SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ | पायोनिसंबन्धे एव निमित्ते सति वर्तमाने उत्तरपदे लुप् न भवति । होतुःपुत्री होतुरन्तेवासी। पितुःपुत्रः। पितुरन्तेवासी । तामिति किम्। आचार्यपुत्रः। मातुलान्तेवासी । बहुवचनं विद्यासंबन्धनिमित्ते योनिसंवन्धनिमित्ते इति यथासंख्यातिपत्तेढुंदासार्थम् । अङ्ग्य इति निर्देश प्राप्ते षष्ठीनिर्देश उत्तरार्थः। विद्यायोनिसंवन्ध इति किम् । भगृहम् । अपूर्वपदविशेषणं किम् । भर्तृशिष्यः । भर्तृपुत्रः । उत्तरपदविशेषण किम् । होतृधनम् । पितृगृहम् ॥ ३७॥ *स्वसृपत्योर्वा ॥३॥२॥ ३८॥ विद्यायोनिसंवन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानां शब्दानां संवन्धिन्याः षष्ठ्याः स्वस्पत्योरुत्तरपदयोर्योनिसंबन्धनिमित्तयोः परयोल वा न भवति । होतु:स्वसा। होतस्वसा। पितुःष्वसा। पितुःस्वसा। पितृष्वसा। मातुःस्वसा । मातुःष्वसा । मातृष्वसा। दुहितुःपतिः। दुहितृपतिः। स्वमुःपतिः। स्वसृपतिः। ननान्दुःपतिः। ननान्दपतिः। विद्यायोनिसंवन्ध इति पूर्वपदविशेषणं किम् । भर्तृस्वसा। उत्तरपदविशेषणं किम् । होतृपतिः। पूर्वेण नित्यं प्रतिपेधे प्राप्ते विकल्पोऽयम् ॥३८॥ *आ द्वन्द्वे॥ ३ । २।३९ ॥ विद्यायोनिसंवन्धनिमित्चे सति प्रवर्तमानानामृतां यो द्वन्द्वस्तस्मिन्सत्युत्तरपदे परे पूर्वपदस्याकारोन्तादेशो भवति । होता च पोता च होतापोतारौ । नेष्टोदातारौ । प्रशास्तापतिहर्तारौ । मातादुहितरौ । मातापितरौ । ननान्दायातरौ । अथेह प्रथमयोः कस्मान्न भवति होतृपोतनेष्टोद्रातार इति । अन्त्यस्यैवोत्तरपदत्वात् । कथं तहि होतापोतानेष्टोदातार इति । योयोर्द्वन्द्वे भविष्यति । यदा च होता च पोता च नेष्टोद्गातारौ चेति विग्रहस्तदा होतृपोतानेष्टोदातार इति । तामिसेव । गुरुशिष्यौ । ऋता द्वन्द्व इति किम् । पितृपितामहौ । विद्यायोनिसंवन्ध इत्येव । कर्तृकारयितारौ। *विद्यायोनिसंवन्धश्चेह प्रयासत्तेः समस्यमानानामृदन्तानामेव परस्परं द्रष्टव्यो न येन केन चित् । तेनेह न भवति । चैत्रस्य स्वमृदुहितरौ । नात्र स्वसदुहित्रोः परस्परं संबन्धः । न हि स्वसा चैत्रस्य स्वसा भवन्ती दुहितरमेपक्षते दुहिता स्वसारमिति । यद्येवं कथं चैत्रस्य पितृभ्रातराविति अस्ति पत्र परस्परसंवन्धः । उच्यते । यद्यपि चैत्रस्य भ्राता भ्राता भवन् पितरमपेक्षते चैत्रपितृजनितस्यैव चैत्रभ्रातृत्वात् । तथापि पिता पिता भवन्न भ्रातरमपेक्षते । यद्येवं कथं मातापितरौ होतापोतारौ । न ह्यत्र परस्परापेक्षस्तथाभावोऽपि तु पुत्रयजमानापेक्षः । नैवम् । अत्रापि मात्रादीनां परस्परसंबन्धात् । ते हि स्वकर्मणि प्रजने यागे च सहिता एवं प्रवर्तन्ते तत्कर्मनिमित्तश्चायं तेषां व्यपदेश इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति ॥ ३९ ॥ *पुत्रे ॥ ३ ॥ २ ॥४०॥ पुत्रशब्दे उत्तरपदे द्वन्द्वे समासे विद्यायोनिसंवन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति । मातापुत्रौ । पितापुत्रौ । होतापुत्रौ ॥ ४० ॥ *वेदसहश्रतावायुदेवतानाम् ॥३।२।४१॥ वेदे सहश्रुतानां as वायुवर्जितदेवतानां द्वन्दे पूर्वपदस्योत्तरपदे परे आकारान्तादेशो भवति । इन्द्रासोमौ । इन्दावरुणौ । इन्द्राबृहस्पती । * गुनासीरौ । अग्नामरुतौ । अग्नेन्द्रौ । अग्ना| ततश्चात्र नायकवाचको द्रष्टव्य । यदा तु भर्तृवाचकस्तदा भर्तु शिष्य इत्येव भवति ॥- स्वसृपत्यो–॥ धर्मार्थादित्वात स्वसशब्दस्य पूर्वनिपात ॥-आ द्वंद्वे-॥-विद्यायोनिसंवन्धश्चेहेति । | इहेति भणनात् स्वसपत्यो।त्यत्र न प्रत्यासात्त । तेन ननान्दु पतिरित्यादि सिद्धम् ॥-पुत्रे-॥ उत्तरपदस्य ऋदन्तत्वाभावात्पूर्वणाप्राप्ते वचनम् ॥ दुहिता पुत्राविति भन्न ततश्चानेन कारणेन भन्न यदुत 'भ्रातपुत्रा स्वसृदुहितृभिः' इत्येकशेष प्राप्नोति ततश्च पुत्रावित्येव स्यात् ॥-वेदस-॥-शुनासीराविति । वायुरवी इत्यर्थ ॥-सूर्याचन्द्रमसाविति । रविचन्द्रावित्यर्थ ॥-स्कन्दो महासे
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy