________________
स्यादिति ॥ १९॥ क्यडमानिपित्तद्धिते ॥ ३॥२॥५०॥ क्याङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रीलिङ्गशब्दोऽनह पंवद्रवति । क्यङ, श्येनीवाचरति श्येतायते । मानिन्, दर्शनीयां मन्यते दर्शनीयमानी अयमस्याः। दशेनीयमानिनीयमस्याः। मानिनग्रहणमस्त्यत्तरपदार्थम् असमानाधिकरणार्थं च । दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति तु सामानाधिकरण्ये पूर्वेणैव भवति । पित्तद्धित । थ्यप् , अजायै हितम *अजय यथम । पित्तिथट् । बहोना पूरणी बहुतिथी । पचरद् । भूतपूर्ण पदो पटुचरी। पित्तस् । वहीभ्यो बहुतः। अप, बहोपु बहुत्र । प्रशस् । बह्रोभ्यो देहि बहुशो देहि । अल्पाभ्यो देहि अल्पशो देहिं । पाशप् । निन्या दर्शनीया दर्शनीयपाशा । तमप् । इयमासामतिशयेन पका पकतमा । तर, इयमनयोरतिशयेन पका पकतरा । रूपप् । प्रशस्ता दर्शनीया दर्शनीयरूपा । कल्पम् । ईपदसमाप्ता दर्शनीया दर्शनीयकल्पा । देश्यप् , एवं दर्शनीयदेश्या । कप् । इस्ता दर्शनीया दर्शनीयका ।। कत्सिता दरद दारदिका । कथं पट्विका मृद्धिका । 'इन्चादीद्तः के' (२-४-१०३) इत्यत्र डोग्रहणं पुंबद्भाववाचनार्थमित्युक्तम् तेनात्र इस्त्रो भवति । पिदग्रइणं किम् । पट्वीरूप्यम् । पट्वीमयम् । तन्वी तन्वी खनति तन्वोशः खनति । 'संख्यकार्थाद्वीप्सायां शस्' (७-२-२५७) इति शस् । तद्धित इति किम । पदवीषु । बह्वीषु । कुमारीबाचरति कि । कुमारयति । कुमारीयतेः किम् । कुमारी ब्राह्मणः । पञ्चभिर्गाीभिः गाायणीभिर्वा क्रीतः पश्चगर्गः। दशगर्गः। अत्रेकणः 'अनाम्यद्विः प्लप्' (६-४-२४७) इति प्लुप् । पित्त्वात्पुंस्त्वम् । ततो 'यजनोश्या' (६-१-१२६) इत्यादिना यजओः लुप् भवति । गतगतेत्यत्रापि | प्लप्चादावेकस्य स्यादेरित्यनुवर्तमाने 'आवाधे' (७-४-८५) इति द्विवचने आदेः स्यादेलुः पित्वात्पुंस्तम् ॥ ५० ॥ *जातिश्च णितद्धितयम्बो २११३॥ अन्या परतः स्त्री जातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंवद्भवति अनूङ। णि, पद्वीमाचष्टे *पटयति। लघयति। एवमेतयति । श्येतयति। तद्धितयः, एन्यां साधुः एत्यः । एवं श्येत्यः। एन्या भावः *ऐत्यम् । एवं श्यैत्यम् । लौहित्यम् । तद्धितस्वर, भवत्या इदं भावस्कम् । भवदीयम् । इयमासामतिशयेन पद्वी पटिष्टा । पटीयसी । जाति, तद्धितय । दरदोऽपत्यं स्त्री अण, लुप् । दरत् । तस्यां साधः दारयः। एवंम् औशिज्या बढाबाटणो लप निवर्तते । तद्धितस्वरे, गाायण्याः कुत्सितमपत्यं गायः गार्गिकः । हस्तिनीनां समूहो हास्तिकम् । जातिग्रहणं जातिलक्षणप्रतिषेधइत्यनेनेत्ययों न त्वनेन । ' स्वागाद् डीऑतिश्च '-इति निषेधात् ॥-क्यानानि-॥-अजथ्यमिति । अत्र ‘स्वाहाद् डीर्जातिश्च'-इति निषेधेऽपि पित्करणात पुवद्भाव ॥-दर्शनीयका । अत्राऽ| सदेहार्थमिकारो न कृत । तथाहि किमत्र पुवद्भावे सति ‘अस्यायत्ततक्षिपकादीनाम् ' इत्यनेन इकार यद्वाऽकृतेपि पुवद्भाष ' स्वशाजभखा'-इत्यनेनाप एव स्थाने इति पुबद्भावाभावयोर्न विशेषप्रतीति |
स्यात दारादिकेति । दरदा राजी 'पुरुमगध'-इत्यण् । यदा खपत्यार्थेऽण् तदा 'स्वाहाद् डी'-इति गोत्र चरण सहेति जातिले पुषद्भावप्रतिषेध स्यात् । अथेदशे वाक्ये कृतेऽण न प्रा- 135 जाप्रोति यतो रायऽभिधेये उक्त । अत्र तु स्त्रीत्वविशिष्टोऽस्तीति न प्राप्नोति । उच्यते । नामग्रहणे लिविशिष्टस्याऽपीति ॥-जातिश्च णि-1-पटयतीति । णिजि पुषद्भाये ‘नामिनोऽकलिहले' 12 2 इति वृद्धी अन्त्यस्वरादिलोपे । यद्यत्र वृधिमकृत्वैव उकारस्यैव लोप विदध्यात् ततोऽपीपटदित्यादौ समानलोपित्वादित्व न स्यात् ॥-ऐत्यमिति । 'वर्णदृढादिभ्य ' व्यण ॥-औशिज्य इति ।