Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 19
________________ वृत्राः ॥ मन्त्रामित्रौ कटमपुण्ड्राः कल्लोलोलौ च खल्लतल्लौ ॥ १२ ॥ कण्डोलपोटगलपुद्गल कालवालावेला गलो जगलहिङ्गुलगोलफालाः || स्या पत्रपालवातुलतालजडुला भृमलो निचोलः ॥ १३ ॥ कामलकुद्दालावयवस्वाः स्रुवरौरवयावाः शिवदावौ ॥ माधवपणवादी नवहाव ध्रुवकोटीशांशाः स्पशवे ॥ कबकुशोडीशपुरोडाशवृष कुल्मासनिष्कुहाः || अहनिर्यूहकलहाः पक्षराशिवराश्यृषिः || १५ || दुन्दुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिर्घृणिः ॥ अग्निवह्निक्कै १५ ।। कान्च्याम् भूषणतूणयो,' ॥ पिच्छनामत्वान्नपुसकत्वेऽस्य पाठ ॥ अथ फान्तौ । रेफोऽवद्यम् । वर्णविशेषे तु विपयनामत्वेनैव पुस्त्वम् || शोफ श्वयथुः ॥ अथ वान्ता. ४ ॥ स्तम्व आलान व्रीह्यो दीना प्रकाण्डविशेषश्च । तत्र चार्थप्राधान्याद् गुच्छोऽपि ॥ नितम्व 'खिया पश्चात्कटी सानौ नितम्ब कटरोधसो. ' ॥ ११ ॥ शस्त्र मुसलाप्रस्थो लोहमण्डलक. अशनौ तु तन्नामत्यादेव पुंस्त्वम् ॥ अम्ब, सरकादीनाम् ॥ अथ यान्ता ॥ पाञ्चजन्यो विष्णो शङ्ख पोटगलश्च ॥ तिष्य. पुण्यश्च कलियुगम् । नक्षत्रे बहुल नक्षत्रेत्यनेन मासविशेषे तु मासनामत्वादेव पुस्त्वम् ॥ सिचयो वस्त्रम् । अशुकनामत्वेन कीवत्ये प्राप्तेऽस्य पाठ ॥ निकाय्यो निवास ॥ अथ रान्ता ॥ रात्र इति कृतसमासान्त ' सख्यातैक' इति ऋक्साम' इति च रात्रिशब्द । पुण्या रात्रि पुण्यरात्र | वर्षांरात्र । दीर्घरात्र । चिररात्र । पूर्वरात्र । अपररात्र । अर्धरात्र | अहोरात्राविमौ । एकात्समाहारे च पुक्लीव । परवल्लिङ्गत्तापवादोऽस्य पाठ ॥ वृत्रोऽन्धकार रिपुश्च ॥ मन्त्र ऋगादिलक्षण. ॥ अमित्रो वैरी । अरिनामत्वादेव सिद्धे संयुक्तरान्तत्वात् क्लीवत्वबाधनार्थं वचनम् ॥ कदप्र. समूह ॥ ' पुण्ड्रो दैत्यविशेपेक्षुभेदयोरतिमुक्तके ' ॥ आर आरकूट ॥ द्रवनामत्यात् क्लीवत्वे प्राप्तेऽस्य • पाठः । अथ लान्ता २६ । कल्लोलस्तरङ्ग । अर्थप्राधान्यादुहोलोऽपि । उल्ल सूरण ॥ खल्ल कृतौ हस्तपादावमर्दनात्यरुजि च ॥ तलस्तडाग ॥ १२ ॥ कण्डोल पिटकारस्य भाजनम् ॥ पोटगल काश नडश्च । पुल परमाणु देव । कालो मृत्यु । बालोऽश्वकरिवालधि । तुटौ तु बाहुलकात् स्त्रियाम् || आवेलवर्वितताम्बूलम् ॥ गल सर्जरस ॥ अर्थप्राधान्यात् कलकल इत्यपि । | कण्ठे तु तन्नामत्वादेव पुंस्त्वम् ॥ दवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ. ॥ जगल पिष्टमयम् ॥ हिङ्गुलं दारदम् ॥ गोल सर्वतोवृत्त बालक्रीडनकाष्टे स्त्रीपत्राञ्जनादौ की । यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचक स आश्रयलिङ्ग ॥ फाल कुशी । देवल देवायतनम् ॥ बहुल कृष्णपक्ष ॥ तण्डुल धान्यसार विडग च ॥ पत्रपाल दीर्घा छुरी ॥ वातूल वातसमूह । वातासहे चोन्मत्ते चाश्रयलिङ्ग ॥ ताल गीतकालक्रियामानकरतलादौ । जडुलो देहे कृष्ण लक्ष्म ॥ भ्रमलो रोगविशेष ॥ निचोल निचुलकम् । उपसर्गस्यातत्वात् चोल वीणा कूर्पाको ॥ १३ ॥ कामलो 'मरौ रोगेऽवतसे ना कामलखिषु कामुके ' ॥ कुद्दाल खनित्रविशेष ॥ अथ वान्ता १२ ॥ अवयव अङ्गम् ॥ स्व आत्मा स्वभाव ज्ञातिश्च । अर्थं तु पुक्की । आत्मीये तु गुणवृत्तित्वादाश्रयलिङ्ग ॥ स्रुव स्रुग्भेद ॥ रौरवो नरकभेद ॥ याव अलक्तक | शिवो वेदादि ॥ दावोऽरण्यम् । वह्निविशेषे तु पुस्त्वं सिद्धमेव । अर्थप्राधान्यादव इत्यपि ' कानने वनवह्नौ च स्यादावो दववन्नरि' ॥ माधवो मधुमिश्र भासव । स्वार्थिके के माधवक । माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुस्त्वम् । खियामपीति कश्चित् । पणव पटह ॥ आदीनयो दोष परिक्लिष्ट दुरन्तश्च ॥ हाव भावसूचक ॥ ध्रुव आतौशिवे शङ्कौ इत्यादि ॥ अथ शान्ता ७ ॥ कोटीशी लोष्टभेदन | अर्थप्राधान्यात्कोटिशोऽपि ॥ अश भाग ॥ स्परा सपराय प्रणिधिश्च ॥ ' वंशो वर्गे कुले वेणी पृष्ठस्यावयवेऽपि च ॥ १४ ॥ कुश योम् द्वीपक्ष || उड्डीशो ग्रन्थविशेष । हरे तु देहिनामत्वात्पुरत्वम् ॥ ' पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ॥ रसे सोमलतायाश्च हुतशेषे च पुस्यपि ' ॥ अथ पान्त ॥ वृप गवादि । व्रतिनामासन वृषी ॥ अथ सान्त ॥ कुल्मास अर्धविनो मापादि । अन्ननामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ । मूर्धन्योपान्त्योऽप्ययम् ॥ अथ हान्ता ४ ॥ निष्कुह कोरम् | ये तु टान्तमाहुस्तन्मते टान्तत्वात्पुरत्वम् ॥ अह इति 'द्विगो ' इति 'अह्न ' इति च कृतसमासान्तो ऽहनूशब्द । द्वयोरनो समाहारो । यह । पञ्चाह । सप्ताह । द्विगुरन्नेति स्त्रीनपुसकत्वे परमाह उत्तराह इत्यादौ परवल्लिताप्राप्तौ वचनम् । सुदिनैकाभ्या क्लीवत्वम्, पुण्याहस्य तु पुनपुसकत्वम् ॥ निह

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 1131