्पुसि ॥ मल्साम, वात. । समानस्तु पुनपुसक ॥३॥ छद पर्ण पिच्छ च । ततोऽन्यस्मिन्वई. पुसि । यह. परिवार । तयोस्तु पुनपुसक. ॥ वने केदारेऽहि पुसि । सर्पे तु पुस्खी । हायनयर्हिपी बीहावग्नौ च पुसि । वर्परश्म्योश्च भेदे पुनपुसकौ । वहिपोऽग्निनामत्वादेव सिद्धे द्विस्वरसन्तकीबत्वबाधनार्थम् ॥ सक्तौ धानाविकारे मस्तु । अन्यत्र तु स्त्वन्तत्वात् क्लीयत्वम् ॥ स्फटिकेऽच्छ । अयमव्ययमाभिमुख्येऽप्यस्ति ॥ मणौ रखे इने सूर्य क्रमेण नील मित्रौ पुंसि। नीलान्तत्वान्महीनीलोऽपि । मित्रस्य देहिनामत्वादेव सिद्ध नियमार्थ, तेन सुहृदि सयुक्तरान्तत्वेन लीवत्वम् ॥ ४॥ कोणेऽत्र. पुसि । कोण अस । अन्यत्रेदमसं रुधिरम् । सयुक्तरान्तत्वानपुसकत्वम् । केशे तु तज्ञामत्वादेव पुस्त्वम् ॥ चपके कोश पुसि । कोशवपक । प्रत्याकारे शम्बायां च त्रिषु । भाण्डागारादौ तु पुनपुंसक. ॥ तालो वृक्षविशेषो वितस्तिश्च तयोश्चपेटे च तल. पुसि । तलान्तत्वात्प्रतलोऽपि चपेटे ॥ आतोद्यमुपलक्षण नृत्यस्य । आतोद्यान्मध्यमनृत्ताच्चान्यन घन. पुसि ॥ दारा कलनम् । माणा असयो जीवित च । असव प्राणा. । बलजा उपलाण्यस्तृणभेदः । एते पुलिझा., भूनि बहुत्व एव । क्वचिडेपामेकत्वमपि । असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम् । पुंस्त्व तु णान्तत्वादेव सिद्धम् ॥ ५॥ चन्द्रार्कनामभ्योऽय शब्दाच्च पर कान्तो यानार्थवाचिन. परो युगश्च पुंलिङ्ग । चन्द्रकान्त । सूर्यकान्तः । अयस्कान्त, लोहाकर्षणः । (यूपयुग्मयोरपि) यानयुग । शकटयुग ॥ यश्चासमाहारे इतरेतरयोगे द्वन्द्वोऽश्ववढयाविति स पुसि । अश्वश्च वढवा चेमावश्ववडवी । द्विवचनमतन्त्रम् । तेनेमेश्ववडवा । अश्ववडवान् पश्य । 'अश्ववढवपूर्वांपराधरोत्तरा' इति निर्देशागस्वत्वम् । असमाहार इति किम् । अश्ववडवम् । द्वन्द इति किम् । अग्धो वडपाऽस्याश्ववडवमुन्मुग्ध ? कुलम् । अश्ववडवा स्त्री । इन्हस्यापरवल्लिनत्यप्राप्ती वचनम् ॥ ६॥ अत. पर स्वरान्तक्रमेण शब्दा उदाह्रियन्ते । तत्र स्वरान्तेषु ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते ॥ वाकोत्तरपदा नक्तकादयश्व शब्दा पुलिदा ॥ अनुच्यत इति अनुवाकः ऋग्यजु समूहात्मक बचनम् । धजन्तत्वादेव सिद्धे नियमार्थ वचन 'भाव एव पुस्त्वमिति' तेन वह्न काष्ठमित्यादौ भावादन्यत्र धजन्तस्याश्रयलि

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 1131