________________
श्रीहेमश० ॥४१॥
अनादरे पष्ठीयम् । जनं पश्यन्तमनादृत्य हर्तेत्यर्थः । वाचोयुक्तिः । दिशोदण्ड । संवन्धषष्ठ्यौ ॥ ३२ ॥ *अदसोऽकसायनणोः ॥३॥ २ ॥ ३३ ॥ * अदसः
*लत०अ० परस्या पठ्या अकमययविपये उत्तरपदे आयनण्प्रत्यये च परे लुप् न भवति । अमुष्य पुत्रस्य भावः *आमुष्यपुत्रिका । एवमामुष्यकुलिका | चौरादित्वादकम् ।। अमुष्यापसमामुष्यायणः । नडादित्वादायनण् । अदसोऽनन्तरमायनणो विधानान्न तत्रोत्तरपदसंभवः ॥ ३३॥ देवानांप्रियः ।। ३।२।३ ॥ देवानाप्रिय इति षष्ठथा लुबभावो निपात्यते । देवानांमियः ॥ ३४ ॥ भोपपच्छलागलेषु नाम्नि शुनः॥३।२।३५ ॥ श्वन्शब्दात् परस्याः पठयाः शेपा
दिपूत्तरपदेषु नाम्नि संज्ञायां विषये लुप् न भवति । शुनः शेपमिव शेपमस्य शुनःशेषः । एवं शुन:पुच्छः । शुनोलामलः। शेप शब्दः सकारान्तोऽप्यस्ति इह | #वकारान्तस्य ग्रहणम् । नाम्नीति किम् । श्वशेषम् । श्वपुच्छम् । श्वलाङ्गुलम् । अन्ये तु सिंहस्यशेपं सिंहस्पषुच्छ सिहस्यलाइगूलमित्यत्रापि इच्छन्ति तन्मतसंग्र
हाथै बहुवचनम् अनाम्न्यपि विध्यर्थम् ॥ ३५ ॥ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम्॥३।२।३६॥ वाचस्पखादयः शब्दाः पठा
लुवभावे निपात्यन्ते नाम्नि विषये । वाचस्पतिः । वास्तोपतिः । दिवस्पतिः । दिवोदासः । नाम्नीसेव । वाक्पतिः । वास्तुपतिः। युपतिः। धुदासः ॥ ३६ ॥ IM ऋतां विद्यायोनिसंबन्धे॥३।२।३७॥ ऋकारान्तानां शब्दानां विद्याकृत योनिकृते च संबन्धे निमिचे सति वर्तमानानां संवन्धिन्याः षष्ठ्या वि
ततधाकन्प्रत्ययविषय इति विशेषणमुत्तरपद इति विशेष्य ततधानप्रत्ययविषय इति भिनविशेषण का क्रियते । अमम्प्रत्ययान्त यदुत्तरपद तस्मिन् विषये फथ न भव्यते । उच्यते । प्रत्ययस्येव प्रहण 13 भवति । प्रत्ययग्रहण च 'नवा खित् -इत्यत्रान्तग्रहात् । ताद 'मेसिबस्थे' इति सूने इन का प्रत्ययमात्रस्यैर प्रहण न भवति । उच्यते । असभवात् । तत्रापि असभवात् ग्रहीष्यते अकमका
त्ययान्ते उत्तरपद इति । नेव ग्रहण भवति असभवात् । कि त्या प्रत्ययस्य सभवात्प्रत्ययस्वेन ग्रहण भवति । यतो विषयव्याख्याने पाठपन्तपूर्वपदस्य पुत्रशब्दे उत्तरपदे अप्रत्यय सभयत्येष । नच वाच्यमनन्तरे एव किमिति न भवति । यतोऽदस परो नास्त्या । अमुष्यपुत्र इति चौरादिपाठात् । अध चोरिका इस्पत्रातमन्तमुत्तरपद सभवति तत कधमत्रन्ते उत्तरपदे इति न भणित यथा अमुप्यचोरिकेति । उच्यते । अकमन्तव्य निषेधोऽपि भाति पटया लुफ्भावस्य यथा अदधोरिका । प्रत्ययग्रहणे सभरे सति प्रत्ययमात्रस्यैव प्रहण भवतीत्याह-अदस इत्यादि ।-आमुण्यपुत्रिकति । गतु अमुष्यपुत्राऽमुध्यकुलशब्दयो षष्ठीसमासयोरकृतषष्ठीलोपयोधोगदित्वादमुष्येति च षष्ठयन्तस्य नदादिपाठसामदेिवाफनायनणी षष्ठया लुपभावस्य सिबत्वात् किमर्थमिदमारभ्यते । एष चामुण्य-152 पुत्रलापत्यमामध्यपुनि आमुध्यपुनायाणे अमुष्णकुलस्थापत्यममुप्यकुलीन अमुष्य पुत्रस्य भावोऽमुष्य कुलस्य भार इति च वाक्यममुणपुत्राऽमुष्पकुल इति च केवलयोरपि प्रयोग उपपद्यते । गणपाठय | पूर्वसूत्रेभ्य इति स एव प्रमाणो क्रियतामिति । सत्यम् । एतदर्धानुदायमेदमित्यदोष । एतच गमनकामात्रमेव उत्तर तु अन्यचिन्तनीयम् ॥ तदेतद् अस्मिन् सूत्रे कृतेऽफायनविषय एवं PK अलुप्प्रवर्तते । सूत्र विना तु सर्वत्रापि आद पुत्रीत्यादिपु अलुर प्रसज्येत । इदानी तु न भाति ।-देवानां--|कथ देवाप्रिय इति । एकत्वद्वित्वयोर्नहुमीही या भविष्यति ॥-देवानांप्रिय जुमूखो वा ॥-शेपपुच्छ-॥-अनाम्न्यपि विध्यमिति । प्रकृतेरन्यतोऽपि च इति शेषो शेव ॥ शेषशब्दस्य लिदानुशासने पुलिहावमुक्त पान्तस्यात् । अत्र तु नपुसकत्व चिन्दयम् ॥-वाचस्पति-22
॥४१॥ --|| अन्न पत्र सत्व च निपातनात् ||-तां विद्या-॥ अन्न योनिशब्दस्वेदन्तत्वात्पूर्वनियाते प्राप्त एव निदेशावार्थादित्वादा परनिपात ॥-पूर्वपदविशेषण किामति । भशिष्य इत्युक्त