________________
* दन्तवान्। शिखाषानन्यः । मातृवलः मातृमान्। एवं पितृवचः । भ्रातृबलः । उत्साहवलः । पुत्रचलः । उत्सङ्गबलः । विशेष इतिकरणात्सिद्धः । कृष्यादयः प्रयोगगम्याः | ॥ २७ ॥ * लोमपिच्छादेः शेलम् || ७ | २।२८ || लोमादिभ्यः पिच्छादिभ्यश्व मत्यर्थे यथासंख्यं श इल इसेतौ प्रत्ययौ भवतः मतुव । लोमशः लोमवान् । रोमशः रोमवान् । *पिच्छिलः पिच्छत्रान् । उरसिलः उरस्वान् । लोमन् रोमन वभ्रु वल्गु हरि कपि मुनि गिरि ऊरु कर्क । इति लोमादिः । पिच्छ उरम् धवका का पक्ष चूर्ण । इति पिच्छादिः ॥ २८ ॥ नोऽङ्गादेः ॥ ७ । २ । २१ ॥ अङ्ग इत्येवमादिभ्यो मत्वर्थे नः प्रत्ययो भवति मतुश्च । अङ्गान्यस्याः सन्ति अङ्गना । खांदेशब्दोऽयं, कल्याणाङ्गी स्त्री उच्यते इतिकरणात् अन्यत्राङ्गवती । पामनः पामवान् । वामनः वामवान् । अङ्ग पामन् वामन हेमन् श्लेष्मन् सामन् वर्ष्मन् (वर्मन् ) शाकिन पलालिन् पलाशिन ऊष्पन् कद्रु बलि इत्यङ्गादिः । योगविभाग उत्तरार्थः ॥ २९ ॥ शाकीपलाली दवा ह्रस्वश्च ॥ ७ ॥ २ ॥ ३० ॥ शाकी पलाली दर्द इत्येतेभ्यो मत्वर्थे नः प्रत्ययो भवति मतु नमत्ययसंनियोगे चैषां ह्रस्वोऽन्तादेशः । महच्छाकं शाकसमूहो वा शाकी । महत्पलाल पलालक्षोदो वा पलाली । दर्शर्नाम व्याधिः । शाकिनः । शाकीमान् । पलालिनः । पञ्चालीमान् । दर्द्वणः । दर्द्वमान्। केचित्तु शाकीपलालपोईस्वत्वं नेच्छन्ति । तन्मते शाकीनः । पलालीनः ॥ ३० ॥ *विष्वचो विश्व ॥ ७ । २ । ३१ ॥ विधच् इत्येतस्मान्मत्वर्थे नः प्रत्ययो भवति विषु इत्ययं चादेशो भवति । विषु अञ्चतीति * । यो विष्वग्नतानि वा अस्य सन्ति इति विपुणः आदिसः । विपुणः वायुः । विषुशब्दो निपातो नानात्वे वर्तते । विष्वगिति *अखण्डमव्यर्थं वा । नकारसंनियोगे आदेशस्य विधानातु मतौ विष्वग्वान् । कथं विपुमानढोरात्रमविभाग इति । विदुर्नाम मुहूर्तस्तस्माद्भविष्यति ॥ ३१ ॥ लक्ष्म्या अनः ॥ ७ । २ । ३२ || लक्ष्मीशब्दान्मत्वर्थेऽनः प्रत्ययो भवति । लक्ष्मीरस्यास्तीति लक्ष्मणः । मतौ लक्ष्मीवान् ॥ ३२ ॥ प्रज्ञाश्रद्धाची वृत्तेर्णः ॥ ७ । २ । ३३ ॥ प्रज्ञाश्रद्धावृत्ति इत्येतेभ्यो मत्वर्थे णः प्रत्ययो भवति मतुच । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्चः । अर्चावान् । वार्त्तः । वृत्तिमान् । स्त्री तु माझा श्राद्धा आर्चा वार्ता । प्राज्ञीति स्वार्थिकाणन्तात् || २३ || ज्योत्स्नादिभ्योऽण् ॥ ७ । २ । ३४ ॥ ज्योत्स्ना इत्येवमादिभ्यो मत्वर्थेऽण् प्रसयो भवति । ज्योत्स्ना अस्मिन्नस्ति ज्योत्स्नः पक्षः । ज्योत्स्नी रात्रिः । तामिसः पक्षः । तामिस्त्री रात्रिः । तामिस्राणि गुहामुखानि । वैसप व्याधिः । वैपादिकं कुष्ठम् । कौतुपं गृहम् | कौण्डलो युवा । तापसः पाखण्डी । साहस्रो देवदत्तः । मतौ ज्योत्स्नावान् तमिस्रावानित्यादि । तापस इति रूढिशब्दो रूढिविषये च मतुन भवति । कुण्डली सहसी चेति शिखादित्वात् । ज्योत्स्नादयः प्रयोगगम्याः ॥ ३४ ॥ सिकताशर्करास् ॥ ७ । २ । ३५ ॥ सिकताशर्करा इत्येताभ्यां मत्वर्थेऽण् प्रत्ययो इतिकरणात् प्राण्यङ्गादपि शिखाशब्दात् वलच् न तु लः ॥ एव दन्तवान् शिखावानन्य इति । दन्तशिखाभ्या संज्ञायामिति पूर्वैरुक्तत्वात् ॥ लोम - ॥ पिच्छिल इति । पिच्छ चिकणावमस्यास्ति । यद्वा पिच्छ मयूरादिसत्कमस्यास्युपमानतया ॥ - नोङ्गा ॥ - वामन इति । वामानि नीचान्यथादद्गान्यस्य ॥ योगविभाग इति । एकयोगस्तु लोमपिच्छाष्ट्गादेः शेकेनमित्येवंविधः स्यात् ॥ शाकी प्र-शाकीति महत्वे समूहेपि तदङ्गुलमिति स्त्रीवे गौरादिश्वास को ॥ विष्व ॥ विष्वक् इति । अत्र रूपमित्यध्याहारात् क्लीवर सेलुंपि भागमाभाव ॥ अखण्डमिति