________________
Ek
गईमश
नित्ययम् । सति तस्मिन् चकारोऽन्यार्थः। जातिः परतः सी अन्या च परतः स्त्री पुंबद्भवतीत्यर्थः । अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् । तद्धितेति किम् । ल-तृ० अ० ॥४४॥ हस्तिनीमिच्छति इस्तिनीयति । हस्तिन्य । एनीयति । एन्यः । कथं यौवतम् । भिक्षादौ युवतीति स्त्रीलिङ्गपागत् । कौण्डिन्य इति तु 'कौण्डिन्यागस्त्ययोः'--
(६-१-१२७) इति निर्देशेन बद्धावस्यानित्यत्वात् । अत एव च मानाय्य इत्यत्रापि न भवति । "सापत्न इत्यपि 'सपल्यादौ' (२-४-५०) इति सूत्रे सपत्नीति समुदायनिपातनात् । अत एव सपत्नीभार्य इत्यत्रापि न भवति । सपत्नस्यायं सापत्न इति वा भविष्यति । तदितयस्वर इति विषयसप्तम्याश्रयणं | किम् । पदव्या भावः पाटवम् । अत्र प्रत्ययोत्पचेः पूर्वमेव पुंबद्भावे लघ्वादिखात् 'यवर्णाल्लध्यादेः' (७-१-६९) इत्यण् भवति । परसप्तमीसमाश्रयणं तु | पट्वीशब्दस्य लयादिखाभावाचतोऽण् न स्यादिति । यस्वर इति किम् । पटव्या आगतम् पट्वीरूप्यम् पट्वीमयम् ॥५१॥ *एयेऽनायी॥३।२। ५२॥
तद्धिते एयमत्यये परे अनाय्येव परतः सी पुंवद्भवति । अग्नाच्या अपसम् आग्नेयः। अगायी देवताऽस्य आग्रेयः स्थालीपाकः। पूर्वेण सिद्धे नियमाथे वचनम् । । नितेन श्येनेयः रोहिणेयः । अत्र पूर्वेणापि पुंवद्भावो न भवति ॥ ५२ ॥ नास्त्रियादी॥३।२।५३॥ *पूरण्यप्प्रत्ययान्ते स्त्र्येकाथै उत्तरपदे प्रियादी
च परे परतः खो बन्न भवति । अप, कल्याणी पञ्चमी आसां कल्याणीपञ्चमा रात्रयः । एवं कल्याणीदशमाः। पूरण्यवन्तस्य ग्रहणात् इह पुंबद्भावो भवत्येव । बढ्य वाचो यस्य स बचश्चरणः । मियादि, कल्याणी प्रिया अस्य कल्याणीमियः। एवं भव्यापियः । भव्यामनोज्ञः। मियाकल्याणीक: । प्रियासुभगः।। कल्याणीदुर्भगः । कल्पाणीस्वः। *भियाक्षान्तः । दर्शनीयाकान्तः । प्रियावामनः । दर्शनीयासमः। मियासचिवः । प्रियाचपला । पियावालः । कल्याणीतनयः। | यशाः पष्ठि न्याय फित् इन् ‘वशेरयडि' गृत उशिजोऽपत्य 'पुपमगधदत्यम् 'देरम' लोप । उशिजि साधु ॥-गाग्य इत्यादि । 'वृक्षतिमा क्षेचे णे कणो' तत पुवत्वे 'तधितयस्पोऽना'-इति यलोप -पुवद्रावस्यानित्यत्वादिति । गर्गादित्वाद् यषि पुषद्भावे तु 'नोऽपदस्य-इत्यन्यस्वरादिलोपे कोय इति स्यात् ।। अत एव चेति । अनित्यत्वादेवेत्यर्थ ।
मोभी 'मनोरो च वा' डी ऐष । मनाया अपत्य 'गदिम्'मानाय्य । सपत्न्या अपत्य 'शिवादेरण' सापक्ष । ननु मनायीशब्दस्य गादिपाठात्स्वयमेव न भविष्यति । यथा योग्तमित्यत्रा Sमिक्षादिपाठाशीलिइस्य युगतिशब्दस्य पुनद्भारो न भवति एवमपि । उच्यते । गर्गादिगणेऽणेकणो प्राप्तावस्य पाठ इति तत्राऽप्युक्त ततथ पुपद्भाव प्रायोति स मा भूदिति कौण्डिन्यनिर्देशात्पुवदायो 17 भरतीत्युक्ताम् ॥-सपनस्थायमिति । सपनशब्दच सपन्यास्तुल्य. 'असपल्याण औणादिको वा॥-पाटवमिति । अत्र बणविषये पुनद्भावस्ततोऽण् ।-एयेऽग्ना-11-आग्नेय इति । 'कल्पोरेयण ।-श्यनेयेति । 'द्विस्वरादनया '।-रोहिणेयेति । 'याप्स्यूड ' इति एवण् ॥-नियमार्थमिति । विपरीतनियमस्तु न भवति प्रतिषेधाधिकारेऽग्न्यायनेये इत्यकरणात् । अमेष वा आमेय इत्यनिपातनात् । विपरीतनिवमै हि अप्राग्वे हित 'तम हिते' इतोये 'जातिध'-इत्यनेनापि पुवत् न स्यात् । ततश्चानायीय इति स्पात् । स्थिते सोय इत्येव भवति ।-नाप्रिया--पूरण्यपात्ययान्त इति । प्रियादे स्वरान्तस्थापन्तस्य उत्तरपदत्य तत्साहचर्यादप्प्रत्ययोऽपि स्वरान्तादेन विहितो रखते सच पूरणीप्रत्ययान्तादेव सभवति । यहा अपिति 'पूर-al णी-पस्तत्प्राधान्येभ' इति सूपश्रतो गुपते नवधिकारानुमित । अतानुमितयो ओतस्थेत प्रहणात् ॥-प्रियाक्षान्त इति । क्षमते 'पुतपित्त'-दति निपात्यते । क्षान्तिरस्या अस्ति । अनादि-121॥४४॥
RECEREEKKINERIEEEEEEEEERS