Book Title: Haimshabdanushasanam Laghunyas Sahitam Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 6
________________ संध्यक्षराणां तु एकमात्रिकत्वाभावादस्वसंज्ञा न भवति । हस्वादिप्रदेशा 'ऋलति हस्वो वा'(१।२।२) इत्यादयः ॥५॥ अनवर्णा नामी।१।१॥६॥ श्रीहेमश० 15 अवर्णरहिता औदन्ता वर्णा नामिसंज्ञा भवन्ति । इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ । वहुवचनं प्लतसंग्रहार्थम् । एवमुत्तरत्रापि । नामिप्रदेशा 'नामिनस्तयोः प.83 (२।३।८) इत्येवमादयः॥६॥ दन्ताः समानाः।१।१।७॥ टुकारावसाना वर्णाः समानसंज्ञा भवन्ति । अ आ इ ई उ ऊ ऋ ल ल । समानप्रदेशाः 'समानानां तेन दीर्घः' (१।२।१) इसादयः॥ ७॥ ए ऐ ओ औ संध्यक्षरम् । ११॥८॥ए ऐ ओ औ इसेते वर्णाः संध्यक्षरसंज्ञा भवन्ति । संध्यक्षरमदेशा 'ऐदौत्संध्यक्षः। (१२ । १२) इत्येवमादयः॥८॥ अं अः अनुस्वारविसगौ।१।११९॥ अकाराबुच्चारणार्थों । अंइति नासिक्यो वर्णः, अः इति कण्ठ्यः, तौ यथासंख्यमनुस्वारविसर्गसंज्ञो भवतः । अनुस्वारविसर्गप्रदेशा 'नोऽमशानोऽनुस्वारानुनासिकौच पूर्वस्याधुट्परे (१।३1८)' पदान्ते विसर्गस्तयोः(१।३।५३) इखादयः॥९॥ कादिव्यञ्जनम् । १।१।१०॥ कादिवों हकारपर्यन्तो व्यअनसंज्ञो भवति । क ख ग घ ङ, ध ॥-संध्यक्षराणांत्विति । अन्य कालापकायै सत्यक्षराणा दीर्घसज्ञापि न कृता । ततोऽत्र संज्ञादयेऽपि संदेह , यद्वा, अआ इत्यादी क्रमेण इस्वदीर्घसज्ञा दृष्टा, ए ऐ इत्यादावपि कि तपवेत्याराशयामिदमुक्त संध्यक्षराणा स्वित्यादि ।-अनवर्णा नामी ॥ अविचमानोऽवों येषु तेऽनवर्णा ॥ ननु सज्ञिसमानाधिकरणत्वेन सज्ञानिर्देशे सति 'औदन्ता स्वरा' इतिवन्नामिन इति बहुवचनेन निर्देशो युज्यते सरिक नामीत्येकवचन निर्देश । सत्यम् । वचनभेदेन सज्ञा कुर्वन्नेव बोधयति 'यत्र नामिन कार्य क्रियते तत्र कार्यायादि कार्या स्वरो न्यूगो भवति तत्रैव नामिसशाप्रवृतिनीन्यथा' तेन ग्लायति ग्लायतीत्यादी न गुण । अत एव तत्राह 'ऐकारोपदेशवलासामिस्वाभावाहुणाभाव ' इति । अत्रोत्तरयोग बहुवचन तृतसग्रहार्थम् । विशेषणविशेष्यनावस्तु वचनभेदेऽपि सा. मान्यविशेषभावेन । यथा पजादौ पुद, वेदा प्रमाणम् इति ।-लदन्ताः -॥ उदात्तानुदात्तखरितसानुनासिकनिरनुनासिकमेदादष्टादशधा भिन्ते अवर्णादय इति समान तुल्य मान परिमाण Sपरिच्छेदो चा येषां से समाना परस्परविलक्षणाकार विनाणा अपीति । तथा लुकारण समानसज्ञाया, कल्पन कृप, 'कुत्सपदादिभ्य किप्', क्लावा कृप तामकार्षीत् णिचि अन्त्यस्वरादिलोपे समानलोपाद उपान्त्यखासमानलोपि'-इति हरवत्याभावे 'असमागलोपे'-इति सन्वद्भावाभावे च अचकलाक्त् इति भवति, लकार इति समानदीर्घत्व च फलम् ॥-एए-1 सधौ सति अक्षर सध्यक्षपम् । तथाहि-अवर्णस्येवर्णेन सह संधावेकार । एकारकाराभ्यामैकार । अवर्णस्योवर्णेनोकार । ओकारोकाराभ्यामौकार ॥-अंध:-॥ विसृज्यते विरम्यते घणि विसर्ग । कर्मप्रत्ययोपलक्षण चेदम् । तेन विसृष्टो विसर्जनीय इत्यपि सज्ञाहय इष्टव्यम् ॥-कादि-1 आदीयते गृह्यतेऽसादर्य इत्यादि । स च सामीप्यव्यवस्थाप्रकारावयवादिवृत्ति । यथा प्रामादो घोष इति सामीप्ये । ब्राह्मणादयो वर्णा | होत व्यवस्थायाम् । आठ्या देवदत्तादय इति प्रकारे । देवदत्तसशा इत्यर्थ । स्तम्भादयो गृहा इति अवयवे । स्तम्भाषयवा इत्यर्थः । नन सामीप्यार्थवृत्तिग्रहणे ककारख व्यञ्जनसज्ञा न खात् । उपलक्ष कायें अनुपयोगात् । यथा चित्रगुरानीयतामित्युक्त चित्रगयोपलक्षित पुमानेवानीयते न तु चित्रा गौरिति । व्यवस्थार्थोऽपि न घटते । वर्णसमाझायस्य व्यवस्थितावेन व्यभिचाराभावात् । सभवे व्यक्ति विशेषणमर्थवदिति हि न्याय । कादीनां परस्परमत्यन्तैवसरश्या प्रकाराथोऽपि न समीचीनतामति । अवयवार्थवृत्तिस्तु सगच्छते । ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादि । अत . ज्ञानो बहुव्रीहि । समुदायस्वावषवेषु समवेतत्वाव्यग्भूताचयवत्वेन च समुदायप्राधान्यादेकवचनम् । सज्ञिसमानाधिकरणेऽपि स्मृतय प्रमाणमितिवदाविष्टलिदत्वात् ग्यानमिति cwermendmerceremonenerencescorerwecomekeee aroo SAG6Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 1131