________________
थोडे विष्ण । सोमारुद्रौ । सूर्याचन्द्रमसौ । मित्रावरुणौ । वेदेति किम् । शिववैश्रवणौ । कन्दविशाखौ । ब्रममजापती । सहेति किम् । विष्णुशक्रौ । श्रुतेति किम् ।
कालत०अ० ॥४२॥
*चन्द्रसूयौं । दिवाकरनिशाकरौ । वायुसर्जनं किम् । अग्निवायू । वानगी । देवतानामिति किम् । यूपचपालौ । उलूखलमुशले ॥४१॥ई: पोमवरुणेऽग्नेः॥ ३।२।४२ ॥ वेदसहश्रुतावायुदेवताना द्वन्द्व पोमवरुणयोरुत्तरपदयोरनिशब्दस्य ईकारान्तादेशो भवति । पोमेति निर्देशादीकारसंनियोगे पत्वं च निपात्यते । *
अग्नीपोमो । अग्रीवरुणौ । पोमवरुणेति किम् । अग्नेन्द्रौ । देवताद इसेव । अग्निसोमौ माणवको । ईकारसंनियोगे विधानादिह पलमपि न भवति ॥ ४२ ॥ PSI इर्वद्धिमत्यविष्णौ ॥३।२।१३ ॥ विष्णुजिते वृद्धिमत्युत्तरपदे परे देवताद्वद्वेऽगरिकारोऽन्तादेशो भवति । ईकाराकारयोरपवादः । अग्रीवरुणो देवने के AE अस्या आनिवारणीगनडाहीमालभेत । अग्नीपोमो देवताऽरय आग्निसोमं कर्म । एवमानिमारुतम् । वृद्धिमतीति किम् । अग्रोवरुणौ । अग्नीमरुतौ। आगेन्द्र कर्म । | 'आता नेन्द्रवरुणस्य ' (७-४-२९) इति वृद्धिनिपंधः । अविष्णाविति किम् । अग्नाविष्णू देवतास्य अग्नावैष्णवं चरुं निवपेत् ॥ ४३ ॥ दिवो द्यावा ॥ ३१२॥ ४४ ॥ देवताद्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्ययमादेशो भवति । यौथ भूमिथ द्यावाभूमी । द्यावामे । धापानक्ते । नक्तशब्दोऽकारान्तोऽप्यसत्य
नव्ययम् ॥ ४४॥ दिवसदिवः पृथिव्यां वा ॥३॥२॥ १५ ॥ दिवशब्दस्य पृथिव्यामुत्तरपदे परे देवताइन्द्रे दिवम् इति दिव इत्येतावादेशौ वा भवतः । as दिवस्पृथिव्यौ । दिव:पृथिव्यौ । यावापृथिव्यौ । दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति ॥ ४५ ॥ *उषासोषसः॥ ३ ॥२ %
४६ ॥ देवताटे उत्तरपदे परे उपस्शब्दस्योपासा इत्ययमादेशो भवति । उपश्च सूर्यच उपासासूर्यम् । उपासानक्तम् । उपासानक्ते । केचित्तु सूर्यशब्दस्यापी| च्छन्ति । सूर्यच सोमश्च उपासासोमौ ॥ १६ ॥ *मातरपितरं वा ॥३।२।४७॥ मातृपितृशब्दयोः पूर्वोत्तरपदयोन्दे मातरपितरेति ऋकारस्य अर
इति निपात्यते वा । माता च पिता च मातरपितरौ । मातरपितराभ्याम् । मातरपितरयोः । पक्षे, मातापितरौ । मातापितृभ्याम् । मातापित्रो एकशेषे तु पितरौ । AS शब्दरूपापेक्षो नपुंसकैकवचन निर्देश उत्तरपदस्य *अरभावाभिव्यक्सर्थः । उत्तरपदस्यारं नेच्छन्त्यन्ये ॥ ४७ ॥ *वर्चस्कादिष्ववस्करादयः॥३॥१॥४८॥
कुत्सितं वचों वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः शब्दाः कृतशपसाधुत्तरपदाः साधवो भवन्ति । वर्चस्केऽवस्करः। अबकीयतेऽवस्करः अन्नमलम् । तत्संबन्धात्तद्देशोप्यवस्करः । अवकरोऽन्यः । अपस्करो स्था)। अपकरोऽन्यः । *कुत्सिता तुम्बुरुः कुस्तुम्वुरोपधिजाती । तत्फलान्यपि कुस्तम्वुरूणि । अन्यत्र कुतुम्बुरुस्तिन । विशाखस्तु तस्येव मूर्त्यन्तरविशेष ॥-चन्द्रसूर्याविति । एती हि दे शब्दान्तरेण विद्यते चन्द्रसूर्यइत्यादिशब्देस्तु न श्रुती ॥-द्धि-॥ अन्न बहिनदापि लुप् अन्तरसानपि विधीन् पावत AS का इति न्यायातन्तितोत्पत्तिभानिन्या लपा परियाऽन्तरमा अपि दीर्यतादिविधयो याध्यन्ते । न चाप वाच्य वाक्यविभक्तरपि तहि लुयभाषस्तदभारे हि तबितोत्पत्तिर्न स्यात् गाम्नो विधीयमानरलेन वा-12
क्यात्तद्वितस्यानुपपत्तेरिति ।-दिवो द्या-||-द्यावाश्मे इति । पृषोदरादित्वादकारलोपे मेति रूपम् ॥-उपासोषसः ॥ उप शब्द प्रभातवाचको नपुसक । सध्यावाचकस्तु सीकीच ॥-2 AAR मातर-|-अरभावाभिव्य इति । अन्यथा मातरपितराथिति कृते 'अडों च ' इत्यरादेशोऽपि सभाव्येत । वयंस्का- 'युवर्ण -इत्याळ अवस्कर. ॥-कुत्सिता तुम्बुरुरित्यत्र बाहुल
EXEKXEEEKEVEREKKIEOKHEREKKERROROREKAREEKO
४२॥