________________
Kom
रिका । कपोतपाक एव कापोतपाक्यः खो चेत् *कापोतपाका सा चासौ वृन्दारिका च कापोतपाक्यवृन्दारिका । कुञ्जस्यापत्यं कौमायन्यः खो चेत् कौञ्जायनी। सा चासौ वृन्दारिका च कौञ्जायन्यवृन्दारिका । अङ्गस्यापखानि अनाः खियश्चेदाङ्ग्यः । ताश्च ता वृन्दारिकाश्च अङ्गन्दारिकाः। एवं गर्गवृन्दारिकाः । इडविड पृथ् दरद उशिज् एते जनपदशब्दा क्षत्रियवाचिनः एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि इडविट् चामौ वृन्दारिका चेत्यादिविग्रह ऐडविडवृन्दारिका पार्थन्दारिका दारदवृन्दारिका औशिजवृन्दारिका इति भवति । परतः स्त्रोत्येव । खट्वान्दारिका | अनूङित्येव । ब्रह्मवन्धवृन्दारिका ॥२७|| *रिति ॥३।२।५८॥ | परतः त्यनङ् रिनि प्रसये जातीये देशीये च पुंवद्भवति । पदवी प्रकारोऽस्याः पटुजातीया। ईपदपरिसमाप्ता पवो पटुदेशीया। मद्रकजातोया । मद्रकदेशोया। पाचकजातीया। पाचकदेशीया। पञ्चम जातीया । पष्ठदेशीया। दत्त जातीया। गुप्तदेशीया । माथुरजातोया । स्रोग्नदेशोया। दार्यके शजातीया। चन्द्र वदेशोया। कउजातोया । बहुवच देशीया। वातण्ड्यजातोया। गार्यदेशाया । कापोतपाक्यजातीया। कौञ्जायन्यदेशीया। अङ्गनानीया। गर्गदेशीया। ऐडविड जाताया। पार्थदशोया। दारदजातोया। औशिजदंशोया । परतः खोत्येा । कुटोजातीया । द्रुणीदेशीया । अनूङित्येव । करभोरूजाताया। मद्रवादेशीया ॥२८॥ त्वते गुणः ॥ ३ । २ । ५९ ॥ परतः स्यन्ङ् गुणवचनः शब्दस्त्वत इत्येतयो. प्रत्यययोः परयोः पुमान् भवति । पव्याः भावः पदुत्वम् । पटुता । एन्याः भावः एतत्वम् एतता। श्येन्याः
भावः श्येतत्वम् श्येतता। खत इति किम् । पदीरूप्यम् । पदवीमयम् । गुण इति किम् । * कठीत्वम् । कठीता । दत्तात्वम् । दत्ताता। कीत्वम् । कीता । * केचिनु IS जातिमंज्ञावजितस्य विशेषणमात्रस्य बद्भावमिच्छन्ति । पाचिकायाः भाव: पाचकत्वं पाचकता। मद्रिकायाः भावः मद्रकत्वम् । मद्रकता । आनकलिक्या: भाव
आनकालकत्वम। आनकलिकता। आक्षिक्या: आक्षिकत्वम् आक्षिकता। द्वितीयायाः द्वितीयत्वम् द्वितीयता । पञ्चम्याः पञ्चमत्वम् पञ्चपता। माथयों माथरत्वम् माथ| नापि पुवन्न स्यादिति दर्शितम् । सर्वत्र जातिलक्षणडीगाधको वृन्दारिकाशब्दे अजादित्वादाप् । 'व्येषसूतपुत्रवृन्दारकस्य' इति विकल्पेन इत्व भवति ॥-कापोतपाका इति । कपोत पचति । PKI अवाणलक्षण जातिनिमित्त वा डीप्रत्यय बावित्वा 'अजादे' इत्याप् ॥-रिति ॥ ननु रानुबन्धा ये प्रत्यया ते पानुपन्धा क्रियन्ता ततथ 'क्यइमानि '-इति पुवद्भावसिदौ रितीति सूत्र न का हाम । सत्यम । यदि पानुसन्धा क्रियन्ते तदा माथुरी प्रकारोऽस्या इति कृते 'तद्धित स्वर'-इति निषेध. प्राप्नोति तद्वाधनार्थ विधीयते । अप्राप्तप्रापणाधोंऽयमारम्भ. । ननु मद्रकजातीया इत्यादिप
'तदिताफकोपान्त्य'-इत्यादिभि का पुनिषेधो न भवति । उच्यते । सर्वधनार्थ चैतत् वचनमन्यथा क्यड्यानिरिरिपत्तद्धिते इत्येकमेव योग कुर्यात् ||-त्वते-॥ अनुकल वर्तते 'त प्रत्यनो| लोम'- इति इकण् । अत्र यथा 'भावे त्वतल्' इति विहितस्तल् गृह्यते तथा 'देवात्तल्' इत्यपि । तेन देव एव देवतेतिवत् नामग्रहणे इति न्यायादेवीशब्दादपि ताल देवतेति मिस कि हा पगुणाभिवाय फरसादेयांशब्दोऽपि गुणवचन । जातिवाचिले तु देव्येव देवीता देव्या भावो देवीत्त देवीतति भवति । गुण इति गुणद्वारेण गुणिनि वर्तमानो गुणवचनो गृह्यते । गुणमात्रवृत्तेरऽसीलिा
यात्पभावाऽप्राप्तिरिति ॥-कठीत्वमिति । ननु कठीत्वमिति गुण इति व्यावृत्ती कय दर्शित यतोऽत्र गुण इत्यसत्यपि जाते पुभावप्रतिषेधादेव न भविष्यति । नैवम् । सर्वापवादवादस्य । किंच | कील कर्माता इत्यादिक्रियाशब्दार्थ गुणग्रहण कर्त्तव्यमेव तस्मिथ सति जातावपि प्रत्युदायिते ॥-केचित्त्विति । तन्मतसप्रहार्थ गुणो विशेषणमित्यपि व्याख्येयम्