________________
कल्याणीदुहितकः । कल्याणीभक्तिः। गिरितनया भक्तिरस्य गिरितनयाभक्तिः । कथं दृढभक्तिः स्थिरभक्तिः शोभनभक्तिः परिपूर्णभक्तिरित्यादि। दृढं भक्तिरस्येत्येवम् अखीपूर्वपदस्य विवक्षितखात् । अप्पियादाविति किम् । कल्याणी पञ्चमी अस्मिन् कल्याणपञ्चमीका पक्षः । कल्याणी प्रमाणी येषां ते कल्याणीप्रमाणाः । प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा स्वा क्षान्ता कान्ता वामना समा सचिवा चपला बाला तनया दुहित भक्ति इति प्रियादिः । वामेसप्यन्ये । प्रियवामः ॥ ५३॥ तद्विताककोपान्त्यपरण्याख्याः ॥३।२।५४॥ *तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्त्यो यासां वास्तद्धिताककोपान्त्याः पूरणीप्रत्ययान्ता आख्याः संज्ञास्तद्रूपाश्च परतः स्त्रियः पुंवन्न भवन्ति । तद्धित, मद्रिकाभार्यः । जिकाभार्यः । लाक्षिकीभार्यः । लाक्षिकीवृहतिकः। लाक्षिकीदेश्या । रोचनिकोचरी । मद्रिकायते । जिकामानिनी । अकः, कारिकामार्यः। हारिकाभार्यः । विलेपिकाया धयं *बैलेपिकम् । आनुलेपिकम् । *कारिकाकल्पा । पाचिकारूपा । कारिकायते । पाचिकामानिनी । पूरणी, द्वितीयाभार्यः। पञ्चपीभार्यः। द्वितीयाकल्पा । पञ्चमीदेश्या । पञ्चमीयते । षष्ठीमानिनी । आख्या, दत्ताभार्यः । गुप्ताभार्यः । दत्तारूपा । गुप्तापाशा । गुप्तामानिनी । कस्य तद्धिताकविशेषणं किम् । पाकभार्यः। मूकभार्यः । जल्पाकभार्यः। कामुककल्पा। जागरूकरूपा । लुण्टाकायते । कुट्टाकायते । कुट्टाकमानिनी ॥ ५४॥ तद्धितः स्वरवद्धितररक्तविकारे ॥३।२। ५५॥ सरस्थानाया वृद्धयाँ | हेतुस्तद्धितो रक्ताद्विकाराचान्यत्राथें विहितस्तदन्तः परतः स्त्रीलिङ्गः वन्न भवति । माथुरीभार्यः । *वैदिशीभार्यः । वैदर्भीभार्यः। *मौतंगमीभार्यः। *कार्तवीयर्थीभार्यः । माथुरीदेश्या । नादेवीचरी । सौतंगमीयते । वैदर्भीमानिनी । सौग्घ्नीमानिनी । तद्धित इति किम् । कुम्भकारी भार्या अस्य स कुम्भकारभायेंः। एवं का- | | भ्योऽप्रत्ययो वा । ते तु ‘क्ता' इति यहुत्वनिर्देशातिपय इति विकल्प याधित्वा नित्यमेव प्राक् स्यात् । एव कान्तोऽपि ॥-गिरितनयाभक्तिरित्यत्र कर्मणि क्ति । भज्यते सेव्यतेऽसौ । गिरि| तनया भक्ति सेव्या यस्य ॥ अस्त्रीपूर्वपदस्येति । ननु चात्र भक्तौ सिया विशेष्याया गुणवचनानामाश्रयतो लिङ्गवचनानीति दृवादिभि सीलिर्भाव्यम् । सत्यम् । दृढादिशब्दोऽवाऽदादादिनिवृत्ति| पर प्रयुज्यते । तत्र चाहाट्यादिनिवृत्तिपराया नौदनाया लिङ्गविशेषोपादानस्यानुपकारित्वाद्भक्तेः सीत्वविवक्षामन्तरेणापि दाढर्यादिमात्र विवक्षयाप्यदादादिनिवृत्ते सिचत्वात् तीत्वमत्र न विवक्षितमित्यौत्सागैक | नपुंसकत्वमेव भवति । कल्याणी भक्तिरित्यादी तूत्तरपदसामानाधिकरण्याभिव्यक्त्यर्थ पूर्वपदे तीत्वमुच्यते । विवक्षाद्वयसभवे हि यथाकाम प्रयोगो भवतीति समाधानार्थ ॥ तद्धिता-|| तद्वितश्चाकञ्च | तद्विताको तद्धिताकयो क स उपान्त्यो बेषा परत सीरुपाणा शब्दानामिति कृत्यम् । वृत्त्यभिप्रायेण तु यासामिति कृते हस्वत्व न स्यात् । अत्र ड्यन्तेभ्यो रूपप्कल्पपी नोदाहियते तयो परत्वात्
'डय' इत्यनेन हस्वत्व भवति । एवमुत्तरयोरपि सूत्रयोदष्टव्यम् ॥-बैलेपिकमित्यत्र कृत्ररादेरण् । एवमग्रतनेऽपि ॥-कारिकाकल्प इति । याधन्ते स्वार्थका कचिदित्याप् न । ननु दत्तागुप्ताशब्दौ | सज्ञाशब्दत्वात् स्वत तौलिहौ तत्कथमनेन निषेध । सत्यम् । एतौ सज्ञायामपि वर्तमानौ दानगोपन क्रियातबन्धात्सर्वेष्वप्यर्थेषु तोपुनपुसकेषु वत्तेते इत्यत्र सौविवक्षणात् परत स्त्रीलिङ्गता ॥2-तद्धितः स्वर-॥-चैदिशोभार्य इति । विदिशाया भवा जाता वा ॥-सौतङ्गमीभार्य इति । सुतगमस्यापत्य स्त्री ऋष्यण् । ततो डीप्रत्यय सुतगमादेरिन् नानीयते 'देशे नाम्नि' इति | भणनात् । यतोऽसौ सौतगमीति कस्याश्चित् सज्ञा सा भार्याऽस्येति ॥-कार्तवीय भार्य इति । कृत वीर्यमनेन तस्थापत्य स्त्री कृष्यण् ॥-अर्धप्रस्थेति । 'अात्परिमाणस्य'-इत्यत्राऽकारस्य