Book Title: Haimshabdanushasanam Laghunyas Sahitam Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 3
________________ प्पत्तिप्ति प्रकृतानां शब्दानां वेदितव्या । एकस्यैव हि इस्वदीर्घादिविधयोऽनेककारकसंनिपातः सामानाधिकरण्यं विशेषणविशेष्यभावादयश्च नोपपद्यन्ते । सर्वपार्षदखाच शब्दानुशासनस्य सकलदर्शनसमूहात्मकस्याद्वादसमाश्रयणमतिरमणीयम् । यदबोचाम स्तुतिषु-अन्योन्यपक्षप्रतिपक्षमावाद्यथा पर कबमिलाप्यानभिलाप्यत्वग्रहः ॥ 'नेवे' इति त्यचि, नित्यमभयायन्तापरिच्छिन्नसत्ताक वस्तु । तद्विपरीतमनित्यम् ॥ आदीयते गृह्यतेऽयोऽस्मादिति 'उपसर्गाद् दः कि.' इति को आदि । " धर्मिणो धर्मिरूपतामिति धर्मा वस्तुपर्यायाः । ते च सहभुवः सामान्यादयः क्रमभुवश्च नवपुराणादय पर्याया. । धर्ममन्तरेण धर्मिण' स्वरूपनाशात् ॥ शाम्यति विरुदैधमयुगपरपरिणतिमुपयाति 'शमेवं च' इत्यले शवलम् ॥ एल्यभेदं गच्छति भीणशलि'-इति के एकम् ॥ वसन्ति सामान्यविशेषरूपा धर्मा असिन्निति 'वसेर्णिद्वा' इति तुनि वस्तु । नित्यानित्यादिभिरनेकधः शवलं यदेकं वस्तु तस्याऽभ्युपगम. प्रमाणाविरुद्धोऽङ्गीकार ॥ तत एव शब्दानां सिद्धिर्भवति नान्यथेत्यत आह-पकस्यैवेति । तथाहि-यस्यैव वर्णस्य इस्वत्वं विधीयते तस्यैव दीर्घत्वादि । तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य इत्वादिविधेरसभवः । एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य हूस्वादिविधिरिति वर्णरूपसामान्यात्मना नित्यो, ह्रस्वादिधर्मात्मना त्वनित्य इति ॥ तथा द्रव्याणां स्वपराश्रयसमवेतक्रियानिवर्तक सामर्थ्य कारकम् । तच्च कर्नाद्यनेकप्रकारमेकस्याप्युपलभ्यते । यथा, पीयमानं मधु मदयति, वृक्षमारुह्य तत. फलान्यवचिनोति, विषयेभ्यो विभ्यदनात्मज्ञस्तेभ्य एवात्मानं प्रयच्छस्तैरेव बन्धमाप्नोति इत्यादि । तच कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याऽवस्थान्तराभिव्यक्तरूपोपालम्भाभावाटते इति साध्यसाधनरूपकारकव्यवहारविलोप ॥ अनित्यत्वेऽपि न घटते । तथाहि-स्वातन्त्र्यं कर्तृत्वम् । तच 'इदं फलमियं क्रिया करणमेतदेष क्रमोऽव्ययोऽयमनुषनर्ज फलमिद दशेय मम ॥ अयं सुहृदयं द्विषन्मकृतदेशकालाविमाविति प्रतिवितर्कयन्प्रयतते बुधो नेतरः' इत्येवमात्मकपरिदृष्टसामर्थ्य कारकप्रयोक्तृत्वलक्षणम् । तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य युज्यते कि पुनः कारकसंनिपात इति नित्यानित्यात्मकः स्याद्वादोङ्गीकर्तव्यः ॥ तथा तमन्तरेण सामानाधिकरण्यं विशेषणविशेष्यभावोऽपि नोपपद्यते तथाहि-भिन्नप्रवृत्तिनिमित्तयो शब्दयोरेकनाथें वृत्तिः सामानाधिकरण्यम् । तयोश्चात्यन्तभेदे घटपटयोरिव नैकत्र वृत्तिः । नाप्यत्यन्ताभेदे, भेदनिबन्धनत्वात्तस्य । नहि भवति नीलं नीलामिति ॥ कि च नीलशब्दादेव तदर्थप्रतिपत्तौ उत्पलशब्दानर्थक्यप्रसनः। तथैकं वस्तु सदेवेति निवस्यमाने विशेषणविशेष्यभावाभाव । विशेषणाविशेष्य कथचिदर्थान्तरभूतमवगन्तव्यम् । अस्तित्वं चेह विशेषणम् । तस्य विशेष्यं वस्तु । तदेव वा स्यादन्यदेव वा । न तावत्तदेव । नहि तदेव तस्य विशेषणं भवितुमर्हति । असति च विशेष्ये विशेषणत्वमपि न स्यात् । विशेष्य विशिष्यते येन तद्विशेषणामिति व्युत्पत्तेः । अथान्यत्तर्हि अन्यत्वाविशेषात्सर्व सर्वस्य विशेषर्ण स्यात् । समवायात् प्रतिनियतो विशेषणविशेष्यभाष इति चेत्, न । सोऽपिअविष्यग्भावलक्षण एवैष्टव्य । रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः । अतो नासावत्यन्त भेदेऽभेदे वा सभवतीति भेदाभेदलक्षण. स्याद्वादोऽकामैनाप्यभ्युपगन्तब्य इति ॥ आदिग्रहणारस्थान्यादेशनिमित्तनिमित्तिप्रकृतिविकारभावादिग्रह ॥ कि च, पान्दानुशासनमिदम् । शब्दं च प्रति विप्रतिपद्यन्ते नित्य इत्येके, अनिलय इत्यपरे, नित्यानित्य इति चान्ये । तत्र नित्यत्वानित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरह. स्यादिति आह-सर्वपार्षदत्वाच्चेति । खेन रूपेण व्यवस्थितं वस्तुतत्वं पृणाति पालयतीति 'प्र. सद्' इति सदि पर्पद् । तत्र साधुः 'पर्पदो प्रयणौ' इति णे पार्षद साधारणमित्यर्थः । अथवा, पार्षदः परिचारक उच्यते । स च पर्पत्साधारण इत्यर्थः । पार्षदत्वेन च साधारणत्वं लक्ष्यते । तेन सर्वेषां पार्षद सर्वसाधारणमित्यर्थः । दृश्यते तत्वमेकदेशेनैभिरिति, दर्शनानि नया । समन्तदर्शनानां य. समुदाय तत्साधारणस्थाद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः ॥-अतिरमणीयमिति । णिगन्तात् 'प्रवचनीयादयः' इत्यनीयः ॥ एतदेव स्वोक्तेन गुढयतिअन्योन्येत्यादि । साध्यधर्मवैशिष्ट्येन पच्यते व्यक्तीक्रियते हेत्वादिभिरिति 'मावावदि'-इति से पक्ष साध्यधर्मविशिष्टो धर्मी । शब्दोऽनित्य इत्यादि प्रतिकूल. पक्षः प्रतिपक्षः । अन्योन्यं पक्षप्रतिपक्षान्तेषां भाव, एकस्मिन्धर्मिणि परस्परविरुद्धधर्मोपन्यास इत्यर्थः । तत. ॥-यथेति दृष्टान्तोपन्यासे ।-परे भवच्छासनादन्ये ॥ सातिशयो मत्सरोऽसहनतास्त्येपामतिशायने मत्वर्षीये-मत्सरिणः ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 1131