SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ लत०अ० श्रोईमश ॥४५॥ यः । अमानिनीति किम् । दीन । प्रतिषेधनिभ्यर्थ आरम्भ -८४ ) इत्युक्तं तत्रापि भवति । मानि तद्धितः स्वरद्धिः त्याणमनोज्ञा । ताकमुन्दारिका । पत्रमन्दारका च माधुरन्धान्दारिका । कठटन्दामा चासौ ण्डलावभार्यः। वृद्धिहेतुरिति किम् । अर्धप्रस्थे भवा अर्धमस्या अर्धप्रस्था भार्या यस्य सः अर्धप्रस्थभार्यः । शोभनतरभार्यः । मध्यममार्यः। *अन्ये तु वृद्धिमात्रहेतोणितस्तद्धितस्य पंवत्सतिषेधमिच्छन्ति । तन्मते वैयाकरणीभार्यः । अरक्तविकारे इति किम् । कपायेण रक्ता कापायी सा वृहतिकास्य कापायवहतिकः । एवं | माजिष्ठबृहतिकः । लोहस्व विकारो लौही साईपास्य लौहेपः । एवं खादिरेपः ॥ ५५ ॥ स्वानान्कीर्जातिवामानिनि ॥ ३२॥ ५६ ॥ वागायो । विहितो कीस्तदन्तो जातिवाची च यः शब्दः परतः खो स पुंवन्न भवति अमानिनि मानिन्शब्दश्चेत्परो न भवति । दीर्घकेशीभार्यः। चन्द्रमुखीभार्यः। कलकण्ठीहा देश्या । तनुगात्रीचरी । चन्द्रमुखीयते । जाति, कठोभायः । बचीभार्यः। कठीदेश्या । बचीचरी । शुद्राभार्यः । क्षत्रियाभार्यः । शुद्रापाशा | क्षत्रियादेश्या |॥ *आकृतिग्रहणा जातिः अत्रिलिना च यान्विता । आजन्मनाशमर्थाना सामान्यमपरे विदुः ॥२॥ अत्र प्रथम जातिलक्षणानुसारेण कुमारीभार्यः किशोरीभार्य इति ॐ भवति । द्वितीयजातिलक्षणानुसारेण कुमारभार्यः किशोरमार्य इति भवति । न हि कुमारत्वादि उत्पतेः मभृत्याविनाशमनुवर्तते । स्वाङ्गादिति किम् । पटुभायः। डीरिवि किम् । सकेशभार्यः। अमानिनीति किम् । दीप, केशमानिनी । कठमानिनी । असमासनिर्देश: मुखार्थः ॥५६॥ *पंवत्कर्मधारये॥३।२५७॥ परतः स्यनूद कर्मधारये समासे स्येकार्थे उत्तरपदे परे पुंबदाति । प्रतिषेधनित्यर्थ आरम्भः ॥ नामियादौ (३-२-५३ । इत्युक्तं तत्रापि भवति । कल्याणी चासौ प्रिया च कल्याणप्रिया । एवं कल्याणमनोज्ञा । तद्धिताककोपान्त्यपूरण्याख्याः' (३-२-५४) इत्युक्तं तत्रापि भवति । मद्रिका चासौ भार्या च मदकभार्या । लाक्षिकवृहतिका । पाचकवृन्दारिका । कारकटन्दारिका । पञ्चमन्दारिका । पठटन्दारिका । दत्तवृन्दारिका | गुप्तटन्दारिका | 'तद्धितः स्वरद्धि| हेतररक्तविकारे। (३-२-१५) इत्युक्तं तत्रापि भवति । माथुरी चासौ वृन्दारिका च माथुरन्दारिका । सौग्नन्दारिका । स्वानान्कीजातिश्चामानिनि (३-२-५५) इत्युक्तं तत्रापि भवति । चन्द्रमुखी चासौ वृन्दारिका च चन्द्रमखन्दारिका । दीर्घकेशन्दारिका । कसन्दारिका । वचवृन्दारिका । वतण्डस्थापत्यं वातण्डयः। स्त्री चेत् वतण्डो । सा चासो वृन्दारिका च वातण्डयवृन्दारिका । गगस्यापत्यं गायः स्त्री चेत् गागी । सा चासौ वृन्दारिका च गायचन्दा| गृविविधौ वर्जनात् आयस्य च पावचनादत्र दाभाव -अन्ये त्विति । तेन वैवारणीभार्य इत्यत्र स्वरस्थानतृवाभाषेऽपि पुत्रनिषेध । न खत्रेकार स्वरस्थानी । ईषतीति 'नाभ्युपान्त्य'-इति के ईषा ।-स्वाज्ञान्डी-1-शूद्रेति । शीयते गर्जयति पट् कर्मागीति शूद्र 'शदेख्य' पूर्वत्र जातिलक्षणे उक्तऽपि अत्रैवविधा जातियेति वैचित्र्यार्थमाह-आकृतिग्रहणेति । ततथ आ-R कृतिग्रहणा जातिरिति प्रबमा जाति । अनया च कुमारीभार्य किशोरीमार्य इति सिबम् ॥-अत्रिलिङ्गा च यान्विता आजन्मनाशमर्थानामिति द्वितीया । केचित्तु आजन्मनाशमर्थानाम- Mas 25/ पिता इति आकृतिग्रहणा जातिरित्यस्य विशेषण कुर्वन्ति तन्मताभिप्रायेण कुमारभार्य किशोरभार्य इत्येव भवति । न हि कुमारत्वादि उत्पते प्रभृति आविनाशमऽनुवर्तते ।-पुंवत्कर्म-॥ पुवत्-हा ग्रहण किमर्थ यतो न कर्मधारये इति क्रियते तत कर्मधारये पुरन न भवति अपि तु भवत्येव पाचात्यसूत्रात् नत्रिति वर्तते । उच्यते । उत्तरार्थ कृतम् ॥-लाक्षिकबृहतिका इति । अरक्त-2 विकार इत्यनयापि व्यावृत्या सिहमिद तत्कथमन दर्शितम् । उच्यते । यदि तबित स्वरवृद्धि'-इति निषेध क्रियते तदानीं सिध्यति व्यावृत्त्या । यदा तु तद्विताककोपान्त्येति निषेध प्राप्नोति तदाऽने- 1 ॥४५॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy