________________
श्रीम ॥ ४३ ॥
W.
taraौयाः सौन्नतम् सौन्नता । चन्द्रमुख्याः चन्द्रमुखम् चन्द्रमुखता । सुकेश्याः सुकेशत्व सुकेशता ॥ सैन्याः श्रियामनुपभोगनिरर्थकस्य मिथ्यापवादनं निम्नगानाम् ॥ सतुः पयः पुरनेनिधुरम्बराणि जर्विसन्धृतविकाशिविमनाः ॥ २ ॥ तदवितयमवादीर्यन्मम त्वं प्रियेति मियजनपरिभुक्त दुकूल दधानः ॥ दमतिमा गाः कामिनां मण्डन श्री जति हि सफल वल्लभालोकनेन ॥ १ ॥ तथा, रसवत्या धूमवत्त्वम् भुवस्तृणवस्त्रम् शालाया दण्डित्यमित्यादो ॥ १९ ॥ च्वौ कचित् ॥ ३ । २ । ६० ॥ परतः सी अनन्वौ पुद्भवति कचिल्लक्ष्यानुरोधेन । अमहतो महती भूता महता कन्या । एवं वृहत्कृता । कचिद्रहणादगोमतो गोमतोभूता गोमती भूतेत्यादौ न स्यादेव पवोभूता पभूता मृद्रीकृता मृदुकृतेत्यादौ विकल्पः । महतीभूतेयपि केचित् ॥ ६० ॥ *सर्वादयोऽस्यादौ ॥ ३ ॥ २ । ६१ ॥ सर्वादिणः परतः सो पुंत् भवति 'अस्यादौ' स्यादिशेत्ततः परो न भवति । सर्वासां खियः सर्वस्त्रियः । भवत्याः पुत्रः भवत्पुत्रः । एकस्याः क्षोरमेकक्षीरम् । एकस्या आगतमेकरूप्यम् । एकमयम् । तया प्रकृसा तथा । एवं *यथा । तस्यां वेलायां तदा । एवं यदा कदा सर्वदा । अन्यदा । तर्हि । यई ।
| सर्वामिच्छति सर्वकाम्यति । भवाम्यति । एककाम्यति । *परत्वात्प्रतिषेधविषयेऽपि भवति । सर्वा प्रियाऽस्य सर्वप्रियः । एवं सर्वमनोज्ञः । सर्विका भार्याऽस्य सर्वकभार्यः । एवं विश्वकभायैः । सर्वादय इति किम् । *कन्यापुरम् । कुमारीनिवासः । अस्यादाविति किम् । *सर्वस्यै । दक्षिणपूर्वस्यै । उत्तरपूर्वयै । बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्वसर्वादेरपि भवति । दक्षिणोत्तरपूर्वाणाम् इत्यादि ॥ ६१ ॥ *मृगक्षीरादिषु वा ॥ ३ । २ । ६२ ॥ मृगक्षोरादेसमासशब्देषु परतः खीलिङ्गमनेकार्थेऽस्यर्थे चोत्तरपदे पुंवद्वा भवति । मृग्याः क्षीरं मृगक्षीरम् मृगीक्षीरम् । एवं मृगपदम् मृगीपदम्। मृगशावः, मृगीशावः । कुछटाण्डम् कुकुण्डम् | मयूराण्डम् । मयूर्यण्डम् । काकाण्डं, काक्यण्डम् । काकशावः, काकीशाव । *पुंस्त्रीलिङ्गपूर्वपदभेदेन समामविवक्षायां सूत्रानारम्भे मृगक्षीरादयो
ले०० अं
॥ सर्वादयो- ॥ तथा प्रकृत्येति । सीतयक्त्यर्थमिदा तेन प्रकारेणेति । अथ चाइन पुरद्वार हिमर्थ समजनि । उच्यते। अत्र पुराने सति खियामाप न भवति । एवं यथा तदेत्यादि ॥ - परत्वादिति । कल्याणीभिगेत्यादीनामियादी इत्यादिप्रतिषेधा भत् इत्यादी त्यय निधि सर्वा मयाऽस्य सर्वप्रिय इत्यादी तूभयप्राप्तो द्वयोरन्यत्र सावकाशत्वे परत्वादनेन पुमात्र इत्यर्थ ॥ - कन्यापुरमिति । कन्याशब्द त्या कन्य इति पुमानपि प्रसिद्ध इति ' परत सौ ' इति ॥ अस्यादाविति किमिति । न च स्यात्पते प्रामात्र भाव कप न भवताति वाच्यम् । अस्यादानिति चादयत पर स्यादि प्रयुज्यते तस्य भावो न भाति । अन्यथाऽस्यादावित्यस्यानर्थक्य स्यात् । अशोत्तरपदे परे इत्यनुनाद सर्व दक्षिणपूर्वस्ये इत्यादी निमित्तभूतस्योत्तरपदस्याभावात् | पुभावो न भविष्यति किमडस्यादावित्यनेन । सत्यम् । अत एव सर्वस्ये इत्यादी निमित्तभूतस्योत्तरपदस्याभावात् पुभावनिवृत्यर्थादऽस्यादाविति वचनादयोत्तरपद इति नास्तीति ज्ञायते । तेन यथेत्यादायपि भाग सिजन च अस्या पुन इत्याको पछया अलुप्युत्तरपदे भावनिषेधार्यमस्वादाविति वाच्यम् । अत्र विभक्त्या व्यवधानादुत्तरपदे सर्वाऽभावात् । एतदर्थत्वे च इस प्रतिषेध एन कर्तव्य स्यानास्यादाविति ॥ - दक्षिणोत्तरपूर्वाणामिति । 'न सर्वादि ' इति सर्वादित्यभान ॥ सर्वस्यै । दक्षिणपूर्वस्यै इत्युक्त तताप पुवद्वा स्वयमेन न भविष्यति । सर्यादेपूर्वतिउवा नातू । अन्यथा आन्तत्वाभावाद त न स्याद् उच्यते । यदा सर्वाशब्दादमे भ्यम् तदापि पुक्त माभूव इत्यस्यादिग्रहणम् ॥ मृगक्षी ॥ पुत्रीलिङ्केति । ननु मृगस्य पद गद ग्या
॥ ४६ ॥