Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
लघुन
Co0
श्रीमश० नामसंगं भवति । वृक्षः । क्षः। शुकः । कृष्णः । डित्यः । डवित्थः । स्वः। प्रातः । धवश्च । खदिरश्च । धातुविभक्तिवर्जनं किम् । अहन् । वृक्षान् । अयजन् । अत्र ॥ ७॥ नामत्वाभावे 'नाम्नो नोऽनदः । (२।१।९१) इति नलोपो न भवति । विभवसन्तवर्जनाचावादिमत्ययान्तानां नामसंज्ञा भवत्येव । आप्, अजा ।बहुराजा । ङी,
गौरी । कुमारी । डायनि, गाायणी । गौकक्ष्यायणी । ति, युवतिः । ऊ, ब्रह्मबन्धूः । करभोरूः । कृत् , कारकः। कर्ता । भिनत्तीति भिद् । एवं छित् । तद्धित,
औपगवः । आक्षिकः । वाक्यवर्जनं किम् । साधुर्धर्म ब्रूते । अर्थवत्समुदायस्य वाक्यस्य नामसंज्ञामतिपेधात् समासादेर्भवसेव । चित्रगुः। राजपुरुपः । ईपदपरिसमाप्तो गुडो बहुगुडो द्राक्षा । अर्थवदिति किम् । वनम् | धनम् । नान्तस्यावधेर्मा भूत् । नामत्वे हि स्यायुत्पत्तौ पदत्वान्नलोपः स्यात् । यदानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षा तदार्थवत्त्वाभावान्न भवति नामसंज्ञा । यथा गवित्ययमाहेति । यदा तु भेदविवक्षा तदानुकार्येणार्थेनार्थवत्त्वाद्भवसेव । पचतिमाह । चः समुच्चये ।
नेविंशः । परावेर्जेरियादि । नामपदेशा 'नाम सिदय्व्यअने'(१।१।२१) इत्यादयः ॥ २७॥ शिघुट् ।१।१।२८॥ जस्शसादेशः शिघुसज्ञो भवति । है पद्मानि तिष्ठन्ति । पमानि पश्य । घुट्मदेशा 'घुटि' (१।४ । ६८) इसादयः ॥ २८ ॥ पुंस्त्रियोः स्थमौजस् । १।१।२९॥ औरिति प्रथमाद्वितीयाद्वि
वचनयोरविशेषेण ग्रहणम् । सि अम् औ २ जस् इत्येते प्रत्ययाः पुंलिङ्गे स्त्रीलिले च घुसंज्ञा भवन्ति । राजा । राजानम् । राजानौ तिष्ठतः। राजानौ पश्य । राजानः।
२४ -समुच्चयादिरिति । आदिपदाहा विकल्पायो पुवोऽयधारणे इत्यादि योध्यम् । तथा घोतकानां विशेषणं नास्ति । यथा घटा भव्यमिति । तथा चादीनां स्वार्थोऽपि चोत्यतया न वाचकतये
त्येकोऽप्यभिधेयो नास्ति । स्वरादीना तु लिदासगये न रत ॥ ननु नित्या विभगत्यन्तद्वारेणेव नामत्व न भविष्यति कि धातुवर्जनेन । सत्यम् । तथापि हन्तस्यत्र धानुवर्जनाभाये विभक्त D: प्राकनस्य एन् इत्यस्य नामाचे 'नाम सिद्'-इति न्यानद्वारा परत्वे च नलोप स्यादिति धानुवर्जनमिति ॥ अथ नुक्षानित्या नकारविधानसामदेिव नलुग् न भविष्यति कि विभक्तिवर्जनेनेति ।
सत्यम् । कास्कान इत्यादी 'शसोऽता'-शति नपिधान चरितार्थम् इत्यत्र नलोप: स्यात् इति ॥ ननु साधुर्धर्म ग्रूते इत्या विभक्त्यन्तत्वादेव नामत्व न भविष्यति कि वाक्यवर्जनेन । सत्यम् । 'प्रत्यग शकृत्यादे' इति परिभापया सूधातोरेप विभक्त्यन्तत्यम् न तु समग्रवाफ्यस्य । ततो वाफ्यस्य नामत्वे साधुर्धर्ममूते इत्येवंरूपाद्वाफ्याद्विभक्तावनिष्टरूपमसा इति ।- समासादेभंवत्येवेति । अन्यथा व्यर्थवच्छन्दरूपस्य नामस्वे विधीयमानेऽर्थयरसमुदायरुपस्य वापयस्य प्रसा एव नास्ति कि वाक्यवर्जनेन । ततश्चैतदेव वाक्यपर्गन चोधयति समासादे सगुदायस्य भवत्येवेति ननु अधातुविभकीरयन पर्युदासानपणादर्थवत एव नामस्य भविष्यति नार्थोऽर्थपदित्यनेन । सत्यम् । अर्थवदिति सज्ञिनिर्देशार्थम् । पर्युदासाश्रयणे रि केन धर्मण सादृश्यमाश्रीयत इत्य स्यात् । ततश्चानर्थकानामपि धर्मान्तरेण सदात्ये नामसंज्ञामसङ्ग इत्यार-अर्थवदिति । अन्युत्पत्तिपक्षाश्रयणे धन इत्यादेरणास्येपार्थवाव नतु तवयवस्य पन् इत्यादेनीन्तस्येति तु धारपर्थेनार्थवत्तायामपि धातुद्वारेणेव वर्जनसिद्धिरिति ।। ननु गौरिति वक्तव्ये शक्तिवैकल्यानो इति केनचिदुकं तरसमीपवर्ती च तदुक्रमपरेण पृष्टः सानुकरोति तदा तदनुकरण न येत्या -यदेत्यादि ।-अनुकार्येणेति । वर्णावलीरूपेणेत्यर्थः ॥-पुंखियो:-॥ अलौकिकोऽयं निर्देश । अन्यथा पुमांच सी चेति कृतेऽयंत्वाराीशब्दस्य प्राग्निपार इति समासान्ते च सीपुंसयोरिति स्यात् । अनेन चैतज्ज्ञाप्यते कचिदलौकिको निर्देशो भवतीति ।-स्यमौजासति । अा व्यतिकमनिर्देश एपायौकारद्वयं सा'

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1131